📜
८. महासीहनादसुत्तं
अचेलकस्सपवत्थु
३८१. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा उरुञ्ञायं [उजुञ्ञायं (सी. स्या. कं. पी.)] विहरति कण्णकत्थले मिगदाये. अथ खो अचेलो कस्सपो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो अचेलो कस्सपो भगवन्तं एतदवोच – ‘‘सुतं मेतं, भो गोतम – ‘समणो गोतमो सब्बं तपं गरहति, सब्बं तपस्सिं लूखाजीविं एकंसेन उपक्कोसति उपवदती’ति. ये ते, भो गोतम, एवमाहंसु – ‘समणो गोतमो सब्बं तपं गरहति, सब्बं तपस्सिं लूखाजीविं एकंसेन उपक्कोसति उपवदती’ति, कच्चि ते भोतो गोतमस्स वुत्तवादिनो, न च भवन्तं गोतमं अभूतेन अब्भाचिक्खन्ति, धम्मस्स चानुधम्मं ब्याकरोन्ति, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छति? अनब्भक्खातुकामा हि मयं भवन्तं गोतम’’न्ति.
३८२. ‘‘ये ते, कस्सप, एवमाहंसु – ‘समणो गोतमो सब्बं तपं गरहति, सब्बं तपस्सिं लूखाजीविं एकंसेन उपक्कोसति उपवदती’ति, न मे ते वुत्तवादिनो, अब्भाचिक्खन्ति च पन मं ते असता अभूतेन. इधाहं, कस्सप, एकच्चं तपस्सिं लूखाजीविं पस्सामि दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्नं. इध पनाहं, कस्सप, एकच्चं तपस्सिं लूखाजीविं पस्सामि दिब्बेन चक्खुना ¶ विसुद्धेन ¶ अतिक्कन्तमानुसकेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्नं.
३८३. ‘‘इधाहं, कस्सप, एकच्चं तपस्सिं अप्पदुक्खविहारिं पस्सामि दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं ¶ निरयं उपपन्नं. इध पनाहं, कस्सप, एकच्चं तपस्सिं अप्पदुक्खविहारिं पस्सामि दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्नं. योहं, कस्सप, इमेसं तपस्सीनं एवं आगतिञ्च गतिञ्च चुतिञ्च उपपत्तिञ्च यथाभूतं पजानामि ¶ , सोहं किं सब्बं तपं गरहिस्सामि, सब्बं वा तपस्सिं लूखाजीविं एकंसेन उपक्कोसिस्सामि उपवदिस्सामि?
३८४. ‘‘सन्ति, कस्सप, एके समणब्राह्मणा पण्डिता निपुणा कतपरप्पवादा वालवेधिरूपा. ते भिन्दन्ता मञ्ञे चरन्ति पञ्ञागतेन दिट्ठिगतानि. तेहिपि मे सद्धिं एकच्चेसु ठानेसु समेति, एकच्चेसु ठानेसु न समेति. यं ते एकच्चं वदन्ति ‘साधू’ति, मयम्पि तं एकच्चं वदेम ‘साधू’ति. यं ते एकच्चं वदन्ति ‘न साधू’ति, मयम्पि तं एकच्चं वदेम ‘न साधू’ति. यं ते एकच्चं वदन्ति ‘साधू’ति, मयं तं एकच्चं वदेम ‘न साधू’ति. यं ते एकच्चं वदन्ति ‘न साधू’ति, मयं तं एकच्चं वदेम ‘साधू’ति.
‘‘यं मयं एकच्चं वदेम ‘साधू’ति, परेपि तं एकच्चं वदन्ति ‘साधू’ति. यं ¶ मयं ¶ एकच्चं वदेम ‘न साधू’ति, परेपि तं एकच्चं वदन्ति ‘न साधू’ति. यं मयं एकच्चं वदेम ‘न साधू’ति, परे तं एकच्चं वदन्ति ‘साधू’ति. यं मयं एकच्चं वदेम ‘साधू’ति, परे तं एकच्चं वदन्ति ‘न साधू’ति.
समनुयुञ्जापनकथा
३८५. ‘‘त्याहं उपसङ्कमित्वा एवं वदामि – येसु नो, आवुसो, ठानेसु न समेति, तिट्ठन्तु तानि ठानानि. येसु ठानेसु समेति, तत्थ विञ्ञू समनुयुञ्जन्तं समनुगाहन्तं समनुभासन्तं सत्थारा वा सत्थारं सङ्घेन वा सङ्घं – ‘ये इमेसं भवतं धम्मा अकुसला अकुसलसङ्खाता, सावज्जा सावज्जसङ्खाता, असेवितब्बा असेवितब्बसङ्खाता, न अलमरिया न अलमरियसङ्खाता, कण्हा कण्हसङ्खाता. को इमे धम्मे अनवसेसं पहाय वत्तति, समणो वा गोतमो, परे वा पन भोन्तो गणाचरिया’ति?
३८६. ‘‘ठानं खो पनेतं, कस्सप, विज्जति, यं विञ्ञू समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता एवं वदेय्युं – ‘ये इमेसं भवतं धम्मा अकुसला अकुसलसङ्खाता, सावज्जा सावज्जसङ्खाता, असेवितब्बा असेवितब्बसङ्खाता, न अलमरिया न अलमरियसङ्खाता, कण्हा कण्हसङ्खाता ¶ . समणो गोतमो इमे धम्मे अनवसेसं पहाय वत्तति, यं वा पन भोन्तो परे गणाचरिया’ति. इतिह, कस्सप, विञ्ञू ¶ समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता अम्हेव तत्थ येभुय्येन पसंसेय्युं.
३८७. ‘‘अपरम्पि नो, कस्सप, विञ्ञू समनुयुञ्जन्तं समनुगाहन्तं समनुभासन्तं सत्थारा वा सत्थारं सङ्घेन वा सङ्घं – ‘ये इमेसं भवतं ¶ धम्मा कुसला कुसलसङ्खाता, अनवज्जा अनवज्जसङ्खाता, सेवितब्बा सेवितब्बसङ्खाता, अलमरिया अलमरियसङ्खाता, सुक्का सुक्कसङ्खाता. को इमे धम्मे अनवसेसं समादाय वत्तति, समणो वा गोतमो, परे वा पन भोन्तो गणाचरिया’ ति?
३८८. ‘‘ठानं खो पनेतं, कस्सप, विज्जति, यं विञ्ञू समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता एवं वदेय्युं ¶ – ‘ये इमेसं भवतं धम्मा कुसला कुसलसङ्खाता, अनवज्जा अनवज्जसङ्खाता, सेवितब्बा सेवितब्बसङ्खाता, अलमरिया अलमरियसङ्खाता, सुक्का सुक्कसङ्खाता. समणो गोतमो इमे धम्मे अनवसेसं समादाय वत्तति, यं वा पन भोन्तो परे गणाचरिया’ति. इतिह, कस्सप, विञ्ञू समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता अम्हेव तत्थ येभुय्येन पसंसेय्युं.
३८९. ‘‘अपरम्पि नो, कस्सप, विञ्ञू समनुयुञ्जन्तं समनुगाहन्तं समनुभासन्तं सत्थारा वा सत्थारं सङ्घेन वा सङ्घं – ‘ये इमेसं भवतं धम्मा अकुसला अकुसलसङ्खाता, सावज्जा सावज्जसङ्खाता, असेवितब्बा असेवितब्बसङ्खाता ¶ , न अलमरिया न अलमरियसङ्खाता, कण्हा कण्हसङ्खाता. को इमे धम्मे अनवसेसं पहाय वत्तति, गोतमसावकसङ्घो वा, परे वा पन भोन्तो गणाचरियसावकसङ्घा’ति?
३९०. ‘‘ठानं खो पनेतं, कस्सप, विज्जति, यं विञ्ञू समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता एवं वदेय्युं – ‘ये इमेसं भवतं धम्मा अकुसला अकुसलसङ्खाता, सावज्जा सावज्जसङ्खाता, असेवितब्बा असेवितब्बसङ्खाता, न अलमरिया न अलमरियसङ्खाता, कण्हा कण्हसङ्खाता. गोतमसावकसङ्घो इमे धम्मे अनवसेसं पहाय वत्तति, यं वा पन भोन्तो परे गणाचरियसावकसङ्घा’ति. इतिह, कस्सप, विञ्ञू समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता अम्हेव तत्थ येभुय्येन पसंसेय्युं.
३९१. ‘‘अपरम्पि ¶ ¶ नो, कस्सप, विञ्ञू समनुयुञ्जन्तं समनुगाहन्तं ¶ समनुभासन्तं सत्थारा वा सत्थारं सङ्घेन वा सङ्घं. ‘ये इमेसं भवतं धम्मा कुसला कुसलसङ्खाता, अनवज्जा अनवज्जसङ्खाता, सेवितब्बा सेवितब्बसङ्खाता, अलमरिया अलमरियसङ्खाता, सुक्का सुक्कसङ्खाता. को इमे धम्मे अनवसेसं समादाय वत्तति, गोतमसावकसङ्घो वा, परे वा पन भोन्तो गणाचरियसावकसङ्घा’ति?
३९२. ‘‘ठानं खो पनेतं, कस्सप, विज्जति, यं विञ्ञू समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता एवं वदेय्युं – ‘ये इमेसं भवतं धम्मा कुसला कुसलसङ्खाता, अनवज्जा अनवज्जसङ्खाता, सेवितब्बा सेवितब्बसङ्खाता, अलमरिया अलमरियसङ्खाता, सुक्का सुक्कसङ्खाता. गोतमसावकसङ्घो इमे धम्मे अनवसेसं समादाय वत्तति, यं वा पन भोन्तो परे गणाचरियसावकसङ्घा’ति. इतिह, कस्सप, विञ्ञू समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता अम्हेव तत्थ येभुय्येन पसंसेय्युं.
अरियो अट्ठङ्गिको मग्गो
३९३. ‘‘अत्थि, कस्सप, मग्गो अत्थि पटिपदा, यथापटिपन्नो सामंयेव ञस्सति सामं दक्खति [दक्खिति (सी.)] – ‘समणोव गोतमो कालवादी ¶ भूतवादी अत्थवादी धम्मवादी विनयवादी’ति. कतमो च, कस्सप, मग्गो, कतमा च पटिपदा, यथापटिपन्नो सामंयेव ञस्सति सामं दक्खति – ‘समणोव गोतमो कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी’ति? अयमेव अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि. अयं खो, कस्सप, मग्गो, अयं पटिपदा, यथापटिपन्नो सामंयेव ञस्सति सामं दक्खति ‘समणोव गोतमो कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी’’’ति.
तपोपक्कमकथा
३९४. एवं ¶ वुत्ते, अचेलो कस्सपो भगवन्तं एतदवोच – ‘‘इमेपि खो, आवुसो गोतम, तपोपक्कमा एतेसं समणब्राह्मणानं ¶ सामञ्ञसङ्खाता च ब्रह्मञ्ञसङ्खाता च. अचेलको ¶ होति, मुत्ताचारो, हत्थापलेखनो, न एहिभद्दन्तिको, न तिट्ठभद्दन्तिको, नाभिहटं, न उद्दिस्सकतं, न निमन्तनं सादियति. सो न कुम्भिमुखा पटिग्गण्हाति, न कळोपिमुखा पटिग्गण्हाति, न एळकमन्तरं, न दण्डमन्तरं, न मुसलमन्तरं, न द्विन्नं भुञ्जमानानं, न गब्भिनिया, न पायमानाय, न पुरिसन्तरगताय, न सङ्कित्तीसु, न यत्थ सा उपट्ठितो होति, न यत्थ मक्खिका सण्डसण्डचारिनी, न मच्छं, न मंसं, न सुरं, न मेरयं, न थुसोदकं पिवति. सो एकागारिको वा होति एकालोपिको, द्वागारिको वा होति द्वालोपिको…पे… सत्तागारिको वा होति सत्तालोपिको ¶ ; एकिस्सापि दत्तिया यापेति, द्वीहिपि दत्तीहि यापेति… सत्तहिपि दत्तीहि यापेति; एकाहिकम्पि आहारं आहारेति, द्वीहिकम्पि आहारं आहारेति… सत्ताहिकम्पि आहारं आहारेति. इति एवरूपं अद्धमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरति.
३९५. ‘‘इमेपि खो, आवुसो गोतम, तपोपक्कमा एतेसं समणब्राह्मणानं सामञ्ञसङ्खाता च ब्रह्मञ्ञसङ्खाता च. साकभक्खो वा होति, सामाकभक्खो वा होति, नीवारभक्खो वा होति, दद्दुलभक्खो वा होति, हटभक्खो वा होति, कणभक्खो वा होति, आचामभक्खो वा होति, पिञ्ञाकभक्खो वा होति, तिणभक्खो वा होति, गोमयभक्खो वा होति, वनमूलफलाहारो यापेति पवत्तफलभोजी.
३९६. ‘‘इमेपि खो, आवुसो गोतम, तपोपक्कमा एतेसं समणब्राह्मणानं सामञ्ञसङ्खाता च ब्रह्मञ्ञसङ्खाता च. साणानिपि धारेति, मसाणानिपि धारेति, छवदुस्सानिपि धारेति, पंसुकूलानिपि धारेति, तिरीटानिपि धारेति, अजिनम्पि ¶ धारेति, अजिनक्खिपम्पि धारेति, कुसचीरम्पि धारेति, वाकचीरम्पि धारेति, फलकचीरम्पि धारेति, केसकम्बलम्पि धारेति, वाळकम्बलम्पि धारेति, उलूकपक्खिकम्पि धारेति, केसमस्सुलोचकोपि होति केसमस्सुलोचनानुयोगमनुयुत्तो, उब्भट्ठकोपि ¶ [उब्भट्ठिकोपि (क.)] होति आसनपटिक्खित्तो, उक्कुटिकोपि होति उक्कुटिकप्पधानमनुयुत्तो, कण्टकापस्सयिकोपि होति कण्टकापस्सये सेय्यं कप्पेति, फलकसेय्यम्पि कप्पेति, थण्डिलसेय्यम्पि कप्पेति, एकपस्सयिकोपि होति रजोजल्लधरो, अब्भोकासिकोपि होति यथासन्थतिको ¶ , वेकटिकोपि होति विकटभोजनानुयोगमनुयुत्तो, अपानकोपि होति अपानकत्तमनुयुत्तो, सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरती’’ति.
तपोपक्कमनिरत्थकथा
३९७. ‘‘अचेलको ¶ चेपि, कस्सप, होति, मुत्ताचारो, हत्थापलेखनो…पे… इति एवरूपं अद्धमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरति. तस्स चायं सीलसम्पदा चित्तसम्पदा पञ्ञासम्पदा अभाविता होति असच्छिकता. अथ खो सो आरकाव सामञ्ञा आरकाव ब्रह्मञ्ञा. यतो खो, कस्सप, भिक्खु अवेरं अब्यापज्जं मेत्तचित्तं भावेति, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं वुच्चति, कस्सप, भिक्खु समणो इतिपि ब्राह्मणो इतिपि.
‘‘साकभक्खो चेपि, कस्सप, होति, सामाकभक्खो…पे… वनमूलफलाहारो यापेति पवत्तफलभोजी. तस्स चायं सीलसम्पदा चित्तसम्पदा पञ्ञासम्पदा अभाविता होति असच्छिकता. अथ खो सो आरकाव सामञ्ञा आरकाव ब्रह्मञ्ञा. यतो खो, कस्सप, भिक्खु अवेरं अब्यापज्जं मेत्तचित्तं भावेति, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे ¶ सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं वुच्चति, कस्सप, भिक्खु समणो इतिपि ब्राह्मणो इतिपि.
‘‘साणानि चेपि, कस्सप, धारेति, मसाणानिपि धारेति…पे… सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो ¶ विहरति. तस्स चायं सीलसम्पदा चित्तसम्पदा पञ्ञासम्पदा अभाविता होति असच्छिकता. अथ खो सो आरकाव सामञ्ञा आरकाव ब्रह्मञ्ञा ¶ . यतो खो, कस्सप, भिक्खु अवेरं अब्यापज्जं मेत्तचित्तं भावेति, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं वुच्चति, कस्सप, भिक्खु समणो इतिपि ब्राह्मणो इतिपी’’ति.
३९८. एवं वुत्ते, अचेलो कस्सपो भगवन्तं एतदवोच – ‘‘दुक्करं, भो गोतम, सामञ्ञं दुक्करं ब्रह्मञ्ञ’’न्ति. ‘‘पकति खो एसा, कस्सप, लोकस्मिं ‘दुक्करं सामञ्ञं दुक्करं ब्रह्मञ्ञ’न्ति. अचेलको चेपि, कस्सप, होति, मुत्ताचारो, हत्थापलेखनो…पे… इति एवरूपं अद्धमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरति. इमाय च, कस्सप, मत्ताय इमिना तपोपक्कमेन सामञ्ञं वा अभविस्स ब्रह्मञ्ञं वा दुक्करं सुदुक्करं, नेतं अभविस्स कल्लं वचनाय – ‘दुक्करं सामञ्ञं दुक्करं ब्रह्मञ्ञ’न्ति.
‘‘सक्का ¶ च पनेतं अभविस्स कातुं गहपतिना वा गहपतिपुत्तेन वा अन्तमसो कुम्भदासियापि – ‘हन्दाहं अचेलको होमि, मुत्ताचारो, हत्थापलेखनो…पे… इति एवरूपं अद्धमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरामी’ति.
‘‘यस्मा च खो, कस्सप, अञ्ञत्रेव इमाय मत्ताय अञ्ञत्र इमिना तपोपक्कमेन सामञ्ञं वा होति ब्रह्मञ्ञं वा ¶ दुक्करं सुदुक्करं, तस्मा एतं कल्लं वचनाय – ‘दुक्करं सामञ्ञं दुक्करं ब्रह्मञ्ञ’न्ति. यतो खो, कस्सप, भिक्खु अवेरं अब्यापज्जं मेत्तचित्तं भावेति, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं वुच्चति, कस्सप, भिक्खु समणो इतिपि ब्राह्मणो इतिपि ¶ .
‘‘साकभक्खो चेपि, कस्सप, होति, सामाकभक्खो…पे… वनमूलफलाहारो यापेति पवत्तफलभोजी. इमाय च, कस्सप, मत्ताय इमिना तपोपक्कमेन सामञ्ञं वा अभविस्स ब्रह्मञ्ञं वा दुक्करं सुदुक्करं, नेतं अभविस्स कल्लं वचनाय – ‘दुक्करं सामञ्ञं दुक्करं ब्रह्मञ्ञ’न्ति.
‘‘सक्का च पनेतं अभविस्स कातुं गहपतिना वा गहपतिपुत्तेन वा अन्तमसो कुम्भदासियापि – ‘हन्दाहं साकभक्खो वा होमि, सामाकभक्खो वा…पे… वनमूलफलाहारो यापेमि पवत्तफलभोजी’ति.
‘‘यस्मा ¶ च खो, कस्सप, अञ्ञत्रेव इमाय मत्ताय अञ्ञत्र इमिना तपोपक्कमेन सामञ्ञं वा होति ब्रह्मञ्ञं वा दुक्करं सुदुक्करं, तस्मा एतं कल्लं वचनाय – ‘दुक्करं सामञ्ञं दुक्करं ब्रह्मञ्ञ’न्ति. यतो खो, कस्सप, भिक्खु अवेरं अब्यापज्जं मेत्तचित्तं भावेति, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं वुच्चति, कस्सप, भिक्खु समणो इतिपि ब्राह्मणो इतिपि.
‘‘साणानि चेपि, कस्सप, धारेति, मसाणानिपि धारेति…पे… सायततियकम्पि ¶ उदकोरोहनानुयोगमनुयुत्तो विहरति. इमाय च, कस्सप, मत्ताय इमिना तपोपक्कमेन सामञ्ञं ¶ वा अभविस्स ब्रह्मञ्ञं वा दुक्करं सुदुक्करं, नेतं अभविस्स कल्लं वचनाय – ‘दुक्करं सामञ्ञं दुक्करं ब्रह्मञ्ञ’न्ति.
‘‘सक्का च पनेतं अभविस्स कातुं गहपतिना वा गहपतिपुत्तेन वा अन्तमसो कुम्भदासियापि – ‘हन्दाहं साणानिपि धारेमि, मसाणानिपि धारेमि…पे… सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरामी’ति.
‘‘यस्मा च खो, कस्सप, अञ्ञत्रेव इमाय मत्ताय अञ्ञत्र इमिना तपोपक्कमेन सामञ्ञं वा होति ब्रह्मञ्ञं वा दुक्करं सुदुक्करं, तस्मा एतं कल्लं वचनाय – ‘दुक्करं सामञ्ञं दुक्करं ब्रह्मञ्ञ’न्ति. यतो खो, कस्सप, भिक्खु अवेरं अब्यापज्जं मेत्तचित्तं भावेति, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं वुच्चति, कस्सप, भिक्खु समणो इतिपि ब्राह्मणो इतिपी’’ति.
३९९. एवं ¶ वुत्ते, अचेलो कस्सपो भगवन्तं एतदवोच – ‘‘दुज्जानो, भो गोतम, समणो, दुज्जानो ब्राह्मणो’’ति. ‘‘पकति खो एसा, कस्सप, लोकस्मिं ‘दुज्जानो समणो दुज्जानो ब्राह्मणो’ति. अचेलको चेपि, कस्सप, होति, मुत्ताचारो, हत्थापलेखनो…पे… इति एवरूपं अद्धमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरति. इमाय च, कस्सप, मत्ताय इमिना तपोपक्कमेन समणो वा अभविस्स ¶ ब्राह्मणो वा दुज्जानो सुदुज्जानो, नेतं अभविस्स कल्लं वचनाय – ‘दुज्जानो समणो दुज्जानो ब्राह्मणो’ति.
‘‘सक्का च पनेसो अभविस्स ञातुं गहपतिना वा गहपतिपुत्तेन वा अन्तमसो कुम्भदासियापि – ‘अयं अचेलको होति, मुत्ताचारो, हत्थापलेखनो…पे… इति एवरूपं अद्धमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरती’ति.
‘‘यस्मा च खो, कस्सप, अञ्ञत्रेव इमाय मत्ताय अञ्ञत्र इमिना तपोपक्कमेन समणो वा होति ब्राह्मणो वा दुज्जानो सुदुज्जानो, तस्मा एतं कल्लं वचनाय – ‘दुज्जानो समणो दुज्जानो ब्राह्मणो’ति. यतो खो [यतो च खो (क.)], कस्सप, भिक्खु अवेरं अब्यापज्जं मेत्तचित्तं भावेति, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा ¶ सच्छिकत्वा उपसम्पज्ज विहरति. अयं वुच्चति, कस्सप, भिक्खु समणो इतिपि ब्राह्मणो इतिपि.
‘‘साकभक्खो चेपि, कस्सप, होति सामाकभक्खो…पे… वनमूलफलाहारो यापेति पवत्तफलभोजी. इमाय च, कस्सप, मत्ताय इमिना तपोपक्कमेन समणो वा अभविस्स ¶ ब्राह्मणो वा दुज्जानो सुदुज्जानो, नेतं अभविस्स कल्लं वचनाय – ‘दुज्जानो समणो दुज्जानो ब्राह्मणो’ति.
‘‘सक्का च पनेसो अभविस्स ञातुं गहपतिना वा गहपतिपुत्तेन वा अन्तमसो कुम्भदासियापि – ‘अयं साकभक्खो वा होति सामाकभक्खो…पे… वनमूलफलाहारो यापेति पवत्तफलभोजी’ति.
‘‘यस्मा च खो, कस्सप, अञ्ञत्रेव इमाय मत्ताय अञ्ञत्र इमिना तपोपक्कमेन समणो वा होति ब्राह्मणो वा दुज्जानो सुदुज्जानो, तस्मा एतं कल्लं वचनाय – ‘दुज्जानो समणो दुज्जानो ब्राह्मणो’ति. यतो खो, कस्सप, भिक्खु अवेरं अब्यापज्जं मेत्तचित्तं भावेति ¶ , आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं वुच्चति, कस्सप, भिक्खु समणो इतिपि ब्राह्मणो इतिपि.
‘‘साणानि ¶ चेपि, कस्सप, धारेति, मसाणानिपि धारेति…पे… सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरति. इमाय च, कस्सप, मत्ताय इमिना तपोपक्कमेन समणो वा अभविस्स ब्राह्मणो वा दुज्जानो सुदुज्जानो, नेतं अभविस्स कल्लं वचनाय – ‘दुज्जानो समणो दुज्जानो ब्राह्मणो’ति.
‘‘सक्का च पनेसो अभविस्स ञातुं गहपतिना वा गहपतिपुत्तेन वा अन्तमसो कुम्भदासियापि – ‘अयं साणानिपि धारेति, मसाणानिपि धारेति…पे… सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरती’ति.
‘‘यस्मा च खो, कस्सप, अञ्ञत्रेव इमाय मत्ताय अञ्ञत्र इमिना तपोपक्कमेन ¶ समणो वा होति ब्राह्मणो वा दुज्जानो सुदुज्जानो, तस्मा एतं कल्लं वचनाय – ‘दुज्जानो ¶ समणो दुज्जानो ब्राह्मणो’ति. यतो खो, कस्सप, भिक्खु अवेरं अब्यापज्जं मेत्तचित्तं भावेति, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं वुच्चति, कस्सप ¶ , भिक्खु समणो इतिपि ब्राह्मणो इतिपी’’ति.
सीलसमाधिपञ्ञासम्पदा
४००. एवं वुत्ते, अचेलो कस्सपो भगवन्तं एतदवोच – ‘‘कतमा पन सा, भो गोतम, सीलसम्पदा, कतमा चित्तसम्पदा, कतमा पञ्ञासम्पदा’’ति? ‘‘इध, कस्सप, तथागतो लोके उप्पज्जति अरहं, सम्मासम्बुद्धो…पे… (यथा १९०-१९३ अनुच्छेदेसु, एवं वित्थारेतब्बं) भयदस्सावी समादाय सिक्खति सिक्खापदेसु, कायकम्मवचीकम्मेन समन्नागतो कुसलेन परिसुद्धाजीवो सीलसम्पन्नो इन्द्रियेसु गुत्तद्वारो सतिसम्पजञ्ञेन समन्नागतो सन्तुट्ठो.
४०१. ‘‘कथञ्च, कस्सप, भिक्खु सीलसम्पन्नो होति? इध, कस्सप, भिक्खु पाणातिपातं पहाय पाणातिपाता पटिविरतो होति निहितदण्डो निहितसत्थो लज्जी दयापन्नो, सब्बपाणभूतहितानुकम्पी विहरति. इदम्पिस्स होति सीलसम्पदाय ¶ …पे… (यथा १९४ याव २१० अनुच्छेदेसु)
‘‘यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुञ्जित्वा ते एवरूपाय तिरच्छानविज्जाय मिच्छाजीवेन जीवितं कप्पेन्ति ¶ . सेय्यथिदं – सन्तिकम्मं पणिधिकम्मं…पे… (यथा २११ अनुच्छेदे) ओसधीनं पतिमोक्खो इति वा इति, एवरूपाय तिरच्छानविज्जाय मिच्छाजीवा पटिविरतो होति. इदम्पिस्स होति सीलसम्पदाय.
‘‘स खो सो [अयं खो (क.)], कस्सप, भिक्खु एवं सीलसम्पन्नो न कुतोचि भयं समनुपस्सति, यदिदं सीलसंवरतो. सेय्यथापि, कस्सप, राजा खत्तियो मुद्धावसित्तो निहतपच्चामित्तो न कुतोचि भयं समनुपस्सति, यदिदं पच्चत्थिकतो. एवमेव खो, कस्सप, भिक्खु एवं सीलसम्पन्नो न कुतोचि भयं समनुपस्सति, यदिदं सीलसंवरतो. सो इमिना अरियेन सीलक्खन्धेन समन्नागतो अज्झत्तं अनवज्जसुखं पटिसंवेदेति. एवं खो, कस्सप, भिक्खु सीलसम्पन्नो होति. अयं खो, कस्सप, सीलसम्पदा…पे… ¶ ¶ पठमं झानं उपसम्पज्ज विहरति. इदम्पिस्स होति चित्तसम्पदाय…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति. इदम्पिस्स होति चित्तसम्पदाय. अयं खो, कस्सप, चित्तसम्पदा.
‘‘सो एवं समाहिते चित्ते…पे… ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेति…पे… ¶ इदम्पिस्स होति पञ्ञासम्पदाय…पे… नापरं इत्थत्तायाति पजानाति…पे… इदम्पिस्स होति पञ्ञासम्पदाय. अयं खो, कस्सप, पञ्ञासम्पदा.
‘‘इमाय ¶ च, कस्सप, सीलसम्पदाय चित्तसम्पदाय पञ्ञासम्पदाय अञ्ञा सीलसम्पदा चित्तसम्पदा पञ्ञासम्पदा उत्तरितरा वा पणीततरा वा नत्थि.
सीहनादकथा
४०२. ‘‘सन्ति, कस्सप, एके समणब्राह्मणा सीलवादा. ते अनेकपरियायेन सीलस्स वण्णं भासन्ति. यावता, कस्सप, अरियं परमं सीलं, नाहं तत्थ अत्तनो समसमं समनुपस्सामि, कुतो भिय्यो! अथ खो अहमेव ¶ तत्थ भिय्यो, यदिदं अधिसीलं.
‘‘सन्ति, कस्सप, एके समणब्राह्मणा तपोजिगुच्छावादा. ते अनेकपरियायेन तपोजिगुच्छाय वण्णं भासन्ति. यावता, कस्सप, अरिया परमा ¶ तपोजिगुच्छा, नाहं तत्थ अत्तनो समसमं समनुपस्सामि, कुतो भिय्यो! अथ खो अहमेव तत्थ भिय्यो, यदिदं अधिजेगुच्छं.
‘‘सन्ति, कस्सप, एके समणब्राह्मणा पञ्ञावादा. ते अनेकपरियायेन पञ्ञाय वण्णं भासन्ति. यावता, कस्सप, अरिया परमा पञ्ञा, नाहं तत्थ अत्तनो समसमं समनुपस्सामि, कुतो भिय्यो! अथ खो अहमेव तत्थ भिय्यो, यदिदं अधिपञ्ञं.
‘‘सन्ति, कस्सप, एके समणब्राह्मणा विमुत्तिवादा. ते अनेकपरियायेन विमुत्तिया वण्णं भासन्ति. यावता, कस्सप, अरिया परमा विमुत्ति, नाहं तत्थ अत्तनो समसमं समनुपस्सामि, कुतो भिय्यो! अथ खो अहमेव तत्थ भिय्यो, यदिदं अधिविमुत्ति.
४०३. ‘‘ठानं ¶ खो पनेतं, कस्सप, विज्जति, यं अञ्ञतित्थिया परिब्बाजका एवं वदेय्युं – ‘सीहनादं खो समणो गोतमो नदति, तञ्च खो सुञ्ञागारे नदति, नो परिसासू’ति. ते – ‘मा हेव’न्तिस्सु वचनीया. ‘सीहनादञ्च समणो गोतमो नदति, परिसासु च नदती’ति एवमस्सु, कस्सप, वचनीया.
‘‘ठानं खो पनेतं, कस्सप, विज्जति, यं अञ्ञतित्थिया परिब्बाजका एवं वदेय्युं – ‘सीहनादञ्च समणो गोतमो नदति, परिसासु च नदति, नो ¶ च खो विसारदो नदती’ति ¶ . ते – ‘मा हेव’न्तिस्सु वचनीया. ‘सीहनादञ्च समणो गोतमो नदति, परिसासु च नदति, विसारदो च नदती’’ति एवमस्सु, कस्सप, वचनीया.
‘‘ठानं खो पनेतं, कस्सप, विज्जति, यं अञ्ञतित्थिया परिब्बाजका एवं वदेय्युं – ‘सीहनादञ्च समणो गोतमो नदति, परिसासु च नदति, विसारदो च नदति, नो च खो नं पञ्हं पुच्छन्ति…पे… पञ्हञ्च नं पुच्छन्ति; नो च खो नेसं पञ्हं पुट्ठो ब्याकरोति…पे… पञ्हञ्च नेसं पुट्ठो ब्याकरोति; नो च खो पञ्हस्स वेय्याकरणेन चित्तं आराधेति…पे… पञ्हस्स च वेय्याकरणेन चित्तं आराधेति; नो च खो सोतब्बं मञ्ञन्ति…पे… सोतब्बञ्चस्स मञ्ञन्ति; नो च खो सुत्वा पसीदन्ति…पे… सुत्वा चस्स पसीदन्ति ¶ ; नो च खो पसन्नाकारं करोन्ति…पे… पसन्नाकारञ्च करोन्ति; नो च खो तथत्ताय पटिपज्जन्ति…पे… तथत्ताय च पटिपज्जन्ति; नो च खो पटिपन्ना आराधेन्ती’ति. ते – ‘मा हेव’न्तिस्सु वचनीया. ‘सीहनादञ्च समणो गोतमो नदति, परिसासु च नदति, विसारदो च नदति, पञ्हञ्च नं पुच्छन्ति, पञ्हञ्च नेसं पुट्ठो ब्याकरोति, पञ्हस्स च वेय्याकरणेन चित्तं आराधेति, सोतब्बञ्चस्स मञ्ञन्ति, सुत्वा चस्स पसीदन्ति, पसन्नाकारञ्च करोन्ति, तथत्ताय च पटिपज्जन्ति, पटिपन्ना च आराधेन्ती’ति एवमस्सु, कस्सप, वचनीया.
तित्थियपरिवासकथा
४०४. ‘‘एकमिदाहं, कस्सप, समयं राजगहे विहरामि गिज्झकूटे पब्बते. तत्र मं अञ्ञतरो तपब्रह्मचारी ¶ निग्रोधो नाम अधिजेगुच्छे ¶ पञ्हं अपुच्छि. तस्साहं अधिजेगुच्छे पञ्हं पुट्ठो ब्याकासिं. ब्याकते च पन मे अत्तमनो अहोसि परं विय मत्ताया’’ति. ‘‘को हि, भन्ते, भगवतो धम्मं सुत्वा न अत्तमनो अस्स परं विय मत्ताय? अहम्पि हि, भन्ते, भगवतो धम्मं सुत्वा अत्तमनो परं विय मत्ताय. अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते. सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि, धम्मञ्च भिक्खुसङ्घञ्च. लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति.
४०५. ‘‘यो ¶ खो, कस्सप, अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदं, सो चत्तारो मासे परिवसति, चतुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति, उपसम्पादेन्ति भिक्खुभावाय. अपि च मेत्थ पुग्गलवेमत्तता विदिता’’ति. ‘‘सचे, भन्ते, अञ्ञतित्थियपुब्बा इमस्मिं धम्मविनये आकङ्खन्ति पब्बज्जं, आकङ्खन्ति उपसम्पदं, चत्तारो मासे परिवसन्ति, चतुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति, उपसम्पादेन्ति भिक्खुभावाय. अहं चत्तारि वस्सानि परिवसिस्सामि, चतुन्नं वस्सानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्तु, उपसम्पादेन्तु भिक्खुभावाया’’ति.
अलत्थ ¶ खो अचेलो कस्सपो भगवतो सन्तिके पब्बज्जं ¶ , अलत्थ उपसम्पदं. अचिरूपसम्पन्नो ¶ खो पनायस्मा कस्सपो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो न चिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति – अब्भञ्ञासि. अञ्ञतरो खो पनायस्मा कस्सपो अरहतं अहोसीति.
महासीहनादसुत्तं निट्ठितं अट्ठमं.