📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

दीघनिकाये

सीलक्खन्धवग्गटीका

गन्थारम्भकथावण्णना

संवण्णनारम्भे रतनत्तयवन्दना संवण्णेतब्बस्स धम्मस्स पभवनिस्सयविसुद्धिपटिवेदनत्थं, तं पन धम्मसंवण्णनासु विञ्ञूनं बहुमानुप्पादनत्थं, तं सम्मदेव तेसं उग्गहधारणादिक्कमलद्धब्बाय सम्मापटिपत्तिया सब्बहितसुखनिप्फादनत्थं. अथ वा मङ्गलभावतो, सब्बकिरियासु पुब्बकिच्चभावतो, पण्डितेहि सम्माचरितभावतो, आयतिं परेसं दिट्ठानुगतिआपज्जनतो च संवण्णनायं रतनत्तयपणामकिरिया. अथ वा रतनत्तयपणामकरणं पूजनीयपूजापुञ्ञविसेसनिब्बत्तनत्थं, तं अत्तनो यथालद्धसम्पत्तिनिमित्तकस्स कम्मस्स बलानुप्पादनत्थं, अन्तरा च तस्स असङ्कोचनत्थं, तदुभयं अनन्तरायेन अट्ठकथाय परिसमापनत्थं. इदमेव च पयोजनं आचरियेन इधाधिप्पेतं. तथा हि वक्खति – ‘‘इति मे पसन्नमतिनो…पे… तस्सानुभावेना’’ति. वत्थुत्तयपूजा हि निरतिसयपुञ्ञक्खेत्तसम्बुद्धिया अपरिमेय्यप्पभावो पुञ्ञातिसयोति बहुविधन्तरायेपि लोकसन्निवासे अन्तरायनिबन्धनसकलसंकिलेसविद्धंसनाय पहोति, भयादिउपद्दवञ्च निवारेति. यथाह –

‘‘पूजारहे पूजयतो, बुद्धे यदि व सावके’’तिआदि (ध. प. १.१९५; अप. १.१०.१), तथा –

‘‘ये भिक्खवे बुद्धे पसन्ना, अग्गे ते पसन्ना. अग्गे खो पन पसन्नानं अग्गो विपाको होती’’तिआदि (अ. नि. ४.३४; इतिवु. ९०).

‘‘बुद्धोति कित्तयन्तस्स, काये भवति या पीति;

वरमेव हि सा पीति, कसिणेनपि जम्बुदीपस्स.

धम्मोति…पे… सङ्घोति…पे… दीपस्सा’’ति. (दी. नि. अट्ठ. १.६);

तथा –

‘‘यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोस…पे… न मोहपरियुट्ठितं चित्तं होती’’तिआदि (अ. नि. ६.१०; ११.११),

‘‘अरञ्ञे रुक्खमूले वा…पे…

भयं वा छम्भितत्तं वा,

लोमहंसो न हेस्सती’’ति. (सं. नि. १.२४९) च

तत्थ यस्स वत्थुत्तयस्स वन्दनं कत्तुकामो, तस्स गुणातिसययोगसन्दस्सनत्थं ‘‘करुणासीतलहदय’’न्तिआदिना गाथत्तयमाह. गुणातिसययोगेन हि वन्दनारहभावो, वन्दनारहे च कता वन्दना यथाधिप्पेतप्पयोजनं साधेतीति. तत्थ यस्सा देसनाय संवण्णनं कत्तुकामो, सा न विनयदेसना विय करुणाप्पधाना, नापि अभिधम्मदेसना विय पञ्ञाप्पधाना, अथ खो करुणापञ्ञाप्पधानाति तदुभयप्पधानमेव ताव सम्मासम्बुद्धस्स थोमनं कातुं तंमूलकत्ता सेसरतनानं ‘‘करुणासीतलहदय’’न्तिआदि वुत्तं.

तत्थ किरतीति करुणा, परदुक्खं विक्खिपति, अपनेतीति अत्थो. अथ वा किणातीति करुणा, परदुक्खे सति कारुणिकं हिंसति, विबाधतीति अत्थो, परदुक्खे सति साधूनं कम्पनं हदयखेदं करोतीति वा करुणा. अथ वा कमिति सुखं, तं रुन्धतीति करुणा. एसा हि परदुक्खापनयनकामतालक्खणा, अत्तसुखनिरपेक्खताय कारुणिकानं सुखं रुन्धति विबन्धतीति. करुणाय सीतलं करुणासीतलं, करुणासीतलं हदयं अस्साति करुणासीतलहदयो, तं करुणासीतलहदयं. तत्थ किञ्चापि परेसं हितोपसंहारसुखादिअपरिहानिच्छनसभावताय, ब्यापादारतीनं उजुविपच्चनीकताय च सत्तसन्तानगतसन्तापविच्छेदनाकारप्पवत्तिया मेत्तामुदितानम्पि चित्तसीतलभावकारणता उपलब्भति, तथापि दुक्खापनयनाकारप्पवत्तिया परूपतापासहनरसा अविहिंसाभूता करुणा विसेसेन भगवतो चित्तस्स चित्तपस्सद्धि विय सीतीभावनिमित्तन्ति वुत्तं ‘‘करुणासीतलहदय’’न्ति. करुणामुखेन वा मेत्तामुदितानम्पि हदयसीतलभावकारणता वुत्ताति दट्ठब्बं.

अथ वा असाधारणञाणविसेसनिबन्धनभूता सातिसयं निरवसेसञ्च सब्बञ्ञुतञ्ञाणं विय सविसयब्यापिताय महाकरुणाभावं उपगता करुणाव भगवतो अतिसयेन हदयसीतलभावहेतूति आह ‘‘करुणासीतलहदय’’न्ति. अथ वा सतिपि मेत्तामुदितानं सातिसये हदयसीतीभावनिबन्धनत्ते सकलबुद्धगुणविसेसकारणताय तासम्पि कारणन्ति करुणाव भगवतो हदयसीतलभावकारणं वुत्ता. करुणानिदाना हि सब्बेपि बुद्धगुणा. करुणानुभावनिब्बापियमानसंसारदुक्खसन्तापस्स हि भगवतो परदुक्खापनयनकामताय अनेकानिपि असङ्खेय्यानि कप्पानं अकिलन्तरूपस्सेव निरवसेसबुद्धकरधम्मसम्भरणनियतस्स समधिगतधम्माधिपतेय्यस्स च सन्निहितेसुपि सत्तसङ्खारसमुपनीतहदयूपतापनिमित्तेसु न ईसकम्पि चित्तसीतीभावस्सञ्ञथत्तमहोसीति. एतस्मिञ्च अत्थविकप्पे तीसुपि अवत्थासु भगवतो करुणा सङ्गहिताति दट्ठब्बं.

पजानातीति पञ्ञा, यथासभावं पकारेहि पटिविज्झतीति अत्थो. पञ्ञाव ञेय्यावरणप्पहानतो पकारेहि धम्मसभावावजोतनट्ठेन पज्जोतोति पञ्ञापज्जोतो, सवासनप्पहानतो विसेसेन हतं समुग्घाटितं विहतं, पञ्ञापज्जोतेन विहतं पञ्ञापज्जोतविहतं. मुय्हन्ति तेन, सयं वा मुय्हति, मोहनमत्तमेव वा तन्ति मोहो, अविज्जा, स्वेव विसयसभावपटिच्छादनतो अन्धकारसरिक्खताय तमो वियाति तमो, पञ्ञापज्जोतविहतो मोहतमो एतस्साति पञ्ञापज्जोतविहतमोहतमो, तं पञ्ञापज्जोतविहतमोहतमं. सब्बेसम्पि हि खीणासवानं सतिपि पञ्ञापज्जोतेन अविज्जान्धकारस्स विहतभावे सद्धाधिमुत्तेहि विय दिट्ठिप्पत्तानं सावकेहि, पच्चेकसम्बुद्धेहि च सवासनप्पहानेन सम्मासम्बुद्धानं किलेसप्पहानस्स विसेसो विज्जतीति सातिसयेन अविज्जाप्पहानेन भगवन्तं थोमेन्तो आह ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति.

अथ वा अन्तरेन परोपदेसं अत्तनो सन्ताने अच्चन्तं अविज्जान्धकारविगमस्स निब्बत्तितत्ता, तत्थ च सब्बञ्ञुताय, बलेसु च वसीभावस्स समधिगतत्ता, परसन्ततियञ्च धम्मदेसनातिसयानुभावेन सम्मदेव तस्स पवत्तितत्ता भगवाव विसेसतो मोहतमविगमेन थोमेतब्बोति आह ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति. इमस्मिञ्च अत्थविकप्पे ‘‘पञ्ञापज्जोतो’’ति पदेन भगवतो पटिवेधपञ्ञा विय देसनापञ्ञापि सामञ्ञनिद्देसेन एकसेसनयेन वा सङ्गहिताति दट्ठब्बं.

अथ वा भगवतो ञाणस्स ञेय्यपरियन्तिकत्ता सकलञेय्यधम्मसभावाबोधनसमत्थेन अनावरणञाणसङ्खातेन पञ्ञापज्जोतेन सब्बञेय्यधम्मसभावच्छादकस्स मोहन्धकारस्स विधमितत्ता अनञ्ञसाधारणो भगवतो मोहतमविनासोति कत्वा वुत्तं ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति. एत्थ च मोहतमविधमनन्ते अधिगतत्ता अनावरणञाणं कारणूपचारेन सकसन्ताने मोहतमविधमनं दट्ठब्बं. अभिनीहारसम्पत्तिया सवासनप्पहानमेव हि किलेसानं ‘‘ञेय्यावरणप्पहान’’न्ति, परसन्ताने पन मोहतमविधमनस्स कारणभावतो अनावरणञाणं ‘‘मोहतमविधमन’’न्ति वुच्चतीति.

किं पन कारणं अविज्जाविग्घातो येवेको पहानसम्पत्तिवसेन भगवतो थोमनानिमित्तं गय्हति, न पन सातिसयनिरवसेसकिलेसप्पहानन्ति? तप्पहानवचनेनेव तदेकट्ठताय सकलसंकिलेसगणसमुग्घातजोतितभावतो. न हि सो तादिसो किलेसो अत्थि, यो निरवसेसअविज्जाप्पहानेन न पहीयतीति. अथ वा विज्जा विय सकलकुसलधम्मसमुप्पत्तिया निरवसेसाकुसलधम्मनिब्बत्तिया, संसारप्पवत्तिया च अविज्जा पधानकारणन्ति तब्बिग्घातवचनेन सकलसंकिलेसगणसमुग्घातो वुत्तोयेव होतीति वुत्तं ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति.

नरा च अमरा च नरामरा, सह नरामरेहीति सनरामरो, सनरामरो च सो लोको चाति सनरामरलोको, तस्स गरुति सनरामरलोकगरु, तं सनरामरलोकगरुं. एतेन देवमनुस्सानं विय तदवसिट्ठसत्तानम्पि यथारहं गुणविसेसावहतो भगवतो उपकारितं दस्सेति. न चेत्थ पधानापधानभावो चोदेतब्बो. अञ्ञो हि सद्दक्कमो, अञ्ञो अत्थक्कमो. एदिसेसु हि समासपदेसु पधानम्पि अप्पधानं विय निद्दिसीयति यथा – ‘‘सराजिकाय परिसाया’’ति (अप. अट्ठ. १.८२). कामञ्चेत्थ सत्तसङ्खारभाजनवसेन तिविधो लोको, गरुभावस्स पन अधिप्पेतत्ता गरुकरणसमत्थस्सेव युज्जनतो सत्तलोकस्सवसेन अत्थो गहेतब्बो. सो हि लोकियन्ति एत्थ पुञ्ञपापानि तब्बिपाको चाति ‘‘लोको’’ति वुच्चति. अमरग्गहणेन चेत्थ उपपत्तिदेवा अधिप्पेता.

अथ वा समूहत्थो लोक-सद्दो समुदायवसेन लोकीयति पञ्ञापीयतीति. सह नरेहीति सनरा, सनरा च ते अमरा चेति सनरामरा, तेसं लोकोति सनरामरलोकोति पुरिमनयेनेव योजेतब्बं. अमर-सद्देन चेत्थ विसुद्धिदेवापि सङ्गय्हन्ति. ते हि मरणाभावतो परमत्थतो अमरा. नरामरानंयेव च गहणं उक्कट्ठनिद्देसवसेन, यथा – ‘‘सत्था देवमनुस्सान’’न्ति (दी. नि. १.१५७). तथा हि सब्बानत्थपरिहरणपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्चन्तुपकारिताय, अपरिमितनिरुपमप्पभावगुणविसेससमङ्गिताय च सब्बसत्तुत्तमो भगवा अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं उत्तमं गारवट्ठानं, तेन वुत्तं – ‘‘सनरामरलोकगरु’’न्ति.

सोभनं गतं गमनं एतस्साति सुगतो. भगवतो हि वेनेय्यजनुपसङ्कमनं एकन्तेन तेसं हितसुखनिप्फादनतो सोभनं, तथा लक्खणानुब्यञ्जन (दी. नि. २.३३; ३.१९८-२००; म. नि. २.३८५, ३८६) पटिमण्डितरूपकायतायदुतविलम्बित- खलितानुकड्ढननिप्पीळनुक्कुटिककुटिलाकुलतादिदोसरहितं विलासितराजहंसवसभवारणमिगराजगमनं कायगमनं ञाणगमनञ्च विपुलनिम्मलकरुणासतिवीरियादिगुणविसेससहितमभिनीहारतो याव महाबोधि अनवज्जताय सोभनमेवाति.

अथ वा सयम्भुञाणेन सकलम्पि लोकं परिञ्ञाभिसमयवसेन परिजानन्तो ञाणेन सम्मा गतो अवगतोति सुगतो. तथा लोकसमुदयं पहानाभिसमयवसेन पजहन्तो अनुप्पत्तिधम्मतं आपादेन्तो सम्मा गतो अतीतोति सुगतो. लोकनिरोधं निब्बानं सच्छिकिरियाभिसमयवसेन सम्मा गतो अधिगतोति सुगतो. लोकनिरोधगामिनिपटिपदं भावनाभिसमयवसेन सम्मा गतो पटिपन्नोति सुगतो. सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति, न पच्चेति, न पच्चागच्छतीति सुगतोतिआदिना नयेन अयमत्थो विभावेतब्बो . अथ वा सुन्दरं ठानं सम्मासम्बोधिं निब्बानमेव वा गतो अधिगतोति सुगतो. यस्मा वा भूतं तच्छं अत्थसञ्हितं विनेय्यानं यथारहं कालयुत्तमेव च धम्मं भासति, तस्मा सम्मा गदतीति सुगतो, द-कारस्स त-कारं कत्वा. इति सोभनगमनतादीहि सुगतो, तं सुगतं.

पुञ्ञपापकम्मेहि उपपज्जनवसेन गन्तब्बतो गतियो, उपपत्तिभवविसेसा. ता पन निरयादिवसेन पञ्चविधा, ताहि सकलस्सापि भवगामिकम्मस्स अरियमग्गाधिगमेन अविपाकारहभावकरणेन निवत्तितत्ता भगवा पञ्चहिपि गतीहि सुट्ठु मुत्तो विसंयुत्तोति आह – ‘‘गतिविमुत्त’’न्ति. एतेन भगवतो कत्थचिपि गतिया अपरियापन्नतं दस्सेति, यतो भगवा ‘‘देवातिदेवो’’ति वुच्चति, तेनेवाह –

‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो;

यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे;

ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति. (अ. नि. ४.३६);

तंतंगतिसंवत्तनकानञ्हि कम्मकिलेसानं अग्गमग्गेन बोधिमूलेयेव सुप्पहीनत्ता नत्थि भगवतो गतिपरियापन्नताति अच्चन्तमेव भगवा सब्बभवयोनिगतिविञ्ञाणट्ठितिसत्तावाससत्तनिकायेहि सुपरिमुत्तो, तं गतिविमुत्तं. वन्देति नमामि, थोमेमीति वा अत्थो.

अथ वा गतिविमुत्तन्ति अनुपादिसेसनिब्बानधातुप्पत्तिया भगवन्तं थोमेति. एत्थ हि द्वीहाकारेहि भगवतो थोमना वेदितब्बा – अत्तहितसम्पत्तितो, परहितपटिपत्तितो च. तेसु अत्तहितसम्पत्ति अनावरणञाणाधिगमतो, सवासनानं सब्बेसं किलेसानं अच्चन्तप्पहानतो, अनुपादिसेसनिब्बानप्पत्तितो च वेदितब्बा. परहितपटिपत्ति लाभसक्कारादिनिरपेक्खचित्तस्स सब्बदुक्खनिय्यानिकधम्मदेसनातो, विरुद्धेसुपि निच्चं हितज्झासयतो, ञाणपरिपाककालागमनतो च. सा पनेत्थ आसयतो पयोगतो च दुविधा परहितपटिपत्ति, तिविधा च अत्तहितसम्पत्ति पकासिता होति. कथं? ‘‘करुणासीतलहदय’’न्ति एतेन आसयतो परहितपटिपत्ति, सम्मा गदनत्थेन सुगत-सद्देन पयोगतो परहितपटिपत्ति, ‘‘पञ्ञापज्जोतविहतमोहतमं गतिविमुत्त’’न्ति एतेहि चतुसच्चपटिवेधत्थेन च सुगत-सद्देन तिविधापि अत्तहितसम्पत्ति, अवसिट्ठेन, ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति एतेन च सब्बापि अत्तहितसम्पत्तिपरहितपटिपत्ति पकासिता होतीति.

अथ वा तीहाकारेहि भगवतो थोमना वेदितब्बा – हेतुतो, फलतो, उपकारतो च. तत्थ हेतु महाकरुणा, सा पठमपदेन निदस्सिता. फलं चतुब्बिधं – ञाणसम्पदा, पहानसम्पदा, आनुभावसम्पदा, रूपकायसम्पदा चाति. तासु ञाणप्पहानसम्पदा दुतियपदेन सच्चप्पटिवेधत्थेन च सुगत-सद्देन पकासिता होन्ति. आनुभावसम्पदा ततियपदेन, रूपकायसम्पदा यथावुत्तकायगमनसोभनत्थेन सुगत-सद्देन, लक्खणानुब्यञ्जनपारिपूरिया (दी. नि. २.३३; ३.१९८-२००; म. नि. २.३८५-३८६) विना तदभावतो. उपकारो अन्तरं अबाहिरं करित्वा तिविधयानमुखेन विमुत्तिधम्मदेसना, सो सम्मा गदनत्थेन सुगत-सद्देन पकासितो होतीति वेदितब्बं.

तत्थ ‘‘करुणासीतलहदय’’न्ति एतेन सम्मासम्बोधिया मूलं दस्सेति. महाकरुणासञ्चोदितमानसो हि भगवा संसारपङ्कतो सत्तानं समुद्धरणत्थं कताभिनीहारो अनुपुब्बेन पारमियो पूरेत्वा अनुत्तरं सम्मासम्बोधिं अधिगतोति करुणा सम्मासम्बोधिया मूलं. ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति एतेन सम्मासम्बोधिं दस्सेति. अनावरणञाणपदट्ठानञ्हि मग्गञाणं, मग्गञाणपदट्ठानञ्च अनावरणञाणं ‘‘सम्मासम्बोधी’’ति वुच्चतीति. सम्मा गदनत्थेन सुगत-सद्देन सम्मासम्बोधिया पटिपत्तिं दस्सेति, लीनुद्धच्चपतिट्ठानायूहनकामसुखल्लिकत्तकिलमथानुयोग- सस्सतुच्छेदाभिनिवेसादिअन्तद्वयरहिताय करुणापञ्ञापरिग्गहिताय मज्झिमाय पटिपत्तिया पकासनतो सुगत-सद्दस्स. इतरेहि सम्मासम्बोधिया पधानाप्पधानभेदं पयोजनं दस्सेति. संसारमहोघतो सत्तसन्तारणञ्चेत्थ पधानं पयोजनं, तदञ्ञमप्पधानं. तेसु पधानेन परहितप्पटिपत्तिं दस्सेति, इतरेन अत्तहितसम्पत्तिं, तदुभयेन अत्तहिताय पटिपन्नादीसु (पु. प. २४, १७३) चतूसु पुग्गलेसु भगवतो चतुत्थपुग्गलभावं दस्सेति. तेन च अनुत्तरदक्खिणेय्यभावं उत्तमवन्दनीयभावं, अत्तनो च वन्दनकिरियाय खेत्तङ्गतभावं दस्सेति.

एत्थ च करुणाग्गहणेन लोकियेसु महग्गतभावप्पत्तासाधारणगुणदीपनतो भगवतो सब्बलोकियगुणसम्पत्ति दस्सिता होति, पञ्ञाग्गहणेन सब्बञ्ञुतञ्ञाणपदट्ठानमग्गञाणदीपनतो सब्बलोकुत्तरगुणसम्पत्ति. तदुभयग्गहणसिद्धो हि अत्थो ‘‘सनरामरलोकगरु’’न्तिआदिना विपञ्चीयतीति. करुणाग्गहणेन च उपगमनं निरुपक्किलेसं दस्सेति, पञ्ञाग्गहणेन अपगमनं. तथा करुणाग्गहणेन लोकसमञ्ञानुरूपं भगवतो पवत्तिं दस्सेति, लोकवोहारविसयत्ता करुणाय, पञ्ञाग्गहणेन समञ्ञायानविधावनं. सभावानवबोधेन हि धम्मानं समञ्ञं अतिधावित्वा सत्तादिपरामसनं होतीति. तथा करुणाग्गहणेन महाकरुणासमापत्तिविहारं दस्सेति, पञ्ञाग्गहणेन तीसु कालेसु अप्पटिहतञाणं, चतुसच्चञाणं, चतुप्पटिसम्भिदाञाणं, चतुवेस्सारज्जञाणं. करुणाग्गहणेन महाकरुणासमापत्तिञाणस्स गहितत्ता सेसासाधारणञाणानि, छ अभिञ्ञा, अट्ठसु परिसासु (म. नि. १.१५१) अकम्पनञाणानि, दस बलानि, चुद्दस बुद्धञाणानि, सोळस ञाणचरिया, अट्ठारस बुद्धधम्मा, (दी. नि. अट्ठ. ३.३०५; विभ. मूल. टी. गन्थारम्भवण्णनाय) चतुचत्तारीस ञाणवत्थूनि, (सं. नि. २.३४) सत्तसत्तति ञाणवत्थूनीति (सं. नि. २.३४) एवमादीनं अनेकेसं पञ्ञाप्पभेदानं वसेन ञाणचारं दस्सेति.

तथा करुणाग्गहणेन चरणसम्पत्तिं, पञ्ञाग्गहणेन विज्जासम्पत्तिं. करुणाग्गहणेन सत्ताधिपतिता, पञ्ञाग्गहणेन धम्माधिपतिता. करुणाग्गहणेन लोकनाथभावो, पञ्ञाग्गहणेन अत्तनाथभावो. तथा करुणाग्गहणेन पुब्बकारिभावो, पञ्ञाग्गहणेन कतञ्ञुता . तथा करुणाग्गहणेन अपरन्तपता, पञ्ञाग्गहणेन अनत्तन्तपता. करुणाग्गहणेन वा बुद्धकरधम्मसिद्धि, पञ्ञाग्गहणेन बुद्धभावसिद्धि. तथा करुणाग्गहणेन परेसं तारणं, पञ्ञाग्गहणेन सयं तारणं. तथा करुणाग्गहणेन सब्बसत्तेसु अनुग्गहचित्तता, पञ्ञाग्गहणेन सब्बधम्मेसु विरत्तचित्तता दस्सिता होति. सब्बेसञ्च बुद्धगुणानं करुणा आदि, तन्निदानभावतो. पञ्ञा परियोसानं, ततो उत्तरिकरणीयाभावतो. इति आदिपरियोसानदस्सनेन सब्बे बुद्धगुणा दस्सिता होन्ति. तथा करुणाग्गहणेन सीलक्खन्धपुब्बङ्गमो समाधिक्खन्धो दस्सितो होति. करुणानिदानञ्हि सीलं, ततो पाणातिपातादिविरतिप्पवत्तितो, सा च झानत्तयसम्पयोगिनीति. पञ्ञावचनेन पञ्ञाक्खन्धो. सीलञ्च सब्बबुद्धगुणानमादि, समाधि मज्झे, पञ्ञा परियोसानन्ति. एवम्पि आदिमज्झपरियोसानकल्याणा सब्बे बुद्धगुणा दस्सिता होन्ति, नयतो दस्सितत्ता. एसो एव हि निरवसेसतो बुद्धगुणानं दस्सनुपायो, यदिदं नयग्गाहणं. अञ्ञथा को नाम समत्थो भगवतो गुणे अनुपदं निरवसेसतो दस्सेतुं. तेनेवाह –

‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं,

कप्पम्पि चे अञ्ञमभासमानो;

खीयेथ कप्पो चिरदीघमन्तरे,

वण्णो न खीयेथ तथागतस्सा’’ति. (दी. नि. अट्ठ. १.३०४; दी. नि. अट्ठ. ३.१४१; म. नि. अट्ठ. ३.४२५, उदा. अट्ठ. ५३; बु. वं. अट्ठ. ४.४; चरिया. अट्ठ. निदानकथायं, पकिण्णककथायं; अप. अट्ठ. २.६.२०);

तेनेव च आयस्मता सारिपुत्तत्थेरेनापि बुद्धगुणपरिच्छेदनं पति अनुयुत्तेन ‘‘नो हेतं भन्ते’’ति (दी. नि. २.१४५) पटिक्खिपित्वा, ‘‘अपि च मे भन्ते धम्मन्वयो विदितो’’ति (दी. नि. २.१४६) वुत्तं.

एवं सङ्खेपेन सकलसब्बञ्ञुगुणेहि भगवन्तं अभित्थवित्वा इदानि सद्धम्मं थोमेतुं ‘‘बुद्धोपी’’तिआदिमाह. तत्थ बुद्धोति कत्तुनिद्देसो. बुद्धभावन्ति कम्मनिद्देसो. भावेत्वा, सच्छिकत्वाति च पुब्बकालकिरियानिद्देसो. न्ति अनियमतो कम्मनिद्देसो. उपगतोति अपरकालकिरियानिद्देसो. वन्देति किरियानिद्देसो, न्ति नियमनं. धम्मन्ति वन्दनकिरियाय कम्मनिद्देसो. गतमलं, अनुत्तरन्ति च तब्बिसेसनं.

तत्थ बुद्ध-सद्दस्स ताव ‘‘बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो’’तिआदिना (महानि. १९२; चूळनि. ९५-९७; पटि. म. १.१६२) निद्देसनयेन अत्थो वेदितब्बो. अथ वा सवासनाय अञ्ञाणनिद्दाय अच्चन्तविगमतो, बुद्धिया वा विकसितभावतो बुद्धवाति बुद्धो, जागरणविकसनत्थवसेन. अथ वा कस्सचिपि ञेय्यधम्मस्स अनवबुद्धस्स अभावेन ञेय्यविसेसस्स कम्मभावेन अग्गहणतो कम्मवचनिच्छाय अभावेन अवगमनत्थवसेनेव कत्तुनिद्देसो लब्भतीति बुद्धवाति बुद्धो, यथा ‘‘दिक्खितो न ददाती’’ति, अत्थतो पन पारमितापरिभावितो सयम्भूञाणेन सह वासनाय विहतविद्धस्तनिरवसेसकिलेसो महाकरुणासब्बञ्ञुतञ्ञाणादिअपरिमेय्य गुणगणाधारो खन्धसन्तानो बुद्धो. यथाह –

‘‘बुद्धोति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पत्तो, बलेसु च वसीभाव’’न्ति (महानि. १९२; चूळनि. ९५-९७; पटि. म. १.१६२).

अपि-सद्दो सम्भावने, तेन ‘‘एवं गुणविसेसयुत्तो सोपि नाम भगवा’’ति वक्खमानगुणे धम्मे सम्भावनं दीपेति. बुद्धभावन्ति सम्मासम्बोधिं. भावेत्वाति उप्पादेत्वा, वड्ढेत्वा च. सच्छिकत्वाति पच्चक्खं कत्वा. उपगतोति पत्तो, अधिगतोति अत्थो, एतस्स ‘‘बुद्धभाव’’न्ति एतेन सम्बन्धो. गतमलन्ति विगतमलं, निद्दोसन्ति अत्थो. वन्देति पणमामि, थोमेमि वा. अनुत्तरन्ति उत्तररहितं, लोकुत्तरन्ति अत्थो. धम्मन्ति यथानुसिट्ठं पटिपज्जमाने अपायतो च, संसारतो च अपतमाने कत्वा धारयतीति धम्मो.

अयञ्हेत्थ सङ्खेपत्थो – एवं विविधगुणसमन्नागतो बुद्धोपि भगवा यं अरियसङ्खातं धम्मं भावेत्वा, फलनिब्बानसङ्खातं पन सच्छिकत्वा अनुत्तरं सम्मासम्बोधिं अधिगतो, तमेतं बुद्धानम्पि बुद्धभावहेतुभूतं सब्बदोसमलरहितं अत्तनो उत्तरितराभावेन अनुत्तरं पटिवेधसद्धम्मं नमामीति. परियत्तिसद्धम्मस्सापि तप्पकासनत्ता इध सङ्गहो दट्ठब्बो. अथ वा ‘‘अभिधम्मनयसमुद्दं भावेत्वा अधिगच्छि, तीणि पिटकानि सम्मसी’’ति च अट्ठकथायं वुत्तत्ता परियत्तिधम्मस्सापि सच्छिकिरियासम्मसनपरियायो लब्भतीति सोपि इध वुत्तो येवाति दट्ठब्बो. तथा ‘‘यं धम्मं भावेत्वा, सच्छिकत्वा’’ति च वुत्तत्ता बुद्धकरधम्मभूताहि पारमिताहि सह पुब्बभागे अधिसीलसिक्खादयोपि इध धम्म-सद्देन सङ्गहिताति वेदितब्बा. तापि हि विगतपटिपक्खताय विगतमला, अनञ्ञसाधारणताय अनुत्तरा चाति. तथा हि सत्तानं सकलवट्टदुक्खनिस्सरणाय कतमहाभिनीहारो महाकरुणाधिवासपेसलज्झासयो पञ्ञाविसेसपरियोदातनिम्मलानं दानदमसञ्ञमादीनं उत्तमधम्मानं सतसहस्साधिकानि कप्पानं चत्तारि असङ्खेय्यानि सक्कच्चं निरन्तरं निरवसेसं भावनापच्चक्खकरणेहि कम्मादीसु अधिगतवसीभावो, अच्छरियाचिन्तेय्यमहानुभावो, अधिसीलअधिचित्तानं परमुक्कंसपारमिप्पत्तो भगवा पच्चयाकारे चतुवीसतिकोटिसतसहस्समुखेन महावजिरञाणं पेसेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति.

एत्थ च ‘‘भावेत्वा’’ति एतेन विज्जासम्पदाय धम्मं थोमेति, ‘सच्छिकत्वा’ति एतेन विमुत्तिसम्पदाय. तथा पठमेन झानसम्पदाय, दुतियेन विमोक्खसम्पदाय. पठमेन वा समाधिसम्पदाय, दुतियेन समापत्तिसम्पदाय. अथ वा पठमेन खयञाणभावेन, दुतियेन अनुप्पादञाणभावेन. पुरिमेन वा विज्जूपमताय, दुतियेन वजिरूपमताय. पुरिमेन वा विरागसम्पत्तिया, दुतियेन निरोधसम्पत्तिया. तथा पठमेन निय्यानभावेन, दुतियेन निस्सरणभावेन. पठमेन वा हेतुभावेन, दुतियेन असङ्खतभावेन. पठमेन वा दस्सनभावेन, दुतियेन विवेकभावेन. पठमेन वा अधिपतिभावेन, दुतियेन अमतभावेन धम्मं थोमेति. अथ वा ‘‘यं धम्मं भावेत्वा बुद्धभावं उपगतो’’ति एतेन स्वाक्खातताय धम्मं थोमेति, ‘‘सच्छिकत्वा’’ति एतेन सन्दिट्ठिकताय. तथा पुरिमेन अकालिकताय, पच्छिमेन एहिपस्सिकताय. पुरिमेन वा ओपनेय्यिकताय, पच्छिमेन पच्चत्तं वेदितब्बताय धम्मं थोमेति.

‘‘गतमल’’न्ति इमिना संकिलेसाभावदीपनेन धम्मस्स परिसुद्धतं दस्सेति, ‘‘अनुत्तर’’न्ति एतेन अञ्ञस्स विसिट्ठस्स अभावदीपनेन विपुलपरिपुण्णतं. पठमेन वा पहानसम्पदं धम्मस्स दस्सेति, दुतियेन पभावसम्पदं. भावेतब्बताय वा धम्मस्स गतमलभावो योजेतब्बो . भावनागुणेन हि सो दोसानं समुग्घातको होतीति. सच्छिकातब्बभावेन अनुत्तरभावो योजेतब्बो. सच्छिकिरियानिब्बत्तितो हि तदुत्तरिकरणीयाभावतो अनञ्ञसाधारणताय अनुत्तरोति. तथा ‘‘भावेत्वा’’ति एतेन सह पुब्बभागसीलादीहि सेक्खा सीलसमाधिपञ्ञाक्खन्धा दस्सिता होन्ति, ‘‘सच्छिकत्वा’’ति एतेन सह असङ्खताय धातुया असेक्खा सीलसमाधिपञ्ञाक्खन्धा दस्सिता होन्तीति.

एवं सङ्खेपेनेव सब्बधम्मगुणेहि सद्धम्मं अभित्थवित्वा, इदानि अरियसङ्घं थोमेतुं ‘‘सुगतस्सा’’तिआदिमाह. तत्थ सुगतस्साति सम्बन्धनिद्देसो, तस्स ‘‘पुत्तान’’न्ति एतेन सम्बन्धो. ओरसानन्ति पुत्तविसेसनं. मारसेनमथनानन्ति ओरसपुत्तभावे कारणनिद्देसो, तेन किलेसप्पहानमेव भगवतो ओरसपुत्तभावकारणं अनुजानातीति दस्सेति. अट्ठन्नन्ति गणनपरिच्छेदनिद्देसो, तेन च सतिपि तेसं सत्तविसेसभावेन अनेकसतसहस्ससङ्ख्यभावे इमं गणनपरिच्छेदं नातिवत्तन्तीति दस्सेति, मग्गट्ठफलट्ठभावानतिवत्तनतो. समूहन्ति समुदायनिद्देसो. अरियसङ्घन्ति गुणविसिट्ठसङ्घातभावनिद्देसो, तेन असतिपि अरियपुग्गलानं कायसामग्गियं अरियसङ्घभावं दस्सेति, दिट्ठिसीलसामञ्ञेन संहतभावतो. तत्थ उरसि भवा जाता, संवद्धा च ओरसा. यथा हि सत्तानं ओरसपुत्ता अत्तजातताय पितुसन्तकस्स दायज्जस्स विसेसेन भागिनो होन्ति, एवमेतेपि अरियपुग्गला सम्मासम्बुद्धस्स सवनन्ते अरियाय जातिया जातताय भगवतो सन्तकस्स विमुत्तिसुखस्स, अरियधम्मरतनस्स च एकन्तभागिनोति ओरसा विय ओरसा. अथ वा भगवतो धम्मदेसनानुभावेन अरियभूमिं ओक्कममाना, ओक्कन्ता च अरियसावका भगवतो उरोवायामजनिताभिजातताय निप्परियायेन ‘‘ओरसपुत्ता’’ति वत्तब्बतं अरहन्ति. सावकेहि पवत्तियमानापि हि धम्मदेसना भगवतो ‘‘धम्मदेसना’’ इच्चेव वुच्चति, तंमूलकत्ता, लक्खणादिविसेसाभावतो च.

यदिपि अरियसावकानं अरियमग्गाधिगमसमये भगवतो विय तदन्तरायकरणत्थं देवपुत्तमारो , मारवाहिनी वा न एकन्तेन अपसादेति, तेहि पन अपसादेतब्बताय कारणे विमथिते तेपि विमथिता एव नाम होन्तीति आह – ‘‘मारसेनमथनान’’न्ति. इमस्मिं पनत्थे ‘मारमारसेनमथनान’न्ति वत्तब्बे ‘‘मारसेनमथनान’’न्ति एकदेससरूपेकसेसो कतोति दट्ठब्बं. अथ वा खन्धाभिसङ्खारमारानं विय देवपुत्तमारस्सापि गुणमारणे सहायभावूपगमनतो किलेसबलकायो ‘‘सेना’’ति वुच्चति. यथाह – ‘‘कामा ते पठमा सेना’’तिआदि (सु. नि. ४३८; महानि. २८, ६८; चूळनि. ४७). सा च तेहि दियड्ढसहस्सभेदा, अनन्तभेदा वा किलेसवाहिनी सतिधम्मविचयवीरियसमथादिगुणपहरणेहि ओधिसो विमथिता, विहता, विद्धस्ता चाति मारसेनमथना, अरियसावका. एतेन तेसं भगवतो अनुजातपुत्ततं दस्सेति.

आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो अरिया, निरुत्तिनयेन. अथ वा सदेवकेन लोकेन ‘‘सरण’’न्ति अरणीयतो उपगन्तब्बतो, उपगतानञ्च तदत्थसिद्धितो अरिया, अरियानं सङ्घोति अरियसङ्घो, अरियो च सो, सङ्घो चाति वा अरियसङ्घो, तं अरियसङ्घं. भगवतो अपरभागे बुद्धधम्मरतनानम्पि समधिगमो सङ्घरतनाधीनोति अस्स अरियसङ्घस्स बहूपकारतं दस्सेतुं इधेव ‘‘सिरसा वन्दे’’ति वुत्तन्ति दट्ठब्बं.

एत्थ च ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति एतेन अरियसङ्घस्स पभवसम्पदं दस्सेति, ‘‘मारसेनमथनान’’न्ति एतेन पहानसम्पदं, सकलसंकिलेसप्पहानदीपनतो. ‘‘अट्ठन्नम्पि समूह’’न्ति एतेन ञाणसम्पदं, मग्गट्ठफलट्ठभावदीपनतो. ‘‘अरियसङ्घ’’न्ति एतेन पभवसम्पदं दस्सेति, सब्बसङ्घानं अग्गभावदीपनतो. अथ वा ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति अरियसङ्घस्स विसुद्धनिस्सयभावदीपनं, ‘‘मारसेनमथनान’’न्ति सम्माउजुञायसामीचिप्पटिपन्नभावदीपनं, ‘‘अट्ठन्नम्पि समूह’’न्ति आहुनेय्यादिभावदीपनं, ‘‘अरियसङ्घ’’न्ति अनुत्तरपुञ्ञक्खेत्तभावदीपनं. तथा ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति एतेन अरियसङ्घस्स लोकुत्तरसरणगमनसब्भावं दीपेति. लोकुत्तरसरणगमनेन हि ते भगवतो ओरसपुत्ता जाता. ‘‘मारसेनमथनान’’न्ति एतेन अभिनीहारसम्पदासिद्धं पुब्बभागे सम्मापटिपत्तिं दस्सेति. कताभिनीहारा हि सम्मा पटिपन्ना मारं, मारपरिसं वा अभिविजिनन्ति. ‘‘अट्ठन्नम्पि समूह’’न्ति एतेन विद्धस्तविपक्खे सेक्खासेक्खधम्मे दस्सेति, पुग्गलाधिट्ठानेन मग्गफलधम्मानं पकासितत्ता. ‘‘अरियसङ्घ’’न्ति अग्गदक्खिणेय्यभावं दस्सेति. सरणगमनञ्च सावकानं सब्बगुणानमादि, सपुब्बभागप्पटिपदा सेक्खा सीलक्खन्धादयो मज्झे, असेक्खा सीलक्खन्धादयो परियोसानन्ति आदिमज्झपरियोसानकल्याणा सङ्खेपतो सब्बे अरियसङ्घगुणा पकासिता होन्ति.

एवं गाथात्तयेन सङ्खेपतो सकलगुणसङ्कित्तनमुखेन रतनत्तयस्स पणामं कत्वा, इदानि तं निपच्चकारं यथाधिप्पेते पयोजने परिणामेन्तो ‘‘इति मे’’तिआदिमाह. तत्थ रतिजननट्ठेन रतनं, बुद्धधम्मसङ्घा. तेसञ्हि ‘‘इतिपि सो भगवा’’तिआदिना यथाभूतगुणे आवज्जन्तस्स अमताधिगमहेतुभूतं अनप्पकं पीतिपामोज्जं उप्पज्जति. यथाह –

‘‘यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति, उजुगतमेवस्स तस्मिं समये चित्तं होति तथागतं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं, पमुदितस्स पीति जायती’’तिआदि (अ. नि. ६.१०; अ. नि. ११.११).

चित्तीकतादिभावो वा रतनट्ठो. वुत्तञ्हेतं –

‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति. (खु. पा. अट्ठ. ६.३; दी. नि. अट्ठ. २.३३; सु. नि. अट्ठ. १.२२६; महानि. अट्ठ. ५०);

चित्तीकतभावादयो च अनञ्ञसाधारणा बुद्धादीसु एव लब्भन्तीति. वन्दनाव वन्दनामयं, यथा ‘‘दानमयं, सीलमय’’न्ति (दी. नि. ३.३०५; इतिवु. ६०; नेत्ति. ३४). वन्दना चेत्थ कायवाचाचित्तेहि तिण्णं रतनानं गुणनिन्नता, थोमना वा. पुज्जभवफलनिब्बत्तनतो पुञ्ञं, अत्तनो सन्तानं पुणातीति वा. सुविहतन्तरायोति सुट्ठु विहतन्तरायो, एतेन अत्तनो पसादसम्पत्तिया, रत्तनत्तयस्स च खेत्तभावसम्पत्तिया तं पुञ्ञं अत्थप्पकासनस्स उपघातकउपद्दवानं विहनने समत्थन्ति दस्सेति. हुत्वाति पुब्बकालकिरिया, तस्स ‘‘अत्थं पकासयिस्सामी’’ति एतेन सम्बन्धो. तस्साति यं रतनत्तयवन्दनामयं पुञ्ञं, तस्स. आनुभावेनाति बलेन.

एवं रतनत्तयस्स निपच्चकारकरणे पयोजनं दस्सेत्वा, इदानि यस्सा धम्मदेसनाय अत्थं संवण्णेतुकामो, तस्सा ताव गुणाभित्थवनवसेन उपञ्ञापनत्थं ‘‘दीघस्सा’’तिआदि वुत्तं. तत्थ दीघसुत्तङ्कितस्साति दीघप्पमाणसुत्तलक्खितस्स, एतेन ‘‘दीघो’’ति अयं इमस्स आगमस्स अत्थानुगता समञ्ञाति दस्सेति. ननु च सुत्तानियेव आगमो, कस्स पन सुत्तेहि अङ्कनन्ति? सच्चमेतं परमत्थतो, सुत्तानि पन उपादायपञ्ञत्तो आगमो. यथा हि अत्थब्यञ्जनसमुदाये ‘‘सुत्त’’न्ति वोहारो, एवं सुत्तसमुदाये ‘‘आगमो’’ति वोहारो. पटिच्चसमुप्पादादिनिपुणत्थसब्भावतो निपुणस्स. आगमिस्सन्ति एत्थ, एतेन, एतस्मा वा अत्तत्थपरत्थादयोति आगमो, आगमो च सो वरो चाति आगमवरो, आगमसम्मतेहि वा वरोति आगमवरो, तस्स. बुद्धानं अनुबुद्धा बुद्धानुबुद्धा, बुद्धानं सच्चपटिवेधं अनुगम्म पटिविद्धसच्चा अग्गसावकादयो अरिया. तेहि अत्थसंवण्णनावसेन, गुणसंवण्णनावसेन च संवण्णितस्स. अथ वा बुद्धा च अनुबुद्धा च बुद्धानुबुद्धाति योजेतब्बं. सम्मासम्बुद्धेनेव हि तिण्णम्पि पिटकानं अत्थवण्णनाक्कमो भासितो, या ‘‘पकिण्णकदेसना’’ति वुच्चति, ततो सङ्गायनादिवसेन सावकेहीति आचरिया वदन्ति.

सद्धावहगुणस्साति बुद्धादीसु पसादावहसम्पत्तिकस्स. अयञ्हि आगमो ब्रह्मजालादीसु (दी. नि. १.५-७, २६-२८) सीलदिट्ठादीनं अनवसेसनिद्देसादिवसेन, महापदानादीसु (दी. नि. २.३-५) पुरिमबुद्धानम्पि गुणनिद्देसादिवसेन, पाथिकसुत्तादीसु (दी. नि. ३.३,४) तित्थिये निमद्दित्वा अप्पटिवत्तियसीहनाद नदनादिवसेन, अनुत्तरियसुत्तादीसु (अ. नि. ६.८) च विसेसतो बुद्धगुणविभावनेन रतनत्तये सातिसयप्पसादं आवहति. संवण्णनासु चायं आचरियस्स पकति, या तंतंसंवण्णनासु आदितो तस्स तस्स संवण्णेतब्बस्स धम्मस्स विसेसगुणकित्तनेन थोमना. तथा हि पपञ्चसूदनीसारत्थप्पकासिनीमनोरथपूरणीसु अट्ठसालिनीआदीसु च यथाक्कमं ‘‘परवादमथनस्स ञाणप्पभेदजननस्स धम्मकथिकपुङ्गवानं विचित्तप्पटिभानजननस्स तस्स गम्भीरञाणेहि ओगाळ्हस्स अभिण्हसो नानानयविचित्तस्स अभिधम्मस्सा’’तिआदिना थोमना कता.

अत्थो कथीयति एतायाति अत्थकथा, सा एव अट्ठकथा, त्थ-कारस्स ट्ठ-कारं कत्वा, यथा ‘‘दुक्खस्स पीळनट्ठो’’ति (पटि. म. २.८). आदितो तिआदिम्हि पठमसङ्गीतियं. छळभिञ्ञताय परमेन चित्तवसीभावेन समन्नागतत्ता, झानादीसु पञ्चविधवसितासब्भावतो च वसिनो, थेरा महाकस्सपादयो. तेसं सतेहि पञ्चहि. याति या अट्ठकथा. सङ्गीताति अत्थं पकासेतुं युत्तट्ठाने ‘‘अयं एतस्स अत्थो, अयं एतस्स अत्थो’’ति सङ्गहेत्वा वुत्ता. अनुसङ्गीता च यसत्थेरादीहि पच्छापि दुतियततियसङ्गीतीसु, इमिना अत्तनो संवण्णनाय आगमनसुद्धिं दस्सेति.

सीहस्स लानतो गहणतो सीहळो, सीहकुमारो. तंवंसजातताय तम्बपण्णिदीपे खत्तियानं, तेसं निवासताय तम्बपण्णिदीपस्स च सीहळभावो वेदितब्बो. आभताति जम्बुदीपतो आनीता. अथाति पच्छा. अपरभागे हि असङ्करत्थं सीहळभासाय अट्ठकथा ठपिताति. तेनस्स मूलट्ठकथा सब्बसाधारणा न होतीति इदं अत्थप्पकासनं एकन्तेन करणीयन्ति दस्सेति. तेनेवाह – ‘‘दीपवासीनमत्थाया’’ति. तत्थ दीपवासीनन्ति जम्बुदीपवासीनं. दीपवासीनन्ति वा सीहळदीपवासीनं अत्थाय सीहळभासाय ठपिताति योजना.

अपनेत्वानाति कञ्चुकसदिसं सीहळभासं अपनेत्वा. ततोति अट्ठकथातो. अहन्ति अत्तानं निद्दिसति. मनोरमं भासन्ति मागधभासं. सा हि सभावनिरुत्तिभूता पण्डितानं मनं रमयतीति. तेनेवाह – ‘‘तन्तिनयानुच्छविक’’न्ति, पाळिगतिया अनुलोमिकं पाळिभासायानुविधायिनिन्ति अत्थो. विगतदोसन्ति असभावनिरुत्तिभासन्तररहितं.

समयं अविलोमेन्तोति सिद्धन्तं अविरोधेन्तो, एतेन अत्थदोसाभावमाह. अविरुद्धत्ता एव हि थेरवादापि इध पकासियिस्सन्ति. थेरवंसपदीपानन्ति थिरेहि सीलक्खन्धादीहि समन्नागतत्ता थेरा, महाकस्सपादयो. तेहि आगता आचरियपरम्परा थेरवंसो, तप्परियापन्ना हुत्वा आगमाधिगमसम्पन्नत्ता पञ्ञापज्जोतेन तस्स समुज्जलनतो थेरवंसपदीपा, महाविहारवासिनो थेरा, तेसं. विविधेहि आकारेहि निच्छीयतीति विनिच्छयो, गण्ठिट्ठानेसु खीलमद्दनाकारेन पवत्ता विमतिच्छेदकथा. सुट्ठु निपुणो सण्हो विनिच्छयो एतेसन्ति सुनिपुणविनिच्छया. अथ वा विनिच्छिनोतीति विनिच्छयो, यथावुत्तविसयं ञाणं. सुट्ठु निपुणो छेको विनिच्छयो एतेसन्ति सुनिपुणविनिच्छया, एतेन महाकस्सपादिथेरपरम्पराभतो, ततोयेव च अविपरीतो सण्हसुखुमो महाविहारवासीनं विनिच्छयोति तस्स पमाणभूततं दस्सेति.

सुजनस्स चाति -सद्दो सम्पिण्डनत्थो, तेन न केवलं जम्बुदीपवासीनमेव अत्थाय, अथ खो साधुजनतोसनत्थञ्चाति दस्सेति, तेन च तम्बपण्णिदीपवासीनम्पि अत्थायाति अयमत्थो सिद्धो होति, उग्गहणादिसुकरताय तेसम्पि बहुपकारत्ता. चिरट्ठितत्थन्ति चिरट्ठितिअत्थं , चिरकालट्ठितियाति अत्थो. इदञ्हि अत्थप्पकासनं अविपरीतब्यञ्जनसुनिक्खेपस्स अत्थसुनयस्स च उपायभावतो सद्धम्मस्स चिरट्ठितिया संवत्तति. वुत्तञ्हेतं भगवता –

‘‘द्वेमे, भिक्खवे, धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति. कतमे द्वे? सुनिक्खत्तञ्च पदब्यञ्जनं, अत्थो च सुनीतो’’ति (अ. नि. २.२१).

यं अत्थवण्णनं कत्तुकामो, तस्सा महत्तं परिहरितुं ‘‘सीलकथा’’तिआदि वुत्तं. तेनेवाह – ‘‘न तं इध विचारयिस्सामी’’ति. अथ वा यं अट्ठकथं कत्तुकामो, तदेकदेसभावेन विसुद्धिमग्गो च गहेतब्बोति कथिकानं उपदेसं करोन्तो तत्थ विचारितधम्मे उद्देसवसेन दस्सेति ‘‘सीलकथा’’ तिआदिना. तत्थ सीलकथाति चारित्तवारित्तादिवसेन सीलवित्थारकथा. धुतधम्माति पिण्डपातिकङ्गादयो (विसुद्धि. १.२२; थेरगा. अट्ठ. २.८४५, ८४९) तेरस किलेसधुननकधम्मा. कम्मट्ठानानि सब्बानीति पाळियं आगतानि अट्ठतिंस, अट्ठकथायं द्वेति निरवसेसानि योगकम्मस्स भावनाय पवत्तिट्ठानानि. चरियाविधानसहितोति रागचरितादीनं सभावादिविधानेन सहितो. झानानि चत्तारि रूपावचरज्झानानि, समापत्तियो चतस्सो अरूपसमापत्तियो. अट्ठपि वा पटिलद्धमत्तानि झानानि, समापज्जनवसीभावप्पत्तिया समापत्तियो. झानानि वा रूपारूपावचरज्झानानि , समापत्तियो फलसमापत्तिनिरोधसमापत्तियो.

लोकियलोकुत्तरभेदा छ अभिञ्ञायो सब्बा अभिञ्ञायो. ञाणविभङ्गादीसु आगतनयेन एकविधादिना पञ्ञाय सङ्कलेत्वा सम्पिण्डेत्वा निच्छयो पञ्ञासङ्कलननिच्छयो.

पच्चयधम्मानं हेतादीनं पच्चयुप्पन्नधम्मानं हेतुपच्चयादिभावो पच्चयाकारो, तस्स देसना पच्चयाकारदेसना, पटिच्चसमुप्पादकथाति अत्थो. सा पन घनविनिब्भोगस्स सुदुक्करताय सण्हसुखुमा, निकायन्तरलद्धिसङ्कररहिता, एकत्तनयादिसहिता च तत्थ विचारिताति आह – ‘‘सुपरिसुद्धनिपुणनया’’ति. पटिसम्भिदादीसु आगतनयं अविस्सज्जेत्वाव विचारितत्ता अविमुत्ततन्ति मग्गा.

इतिपन सब्बन्ति इति-सद्दो परिसमापने, पन-सद्दो वचनालङ्कारे, एतं सब्बन्ति अत्थो. इधाति इमिस्सा अट्ठकथायं. न विचारयिस्सामि, पुनरुत्तिभावतोति अधिप्पायो.

इदानि तस्सेव अविचारणस्स एकन्तकारणं निद्धारेन्तो ‘‘मज्झे विसुद्धिमग्गो’’तिआदिमाह. तत्थ ‘‘मज्झे ठत्वा’’ति एतेन मज्झेभावदीपनेन विसेसतो चतुन्नं आगमानं साधारणट्ठकथा विसुद्धिमग्गो, न सुमङ्गलविलासिनीआदयो विय असाधारणट्ठकथाति दस्सेति. ‘‘विसेसतो’’ति इदं विनयाभिधम्मानम्पि विसुद्धिमग्गो यथारहं अत्थवण्णना होति येवाति कत्वा वुत्तं.

इच्चेवाति इति एव. तम्पीति विसुद्धिमग्गम्पि. एतायाति सुमङ्गलविलासिनिया. एत्थ च ‘‘सीहळदीपं आभता’’तिआदिना अत्थप्पकासनस्स निमित्तं दस्सेति, ‘‘दीपवासीनमत्थाय, सुजनस्स च तुट्ठत्थं, चिरट्ठितत्थञ्च धम्मस्सा’’ति एतेन पयोजनं, अवसिट्ठेन करणप्पकारं. सीलकथादीनं अविचारणम्पि हि इध करणप्पकारो एवाति.

गन्थारम्भकथावण्णना निट्ठिता.

निदानकथावण्णना

विभागवन्तानं सभावविभावनं विभागदस्सनवसेनेव होतीति पठमं ताव वग्गसुत्तवसेन विभागं दस्सेतुं ‘‘तत्थ दीघागमो नामा’’तिआदिमाह. तत्थ तत्थाति ‘‘दीघस्स आगमवरस्स अत्थं पकासयिस्सामी’’ति यदिदं वुत्तं, तस्मिं वचने. यस्स अत्थं पकासयिस्सामीति पटिञ्ञातं, सो दीघागमो नाम वग्गसुत्तवसेन एवं विभागोति अत्थो. अथ वा तत्थाति ‘‘दीघागमनिस्सितमत्थ’’न्ति एतस्मिं वचने. यो दीघागमो वुत्तो, सो वग्गादिवसेन एदिसोति अत्थो. अत्तनो संवण्णनाय पठममहासङ्गीतियं निक्खित्तानुक्कमेनेव पवत्तभावदस्सनत्थं ‘‘तस्स वग्गेसु…पे… वुत्तं निदानमादी’’ति आह. कस्मा पन चतूसु आगमेसु दीघागमो पठमं सङ्गीतो, तत्थ च सीलक्खन्धवग्गो आदितो निक्खित्तो, तस्मिञ्च ब्रह्मजालन्ति? नायमनुयोगो कत्थचिपि न पवत्तति, अपि च सद्धावहगुणतो दीघनिकायो पठमं सङ्गीतो. सद्धा हि कुसलधम्मानं बीजं. यथाह – ‘‘सद्धा बीजं तपो वुट्ठी’’ति, (सं. नि. १.१९७; सु. नि. ७७) सद्धावहगुणता चस्स दस्सितायेव. किञ्च कतिपयसुत्तसङ्गहतो, अप्पपरिमाणतो च गहणधारणादिसुखतो. तथाहेस चतुत्तिंससुत्तसङ्गहो चतुसट्ठिभाणवारपरिमाणो च. सीलकथाबाहुल्लतो पन सीलक्खन्धवग्गो पठमं निक्खित्तो. सीलञ्हि सासनस्स आदि, सीलपतिट्ठानत्ता सब्बगुणानं. तेनेवाह – ‘‘तस्मा तिह, त्वं भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्ध’’न्तिआदि (सं. नि. ५.३९५). एतेन चस्स वग्गस्स अन्वत्थसञ्ञता वुत्ता होति. दिट्ठिविनिवेठनकथाभावतो पन सुत्तन्तपिटकस्स निरवसेसदिट्ठिविभजनं ब्रह्मजालं पठमं निक्खित्तन्ति दट्ठब्बं. तेपिटके हि बुद्धवचने ब्रह्मजालसदिसं दिट्ठिगतानि निग्गुम्बं निज्जटं कत्वा विभत्तसुत्तं नत्थीति.

पठममहासङ्गीतिकथावण्णना

यस्सा पठममहासङ्गीतियं निक्खित्तानुक्कमेन संवण्णनं कत्तुकामो, तं, तस्सा च तन्तिआरुळ्हाय इध वचने कारणं दस्सेन्तो ‘‘पठममहासङ्गीति…पे… वेदितब्बा’’ति आह. तत्थ यथापच्चयं तत्थ तत्थ देसितत्ता , पञ्ञत्तत्ता च विप्पकिण्णानं धम्मविनयानं सङ्गहेत्वा गायनं कथनं सङ्गीति, एतेन तंतंसिक्खापदानं सुत्तानञ्च आदिपरियोसानेसु, अन्तरन्तरा च सम्बन्धवसेन ठपितं सङ्गीतिकारवचनं सङ्गहितं होति. महाविसयत्ता, पूजनीयत्ता च महती सङ्गीति महासङ्गीति, पठमा महासङ्गीति पठममहासङ्गीति, तस्सा पवत्तिकालो पठममहासङ्गीतिकालो, तस्मिं पठममहासङ्गीतिकाले. निदानन्ति च देसनं देसकालादिवसेन अविदितं विदितं कत्वा निदस्सेतीति निदानं. सत्तानं दस्सनानुत्तरियसरणादिपटिलाभहेतुभूतासु विज्जमानासुपि अञ्ञासु भगवतो किरियासु ‘‘बुद्धो बोधेय्य’’न्ति (बु. वं. अट्ठ. रतनचङ्कमनकण्डवण्णना; चरिया. उद्धानगाथावण्णना) पटिञ्ञाय अनुलोमतो वेनेय्यानं मग्गफलप्पत्तीनं हेतुभूता किरिया निप्परियायेन बुद्धकिच्चन्ति आह – ‘‘धम्मचक्कप्पवत्तनञ्हि आदिं कत्वा’’ति. तत्थ सद्धिन्द्रियादिधम्मोयेव पवत्तनट्ठेन चक्कन्ति धम्मचक्कं. अथ वा चक्कन्ति आणा, धम्मतो अनपेतत्ता धम्मञ्च तं चक्कञ्चाति धम्मचक्कं, धम्मेन ञायेन चक्कन्तिपि धम्मचक्कं. यथाह –

‘‘धम्मञ्च पवत्तेति चक्कञ्चाति धम्मचक्कं, चक्कञ्च पवत्तेति धम्मञ्चाति धम्मचक्कं, धम्मेन पवत्तेतीति धम्मचक्कं, धम्मचरियाय पवत्तेतीति धम्मचक्क’’न्तिआदि (पटि. म. २, ३९, ४१).

‘‘कतबुद्धकिच्चे’’ति एतेन बुद्धकत्तब्बस्स कस्सचिपि असेसितभावं दस्सेति. ननु च सावकेहि विनीतापि विनेय्या भगवतायेव विनीता होन्ति, यतो सावकभासितं सुत्तं ‘‘बुद्धवचन’’न्ति वुच्चति, सावकविनेय्या च न ताव विनीताति? नायं दोसो तेसं विनयनुपायस्स सावकेसु ठपितत्ता. तेनेवाह –

‘‘न तावाहं, पापिम, परिनिब्बायिस्सामि, याव मे भिक्खू न सावका भविस्सन्ति वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा…पे… उप्पन्नं परप्पवादं सह धम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्स’’न्तिआदि (दी. नि. २.१६८; सं. नि. ५.८२२; उदा. ५१).

‘‘कुसिनाराय’’न्तिआदि भगवतो परिनिब्बुतदेसकालविसेसदस्सनं ‘‘अपरिनिब्बुतो भगवा’’ति गाहस्स मिच्छाभावदस्सनत्थं, लोके जातसंवद्धभावदस्सनत्थञ्च . तथा हि मनुस्सभावस्स सुपाकटकरणत्थं महाबोधिसत्ता चरिमभवे दारपरिग्गहादीनिपि करोन्तीति. उपादीयते कम्मकिलेसेहीति उपादि, विपाकक्खन्धा कटत्ता च रूपं. सो पन उपादि किलेसाभिसङ्खारमारनिम्मथनेन निब्बानप्पत्तियं अनोस्सट्ठो, इध खन्धमच्चुमारनिम्मथनेन ओस्सट्ठो निस्सेसितोति अयं अनुपादिसेसा, निब्बानधातु. निब्बानधातूति चेत्थ निब्बुतिमत्तं अधिप्पेतं, इत्थम्भूतलक्खणे चायं करणनिद्देसो. ‘‘धातुभाजनदिवसे’’ति इदं न ‘‘सन्निपतितान’’न्ति एतस्स विसेसनं, उस्साहजननस्स पन विसेसनं, ‘‘धातुभाजनदिवसे भिक्खूनं उस्साहं जनेसी’’ति. धातुभाजनदिवसतो हि पुरिमपुरिमतरदिवसेसु भिक्खू समागताति. अथ वा धातुभाजनदिवसे सन्निपतितानं कायसामग्गीवसेन सहितानन्ति अत्थो. सङ्घस्स थेरो सङ्घत्थेरो, सो पन सङ्घो किं परिमाणानन्ति आह – ‘‘सत्तन्नं भिक्खुसतसहस्सान’’न्ति. निच्चसापेक्खताय हि एदिसेसु समासो होतियेव, यथा – ‘‘देवदत्तस्स गरुकुल’’न्ति.

आयस्मा महाकस्सपो पुन दुल्लभभावं मञ्ञमानो भिक्खूनं उस्साहं जनेसीति सम्बन्धो. ‘‘धातुभाजनदिवसे सन्निपतितान’’न्ति इदं ‘‘भिक्खूनं उस्साहं जनेसी’’ति एत्थ ‘‘भिक्खून’’न्ति इमिनापि पदेन सम्बन्धनीयं. सुभद्देन वुड्ढपब्बजितेन वुत्तवचनमनुस्सरन्तोति सम्बन्धो. तत्थ अनुस्सरन्तो धम्मसंवेगवसेनाति अधिप्पायो. ‘‘सद्धम्मं अन्तरधापेय्युं सङ्गायेय्यं…पे… चिरट्ठितिकं तस्स किमञ्ञं आणण्यं भविस्सती’’ति एतेसं पदानं ‘‘इति चिन्तयन्तो’’ति एतेन सम्बन्धो. तथा ‘‘यञ्चाह’’न्ति एतस्स ‘‘अनुग्गहितो पसंसितो’’ति एतेन सम्बन्धो. यं पापभिक्खूति एत्थ न्ति निपातमत्तं, कारणनिद्देसो वा, येन कारणेन अन्तरधापेय्युं, तदेतं कारणं विज्जतीति अत्थो, अद्धनियन्ति अद्धानमग्गगामि, अद्धानक्खमन्ति अत्थो.

यञ्चाहन्ति एत्थ न्ति यस्मा, येन कारणेनाति वुत्तं होति, किरियापरामसनं वा एतं, तेन ‘‘अनुग्गहितो पसंसितो’’ति एत्थ अनुग्गण्हनं पसंसनञ्च परामसति. ‘‘चीवरे साधारणपरिभोगेना’’ति एत्थ ‘‘अत्तना समसमट्ठपनेना’’ति इध अत्तना-सद्दं आनेत्वा चीवरे अत्तना साधारणपरिभोगेनाति योजेतब्बं. यस्स येन हि सम्बन्धो दूरट्ठम्पि च तस्स तन्ति अथ वा भगवता चीवरे साधारणपरिभोगेन भगवता अनुग्गहितोति योजनीयं, एतस्सापि हि करणनिद्देसस्स सहयोगकत्तुत्थजोतकत्तसम्भवतो. यावदेति यावदेव, यत्तकं कालं, यत्तके वा समापत्तिविहारे, अभिञ्ञाविहारे वा आकङ्खन्तो विहरामि चेव वोहरामि च, तथा कस्सपोपीति अत्थो. इदञ्च नवानुपुब्बविहारछळभिञ्ञभावसामञ्ञेन थुतिमत्तं वुत्तन्ति दट्ठब्बं. न हि आयस्मा महाकस्सपो भगवा विय देवसिकं चतुवीसतिकोटिसतसहस्ससङ्ख्या समापत्तियो समापज्जति, यमकपाटिहारियादिवसेन वा अभिञ्ञायो वळञ्जेतीति. तेनेवाह – ‘‘नवानुपुब्बविहारछळभिञ्ञाप्पभेदे’’ति . तस्स किमञ्ञं आणण्यं भविस्सति, अञ्ञत्र धम्मविनयसङ्गायनाति अधिप्पायो. ‘‘ननु मं भगवा’’तिआदिना वुत्तमेवत्थं उपमावसेन विभावेति.

ततो परन्ति ततो भिक्खूनं उस्साहजननतो परतो. पुरे अधम्मो दिप्पतीति अपिनाम दिब्बति, याव अधम्मो धम्मं पटिबाहितुं समत्थो होति, ततो पुरेतरमेवाति अत्थो. आसन्ने अनिच्छिते हि अयं पुरे-सद्दो. दिप्पतीति च दिप्पिस्सति. पुरेसद्दसन्नियोगेन हि अनागतत्थे अयं वत्तमानप्पयोगो, यथा – ‘‘पुरा वस्सति देवो’’ति.

‘‘सकलनवङ्गसत्थुसासनपरियत्तिधरे…पे… एकूनपञ्चसते परिग्गहेसी’’ति एतेन सुक्खविपस्सकखीणासवपरियन्तानं यथावुत्तपुग्गलानं सतिपि आगमाधिगमसब्भावे सह पटिसम्भिदाहि पन तेविज्जादिगुणयुत्तानं आगमाधिगमसम्पत्तिया उक्कंसगतत्ता सङ्गीतिया बहुपकारतं दस्सेति. इदं वुत्तं सङ्गीतिक्खन्धके, (पारा. ४३७) अपच्चक्खं नाम नत्थि पगुणप्पवत्तिभावतो, समन्तपासादिकायं पन ‘‘असम्मुखा पटिग्गहितं नाम नत्थी’’ति (पारा. अट्ठ. पठममहासङ्गीतिकथा) वुत्तं, तं ‘‘द्वे सहस्सानि भिक्खुतो’’ति वुत्तम्पि भगवतो सन्तिके पटिग्गहितमेवाति कत्वा वुत्तं. चतुरासीतिसहस्सानीति धम्मक्खन्धे सन्धायाह. पवत्तिनोति पगुणानि. आनन्दत्थेरस्स नवप्पायाय परिसाय विब्भमनेन महाकस्सपत्थेरो एवमाह – ‘‘न वायं कुमारको मत्तमञ्ञासी’’ति. तत्थ मत्तन्ति पमाणं. छन्दा आगमनं वियाति पदविभागो. ‘‘किञ्चापि सेक्खो’’ति इदं न सेक्खानं अगतिगमनसब्भावेन वुत्तं, असेक्खानमेव पन उच्चिनितत्ताति दट्ठब्बं . पठममग्गेनेव हि चत्तारि अगतिगमनानि पहीयन्तीति. ‘‘अभब्बो छन्दा…पे… अगतिं गन्तु’’न्ति च धम्मसङ्गीतिया तस्स योग्यभावदस्सनेन विज्जमानगुणकथनं. परियत्तोति अधीतो.

गावो चरन्ति एत्थाति गोचरो, गोचरो विय गोचरो, भिक्खाचरणट्ठानं. विसभागपुग्गलो सुभद्दसदिसो. सत्तिपञ्जरन्ति सत्तिखग्गादिहत्थेहि पुरिसेहि मल्लराजूनं भगवतो धातुआरक्खकरणं सन्धायाह. तं पलिबोधं छिन्दित्वा तं करणीयं करोतूति सङ्गाहकेन छिन्दितब्बं छिन्दित्वा एकन्तकरणीयं करोतूति अत्थो. महाजनन्ति बहुजनं. गन्धकुटिं वन्दित्वा परिभोगचेतियभावतोति अधिप्पायो. यथा तन्ति यथा अञ्ञोपि यथावुत्तसभावो, एवन्ति अत्थो. संवेजेसीति ‘‘ननु भगवता पटिकच्चेव अक्खातं – ‘सब्बेहेव पियेहि मनापेहि नानाभावो विनाभावो’’’तिआदिना (दी. नि. २.१८३; सं. नि. ५.३७९; अ. नि. १०.४८; चूळव. ४३७) संवेगं जनेसि. उस्सन्नधातुकन्ति उपचितदोसं. भेसज्जमत्ताति अप्पकं भेसज्जं. अप्पत्थो हि अयं मत्ता-सद्दो, ‘‘मत्तासुखपरिच्चागो’’तिआदीसु (ध. प. २९०) विय. दुतियदिवसेति देवताय संवेजितदिवसतो, जेतवनविहारं पविट्ठदिवसतो वा दुतियदिवसे. आणाव चक्कं आणाचक्कं.

एतदग्गन्ति एसो अग्गो. लिङ्गविपल्लासेन हि अयं निद्देसो. यदिदन्ति च यो अयं, यदिदं खन्धपञ्चकन्ति वा योजेतब्बं. ‘‘पठमं आवुसो उपालि पाराजिकं कत्थ पञ्ञत्त’’न्ति कस्मा वुत्तं, ननु तस्स सङ्गीतिया पुरिमकाले पठमभावो न युत्तोति? नो न युत्तो, भगवता पञ्ञत्तानुक्कमेन पातिमोक्खुद्देसानुक्कमेन च पठमभावस्स सिद्धत्ता. येभुय्येन हि तीणि पिटकानि भगवतो धरमानकाले ठितानुक्कमेनेव सङ्गीतानि, विसेसतो विनयाभिधम्मपिटकानीति दट्ठब्बं. ‘‘वत्थुम्पि पुच्छी’’तिआदि ‘कत्थ पञ्ञत्त’न्तिआदिना दस्सितेन सह तदवसिट्ठम्पि सङ्गहेत्वा दस्सनवसेन वुत्तं. पठमपाराजिकेति पठमपाराजिकपाळियं (पारा. २४), तेनेवाह – ‘‘न हि तथागता एकब्यञ्जनम्पि निरत्थकं वदन्ती’’ति.

जातकादिके खुद्दकनिकायपरियापन्ने, येभुय्येन च धम्मनिद्देसभूते तादिसे अभिधम्मपिटके सङ्गण्हितुं युत्तं, न पन दीघनिकायादिप्पकारे सुत्तन्तपिटके, नापि पञ्ञत्तिनिद्देसभूते विनयपिटकेति दीघभाणका ‘‘जातकादीनं अभिधम्मपिटके सङ्गहो’’ति वदन्ति. चरियापिटकबुद्धवंसानञ्चेत्थ अग्गहणं, जातकगतिकत्ता. मज्झिमभाणका पन ‘‘अट्ठुप्पत्तिवसेन देसितानं जातकादीनं यथानुलोमदेसनाभावतो तादिसे सुत्तन्तपिटके सङ्गहो युत्तो, न पन सभावधम्मनिद्देसभूते यथाधम्मसासने अभिधम्मपिटके’’ति जातकादीनं सुत्तन्तपिटकपरियापन्नतं कथयन्ति. तत्थ च युत्तं विचारेत्वा गहेतब्बं.

एवं निमित्तपयोजनकालदेसकारककरणप्पकारेहि पठमं सङ्गीतिं दस्सेत्वा इदानि तत्थ ववत्थापितसिद्धेसु धम्मविनयेसु नानप्पकारकोसल्लत्थं एकविधादिभेदे दस्सेतुं ‘‘एवमेत’’न्तिआदिमाह. तत्थ विमुत्तिरसन्ति विमुत्तिगुणं, विमुत्तिसम्पत्तिकं वा, अग्गफलनिप्फादनतो, विमुत्तिकिच्चं वा, किलेसानं अच्चन्तं विमुत्तिसम्पादनतो. केचि पन ‘‘विमुत्तिअस्साद’’न्ति वदन्ति.

किञ्चापि अविसेसेन सब्बम्पि बुद्धवचनं किलेसविनयनेन विनयो, यथानुसिट्ठं पटिपज्जमाने अपायपतनादितो धारणेन धम्मो, इधाधिप्पेते पन धम्मविनये निद्धारेतुं ‘‘तत्थ विनयपिटक’’न्तिआदिमाह. अवसेसं बुद्धवचनं धम्मो, खन्धादिवसेन सभावधम्मदेसनाबाहुल्लतो. अथ वा यदिपि धम्मोयेव विनयोपि, परियत्तियादिभावतो, विनयसद्दसन्निधाने पन भिन्नाधिकरणभावेन पयुत्तो धम्म-सद्दो विनयतन्तिविधुरं तन्तिं दीपेति यथा ‘‘पुञ्ञञाणसम्भारा, गोबलिबद्ध’’न्ति च.

‘‘अनेकजातिसंसार’’न्ति अयं गाथा भगवता अत्तनो सब्बञ्ञुतञाणपदट्ठानं अरहत्तप्पत्तिं पच्चवेक्खन्तेन एकूनवीसतिमस्स पच्चवेक्खणञाणस्स अनन्तरं भासिता. तेनाह ‘‘इदं पठमबुद्धवचन’’न्ति. इदं किर सब्बबुद्धेहि अविजहितं उदानं. अयमस्स सङ्खेपत्थो – अहं इमस्स अत्तभावगेहस्स कारकं तण्हावड्ढकिं गवेसन्तो येन ञाणेन तं दट्ठुं सक्का, तस्स बोधिञाणस्सत्थाय दीपङ्करपादमूले कताभिनीहारो एत्तकं कालं अनेकजातिसंसारं अनेकजातिसतसहस्ससङ्ख्यं संसारवट्टं अनिब्बिसं तं ञाणं अविन्दन्तो अलभन्तोयेव सन्धाविस्सं संसरिं. यस्मा जराव्याधिमरणमिस्सताय जाति नामेसा पुनप्पुनं उपगन्तुं दुक्खा, न च सा तस्मिं अदिट्ठे निवत्तति, तस्मा तं गवेसन्तो सन्धाविस्सन्ति अत्थो. दिट्ठोसीति इदानि मया सब्बञ्ञुतञाणं पटिविज्झन्तेन दिट्ठो असि. पुन गेहन्ति पुन इमं अत्तभावसङ्खातं मम गेहं. न काहसि न करिस्ससि. तव सब्बा अवसेसाकिलेसफासुका मया भग्गा. इमस्स तया कतस्स अत्तभावगेहस्स कूटं अविज्जासङ्खातं कण्णिकमण्डलं विसङ्खतं विद्धंसितं. विसङ्खारं निब्बानं आरम्मणकरणवसेन गतं अनुपविट्ठं इदानि मम चित्तं, अहञ्च तण्हानं खयसङ्खातं अरहत्तमग्गं अज्झगा अधिगतो पत्तोस्मीति. अयं मनसा पवत्तितधम्मानमादि. ‘‘यदा हवे पातुभवन्ति धम्मा’’ति (उदा. १, २, ३) अयं पन वाचाय पवत्तितधम्मानं आदीति वदन्ति. अन्तोजप्पनवसेन किर भगवा ‘‘अनेकजातिसंसार’’न्तिआदिमाह (ध. प. १५३). ‘‘पाटिपददिवसे’’ति इदं ‘‘सब्बञ्ञुभावप्पत्तस्सा’’ति न एतेन सम्बन्धितब्बं, ‘‘पच्चवेक्खन्तस्स उप्पन्ना’’ति एतेन पन सम्बन्धितब्बं. विसाखपुण्णमायमेव हि भगवा पच्चूससमये सब्बञ्ञुतं पत्तोति.

वयधम्माति अनिच्चलक्खणमुखेन दुक्खानत्तलक्खणम्पि सङ्खारानं विभावेति ‘‘यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति (सं. नि. ३.१५; पटि. म. २.१०) वचनतो. लक्खणत्तयविभावननयेनेव च तदारम्मणं विपस्सनं दस्सेन्तो सब्बतित्थियानं अविसयभूतं बुद्धावेणिकं चतुसच्चकम्मट्ठानाधिट्ठानं अविपरीतं निब्बानगामिनिप्पटिपदं पकासेतीति दट्ठब्बं. इदानि तत्थ सम्मापटिपत्तियं नियोजेति ‘‘अप्पमादेन सम्पादेथा’’ति. अथ वा ‘‘वयधम्मा सङ्खारा’’ति एतेन सङ्खेपेन संवेजेत्वा ‘‘अप्पमादेन सम्पादेथा’’ति सङ्खेपेनेव निरवसेसं सम्मापटिपत्तिं दस्सेति. अप्पमादपदञ्हि सिक्खात्तयसङ्गहितं केवलपरिपुण्णं सासनं परियादियित्वा तिट्ठतीति.

पठमसङ्गीतियं असङ्गीतं सङ्गीतिक्खन्धककथावत्थुप्पकरणादि. केचि पन ‘‘सुभसुत्तम्पि (दी. नि. १.४४४) पठमसङ्गीतियं असङ्गीत’’न्ति वदन्ति, तं पन न युज्जति. पठमसङ्गीतितो पुरेतरमेव हि आयस्मता आनन्देन जेतवने विहरन्तेन सुभस्स माणवस्स भासितन्ति.

दळ्हिकम्मसिथिलीकरणप्पयोजना यथाक्कमं पकतिसावज्जपण्णत्तिसावज्जेसु सिक्खापदेसु. तेनाति विविधनयत्तादिना. एतन्ति विविधविसेसनयत्ताति गाथावचनं. एतस्साति विनयस्स.

अत्तत्थपरत्थादिभेदेति यो तं सुत्तं सज्झायति, सुणाति, वाचेति, चिन्तेति, देसेति च, सुत्तेन सङ्गहितो सीलादिअत्थो तस्सापि होति, तेन परस्स साधेतब्बतो परस्सापि होतीति, तदुभयं तं सुत्तं सूचेति दीपेति. तथा दिट्ठधम्मिकसम्परायिकं लोकियलोकुत्तरञ्चाति एवमादिभेदे अत्थे आदि-सद्देन सङ्गण्हाति. अत्थ-सद्दो चायं हितपरियायवचनं, न भासितत्थवचनं, यदि सिया, सुत्तं अत्तनोपि भासितत्थं सूचेति, परस्सापीति अयमत्थो वुत्तो सिया. सुत्तेन च यो अत्थो पकासितो सो तस्सेव होतीति, न तेन परत्थो सूचितो होति, तेन सूचेतब्बस्स परत्थस्स निवत्तेतब्बस्स अभावा अत्थगहणञ्च न कत्तब्बं. अत्तत्थपरत्थविनिम्मुत्तस्स भासितत्थस्स अभावा आदिग्गहणञ्च न कत्तब्बं. तस्मा यथावुत्तस्स हितपरियायस्स अत्थस्स सुत्ते असम्भवतो सुत्तधारस्स पुग्गलस्स वसेन अत्तत्थपरत्था वुत्ता.

अथ वा सुत्तं अनपेक्खित्वा ये अत्तत्थादयो अत्थप्पभेदा वुत्ता ‘‘न हञ्ञदत्थत्थिपसंसलाभा’’ति एतस्स पदस्स निद्देसे (महानि. ६३; चूळनि. ८५) ‘‘अत्तत्थो, परत्थो, उभयत्थो, दिट्ठधम्मिको अत्थो, सम्परायिको अत्थो, उत्तानो अत्थो, गम्भीरो अत्थो, गूळ्हो अत्थो, पटिच्छन्नो अत्थो, नेय्यो अत्थो, नीतो अत्थो, अनवज्जो अत्थो, निक्किलेसो अत्थो, वोदानो अत्थो, परमत्थो’’ति ते सुत्तं सूचेतीति अत्थो. इमस्मिं अत्थविकप्पे अत्थ-सद्दो भासितत्थपरियायोपि होति. एत्थ हि पुरिमका पञ्च अत्थप्पभेदा हितपरियाया, ततो परे छ भासितत्थभेदा, पच्छिमका पन उभयसभावा. तत्थ दुरधिगमताय विभावने अलद्धगाधो गम्भीरो. न विवटो गूळ्हो. मूलुदकादयो विय पंसुना अक्खरसन्निवेसादिना तिरोहितो पटिच्छन्नो. निद्धारेत्वा ञापेतब्बो नेय्यो. यथारुतवसेन वेदितब्बो नीतो. अनवज्जनिक्किलेसवोदाना परियायवसेन वुत्ता, कुसलविपाककिरियाधम्मवसेन वा. परमत्थो निब्बानं, धम्मानं अविपरीतसभावो एव वा. अथ वा ‘‘अत्तना च अप्पिच्छो होती’’ति अत्तत्थं, ‘‘अप्पिच्छाकथञ्च परेसं कत्ता होती’’ति परत्थं सूचेति. एवं ‘‘अत्तना च पाणातिपाता पटिविरतो होती’’तिआदि (अ. नि. ४.९९, २६५) सुत्तानि योजेतब्बानि. विनयाभिधम्मेहि च विसेसेत्वा सुत्त-सद्दस्स अत्थो वत्तब्बो. तस्मा वेनेय्यज्झासयवसप्पवत्ताय देसनाय अत्तहितपरहिततादीनि सातिसयं पकासितानि होति तप्परभावतो, न आणाधम्मसभाववसप्पवत्तायाति इदमेव च ‘‘अत्थानं सूचनतो सुत्त’’न्ति वुत्तं.

सुत्ते च आणाधम्मसभावा च वेनेय्यज्झासयं अनुवत्तन्ति, न विनयाभिधम्मेसु विय वेनेय्यज्झासयो आणाधम्मसभावे. तस्मा वेनेय्यानं एकन्तहितपटिलाभसंवत्तनिका सुत्तन्तदेसना होतीति ‘‘सुवुत्ता चेत्था’’तिआदि वुत्तं. पसवतीति फलति. ‘‘सुत्ताणा’’ति एतस्स अत्थं पकासेतुं ‘‘सुट्ठु च ने तायती’’ति वुत्तं. अत्तत्थादिविधानेसु च सुत्तस्स पमाणभावो, अत्तत्थादीनञ्च सङ्गाहकत्तं योजेतब्बं तदत्थप्पकासनपधानत्ता सुत्तस्स. विनयाभिधम्मेहि विसेसनञ्च योजेतब्बं. एतन्ति ‘‘अत्थानं सूचनतो’’तिआदिकं अत्थवचनं. एतस्साति सुत्तस्स.

अभिक्कमन्तीति एत्थ अभि-सद्दो कमनकिरियाय वुद्धिभावं अतिरेकतं दीपेति, अभिञ्ञाता अभिलक्खिताति एत्थ ञाणलक्खणकिरियानं सुपाकटताविसेसं, अभिक्कन्तेनाति एत्थ कन्तिया अधिकत्तं विसिट्ठतन्ति युत्तं किरियाविसेसकत्ता उपसग्गस्स. अभिराजा अभिविनयेति पन पूजितपरिच्छिन्नेसु राजविनयेसु अभि-सद्दो पवत्ततीति कथमेतं युज्जेय्याति ? पूजनपरिच्छेदनकिरियादीपनतो, ताहि च किरियाहि राजविनयानं युत्तत्ता. एत्थ हि अतिमालादीसु अति-सद्दो विय, अभि-सद्दो यथा सह साधनेन किरियं वदतीति अभिराजअभिविनय-सद्दा सिद्धा, एवं अभिधम्मसद्दे अभि-सद्दो सह साधनेन वुड्ढियादिकिरियं दीपेतीति अयमत्थो दस्सितोति दट्ठब्बो.

भावनाफरणवुड्ढीहि वुड्ढिमन्तोपि धम्मा वुत्ता. आरम्मणादीहीति आरम्मणसम्पयुत्तकम्मद्वारपटिपदादीहि. अविसिट्ठन्ति अञ्ञमञ्ञविसिट्ठेसु विनयसुत्ताभिधम्मेसु अविसिट्ठं समानं. तं पिटकसद्दन्ति अत्थो. यथावुत्तेनाति ‘‘एवं दुविधत्थेना’’तिआदिना वुत्तप्पकारेन.

कथेतब्बानं अत्थानं देसकायत्तेन आणादिविधिना अतिसज्जनं पबोधनं देसना. सासितब्बपुग्गलगतेन यथापराधादिसासितब्बभावेन अनुसासनं विनयनं सासनं. कथेतब्बस्स संवरासंवरादिनो अत्थस्स कथनं वचनपटिबद्धताकरणं कथा. कथीयति वा एत्थाति कथा. संवरासंवरस्स कथा संवरासंवरकथा. एस नयो इतरेसुपि. भेद-सद्दो विसुं विसुं योजेतब्बो ‘‘देसनाभेदं सासनभेदं कथाभेदञ्च यथारहं परिदीपये’’ति. भेदन्ति च नानत्तन्ति अत्थो. सिक्खा च पहानानि च गम्भीरभावो च सिक्खाप्पहानगम्भीरभावं, तञ्च परिदीपये. एत्थ यथाति उपारम्भनिस्सरणधम्मकोसरक्खणहेतुपरियापुणनं सुप्पटिपत्ति दुप्पटिपत्तीति एतेहि पकारेहि. आणं पणेतुं अरहतीति आणारहो सम्मासम्बुद्धत्ता. वोहारपरमत्थानम्पि सब्भावतो आह आणाबाहुल्लतोति. इतो परेसुपि एसेव नयो. पचुरापराधा सेय्यसकादयो. अज्झासयो आसयोव अत्थतो दिट्ठि, ञाणञ्च. वुत्तञ्चेतं –

‘‘सस्सतुच्छेददिट्ठि च, खन्ति चेवानुलोमिके;

यथाभूतञ्च यं ञाणं, एतं आसयसद्दित’’न्ति. (विसुद्धि. टी. १.१३६);

अनुसया कामरागभवरागदिट्ठिपटिघविचिकिच्छामानाविज्जावसेन सत्त अनागता किलेसा, अतीता पच्चुप्पन्ना च तथेव वुच्चन्ति. न हि कालभेदेन धम्मानं सभावभेदो अत्थीति. चरियाति छ मूलचरिया, अन्तरभेदेन अनेकविधा, संसग्गवसेन तेसट्ठि होन्ति. ते पन अम्हेहि असम्मोहन्तरधानसुत्तटीकायं विभागतो दस्सिता, अत्थिकेहि ततो गहेतब्बा. अथ वा चरियाति चरितं, तं सुचरितदुच्चरितवसेन दुविधं. अधिमुत्ति नाम सत्तानं पुब्बपरिचयवसेन अभिरुचि, सा दुविधा हीनपणीतभेदेन. घनविनिब्भोगाभावतो दिट्ठिमानतण्हावसेन ‘‘अहं ममा’’ति सञ्ञिनो. महन्तो संवरो असंवरो. बुद्धिअत्थो हि अय’मकारो यथा ‘‘असेक्खा धम्मा’’ति (ध. स. ११).

तीसुपिचेतेसु एते धम्मत्थदेसना पटिवेधाति एत्थ तन्तिअत्थो तन्तिदेसना तन्तिअत्थपटिवेधो च तन्तिविसया होन्तीति विनयपिटकादीनं अत्थदेसनापटिवेधाधारभावो युत्तो, पिटकानि पन तन्ति येवाति तेसं धम्माधारभावो कथं युज्जेय्याति? तन्तिसमुदायस्स अवयवतन्तिया आधारभावतो. अवयवस्स हि समुदायो आधारभावेन वुच्चति, यथा – ‘‘रुक्खे साखा’’ति. धम्मादीनञ्च दुक्खोगाहभावतो तेहि विनयादयो गम्भीराति विनयादीनञ्च चतुब्बिधो गम्भीरभावो वुत्तो. तस्मा धम्मादयो एव दुक्खोगाहत्ता गम्भीरा, न विनयादयोति न चोदेतब्बमेतं समुखेन, विसयविसयीमुखेन च विनयादीनंयेव गम्भीरभावस्स वुत्तत्ता. धम्मो हि विनयादयो, तेसं विसयो अत्थो, धम्मत्थविसया च देसनापटिवेधोति. तत्थ पटिवेधस्स दुक्करभावतो धम्मत्थानं, देसनाञाणस्स दुक्करभावतो देसनाय च दुक्खोगाहभावो वेदितब्बो, पटिवेधस्स पन उप्पादेतुं असक्कुणेय्यत्ता, तब्बिसयञाणुप्पत्तिया च दुक्करभावतो दुक्खोगाहता वेदितब्बा.

‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’ति एतेन वचनेन धम्मस्स हेतुभावो कथं ञातब्बोति? ‘‘धम्मपटिसम्भिदा’’ति एतस्स समासपदस्स अवयवपदत्थं दस्सेन्तेन ‘‘हेतुम्हि ञाण’’न्ति वुत्तत्ता. ‘‘धम्मे पटिसम्भिदा’’ति एत्थ हि ‘‘धम्मे’’ति एतस्स अत्थं दस्सेन्तेन ‘‘हेतुम्ही’’ति वुत्तं, ‘‘पटिसम्भिदा’’ति एतस्स च अत्थं दस्सेन्तेन ‘‘ञाण’’न्ति. तस्मा हेतुधम्म-सद्दा एकत्था, ञाणपटिसम्भिदा-सद्दा चाति इममत्थं वदन्तेन साधितो धम्मस्स हेतुभावो, अत्थस्स हेतुफलभावो च एवमेव दट्ठब्बो.

यथाधम्मन्ति चेत्थ धम्म-सद्दो हेतुं हेतुफलञ्च सब्बं सङ्गण्हाति. सभाववाचको हेस, न परियत्तिहेतुभाववाचको, तस्मा यथाधम्मन्ति यो यो अविज्जासङ्खारादिधम्मो , तस्मिं तस्मिन्ति अत्थो. धम्मानुरूपं वा यथाधम्मं. देसनापि हि पटिवेधो विय अविपरीतसविसयविभावनतो धम्मानुरूपं पवत्तति, यतो ‘अविपरीताभिलापो’ति वुच्चति. धम्माभिलापोति अत्थब्यञ्जनको अविपरीताभिलापो, एतेन ‘‘तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा’’ति (विभ. ७१८) एत्थ वुत्तं सभावधम्मनिरुत्तिं दस्सेति, सद्दसभावत्ता देसनाय. तथा हि निरुत्तिपटिसम्भिदाय परित्तारम्मणादिभावो पटिसम्भिदाविभङ्गपाळियं (विभ. ७४९) वुत्तो. अट्ठकथायञ्च ‘‘तं सभावनिरुत्तिं सद्दं आरम्मणं कत्वा’’तिआदिना (विभ. अट्ठ. ६४२) सद्दारम्मणता दस्सिता. ‘‘इमस्स अत्थस्स अयं सद्दो वाचको’’ति वचनवचनीये ववत्थपेत्वा तंतंवचनीय विभावनवसेन पवत्तितो हि सद्दो देसनाति. ‘‘अनुलोमादिवसेन वा कथन’’न्ति एतेन तस्सा धम्मनिरुत्तिया अभिलापं कथनं तस्स वचनस्स पवत्तनं दस्सेति. ‘‘अधिप्पायो’’ति एतेन ‘‘देसनाति पञ्ञत्ती’’ति एतं वचनं धम्मनिरुत्ताभिलापं सन्धाय वुत्तं, न तब्बिनिमुत्तं पञ्ञत्तिं सन्धायाति दस्सेति.

ननु च ‘‘धम्मो तन्ती’’ति इमस्मिं पक्खे धम्मस्स सद्दसभावत्ता धम्मदेसनानं विसेसो न सियाति? न, तेसं तेसं अत्थानं बोधकभावेन ञातो, उग्गहणादिवसेन च पुब्बे ववत्थापितो सद्दप्पबन्धो धम्मो, पच्छा परेसं अवबोधनत्थं पवत्तितो तदत्थप्पकासको सद्दो देसनाति. अथ वा यथावुत्तसद्दसमुट्ठापको चित्तुप्पादो देसना, मुसावादादयो विय. ‘‘वचनस्स पवत्तन’’न्ति च यथावुत्तचित्तुप्पादवसेन युज्जति. सो हि वचनं पवत्तेति, तञ्च तेन पवत्तीयति देसीयति. ‘‘सो च लोकियलोकुत्तरो’’ति एवं वुत्तं अभिसमयं येन पकारेन अभिसमेति, यं अभिसमेति, यो च तस्स सभावो, तेहि पाकटं कातुं ‘‘विसयतो असम्मोहतो च अत्थानुरूपं धम्मेसू’’तिआदिमाह. तत्थ हि विसयतो अत्थादिअनुरूपं धम्मादीसु अवबोधो अविज्जादिधम्मसङ्खारादिअत्थतदुभयपञ्ञापनारम्मणो लोकियो अभिसमयो, असम्मोहतो अत्थादिअनुरूपं धम्मादीसु अवबोधो निब्बानारम्मणो मग्गसम्पयुत्तो यथावुत्तधम्मत्थपञ्ञत्तीसु सम्मोहविद्धंसनो लोकुत्तरो अभिसमयोति. अभिसमयतो अञ्ञम्पि पटिवेधत्थं दस्सेतुं ‘‘तेसं तेसं वा’’तिआदिमाह. ‘पटिवेधनं पटिवेधो’ति इमिना हि वचनत्थेन अभिसमयो, ‘पटिविज्झीयतीति पटिवेधो’ति इमिना तंतंरूपादिधम्मानं अविपरीतसभावो च ‘‘पटिवेधो’’ति वुच्चतीति.

यथावुत्तेहि धम्मादीहि पिटकानं गम्भीरभावं दस्सेतुं ‘‘इदानि यस्मा एतेसु पिटकेसू’’तिआदिमाह. यो चेत्थाति एतेसु तंतंपिटकगतेसु धम्मादीसु यो पटिवेधो, एतेसु च पिटकेसु तेसं तेसं धम्मानं यो अविपरीतसभावोति योजेतब्बं. दुक्खोगाहता च अविज्जासङ्खारादीनं धम्मत्थानं दुप्पटिविज्झताय, तेसं पञ्ञापनस्स दुक्करभावतो तंदेसनाय, पटिवेधनसङ्खातस्स पटिवेधस्स उप्पादनविसयिकरणानं असक्कुणेय्यत्ता, अविपरीतसभावसङ्खातस्स पटिवेधस्स दुविञ्ञेय्यताय एव वेदितब्बा.

न्ति यं परियत्तिदुग्गहणं सन्धाय वुत्तं. अत्थन्ति भासितत्थं, पयोजनत्थञ्च. न उपपरिक्खन्तीति न विचारेन्ति. न निज्झानं खमन्तीति निज्झानपञ्ञं नक्खमन्ति, निज्झायित्वा पञ्ञाय दिस्वा रोचेत्वा गहेतब्बा न होन्तीति अधिप्पायो. इतीति एवं एताय परियत्तिया. वादप्पमोक्खानिसंसा अत्तनो उपरि परेहि आरोपितवादस्स निग्गहस्स पमोक्खप्पयोजना हुत्वा धम्मं परियापुणन्ति, वादप्पमोक्खा वा निन्दापमोक्खा. यस्स चत्थायाति यस्स च सीलादिपूरणस्स अनुपादाविमोक्खस्स वा अत्थाय धम्मं परियापुणन्ति ञायेन परियापुणन्तीति अधिप्पायो. अस्साति अस्स धम्मस्स. नानुभोन्तीति न विन्दन्ति. तेसं ते धम्मा दुग्गहितत्ता उपारम्भमानदब्बमक्खपलासादिहेतुभावेन दीघरत्तं अहिताय दुक्खाय संवत्तन्ति. भण्डागारे नियुत्तो भण्डागारिको, भण्डागारिको विय भण्डागारिको, धम्मरतनानुपालको. अञ्ञत्थं अनपेक्खित्वा भण्डागारिकस्सेव सतो परियत्ति भण्डागारिकपरियत्ति.

‘‘तासंयेवा’’ति अवधारणं पापुणितब्बानं छळभिञ्ञाचतुप्पटिसम्भिदादीनं विनये पभेदवचनाभावं सन्धाय वुत्तं. वेरञ्जकण्डे (पारा. १२) हि तिस्सो विज्जाव विभत्ता. दुतिये पन ‘‘तासंयेवा’’ति अवधारणं चतस्सो पटिसम्भिदा अपेक्खित्वा कतं, न तिस्सो विज्जा. ता हि छसु अभिञ्ञासु अन्तोगधाति सुत्ते विभत्ता येवाति.

दुग्गहितं गण्हाति, ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा तदेविदं विञ्ञाणं सन्धावति संसरति अनञ्ञ’’न्तिआदिना (म. नि. १.३९६). धम्मचिन्तन्ति धम्मसभावविचारणं, ‘‘चित्तुप्पादमत्तेनेव दानं होति, सयमेव चित्तं अत्तनो आरम्मणं होति, सब्बं चित्तं असभावधम्मारम्मण’’न्ति च एवमादि. तेसन्ति तेसं पिटकानं.

एतन्ति एतं बुद्धवचनं. अत्थानुलोमतो अनुलोमिको. अनुलोमिकतंयेव विभावेतुं ‘‘कस्मा पना’’तिआदि वुत्तं. एकनिकायम्पीति एकसमूहम्पि . पोणिका चिक्खल्लिका च खत्तिया, तेसं निवासो पोणिकनिकायो चिक्खल्लिकनिकायो च.

नवप्पभेदन्ति एत्थ कथं नवप्पभेदं? सगाथकञ्हि सुत्तं गेय्यं, निग्गाथकञ्च सुत्तं वेय्याकरणं, तदुभयविनिमुत्तञ्च सुत्तं उदानादिविसेससञ्ञारहितं नत्थि, यं सुत्तङ्गं सिया, मङ्गलसुत्तादीनञ्च (खु. पा. ५.२; सु. नि. २२५) सुत्तङ्गसङ्गहो न सिया, गाथाभावतो, धम्मपदादीनं विय, गेय्यङ्गसङ्गहो वा सिया, सगाथकत्ता, सगाथवग्गस्स विय, तथा उभतोविभङ्गादीसु सगाथकप्पदेसानन्ति? वुच्चते –

‘‘सुत्तन्ति सामञ्ञविधि, विसेसविधयो परे;

सनिमित्ता निरुळ्हत्ता सहताञ्ञेन नाञ्ञतो’’. (सारत्थ. टी. १.पठममहासङ्गीतिकथावण्णना);

सब्बस्सापि हि बुद्धवचनस्स सुत्तन्ति अयं सामञ्ञविधि. तेनेवाह आयस्मा महाकच्चानो नेत्तियं – ‘‘नवविधसुत्तन्तपरियेट्ठी’’ति (नेत्ति. सङ्गहवार). ‘‘एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्नं (पाचि. २५५, १२४२), सकवादे पञ्चसुत्तसतानी’’ति (ध. स. अट्ठ. निदानकथा; कथा. अट्ठ. निदानकथा) एवमादि च एतस्स अत्थस्स साधकं.

विसेसविधयोपरे सनिमित्ता तदेकदेसेसु गेय्यादयो विसेसविधयो तेन तेन निमित्तेन पतिट्ठिता. तथा हि गेय्यस्स सगाथकत्तं तब्भावनिमित्तं. लोकेपि हि ससिलोकं सगाथकं (नेत्ति. अट्ठ. १३) चुण्णियगन्थं ‘गेय्य’न्ति वदन्ति. गाथाविरहे पन सति पुच्छं कत्वा विस्सज्जनभावो वेय्याकरणस्स तब्भावनिमित्तं. पुच्छाविस्सज्जनञ्हि ‘ब्याकरण’न्ति वुच्चति, ब्याकरणमेव वेय्याकरणं. एवं सन्ते सगाथकादीनम्पि पुच्छं कत्वा विस्सज्जनवसेन पवत्तानं वेय्याकरणभावो आपज्जतीति? नापज्जति, गेय्यादिसञ्ञानं अनोकासभावतो, ‘गाथाविरहे सती’ति विसेसितत्ता च. तथा हि धम्मपदादीसु केवलं गाथाबन्धेसु, सगाथकत्तेपि सोमनस्सञाणमयिकगाथायुत्तेसु, ‘वुत्तञ्हेत’न्तिआदिवचनसम्बन्धेसु, अब्भुतधम्मपटिसंयुत्तेसु च सुत्तविसेसेसु यथाक्कमं गाथाउदानइतिवुत्तकअब्भुतधम्मसञ्ञा पतिट्ठिता, तथा सतिपि गाथाबन्धभावे भगवतो अतीतासु जातीसु चरियानुभावप्पकासकेसु जातकसञ्ञा, सतिपि पञ्हाविस्सज्जनभावे, सगाथकत्ते च केसुचि सुत्तन्तेसु वेदस्स लभापनतो वेदल्लसञ्ञा पतिट्ठिताति एवं तेन तेन सगाथकत्तादिना निमित्तेन तेसु तेसु सुत्तविसेसेसु गेय्यादिसञ्ञा पतिट्ठिताति विसेसविधयो सुत्तङ्गतो परे गेय्यादयो. यं पनेत्थ गेय्यङ्गादिनिमित्तरहितं, तं सुत्तङ्गं विसेससञ्ञापरिहारेन सामञ्ञसञ्ञाय पवत्तनतोति. ननु च सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरणन्ति सुत्तङ्गं न सम्भवतीति चोदना तदवत्था वाति? न तदवत्था, सोधितत्ता. सोधितञ्हि पुब्बे गाथाविरहे सति पुच्छाविस्सज्जनभावो वेय्याकरणस्स तब्भावनिमित्तन्ति.

यञ्च वुत्तं – ‘‘गाथाभावतो मङ्गलसुत्तादीनं (खु. पा. ५.१, २, ३) सुत्तङ्गसङ्गहो न सिया’’ति, तं न, निरुळ्हत्ता. निरुळ्हो हि मङ्गलसुत्तादीनं सुत्तभावो. न हि तानि धम्मपदबुद्धवंसादयो विय गाथाभावेन पञ्ञातानि, अथ खो सुत्तभावेन. तेनेव हि अट्ठकथायं ‘‘सुत्तनामक’’न्ति नामग्गहणं कतं. यञ्च पन वुत्तं – ‘‘सगाथकत्ता गेय्यङ्गसङ्गहो सिया’’ति, तदपि नत्थि, यस्मा सहताञ्ञेन. सह गाथाहीति हि सगाथकं. सहभावो नाम अत्थतो अञ्ञेन होति, न च मङ्गलसुत्तादीसु कथाविनिमुत्तो कोचि सुत्तपदेसो अत्थि, यो ‘सह गाथाही’ति वुच्चेय्य, न च समुदायो नाम कोचि अत्थि, यदपि वुत्तं – ‘‘उभतोविभङ्गादीसु सगाथकप्पदेसानं गेय्यङ्गसङ्गहो सिया’’ति तदपि न, अञ्ञतो. अञ्ञा एव हि ता गाथा जातकादिपरियापन्नत्ता. अतो न ताहि उभतोविभङ्गादीनं गेय्यङ्गभावोति. एवं सुत्तादीनं अङ्गानं अञ्ञमञ्ञसङ्कराभावो वेदितब्बो.

‘‘अयं धम्मो…पे… अयं विनयो, इमानि चतुरासीति धम्मक्खन्धसहस्सानी’’ति बुद्धवचनं धम्मविनयादिभेदेन ववत्थपेत्वा सङ्गायन्तेन महाकस्सपप्पमुखेन वसिगणेन अनेकच्छरियपातुभावपटिमण्डिताय सङ्गीतिया इमस्स दीघागमस्स पठममज्झिमबुद्धवचनादिभावो ववत्थापितोति दस्सेति, ‘‘एवमेतं अभेदतो’’तिआदिना.

निदानकथावण्णना निट्ठिता.