📜
१०. सुभसुत्तवण्णना
सुभमाणवकवत्थुवण्णना
४४४. ‘‘अचिरपरिनिब्बुते’’ति ¶ ¶ ¶ सत्थु परिनिब्बुतभावस्स चिरकालतापटिक्खेपेन आसन्नता दस्सिता, कालपरिच्छेदो न दस्सितोति तं परिच्छेदतो दस्सेतुं ‘‘परिनिब्बानतो उद्धं मासमत्ते काले’’ति वुत्तं. तत्थ मत्त-ग्गहणेन कालस्स असम्पुण्णतं जोतेति. तुदिसञ्ञितो गामो निवासो एतस्साति तोदेय्यो. तं पनेस यस्मा सोणदण्डो विय चम्पं, कूटदन्तो विय च खाणुमतं अज्झावसति, तस्मा वुत्तं ‘‘तस्स अधिपतित्ता’’ति इस्सरभावतोति अत्थो. समाहारन्ति सन्निचयं. पण्डितो घरमावसेति यस्मा अप्पतरप्पतरेपि वयमाने भोगा खियन्ति, अप्पतरप्पतरेपि सञ्चियमाने वड्ढन्ति, तस्मा विञ्ञुजातिको किञ्चि वयं अकत्वा आयमेव उप्पादेन्तो घरावासं अनुतिट्ठेय्याति लोभादेसितं पटिपत्तिं उपदिसति.
अदानमेव सिक्खापेत्वा लोभाभिभूतताय तस्मिंयेव घरे सुनखो हुत्वा निब्बत्ति. लोभवसिकस्स हि दुग्गति पाटिकङ्खा. अतिविय पियायति पुब्बपरिचयेन. पिण्डाय पाविसि सुभं माणवं अनुग्गण्हितुकामो. निरये निब्बत्तिस्ससि कतोकासस्स कम्मस्स पटिबाहितुं असक्कुणेय्यभावतो.
ब्राह्मणचारित्तस्स भाविततं सन्धाय, तथा पितरं उक्कंसेन्तो च ‘‘ब्रह्मलोके निब्बत्तो’’ति आह. तं पवत्तिं पुच्छीति सुतमेतं मया ‘‘मय्हं पिता सुनखो हुत्वा निब्बत्तो’’ति तुम्हेहि वुत्तं, किमिदं सच्चन्ति पुच्छि. तथेव ¶ वत्वाति यथा पुब्बे सुनखस्स वुत्तं, तथेव वत्वा. अविसंवादनत्थन्ति सच्चापनत्थं ‘‘तोदेय्यब्राह्मणो सुनखो हुत्वा निब्बत्तो’’ति अत्तनो वचनस्स अविसंवादनत्थं अविसंवादभावस्स दस्सनत्थन्ति अत्थो. सब्बं दस्सेसीति ¶ बुद्धानुभावेन सो सुनखो तं सब्बं नेत्वा दस्सेसि, न जातिस्सरताय. भगवन्तं दिस्वा भुक्करणं पन पुरिमजातिसिद्धवासनावसेन. चुद्दस पञ्हे पुच्छित्वाति ‘‘दिस्सन्ति हि भो ¶ गोतम मनुस्सा अप्पायुका, दिस्सन्ति दीघायुका. दिस्सन्ति बव्हाबाधा, दिस्सन्ति अप्पाबाधा. दिस्सन्ति दुब्बण्णा, दिस्सन्ति वण्णवन्तो. दिस्सन्ति अप्पेसक्खा, दिस्सन्ति महेसक्खा. दिस्सन्ति अप्पभोगा, दिस्सन्ति महाभोगा. दिस्सन्ति नीचकुलीना, दिस्सन्ति उच्चाकुलीना. दिस्सन्ति दुप्पञ्ञा, दिस्सन्ति पञ्ञावन्तो’’ति (म. नि. ३.२८९). इमे चुद्दस पञ्हे पुच्छित्वा, अङ्गसुभताय किरेस ‘‘सुभो’’ति नामं लभि.
४४५. ‘‘एका च मे कङ्खा अत्थी’’ति इमिना उपरि पुच्छियमानस्स पञ्हस्स पगेव तेन अभिसङ्खतभावं दस्सेति. विसभागवेदनाति दुक्खवेदना. सा हि कुसलकम्मनिब्बत्ते अत्तभावे उप्पज्जनकसुखवेदनापटिपक्खभावतो ‘‘विसभागवेदना’’ति. कायं गाळ्हा हुत्वा बाधति पीळेतीति ‘‘आबाधो’’ति च वुच्चति. एकदेसे उप्पज्जित्वाति सरीरस्स एकदेसे उट्ठितापि अयपट्टेन आबन्धित्वा विय गण्हाति अपरिवत्तभावकरणतो, एतेन बलवरोगो आबाधो नामाति दस्सेति. किच्छजीवितकरोति असुखजीवितावहो, एतेन दुब्बलो अप्पमत्तको रोगो आतङ्कोति दस्सेति. उट्ठानन्ति सयननिसज्जादितो उट्ठहनं, तेन यथा तथा अपरापरं सरीरस्स परिवत्तनं वदति. गरुकन्ति भारियं किच्छसिद्धिकं ¶ . काये बलं न होतीति एत्थापि ‘‘गिलानस्सेवा’’ति पदं आनेत्वा सम्बन्धितब्बं. हेट्ठा चतूहि पदेहि अफासुविहाराभावं पुच्छित्वा इदानि फासुविहारसब्भावं पुच्छति, तेन सविसेसो फासुविहारो पुच्छितोति दट्ठब्बो, असतिपि अतिसयत्थजोतने सद्दे अतिसयत्थस्स लब्भनतो यथा ‘‘अभिरूपाय देय्यं दातब्ब’’न्ति.
४४७. कालञ्च समयञ्च उपादायाति. एत्थ कालो नाम उपसङ्कमनस्स युत्तपत्तकालो. समयो नाम तस्सेव पच्चयसामग्गी, अत्थतो तज्जं सरीरबलञ्चेव तप्पच्चयपरिस्सयाभावो च. उपादानं नाम ञाणेन तेसं गहणं सल्लक्खणन्ति दस्सेतुं ‘‘कालञ्चा’’तिआदि वुत्तं. फरिस्सतीति वड्ढिस्सति.
४४८. चेतियरट्ठेति चेतिरट्ठे. य-कारेन हि पदं वड्ढेत्वा वुत्तं. चेतिरट्ठतो अञ्ञं विसुंयेवेकं रट्ठन्ति च वदन्ति. मरणपटिसंयुत्तन्ति मरणं ¶ नाम तादिसानं रोग वसेनेव होतीति येन रोगेन तं जातं, तस्स सरूपपुच्छा, कारणपुच्छा, मरणहेतुकचित्तसन्तापपुच्छा, तस्स च सन्तापस्स सब्बलोकसाधारणता, तथा मरणस्स च अप्पतिकारताति एवं आदिना मरणपटिसंयुत्तं ¶ सम्मोदनीयं कथं कथेसीति दस्सेतुं ‘‘भो आनन्दा’’तिआदि वुत्तं. न रन्धगवेसी मारो विय, न वीमंसनाधिप्पायो उत्तरमाणवो वियाति अधिप्पायो. येसु धम्मेसूति विमोक्खुपायेसु निय्यानधम्मेसु. धरन्तीति तिट्ठन्ति, पवत्तन्तीति अत्थो.
४४९. अत्थप्पयुत्तताय सद्दपयोगस्स सद्दप्पबन्धलक्खणानि तीणि पिटकानि तदत्थभूतेहि सीलादीहि धम्मक्खन्धेहि सङ्गय्हन्तीति वुत्तं ‘‘तीणि पिटकानि तीहि खन्धेहि सङ्गहेत्वा’’ति. सङ्खित्तेन कथितन्ति ‘‘तिण्णं खन्धान’’न्ति एवं गहणतो सामञ्ञतो चाति सङ्खेपेनेव कथितं. ‘‘कतमेसं तिण्ण’’न्ति ¶ अयं अदिट्ठजोतना पुच्छा, न कथेतुकम्यता पुच्छाति वुत्तं ‘‘वित्थारतो पुच्छिस्सामी ‘ति चिन्तेत्वा ‘कतमेसं तिण्ण’न्ति आहा’’ति. कथेतुकम्यताभावे पनस्स थेरस्स वचनता सिया.
सीलक्खन्धवण्णना
४५०-४५३. सीलक्खन्धस्साति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा, तेन ‘‘अरियस्स समाधिक्खन्धस्स…पे… पतिट्ठापेसी’’ति अयं एत्तको पाठो दस्सितोति दट्ठब्बं तेनाह ‘‘तेसु दस्सितेसू’’ति, उद्देसवसेनाति अधिप्पायो. भगवता वुत्तनयेनेवाति सामञ्ञफलदेसनादीसु भगवता देसितनयेनेव, तेनस्स सुत्तस्स सत्थुभासितभावं जिनवचनभावं दस्सेति. सासने न सीलमेव सारोति अरियमग्गसारे भगवतो सासने यथा दस्सितं सीलं सारो एव न होति सारवतो महतो रुक्खस्स पपटिकट्ठानियत्ता. यदि एवं कस्मा इध गहितन्ति आह ‘‘केवलञ्हेतं पतिट्ठामत्तकमेवा’’ति. झानादिउत्तरिमनुस्सधम्मे अधिगन्तुकामस्स अधिट्ठानमत्तं तत्थ अप्पतिट्ठितस्स तेसं असम्भवतो. अथ वा न सीलमेव सारोति कामञ्चेत्थ सासने ‘‘मग्गसीलं, फलसील’’न्ति इदं लोकुत्तरसीलम्पि सारमेव, तथापि न सीलक्खन्धो एव सारो अथ खो समाधिक्खन्धोपि पञ्ञाक्खन्धोपि ¶ सारो एवाति एवमेत्थ अत्थो दट्ठब्बो. पुरिमो एव सारो, तेनाह ‘‘इतो उत्तरी’’तिआदि.
समाधिक्खन्धवण्णना
४५४. कस्मा पनेत्थ थेरो समाधिक्खन्धं पुट्ठो इन्द्रियसंवरादिके विस्सज्जेसि, ननु एवं सन्ते अञ्ञं पुट्ठो अञ्ञं ब्याकरोन्तो अम्बं पुट्ठो लबुजं ब्याकरोन्तो विय होतीति ईदिसी चोदना इध अनोकासाति दस्सेन्तो ‘‘कथञ्च माणव भिक्खु…पे… समाधिक्खन्धं दस्सेतुकामो ¶ आरभी’’ति आह, तेनेत्थ इन्द्रियसंवरादयोपि समाधिउपकारतं उपादाय समाधिक्खन्धपक्खिकानि उद्दिट्ठानीति दस्सेति रूपज्झानानेव आगतानि, न अरूपज्झानानि रूपावचरचतुत्थज्झानदेसनानन्तरं अभिञ्ञादेसनाय अवसरोति कत्वा. रूपावचरचतुत्थज्झानपादिका हि सपरिभण्डा छपि अभिञ्ञायो. लोकिया अभिञ्ञा ¶ पन सिज्झमाना यस्मा अट्ठसु समापत्तीसु चुद्दसविधेन चित्तपरिदमनेन विना न इज्झन्ति, तस्मा अभिञ्ञासु देसियमानासु अरूपज्झानानिपि देसितानेव होन्ति नानन्तरियभावतो, तेनाह ‘‘आनेत्वा पन दीपेतब्बानी’’ति. वुत्तनयेन देसितानेव कत्वा संवण्णकेहि पकासेतब्बानीति अत्थो. अट्ठकथायं पन ‘‘चतुत्थज्झानं उपसम्पज्ज विहरती’’ति इमिनाव अरूपज्झानम्पि सङ्गहितन्ति दस्सेतुं ‘‘चतुत्थज्झानेन ही’’तिआदि वुत्तं. चतुत्थज्झानञ्हि रूपविरागभावनावसेन पवत्तं ‘‘अरूपज्झान’’न्ति वुच्चतीति.
४७१-४८०. न चित्तेकग्गतामत्तकेनेवाति एत्थ हेट्ठा वुत्तनयानुसारेन अत्थो वेदितब्बो. लोकियस्स समाधिक्खन्धस्स अधिप्पेतत्ता ‘‘न चित्ते…पे… अत्थी’’ति वुत्तं. अरिय-सद्दो चेत्थ सुद्धपरियायो, न लोकुत्तरपरियायो. तथा हेट्ठापि लोकियाभिञ्ञापटिसम्भिदाहि विनाव अरहत्ते अधिगते नत्थेव उत्तरिंकरणीयन्ति सक्का वत्तुं यदत्थं भगवति ब्रह्मचरियं वुस्सति, तस्स सिद्धत्ता. इध पन लोकियाभिञ्ञापि आगता एव. सेसं सुविञ्ञेय्यमेव.
सुभसुत्तवण्णनाय लीनत्थप्पकासना.