📜
१२. लोहिच्चसुत्तवण्णना
लोहिच्चब्राह्मणवत्थुवण्णना
५०१. सालवतिकाति ¶ ¶ ¶ इत्थिलिङ्गवसेन तस्स गामस्स नामं. गामणिकाभावेनाति केचि. लोहितो नाम तस्स कुले पुब्बपुरिसो, तस्स वसेन लोहिच्चोति तस्स ब्राह्मणस्स गोत्ततो आगतं नामं.
५०२. ‘‘दिट्ठिगत’’न्ति लद्धिमत्तं अधिप्पेतन्ति आह ‘‘न पन उच्छेदसस्सतानं अञ्ञतर’’न्ति. न हि उच्छेदसस्सतगाहविनिमुत्तो कोचि दिट्ठिगाहो अत्थि. ‘‘भासति येवा’’ति तस्सा लद्धिया लोके पाकटभावं दस्सेति. अत्ततो अञ्ञो परोति यथा अनुसासकतो अनुसासितब्बो परो, एवं अनुसासितब्बतोपि अनुसासको परोति वुत्तं ‘‘परो परस्साति परो यो’’तिआदि. किं-सद्दापेक्खाय चेत्थ ‘‘करिस्सती’’ति अनागतकालवचनं, अनागतेपि वा तेन तस्स कातब्बं नत्थीति दस्सनत्थं. कुसलं धम्मन्ति अनवज्जधम्मं निक्किलेसधम्मं विमोक्खधम्मन्ति अत्थो. ‘‘परेसं धम्मं कथेस्सामी’’ति तेहि अत्तानं परिवारापेत्वा विचरणं किं अत्थियं आसयबुद्धस्सापि अनुरोधेन विना तं न होतीति तस्मा अत्तना पटिलद्धं…पे… विहातब्बन्ति वदति. तेनाह ‘‘एवं सम्पदमिदं पापकं लोभधम्मं वदामी’’ति.
५०८. कथाफासुकत्थन्ति कथासुखत्थं, सुखेन कथं कथेतुञ्चेव सोतुञ्चाति अत्थो. अप्पेव नाम सियाति एत्थ पीतिवसेन आमेडितं दट्ठब्बं. तथा हि तं ‘‘बुद्धगज्जित’’न्ति वुच्चति ¶ . भगवा हि ¶ ईदिसेसु ठानेसु विसेसतो पीतिसोमनस्सजातो होति. तेनाह ‘‘अयं किरेत्थ अधिप्पायो’’तिआदि.
लोहिच्चब्राह्मणानुयोगवण्णना
५०९. समुदयसञ्जातीति आयुप्पादो. अनुपुब्बो कम्पी-सद्दो आकङ्खनत्थो होतीति ‘‘इच्छतीति अत्थो’’ति वुत्तं. सातिसयेन वा ¶ हितेन अनुकम्पको अनुग्गण्हनको हितानुकम्पी. सम्पज्जतीति आसेवनलाभेन निप्पज्जति बलवती होति, अवग्गहाति अत्थो, तेनाह ‘‘नियता होती’’ति. निरये निब्बत्तति मिच्छादिट्ठिको.
५१०-११. दुतियं उपपत्तिन्ति ‘‘ननु राजा पसेनदी कोसलो’’तिआदिना दुतियं उपपत्तिं साधनयुत्तिं. कारणञ्हि भगवा उपमामुखेन दस्सेति. ये चिमेति ये च इमे कुलपुत्ता दिब्बा गब्भा परिपाचेन्तीति योजना. असक्कुणन्ता उपनिस्सयसम्पत्तिया, ञाणपरिपाकस्स वा अभावेन. ये पन ‘‘परिपच्चन्ती’’ति पठन्ति, तेसं ‘‘दिब्बे गब्भे’’ति वचनविपल्लासेन पयोजनं नत्थि. अत्थो च दुतियविकप्पे वुत्तनयेन वेदितब्बो. अहितानुकम्पिता च तंसमङ्गिसत्तवसेन. दिवि भवाति दिब्बा. गब्भेन्ति परिपच्चनवसेन सन्तानं पबन्धेन्तीति गब्भा. ‘‘छन्नं देवलोकान’’न्ति निदस्सनवचनमेतं. ब्रह्मलोकस्सापि हि दिब्बगब्भभावो लब्भतेव दिब्बविहारहेतुकत्ता. एवञ्च कत्वा ‘‘भावनं भावयमाना’’ति इदम्पि वचनं समत्थितं होति. भवन्ति एत्थ यथारुचि सुखसमप्पिताति भवा, विमानानि. देवभावावहत्ता दिब्बा. वुत्तनयेनेव गब्भा. दानादयो देवलोकसंवत्तनियपुञ्ञविसेसा.दिब्बा भवाति देवलोकपरियापन्ना उपपत्तिभवा. तदावहो हि कम्मभवो पुब्बे गहितो.
तयोचोदनारहवण्णना
५१३. अनियमितेनेवाति अनियमेनेव ‘‘त्वं एवंदिट्ठिको एवं सत्तानं अनत्थस्स कारको’’ति एवं अनुद्देसिकेनेव ¶ . मानन्ति ‘‘अहमेतं जानामि, अहमेतं पस्सामी’’ति एवं पण्डितमानं. भिन्दित्वाति विधमेत्वा, जहापेत्वाति अत्थो. तयो सत्थारेति असम्पादितअत्तहितो अनोवादकरसावको, असम्पादितअत्तहितो ओवादकरसावको, सम्पादितअत्तहितो अनोवादकरसावकोति इमे तयो सत्थारे. चतुत्थो पन सम्मासम्बुद्धो न चोदनारहो होतीति ‘‘तेन पुच्छिते एव कथेस्सामी’’ति चोदनारहे तयो सत्थारे पठमं दस्सेसि ¶ , पच्छा चतुत्थंसत्थारं. कामञ्चेत्थ चतुत्थो सत्था एको अदुतियो अनञ्ञसाधारणो, तथापि सो येसं उत्तरिमनुस्सधम्मानं ¶ वसेन ‘‘धम्ममयो कायो’’ति वुच्चति, तेसं समुदायभूतोपि ते गुणावयवे सत्थुट्ठानिये कत्वा दस्सेन्तो भगवा ‘‘अयम्पि खो, लोहिच्च, सत्था’’ति अभासि.
अञ्ञाति य-कारलोपेन निद्देसो ‘‘सयं अभिञ्ञा’’ति आदीसु (दी. नि. १.२८, ३७, ५२; म. नि. १.२८४; २.३४१; अ. नि. २.५; १०.११; महाव. ११; ध. प. ३५३; कथा. ४०५) विय. अञ्ञायाति च तदत्थिये सम्पदानवचनन्ति आह ‘‘आजाननत्थाया’’ति. सावकत्तं पटिजानित्वा ठितत्ता एकदेसेनस्स सासनं करोन्तीति आह ‘‘निरन्तरं तस्स सासनं अकत्वा’’ति. उक्कमित्वा वत्तन्तीति यथिच्छितं करोन्तीति अत्थो. पटिक्कमन्तियाति अनभिरतिया अगारवेन अपगच्छन्तिया, तेनाह ‘‘अनिच्छन्तिया’’तिआदि. एकायाति एकाय इत्थिया. एको इच्छेय्याति एको पुरिसो ताय अनिच्छन्तिया सम्पयोगं कामेय्य. ओसक्कनादिमुखेन ¶ इत्थिपुरिससम्बन्धनिदस्सनं गेहसितअपेक्खावसेन तस्स सत्थुनो सावकेसु पटिपत्तीति दस्सेति. अतिविय विरत्तभावतो दट्ठुम्पि अनिच्छमानं. लोभेनाति परिवारवसेन उप्पज्जनकलाभसक्कारलोभेन. तत्थ सम्पादेहीति तस्मिं पटिपत्तिधम्मे पतिट्ठितं कत्वा सम्पादेहि. उजुं करोहि कायवङ्कादिविगमेन.
५१५. एवं चोदनं अरहतीति एवं वुत्तनयेन सावकेसु अप्पोस्सुक्कभावापादने नियोजनवसेन चोदनं अरहति, न पठमो विय ‘‘एवरूपो तव लोभधम्मो’’तिआदिना, न च दुतियो विय ‘‘अत्तानमेव ताव तत्थ सम्पादेही’’तिआदिना. कस्मा? सम्पादितअत्तहितताय ततियस्स.
नचोदनारहसत्थुवण्णना
५१६. ‘‘न चोदनारहो’’ति एत्थ यस्मा चोदनारहता नाम सत्थुविप्पटिपत्तिया वा सावकविप्पटिपत्तिया वा उभयविप्पटिपत्तिया वा, तयिदं सब्बम्पि इमस्मिं सत्थरि नत्थि, तस्मा न चोदनारहोति इममत्थं दस्सेतुं ‘‘अयञ्ही’’तिआदि वुत्तं.
५१७. मया ¶ गहिताय दिट्ठियाति सब्बसो अनवज्जे सम्मापटिपन्ने परेसं सम्मदेव सम्मापटिपत्तिं देस्सेन्ते सत्थरि अभूतदोसारोपनवसेन मिच्छागहिताय निरयगामिनिया पापदिट्ठिया ¶ . नरकपपातन्ति नरकसङ्खातं महापपातं. पपतन्ति तत्थाति हि पपातो. सग्गमग्गथलेति सग्गगामिमग्गभूते पुञ्ञधम्मथले. सेसं सुविञ्ञेय्यमेव.
लोहिच्चसुत्तवण्णनाय लीनत्थप्पकासना.