📜
९. पोट्ठपादसुत्तं
पोट्ठपादपरिब्बाजकवत्थु
४०६. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन पोट्ठपादो परिब्बाजको समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसति महतिया परिब्बाजकपरिसाय सद्धिं तिंसमत्तेहि परिब्बाजकसतेहि. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि.
४०७. अथ खो भगवतो एतदहोसि – ‘‘अतिप्पगो खो ताव सावत्थियं पिण्डाय चरितुं. यंनूनाहं येन समयप्पवादको तिन्दुकाचीरो एकसालको मल्लिकाय आरामो, येन पोट्ठपादो परिब्बाजको तेनुपसङ्कमेय्य’’न्ति. अथ खो भगवा येन समयप्पवादको तिन्दुकाचीरो एकसालको मल्लिकाय आरामो तेनुपसङ्कमि.
४०८. तेन खो पन समयेन पोट्ठपादो परिब्बाजको महतिया परिब्बाजकपरिसाय सद्धिं निसिन्नो होति उन्नादिनिया उच्चासद्दमहासद्दाय अनेकविहितं तिरच्छानकथं कथेन्तिया. सेय्यथिदं – राजकथं चोरकथं महामत्तकथं सेनाकथं भयकथं युद्धकथं अन्नकथं पानकथं वत्थकथं सयनकथं मालाकथं गन्धकथं ञातिकथं यानकथं गामकथं निगमकथं नगरकथं जनपदकथं ¶ इत्थिकथं सूरकथं विसिखाकथं कुम्भट्ठानकथं पुब्बपेतकथं नानत्तकथं लोकक्खायिकं समुद्दक्खायिकं इतिभवाभवकथं इति वा.
४०९. अद्दसा खो पोट्ठपादो परिब्बाजको भगवन्तं ¶ दूरतोव आगच्छन्तं; दिस्वान सकं परिसं सण्ठपेसि – ‘‘अप्पसद्दा भोन्तो होन्तु, मा भोन्तो सद्दमकत्थ. अयं समणो गोतमो ¶ आगच्छति. अप्पसद्दकामो खो सो आयस्मा अप्पसद्दस्स वण्णवादी. अप्पेव नाम अप्पसद्दं परिसं विदित्वा उपसङ्कमितब्बं मञ्ञेय्या’’ति. एवं वुत्ते ते परिब्बाजका तुण्ही अहेसुं.
४१०. अथ ¶ खो भगवा येन पोट्ठपादो परिब्बाजको तेनुपसङ्कमि. अथ खो पोट्ठपादो परिब्बाजको भगवन्तं एतदवोच – ‘‘एतु खो, भन्ते, भगवा. स्वागतं, भन्ते, भगवतो. चिरस्सं खो, भन्ते, भगवा इमं परियायमकासि, यदिदं इधागमनाय. निसीदतु, भन्ते, भगवा, इदं आसनं पञ्ञत्त’’न्ति.
निसीदि भगवा पञ्ञत्ते आसने. पोट्ठपादोपि खो परिब्बाजको अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो पोट्ठपादं परिब्बाजकं भगवा एतदवोच – ‘‘काय नुत्थ [काय नोत्थ (स्या. क.)], पोट्ठपाद, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता’’ति?
अभिसञ्ञानिरोधकथा
४११. एवं वुत्ते पोट्ठपादो परिब्बाजको भगवन्तं एतदवोच – ‘‘तिट्ठतेसा, भन्ते, कथा, याय मयं एतरहि कथाय सन्निसिन्ना. नेसा, भन्ते, कथा भगवतो दुल्लभा भविस्सति पच्छापि सवनाय. पुरिमानि, भन्ते, दिवसानि पुरिमतरानि, नानातित्थियानं समणब्राह्मणानं कोतूहलसालाय सन्निसिन्नानं सन्निपतितानं अभिसञ्ञानिरोधे ¶ कथा उदपादि – ‘कथं नु खो, भो, अभिसञ्ञानिरोधो होती’ति? तत्रेकच्चे एवमाहंसु ¶ – ‘अहेतू अप्पच्चया पुरिसस्स सञ्ञा उप्पज्जन्तिपि निरुज्झन्तिपि. यस्मिं समये उप्पज्जन्ति, सञ्ञी तस्मिं समये होति. यस्मिं समये निरुज्झन्ति, असञ्ञी तस्मिं समये होती’ति. इत्थेके अभिसञ्ञानिरोधं पञ्ञपेन्ति.
‘‘तमञ्ञो एवमाह – ‘न खो पन मेतं [न खो नामेतं (सी. पी.)], भो, एवं भविस्सति. सञ्ञा हि, भो, पुरिसस्स अत्ता. सा च खो उपेतिपि अपेतिपि. यस्मिं समये उपेति, सञ्ञी तस्मिं समये होति. यस्मिं समये अपेति, असञ्ञी तस्मिं समये होती’ति. इत्थेके अभिसञ्ञानिरोधं पञ्ञपेन्ति.
‘‘तमञ्ञो ¶ एवमाह – ‘न खो पन मेतं, भो, एवं भविस्सति. सन्ति हि, भो, समणब्राह्मणा महिद्धिका महानुभावा. ते इमस्स पुरिसस्स सञ्ञं उपकड्ढन्तिपि अपकड्ढन्तिपि. यस्मिं समये उपकड्ढन्ति, सञ्ञी तस्मिं समये ¶ होति. यस्मिं समये अपकड्ढन्ति, असञ्ञी तस्मिं समये होती’ति. इत्थेके अभिसञ्ञानिरोधं पञ्ञपेन्ति.
‘‘तमञ्ञो एवमाह – ‘न खो पन मेतं, भो, एवं भविस्सति. सन्ति हि, भो, देवता महिद्धिका महानुभावा. ता इमस्स पुरिसस्स सञ्ञं उपकड्ढन्तिपि अपकड्ढन्तिपि. यस्मिं समये उपकड्ढन्ति, सञ्ञी तस्मिं समये होति. यस्मिं समये अपकड्ढन्ति, असञ्ञी तस्मिं समये होती’ति. इत्थेके अभिसञ्ञानिरोधं पञ्ञपेन्ति.
‘‘तस्स मय्हं, भन्ते, भगवन्तंयेव आरब्भ सति उदपादि – ‘अहो नून भगवा, अहो नून सुगतो, यो इमेसं धम्मानं सुकुसलो’ति. भगवा, भन्ते, कुसलो, भगवा पकतञ्ञू अभिसञ्ञानिरोधस्स. कथं नु खो, भन्ते, अभिसञ्ञानिरोधो होती’’ति?
सहेतुकसञ्ञुप्पादनिरोधकथा
४१२. ‘‘तत्र ¶ , पोट्ठपाद, ये ते समणब्राह्मणा एवमाहंसु – ‘अहेतू अप्पच्चया पुरिसस्स सञ्ञा उप्पज्जन्तिपि निरुज्झन्तिपी’ति, आदितोव तेसं अपरद्धं. तं किस्स हेतु? सहेतू हि, पोट्ठपाद, सप्पच्चया पुरिसस्स सञ्ञा ¶ उप्पज्जन्तिपि निरुज्झन्तिपि. सिक्खा एका सञ्ञा उप्पज्जति, सिक्खा एका सञ्ञा निरुज्झति’’.
४१३. ‘‘का च सिक्खा’’ति? भगवा अवोच – ‘‘इध, पोट्ठपाद, तथागतो लोके उप्पज्जति अरहं, सम्मासम्बुद्धो…पे… ¶ (यथा १९०-२१२ अनुच्छेदेसु, एवं वित्थारेतब्बं). एवं खो, पोट्ठपाद, भिक्खु सीलसम्पन्नो होति…पे… तस्सिमे पञ्चनीवरणे पहीने ¶ अत्तनि समनुपस्सतो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. सो विविच्चेव कामेहि, विविच्च अकुसलेहि धम्मेहि, सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. तस्स या पुरिमा कामसञ्ञा, सा निरुज्झति. विवेकजपीतिसुखसुखुमसच्चसञ्ञा तस्मिं समये होति, विवेकजपीतिसुखसुखुम-सच्चसञ्ञीयेव तस्मिं समये होति. एवम्पि सिक्खा एका सञ्ञा उप्पज्जति, सिक्खा एका सञ्ञा निरुज्झति. अयं सिक्खा’’ति भगवा अवोच.
‘‘पुन ¶ चपरं, पोट्ठपाद, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. तस्स या पुरिमा विवेकजपीतिसुखसुखुमसच्चसञ्ञा, सा निरुज्झति. समाधिजपीतिसुखसुखुमसच्चसञ्ञा तस्मिं ¶ समये होति ¶ , समाधिजपीतिसुखसुखुमसच्चसञ्ञीयेव तस्मिं समये होति. एवम्पि सिक्खा एका सञ्ञा उप्पज्जति, सिक्खा एका सञ्ञा निरुज्झति. अयम्पि सिक्खा’’ति भगवा अवोच.
‘‘पुन चपरं, पोट्ठपाद, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘‘उपेक्खको सतिमा सुखविहारी’’ति, ततियं झानं उपसम्पज्ज विहरति. तस्स या पुरिमा समाधिजपीतिसुखसुखुमसच्चसञ्ञा, सा निरुज्झति. उपेक्खासुखसुखुमसच्चसञ्ञा तस्मिं समये होति, उपेक्खासुखसुखुमसच्चसञ्ञीयेव तस्मिं समये होति. एवम्पि सिक्खा एका सञ्ञा उप्पज्जति, सिक्खा एका सञ्ञा निरुज्झति. अयम्पि सिक्खा’’ति भगवा अवोच.
‘‘पुन चपरं, पोट्ठपाद, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. तस्स या पुरिमा उपेक्खासुखसुखुमसच्चसञ्ञा, सा निरुज्झति. अदुक्खमसुखसुखुमसच्चसञ्ञा तस्मिं समये होति, अदुक्खमसुखसुखुमसच्चसञ्ञीयेव तस्मिं समये होति. एवम्पि सिक्खा एका सञ्ञा उप्पज्जति, सिक्खा एका सञ्ञा निरुज्झति. अयम्पि सिक्खा’’ति भगवा अवोच.
‘‘पुन चपरं, पोट्ठपाद, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा ¶ नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो ¶ आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. तस्स या पुरिमा रूपसञ्ञा [पुरिमसञ्ञा (क.)], सा निरुज्झति. आकासानञ्चायतनसुखुमसच्चसञ्ञा तस्मिं समये होति, आकासानञ्चायतनसुखुमसच्चसञ्ञीयेव तस्मिं समये होति. एवम्पि सिक्खा एका सञ्ञा उप्पज्जति, सिक्खा एका सञ्ञा निरुज्झति. अयम्पि सिक्खा’’ति भगवा अवोच.
‘‘पुन ¶ चपरं, पोट्ठपाद, भिक्खु सब्बसो आकासानञ्चायतनं ¶ समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. तस्स या पुरिमा आकासानञ्चायतनसुखुमसच्चसञ्ञा, सा निरुज्झति. विञ्ञाणञ्चायतनसुखुमसच्चसञ्ञा तस्मिं समये होति, विञ्ञाणञ्चायतनसुखुमसच्चसञ्ञीयेव तस्मिं समये होति. एवम्पि सिक्खा एका सञ्ञा उप्पज्जति, सिक्खा एका सञ्ञा निरुज्झति. अयम्पि सिक्खा’’ति भगवा अवोच.
‘‘पुन चपरं, पोट्ठपाद, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. तस्स या पुरिमा विञ्ञाणञ्चायतनसुखुमसच्चसञ्ञा, सा निरुज्झति. आकिञ्चञ्ञायतनसुखुमसच्चसञ्ञा तस्मिं समये होति, आकिञ्चञ्ञायतनसुखुमसच्चसञ्ञीयेव तस्मिं समये होति. एवम्पि सिक्खा एका सञ्ञा उप्पज्जति, सिक्खा एका सञ्ञा निरुज्झति. अयम्पि सिक्खा’’ति भगवा अवोच.
४१४. ‘‘यतो खो, पोट्ठपाद, भिक्खु इध सकसञ्ञी होति, सो ततो ¶ अमुत्र ततो अमुत्र अनुपुब्बेन सञ्ञग्गं फुसति. तस्स सञ्ञग्गे ठितस्स एवं होति – ‘चेतयमानस्स मे पापियो, अचेतयमानस्स मे सेय्यो. अहञ्चेव खो पन चेतेय्यं, अभिसङ्खरेय्यं, इमा च मे सञ्ञा निरुज्झेय्युं, अञ्ञा च ओळारिका सञ्ञा उप्पज्जेय्युं; यंनूनाहं न चेव चेतेय्यं न च अभिसङ्खरेय्य’न्ति. सो न चेव चेतेति, न च अभिसङ्खरोति. तस्स अचेतयतो अनभिसङ्खरोतो ता चेव सञ्ञा निरुज्झन्ति, अञ्ञा च ओळारिका सञ्ञा न उप्पज्जन्ति. सो निरोधं फुसति. एवं खो, पोट्ठपाद, अनुपुब्बाभिसञ्ञानिरोध-सम्पजान-समापत्ति होति.
‘‘तं किं मञ्ञसि, पोट्ठपाद, अपि नु ते इतो पुब्बे एवरूपा अनुपुब्बाभिसञ्ञानिरोध-सम्पजान-समापत्ति सुतपुब्बा’’ति? ‘‘नो हेतं, भन्ते. एवं खो अहं ¶ , भन्ते, भगवतो भासितं आजानामि – ‘यतो खो, पोट्ठपाद, भिक्खु इध सकसञ्ञी होति, सो ततो अमुत्र ततो अमुत्र अनुपुब्बेन सञ्ञग्गं फुसति, तस्स सञ्ञग्गे ठितस्स एवं होति – ‘‘चेतयमानस्स ¶ मे पापियो, अचेतयमानस्स मे सेय्यो. अहञ्चेव खो पन चेतेय्यं ¶ अभिसङ्खरेय्यं, इमा च मे सञ्ञा निरुज्झेय्युं, अञ्ञा च ओळारिका सञ्ञा उप्पज्जेय्युं; यंनूनाहं न चेव चेतेय्यं, न च अभिसङ्खरेय्य’’न्ति. सो न चेव चेतेति, न चाभिसङ्खरोति, तस्स अचेतयतो अनभिसङ्खरोतो ता चेव सञ्ञा निरुज्झन्ति, अञ्ञा च ओळारिका सञ्ञा न उप्पज्जन्ति ¶ . सो निरोधं फुसति. एवं खो, पोट्ठपाद, अनुपुब्बाभिसञ्ञानिरोध-सम्पजान-समापत्ति होती’’’ति. ‘‘एवं, पोट्ठपादा’’ति.
४१५. ‘‘एकञ्ञेव नु खो, भन्ते, भगवा सञ्ञग्गं पञ्ञपेति, उदाहु पुथूपि सञ्ञग्गे पञ्ञपेती’’ति? ‘‘एकम्पि खो अहं, पोट्ठपाद, सञ्ञग्गं पञ्ञपेमि, पुथूपि सञ्ञग्गे पञ्ञपेमी’’ति. ‘‘यथा कथं पन, भन्ते, भगवा एकम्पि सञ्ञग्गं पञ्ञपेति, पुथूपि सञ्ञग्गे पञ्ञपेती’’ति? ‘‘यथा यथा खो, पोट्ठपाद, निरोधं फुसति, तथा तथाहं सञ्ञग्गं पञ्ञपेमि. एवं खो अहं, पोट्ठपाद, एकम्पि सञ्ञग्गं पञ्ञपेमि, पुथूपि सञ्ञग्गे पञ्ञपेमी’’ति.
४१६. ‘‘सञ्ञा नु खो, भन्ते, पठमं उप्पज्जति, पच्छा ञाणं, उदाहु ञाणं पठमं उप्पज्जति, पच्छा सञ्ञा, उदाहु सञ्ञा च ञाणञ्च अपुब्बं अचरिमं उप्पज्जन्ती’’ति? ‘‘सञ्ञा खो, पोट्ठपाद, पठमं उप्पज्जति, पच्छा ञाणं, सञ्ञुप्पादा च पन ञाणुप्पादो होति. सो एवं पजानाति – ‘इदप्पच्चया किर मे ञाणं उदपादी’ति. इमिना खो एतं, पोट्ठपाद, परियायेन वेदितब्बं – यथा सञ्ञा पठमं उप्पज्जति, पच्छा ञाणं, सञ्ञुप्पादा च पन ञाणुप्पादो होती’’ति.
सञ्ञाअत्तकथा
४१७. ‘‘सञ्ञा नु खो, भन्ते, पुरिसस्स अत्ता, उदाहु अञ्ञा सञ्ञा अञ्ञो अत्ता’’ति? ‘‘कं पन त्वं, पोट्ठपाद, अत्तानं पच्चेसी’’ति ¶ ? ‘‘ओळारिकं ¶ खो अहं, भन्ते, अत्तानं पच्चेमि रूपिं चातुमहाभूतिकं कबळीकाराहारभक्ख’’न्ति [कबळीकारभक्खन्ति (स्या. क.)]. ‘‘ओळारिको च हि ते, पोट्ठपाद, अत्ता अभविस्स रूपी चातुमहाभूतिको कबळीकाराहारभक्खो. एवं सन्तं खो ते, पोट्ठपाद, अञ्ञाव सञ्ञा भविस्सति अञ्ञो अत्ता. तदमिनापेतं, पोट्ठपाद ¶ , परियायेन वेदितब्बं ¶ यथा अञ्ञाव सञ्ञा भविस्सति अञ्ञो अत्ता. तिट्ठतेव सायं [तिट्ठतेवायं (सी. पी.)], पोट्ठपाद, ओळारिको अत्ता रूपी चातुमहाभूतिको कबळीकाराहारभक्खो, अथ इमस्स पुरिसस्स अञ्ञा च सञ्ञा उप्पज्जन्ति, अञ्ञा च सञ्ञा निरुज्झन्ति. इमिना खो एतं, पोट्ठपाद, परियायेन वेदितब्बं यथा अञ्ञाव सञ्ञा भविस्सति अञ्ञो अत्ता’’ति.
४१८. ‘‘मनोमयं खो अहं, भन्ते, अत्तानं पच्चेमि सब्बङ्गपच्चङ्गिं अहीनिन्द्रिय’’न्ति. ‘‘मनोमयो च हि ते, पोट्ठपाद, अत्ता अभविस्स सब्बङ्गपच्चङ्गी अहीनिन्द्रियो, एवं सन्तम्पि खो ते, पोट्ठपाद, अञ्ञाव सञ्ञा भविस्सति अञ्ञो अत्ता. तदमिनापेतं, पोट्ठपाद, परियायेन वेदितब्बं यथा अञ्ञाव सञ्ञा भविस्सति अञ्ञो अत्ता. तिट्ठतेव सायं, पोट्ठपाद, मनोमयो अत्ता सब्बङ्गपच्चङ्गी अहीनिन्द्रियो, अथ इमस्स पुरिसस्स अञ्ञा च सञ्ञा उप्पज्जन्ति, अञ्ञा च सञ्ञा निरुज्झन्ति. इमिनापि खो एतं, पोट्ठपाद, परियायेन वेदितब्बं यथा अञ्ञाव सञ्ञा भविस्सति अञ्ञो अत्ता’’ति.
४१९. ‘‘अरूपिं ¶ ¶ खो अहं, भन्ते, अत्तानं पच्चेमि सञ्ञामय’’न्ति. ‘‘अरूपी च हि ते, पोट्ठपाद, अत्ता अभविस्स सञ्ञामयो, एवं सन्तम्पि खो ते, पोट्ठपाद, अञ्ञाव सञ्ञा भविस्सति अञ्ञो अत्ता. तदमिनापेतं, पोट्ठपाद, परियायेन वेदितब्बं यथा अञ्ञाव सञ्ञा भविस्सति अञ्ञो अत्ता. तिट्ठतेव सायं, पोट्ठपाद, अरूपी अत्ता सञ्ञामयो, अथ इमस्स पुरिसस्स अञ्ञा च सञ्ञा उप्पज्जन्ति, अञ्ञा च सञ्ञा निरुज्झन्ति. इमिनापि खो एतं, पोट्ठपाद, परियायेन वेदितब्बं यथा अञ्ञाव सञ्ञा भविस्सति अञ्ञो अत्ता’’ति.
४२०. ‘‘सक्का पनेतं, भन्ते, मया ञातुं – ‘सञ्ञा पुरिसस्स अत्ता’ति वा ‘अञ्ञाव सञ्ञा अञ्ञो अत्ताति वा’ति? ‘‘दुज्जानं खो एतं [एवं (क.)], पोट्ठपाद, तया अञ्ञदिट्ठिकेन अञ्ञखन्तिकेन अञ्ञरुचिकेन अञ्ञत्रायोगेन अञ्ञत्राचरियकेन – ‘सञ्ञा पुरिसस्स अत्ता’ति वा, ‘अञ्ञाव सञ्ञा अञ्ञो अत्ताति वा’’’ति.
‘‘सचे ¶ तं, भन्ते, मया दुज्जानं अञ्ञदिट्ठिकेन अञ्ञखन्तिकेन अञ्ञरुचिकेन अञ्ञत्रायोगेन अञ्ञत्राचरियकेन – ‘सञ्ञा पुरिसस्स अत्ता’ति वा, ‘अञ्ञाव सञ्ञा अञ्ञो अत्ता’ति वा; ‘किं पन, भन्ते, सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’न्ति? अब्याकतं खो एतं, पोट्ठपाद, मया – ‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’न्ति.
‘‘किं ¶ पन, भन्ते, ‘असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’’न्ति ¶ ? ‘‘एतम्पि खो, पोट्ठपाद, मया अब्याकतं – ‘असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’’न्ति.
‘‘किं पन, भन्ते, ‘अन्तवा लोको…पे… ‘अनन्तवा लोको ¶ … ‘तं जीवं तं सरीरं… ‘अञ्ञं जीवं अञ्ञं सरीरं… ‘होति तथागतो परं मरणा… ‘न होति तथागतो परं मरणा… ‘होति च न च होति तथागतो परं मरणा… ‘नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’’न्ति? ‘‘एतम्पि खो, पोट्ठपाद, मया अब्याकतं – ‘नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’’न्ति.
‘‘कस्मा पनेतं, भन्ते, भगवता अब्याकत’’न्ति? ‘‘न हेतं, पोट्ठपाद, अत्थसंहितं न धम्मसंहितं ¶ नादिब्रह्मचरियकं, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति, तस्मा एतं मया अब्याकत’’न्ति.
‘‘किं पन, भन्ते, भगवता ब्याकत’’न्ति? ‘‘इदं दुक्खन्ति खो, पोट्ठपाद, मया ब्याकतं. अयं दुक्खसमुदयोति खो, पोट्ठपाद, मया ब्याकतं. अयं दुक्खनिरोधोति खो, पोट्ठपाद, मया ब्याकतं. अयं दुक्खनिरोधगामिनी पटिपदाति खो, पोट्ठपाद, मया ब्याकत’’न्ति.
‘‘कस्मा पनेतं, भन्ते, भगवता ब्याकत’’न्ति? ‘‘एतञ्हि, पोट्ठपाद, अत्थसंहितं, एतं धम्मसंहितं, एतं आदिब्रह्मचरियकं, एतं निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति; तस्मा एतं मया ब्याकत’’न्ति. ‘‘एवमेतं, भगवा, एवमेतं, सुगत ¶ . यस्सदानि, भन्ते, भगवा कालं मञ्ञती’’ति. अथ खो भगवा उट्ठायासना पक्कामि.
४२१. अथ ¶ खो ते परिब्बाजका अचिरपक्कन्तस्स भगवतो पोट्ठपादं परिब्बाजकं समन्ततो वाचा [वाचाय (स्या. क.)] सन्नितोदकेन सञ्झब्भरिमकंसु – ‘‘एवमेव पनायं भवं पोट्ठपादो यञ्ञदेव समणो गोतमो भासति, तं तदेवस्स अब्भनुमोदति – ‘एवमेतं भगवा एवमेतं, सुगता’ति. न खो पन मयं किञ्चि [कञ्चि (पी.)] समणस्स गोतमस्स एकंसिकं धम्मं देसितं आजानाम – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा, ‘अन्तवा लोको’ति वा, ‘अनन्तवा लोको’ति वा, ‘तं जीवं तं सरीर’न्ति वा, ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा ¶ , ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति ¶ वा, ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति.
एवं वुत्ते पोट्ठपादो परिब्बाजको ते परिब्बाजके एतदवोच – ‘‘अहम्पि खो, भो, न किञ्चि समणस्स गोतमस्स एकंसिकं धम्मं देसितं आजानामि – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वा; अपि च समणो गोतमो भूतं तच्छं तथं पटिपदं पञ्ञपेति धम्मट्ठिततं धम्मनियामतं. भूतं खो पन तच्छं तथं पटिपदं पञ्ञपेन्तस्स धम्मट्ठिततं धम्मनियामतं, कथञ्हि नाम मादिसो विञ्ञू समणस्स गोतमस्स सुभासितं सुभासिततो नाब्भनुमोदेय्या’’ति?
चित्तहत्थिसारिपुत्तपोट्ठपादवत्थु
४२२. अथ खो द्वीहतीहस्स अच्चयेन चित्तो च हत्थिसारिपुत्तो पोट्ठपादो च परिब्बाजको येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा चित्तो हत्थिसारिपुत्तो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. पोट्ठपादो ¶ पन परिब्बाजको भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो पोट्ठपादो परिब्बाजको भगवन्तं एतदवोच – ‘‘तदा मं, भन्ते, ते परिब्बाजका अचिरपक्कन्तस्स भगवतो समन्ततो वाचासन्नितोदकेन सञ्झब्भरिमकंसु – ‘एवमेव पनायं भवं पोट्ठपादो यञ्ञदेव समणो ¶ गोतमो भासति, तं तदेवस्स अब्भनुमोदति – ‘एवमेतं भगवा एवमेतं सुगता’’ति. न खो पन मयं किञ्चि समणस्स गोतमस्स एकंसिकं धम्मं देसितं आजानाम – ‘‘सस्सतो लोको’’ति वा, ‘‘असस्सतो लोको’’ति वा, ‘‘अन्तवा लोको’’ति वा, ‘‘अनन्तवा लोको’’ति वा, ‘‘तं जीवं तं सरीर’’न्ति वा, ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति वा, ‘‘होति तथागतो परं मरणा’’ति वा, ‘‘न होति तथागतो परं मरणा’’ति वा, ‘‘होति च न च होति तथागतो ¶ परं मरणा’’ति वा, ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वा’ति. एवं वुत्ताहं, भन्ते, ते परिब्बाजके एतदवोचं – ‘अहम्पि खो, भो, न किञ्चि समणस्स गोतमस्स एकंसिकं धम्मं देसितं आजानामि – ‘‘सस्सतो लोको’’ति वा, ‘‘असस्सतो लोको’’ति वा…पे… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वा; अपि च समणो गोतमो भूतं तच्छं तथं पटिपदं पञ्ञपेति धम्मट्ठिततं धम्मनियामतं. भूतं ¶ खो पन तच्छं तथं पटिपदं पञ्ञपेन्तस्स धम्मट्ठिततं धम्मनियामतं, कथञ्हि नाम मादिसो विञ्ञू समणस्स गोतमस्स सुभासितं सुभासिततो नाब्भनुमोदेय्या’’ति?
४२३. ‘‘सब्बेव खो एते, पोट्ठपाद, परिब्बाजका अन्धा अचक्खुका; त्वंयेव नेसं एको चक्खुमा. एकंसिकापि हि खो, पोट्ठपाद, मया धम्मा देसिता पञ्ञत्ता; अनेकंसिकापि हि खो ¶ , पोट्ठपाद, मया धम्मा देसिता पञ्ञत्ता.
‘‘कतमे च ते, पोट्ठपाद, मया अनेकंसिका धम्मा देसिता पञ्ञत्ता? ‘सस्सतो लोको’ति [लोकोति वा (सी. क.)] खो, पोट्ठपाद, मया अनेकंसिको धम्मो देसितो पञ्ञत्तो; ‘असस्सतो लोको’ति [लोकोति वा (सी. क.)] खो, पोट्ठपाद, मया अनेकंसिको धम्मो देसितो पञ्ञत्तो; ‘अन्तवा लोको’ति [लोकोति वा (सी. क.)] खो पोट्ठपाद…पे… ‘अनन्तवा लोको’ति [लोकोति वा (सी. क.)] खो पोट्ठपाद… ‘तं जीवं तं सरीर’न्ति खो पोट्ठपाद… ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति खो पोट्ठपाद… ‘होति तथागतो परं मरणा’ति खो पोट्ठपाद… न होति तथागतो परं मरणा’ति खो पोट्ठपाद… ‘होति च न च होति तथागतो परं मरणा’ति खो पोट्ठपाद… ‘नेव ¶ होति न न होति तथागतो परं मरणा’ति खो, पोट्ठपाद, मया अनेकंसिको धम्मो देसितो पञ्ञत्तो.
‘‘कस्मा च ते, पोट्ठपाद, मया अनेकंसिका धम्मा देसिता पञ्ञत्ता? न हेते, पोट्ठपाद, अत्थसंहिता न धम्मसंहिता न आदिब्रह्मचरियका न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तन्ति. तस्मा ते मया अनेकंसिका धम्मा देसिता पञ्ञत्ता’’.
एकंसिकधम्मो
४२४. ‘‘कतमे च ते, पोट्ठपाद, मया एकंसिका धम्मा देसिता पञ्ञत्ता ¶ ? इदं दुक्खन्ति खो, पोट्ठपाद, मया एकंसिको ¶ धम्मो देसितो पञ्ञत्तो. अयं दुक्खसमुदयोति खो, पोट्ठपाद, मया एकंसिको धम्मो देसितो पञ्ञत्तो. अयं दुक्खनिरोधोति खो, पोट्ठपाद, मया एकंसिको धम्मो देसितो पञ्ञत्तो. अयं दुक्खनिरोधगामिनी पटिपदाति खो, पोट्ठपाद, मया एकंसिको धम्मो देसितो पञ्ञत्तो.
‘‘कस्मा च ते, पोट्ठपाद, मया एकंसिका धम्मा देसिता पञ्ञत्ता? एते, पोट्ठपाद, अत्थसंहिता ¶ , एते धम्मसंहिता, एते आदिब्रह्मचरियका एते निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति. तस्मा ते मया एकंसिका धम्मा देसिता पञ्ञत्ता.
४२५. ‘‘सन्ति, पोट्ठपाद, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’ति. त्याहं उपसङ्कमित्वा एवं वदामि – ‘सच्चं किर तुम्हे आयस्मन्तो एवंवादिनो एवंदिट्ठिनो – ‘‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’ति? ते चे मे एवं पुट्ठा ‘आमा’ति पटिजानन्ति. त्याहं एवं वदामि – ‘अपि पन तुम्हे आयस्मन्तो एकन्तसुखं लोकं जानं पस्सं विहरथा’ति? इति पुट्ठा ‘नो’ति वदन्ति.
‘‘त्याहं एवं वदामि – ‘अपि पन तुम्हे आयस्मन्तो एकं वा रत्तिं एकं वा दिवसं उपड्ढं वा रत्तिं उपड्ढं वा दिवसं एकन्तसुखिं अत्तानं सञ्जानाथा’ति ¶ [सम्पजानाथाति (सी. स्या. क.)]? इति पुट्ठा ‘नो’ति वदन्ति. त्याहं एवं वदामि – ‘अपि पन तुम्हे आयस्मन्तो ¶ जानाथ – ‘‘अयं मग्गो अयं पटिपदा एकन्तसुखस्स लोकस्स सच्छिकिरियाया’’’ति? इति पुट्ठा ‘नो’ति वदन्ति.
‘‘त्याहं एवं वदामि – ‘अपि पन तुम्हे आयस्मन्तो या ता देवता एकन्तसुखं लोकं उपपन्ना, तासं भासमानानं सद्दं सुणाथ – ‘‘सुप्पटिपन्नात्थ, मारिसा, उजुप्पटिपन्नात्थ, मारिसा, एकन्तसुखस्स लोकस्स सच्छिकिरियाय; मयम्पि हि, मारिसा, एवंपटिपन्ना एकन्तसुखं लोकं उपपन्ना’ति ¶ ? इति पुट्ठा ‘नो’ति वदन्ति.
‘‘तं किं मञ्ञसि, पोट्ठपाद, ननु एवं सन्ते तेसं समणब्राह्मणानं अप्पाटिहीरकतं भासितं सम्पज्जती’’ति? ‘‘अद्धा खो, भन्ते, एवं सन्ते तेसं समणब्राह्मणानं अप्पाटिहीरकतं भासितं सम्पज्जती’’ति.
४२६. ‘‘सेय्यथापि, पोट्ठपाद, पुरिसो एवं वदेय्य – ‘अहं या इमस्मिं जनपदे जनपदकल्याणी, तं इच्छामि तं कामेमी’ति. तमेनं एवं वदेय्युं – ‘अम्भो पुरिस, यं त्वं जनपदकल्याणिं इच्छसि कामेसि, जानासि तं जनपदकल्याणिं खत्तियी वा ब्राह्मणी वा वेस्सी वा सुद्दी वा’ति? इति पुट्ठो ‘नो’ति वदेय्य. तमेनं एवं वदेय्युं – ‘अम्भो पुरिस ¶ , यं त्वं जनपदकल्याणिं इच्छसि कामेसि, जानासि तं जनपदकल्याणिं एवंनामा एवंगोत्ताति वा, दीघा वा रस्सा वा मज्झिमा वा काळी वा सामा वा मङ्गुरच्छवी वाति, अमुकस्मिं गामे वा निगमे वा नगरे वा’ति? इति पुट्ठो ‘नो’ति वदेय्य. तमेनं एवं वदेय्युं – ‘अम्भो पुरिस, यं त्वं न जानासि न पस्ससि, तं त्वं इच्छसि कामेसी’ति? इति पुट्ठो ‘आमा’ति वदेय्य.
‘‘तं किं मञ्ञसि ¶ , पोट्ठपाद, ननु एवं सन्ते तस्स पुरिसस्स अप्पाटिहीरकतं भासितं सम्पज्जती’’ति? ‘‘अद्धा खो, भन्ते, एवं सन्ते तस्स पुरिसस्स अप्पाटिहीरकतं भासितं सम्पज्जती’’ति.
‘‘एवमेव खो, पोट्ठपाद, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’ति. त्याहं उपसङ्कमित्वा एवं वदामि – ‘सच्चं किर तुम्हे आयस्मन्तो एवंवादिनो एवंदिट्ठिनो ¶ – ‘‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’’’ति? ते चे मे एवं पुट्ठा ‘आमा’ति पटिजानन्ति. त्याहं एवं वदामि – ‘अपि पन तुम्हे आयस्मन्तो एकन्तसुखं लोकं जानं पस्सं विहरथा’ति? इति ¶ पुट्ठा ‘नो’ति वदन्ति.
‘‘त्याहं एवं वदामि – ‘अपि पन तुम्हे आयस्मन्तो एकं वा रत्तिं एकं वा दिवसं उपड्ढं वा रत्तिं उपड्ढं वा दिवसं एकन्तसुखिं अत्तानं सञ्जानाथा’ति? इति पुट्ठा ‘नो’ति वदन्ति. त्याहं एवं वदामि – ‘अपि पन तुम्हे आयस्मन्तो जानाथ – ‘‘अयं मग्गो अयं पटिपदा एकन्तसुखस्स लोकस्स सच्छिकिरियाया’ति? इति पुट्ठा ‘नो’ति वदन्ति.
‘‘त्याहं एवं वदामि – ‘अपि पन तुम्हे आयस्मन्तो या ता देवता एकन्तसुखं लोकं उपपन्ना, तासं भासमानानं सद्दं सुणाथ – ‘‘सुप्पटिपन्नात्थ, मारिसा, उजुप्पटिपन्नात्थ, मारिसा, एकन्तसुखस्स लोकस्स सच्छिकिरियाय; मयम्पि हि, मारिसा, एवंपटिपन्ना एकन्तसुखं लोकं उपपन्ना’’’ति? इति पुट्ठा ‘नो’ति वदन्ति.
‘‘तं किं मञ्ञसि, पोट्ठपाद, ननु एवं सन्ते तेसं समणब्राह्मणानं अप्पाटिहीरकतं भासितं ¶ ¶ सम्पज्जती’’ति? ‘‘अद्धा खो, भन्ते, एवं सन्ते तेसं समणब्राह्मणानं अप्पाटिहीरकतं भासितं सम्पज्जती’’ति.
४२७. ‘‘सेय्यथापि, पोट्ठपाद, पुरिसो चातुमहापथे निस्सेणिं करेय्य पासादस्स आरोहणाय. तमेनं एवं वदेय्युं – ‘अम्भो पुरिस, यस्स त्वं [यं त्वं (सी. क.)] पासादस्स आरोहणाय निस्सेणिं करोसि, जानासि तं पासादं पुरत्थिमाय वा दिसाय दक्खिणाय वा दिसाय पच्छिमाय वा दिसाय उत्तराय वा दिसाय उच्चो वा नीचो वा मज्झिमो वा’ति? इति पुट्ठो ‘नो’ति वदेय्य. तमेनं एवं वदेय्युं – ‘अम्भो पुरिस, यं त्वं न जानासि न पस्ससि, तस्स त्वं पासादस्स आरोहणाय निस्सेणिं करोसी’ति? इति पुट्ठो ‘आमा’ति वदेय्य.
‘‘तं किं मञ्ञसि, पोट्ठपाद, ननु एवं सन्ते तस्स पुरिसस्स अप्पाटिहीरकतं भासितं सम्पज्जती’’ति? ‘‘अद्धा खो, भन्ते, एवं सन्ते तस्स पुरिसस्स अप्पाटिहीरकतं भासितं सम्पज्जती’’ति.
‘‘एवमेव ¶ खो, पोट्ठपाद, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’ति. त्याहं उपसङ्कमित्वा एवं वदामि – ‘सच्चं किर तुम्हे आयस्मन्तो एवंवादिनो एवंदिट्ठिनो – ‘‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’ति ¶ ? ते चे मे एवं पुट्ठा ‘आमा’ति पटिजानन्ति. त्याहं एवं वदामि – ‘अपि पन तुम्हे आयस्मन्तो एकन्तसुखं लोकं जानं पस्सं विहरथा’ति? इति पुट्ठा ‘नो’ति वदन्ति.
‘‘त्याहं एवं वदामि – ‘अपि पन तुम्हे आयस्मन्तो एकं ¶ वा रत्तिं एकं वा दिवसं उपड्ढं वा रत्तिं उपड्ढं वा दिवसं एकन्तसुखिं अत्तानं सञ्जानाथा’ति? इति पुट्ठा ‘नो’ति वदन्ति. त्याहं एवं वदामि – ‘अपि पन तुम्हे आयस्मन्तो जानाथ अयं मग्गो अयं पटिपदा एकन्तसुखस्स लोकस्स सच्छिकिरियाया’ति? इति पुट्ठा ‘नो’ति वदन्ति.
‘‘त्याहं एवं वदामि – ‘अपि पन तुम्हे आयस्मन्तो या ता देवता एकन्तसुखं लोकं उपपन्ना’ तासं देवतानं भासमानानं सद्दं सुणाथ- ‘‘सुप्पटिपन्नात्थ, मारिसा, उजुप्पटिपन्नात्थ ¶ , मारिसा, एकन्तसुखस्स लोकस्स सच्छिकिरियाय; मयम्पि हि, मारिसा, एवं पटिपन्ना एकन्तसुखं लोकं उपपन्ना’ति? इति पुट्ठा ‘‘नो’’ति वदन्ति.
‘‘तं किं मञ्ञसि, पोट्ठपाद, ननु एवं सन्ते तेसं समणब्राह्मणानं अप्पाटिहीरकतं भासितं सम्पज्जती’’ति? ‘‘अद्धा खो, भन्ते, एवं सन्ते तेसं समणब्राह्मणानं अप्पाटिहीरकतं भासितं सम्पज्जती’’ति.
तयो अत्तपटिलाभा
४२८. ‘‘तयो खो मे, पोट्ठपाद, अत्तपटिलाभा – ओळारिको अत्तपटिलाभो, मनोमयो अत्तपटिलाभो, अरूपो अत्तपटिलाभो. कतमो च, पोट्ठपाद, ओळारिको अत्तपटिलाभो? रूपी चातुमहाभूतिको कबळीकाराहारभक्खो [कबळीकारभक्खो (स्या. क.)], अयं ओळारिको अत्तपटिलाभो. कतमो मनोमयो अत्तपटिलाभो? रूपी मनोमयो सब्बङ्गपच्चङ्गी अहीनिन्द्रियो, अयं मनोमयो अत्तपटिलाभो. कतमो अरूपो अत्तपटिलाभो? अरूपी सञ्ञामयो, अयं अरूपो अत्तपटिलाभो.
४२९. ‘‘ओळारिकस्सपि ¶ खो अहं, पोट्ठपाद, अत्तपटिलाभस्स पहानाय ¶ धम्मं देसेमि – यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्ढिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथाति. सिया खो पन ते, पोट्ठपाद, एवमस्स – संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्ढिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव ¶ धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, दुक्खो च खो विहारोति, न खो पनेतं, पोट्ठपाद, एवं दट्ठब्बं. संकिलेसिका चेव धम्मा पहीयिस्सन्ति, वोदानिया च धम्मा अभिवड्ढिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, पामुज्जं चेव भविस्सति पीति च पस्सद्धि च सति च सम्पजञ्ञञ्च सुखो च विहारो.
४३०. ‘‘मनोमयस्सपि खो अहं, पोट्ठपाद, अत्तपटिलाभस्स पहानाय धम्मं देसेमि यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्ढिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथाति ¶ . सिया खो पन ते, पोट्ठपाद, एवमस्स – ‘संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्ढिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, दुक्खो च खो विहारो’ति, न खो पनेतं, पोट्ठपाद, एवं दट्ठब्बं. संकिलेसिका चेव धम्मा पहीयिस्सन्ति, वोदानिया च धम्मा अभिवड्ढिस्सन्ति ¶ , पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, पामुज्जं चेव भविस्सति पीति च पस्सद्धि च सति च सम्पजञ्ञञ्च सुखो च विहारो.
४३१. ‘‘अरूपस्सपि खो अहं, पोट्ठपाद, अत्तपटिलाभस्स पहानाय धम्मं देसेमि यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्ढिस्सन्ति ¶ , पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथाति. सिया खो पन ते, पोट्ठपाद, एवमस्स – ‘संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्ढिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, दुक्खो च खो विहारो’ति, न खो पनेतं ¶ , पोट्ठपाद, एवं दट्ठब्बं. संकिलेसिका चेव धम्मा पहीयिस्सन्ति, वोदानिया च धम्मा अभिवड्ढिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, पामुज्जं चेव भविस्सति पीति च पस्सद्धि च सति च सम्पजञ्ञञ्च सुखो च विहारो.
४३२. ‘‘परे चे, पोट्ठपाद, अम्हे एवं पुच्छेय्युं – ‘कतमो पन सो, आवुसो ¶ , ओळारिको अत्तपटिलाभो, यस्स तुम्हे पहानाय धम्मं देसेथ, यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्ढिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति, तेसं मयं एवं पुट्ठा एवं ब्याकरेय्याम – ‘अयं वा सो, आवुसो, ओळारिको अत्तपटिलाभो, यस्स मयं पहानाय धम्मं देसेम, यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्ढिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति.
४३३. ‘‘परे चे, पोट्ठपाद, अम्हे एवं पुच्छेय्युं – ‘कतमो पन सो, आवुसो, मनोमयो अत्तपटिलाभो, यस्स तुम्हे पहानाय धम्मं देसेथ, यथापटिपन्नानं वो संकिलेसिका धम्मा ¶ पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्ढिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति? तेसं मयं एवं पुट्ठा एवं ब्याकरेय्याम – ‘अयं वा सो, आवुसो, मनोमयो अत्तपटिलाभो यस्स मयं पहानाय धम्मं देसेम, यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्ढिस्सन्ति ¶ , पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति.
४३४. ‘‘परे चे, पोट्ठपाद, अम्हे एवं पुच्छेय्युं – ‘कतमो पन सो, आवुसो, अरूपो अत्तपटिलाभो, यस्स तुम्हे पहानाय धम्मं देसेथ ¶ , यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्ढिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति, तेसं मयं एवं पुट्ठा ¶ एवं ब्याकरेय्याम – ‘अयं वा सो, आवुसो, अरूपो अत्तपटिलाभो यस्स मयं पहानाय धम्मं देसेम, यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्ढिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति.
‘‘तं किं मञ्ञसि, पोट्ठपाद, ननु एवं सन्ते सप्पाटिहीरकतं भासितं सम्पज्जती’’ति? ‘‘अद्धा खो, भन्ते, एवं सन्ते सप्पाटिहीरकतं भासितं सम्पज्जती’’ति.
४३५. ‘‘सेय्यथापि, पोट्ठपाद, पुरिसो निस्सेणिं करेय्य पासादस्स आरोहणाय तस्सेव पासादस्स हेट्ठा. तमेनं एवं वदेय्युं – ‘अम्भो पुरिस, यस्स त्वं पासादस्स आरोहणाय निस्सेणिं करोसि, जानासि तं पासादं, पुरत्थिमाय वा दिसाय दक्खिणाय वा दिसाय पच्छिमाय वा दिसाय उत्तराय वा दिसाय उच्चो वा नीचो वा मज्झिमो वा’ति? सो एवं वदेय्य – ‘अयं वा सो, आवुसो, पासादो, यस्साहं आरोहणाय निस्सेणिं करोमि, तस्सेव पासादस्स हेट्ठा’ति.
‘‘तं किं मञ्ञसि, पोट्ठपाद, ननु एवं सन्ते तस्स पुरिसस्स सप्पाटिहीरकतं भासितं सम्पज्जती’’ति? ‘‘अद्धा खो, भन्ते, एवं सन्ते तस्स पुरिसस्स सप्पाटिहीरकतं भासितं सम्पज्जती’’ति.
४३६. ‘‘एवमेव ¶ ¶ खो, पोट्ठपाद, परे चे अम्हे एवं पुच्छेय्युं – ‘कतमो पन सो, आवुसो, ओळारिको अत्तपटिलाभो…पे… कतमो पन सो, आवुसो, मनोमयो अत्तपटिलाभो…पे… कतमो पन सो, आवुसो, अरूपो अत्तपटिलाभो, यस्स तुम्हे पहानाय धम्मं देसेथ, यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्ढिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति, तेसं मयं एवं पुट्ठा एवं ब्याकरेय्याम – ‘अयं वा सो, आवुसो, अरूपो अत्तपटिलाभो, यस्स मयं पहानाय धम्मं देसेम, यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्ढिस्सन्ति, पञ्ञापारिपूरिं ¶ वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति.
‘‘तं किं मञ्ञसि, पोट्ठपाद, ननु एवं सन्ते सप्पाटिहीरकतं भासितं सम्पज्जती’’ति? ‘‘अद्धा खो, भन्ते, एवं सन्ते सप्पाटिहीरकतं भासितं सम्पज्जती’’ति.
४३७. एवं वुत्ते चित्तो हत्थिसारिपुत्तो भगवन्तं एतदवोच – ‘‘यस्मिं, भन्ते, समये ओळारिको अत्तपटिलाभो होति, मोघस्स तस्मिं समये मनोमयो अत्तपटिलाभो होति, मोघो अरूपो अत्तपटिलाभो होति; ओळारिको वास्स अत्तपटिलाभो तस्मिं समये सच्चो होति. यस्मिं, भन्ते, समये मनोमयो अत्तपटिलाभो होति, मोघस्स तस्मिं समये ओळारिको अत्तपटिलाभो होति, मोघो अरूपो अत्तपटिलाभो होति; मनोमयो वास्स अत्तपटिलाभो तस्मिं समये सच्चो होति. यस्मिं, भन्ते, समये अरूपो अत्तपटिलाभो होति, मोघस्स तस्मिं समये ओळारिको अत्तपटिलाभो होति, मोघो मनोमयो अत्तपटिलाभो होति; अरूपो वास्स अत्तपटिलाभो तस्मिं समये सच्चो होती’’ति.
‘‘यस्मिं, चित्त, समये ओळारिको अत्तपटिलाभो होति, नेव तस्मिं समये मनोमयो अत्तपटिलाभोति सङ्खं ¶ गच्छति, न अरूपो अत्तपटिलाभोति सङ्खं गच्छति ¶ ; ओळारिको अत्तपटिलाभोत्वेव तस्मिं समये सङ्खं गच्छति. यस्मिं, चित्त, समये मनोमयो अत्तपटिलाभो होति, नेव तस्मिं समये ओळारिको अत्तपटिलाभोति सङ्खं गच्छति, न अरूपो अत्तपटिलाभोति सङ्खं गच्छति; मनोमयो अत्तपटिलाभोत्वेव तस्मिं समये सङ्खं गच्छति. यस्मिं, चित्त, समये अरूपो अत्तपटिलाभो होति, नेव तस्मिं समये ओळारिको अत्तपटिलाभोति सङ्खं गच्छति, न मनोमयो अत्तपटिलाभोति सङ्खं गच्छति; अरूपो अत्तपटिलाभोत्वेव तस्मिं समये सङ्खं गच्छति.
४३८. ‘‘सचे ¶ तं, चित्त, एवं पुच्छेय्युं – ‘अहोसि त्वं अतीतमद्धानं, न त्वं नाहोसि; भविस्ससि त्वं अनागतमद्धानं, न त्वं न भविस्ससि; अत्थि त्वं ¶ एतरहि, न त्वं नत्थी’ति, एवं पुट्ठो त्वं, चित्त, किन्ति ब्याकरेय्यासी’’ति?
‘‘सचे मं, भन्ते, एवं पुच्छेय्युं – ‘अहोसि त्वं अतीतमद्धानं, न त्वं न अहोसि; भविस्ससि त्वं अनागतमद्धानं, न त्वं न भविस्ससि; अत्थि त्वं एतरहि, न त्वं नत्थी’ति. एवं पुट्ठो अहं, भन्ते, एवं ब्याकरेय्यं – ‘अहोसाहं अतीतमद्धानं, नाहं न अहोसिं; भविस्सामहं अनागतमद्धानं, नाहं न भविस्सामि; अत्थाहं एतरहि, नाहं नत्थी’ति. एवं पुट्ठो अहं, भन्ते, एवं ब्याकरेय्य’’न्ति.
‘‘सचे पन तं, चित्त, एवं पुच्छेय्युं – ‘यो ते अहोसि अतीतो अत्तपटिलाभो, सोव [स्वेव (सी. पी.), सोयेव (स्या.)] ते अत्तपटिलाभो सच्चो, मोघो अनागतो, मोघो पच्चुप्पन्नो? यो [यो वा (पी.)] ते भविस्सति अनागतो अत्तपटिलाभो, सोव ¶ ते अत्तपटिलाभो सच्चो, मोघो अतीतो, मोघो पच्चुप्पन्नो? यो [यो वा (पी.)] ते एतरहि पच्चुप्पन्नो अत्तपटिलाभो, सोव [सो च (क.)] ते अत्तपटिलाभो सच्चो, मोघो अतीतो, मोघो अनागतो’ति. एवं पुट्ठो त्वं, चित्त, किन्ति ब्याकरेय्यासी’’ति?
‘‘सचे पन मं, भन्ते, एवं पुच्छेय्युं – ‘यो ते अहोसि ¶ अतीतो अत्तपटिलाभो, सोव ते अत्तपटिलाभो सच्चो, मोघो अनागतो, मोघो पच्चुप्पन्नो. यो ते भविस्सति अनागतो अत्तपटिलाभो, सोव ते अत्तपटिलाभो सच्चो, मोघो अतीतो, मोघो पच्चुप्पन्नो. यो ते एतरहि पच्चुप्पन्नो अत्तपटिलाभो, सोव ते अत्तपटिलाभो सच्चो, मोघो अतीतो, मोघो अनागतो’ति. एवं पुट्ठो अहं, भन्ते, एवं ब्याकरेय्यं – ‘यो मे अहोसि अतीतो अत्तपटिलाभो, सोव मे अत्तपटिलाभो तस्मिं समये सच्चो अहोसि, मोघो अनागतो, मोघो पच्चुप्पन्नो. यो मे भविस्सति अनागतो अत्तपटिलाभो, सोव मे अत्तपटिलाभो तस्मिं समये सच्चो भविस्सति, मोघो अतीतो, मोघो पच्चुप्पन्नो. यो मे एतरहि पच्चुप्पन्नो अत्तपटिलाभो, सोव मे अत्तपटिलाभो सच्चो, मोघो अतीतो, मोघो अनागतो’ति. एवं पुट्ठो अहं, भन्ते, एवं ब्याकरेय्य’’न्ति.
४३९. ‘‘एवमेव ¶ खो, चित्त, यस्मिं समये ओळारिको अत्तपटिलाभो होति, नेव तस्मिं समये मनोमयो अत्तपटिलाभोति सङ्खं गच्छति, न अरूपो अत्तपटिलाभोति सङ्खं गच्छति. ओळारिको अत्तपटिलाभो त्वेव तस्मिं समये सङ्खं गच्छति. यस्मिं, चित्त, समये मनोमयो अत्तपटिलाभो ¶ होति…पे… यस्मिं, चित्त, समये अरूपो अत्तपटिलाभो होति, नेव ¶ तस्मिं समये ओळारिको अत्तपटिलाभोति सङ्खं गच्छति, न मनोमयो अत्तपटिलाभोति सङ्खं गच्छति; अरूपो अत्तपटिलाभो त्वेव तस्मिं समये सङ्खं गच्छति.
४४०. ‘‘सेय्यथापि, चित्त, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो. यस्मिं समये खीरं होति, नेव तस्मिं समये दधीति सङ्खं गच्छति, न नवनीतन्ति सङ्खं गच्छति, न सप्पीति सङ्खं गच्छति, न सप्पिमण्डोति सङ्खं गच्छति; खीरं त्वेव तस्मिं समये सङ्खं गच्छति. यस्मिं समये दधि होति…पे… नवनीतं होति… सप्पि होति… सप्पिमण्डो होति, नेव तस्मिं समये खीरन्ति सङ्खं गच्छति, न दधीति सङ्खं गच्छति, न नवनीतन्ति सङ्खं गच्छति, न सप्पीति सङ्खं गच्छति; सप्पिमण्डो त्वेव तस्मिं समये सङ्खं गच्छति. एवमेव ¶ खो, चित्त, यस्मिं समये ओळारिको अत्तपटिलाभो होति…पे… यस्मिं, चित्त, समये मनोमयो अत्तपटिलाभो होति…पे… यस्मिं, चित्त, समये अरूपो अत्तपटिलाभो होति, नेव तस्मिं समये ओळारिको अत्तपटिलाभोति सङ्खं गच्छति, न मनोमयो अत्तपटिलाभोति सङ्खं गच्छति; अरूपो अत्तपटिलाभो त्वेव तस्मिं समये सङ्खं गच्छति. इमा खो चित्त, लोकसमञ्ञा लोकनिरुत्तियो लोकवोहारा लोकपञ्ञत्तियो ¶ , याहि तथागतो वोहरति अपरामस’’न्ति.
४४१. एवं वुत्ते, पोट्ठपादो परिब्बाजको भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते! अभिक्कन्तं, भन्ते, सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – ‘चक्खुमन्तो रूपानि दक्खन्ती’ति. एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
चित्तहत्थिसारिपुत्तउपसम्पदा
४४२. चित्तो ¶ पन हत्थिसारिपुत्तो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते; अभिक्कन्तं, भन्ते! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – ‘चक्खुमन्तो रूपानि दक्खन्ती’ति. एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं ¶ सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति.
४४३. अलत्थ खो चित्तो हत्थिसारिपुत्तो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदं. अचिरूपसम्पन्नो खो पनायस्मा चित्तो हत्थिसारिपुत्तो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो न चिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं ¶ पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति – अब्भञ्ञासि. अञ्ञतरो खो पनायस्मा चित्तो हत्थिसारिपुत्तो अरहतं अहोसीति.
पोट्ठपादसुत्तं निट्ठितं नवमं.