📜
११. केवट्टसुत्तवण्णना
केवट्टगहपतिपुत्तवत्थुवण्णना
४८१. पावारिकम्बवनेति ¶ ¶ ¶ पावारिकसेट्ठिनो अम्बबहुले उपवने. तं किर सो सेट्ठी भगवतो अनुच्छविकं गन्धकुटिं, भिक्खुसङ्घस्स च रत्तिट्ठानदिवाट्ठानकुटिमण्डपादीनि सम्पादेत्वा पाकारपरिक्खित्तं द्वारकोट्ठकसम्पन्नं कत्वा बुद्धप्पमुखस्स सङ्घस्स निय्यातेसि, पुरिमवोहारेन पन ‘‘पावारिकम्बवन’’न्ति वुच्चति, तस्मिं पावारिकम्बवने. केवट्टोति इदं तस्स नामं केवट्टेहि संरक्खितत्ता, तेसं वा सन्तिके संवड्ढितत्ताति केचि. ‘‘गहपतिपुत्तस्सा’’ति एत्थ कामं तदा सो गहपतिट्ठाने ठितो, पितु पनस्स अचिरकालंकतताय पुरिमसमञ्ञाय ‘‘गहपतिपुत्तो’’ त्वेव वोहरीयति, तेनाह ‘‘गहपति महासालो’’ति. महाविभवताय महासारो, गहपतीति अत्थो र-कारस्स ल-कारं कत्वा ‘‘महासालो सुखुमालो अह’’न्तिआदीसु (अ. नि. ३.३९) विय. सद्धासम्पन्नोति पोथुज्जनिकाय सद्धाय वसेन सद्धा समन्नागतो.
समिद्धाति सम्मदेव इद्धा, इद्धिया विभवसम्पत्तिया वेपुल्लप्पत्ताति अत्थो. ‘‘एहि त्वं भिक्खु अन्वद्धमासं, अनुमासं, अनुसंवच्छरं वा मनुस्सानं पसादाय इद्धिपाटिहारियं करोही’’ति एकस्स भिक्खुनो आणापनं तस्मिं ठाने तस्स ठपनं नाम होतीति आह ‘‘ठानन्तरे ठपेतू’’ति. उत्तरिमनुस्सानं ¶ धम्मतोति उत्तरिमनुस्सानं बुद्धादीनं अधिगमधम्मतो. निद्धारणे चेतं निस्सक्कं. इद्धिपाटिहारियञ्हि ततो निद्धारेति. मनुस्सधम्मतो उत्तरीति पकतिमनुस्सधम्मतो उपरि. पज्जलितपदीपोति पज्जलन्तो पदीपो.
४८२. न धंसेमीति गुणसम्पत्तितो न चावेमि, तेनाह ‘‘सीलभेद’’न्तिआदि. विस्सासं वड्ढेत्वा भगवति अत्तनो विस्सत्थभावं ब्रूहेत्वा विभूतं पाकटं कत्वा.
इद्धिपाटिहारियवण्णना
४८३-४. आदीनवन्ति ¶ ¶ दोसं. गन्धारीति चूळगन्धारी, महागन्धारीति द्वे गन्धारीविज्जा. तत्थ चूळगन्धारी नाम तिवस्सतो ओरं मतानं सत्तानं उपपन्नट्ठानजाननविज्जा. महागन्धारी तम्पि जानाति ततो उत्तरिपि इद्धिविधञाणकप्पं येभुय्येन इद्धिविधकिच्चं साधेति. तस्सा किर विज्जाय साधको पुग्गलो तादिसे देसकाले मन्तं परिजप्पित्वा बहुधापि अत्तानं दस्सेति, हत्थिआदीनिपि दस्सेति, दस्सनीयोपि होति, अग्गिथम्भम्पि करोति, जलथम्भम्पि करोति, आकासेपि अत्तानं दस्सेति. सब्बं इन्दजालसदिसं दट्ठब्बं. अट्टोति दुक्खितो बाधितो, तेनाह ‘‘पीळितो’’ति.
आदेसनापाटिहारियवण्णना
४८५. कामं ‘‘चेतसिक’’न्ति पदं ये चेतसि नियुत्ता चित्तेन सम्पयुत्ता, तेसं साधारणवचनं, साधारणे पन गहिते चित्तविसेसो गहितोव होति, सामञ्ञजोतना च विसेसे अवतिट्ठतीति चेतसिकग्गहणस्स अधिप्पायं विवरन्तो ‘‘सोमनस्सदोमनस्सं अधिप्पेत’’न्ति आह. सोमनस्सग्गहणेन चेत्थ तदेकट्ठा रागादयो, सद्धादयो च दस्सिता होन्ति, दोमनस्सग्गहणेन दोसादयो. वितक्कविचारा पन सरूपेनेव दस्सिता. एवं तव मनोति इमिना आकारेन तव मनो पवत्तोति अत्थो ¶ . केन पकारेन पवत्तोति आह ‘‘सोमनस्सितो वा’’तिआदि. ‘‘एवं तव मनो’’ति इदं पन सोमनस्सिततादिमत्तदस्सनं, न पन येन येन सोमनस्सितो वा दोमनस्सितो वा, तं तं दस्सनं. दुतियन्ति ‘‘इत्थम्पि ते मनो’’ति इदं. इतिपीति एत्थ इति-सद्दो निदस्सनत्थो ‘‘अत्थीति खो, कच्चान, अयमेको अन्तो’’तिआदीसु (सं. नि. २.१५; ३.९०) विय, तेनाह ‘‘इमञ्च इमञ्च अत्थं चिन्तयमान’’न्ति पि-सद्दो वुत्तत्थसम्पिण्डनत्थो. परस्स चिन्तं मनति जानाति एतेनाति चिन्तामणि. तस्सा किर विज्जाय साधको पुग्गलो तादिसे देसकाले मन्तं परिजप्पित्वा यस्स चित्तं जानितुकामो, तस्स दिट्ठसुतादिविसेससञ्जाननमुखेन चित्ताचारं ¶ अनुमिनन्तो कथेतीति केचि. अपरे ‘‘वाचं निच्छरापेत्वा तत्थ अक्खरसल्लक्खणवसेना’’ति वदन्ति.
अनुसासनीपाटिहारियवण्णना
४८६. पवत्तेन्ताति पवत्तनका हुत्वा, पवत्तनवसेनाति अत्थो. ‘‘एव’’न्ति हि पदं यथानुसिट्ठाय ¶ अनुसासनिया विधिवसेन, पटिसेधवसेन च पवत्तिआकारपरामसनं, सा च सम्मावितक्कानं मिच्छावितक्कानञ्च पवत्तिआकारदस्सनवसेन पवत्तति तत्थ आनिसंसस्स आदीनवस्स च विभावनत्थं. अनिच्चसञ्ञमेव न निच्चसञ्ञन्ति अत्थो. पटियोगीनिवत्तनत्थञ्हि एव-कारग्गहणं. इधापि एवं सद्दग्गहणस्स अत्थो, पयोजनञ्च वुत्तनयेनेव वेदितब्बं. इदंगहणेपि एसेव नयो. पञ्चकामगुणिकरागन्ति निदस्सनमत्तं दट्ठब्बं, तदञ्ञरागस्स, दोसादीनञ्च पहानस्स इच्छितत्ता, तप्पहानस्स च तदञ्ञरागादिखेपनस्स उपायभावतो तथा वुत्तं दुट्ठलोहितविमोचनस्स ¶ पुब्बदुट्ठमंसखेपनूपायता विय. लोकुत्तरधम्ममेवाति अवधारणं पटिपक्खभावतो सावज्जधम्मनिवत्तनपरं दट्ठब्बं तस्साधिगमूपायानिसंसभूतानं तदञ्ञेसं अनवज्जधम्मानं नानन्तरियभावतो. इद्धिविधं इद्धिपाटिहारियन्ति दस्सेति इद्धिदस्सनेन परसन्ताने पसादादीनं पटिपक्खस्स हरणतो. इमिना नयेन सेसपदद्वयेपि अत्थो वेदितब्बो. सततं धम्मदेसनाति सब्बकालं देसेतब्बधम्मदेसना.
इद्धिपाटिहारियेनाति सहयोगे करणवचनं, इद्धिपाटिहारियेन सद्धिन्ति अत्थो. आदेसनापाटिहारियेनाति एत्थापि एसेव नयो. धम्मसेनापतिस्स आचिण्णन्ति योजना. ‘‘चित्ताचारं ञत्वा’’ति इमिना आदेसनापाटिहारियं दस्सेति. ‘‘धम्मं देसेसी’’ति इमिना अनुसासनीपाटिहारियं ‘‘बुद्धानं सततं धम्मदेसना’’ति अनुसासनीपाटिहारियस्स तत्थ सातिसयताय वुत्तं. सउपारम्भानि पतिरूपेन उपारम्भितब्बतो. सदोसानि दोससमुच्छिन्दनस्स अनुपायभावतो. सदोसत्ता एव अद्धानं न तिट्ठन्ति चिरकालट्ठायीनि न होन्ति. अद्धानं अतिट्ठनतो न निय्यन्तीति फलेन हेतुनो अनुमानं. अनिय्यानिकताय हि तानि अनद्धनियानि. अनुसासनीपाटिहारियं अनुपारम्भं विसुद्धिप्पभवतो, विसुद्धिनिस्सयतो ¶ च. ततो एव निद्दोसं. न हि तत्थ पुब्बापरविरोधादिदोससम्भवो. निद्दोसत्ता एव अद्धानं तिट्ठति परवादवातेहि, किलेसवातेहि च अनुपहन्तब्बतो. तस्माति यथावुत्तकारणतो, तेन सउपारम्भादिं, अनुपारम्भादिं चाति उभयं उभयत्थ यथाक्कमं गारय्हपासंसभावानं हेतुभावेन पच्चामसति.
भूतनिरोधेसकवत्थुवण्णना
४८७. अनिय्यानिकभावदस्सनत्थन्ति ¶ यस्मा महाभूतपरियेसको भिक्खु पुरिमेसु द्वीसु पाटिहारियेसु वसिप्पत्तो कुसलोपि समानो महाभूतानं अपरिसेसनिरोधसङ्खातं निब्बानं नावबुज्झि ¶ , तस्मा तानि निय्यानावहताभावतो अनिय्यानिकानीति तेसं अनिय्यानिकभावदस्सनत्थं. ततियं पन तक्करस्स एकन्ततो निय्यानावहन्ति तस्सेव निय्यानिकभावदस्सनत्थं.
एवमेतिस्सा देसनाय मुख्यपयोजनं दस्सेत्वा इदानि अनुसङ्गिकम्पि दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. महाभूते परियेसन्तोति अपरिसेसं निरुज्झनवसेन महाभूते गवेसन्तो, तेसं अनवसेसनिरोधं वीमंसन्तोति अत्थो. विचरित्वाति धम्मताय चोदियमानो विचरित्वा. धम्मतासिद्धं किरेतं, यदिदं तस्स भिक्खुनो तथा विचरणं, यथा अभिजातियं महापथविकम्पादि. महन्तभावप्पकासनत्थन्ति सदेवके लोके अनञ्ञसाधारणस्स बुद्धानं महन्तभावस्स महानुभावताय दीपनत्थं. इदञ्च कारणन्ति सब्बेसम्पि बुद्धानं सासने ईदिसो एको भिक्खु तदानुभावप्पकासनो होतीति इदम्पि कारणं दस्सेन्तो.
कत्थाति निमित्ते भुम्मं, तस्मा कत्थाति किस्मिं ठाने कारणभूते. किं आगम्माति किं आरम्मणं पच्चयभूतं अधिगन्त्वा, तेनाह ‘‘किं पत्तस्सा’’ति. तेति महाभूता. अप्पवत्तिवसेनाति अनुप्पज्जनवसेन. सब्बाकारेनाति वचनत्थलक्खणादिसमुट्ठानकलापचुण्णनानत्तेकत्तविनिब्भोगाविनिब्भोग- सभागविसभागअज्झत्तिकबाहिरसङ्गहपच्चयसमन्नाहारपच्चयविभागाकारतो, ससम्भारसङ्खेपससम्भारविभत्तिसलक्खणसङ्खेपसलक्खणविभत्तिआकारतो चाति सब्बेन आकारेन.
४८८. दिब्बन्ति ¶ एत्थ पञ्चहि कामगुणेहि समङ्गीभूता हुत्वा विचरन्ति, कीळन्ति, जोतन्ति चाति देवो, देवलोको. तं यन्ति उपगच्छन्ति एतेनाति देवयानियो. वसं वत्तेन्तोति ¶ एत्थ वसवत्तनं नाम यथिच्छितट्ठानगमनं. चत्तारो महाराजानो एतेसं इस्सराति चातुमहाराजिका या देवता मग्गफललाभिनो ता तमत्थं एकदेसेन जानेय्युं बुद्धविसयो पनायं पञ्होति चिन्तेत्वा ‘‘न जानामा’’ति आहंसु, तेनाह ‘‘बुद्धविसये’’तिआदि. अज्झोत्थरणं नामेत्थ निप्पीळनन्ति आह ‘‘पुनप्पुनं पुच्छती’’ति. अभिक्कन्ततराति रूपसम्पत्तिया चेव पञ्ञापटिभानादिगुणेहि च अम्हे अभिभुय्य परेसं कामनीयतरा. पणीततराति उळारतरा, तेनाह ‘‘उत्तमतरा’’ति.
४९१-३. देवयानियसदिसो इद्धिविधञाणस्सेव अधिप्पेतत्ता. ‘‘देवयानियमग्गोति वा ¶ …पे… सब्बमेतं इद्धिविधञाणस्सेव नाम’’न्ति इदं पाळियं अट्ठकथासु च तत्थ तत्थ आगतरुळ्हिवसेन वुत्तं.
४९४. आगमनपुब्बभागे निमित्तन्ति ब्रह्मुनो आगमनस्स पुब्बभागे उप्पज्जननिमित्तं. पातुरहोसीति आवि भवि. पाकटो अहोसीति पकासो अहोसि.
४९७. पदेसेनाति एकदेसेन, उपादिन्नकवसेन, सत्तसन्तानपरियापन्नेनाति अत्थो. अनुपादिन्नकेपीति अनिन्द्रियबद्धेपि. निप्पदेसतो अनवसेसतो. पुच्छामूळ्हस्साति पुच्छितुं अजानन्तस्स. पुच्छाय दोसं दस्सेत्वाति तेन कतपुच्छाय पुच्छिताकारे दोसं विभावेत्वा. यस्मा विस्सज्जनं नाम पुच्छानुरूपं पुच्छासभागेन विस्सज्जेतब्बतो, न च तथागता विरज्झित्वा कतपुच्छानुरूपं विस्सज्जेन्ति, अत्थसभागताय च विस्सज्जनस्स पुच्छका तदत्थं अनवबुज्झन्ता सम्मुय्हन्ति, तस्मा पुच्छाय सिक्खापनं बुद्धाचिण्णं, तेनाह ‘‘पुच्छं सिक्खापेत्वा’’तिआदि.
४९८. अप्पतिट्ठाति अप्पच्चया, सब्बसो समुच्छिन्नकारणाति अत्थो. उपादिन्नं येवाति इन्द्रियबद्धमेव. यस्मा एकदिसाभिमुखं सन्तानवसेन सण्ठिते रूपप्पबन्धे दीघसमञ्ञा तं उपादाय ततो अप्पके रस्ससमञ्ञा तदुभयञ्च विसेसतो रूपग्गहणमुखेन ¶ गय्हति, तस्मा आह ¶ ‘‘दीघञ्च रस्सञ्चाति सण्ठानवसेन उपादारूपं वुत्त’’न्ति. अप्पपरिमाणे रूपसङ्घाते अणुसमञ्ञा, तं उपादाय ततो महति थूलसमञ्ञा. इदम्पि द्वयं विसेसतो रूपग्गहणमुखेन गय्हति, तेनाह ‘‘इमिनापी’’तिआदि. पि-सद्देन चेत्थ ‘‘सण्ठानवसेन उपादारूपं वुत्त’’न्ति एत्थापि वण्णमत्तमेव कथितन्ति इममत्थं समुच्चिनतीति वदन्ति. सुभन्ति सुन्दरं, इट्ठन्ति अत्थो. असुभन्ति असुन्दरं, अनिट्ठन्ति वुत्तं होति. तेनेवाह ‘‘इट्ठानिट्ठारम्मणं पनेवं कथित’’न्ति. दीघं रस्सं, अणुं थूलं, सुभासुभन्ति तीसु ठानेसु उपादारूपस्सेव गहणं, भूतरूपानं विसुं गहितत्ता. नामन्ति वेदनादिक्खन्धचतुक्कं तञ्हि आरम्मणाभिमुखं नमनतो, नामकरणतो च ‘‘नाम’’न्ति वुच्चति. हेट्ठा ‘‘दीघं रस्स’’न्तिआदिना वुत्तमेव इध रुप्पनट्ठेन ‘‘रूप’’न्ति गहितन्ति आह ‘‘दीघादिभेदं रूपञ्चा’’ति. दीघादीति च आदि-सद्देन आपादीनञ्च सङ्गहो दट्ठब्बो. यस्मा वा दीघादिसमञ्ञा न रूपायतनवत्थुकाव, अथ खो भूतरूपवत्थुकापि. तथा हि सण्ठानं फुसनमुखेनपि गय्हति, तस्मा दीघरस्सादिग्गहणेन भूतरूपम्पि गय्हतेवाति ‘‘दीघादिभेदं रूप’’मिच्चेव वुत्तं. किं आगम्माति किं अधिगन्त्वा किस्स ¶ अधिगमहेतु. ‘‘उपरुज्झती’’ति इदं अनुप्पादनिरोधं सन्धाय वुत्तं, न खणनिरोधन्ति आह ‘‘असेसमेतं नप्पवत्तती’’ति.
४९९. विञ्ञातब्बन्ति विसिट्ठेन ञातब्बं, ञाणुत्तमेन अरियमग्गञाणेन पच्चक्खतो जानितब्बन्ति अत्थो, तेनाह ‘‘निब्बानस्सेतं नाम’’न्ति. निदिस्सतीति निदस्सनं, चक्खुविञ्ञेय्यं. न निदस्सनं अनिदस्सनं, अचक्खुविञ्ञेय्यन्ति एतमत्थं वदन्ति. निदस्सनं ¶ वा उपमा, तं एतस्स नत्थीति अनिदस्सनं. न हि निब्बानस्स निच्चस्स एकस्स अच्चन्तसन्तपणीतसभावस्स सदिसं निदस्सनं कुतोचि लब्भतीति. यं अहुत्वा सम्भोति, हुत्वा पटिवेति तं सङ्खतं उदयवयन्तेहि सअन्तं, असङ्खतस्स पन निब्बानस्स निच्चस्स ते उभोपि अन्ता न सन्ति, ततो एव नवभावापगमसङ्खातो जरन्तोपि तस्स नत्थीति आह ‘‘उप्पादन्तो…पे… अनन्त’’न्ति. ‘‘तित्थस्स नाम’’न्ति वत्वा तत्थ निब्बचनं दस्सेतुं ‘‘पपन्ति एत्थाति पप’’न्ति वुत्तं. एत्थ हि पपन्ति पानतित्थं. भ-कारो कतो निरुत्तिनयेन. विसुद्धट्ठेन वा सब्बतोपभं, केनचि अनुपक्किलिट्ठताय समन्ततो पभस्सरन्ति अत्थो ¶ . येन निब्बानं अधिगतं, तं सन्ततिपरियापन्नानंयेव इध अनुप्पादनिरोधो अधिप्पेतोति वुत्तं ‘‘उपादिन्नकधम्मजातं निरुज्झति अप्पवत्तं होती’’ति.
तत्थाति ‘‘विञ्ञाणस्स निरोधेना’’ति यं पदं वुत्तं, तस्मिं. ‘‘विञ्ञाण’’न्ति विञ्ञाणं उद्धरति विभत्तब्बत्ता एत्थेतं उपरुज्झतीति एतस्मिं निब्बाने एतं नामरूपं चरिमकविञ्ञाणनिरोधेन अनुप्पादवसेन निरुज्झति अनुपादिसेसाय निब्बानधातुया, तेनाह ‘‘विज्झातदीपसिखा विय अपण्णत्तिकभावं याती’’ति. ‘‘चरिमकविञ्ञाण’’न्ति हि अरहतो चुतिचित्तं अधिप्पेतं. ‘‘अभिसङ्खारविञ्ञाणस्सापी’’तिआदिनापि सउपादिसेसनिब्बानमुखेन अनुपादिसेसनिब्बानमेव वदति नामरूपस्स अनवसेसतो उपरुज्झनस्स अधिप्पेतत्ता, तेनाह ‘‘अनुप्पादवसेन उपरुज्झती’’ति. सोतापत्तिमग्गञाणेनाति कत्तरि, करणे वा करणवचनं. निरोधेनाति पन हेतुम्हि. एत्थाति एतस्मिं निब्बाने. सेसमेत्थ यं अत्थतो न विभत्तं, तं सुविञ्ञेय्यमेव.
केवट्टसुत्तवण्णनाय लीनत्थप्पकासना.