📜

१३. तेविज्जसुत्तवण्णना

५१८. उत्तरेनाति एत्थ एन-सद्दो दिसावाचीसद्दतो पञ्चमीअन्ततो अदूरत्थो इच्छितो, तस्मा उत्तरेन-सद्देन अदूरत्थजोतनं दस्सेन्तो ‘‘अदूरे उत्तरपस्से’’ति आह. अक्खरचिन्तका पन एन-सद्दयोगे अवधिवाचिनि पदे उपयोगवचनं इच्छन्ति. अत्थो पन सामिवसेनेव इच्छितोति इध सामिवचनवसेनेव वुत्तं.

५१९. कुलचारित्तादीति आदि-सद्देन मन्तज्झेनाभिरूपतादिसम्पत्तिं सङ्गण्हाति. मन्तसज्झायकरणत्थन्ति आथब्बणमन्तानं सज्झायकरणत्थं, तेनाह ‘‘अञ्ञेसं बहूनं पवेसनं निवारेत्वा’’ति.

मग्गामग्गकथावण्णना

५२०. ‘‘जङ्घचार’’न्ति चङ्कमतो इतो चितो च चरणमाह. सो हि जङ्घासु किलमथविनोदनत्थो चारोति तथा वुत्तो. तेनाह ‘‘अनुचङ्कमन्तानं अनुविचरन्तान’’न्ति. तेनाति उभोसुपि अनुचङ्कमनानुविचारणानं लब्भनतो. सहाया हि ते अञ्ञमञ्ञ सभागवुत्तिका. ‘‘मग्गो’’ति इच्छितट्ठानं उजुकं मग्गति उपगच्छति एतेनाति मग्गो, उजुमग्गो. तदञ्ञो अमग्गो, तस्मिं मग्गे च अमग्गे च. पटिपदन्ति ब्रह्मलोकगामिमग्गस्स पुब्बभागपटिपदं.

निय्यातीति निय्यानीयो, सो एव ‘‘निय्यानिको’’ति वुत्तोति आह ‘‘निय्यायन्तो’’ति. यस्मा निय्यातपुग्गलवसेनस्स निय्यानिकभावो , तस्मा ‘‘निय्यायन्तो’’ति पुग्गलस्स योनिसो पटिपज्जनवसेन निय्यायन्तो मग्गो ‘‘निय्याती’’ति वुत्तो. करोतीति अत्तनो सन्ताने उप्पादेति. उप्पादेन्तोयेव हि तत्थ पटिपज्जति नाम. सह ब्येति वत्ततीति सहब्यो, सहवत्तनको . तस्स भावो सहब्यताति आह ‘‘सहभावाया’’तिआदि. सहभावोति च सलोकता, समीपता वा वेदितब्बा, तेनाह ‘‘एकट्ठाने पातुभावाया’’ति. सकमेव आचरियवादन्ति अत्तनो आचरियेन पोक्खरसातिना कथितमेव आचरियवादं. थोमेत्वा पग्गण्हित्वा ‘‘अयमेव उजुमग्गो अयमञ्जसायनो’’ति पसंसित्वा उक्कंसित्वा. भारद्वाजोपिसकमेवाति भारद्वाजोपि माणवो अत्तनो आचरियेन तारुक्खेन कथितमेव आचरियवादं थोमेत्वा पग्गण्हित्वा विचरतीति योजना. तेन वुत्तन्ति तेन यथा तथा वा अभिनिविट्ठभावेन वुत्तं पाळियं.

५२१-२. अनिय्यानिका वाति अप्पाटिहारियाव अञ्ञमञ्ञस्स वादे दोसं दस्सेत्वा अविपरीतत्थदस्सनत्थं उत्तररहिता एव. अञ्ञमञ्ञस्स वादस्स आदितो विरुद्धग्गहणं विग्गहो, स्वेव विवदनवसेन अपरापरं उप्पन्नो विवादोति आह ‘‘पुब्बुप्पत्तिको विग्गहो अपरभागे विवादो’’ति. दुविधोपि एसो विग्गहो, विवादोति द्विधा वुत्तोपि विरोधो. नानाआचरियानं वादतोति नानारुचिकानं आचरियानं वादभावतो. नानावादो नानाविधो वादोति कत्वा.

५२३. एकस्सापीति तुम्हेसु द्वीसु एकस्सापि. एकस्मिन्ति सकवादपरवादेसु एकस्मिम्पि. संसयो नत्थीति ‘‘मग्गो नु खो, न मग्गो नु खो’’ति संसयो विचिकिच्छा नत्थि. अञ्जसायनभावे पन संसयो. तेनाह ‘‘एस किरा’’तिआदि. भगवा पन यदि सब्बत्थ मग्गसञ्ञिनो, एवं सति ‘‘किस्मिं वो विग्गहो’’ति पुच्छति.

५२४. ‘‘इच्छितट्ठानं उजुकं मग्गति उपगच्छति एतेनाति मग्गो, उजुमग्गो. तदञ्ञो अमग्गो’’ति वुत्तो वायमत्थो. सब्बे तेति सब्बेपि ते नानाआचरियेहि वुत्तमग्गा.

ये पाळियं ‘‘अद्धरिया ब्राह्मणा’’तिआदिना वुत्ता. अद्धरो नाम यञ्ञविसेसो, तदुपयोगिभावतो ‘‘अद्धरिया’’ त्वेव वुच्चन्ति यजूनि, तानि सज्झायन्तीति अद्धरिया, यजुब्बेदिनो. ये च तित्तिरिइसिना कते मन्ते सज्झायन्ति, ते तित्तिरिया, यजुब्बेदिनो एव. यजुब्बेदसाखा हेसा, यदिदं तित्तिरं. छन्दो वुच्चति विसेसतो सामवेदो, तं सरेन कायन्तीति छन्दोका, सामवेदिनो. ‘‘छन्दोगा’’तिपि पठन्ति, सो एवत्थो. बहवो इरयो एत्थाति बव्हारि, इरुब्बेदो. तं अधीयन्तीति बव्हारिज्झा.

‘‘बहूनी’’ति एत्थायं उपमासंसन्दना – यथा ते नानामग्गा एकंसतो तस्स गामस्स वा निगमस्स वा पवेसाय होन्ति, एवं ब्राह्मणेहि पञ्ञापियमानापि नानामग्गा ब्रह्मलोकूपगमनाय ब्रह्मुना सहब्यताय एकंसेनेव होन्तीति.

५२७-५२९. व-कारो आगमसन्धिमत्तन्ति अनत्थको व-कारो, तेन वण्णागमेन पदन्तरसन्धिमत्तं कतन्ति अत्थो. अन्धपवेणीति अन्धपन्ति. ‘‘पञ्ञाससट्ठि अन्धा’’ति इदं तस्सा अन्धपवेणिया महतो गच्छगुम्बस्स अनुपरिगमनयोग्यतादस्सनं. एवञ्हि ते ‘‘सुचिरं वेलं मग्गं गच्छामा’’ति एवं सञ्ञिनो होन्ति. नामकंयेवाति अत्थाभावतो नाममत्तंयेव, तं पन भासितं तेहि सारसञ्ञितम्पि नाममत्तताय असारभावतो निहीनमेवाति आह ‘‘लामकंयेवा’’ति.

५३०. यतोति भुम्मत्थे निस्सक्कवचनं, सामञ्ञजोतना च विसेसे अवतिट्ठतीति आह ‘‘यस्मिं काले’’ति. आयाचन्तीति पत्थेन्ति. उग्गमनं लोकस्स बहुकारभावतो तथा थोमनाति. अयं किर ब्राह्मणानं लद्धि ‘‘ब्राह्मणानं आयाचनाय चन्दिमसूरिया गन्त्वा लोके ओभासं करोन्ती’’ति.

५३२. इध पन किं वत्तब्बन्ति इमस्मिं पन अप्पच्चक्खभूतस्स ब्रह्मुनो सहब्यताय मग्गदेसने तेविज्जानं किं वत्तब्बं अत्थि, ये पच्चक्खभूतानम्पि चन्दिमसूरियानं सहब्यताय मग्गं देसेतुं न सक्कोन्तीति अधिप्पायो. ‘‘यत्था’’ति ‘‘इध पना’’ति वुत्तमेवत्थं पच्चामसति.

अचिरवतीनदीउपमाकथावण्णना

५४२. समभरिताति सम्पुण्णा. ततो एव काकपेय्या. पाराति परतीरं. अपारन्ति ओरिमतीरं. एहीति आगच्छ.

५४४. पञ्चसील…पे… वेदितब्बा यमनियमादिब्राह्मणधम्मानं तदन्तोगधभावतो. तब्बिपरीताति पञ्चसीलादिविपरीता पञ्च वेरादयो. ‘‘पुनपी’’ति वत्वा ‘‘अपरम्पी’’ति वचनं इतरायपि नदि उपमाय सङ्गण्हनत्थं.

५४६. कामयितब्बट्ठेनाति कामनीयभावेन. बन्धनट्ठेनाति तेनेव कामेतब्बभावेन सत्तानं चित्तस्स आबन्धनभावेन. कामञ्चायं गुण-सद्दो अत्थन्तरेसुपि दिट्ठप्पयोगो, तेसं पनेत्थ असम्भवतो पारिसेसञायेन बन्धनट्ठेयेव युत्तोति दस्सेतुं ‘‘अनुजानामी’’तिआदिना अत्थुद्धारो आरद्धो, एसेवाति बन्धनट्ठो एव. न हि रूपादीनं कामेतब्बभावे वुच्चमाने पटलट्ठो युज्जति तथा कामेतब्बताय अनधिप्पेतत्ता. रासट्ठआनिसंसट्ठेसुपि एसेव नयो तथापि कामेतब्बताय अनधिप्पेतत्ता. पारिसेसतो पन बन्धनट्ठो गहितो. यदग्गेन हि नेसं कामेतब्बता, तदग्गेन बन्धनभावो चाति.

कोट्ठासट्ठोपि तेसु युज्जतेव चक्खुविञ्ञेय्यादिकोट्ठासभावेन नेसं कामेतब्बतो. कोट्ठासे च गुण-सद्दो दिस्सति ‘‘दिगुणं वड्ढेतब्ब’’न्तिआदीसु, सम्पदाट्ठोपि –

‘‘असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो;

गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो’’ति. (ध. स. अट्ठ. १३१३; उदा. अट्ठ. ५३; पटि. म. अट्ठ. ७६);

आदीसु सोपि इध न युज्जतीति अनुद्धटो.

चक्खुविञ्ञेय्याति चक्खुविञ्ञाणेन विजानितब्बा, तेन पन विजाननं दस्सनमेवाति आह ‘‘पस्सितब्बा’’ति. ‘‘सोतविञ्ञाणेन सोतब्बा’’ति एवमादि एतेनुपायेनाति अतिदिसति. गवेसितम्पि ‘‘इट्ठ’’न्ति वुच्चति, तं इध नाधिप्पेतन्ति आह ‘‘परियिट्ठा वा होन्तु मा वा’’ति. इट्ठारम्मणभूताति सुखारम्मणभूता. कामनीयाति कामेतब्बा. इट्ठभावेन मनं अप्पायन्तीति मनापा. पियजातिकाति पियसभावा.

गेधेनाति लोभेन अभिभूता हुत्वा पञ्चकामगुणे परिभुञ्जन्तीति योजना. मुच्छाकारन्ति मोहनाकारं. अधिओसन्नाति अधिग्गय्ह अज्झोसाय अवसन्ना, तेनाह ‘‘ओगाळ्हा’’ति. परिनिट्ठानप्पत्ताति गिलित्वा परिनिट्ठापनवसेन परिनिट्ठानं उपगता. आदीनवन्ति कामपरिभोगे सम्पति, आयतिञ्च दोसं अपस्सन्ता. घासच्छादनादिसम्भोगनिमित्तसंकिलेसतो निस्सरन्ति अपगच्छन्ति एतेनाति निस्सरणं, योनिसो पच्चवेक्खित्वा तेसं परिभोगपञ्ञा. तदभावतो अनिस्सरणपञ्ञाति इममत्थं दस्सेन्तो ‘‘इदमेत्था’’तिआदिमाह.

५४८-९. आवरन्तीति कुसलप्पवत्तिं आदितोव निवारेन्ति. निवारेन्तीति निरवसेसतो वारयन्ति. ओनन्धन्तीति ओगाहन्ता विय छादेन्ति. परियोनन्धन्तीति सब्बसो छादेन्ति. आवरणादीनं वसेनाति आवरणादिअत्थानं वसेन. ते हि आसेवनबलवताय पुरिमपुरिमेहि पच्छिमपच्छिमा दळ्हतरतमादिभावप्पत्ता वुत्ता.

संसन्दनकथावण्णना

५५०. इत्थिपरिग्गहे सति पुरिसस्स पञ्चकामगुणपरिग्गहो परिपुण्णो एव होतीति वुत्तं ‘‘सपरिग्गहोति इत्थिपरिग्गहेन सपरिग्गहो’’ति. ‘‘इत्थिपरिग्गहेन अपरिग्गहो’’ति च इदं तेविज्जब्राह्मणेसु दिस्समानपरिग्गहानं दुट्ठुल्लतमपरिग्गहाभावदस्सनं. एवंभूतानं तेविज्जानं ब्राह्मणानं का ब्रह्मुना संसन्दना, ब्रह्मा पन सब्बेन सब्बं अपरिग्गहोति. वेरचित्तेन अवेरो, कुतो एतस्स वेरप्पयोगोति अधिप्पायो. चित्तगेलञ्ञसङ्खातेनाति चित्तुप्पादगेलञ्ञसञ्ञितेन, तेनस्स सब्बरूपकायगेलञ्ञभावो वुत्तो होति. ब्यापज्झेनाति दुक्खेन. उद्धच्चकुक्कुच्चादीहीति आदि-सद्देन तदेकट्ठा संकिलेसधम्मा सङ्गय्हन्ति. अप्पटिपत्तिहेतुभूताय विचिकिच्छाय सति न कदाचि चित्तं पुरिसस्स वसे वत्तति, पहीनाय पन सिया वसवत्तनन्ति आह ‘‘विचिकिच्छाय अभावतो चित्तं वसे वत्तेती’’ति. चित्तगतिकाति चित्तवसिका, तेनाह चित्तस्स वसे वत्तन्ती’’ति. न तादिसोति ब्राह्मणा विय चित्तवसिको न होति, अथ खो वसीभूतज्झानाभिञ्ञताय चित्तं अत्तनो वसे वत्तेतीति वसवत्ती.

५५२. ब्रह्मलोकमग्गेति ब्रह्मलोकगामिमग्गे पटिपज्जितब्बे, पञ्ञपेतब्बे वा, तं पञ्ञपेन्ताति अधिप्पायो. उपगन्त्वाति अमग्गमेव ‘‘मग्गो’’ति मिच्छापटिपज्जनेन उपगन्त्वा, पटिजानित्वा वा. पङ्कं ओतिण्णा वियाति मत्थके एकङ्गुलं वा उपड्ढङ्गुलं वा सुक्खताय ‘‘समतल’’न्ति सञ्ञाय अनेकपोरिसं महापङ्कं ओतिण्णा विय. अनुप्पविसन्तीति अपायमग्गं ब्रह्मलोकमग्गसञ्ञाय ओगाहयन्ति. ततो एव संसीदित्वा विसादं पापुणन्ति. एवन्ति ‘‘समतल’’न्तिआदिना वुत्तनयेन. संसीदित्वाति निम्मुज्जित्वा. सुक्खतरणं मञ्ञे तरन्तीति सुक्खनदितरणं तरन्ति मञ्ञे. तस्माति यस्मा तेविज्जा अमग्गमेव ‘‘मग्गो’’ति उपगन्त्वा संसीदन्ति, तस्मा. यथातेति यथा ते ‘‘समतल’’न्ति सञ्ञाय पङ्कं ओतिण्णा. इधेव चाति इमस्मिञ्च अत्तभावे. सुखं वा सातं वा न लभन्तीति झानसुखं वा विपस्सनासातं वा न लभन्ति, कुतो मग्गसुखं वा निब्बानसातं वाति अधिप्पायो. मग्गदीपकन्ति मग्गदीपकाभिमतं. ‘‘इरिण’’न्ति अरञ्ञानिया इदं अधिवचनन्ति आह ‘‘अगामकं महारञ्ञ’’न्ति . मिगरुरुआदीनम्पि अनुपभोगरुक्खेहि. परिवत्तितुम्पि न सक्का होन्ति महाकण्टकताय. ञातीनं ब्यसनं विनासो ञातिब्यसनं. एवं भोगसीलब्यसनानि वेदितब्बानि. रोगो एव ब्यसति विबाधतीति रोगब्यसनं. एवं दिट्ठिब्यसनम्पि दट्ठब्बं.

५५४. जातसंवड्ढोति जातो हुत्वा संवड्ढितो. न सब्बसो पच्चक्खा होन्ति परिचयाभावतो. चिरनिक्खन्तोति निक्खन्तो हुत्वा चिरकालो. दन्धायितत्तन्ति विस्सज्जने मन्दत्तं सणिकवुत्ति, तं पन संसयवसेन चिरायनं नाम होतीति आह ‘‘कङ्खावसेन चिरायितत्त’’न्ति. वित्थायितत्तन्ति सारज्जितत्तं. अट्ठकथायं पन वित्थायितत्तं नाम छम्भितत्तन्ति अधिप्पायेन ‘‘थद्धभावग्गहण’’न्ति वुत्तं.

५५५. -इति उपसग्गयोगे लुम्प-सद्दो उद्धरणत्थो होतीति ‘‘उल्लुम्पतू’’ति पदस्स उद्धरतूति अत्थमाह. उपसग्गवसेन हि धातु-सद्दा अत्थविसेसवुत्तिनो होन्ति यथा ‘‘उद्धरतू’’ति.

ब्रह्मलोकमग्गदेसनावण्णना

५५६. यस्स अतिसयेन बलं अत्थि, सो ‘‘बलवा’’ति वुत्तोति आह ‘‘बलसम्पन्नो’’ति. सङ्खं धमयतीति सङ्खधमको, तं धमयित्वा ततो सद्दपवत्तको. अप्पनाव वट्टति पटिपक्खतो सम्मदेव चेतसो विमुत्तिभावतो.

पमाणकतं कम्मं नाम कामावचरं पमाणकरानं संकिलेसधम्मानं अविक्खम्भनतो. तथा हि तं ब्रह्मविहारपुब्बभागभूतं पमाणं अतिक्कमित्वा ओदिस्सकअनोदिस्सकदिसाफरणवसेन वड्ढेतुं न सक्का. वुत्तविपरियायतो पन अप्पमाणकतं कम्मं नाम रूपारूपावचरं, तेनाह ‘‘तञ्ही’’तिआदि. तत्थ अरूपावचरे ओदिस्सकानोदिस्सकवसेन फरणं न लब्भति, तथा दिसाफरणं.

केचि पन तं आगमनवसेन लब्भतीति वदन्ति, तदयुत्तं. न हि ब्रह्मविहारनिस्सन्दो आरुप्पं, अथ खो कसिणनिस्सन्दो, तस्मा यं सुविभावितं वसीभावं पापितं आरुप्पं, तं ‘‘अप्पमाणकत’’न्ति वुत्तन्ति दट्ठब्बं. यं वा सातिसयं ब्रह्मविहारभावनाय अभिसङ्खतेन सन्तानेन निब्बत्तितं, यञ्च ब्रह्मविहारसमापत्तितो वुट्ठाय समापन्नं अरूपावचरज्झानं, तं इमिना परियायेन फरणप्पमाणवसेन अप्पमाणकतन्ति वत्तुं वट्टतीति अपरे. वीमंसित्वा गहेतब्बं.

रूपावचरारूपावचरकम्मेति रूपावचरकम्मे, अरूपावचरकम्मे च सति. न ओहीयति न तिट्ठतीति कतूपचितम्पि कामावचरकम्मं यथाधिगते महग्गतज्झाने अपरिहीने तं अभिभवित्वा पटिबाहित्वा सयं ओहीयकं हुत्वा पटिसन्धिं दातुं समत्थभावे न तिट्ठति. लग्गितुन्ति आवरितुं निसेधेतुं. ठातुन्ति पटिबलो हुत्वा ठातुं. फरित्वाति पटिप्फरित्वा. परियादियित्वाति तस्स सामत्थियं खेपेत्वा. कम्मस्स परियादियनं नाम तस्स विपाकुप्पादनं निसेधेत्वा अत्तनो विपाकुप्पादनन्ति आह ‘‘तस्स विपाकं पटिबाहित्वा’’तिआदि. एवं मेत्तादिविहारीति एवं वुत्तानं मेत्तादीनं ब्रह्मविहारानं वसेन मेत्तादिविहारी.

५५९. अग्गञ्ञसुत्ते…पे… अलत्थुन्ति अग्गञ्ञसुत्ते आगतनयेन उपसम्पदञ्चेव अरहत्तञ्च अलत्थुं पटिलभिंसु. सेसं सुविञ्ञेय्यमेव.

तेविज्जसुत्तवण्णनाय लीनत्थप्पकासना.

निट्ठिता च तेरससुत्तपटिमण्डितस्स सीलक्खन्धवग्गस्स अत्थवण्णनाय

लीनत्थप्पकासनाति.

सीलक्खन्धवग्गटीका निट्ठिता.