📜

२. सामञ्ञफलसुत्तवण्णना

राजामच्चकथावण्णना

१५०. राजगहेति एत्थ दुग्गजनपदट्ठानविसेससम्पदादियोगतो पधानभावेन राजूहि गहितन्ति राजगहन्ति आह ‘‘मन्धातु…पे… वुच्चती’’ति. तत्थ महागोविन्देन महासत्तेन परिग्गहितं रेणुआदीहि राजूहि परिग्गहितमेव होतीति महागोविन्दग्गहणं. महागोविन्दोति महानुभावो एको पुरातनो राजाति केचि. परिग्गहितत्ताति राजधानीभावेन परिग्गहितत्ता. पकारेति नगरमापनेन रञ्ञा कारितसब्बगेहत्ता राजगहं, गिज्झकूटादीहि परिक्खित्तत्ता पब्बतराजेहि परिक्खित्तगेहसदिसन्तिपि राजगहं, सम्पन्नभवनताय राजमानं गेहन्ति पि राजगहं, संविहितारक्खताय अनत्थावहभावेन उपगतानं पटिराजूनं गहं गेहभूतन्तिपि राजगहं, राजूहि दिस्वा सम्मा पतिट्ठापितत्ता तेसं गहं गेहभूतन्तिपि राजगहं, आरामरामणेय्यकादीहि राजते, निवाससुखतादिना सत्तेहि ममत्तवसेन गय्हति, परिग्गय्हतीति वा राजगहन्ति एदिसे पकारे सो पदेसो ठानविसेसभावेन उळारसत्तपरिभोगोति आह ‘‘तं पनेत’’न्तिआदि. तेसन्ति यक्खानं. वसनवनन्ति आपानभूमिभूतं उपवनं.

अविसेसेनाति ‘‘पातिमोक्खसंवरसंवुतो विहरति’’ (म. नि. १.६९; ३.७५; विभ. ५०८), ‘‘पठमं झानं उपसम्पज्ज विहरति, (दी. नि. १.२२६; सं. नि. २.१५२; अ. नि. ४.१२३; पारा. ११) ‘‘मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति’’, (दी. नि. १.५५६; ३.३०८; म. नि. १.७७, ४५९, ५०९; २.३०९, ३१५, ४५१, ४७१; ३.२३०; विभ. ६४२) ‘‘सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं समापज्जित्वा विहरती’’तिआदीसु (म. नि. १.४५९) विय सद्दन्तरसन्निधानसिद्धेन विसेसपरामसनेन विना. इरियाय कायिककिरियाय पवत्तनूपायभावतो पथोति इरियापथो. ठानादीनञ्हि गतिनिवत्ति आदिअवत्थाहि विना न कञ्चि कायिककिरियं पवत्तेतुं सक्का. विहरति पवत्तति एतेन, विहरणञ्चाति विहारो, दिब्बभावावहो विहारो दिब्बविहारो, महग्गतज्झानानि. नेत्तियं पन ‘‘चतस्सो आरुप्पसमापत्तियो आनेञ्जा विहारा’’ति वुत्तं . तं तासं मेत्ताझानादीनं ब्रह्मविहारता विय भावनाविसेसभावं सन्धाय वुत्तं. अट्ठकथासु पन दिब्बभावावहसामञ्ञतो तापि ‘‘दिब्बविहारा’’ त्वेव वुत्ता. हितूपसंहारादिवसेन पवत्तिया ब्रह्मभूता सेट्ठभूता विहाराति ब्रह्मविहारा, मेत्ताझानादिका. अनञ्ञसाधारणत्ता अरियानं विहाराति अरियविहारा, चतस्सोपि फलसमापत्तियो. समङ्गीपरिदीपनन्ति समङ्गिभावपरिदीपनं. इरियापथसमायोगपरिदीपनं इतरविहारसमायोगपरिदीपनस्स विसेसवचनस्स अभावतो, इरियापथसमायोगपरिदीपनस्स च अत्थसिद्धत्ता. विहरतीति एत्थ वि-सद्दो विच्छेदत्थजोतनो, हरतीति नेति, पवत्तेतीति अत्थो. तत्थ कस्स केन विच्छिन्दनं, कथं कस्स पवत्तनन्ति अन्तोलीनं चोदनं सन्धायाह ‘‘सो ही’’तिआदि.

गोचरगामदस्सनत्थं ‘‘राजगहे’’ति वत्वा बुद्धानं अनुरूपनिवासनट्ठानदस्सनत्थं ‘‘अम्बवने’’ति वुत्तन्ति आह ‘‘इदमस्सा’’तिआदि. एतन्ति एतं ‘‘राजगहे’’ति भुम्मवचनं समीपत्थे ‘‘गङ्गाय गावो चरन्ति, कूपे गग्गकुल’’न्ति च यथा. कुमारेन भतोति कुमारभतो, सो एव कोमारभच्चो यथा भिसग्गमेव भेसज्जं. दोसाभिसन्नन्ति वातपित्तादिवसेन उस्सन्नदोसं. विरेचेत्वाति दोसपकोपतो विवेचेत्वा.

अड्ढतेळसहीति अड्ढेन तेरसहि अड्ढतेरसहि भिक्खुसतेहि. तानि पन पञ्ञासाय ऊनानि तेरसभिक्खुसतानि होन्तीति आह ‘‘अड्ढसतेना’’तिआदि.

राजतीति दिब्बति, सोभतीति अत्थो. रञ्जेतीति रमेति. रञ्ञोति पितु बिम्बिसाररञ्ञो. सासनट्ठेन हिंसनट्ठेन सत्तु.

भारियेति गरुके अञ्ञेसं असक्कुणेय्ये वा. सुवण्णसत्थकेनाति सुवण्णमयेन सत्थकेन. अयोमयञ्हि रञ्ञो सरीरं उपनेतुं अयुत्तन्ति वदति. सुवण्णसत्थकेनाति वा सुवण्णपरिक्खतेन सत्थकेन बाहुं फालापेत्वाति सिरावेधवसेन बाहुं फलापेत्वा उदकेन सम्भिन्दित्वा पायेसि केवलस्स लोहितस्स गब्भिनित्थिया दुज्जीरभावतो. धुराति धुरभूता, गणस्स , धोरय्हाति अत्थो. धुरं नीहरामीति गणधुरं गणबन्धियं निब्बत्तेमि. ‘‘पुब्बे खो’’तिआदि खन्धकपाळि एव.

पोत्थनियन्ति छुरिकं, यं ‘‘नखर’’न्तिपि [पोथनिकन्ति छुरिकं, यं खरन्तिपि (सारत्थ. टी. ३.३३९) पोथनिकन्ति छुरिकं, खरन्तिपि (वि. वि. टी. २.चूळवग्गवण्णना ३३९)] वुच्चति. दिवा दिवस्साति दिवस्सपि दिवा, मज्झन्हिकवेलायन्ति अत्थो.

तस्सा सरीरं लेहित्वा यापेति अत्तूपक्कमेन मरणं न युत्तन्ति. न हि अरियसावका अत्तानं विनिपातेन्तीति. मग्गफलसुखेनाति मग्गफलसुखावहेन सोतापत्तिमग्गफलसुखूपसञ्हितेन चङ्कमेन यापेति.चेतियङ्गणेति गन्धपुप्फादीहि पूजनट्ठानभूते चेतियङ्गणे . निसज्जनत्थायाति भिक्खुसङ्घनिसीदनत्थाय. चातुमहाराजिकदेवलोके…पे… यक्खो हुत्वा निब्बत्ति तत्थ बहुलं निब्बत्तपुब्बताय चिरपरिचितनिकन्तिवसेन.

खोभेत्वाति पुत्तसिनेहस्स बलवभावतो, सहजातपीतिवेगस्स च सविप्फारताय तंसमुट्ठानरूपधम्मेहि फरणवसेन सकलसरीरं आलोळेत्वा. तेनाह ‘‘अट्ठिमिञ्जं आहच्च अट्ठासी’’ति. पितुगुणन्ति पितु अत्तनि सिनेहगुणं. मुञ्चापेत्वाति एत्थ इति-सद्दो पकारत्थो, तेन ‘‘अभिमारकपुरिसपेसनादिप्पकारेना’’ति वुत्ते एव पकारे पच्चामसति. वित्थारकथानयोति अजातसत्तुपसादनादिवसेन वित्थारतो वत्तब्बाय कथाय नयमत्तं. कस्मा पनेत्थ वित्थारनया कथा न वुत्ताति आह ‘‘आगतत्ता पन सब्बं न वुत्त’’न्ति.

कोसलरञ्ञोति महाकोसलरञ्ञो. पण्डिताधिवचनन्ति पण्डितवेवचनं. विदन्तीति जानन्ति. वेदेन ञाणेन करणभूतेन ईहति पवत्ततीति वेदेहि.

एत्थाति एतस्मिं दिवसे. अनसनेन वाति वा-सद्दो अनियमत्थो, तेन एकच्चमनोदुच्चरितदुस्सील्यादीनि सङ्गण्हाति. तथा हि गोपालकूपोसथो अभिज्झासहगतचित्तस्स वसेन वुत्तो, निगण्ठुपोसथो मोसवज्जादिवसेन. यथाह ‘‘सो तेन अभिज्झासहगतेन चेतसा दिवसं अतिनामेती’’ति (अ. नि. १.७१), ‘‘इति यस्मिं समये सच्चे समादपेतब्बा, मुसावादे तस्मिं समये समादपेन्ती’’ति (अ. नि. १.७१) च आदि. एत्थाति उपोसथसद्दे. अत्थुद्धारोति वत्तब्बअत्थानं उद्धारणं.

ननु च अत्थमत्तं पति सद्दा अभिनिविसन्तीति न एकेन सद्देन अनेके अत्था अभिधीयन्तीति? सच्चमेतं सद्दविसेसे अपेक्खिते, तेसं पन अत्थानं उपोसथसद्दवचनीयता सामञ्ञं उपादाय वुच्चमानो अयं विचारो उपोसथसद्दस्स अत्थुद्धारोति वुत्तो. हेट्ठा ‘‘एवं मे सुत’’न्तिआदीसु आगते अत्थुद्धारेपि एसेव नयो. कामञ्च पातिमोक्खुद्देसादिविसयोपि उपोसथसद्दो सामञ्ञरूपो एव विसेससद्दस्स अवाचकभावतो, तादिसं पन सामञ्ञं अनादियित्वा अयमत्थो वुत्तोति वेदितब्बं. सीलसुद्धिवसेन उपेतेहि समग्गेहि वसीयति अनुट्ठीयतीति उपोसथो, पातिमोक्खुद्देसो. समादानवसेन अधिट्ठानवसेन वा उपेच्च अरियवासादिअत्थं वसितब्बतो उपोसथो, सीलं. अनसनादिवसेन उपेच्च वसितब्बतो अनुवसितब्बतो उपोसथो. उपवासोति समादानं. उपोसथकुलभूतताय नवमहत्थिनिकायपरियापन्ने हत्थिनागे किञ्चि किरियं अनपेक्खित्वा रूळ्हिवसेन समञ्ञामत्तं उपोसथोति आह ‘‘उपोसथो नागराजातिआदीसु पञ्ञत्ती’’ति. दिवसे पन उपोसथसद्दप्पवत्ति अट्ठकथायं वुत्ता एव. सुद्धस्स वे सदा फग्गूति एत्थ पन सुद्धस्साति सब्बसो किलेसमलाभावेन सुद्धस्स. वेति निपातमत्तं. वेति वा ब्यत्तन्ति अत्थो. सदा फग्गूति निच्चकालम्पि फग्गुणनक्खत्तमेव. यस्स हि फग्गुणमासे उत्तरफग्गुणदिवसे तित्थन्हानं करोन्तस्स संवच्छरिकपापपवाहनं होतीति लद्धि, तं ततो विवेचेतुं इदं भगवता वुत्तं. सुद्धस्सुपोसथो सदाति यथावुत्तसुद्धिया सुद्धस्स उपोसथङ्गानि वतसमादानानि च असमादियतोपि निच्चं उपोसथो, उपोसथवासो एवाति अत्थो. पञ्चदसन्नं तिथीनं पूरणवसेन पन्नरसो.

बहुसो , अतिसयतो वा कुमुदानि एत्थ सन्तीति कुमुदवती, तिस्सं कुमुदवतिया. चतुन्नं मासानं पारिपूरिभूताति चातुमासी. सा एव पाळियं चातुमासिनीति वुत्ताति आह ‘‘इध पन चातुमासिनीति वुच्चती’’ति. तदा कत्तिकमासस्स पुण्णताय मासपुण्णता. वस्सानस्स उतुनो पुण्णताय उतुपुण्णता. कत्तिकमासलक्खितस्स संवच्छरस्स पुण्णताय संवच्छरपुण्णता. ‘‘मा’’ इति चन्दो वुच्चति तस्स गतिया दिवसस्स मिनितब्बतो. एत्थ पुण्णोति एतिस्सा रत्तिया सब्बकलापारिपूरिया पुण्णो. तदा हि चन्दो सब्बसो परिपुण्णो हुत्वा दिस्सति. एत्थ च ‘‘तदहुपोसथे पन्नरसे’’ति पदानि दिवसवसेन वुत्तानि, ‘‘कोमुदिया’’तिआदीनि रत्तिवसेन.

राजामच्चपरिवुतोति राजकुलसमुदागतेहि अमच्चेहि परिवुतो. अथ वा अनुयुत्तकराजूहि चेव अमच्चेहि च परिवुतो. चतुरुपक्किलेसाति अब्भा महिका धूमरजो राहूति इमेहि चतूहि उपक्किलेसेहि. सन्निट्ठानं कतं अट्ठकथायं.

पीतिवचनन्ति पीतिसमुट्ठानं वचनं. यञ्हि वचनं पटिग्गाहकनिरपेक्खं केवलं उळाराय पीतिया वसेन सरसतो सहसाव मुखतो निच्छरति, तं इध ‘‘उदान’’न्ति अधिप्पेतं. तेनाह ‘‘यं पीतिवचनं हदयं गहेतुं न सक्कोती’’तिआदि.

दोसेहि इता गता अपगताति दोसिना त-कारस्स न-कारं कत्वा यथा ‘‘किलेसे जितो विजितावीति जिनो’’ति. अनीय-सद्दो कत्तुअत्थे वेदितब्बोति आह ‘‘मनं रमयती’’ति ‘‘रमणीया’’ति यथा ‘‘निय्यानिका धम्मा’’ति. जुण्हवसेन रत्तिया सुरूपताति आह ‘‘वुत्तदोसविमुत्ताया’’तिआदि. तत्थ अब्भादयो वुत्तदोसा, तब्बिगमेनेव चस्सा दस्सनीयता, तेन, उतुसम्पत्तिया च पासादिकता वेदितब्बा. लक्खणं भवितुं युत्ताति एतिस्सा रत्तिया युत्तो दिवसो मासो उतु संवच्छरोति एवं दिवसमासउतुसंवच्छरानं सल्लक्खणं भवितुं युत्ता लक्खञ्ञा, लक्खणीयाति अत्थो.

‘‘यं नो पयिरुपासतो चित्तं पसीदेय्या’’ति वुत्तत्ता ‘‘समणं वा ब्राह्मणं वा’’ति एत्थ परमत्थसमणो च परमत्थब्राह्मणो च अधिप्पेतो, न पब्बज्जामत्तसमणो, न जातिमत्तब्राह्मणो चाति आह ‘‘समितपापताय समणं. बाहितपापताय ब्राह्मण’’न्ति. बहुवचने वत्तब्बे एकवचनं, एकवचने वा वत्तब्बे बहुवचनं वचनब्यतयो. अट्ठकथायं पन एकवचनवसेनेव ब्यतयो दस्सितो. अत्तनि, गरुट्ठानिये च एकस्मिम्पि बहुवचनप्पयोगो निरूळ्होति. सब्बेनपीति ‘‘रमणीया वता’’तिआदिना सब्बेन वचनेन. ओभासनिमित्तकम्मन्ति ओभासभूतनिमित्तकम्मं परिब्यत्तं निमित्तकरणन्ति अत्थो. देवदत्तो चाति. -सद्दो अत्तूपनयने, तेन यथा राजा अजातसत्तु अत्तनो पितु अरियसावकस्स सत्थुउपट्ठाकस्स घातनेन महापराधो , एवं भगवतो महाअनत्थकरस्स देवदत्तस्स अवस्सयभावेन पीति इममत्थं उपनेति. तस्स पिट्ठिछायायाति तस्स जीवकस्स पिट्ठिअपस्सयेन, तं पमुखं कत्वा तं अपस्सायाति अत्थो. विक्खेपपच्छेदनत्थन्ति भाविनिया अत्तनो कथाय उप्पज्जनकविक्खेपनस्स पच्छिन्दनत्थं, अनुप्पत्तिअत्थन्ति अधिप्पायो. तेनाह ‘‘तस्सं ही’’तिआदि.

१५१. ‘‘सो किरा’’तिआदि पोराणट्ठकथाय आगतनयो. एसेव नयो परतो मक्खलिपदनिब्बचनेपि . उपसङ्कमन्तीति उपगता. तदेव पब्बज्जं अग्गहेसीति तदेव नग्गरूपं पब्बज्जं कत्वा गण्हि.

पब्बजितसमूहसङ्खातोसङ्घोति पब्बजितसमूहतामत्तेन सङ्घो, न निय्यानिकदिट्ठिसुविसुद्धसीलसामञ्ञवसेन संहतत्ताति अधिप्पायो. अस्स अत्थीति अस्स सत्थुपटिञ्ञस्स परिवारभूतो अत्थि. स्वेवाति पब्बजितसमूहसङ्खातोव. केचि पन ‘‘पब्बजितसमूहवसेन सङ्घी, गहट्ठसमूहवसेन गणी’’ति वदन्ति, तं तेसं मतिमत्तं गणे एव लोके सङ्घ-सद्दस्स निरूळ्हत्ता. आचारसिक्खापनवसेनाति अचेलक वतचरियादिआचारसिक्खापनवसेन. पाकटोति सङ्घीआदिभावेन पकासितो. ‘‘अप्पिच्छो’’ति वत्वा तत्थ लब्भमानं अप्पिच्छत्तं दस्सेतुं ‘‘अप्पिच्छताय वत्थम्पि न निवासेती’’ति वुत्तं. न हि तस्मिं सासनिके विय सन्तगुणनिगूहणलक्खणा अप्पिच्छता लब्भतीति. यसोति कित्तिसद्दो. ‘‘तरन्ति एतेन संसारोघ’’न्ति एवं सम्मतत्ता तित्थं वुच्चति लद्धीति आह ‘‘तित्थकरोति लद्धिकरो’’ति. साधुसम्मतोति ‘‘साधू’’ति सम्मतो, न साधूहि सम्मतोति आह ‘‘अयं साधू’’तिआदि. ‘‘इमानि मे वतसमादानानि एत्तकं कालं सुचिणानी’’ति पब्बजिततो पट्ठाय अतिक्कन्ता बहू रत्तियो जानातीति रत्तञ्ञू. ता पनस्स रत्तियो चिरकालभूताति कत्वा चिरं पब्बजितस्स अस्साति चिरपब्बजितो. तत्थ चिरपब्बजिततागहणेन बुद्धिसीलतं दस्सेति, रत्तञ्ञुतागहणेन तत्थ सम्पजानतं. अद्धानन्ति दीघकालं. कित्तको पन सोति आह ‘‘द्वे तयो राजपरिवट्टे’’ति, द्विन्नं तिण्णं राजूनं रज्जं अनुसासनपटिपाटियोति अत्थो. ‘‘अद्धगतो’’ति वत्वा कतं वयोगहणं ओसानवयापेक्खन्ति आह ‘‘पच्छिमवयं अनुप्पत्तो’’ति. उभयन्ति ‘‘अद्धगतो, वयोअनुप्पत्तो’’ति पदद्वयं.

पुब्बे पितरा सद्धिं सत्थु सन्तिकं गन्त्वा देसनाय सुतपुब्बतं सन्धायाह ‘‘झानाभिञ्ञादि…पे… सोतुकामो’’ति. दस्सनेनाति न दस्सनमत्तं, दिस्वा पन तेन सद्धिं आलापसल्लापं कत्वा ततो अकिरियवादं सुत्वा तेसं अनत्तमनो अहोसि. गुणकथायाति अभूतगुणकथाय. तेनाह ‘‘सुट्ठुतरं अनत्तमनो हुत्वा’’ति. यदि अनत्तमनो, कस्मा तुण्ही अहोसीति आह ‘‘अनत्तमनो समानोपी’’तिआदि.

१५२. गोसालायाति एवं नामके गामे. वस्सानकाले गुन्नं तिट्ठनसालाति एके.

१५३. पटिकिट्ठतरन्ति निहीनतरं. तन्तावुतानीति तन्ते पसारेत्वा वीतानि. ‘‘सीते सीतो’’तिआदिना छहाकारेहि तस्स निहीनस्स निहीनतरतं दस्सेति.

१५४. वच्चं कत्वापीति पि-सद्देन भोजनं भुञ्जित्वापि केनचि असुचिना मक्खितो पीति इममत्थं सम्पिण्डेति. वालिकथूपं कत्वाति वत्तवसेन वालिकाय थूपं कत्वा.

१५६. पलिबुद्धनकिलेसोति संसारे पलिबुद्धनकिच्चो रागादिकिलेसो खेत्तवत्थुपुत्तदारादिविसयो.

कोमारभच्चजीवककथावण्णना

१५७. न यथाधिप्पायं वत्ततीति कत्वा वुत्तं ‘‘अनत्थो वत मे’’ति. जीवकस्स तुण्हीभावो मम अधिप्पायस्स मद्दनसदिसो, तस्मा तं पुच्छित्वा कथापनेन मम अधिप्पायो पूरेतब्बोति अयमेत्थ रञ्ञो अज्झासयोति दस्सेन्तो ‘‘हत्थिम्हि नु खो पना’’तिआदिमाह. किं तुण्हीति किं कारणा तुण्ही, किं तं कारणं, येन तुवं तुण्हीति वुत्तं होति. तेनाह ‘‘केन कारणेन तुण्ही’’ति.

कामं सब्बापि तथागतस्स पटिपत्ति अनञ्ञसाधारणा अच्छरियअब्भुतरूपा च, तथापि गब्भोक्कन्ति- अभिजातिअभिनिक्खमनअभिसम्बोधिधम्मचक्कप्पवत्तन- यमकपाटिहारियदेवोरोहणानि सदेवके लोके अतिविय सुपाकटानि, न सक्का केनचि पटिबाहितुन्ति तानियेवेत्थ उद्धटानि. इत्थम्भूताख्यानत्थेति इत्थं एवं पकारो भूतो जातोति एवं कथनत्थे. उपयोगवचनन्ति. ‘‘अब्भुग्गतो’’ति एत्थ अभीति उपसग्गो इत्थम्भूताख्यानत्थजोतको, तेन योगतो ‘‘तं खो पन भगवन्त’’न्ति इदं सामिअत्थे उपयोगवचनं, तेनाह ‘‘तस्स खो पन भगवतोति अत्थो’’ति. कल्याणगुणसमन्नागतोति कल्याणेहि गुणेहि युत्तो, तं निस्सितो तब्बिसयतायाति अधिप्पायो. सेट्ठोति एत्थापि एसेव नयो. कित्तेतब्बतो कित्ति, सा एव सद्दनीयतो सद्दोति आह ‘‘कित्तिसद्दोति कित्तियेवा’’ति. अभित्थवनवसेन पवत्तो सद्दो थुतिघोसो. अनञ्ञसाधारणगुणे आरब्भ पवत्तत्ता सदेवकं लोकं अज्झोत्थरित्वा अभिभवित्वा उग्गतो.

सो भगवाति यो सो समतिं सपारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो देवानं अतिदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा लोकनाथो भाग्यवन्ततादीहि कारणेहि सदेवके लोके ‘‘भगवा’’ति सब्बत्थ पत्थटकित्तिसद्दो, सो भगवा. ‘‘भगवा’’ति च इदं सत्थु नामकित्तनं. तेनाह आयस्मा धम्मसेनापति ‘‘भगवाति नेतं नामं मातरा कत’’न्तिआदि (महानि. ८४). परतो पन भगवाति गुणकित्तनं.

यथा कम्मट्ठानिकेन ‘‘अरह’’न्तिआदीसु नवट्ठानेसु पच्चेकं इति-सद्दं योजेत्वा बुद्धगुणा अनुस्सरीयन्ति, एवं बुद्धगुणसङ्कित्तकेनापीति दस्सेन्तो ‘‘इतिपि अरहं, इतिपि सम्मासम्बुद्धो…पे… इतिपि भगवा’’ति आह. ‘‘इतिपेतं अभूतं, इतिपेतं अतच्छ’’न्तिआदीसु (दी. नि. १.५) विय इध इति-सद्दो आसन्नपच्चक्खकरणत्थो, पि-सद्दो सम्पिण्डनत्थो, तेन च तेसं गुणानं बहुभावो दीपितो. तानि च सङ्कित्तेन्तेन विञ्ञुना चित्तस्स सम्मुखीभूतानेव कत्वा सङ्कित्तेतब्बानीति दस्सेन्तो ‘‘इमिना च इमिना च कारणेनाति वुत्तं होती’’ति आह. एवञ्हि निरूपेत्वा कित्तेन्ते यस्स सङ्कित्तेति, तस्स भगवति अतिविय अभिप्पसादो होति. आरकत्ताति सुविदूरत्ता. अरीनन्ति किलेसारीनं. अरानन्ति संसारचक्कस्स अरानं. हतत्ताति विहतत्ता. पच्चयादीनन्ति चीवरादिपच्चयानञ्चेव पूजाविसेसानञ्च. ततोति विसुद्धिमग्गतो. यथा च विसुद्धिमग्गतो, एवं तंसंवण्णनतोपि नेसं वित्थारो गहेतब्बो.

यस्मा जीवको बहुसो सत्थुसन्तिके बुद्धगुणे सुत्वा ठितो, दिट्ठसच्चताय च सत्थुसासने विगतकथंकथो वेसारज्जप्पत्तो, तस्मा आह ‘‘जीवको पना’’तिआदि. पञ्चवण्णायाति खुद्दिकादिवसेन पञ्चप्पकाराय. निरन्तरं फुटं अहोसि कताधिकारभावतो. कम्मन्तरायवसेन हिस्स रञ्ञो गुणसरीरं खतुपहतं अहोसि.

१५८. ‘‘उत्तम’’न्ति वत्वा न केवलं सेट्ठभावो एवेत्थ कारणं, अथ खो अप्पसद्दतापि कारणन्ति दस्सेतुं ‘‘अस्सयानरथयानानी’’तिआदि वुत्तं. हत्थियानेसु निब्बिसेवनमेव गण्हन्तो हत्थिनियोव कप्पापेसि. रञ्ञो आसङ्कानिवत्तनत्थं आसन्नचारीभावेन तत्थ इत्थियोव निसज्जापिता. रञ्ञो परेसं दुरुपसङ्कमनभावदस्सनत्थं ता पुरिसवेसं गाहापेत्वा आवुधहत्था कारिता. पटिवेदेसीति ञापेसि. तदेवाति गमनं, अगमनमेव वा.

१५९. महञ्चाति करणत्थे पच्चत्तवचनन्ति आह ‘‘महताचा’’ति. महच्चाति महतिया , लिङ्गविपल्लासवसेन वुत्तं, महन्तेनाति वुत्तं होति. तेनाह ‘‘राजानुभावेना’’ति ‘‘द्विन्नं महारट्ठानं इस्सरियसिरी’’ति अङ्गमगधरट्ठानं आधिपच्चमाह. आसत्तखग्गानीति अंसे ओलम्बनवसेन सन्नद्धअसीनि. कुलभोगइस्सरियादिवसेन महती मत्ता एतेसन्ति महामत्ता, महानुभावा राजपुरिसा. विज्जाधरतरुणा वियाति विज्जाधरकुमारा विय. रट्ठियपुत्ताति भोजपुत्ता. हत्थिघटाति हत्थिसमूहा. अञ्ञमञ्ञसङ्घट्टनाति अविच्छेदवसेन गमनेन अञ्ञमञ्ञसम्बन्धा.

चित्तुत्रासो सयं भायनट्ठेन भयं यथा तथा भायतीति कत्वा. ञाणं भायितब्बे एव वत्थुस्मिं भयतो उपट्ठिते ‘‘भायितब्बमिद’’न्ति भयतो तीरणतो भयं. तेनेवाह ‘‘भयतुपट्ठानञाणं पन भायति नभायतीति? न भायति. तञ्हि अतीता सङ्खारा निरुद्धा, पच्चुप्पन्ना निरुज्झन्ति, अनागता निरुज्झिस्सन्तीति तीरणमत्तमेव होती’’ति (विसुद्धि. २.७५१). आरम्मणं भायति एतस्माति भयं. ओतप्पं पापतो भायति एतेनाति भयं. भयानकन्ति भायनाकारो. भयन्ति ञाणभयं. संवेगन्ति सहोत्तप्पञाणं सन्तासन्ति सब्बसो उब्बिज्जनं. भायितब्बट्ठेन भयं भीमभावेन भेरवन्ति भयभेरवं, भीतब्बवत्थु. तेनाह ‘‘आगच्छती’’ति.

भीरुंपसंसन्तीति पापतो भायनतो उत्तसनतो भीरुं पसंसन्ति पण्डिता. न हि तत्थ सूरन्ति तस्मिं पापकरणे सूरं पगब्भधंसिनं न हि पसंसन्ति. तेनाह ‘‘भया हि सन्तो न करोन्ति पाप’’न्ति. तत्थ भयाति पापुत्रासतो, ओत्तप्पहेतूति अत्थो. सरीरचलनन्ति भयवसेनसरीरसंकम्पो. एकेति उत्तरविहारवासिनो. ‘‘राजगहे’’तिआदि तेसं अधिप्पायविवरणं. कामं वयतुल्यो ‘‘वयस्सो’’ति वुच्चति, रूळ्हिरेसो, यो कोचि पन सहायो वयस्सो, तस्मा वयस्साभिलापोति सहायाभिलापो. न विप्पलम्भेसीति न विसंवादेसि. विनस्सेय्याति चित्तविघातेन विहञ्ञेय्य.

सामञ्ञफलपुच्छावण्णना

१६०. भगवतो तेजोति बुद्धानुभावो. रञ्ञो सरीरं फरि यथा तं सोणदण्डस्स ब्राह्मणस्स भगवतो सन्तिकं गच्छन्तस्स अन्तोवनसण्डगतस्स. एकेति उत्तरविहारवासिनो.

१६१. येन, तेनाति च भुम्मत्थे करणवचनन्ति आह ‘‘यत्थ भगवा, तत्थ गतो’’ति. तदा तस्मिं भिक्खुसङ्घे तुण्हीभावस्स अनवसेसतो ब्यापिभावं दस्सेतुं ‘‘तुण्हीभूतं तुण्हीभूत’’न्ति वुत्तन्ति आह ‘‘यतो यतो…पे… मेवाति अत्थो’’ति. हत्थस्स कुकतत्ता असंयमो असम्पजञ्ञकिरिया हत्थकुक्कुच्चन्ति वेदितब्बो. वा-सद्दो अवुत्तविकप्पत्थो, तेन तदञ्ञो असंयमभावो विभावितोति दट्ठब्बं. तत्थ पन चक्खुअसंयमो सब्बपठमो, दुन्निवारो चाति तदभावं दस्सेतुं ‘‘सब्बालङ्कारपटिमण्डित’’न्तिआदि वुत्तं. कायिकवाचसिकेन उपसमेन लद्धेन इतरोपि अनुमानतो लद्धो एव होतीति आह ‘‘मानसिकेन चा’’ति. उपसमन्ति संयमं, आचारसम्पत्तिन्ति अत्थो. पञ्चपरिवट्टेति पञ्चपुरिसपरिवट्टे. पञ्चहाकारेहीति ‘‘इट्ठानिट्ठे तादी’’ति (महानि. ३८, १९२) एवं आदिना आगतेहि, पञ्चविधअरियिद्धिसिद्धेहि च पञ्चहि पकारेहि. तादिलक्खणेति तादिभावे.

१६२. न मे पञ्हविस्सज्जने भारो अत्थीति सत्थु सब्बत्थ अप्पटिहतञाणचारतादस्सनं. यदाकङ्खसीति न वदन्ति, कथं पन वदन्तीति आह ‘‘सुत्वा वेदिस्सामा’’ति पदेसञाणे ठितत्ता. बुद्धा पन सब्बञ्ञुपवारणं पवारेन्तीति सम्बन्धो. ‘‘यक्खनरिन्ददेवसमणब्राह्मणपरिब्बाजकान’’न्ति इदं ‘‘पुच्छावुसो यदाकङ्खसी’’तिआदीनि (सं. नि. १.२३७, २४६; सु. नि. आळवकसुत्ते) सुत्तपदानि पुच्छन्तानं येसं पुग्गलानं वसेन आगतानि, तं दस्सनत्थं. ‘‘पुच्छावुसो यदाकङ्खसी’’ति इदं आळवकस्स यक्खस्स ओकासकरणं, सेसानि नरिन्दादीनं. मनसिच्छसीति मनसा इच्छसि. पुच्छव्हो, यं किञ्चि मनसिच्छथाति बावरिस्स संसयं मनसा पुच्छव्हो. तुम्हाकं पन सब्बेसं यं किञ्चि सब्बसंसयं मनसा, अञ्ञथा च, यथा इच्छथ, तथा पुच्छव्होति अधिप्पायो.

साधुरूपाति साधुसभावा. धम्मोति पवेणीधम्मो. वुद्धन्ति सीलादीहि बुद्धिप्पत्तं, गरुन्ति अत्थो. एस भारोति एस संसयूपच्छेदनसङ्खातो भारो, आगतो भारो अवस्सं आवहितब्बोति अधिप्पायो. ञत्वा सयन्ति परूपदेसेन विना सयमेव ञत्वा.

सुचिरतेनाति एवं नामकेन ब्राह्मणेन. तग्घाति एकंसेन. यथापि कुसलो तथाति यथा सब्बधम्मकुसलो सब्बविदू जानाति कथेति, तथा अहमक्खिस्सं. राजा च खो तं यदि काहति वा न वाति यो तं इध पुच्छितुं पेसेसि, सो राजानं तया पुच्छितं करोतु वा मा वा, अहं पन ते अक्खिस्सं अक्खिस्सामि, आचिक्खिस्सामीति अत्थो.

१६३. सिप्पनट्ठेन सिक्खितब्बताय च सिप्पमेव सिप्पायतनं जीविकाय कारणभावतो . सेय्यथिदन्ति निपातो, तस्स ते कतमेति अत्थो. पुथु सिप्पायतनानीति हि साधारणतो सिप्पानि उद्दिसित्वा उपरि तंतंसिप्पूपजीविनो निद्दिट्ठा पुग्गलाधिट्ठानकथाय पपञ्चं परिहरितुं. अञ्ञथा यथाधिप्पेतानि ताव सिप्पायतनानि दस्सेत्वा पुन तंतंसिप्पूपजीवीसु दस्सियमानेसु पपञ्चो सियाति. तेनाह ‘‘हत्थारोहा’’तिआदि.

हत्थिं आरोहन्ति, आरोहापयन्ति चाति हत्थारोहा. येहि पयोगेहि पुरिसो हत्थिनो आरोहनयोग्गो होति, हत्थिस्स तं पयोगं विधायतं सब्बेसं पेतेसं गहणं. तेनाह ‘‘सब्बेपी’’तिआदि. तत्थ हत्थाचरिया नाम ये हत्थिनो हत्थारोहकानञ्च सिक्खपका. हत्थिवेज्जा नाम हत्थिभिसक्का. हत्थिमेण्डा नाम हत्थीनं पादरक्खका. आदि-सद्देन हत्थीनं यवसदायकादिके सङ्गण्हाति. अस्सारोहा रथिकाति एत्थापि एसेव नयो. रथे नियुत्ता रथिका. रथरक्खा नाम रथस्स आणिरक्खका. धनुं गण्हन्ति, गण्हापेन्ति चाति धनुग्गहा, इस्सासा धनुसिप्पस्स सिक्खापका च. तेनाह ‘‘धनुआचरिया इस्सासा’’ति. चेलेन चेलपटाकाय युद्धे अकन्ति गच्छन्तीति चेलकाति आह ‘‘ये युद्धे जयधजं गहेत्वा पुरतो गच्छन्ती’’ति. यथा तथा ठिते सेनिके ब्यूहकरणवसेन ततो चलयन्ति उच्चालेन्तीति चलका. सकुणग्घिआदयो विय मंसपिण्डं परसेनासमूहं साहसिकमहायोधताय छेत्वा छेत्वा दयन्ति उप्पतित्वा उप्पतित्वा गच्छन्तीति पिण्डदायका. दुतियविकप्पे पिण्डे दयन्ति जनसम्मद्दे उप्पतन्ता विय गच्छन्तीति पिण्डदायकाति अत्थो वेदितब्बो. उग्गतुग्गताति थामजवपरक्कमादिवसेन अतिविय उग्गता उग्गाति अत्थो. पक्खन्दन्तीति अत्तनो वीरसूरभावेन असज्जमाना परसेनं अनुपविसन्तीति अत्थो. थामजवबलपरक्कमादिसम्पत्तिया महानागा विय महानागा. एकन्तसूराति एकाकिसूरा अत्तनो सूरभावेनेव एकाकिनो हुत्वा युज्झनका. सजालिकाति सवम्मिका. सरपरित्ताणचम्मन्ति चम्मपरिसिब्बितं खेटकं, चम्ममयं वा फलकं. घरदासयोधाति अन्तोजातयोधा.

आळारं वुच्चति महानसं, तत्थ नियुत्ताति आळारिका, भत्तकारा. पूविकाति पूवसम्पादका, ये पूवमेव नानप्पकारतो सम्पादेत्वा विक्किणन्ता जीवन्ति. केसनखलिखनादिवसेन मनुस्सानं अलङ्कारविधिं कप्पेन्ति संविदहन्तीति कप्पका. न्हापकाति चुण्णविलेपनादीहि मलहरणवण्णसम्पादनविधिना न्हापेन्तीति न्हापका. नवन्तादिविधिना पवत्तो गणनगन्थो अन्तरा छिद्दाभावेन अच्छिद्दकोति वुच्चति, तं गणनं उपनिस्साय जीवन्ता अच्छिद्दकपाठका. हत्थेन अधिप्पायविञ्ञापनं हत्थमुद्दा हत्थ-सद्दो चेत्थ तदेकदेसेसु अङ्गुलीसु दट्ठब्बो. ‘‘न भुञ्जमानो सब्बं हत्थं मुखे पक्खिपिस्सामी’’तिआदीसु विय, तस्मा अङ्गुलिसङ्कोचनादिना गणना हत्थमुद्दाय गणना. चित्तकारादीनीति. आदि-सद्देन भमकारकोट्टकलेखक विलीवकारादीनं सङ्गहो दट्ठब्बो. दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. सन्दिट्ठिकमेवाति असम्परायिकताय सामं दट्ठब्बं, सयं अनुभवितब्बं अत्तपच्चक्खं दिट्ठधम्मिकन्ति अत्थो. सुखितन्ति सुखप्पत्तं. उपरीति देवलोके. सो हि मनुस्सलोकतो उपरिमो. कम्मस्स कतत्ता निब्बत्तनतो तस्स फलं तस्स अग्गिसिखा विय होति, तञ्च उद्धं देवलोकेति आह ‘‘उद्धं अग्गं अस्सा अत्थीति उद्धग्गिका’’ति. सग्गं अरहतीति अत्तनो फलभूतं सग्गं अरहति, तत्थ सा निब्बत्तनारहोति अत्थो. सुखविपाकाति इट्ठविपाकविपच्चनीका. सुट्ठु अग्गेति अतिविय उत्तमे उळारे. दक्खन्ति वड्ढन्ति एतायाति दक्खिणा, परिच्चागमयं पुञ्ञन्ति आह ‘‘दक्खिणं दान’’न्ति.

मग्गोसामञ्ञं समितपापसमणभावोति कत्वा. यस्मा अयं राजा पब्बजितानं दासकस्सकादीनं लोकतो अभिवादनादिलाभो सन्दिट्ठिकं सामञ्ञफलन्ति चिन्तेत्वा ‘‘अत्थि नु खो कोचि समणो वा ब्राह्मणो वा ईदिसमत्थं जानन्तो’’ति वीमंसन्तो पूरणादिके पुच्छित्वा तेसं कथाय अनाराधितचित्तो भगवन्तम्पि तमत्थं पुच्छि, तस्मा वुत्तं ‘‘उपरि आगतं पन दासकस्सकोपमं सन्धाय पुच्छती’’ति.

कण्हपक्खन्ति यथापुच्छिते अत्थे लब्भमानं दिट्ठिगतूपसञ्हितं संकिलेसपक्खं. सुक्कपक्खन्ति तब्बिधुरं उपरिसुत्तागतं वोदानपक्खं. समणकोलाहलन्ति समणकोतूहलं तंतंसमणवादानं अञ्ञमञ्ञविरोधं. समणभण्डनन्ति तेनेव विरोधेन ‘‘एवंवादीनं तेसं समणब्राह्मणानं अयं दोसो, एवंवादीनं अयं दोसो’’ति एवं तंतंवादस्स परिभासनं. रञ्ञो भारं करोन्तो अत्तनो देसनाकोसल्लेनाति अधिप्पायो.

१६४. पण्डितपतिरूपकानन्ति आमं विय पक्कानं पण्डिताभासानं.

पूरणकस्सपवादवण्णना

१६५. एकंइदाहन्ति एकाहं. इध-सद्दो चेत्थ निपातमत्तं, एकाहं समयं तिच्चेव अत्थो. सरितब्बयुत्तन्ति अनुस्सरणानुच्छविकं.

१६६. सहत्था करोन्तस्साति सहत्थेनेव करोन्तस्स. निस्सग्गियथावरादयोपि इध सहत्थकरणेनेव सङ्गहिता. हत्थादीनीति हत्थपादकण्णनासादीनि. पचनं दहनं विबाधनन्ति आह ‘‘दण्डेन उप्पीळेन्तस्सा’’ति. पपञ्चसूदनियं ‘‘तज्जेन्तस्स वा’’ति अत्थो वुत्तो, इध पन तज्जनं परिभासनं दण्डेनेव सङ्गहेत्वा ‘‘दण्डेन उप्पीळेन्तस्स’’ इच्चेव वुत्तं. सोकं सयंकरोन्तस्साति परस्स सोककारणं सयं करोन्तस्स, सोकं वा उप्पादेन्तस्स. परेहीति अत्तनो वचनकरेहि. सयम्पि फन्दतोति परस्स विबाधनपयोगेन सयम्पि फन्दतो. ‘‘अतिपातापयतो’’ति पदं सुद्धकत्तुअत्थे हेतुकत्तुअत्थे च वत्ततीति आह ‘‘हनन्तस्सापि हनापेन्तस्सापी’’ति. कारणवसेनाति कारापनवसेन.

घरस्स भित्ति अन्तो बहि च सन्धिता हुत्वा ठिता घरसन्धि. किञ्चिपि असेसेत्वा निरवसेसो लोपो निल्लोपो. एकागारे नियुत्तो विलोपो एकागारिको. परितो सब्बसो पन्थे हननं परिपन्थो. पापं न करीयति पुब्बे असञ्ञतो उप्पादेतुं असक्कुणेय्यत्ता, तस्मा नत्थि पापं. यदि एवं कथं सत्ता पापे पटिपज्जन्तीति आह ‘‘सत्ता पन पापं करोमाति एवं सञ्ञिनो होन्ती’’ति. एवं किरस्स होति – इमेसञ्हि सत्तानं हिंसादिकिरिया न अत्तानं फुसति तस्स निच्चताय निब्बिकारत्ता सरीरं पन अचेतनं कट्ठकलिङ्गरूपमं, तस्मिं विकोपितेपि न किञ्चि पापन्ति. खुरनेमिनाति निसितखुरमयनेमिना.

गङ्गाय दक्खिणा दिसा अप्पतिरूपदेसो, उत्तरा दिसा पतिरूपदेसोति अधिप्पायेन‘‘दक्खिणञ्च’’तिआदि वुत्तन्ति आह ‘‘दक्खिणतीरे मनुस्सा कक्खळा’’तिआदि. महायागन्ति महाविजितयञ्ञसदिसं महायागं. उपोसथकम्मेन वाति उपोसथकम्मेन च. दम-सद्दो हि इन्द्रियसंवरस्स उपोसथसीलस्स च वाचको इधाधिप्पेतो. केचि पन ‘‘उपोसथकम्मेनाति इदं इन्द्रियदमनस्स विसेसनं, तस्मा ‘उपोसथकम्मभूतेन इन्द्रियदमनेना’’ति अत्थं वदन्ति . सीलसंयमेनाति कायिकवाचसिकसंवरेन . सच्चवज्जेनाति सच्चवाचाय, तस्सा विसुं वचनं लोके गरुतरपुञ्ञसम्मतभावतो. यथा हि पापधम्मेसु मुसावादो गरु, एवं पुञ्ञधम्मेसु सच्चवाचा. तेनाह भगवा ‘‘एकं धम्मं अतीतस्सा’’तिआदि. पवत्तीति यो ‘‘करोती’’ति वुच्चति, तस्स सन्ताने फलुप्पत्तिपच्चयभावेन उप्पत्ति. सब्बथाति ‘‘करोतो’’तिआदिना वुत्तेन सब्बप्पकारेन. किरियमेव पटिक्खिपति, न रञ्ञा पुट्ठं सन्दिट्ठिकं सामञ्ञफलं ब्याकरोतीति अधिप्पायो. इदं अवधारणं विपाकपटिक्खेपनिवत्तनत्थं. यो हि कम्मं पटिक्खिपति, तेन अत्थतो विपाकोपि पटिक्खित्तो एव नाम होति. तथा हि वक्खति ‘‘कम्मं पटिबाहन्तेनापी’’तिआदि (दी. नि. अट्ठ. १.१७०-१७२).

पटिराजूहि अनभिभवनीयभावेन विसेसतो जितन्ति विजितं, आणापवत्तिदेसो. ‘‘मा मय्हं विजिते वसथा’’ति अपसादना पब्बजितस्स विहेठना पब्बाजनाति कत्वा वुत्तं ‘‘अपसादेतब्बन्ति विहेठेतब्ब’’न्ति. उग्गण्हनं तेन वुत्तस्स अत्थस्स ‘‘एवमेत’’न्ति उपधारणं सल्लक्खणं, निकुज्जनं तस्स अद्धनियभावापादनवसेन चित्तेन सन्धारणं. तदुभयं पटिक्खिपन्तो आह ‘‘अनुग्गण्हन्तो अनिकुज्जन्तो’’ति. तेनाह ‘‘सारवसेन अग्गण्हन्तो’’तिआदि.

मक्खलिगोसालवादवण्णना

१६८. उभयेनाति हेतुपच्चयपटिसेधनवचनेन. संकिलेसपच्चयन्ति संकिलिस्सनस्स मलीनभावस्स कारणं. विसुद्धिपच्चयन्ति सङ्किकिलेसतो विसुद्धिया वोदानस्स कारणं. अत्तकारोति तेन तेन सत्तेन अत्तना कातब्बकम्मं अत्तना निप्फादेतब्बपयोगो. परकारन्ति परस्स वाहसा इज्झनकपयोजनं. तेनाह ‘‘येना’’तिआदि. महासत्तन्ति अन्तिमभविकं महाबोधिसत्तं, पच्चेकबोधिसत्तस्सपि एत्थेव सङ्गहो वेदितब्बो. मनुस्ससोभग्यतन्ति मनुस्सेसु सुभगभावं. एवन्ति वुत्तप्पकारेन. कम्मवादस्स किरियवादस्स पटिक्खिपनेन ‘‘अत्थि भिक्खवे कम्मं कण्हं कण्हविपाक’’न्तिआदि (अ. नि. ४.२३२) नयप्पवत्ते जिनचक्के पहारं देति नाम. नत्थि पुरिसकारेति यथावुत्तअत्तकारपरकाराभावतो एव सत्तानं पच्चत्तपुरिसकारो नाम कोचि नत्थीति अत्थो. तेनाह ‘‘येना’’तिआदि. नत्थि बलन्ति सत्तानं दिट्ठधम्मिकसम्परायिकनिब्बानसम्पत्तिआवहं बलं नाम किञ्चि नत्थि. तेनाह ‘‘यम्ही’’तिआदि. निदस्सनमत्तञ्चेतं, संकिलेसिकम्पि चायं बलं पटिक्खिपतेव. यदि वीरियादीनि पुरिसकारवेवचनानि, कस्मा विसुं गहणन्ति आह ‘‘इदं नो वीरियेना’’तिआदि. सद्दत्थतो पन तस्सा तस्सा किरियाय उस्सन्नट्ठेन बलं. सूरवीरभावावहट्ठेन वीरियं. तदेव दळ्हभावतो, पोरिसधुरं वहन्तेन पवत्तेतब्बतो च पुरिसथामो. परं परं ठानं अक्कमनप्पवत्तिया पुरिसपरक्कमोति वुत्तोति वेदितब्बं.

सत्तयोगतो रूपादीसु सत्तविसत्तताय सत्ता. पाणनतो अस्ससनपस्ससनवसेन पवत्तिया पाणा. ते पन सो एकिन्द्रियादिवसेन विभजित्वा वदतीति आह ‘‘एकिन्द्रियो’’तिआदि. अण्डकोसादीसु भवनतो ‘‘भूता’’ति वुच्चन्तीति आह ‘‘अण्डकोस…पे… वदती’’ति . जीवनतो पाणं धारेन्ता विय वड्ढनतो जीवा. तेनाह ‘‘सालियवा’’तिआदि. नत्थि एतेसं संकिलेसविसुद्धीसु वसोति अवसा. नत्थि नेसं बलं वीरियं चाति अबला अवीरिया. नियताति अच्छेज्जसुत्तावुताभेज्जमणिनो विय नियतप्पवत्तिताय गतिजातिबन्धापवग्गवसेन नियामो. तत्थ तत्थ गमनन्ति छन्नं अभिजातीनं तासु तासु गतीसु उपगमनं समवायेन समागमो. सभावोयेवाति यथा कण्टकस्स तिखिणता, कपित्थफलानं परिमण्डलता, मिगपक्खीनं विचित्ताकारता, एवं सब्बस्सापि लोकस्स हेतुपच्चयेन विना तथा तथा परिणामो अयं सभावो एव अकित्तिमोयेव. तेनाह ‘‘येन ही’’तिआदि. छळाभिजातियो परतो वित्थारीयन्ति. ‘‘सुखञ्च दुक्खञ्च पटिसंवेदेन्ती’’ति वदन्तो अदुक्खमसुखभूमिं सब्बेन सब्बं न जानातीति उल्लिङ्गन्तो ‘‘अञ्ञा अदुक्खमसुखभूमि नत्थीति दस्सेती’’ति आह.

पमुखयोनीनन्ति मनुस्सतिरच्छानादीसु खत्तियब्राह्मणादिसीहब्यग्घादिवसेन पधानयोनीनं. सट्ठिसतानीति छसहस्सानि. ‘‘पञ्च च कम्मुनो सतानी’’ति पदस्स अत्थदस्सनं ‘‘पञ्चकम्मसतानि चा’’ति. ‘‘एसेव नयो’’ति इमिना ‘‘केवलं तक्कमत्तकेन निरत्थकं दिट्ठिं दीपेती’’ति इममेवत्थं अतिदिसति. एत्थ च ‘‘तक्कमत्तकेना’’ति इमिना यस्मा तक्किका निरङ्कुसताय परिकप्पनस्स यं किञ्चि अत्तनो परिकप्पितं सारतो मञ्ञमाना तथेव अभिनिविस्स तक्कदिट्ठिगाहं गण्हन्ति, तस्मा न तेसं दिट्ठिवत्थुस्मिं विञ्ञूहि विचारणा कातब्बाति दस्सेति. केचीति उत्तरविहारवासिनो. ते हि ‘‘पञ्च कम्मानीति चक्खुसोतघानजिव्हाकाया इमानि पञ्चिन्द्रियानि ‘पञ्च कम्मानी’ति पञ्ञापेन्ती’’ति वदन्ति. कम्मन्ति लद्धीति ओळारिकभावतो परिपुण्णकम्मन्ति लद्धि. मनोकम्मं अनोळारिकत्ता उपड्ढकम्मन्ति लद्धीति योजना. द्वट्ठिपटिपदाति ‘‘द्वासट्ठि पटिपदा’’ति वत्तब्बे सभावनिरुत्तिं अजानन्तो ‘‘द्वट्ठिपटिपदा’’ति वदति. एकस्मिं कप्पेति एकस्मिं महाकप्पे, तत्थापि च विवट्टट्ठायीसञ्ञिते एकस्मिं असङ्ख्येय्येकप्पे.

उरब्भे हनन्तीति ओरब्भिका. एवं सूकरिकादयो वेदितब्बा. लुद्दाति अञ्ञेपि ये केचि मागविकनेसादा. ते पापकम्मपसुतताय ‘‘कण्हाभिजातीति वदति. भिक्खू’’ति बुद्धसासने भिक्खू. ते किर ‘‘सछन्दरागा परिभुञ्जन्ती’’ति अधिप्पायेन ‘‘चतूसु पच्चयेसु कण्टके पक्खिपित्वा खादन्ती’’ति वदति. कस्माति चे? यस्मा ‘‘ते पणीतपणीते पच्चये पटिसेवन्ती’’ति तस्स मिच्छागाहो, तस्मा ञायलद्धेपि पच्चये भुञ्जमाना आजीवकसमयस्स विलोमगाहिताय पच्चयेसु कण्टके पक्खिपित्वा खादन्ति नामाति वदतीति अपरे. एके पब्बजिता, ये सविसेसं अत्तकिलमथानुयोगं अनुयुत्ता. तथा हि ते कण्टके वत्तन्ता विय होन्तीति ‘‘कण्टकवुत्तिका’’ति वुत्ता. ठत्वा भुञ्जननहानपटिक्खेपादिवतसमायोगेन पण्डरतरा. ‘‘अचेलकसावका’’ति आजीवकसावके वदति. ते किर आजीवकलद्धिया विसुद्धचित्तताय निगण्ठेहिपि पण्डरतरा. नन्दादयो हि तथारूपं आजीवकपटिपत्तिं उक्कंसं पापेत्वा ठिता. तस्मा निगण्ठेहि आजीवकसावकेहि च पण्डरतरा परमसुक्काभिजातीति अयं तस्स लद्धि.

पुरिसभूमियोति पधानपुग्गलेन निद्देसो. इत्थीनम्पि ता भूमियो इच्छन्तेव. ‘‘भिक्खु च पन्नको’’तिआदि तेसं पाळियेव. तत्थ पन्नकोति भिक्खाय विचरणको, तेसं वा पटिपत्तिया पटिपन्नको. जिनोति जिण्णो जरावसेन हीनधातुको, अत्तनो वा पटिपत्तिया पटिपक्खं जिनित्वा ठितो. सो किर तथाभूतो धम्मम्पि कस्सचि न कथेसि. तेनाह ‘‘न किञ्चि आहा’’ति. ओट्ठवदनादिविप्पकारे कतेपि खमनवसेन न किञ्चि वदतीतिपि वदन्ति. अलाभिन्ति ‘‘सो न कुम्भिमुखा पटिग्गण्हाती’’तिआदिना (दी. नि. १.३९४) नयेन वुत्तअलाभहेतुसमायोगेन अलाभिं, ततोयेव जिघच्छादुब्बलपरेतताय सयनपरायनं ‘‘समणं पन्नभूमी’’ति वदति.

आजीववुत्तिसतानीति सत्तानं आजीवभूतानि जीविकावुत्तिसतानि. पसुग्गहणेन एळकजाति गहिता, मिगग्गहणेन रुरुगवयादिसब्बमिगजाति. बहू देवाति चातुमहाराजिकादिब्रह्मकायिकादिवसेन, तेसं अन्तरभेदवसेन बहू देवा. तत्थ चातुमहाराजिकानं एकच्चभेदो महासमयसुत्तवसेन (दी. नि. २.३३१) दीपेतब्बो. मनुस्सापि अनन्ताति दीपदेसकुलवंसाजीवादिविभागवसेन मनुस्सापि अनन्तभेदा. पिसाचा एव पेसाचा. ते अपरपेतादयो महन्तमहन्ता. छद्दन्तदहमन्दाकिनियो कुवाळियमुचलिन्दनामेन वदति.

पवुटाति पब्बगण्ठिका. पण्डितोपि…पे… उद्धं न गच्छति, कस्मा? सत्तानं संसरणकालस्स नियतभावतो. अपरिपक्कं संसरणनिमित्तं सीलादिना परिपाचेति नाम सीघंयेव विसुद्धिप्पत्तिया. परिपक्कं कम्मं फुस्स फुस्स पत्वा पत्वा कालेन परिपक्कभावानापादनेन ब्यन्तिं करोति नाम.

सुत्तगुळेति सुत्तवट्टियं. ‘‘निब्बेठियमानमेव पलेती’’ति उपमाय सत्तानं संसारो अनुक्कमेन खीयतेव, न तस्स वड्ढतीति दस्सेति परिच्छिन्नरूपत्ता.

अजितकेसकम्बलवादवण्णना

१७१. दिन्नन्ति देय्यधम्मसीसेन दानं वुत्तन्ति आह ‘‘दिन्नस्स फलाभावं वदती’’ति, दिन्नं पन अन्नादिवत्थुं कथं पटिक्खिपति. एसेव नयो यिट्ठं हुतन्ति एत्थापि. महायागोति सब्बसाधारणं महादानं. पाहुनकसक्कारोति पाहुनभावेन कातब्बसक्कारो. फलन्ति आनिसंसफलं, निस्सन्दफलञ्च. विपाकोति सदिसफलं. परलोके ठितस्स अयं लोको नत्थीति परलोके ठितस्स कम्मुना लद्धब्बो अयं लोको न होति. इधलोके ठितस्सापि परलोको नत्थीति इधलोके ठितस्स कम्मुना लद्धब्बो परलोको न होति. तत्थ कारणमाह ‘‘सब्बेतत्थ तत्थेव उच्छिज्जन्ती’’ति. इमे सत्ता यत्थ यत्थ भवे, योनिआदीसु च ठिता तत्थ तत्थेव उच्छिज्जन्ति निरुदयविनासवसेन विनस्सन्ति. फलाभाववसेनाति मातापितूसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलस्स अभाववसेन ‘‘नत्थि माता, नत्थि पिता’’ति वदति, न मातापितूनं, नापि तेसु इदानि कयिरमानसक्कारासक्कारानं अभाववसेन तेसं लोकपच्चक्खत्ता. पुब्बुळकस्स विय इमेसं सत्तानं उप्पादो नाम केवलो, न चवित्वा आगमनपुब्बकोति दस्सनत्थं ‘‘नत्थि सत्ता ओपपातिका’’ति वुत्तन्ति आह ‘‘चवित्वा उपपज्जनकसत्ता नाम नत्थीति वदती’’ति. समणेन नाम याथावतो जानन्तेन कस्सचि किञ्चि अकथेत्वा सञ्ञतेन भवितब्बं, अञ्ञथा आहोपुरिसिका नाम सिया. किञ्हि परो परस्स करिस्सति? तथा च अत्तनो सम्पादनस्स कस्सचि अवस्सयो एव न सिया तत्थ तत्थेव उच्छिज्जनतोति आह ‘‘ये इमञ्च…पे… पवेदेन्ती’’ति.

चतूसु महाभूतेसु नियुत्तोति चातुमहाभूतिको. यथा पन मत्तिकाय निब्बत्तं भाजनं मत्तिकामयं, एवं अयं चतूहि महाभूतेहि निब्बत्तोति आह ‘‘चतुमहाभूतमयो’’ति. अज्झत्तिकपथवीधातूति सत्तसन्तानगता पथवीधातु. बाहिरपथवीधातुन्ति बहिद्धा महापथविं. उपगच्छतीति बाहिरपथविकायतो तदेकदेसभूता पथवी आगन्त्वा अज्झत्तिकभावप्पत्तिया सत्तभावेन सण्ठिता इदानि घटादिगतपथवी विय तमेव बाहिरपथविकायं उपेति उपगच्छति सब्बसो तेन निब्बिसेसतं एकीभावमेव गच्छति. आपादीसुपि एसेव नयोति एत्थ पज्जुन्नेन महासमुद्दतो गहितआपो विय वस्सोदकभावेन पुनपि महासमुद्दमेव, सूरियरस्मितो गहितं इन्दग्गिसङ्खाततेजो विय पुन सूरियरस्मिं, महावायुखन्धतो निग्गतमहावातो विय तमेव वायुखन्धं उपेति उपगच्छतीति दिट्ठिगतिकस्स अधिप्पायो. मनच्छट्ठानि इन्द्रियानि आकासं पक्खन्दन्ति तेसं विसयाभावाति वदन्ति. विसयिगहणेन हि विसयापि गहिता एव होन्तीति. गुणागुणपदानीति गुणदोसकोट्ठासा. सरीरमेव पदानीति अधिप्पेतं सरीरेन तंतंकिरियाय पज्जितब्बतो. दब्बन्ति मुय्हन्तीति दत्तू, मूळ्हपुग्गला. तेहि दत्तूहि बालमनुस्सेहि. ‘‘परलोको अत्थी’’ति मति येसं, ते अत्थिका, तेसं वादोति अत्थिकवादो, तं अत्थिकवादं.

कम्मंपटिबाहति अकिरियवादिभावतो. विपाकं पटिबाहति सब्बेन सब्बं आयतिं उपपत्तिया पटिक्खिपनतो. उभयं पटिबाहति सब्बसो हेतुपटिबाहनेनेव फलस्सपि पटिक्खित्तत्ता. उभयन्ति हि कम्मं विपाकञ्चाति उभयं. सो हि ‘‘अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति, विसुज्झन्ति चा’’ति (दी. नि. १.१६८; म. नि. २.१००, २२७; सं. नि. ३.२१२) वदन्तो कम्मस्स विय विपाकस्सापि संकिलेसविसुद्धीनं पच्चयत्ताभाववचनतो तदुभयं पटिबाहति नाम. विपाको पटिबाहितो होति असति कम्मे विपाकाभावतो. कम्मं पटिबाहितं होति असति विपाके कम्मस्स निरत्थकभावापत्तितो. अत्थतोति सरूपेन. उभयप्पटिबाहकाति विसुं विसुं तंतंदिट्ठिदीपकभावेन पाळियं आगतापि पच्चेकं तिविधदिट्ठिका एव उभयपटिबाहकत्ता. उभयप्पटिबाहकाति हि हेतुवचनं. ‘‘अहेतुकवादा चेवा’’तिआदि पटिञ्ञावचनं. यो हि विपाकपटिबाहनेन नत्थिकदिट्ठिको उच्छेदवादी, सो अत्थतो कम्मपटिबाहनेन अकिरियदिट्ठिको, उभयपटिबाहनेन अहेतुकदिट्ठिको च होति. सेसद्वयेपि एसेव नयो.

सज्झायन्तीति तं दिट्ठिदीपकं गन्थं उग्गहेत्वा पठन्ति. वीमंसन्तीति तस्स अत्थं विचारेन्ति. ‘‘तेस’’न्तिआदि वीमंसनाकारदस्सनं. तस्मिं आरम्मणेति यथापरिकप्पितकम्मफलाभावादिके ‘‘करोतो न करीयति पाप’’न्ति आदिनयप्पवत्ताय लद्धिया आरम्मणे. मिच्छासति सन्तिट्ठतीति ‘‘करोतो न करीयति पाप’’न्तिआदिवसेन अनुस्सवूपलद्धे अत्थे तदाकारपरिवितक्कनेहि सविग्गहे विय सरूपतो चित्तस्स पच्चुपट्ठिते चिरकालपरिचयेन एवमेतन्ति निज्झानक्खमभावूपगमनेन निज्झानक्खन्तिया तथागहिते पुनप्पुनं तथेव आसेवन्तस्स बहुलीकरोन्तस्स मिच्छावितक्केन समादियमाना मिच्छावायामूपत्थम्भिता अतंसभावं ‘‘तंसभाव’’न्ति गण्हन्ती मिच्छासतीति लद्धनामा तंलद्धिसहगता तण्हा सन्तिट्ठति. चित्तं एकग्गं होतीति यथासकं वितक्कादिपच्चयलाभेन तस्मिं आरम्मणे अवट्ठितताय अनेकग्गतं पहाय एकग्गं अप्पितं विय होति. चित्तसीसेन मिच्छासमाधि एव वुत्तो. सोपि हि पच्चयविसेसेहि लद्धभावनाबलो ईदिसे ठाने समाधानपतिरूपकिच्चकरोयेव, वाळविज्झनादीसु वियाति दट्ठब्बं. जवनानि जवन्तीति अनेकक्खत्तुं तेनाकारेन पुब्बभागियेसु जवनवारेसु पवत्तेसु सब्बपच्छिमे जवनवारे सत्त जवनानि जवन्ति. पठमे जवने सतेकिच्छा होन्ति. तथा दुतियादीसूति धम्मसभावदस्सनमत्तमेतं, न पन तस्मिं खणे तेसं तिकिच्छा केनचि सक्का कातुं.

तत्थाति तेसु तीसु मिच्छादस्सनेसु. कोचि एकं दस्सनं ओक्कमतीति यस्स एकस्मिंयेव अभिनिवेसो आसेवना च पवत्ता, सो एकमेव दस्सनं ओक्कमति. यस्स पन द्वीसु तीसुपि वा अभिनिवेसो आसेवना च पवत्ता, सो द्वे तीणिपि ओक्कमति, एतेन या पुब्बे उभयपटिबाहकतामुखेन दीपिता अत्थसिद्धा सब्बदिट्ठिकता, सा पुब्बभागिया. या पन मिच्छत्तनियामोक्कन्तिभूता, सा यथासकं पच्चयसमुदागमसिद्धितो भिन्नारम्मणानं विय विसेसाधिगमानं एकज्झं अनुप्पत्तिया असङ्किण्णा एवाति दस्सेति. ‘‘एकस्मिं ओक्कन्तेपी’’तिआदिना तिस्सन्नम्पि दिट्ठीनं समानबलतं समानफलतञ्च दस्सेति. तस्मा तिस्सोपि चेता एकस्स उप्पन्ना अब्बोकिण्णा एव, एकाय विपाके दिन्ने इतरा अनुबलप्पदायिकायो होन्ति. ‘‘वट्टखाणु नामेसा’’ति इदं वचनं नेय्यत्थं, न नीतत्थं. तथा हि पपञ्चसूदनियं ‘‘किं पनेस एकस्मिंयेव अत्तभावे नियतो होति, उदाहु अञ्ञस्मिं पीति? एकस्मिंयेव नियतो, आसेवनवसेन पन भवन्तरेपि तं तं दिट्ठिं रोचेति येवा’’ति (म. नि. अट्ठ. ३.१२९) वुत्तं. अकुसलञ्हि नामेतं अबलं दुब्बलं, न कुसलं विय सबलं महाबलं. तस्मा ‘‘एकस्मिंयेव अत्तभावे नियतो’’ति वुत्तं. अञ्ञथा सम्मत्तनियामो विय मिच्छत्तनियामोपि अच्चन्तिको सिया, न च अच्चन्तिको. यदि एवं वट्टखाणुजोतना कथन्ति आह ‘‘आसेवनवसेन पना’’तिआदि. तस्मा यथा ‘‘सकिं निमुग्गोपि निमुग्गो एव बालो’’ति वुत्तं, एवं वट्टखाणुजोतना. यादिसे हि पच्चये पटिच्च अयं तं तं दस्सनं ओक्कन्तो पुन कदाचि तप्पटिपक्खे पच्चये पटिच्च ततो सीसुक्खिपनमस्स न होतीति न वत्तब्बं, तस्मा ‘‘येभुय्येन हि एवरूपस्स भवतो वुट्ठानं नाम नत्थी’’ति वुत्तं.

तस्माति यस्मा एवं संसारखाणुभावस्सपि पच्चयो अपण्णकजातो, तस्मा. भूतिकामोति दिट्ठधम्मिकसम्परायिकपरमत्थानं वसेन अत्तनो गुणेहि वड्ढिकामो.

पकुधकच्चायनवादवण्णना

१७४. अकताति समेन विसमेन वा केनचि हेतुना न कता न विहिता. कतविधो करणविधि नत्थि एतेसन्ति अकतविधाना. पदद्वयेनापि लोके केनचि हेतुपच्चयेन नेसं अनिब्बत्तनभावं दस्सेति. इद्धियापि न निम्मिताति कस्सचि इद्धिमतो चेतोवसिप्पत्तस्स देवस्स , इस्सरादिनो वा इद्धियापि न निम्मिता. अनिम्मापिता कस्सचि अनिम्मापिता. वुत्तत्थमेवाति ब्रह्मजालवण्णनायं (दी. नि. अट्ठ. १.३०) वुत्तत्थमेव. वञ्झाति वञ्झपसुवञ्झतालादयो विय अफला, कस्सचि अजनकाति अत्थो, एतेन पथविकायादीनं रूपादिजनकभावं पटिक्खिपति. रूपसद्दादयो हि पथविकायादीहि अप्पटिबद्धवुत्तिकाति तस्स लद्धि. पब्बतकूटं विय ठिताति कूटट्ठा, यथा पब्बतकूटं केनचि अनिब्बत्तितं, कस्सचि च अनिब्बत्तकं, एवमेते पीति अधिप्पायो. यमिदं ‘‘बीजतो अङ्कुरादि जायती’’ति वुच्चति, तं विज्जमानमेव ततो निक्खमति, न अविज्जमानं, अञ्ञथा अञ्ञतोपि अञ्ञस्स उपलद्धि सियाति अधिप्पायो. ठितत्ताति निब्बिकाराभावेन ठितत्ता. न चलन्तीति विकारं नापज्जन्ति. विकाराभावतो हि तेसं सत्तन्नं कायानं एसिकट्ठायिट्ठितता. अनिञ्जनञ्च अत्तनो पकतिया अवट्ठानमेव. तेनाह ‘‘न विपरिणमन्ती’’ति. अविपरिणामधम्मत्ता एव हि ते अञ्ञमञ्ञं न ब्याबाधेन्ति. सति हि विकारं आपादेतब्बताय ब्याबाधकतापि सिया, तथा अनुग्गहेतब्बताय अनुग्गाहकताति तदभावं दस्सेतुं पाळियं नालन्तिआदि वुत्तं. पथवी एव कायेकदेसत्ता पथविकायो. जीवसत्तमानं कायानं निच्चताय निब्बिकारभावतो न हन्तब्बता, न घातेतब्बता चाति नेव कोचि हन्ता वा घातेता वा, तेनेवाह ‘‘सत्तन्नं त्वेव कायान’’न्तिआदि. यदि कोचि हन्ता नत्थि, कथं सत्थप्पहारोति आह ‘‘यथा मुग्गरासि आदीसू’’तिआदि. केवलं सञ्ञामत्तमेव होति. हननघातनादि पन परमत्थतो नत्थेव कायानं अविकोपनीयभावतोति अधिप्पायो.

निगण्ठनाटपुत्तवादवण्णना

१७७. चत्तारो यामा भागा चतुयामा, चतुयामा एव चातुयामा, भागत्थो हि इध याम-सद्दो यथा ‘‘रत्तिया पठमो यामो’’ति . सो पनेत्थ भागो संवरलक्खणोति आह ‘‘चातुयामसंवुतोति चतुकोट्ठासेन संवरेन संवुतो’’ति. पटिक्खित्तसब्बसीतोदकोति पटिक्खित्तसब्बसीतोदकपरिभोगो. सब्बेन पापवारणेन युत्तोति सब्बप्पकारेन संवरलक्खणेन समन्नागतो. धुतपापोति सब्बेन निज्जरलक्खणेन पापवारणेन विधुतपापो. फुट्ठोति अट्ठन्नम्पि कम्मानं खेपनेन मोक्खप्पत्तिया कम्मक्खयलक्खणेन सब्बेन पापवारणेन फुट्ठो तं पत्वा ठितो. कोटिप्पत्तचित्तोति मोक्खाधिगमेनेव उत्तममरियादप्पत्तचित्तो. यतत्तोति कायादीसु इन्द्रियेसु संयमेतब्बस्स अभावतो संयतचित्तो. सुप्पतिट्ठितचित्तोति निस्सेसतो सुट्ठु पतिट्ठितचित्तो. सासनानुलोमं नाम पापवारणेन युत्तता. तेनाह ‘‘धुतपापो’’तिआदि. असुद्धलद्धितायाति ‘‘अत्थि जीवो, सो च सिया निच्चो, सिया अनिच्चो’’ति एवमादिअसुद्धलद्धिताय . सब्बाति कम्मपकतिविभागादिविसया सब्बा निज्झानक्खन्तियो. दिट्ठिये वाति मिच्छादिट्ठियो एव जाता.

सञ्चयबेलट्ठपुत्तवादवण्णना

१७९-१८१. अमराविक्खेपेवुत्तनयो एवाति ब्रह्मजाले अमराविक्खेपवादसंवण्णनायं (दी. नि. अट्ठ. १.६१-६३) वुत्तनयो एव विक्खेपब्याकरणभावतो, तथेव चेत्थ विक्खेपवादस्स आगतत्ता.

पठमसन्दिट्ठिकसामञ्ञफलवण्णना

१८३. यथा ते रुच्चेय्याति इदानि मया पुच्छियमानो अत्थो यथा तव चित्ते रोचेय्य. घरदासिया कुच्छिस्मिं जातो अन्तोजातो. धनेन कीतो धनक्कीतो. बन्धग्गाहगहितो करमरानीतो. सामन्ति सयमेव. दासब्यन्ति दासभावं. कोचि दासोपि समानो अलसो कम्मं अकरोन्तो ‘‘कम्मकारो’’ति न वुच्चतीति आह ‘‘अनलसो कम्मकरणसीलोयेवा’’ति. पठममेवाति आसन्नतरट्ठानूपसङ्कमनतो पगेव पुरेतरमेव. पच्छाति सामिकस्स निपज्जाय पच्छा. सयनतो अवुट्ठितेति रत्तिया विभायनवेलाय सेय्यतो अवुट्ठिते. पच्चूसकालतो पट्ठायाति अतीताय रत्तिया पच्चूसकालतो पट्ठाय. याव सामिनो रत्तिं निद्दोक्कमनन्ति अपराय पदोसवेलायं याव निद्दोक्कमनं. किं कारन्ति किं करणीयं, किंकारभावतो पुच्छित्वा कातब्बवेय्यावच्चन्ति अत्थो.

देवो वियाति आधिपच्चपरिवारादिसम्पत्तिसमन्नागतो पधानदेवो विय. सो वतस्साहन्ति सो वत अस्सं अहं. सो राजा विय अहम्पि भवेय्यं, कथं पुञ्ञानि करेय्यं, यदि पुञ्ञानि उळारानि करेय्यन्ति योजना. ‘‘सो वतस्स’स्स’’न्ति पाठे सो राजा अस्स अहं अस्सं वत, यदि पुञ्ञानि करेय्यन्ति योजना. तेनाह ‘‘अयमेवत्थो’’ति. अस्सन्ति उत्तमपुरिसप्पयोगे अहं-सद्दो अप्पयुत्तोपि पयुत्तो एव होति. यावजीवं न सक्खिस्सामि दातुन्ति यावजीवं दानत्थाय उस्साहं करोन्तोपि यं राजा एकं दिवसं देति , ततो सतभागम्पि दातुं न सक्खिस्सामि. तस्मा पब्बजिस्सामीति पब्बज्जायं उस्साहं कत्वाति योजना.

कायेनसंवुतोति कायेन संवरितब्बं कायद्वारेन पवत्तनकं पापधम्मं संवरित्वा विहरेय्याति अयमेत्थ अत्थोति आह ‘‘कायेन पिहितो हुत्वा’’तिआदि. घासच्छादनेन परमतायाति घासच्छादनपरियेसने सल्लेखवसेन परमताय, उक्कट्ठभावे सण्ठितो घासच्छादनमेव वा परमं परा कोटि एतस्स, न ततो परं किञ्चि आमिसजातं परियेसति पच्चासिसति चाति घासच्छादनपरमो, तब्भावो घासच्छादनपरमता, तस्सा घासच्छादनपरमताय. विवेकट्ठकायानन्ति गणसङ्गणिकतो पविवित्ते ठितकायानं. नेक्खम्माभिरतानन्ति झानाभिरतानं. ताय एव झानाभिरतिया परमं उत्तमं वोदानं विसुद्धिं पत्तताय परमवोदानप्पत्तानं. किलेसूपधिअभिसङ्खारूपधीनं अच्चन्तविगमेन निरुपधीनं. विसङ्खारगतानन्ति अधिगतनिब्बानानं. एत्थ च पठमो विवेको इतरेहि द्वीहि विवेकेहि सहापि पत्तब्बो विनापि, तथा दुतियो. ततियो पन इतरेहि द्वीहि सहेव पत्तब्बो, न विनाति दट्ठब्बं. गणे जनसमागमे सन्निपतनं गणसङ्गणिका, तं पहाय एको विहरति चरति पुग्गलवसेन असहायत्ता. चित्ते किलेसानं सन्निपतनं चित्तकिलेससङ्गणिका, तं पहाय एको विहरति किलेसवसेन असहायत्ता. मग्गस्स एकचित्तक्खणिकत्ता, गोत्रभुआदीनञ्च आरम्मणमत्तत्ता न तेसं वसेन सातिसया निब्बुतिसुखसम्फुसना, फलसमापत्तिनिरोधसमापत्तिवसेन सातिसयाति आह ‘‘फलसमापत्तिं वा निरोधसमापत्तिं वा पविसित्वा’’ति. फलपरियोसानो हि निरोधोति.

१८४. अभिहरित्वाति अभिमुखीभावेन नेत्वा. ‘‘अहं चीवरादीहि पयोजनं साधेस्सामी’’ति वचनसेसो. सप्पायन्ति सब्बगेलञ्ञपहरणवसेन उपकारावहं. भाविना अनत्थतो परिपालनवसेन गोपना रक्खागुत्ति. पच्चुप्पन्नस्स निसेधवसेन आवरणगुत्ति.

दुतियसन्दिट्ठिकसामञ्ञफलवण्णना

१८६. कसतीति कसिं करोति. गहपतिकोति एत्थ क-सद्दो अप्पत्थोति आह ‘‘एकगेहमत्ते जेट्ठको’’ति, तेन अनेककुलजेट्ठकभावं पटिक्खिपति. करं करोतीति करं सम्पादेति. वड्ढेतीति उपरूपरि सम्पादनेन वड्ढेति. एवं अप्पम्पि पहाय पब्बजितुं दुक्करन्ति अयमत्थो लटुकिकोपमसुत्तेन (म. नि. २.१५१, १५२) दीपेतब्बो. तेनाह ‘‘सेय्यथापि, उदायि, पुरिसो दलिद्दो अस्सको अनाळ्हियो, तस्सस्स एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं नपरमरूप’’न्ति वित्थारो. यदि अप्पम्पि भोगं पहाय पब्बजितुं दुक्करं, कस्मा दासवारे भोगग्गहणं न कतन्ति आह ‘‘दासवारे पना’’तिआदि. यथा च दासस्स भोगापि अभोगा परायत्तभावतो, एवं ञातयो पीति दासवारे ञातिपरिवट्टग्गहणम्पि न कतन्ति दट्ठब्बं.

पणीततरसामञ्ञफलवण्णना

१८९. एवरूपाहीति यथावुत्तदासकस्सकूपमासदिसाहि उपमाहि सामञ्ञफलं दीपेतुं पहोति भगवा सकलम्पि रत्तिन्दिवं ततो भिय्योपि अनन्तपटिभानताय विचित्तनयदेसनभावतो. तथापीति सतिपि देसनाय उत्तरुत्तराधिकनानानयविचित्तभावे.

एकत्थमेतं पदं साधुसद्दस्सेव क-कारेन वड्ढित्वा वुत्तत्ता, तेनेव साधुक-सद्दस्स अत्थं वदन्तेन अत्थुद्धारवसेन साधु-सद्दो उदाहटो. आयाचनेति अभिमुखयाचने, अभिपत्थनायन्ति अत्थो . सम्पटिच्छनेति पटिग्गण्हने . सम्पहंसनेति संविज्जमानगुणवसेन हंसने तोसने, उदग्गताकरणेति अत्थो. धम्मरुचीति पुञ्ञकामो. पञ्ञाणवाति पञ्ञवा. अद्दुब्भोति अदूसको, अनुपघातकोति अत्थो. इधापीति इमस्मिं सामञ्ञफलेपि. अयं साधु-सद्दो. दळ्हीकम्मेति सक्कच्च किरियायं. आणत्तियन्ति आणापने. ‘‘सुणोहि साधुकं मनसि करोही’’ति हि वुत्ते साधुक-सद्देन सवनमनसिकारानं सक्कच्चकिरिया विय तदाणापनम्पि जोतितं होति, आयाचनत्थता विय चस्स आणापनत्थता वेदितब्बा. सुन्दरेपीति सुन्दरत्थेपि. इदानि यथावुत्तेन साधुक-सद्दस्स अत्थत्तयेन पकासितं विसेसं दस्सेतुं ‘‘दळ्हीकम्मत्थेन ही’’तिआदि वुत्तं.

मनसि करोहीति एत्थ मनसिकारो न आरम्मणपटिपादनलक्खणो, अथ खो वीथिपटिपादनजवनपटिपादनमनसिकारपुब्बकं चित्ते ठपनलक्खणोति दस्सेन्तो ‘‘आवज्जा’’तिआदिमाह. सोतिन्द्रियविक्खेपवारणं सवने नियोजनवसेन किरियन्तरपटिसेधनभावतो, सोतं ओदहाति अत्थो. मनिन्द्रियविक्खेपवारणं अञ्ञचिन्तापटिसेधनतो. ब्यञ्जनविपल्लासग्गाहवारणं ‘‘साधुक’’न्ति विसेसेत्वा वुत्तत्ता. पच्छिमस्स अत्थविपल्लासग्गाहवारणेपि एसेव नयो. धारणूपपरिक्खादीसूति आदि-सद्देन तुलनतीरणादिके, दिट्ठिया सुप्पटिविधे च सङ्गण्हाति. सब्यञ्जनोति एत्थ यथाधिप्पेतमत्थं ब्यञ्जयतीति ब्यञ्जनं, सभावनिरुत्ति. सह ब्यञ्जनेनाति सब्यञ्जनो, ब्यञ्जनसम्पन्नोति अत्थो. सात्थोति अरणीयतो उपगन्तब्बतो अनुधातब्बतो अत्थो, चतुपारिसुद्धिसीलादिको . तेन सह अत्थेनाति सात्थो, अत्थसम्पन्नोति अत्थो. धम्मगम्भीरोतिआदीसु धम्मो नाम तन्ति. देसना नाम तस्सा मनसा ववत्थापिताय तन्तिया देसना. अत्थो नाम तन्तिया अत्थो. पटिवेधो नाम तन्तिया, तन्तिअत्थस्स च यथाभूतावबोधो. यस्मा चेते धम्मदेसना अत्थप्पटिवेधा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाहा, अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा. तेन वुत्तं ‘‘यस्मा अयं धम्मो…पे… साधुकं मनसि करोही’’ति. एत्थ च पटिवेधस्स दुक्करभावतो धम्मत्थानं, देसनाञाणस्स दुक्करभावतो देसनाय दुक्खोगाहता, पटिवेधस्स पन उप्पादेतुं असक्कुणेय्यताय, ञाणुप्पत्तिया च दुक्करभावतो दुक्खोगाहता वेदितब्बा. देसनं नाम उद्दिसनं, तस्स निद्दिसनं भासनन्ति इधाधिप्पेतन्ति आह ‘‘वित्थारतो भासिस्सामी’’ति. परिब्यत्तं कथनञ्हि भासनं, तेनाह ‘‘देसेस्सामीति…पे… वित्थारदीपन’’न्ति.

यथावुत्तमत्थं सुत्तपदेन समत्थेतुं ‘‘तेनाहा’’तिआदि वुत्तं. साळिकायिव निग्घोसोति साळिकाय आलापो विय मधुरो कण्णसुखो पेमनीयो. पटिभानन्ति सद्दो. उदीरयीति उच्चारीयति, वुच्चति वा.

एवं वुत्ते उस्साहजातोति एवं ‘‘सुणोहि साधुकं मनसि करोहि भासिस्सामी’’ति वुत्ते ‘‘न किर भगवा सङ्खेपेनेव देसेस्सति, वित्थारेनपि भासिस्सती’’ति सञ्जातुस्साहो हट्ठतुट्ठो हुत्वा.

१९०. ‘‘इधा’’ति इमिना वुच्चमानं अधिकरणं तथागतस्स उप्पत्तिट्ठानभूतं अधिप्पेतन्ति आह ‘‘देसापदेसे निपातो’’ति. ‘‘स्वाय’’न्ति सामञ्ञतो इधसद्दमत्तं गण्हाति, न यथाविसेसितब्बं इध-सद्दं. तथा हि वक्खति ‘‘कत्थचि पदपूरणमत्तमेवा’’ति (दी. नि. अट्ठ. १.१९०). लोकं उपादाय वुच्चति लोक-सद्देन समानाधिकरणभावेन वुत्तत्ता . सेसपदद्वये पन पदन्तरसन्निधानमत्तेन तं तं उपादाय वुत्तता दट्ठब्बा. इध तथागतो लोकेति हि जातिखेत्तं, तत्थापि अयं चक्कवाळो ‘‘लोको’’ति अधिप्पेतो. समणोति सोतापन्नो. दुतियो समणोति सकदागामी. वुत्तञ्हेतं ‘‘कतमो च भिक्खवे समणो? इध भिक्खवे भिक्खु तिण्णं संयोजनानं परिक्खया सोतापन्नो होती’’तिआदि (अ. नि. ४.२४१). ‘‘कतमो च भिक्खवे दुतियो समणो? इध भिक्खवे भिक्खु तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता’’तिआदि (अ. नि. ४.२४१). ओकासन्ति कञ्चि पदेसं. इधेव तिट्ठमानस्साति इमिस्सा एव इन्दसालगुहायं तिट्ठमानस्स.

पदपूरणमत्तमेव ओकासापदिसनस्सापि असम्भवतो अत्थन्तरस्स अबोधनतो. अरहन्ति आदयो सद्दा वित्थारिताति योजना. अत्थतो वित्थारणं सद्दमुखेनेव होतीति सद्दग्गहणं. यस्मा. ‘‘अपरेहिपि अट्ठहि कारणेहि भगवा तथागतो’’तिआदिना उदानट्ठकथादीसु, (उदा. अट्ठ. १८; इतिवु. अट्ठ. ३८) अरहन्ति आदयो विसुद्धिमग्गटीकायं अपरेहि पकारेहि वित्थारिता , तस्मातेसु वुत्तानयेनपि सो (विसुद्धि. टी. १.१२९, १३०) अत्थो वेदितब्बो. तथागतस्स सत्तनिकायन्तोगधताय ‘‘इध पन सत्तलोको अधिप्पेतो’’ति वत्वा तत्थायं यस्मिं सत्तनिकाये यस्मिञ्च ओकासे उप्पज्जति, तं दस्सेतुं ‘‘सत्तलोके उप्पज्जमानोपि चा’’तिआदि वुत्तं. ‘‘तथागतो न देवलोके उप्पज्जती’’तिआदीसु यं वत्तब्बं, तं परतो आगमिस्सति. सारप्पत्ताति कुलभोगिस्सरियादिवसेन सारभूता. ब्राह्मणगहपतिकाति ब्रह्मायुपोक्खरसातिआदिब्राह्मणा चेव अनाथपिण्डिकादिगहपतिका च.

‘‘सुजाताया’’तिआदिना वुत्तेसु चतूसु विकप्पेसु पठमो विकप्पो बुद्धभावाय आसन्नतरपटिपत्तिदस्सनवसेन वुत्तो. आसन्नतराय हि पटिपत्तिया ठितो ‘‘उप्पज्जतीति’’ वुच्चति उप्पादस्स एकन्तिकत्ता, पगेव पटिपत्तिया मत्थके ठितो. दुतियो बुद्धभावावहपब्बज्जतो पट्ठाय आसन्नपटिपत्तिदस्सनवसेन, ततियो बुद्धकरधम्म पारिपूरितो पट्ठाय बुद्धभावाय पटिपत्तिदस्सनवसेन. न हि महासत्तानं उप्पतिभवूपपत्तितो पट्ठाय बोधिसम्भारसम्भरणं नाम अत्थि. चतुत्थो बुद्धकरधम्मसमारम्भतो पट्ठाय. बोधिया नियतभावप्पत्तितो पभुति हि विञ्ञूहि ‘‘बुद्धो उप्पज्जती’’ति वत्तुं सक्का उप्पादस्स एकन्तिकत्ता. यथा पन सन्दन्ति नदियोति सन्दनकिरियाय अविच्छेदमुपादाय वत्तमानप्पयोगो, एवं उप्पादत्थाय पटिपज्जनकिरियाय अविच्छेदमुपादाय चतूसु विकप्पेसु ‘‘उप्पज्जति नामा’’ति वुत्तं. सब्बपठमं उप्पन्नभावन्ति चतूसु विकप्पेसु सब्बपठमं वुत्तं तथागतस्स उप्पन्नतासङ्खातं अत्थिभावं. तेनाह ‘‘उप्पन्नो होतीति अयञ्हेत्थ अत्थो’’ति.

सो भगवाति यो ‘‘तथागतो अरह’’न्तिआदिना कित्तितगुणो, सो भगवा. ‘‘इमं लोक’’न्ति नयिदं महाजनस्स सम्मुखमत्तं सन्धाय वुत्तं, अथ खो अनवसेसं परियादायाति दस्सेतुं ‘‘सदेवक’’न्तिआदि वुत्तं, तेनाह ‘‘इदानि वत्तब्बं निदस्सेती’’ति. पजातत्ताति यथासकं कम्मकिलेसेहि निब्बत्तत्ता. पञ्चकामावचरदेवग्गहणं पारिसेसञायेन इतरेसं पदन्तरेहि सङ्गहितत्ता. सदेवकन्ति च अवयवेन विग्गहो समुदायो समासत्थो. छट्ठकामावचरदेवग्गहणं पच्चासत्तिञायेन. तत्थ हि सो जातो, तंनिवासी च. ब्रह्मकायिकादिब्रह्मग्गहणन्ति एत्थापि एसेव नयो. पच्चत्थिक…पे… समणब्राह्मणग्गहणन्ति निदस्सनमत्तमेतं अपच्चत्थिकानं, असमिताबाहितपापानञ्च समणब्राह्मणानं सस्समणब्राह्मणीवचनेन गहितत्ता. कामं ‘‘सदेवक’’न्तिआदि विसेसनानं वसेन सत्तविसयो लोकसद्दोति विञ्ञायति तुल्ययोगविसयत्ता तेसं, ‘‘सलोमको सपक्खको’’तिआदीसु पन अतुल्ययोगेपि अयं समासो लब्भतीति ब्यभिचारदस्सनतो पजागहणन्ति आह ‘‘पजावचनेन सत्तलोकग्गहण’’न्ति.

अरूपिनो सत्ता अत्तनो आनेञ्जविहारेन विहरन्ता दिब्बन्तीति देवाति इमं निब्बचनं लभन्तीति आह ‘‘सदेवकग्गहणेन अरूपावचरलोको गहितो’’ति. तेनाह ‘‘आकासानञ्चायतनूपगानं देवानं सहब्यत’’न्ति (अ. नि. ३.११७). समारकग्गहणेन छकामावचरदेवलोको गहितो तस्स सविसेसं मारस्स वसे वत्तनतो. रूपी ब्रह्मलोको गहितो अरूपीब्रह्मलोकस्स विसुं गहितत्ता. चतुपरिसवसेनाति खत्तियादिचतुपरिसवसेन, इतरा पन चतस्सो परिसा समारकादिग्गहणेन गहिता एवाति. अवसेससब्बसत्तलोको नागगरुळादिभेदो.

एत्तावता च भागसो लोकं गहेत्वा योजनं दस्सेत्वा इदानि तेन तेन विसेसेन अभागसो लोकं गहेत्वा योजनं दस्सेतुं ‘‘अपि चेत्था’’तिआदि वुत्तं. तत्थ उक्कट्ठपरिच्छेदतोति उक्कंसगतिविजाननेन. पञ्चसु हि गतीसु देवगतिपरियापन्नाव सेट्ठा, तत्थापि अरूपिनो दूरसमुस्सारितकिलेसदुक्खताय, सन्तपणीतआनेञ्जविहारसमङ्गिताय, अतिदीघायुकतायाति एवमादीहि विसेसेहि अतिविय उक्कट्ठा. ‘‘ब्रह्मा महानुभावो’’तिआदि दससहस्सियं महाब्रह्मुनो वसेन वदति. ‘‘उक्कट्ठपरिच्छेदतो’’ति हि वुत्तं. अनुत्तरन्ति सेट्ठं नव लोकुत्तरं. भावानुक्कमोति भाववसेन परेसं अज्झासयवसेन ‘‘सदेवक’’न्तिआदीनं पदानं अनुक्कमो.

तीहाकारेहीति देवमारब्रह्मसहिततासङ्खातेहि तीहि पकारेहि. तीसु पदेसूति ‘‘सदेवक’’न्तिआदीसु तीसु पदेसु. तेन तेनाकारेनाति सदेवकत्तादिना तेन तेन पकारेन. तेधातुकमेव परियादिन्नन्ति पोराणा पनाहूति योजना.

अभिञ्ञाति य-कारलोपेनायं निद्देसो, अभिजानित्वाति अयमेत्थ अत्थोति आह ‘‘अभिञ्ञाय अधिकेन ञाणेन ञत्वा’’ति. अनुमानादिपटिक्खेपोति अनुमानउपमानअत्थापत्तिआदिपटिक्खेपो एकप्पमाणत्ता. सब्बत्थ अप्पटिहतञाणचारताय हि सब्बपच्चक्खा बुद्धा भगवन्तो.

अनुत्तरंविवेकसुखन्ति फलसमापत्तिसुखं, तेन ठितिमिस्सापि [वीथिमिस्सापि (सारत्थ. टी. १.वेरञ्जकण्डवण्णनायं) धितिमिस्सापि (क)] कदाचि भगवतो धम्मदेसना होतीति हित्वापीति पि-सद्दग्गहणं. भगवा हि धम्मं देसेन्तो यस्मिं खणे परिसा साधुकारं वा देति, यथासुतं वा धम्मं पच्चवेक्खति, तं खणं पुब्बभागेन परिच्छिन्दित्वा फलसमापत्तिं समापज्जति, यथापरिच्छेदञ्च समापत्तितो वुट्ठाय ठितट्ठानतो पट्ठाय धम्मं देसेति. उग्घटितञ्ञुस्स वसेन अप्पं वा विपञ्चितञ्ञुस्स, नेय्यस्स वा वसेन बहुं वा देसेन्तो. धम्मस्स कल्याणता निय्यानिकताय, निय्यानिकता च सब्बसो अनवज्जभावेनेवाति आह ‘‘अनवज्जमेव कत्वा’’ति. देसकायत्तेन आणादिविधिना अभिसज्जनं पबोधनं देसनाति सा परियत्तिधम्मवसेन वेदितब्बाति आह ‘‘देसनाय ताव चतुप्पदिकायपि गाथाया’’तिआदि. निदाननिगमनानिपि सत्थुनो देसनाय अनुविधानतो तदन्तोगधानि एवाति आह ‘‘निदानमादि, इदं एवोचाति परियोसान’’न्ति.

सासितब्बपुग्गलगतेन यथापराधादिसासितब्बभावेन अनुसासनं तदङ्गविनयादिवसेन विनयनं सासनन्ति तं पटिपत्तिधम्मवसेन वेदितब्बन्ति आह ‘‘सीलसमाधिविपस्सना’’तिआदि. कुसलानं धम्मानन्ति अनवज्जधम्मानं सीलस्स, समथविपस्सनानञ्च सीलदिट्ठीनं आदिभावो तं मूलकत्ता उत्तरिमनुस्सधम्मानं. अरियमग्गस्स अन्तद्वयविगमेन मज्झिमपटिपदाभावो विय, सम्मापटिपत्तिया आरब्भनिप्फत्तीनं वेमज्झत्तापि मज्झभावोति वुत्तं. ‘‘अत्थि भिक्खवे…पे… मज्झं नामा’’ति. फलं परियोसानं नाम सउपादिसेसतावसेन, निब्बानं परियोसानं नाम अनुपादिसेसतावसेन. इदानि तेसं द्विन्नम्पि सासनस्स परियोसानतं आगमेन दस्सेतुं ‘‘एतदत्थमिद’’न्तिआदि आह. इध देसनाय आदिमज्झपरियोसानं अधिप्पेतं ‘‘सब्यञ्जन’’न्तिआदि वचनतो. तस्मिं तस्मिं अत्थे कतावधिसद्दप्पबन्धो गाथावसेन, सुत्तवसेन च ववत्थितो परियत्तिधम्मो, यो इध ‘‘देसना’’ति वुत्तो, तस्स पन अत्थो विसेसतो सीलादि एवाति आह ‘‘भगवा हि धम्मं देसेन्तो…पे… दस्सेती’’ति. तत्थ सीलं दस्सेत्वाति सीलग्गहणेन ससम्भारं सीलं गहितं, तथा मग्गग्गहणेन ससम्भारो मग्गोति तदुभयवसेन अनवसेसतो परियत्ति अत्थं परियादियति. तेनाति सीलादिदस्सनेन. अत्थवसेन हि इध देसनाय आदिकल्याणादिभावो अधिप्पेतो. कथिकसण्ठितीति कथिकस्स सण्ठानं कथनवसेन समवट्ठानं.

न सो सात्थं देसेति निय्यानत्थविरहतो तस्सा देसनाय. एकब्यञ्जनादियुत्ता वाति सिथिलादिभेदेसु ब्यञ्जनेसु एकप्पकारेमेव, द्विपकारेमेव वा ब्यञ्जनेन युत्ता वा दमिळभासा विय . विवटकरणताय ओट्ठे अफुसापेत्वा उच्चारेतब्बतो सब्बनिरोट्ठब्यञ्जना वा किरातभासा विय. सब्बस्सेव [सब्बत्थेव (सारत्थ. टी. १.वेरञ्जकण्डवण्णनायं १)] विस्सज्जनीययुत्तताय सब्बविस्सट्ठब्यञ्जना वा सवरभासा [यवनभासा (सारत्थ. टी. १.वेरञ्जकण्डवण्णनायं)] विय. सब्बस्सेव [सब्बत्थेव (सारत्थ. टी. १.वेरञ्जकण्डवण्णनायं)] सानुसारताय सब्बनिग्गहितब्यञ्जना वा पारसिकादिमिलक्खुभासा विय. सब्बापेसा ब्यञ्जनेकदेसवसेन पवत्तिया अपरिपुण्णब्यञ्जनाति कत्वा ‘‘अब्यञ्जना’’ति वुत्ता.

ठानकरणानि सिथिलानि कत्वा उच्चारेतब्बं अक्खरं पञ्चसु वग्गेसु पठमततियन्ति एवमादि सिथिलं. तानि असिथिलानि कत्वा उच्चारेतब्बं अक्खरं वग्गेसु दुतियचतुत्थन्ति एवमादि धनितं. द्विमत्तकालं दीघं. एकमत्तकालं रस्सं तदेव लहुकं. लहुकमेव संयोगपरं, दीघञ्च गरुकं. ठानकरणानि निग्गहेत्वा उच्चारेतब्बं निग्गहितं. परेन सम्बन्धं कत्वा उच्चारेतब्बं सम्बन्धं. तथा नसम्बन्धं ववत्थितं. ठानकरणानि निस्सट्ठानि कत्वा उच्चारेतब्बं विमुत्तं. दसधाति एवं सिथिलादिवसेन ब्यञ्जनबुद्धिया अक्खरुप्पादकचित्तस्स सब्बाकारेन पभेदो. सब्बानि हि अक्खरानि चित्तसमुट्ठानानि यथाधिप्पेतत्थं ब्यञ्जनतो ब्यञ्जनानि चाति.

अमक्खेत्वाति अमिलेच्छेत्वा, अविनासेत्वा, अहापेत्वाति वा अत्थो. भगवा यमत्थं ञापेतुं एकं गाथं, एकं वाक्यं वा देसेति, तमत्थं ताय देसनाय परिमण्डलपदब्यञ्जनाय एव देसेतीति आह ‘‘परिपुण्णब्यञ्जनमेव कत्वा धम्मं देसेती’’ति. इध केवलसद्दो अनवसेसवाचको, न अवोमिस्सकादिवाचकोति आह ‘‘सकलाधिवचन’’न्ति. परिपुण्णन्ति सब्बसो पुण्णं, तं पन केनचि ऊनं, अधिकं वा न होतीति ‘‘अनूनाधिकवचन’’न्ति वुत्तं. तत्थ यदत्थं देसितो, तस्स साधकत्ता अनूनता वेदितब्बा, तब्बिधुरस्स पन असाधकत्ता अनधिकता. सकलन्ति सब्बभागवन्तं. परिपुण्णन्ति सब्बसो परिपुण्णमेव, तेनाह ‘‘एकदेसनापि अपरिपुण्णा नत्थी’’ति. अपरिसुद्धा देसना होति तण्हाय संकिलिट्ठत्ता. लोकामिसं चीवरादयो पच्चया तत्थ अगधितचित्तताय लोकामिसनिरपेक्खो. हितफरणेनाति हितूपसंहारेन. मेत्ताभावनाय करणभूताय मुदुहदयो. उल्लुम्पनसभावसण्ठितेनाति सकलसंकिलेसतो, वट्टदुक्खतो च उद्धरणाकारावट्ठितेन चित्तेन, कारुणाधिप्पायेनाति अत्थो.

‘‘इतो पट्ठाय दस्सामेव, एवञ्च दस्सामी’’ति समादातब्बट्ठेन वतं. पण्डितपञ्ञत्तताय सेट्ठट्ठेन ब्रह्मं ब्रह्मानं वा चरियन्ति ब्रह्मचरियं दानं. मच्छरियलोभादिनिग्गण्हनेन सुचिण्णस्स. इद्धीति देविद्धि. जुतीति पभा, आनुभावो वा. बलवीरियूपपत्तीति एवं महता बलेन च वीरियेन च समन्नागमो. पुञ्ञन्ति पुञ्ञफलं. वेय्यावच्चं ब्रह्मचरियं सेट्ठा चरियाति कत्वा. एस नयो सेसेपि.

तस्माति यस्मा सिक्खत्तयसङ्गहं सकलं सासनं इध ‘‘ब्रह्मचरिय’’न्ति अधिप्पेतं तस्मा. ‘‘ब्रह्मचरिय’’न्ति इमिना समानाधिकरणानि सब्बपदानि योजेत्वा अत्थं दस्सेन्तो ‘‘सो धम्मं देसेति…पे… पकासेतीति एवमेत्थ अत्थो दट्ठब्बो’’ति आह.

१९१. वुत्तप्पकारसम्पदन्ति यथावुत्तं आदिकल्याणतादिगुणसम्पदं, दूरसमुस्सारितमानस्सेव सासने सम्मापटिपत्ति सम्भवति, न मानजातिकस्साति आह ‘‘निहतमानत्ता’’ति. उस्सन्नत्ताति बहुलभावतो. भोगारोग्यादिवत्थुका मदा सुप्पहेय्या होन्ति निमित्तस्स अनवत्थानतो, न तथा कुलविज्जामदा, तस्मा खत्तियब्राह्मणकुलानं पब्बजितानम्पि जातिविज्जा निस्साय मानजप्पनं दुप्पजहन्ति आह ‘‘येभुय्येन हि…पे… मानं करोन्ती’’ति. विजातितायाति निहीनजातिताय. पतिट्ठातुं न सक्कोन्तीति सुविसुद्धं कत्वा सीलं रक्खितुं न सक्कोन्ति. सीलवसेन हि सासने पतिट्ठा, पतिट्ठातुन्ति वा सच्चपटिवेधेन लोकुत्तराय पतिट्ठाय पतिट्ठातुं. सा हि निप्परियायतो सासने पतिट्ठा नाम, येभुय्येन च उपनिस्सयसम्पन्ना सुजाता एव होन्ति, न दुज्जाता.

परिसुद्धन्ति रागादीनं अच्चन्तमेव पहानदीपनतो निरुपक्किलेसताय सब्बसो परिसुद्धं. सद्धं पटिलभतीति पोथुज्जनिकसद्धावसेन सद्दहति. विञ्ञूजातिकानञ्हि धम्मसम्पत्तिग्गहणपुब्बिका सद्धा सिद्धि धम्मप्पमाणधम्मप्पसन्नभावतो. ‘‘सम्मासम्बुद्धो वत सो भगवा, यो एवं स्वाक्खातधम्मो’’ति सद्धं पटिलभति. जायम्पतिकाति घरणीपतिका. कामं ‘‘जायम्पतिका’’ति वुत्ते घरसामिकघरसामिनीवसेन द्विन्नंयेव गहणं विञ्ञायति. यस्स पन पुरिसस्स अनेका पजापतियो, तत्थ किं वत्तब्बं, एकायापि संवासो सम्बाधोति दस्सनत्थं ‘‘द्वे’’ति वुत्तं. रागादिना सकिञ्चनट्ठेन, खेत्तवत्थु आदिना सपलिबोधट्ठेन रागरजादीनं आगमनपथतापि उट्ठानट्ठानता एवाति द्वेपि वण्णना एकत्था, ब्यञ्जनमेव नानं. अलग्गनट्ठेनाति अस्सज्जनट्ठेन अप्पटिबद्धभावेन. एवं अकुसलकुसलप्पवत्तीनं ठानभावेन घरावासपब्बज्जानं सम्बाधब्भोकासतं दस्सेत्वा इदानि कुसलप्पवत्तिया एव अट्ठानट्ठानभावेन तेसं तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं.

सङ्खेपकथाति विसुं विसुं पदुद्धारं अकत्वा समासतो अत्थवण्णना. एकम्पि दिवसन्ति एकदिवसमत्तम्पि. अखण्डं कत्वाति दुक्कटमत्तस्सपि अनापज्जनेन अखण्डितं कत्वा. किलेसमलेन अमलीनन्ति तण्हासंकिलेसादिना असंकिलिट्ठं कत्वा. परियोदातट्ठेन निम्मलभावेन सङ्खं विय लिखितं धोतन्ति सङ्खलिखितन्ति आह ‘‘धोतसङ्खसप्पटिभाग’’न्ति. ‘‘अज्झावसता’’ति पदप्पयोगेन ‘‘अगार’’न्ति भुम्मत्थे उपयोगवचनन्ति आह ‘‘अगारमज्झे’’ति. कसायेन रत्तानि वत्थानि कासायानीति आह ‘‘कसायरसपीतताया’’ति. परिदहित्वाति निवासेत्वा चेव पारुपित्वा च. अगारवासो अगारं उत्तरपदलोपेन, तस्स वड्ढिआवहं अगारस्स हितं.

१९२. भोगक्खन्धोति भोगसमुदायो. आबन्धनट्ठेनाति ‘‘पुत्तो नत्ता’’तिआदिना पेमवसेन सपरिच्छेदं बन्धनट्ठेन. ‘‘अम्हाकमेते’’ति ञायन्तीति ञाती. पितामहपितुपुत्तादिवसेन परिवत्तनट्ठेन परिवट्टो.

१९३. पातिमोक्खसंवरसंवुतोति पातिमोक्खसंवरेन पिहितकायवचीद्वारो, तथाभूतो च यस्मा तेन संवरेन उपेतो नाम होति , तस्मा वुत्तं ‘‘पातिमोक्खसंवरेन समन्नागतो’’ति. ‘‘आचारगोचरसम्पन्नो’’तिआदि तस्सेव पातिमोक्खसंवरसमन्नागमस्स पच्चयदस्सनं. अप्पमत्तकेसूति असञ्चिच्च आपन्नअनुखुद्दकेसु चेव सहसा उप्पन्नअकुसलचित्तुप्पादेसु च. भयदस्सावीति भयदस्सनसीलो. सम्मा आदियित्वाति सक्कच्चं यावजीवं अवीतिक्कमवसेन आदियित्वा. तं तं सिक्खापदन्ति तं तं सिक्खाकोट्ठासं. एत्थाति एतस्मिं ‘‘पातिमोक्खसंवरसंवुतो’’ति पाठे. सङ्खेपोति सङ्खेपवण्णना. वित्थारो विसुद्धिमग्गे (विसुद्धि. १.१४) वुत्तो, तस्मा सो तत्थ, तंसंवण्णनाय (विसुद्धि. टी. १.१४) च वुत्तनयेन वेदितब्बो.

आचारगोचरग्गहणेनेवाति ‘‘आचारगोचरसम्पन्नो’’ति वचनेनेव. तेनाह ‘‘कुसले कायकम्मवचीकम्मे गहितेपी’’ति. अधिकवचनं अञ्ञमत्थं बोधेतीति कत्वा तस्स आजीवपारिसुद्धिसीलस्स उप्पत्तिद्वारदस्सनत्थं…पे… कुसलेनाति वुत्तं, सब्बसो अनेसनप्पहानेन अनवज्जेनाति अत्थो. यस्मा ‘‘कतमे च थपति कुसला सीला कुसलं कायकम्मं कुसलं वचीकम्म’’न्ति (म. नि. २.२६५) सीलस्स कुसलकायवचीभावं दस्सेत्वा ‘‘आजीवपरिसुद्धम्पि खो अहं थपति सीलस्मिं वदामी’’ति (म. नि. २.२६५) एवं पवत्ताय मुण्डिकसुत्तदेसनाय ‘‘कायकम्मवचीकम्मेन समन्नागतो कुसलेन, परिसुद्धाजीवो’’ति अयं देसना एकसङ्गहा अञ्ञदत्थु संसन्दति समेतीति दस्सेन्तो आह ‘‘मुण्डिकसुत्तवसेन वा एवं वुत्त’’न्ति. सीलस्मिं वदामीति ‘‘सील’’न्ति वदामि, ‘‘सीलस्मिं अन्तोगधं परियापन्न’’न्ति वदामीति वा अत्थो. परियादानत्थन्ति परिग्गहत्थं.

तिविधेन सीलेनाति चूळसीलं मज्झिमसीलं महासीलन्ति एवं तिविधेन सीलेन. मनच्छट्ठेसु इन्द्रियेसु, न कायपञ्चमेसु. यथालाभयथाबलयथासारुप्पप्पकारवसेन तिविधेन सन्तोसेन.

चूळमज्झिममहासीलवण्णना

१९४-२११. ‘‘सीलस्मि’’न्ति इदं निद्धारणे भुम्मन्ति आह ‘‘एकं सीलं होतीति अत्थो’’ति. अयमेव अत्थोति पच्चत्तवचनत्थो एव. ब्रह्मजालेति ब्रह्मजालवण्णनायं (दी. नि. अट्ठ. १.७).

२१२. अत्तानुवादपरानुवाददण्डभयादीनि असंवरमूलकानि. सीलस्सासंवरतोति सीलस्स असंवरणतो, सीलसंवराभावतोति अत्थो. भवेय्याति उप्पज्जेय्य. यथाविधानविहितेनाति यथाविधानसम्पादितेन. अविप्पटिसारादिनिमित्तं उप्पन्नचेतसिकसुखसमुट्ठानेहि पणीतरूपेहि फुट्ठसरीरस्स उळारं कायिकं सुखं भवतीति आह ‘‘अविप्पटिसार…पे… पटिसंवेदेती’’ति.

इन्द्रियसंवरकथावण्णना

२१३. विसेसो कम्मत्थापेक्खताय सामञ्ञस्स न तेहि परिचत्तोति आह ‘‘चक्खु-सद्दो कत्थचि बुद्धचक्खुम्हि वत्तती’’ति. विज्जमानमेव हि अभिधेय्ये विसेसत्थं विसेसन्तरनिवत्तनवसेन विसेससद्दो विभावेति, न अविज्जमानं. सेसपदेसुपि एसेव नयो. अञ्ञेहि असाधारणं बुद्धानंयेव चक्खुदस्सनन्ति बुद्धचक्खु, आसयानुसयञाणं, इन्द्रियपरोपरियत्तञाणञ्च. समन्ततो सब्बसो दस्सनट्ठेन समन्तचक्खु, सब्बञ्ञुतञ्ञाणं. अरियमग्गत्तयपञ्ञाति हेट्ठिमे अरियमग्गत्तये पञ्ञा. इधाति ‘‘चक्खुना रूप’’न्ति इमस्मिं पाठे. अयं चक्खु-सद्दो पसाद…पे… वत्तति निस्सयवोहारे निस्सितस्स वत्तब्बतो यथा. ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’ति. असम्मिस्सन्ति किलेसदुक्खेन अवोमिस्सं. तेनाह ‘‘परिसुद्ध’’न्ति . सति हि सुविसुद्धे इन्द्रियसंवरे, पधानभूतपापधम्मविगमेन अधिचित्तानुयोगो हत्थगतो एवं होतीति आह ‘‘अधिचित्तसुखं पटिसंवेदेती’’ति.

सतिसम्पजञ्ञकथावण्णना

२१४. समन्ततो, पकट्ठं वा सविसेसं जानातीति सम्पजानो, सम्पजानस्स भावो सम्पजञ्ञं, तथापवत्तञाणं. तस्स विभजनं सम्पजञ्ञभाजनीयं, तस्मिं सम्पजञ्ञभाजनीयम्हि. अभिक्कमनं अभिक्कन्तन्ति आह ‘‘अभिक्कन्तं वुच्चति गमन’’न्ति. तथा पटिक्कमनं पटिक्कन्तन्ति आह ‘‘पटिक्कन्तं निवत्तन’’न्ति. निवत्तनन्ति च निवत्तिमत्तं. निवत्तित्वा पन गमनं गमनमेव. अभिहरन्तोति गमनवसेन कायं उपनेन्तो. ठाननिसज्जासयनेसु यो गमनविधुरो कायस्स पुरतो अभिहारो, सो अभिक्कमो, पच्छतो अपहरणं पटिक्कमोति दस्सेन्तो ‘‘ठानेपी’’तिआदिमाह. आसनस्साति पीठकादिआसनस्स. पुरिमअङ्गाभिमुखोति अटनिकादिपुरिमावयवाभिमुखो. संसरन्तोति संसप्पन्तो. पच्चासंसरन्तोति पटिआसप्पन्तो. ‘‘एसेव नयो’’ति इमिना निपन्नस्सेव अभिमुखसंसप्पनपटिआसप्पनानि निदस्सेति.

सम्मा पजाननं सम्पजानं, तेन अत्तना कातब्बकिच्चस्स करणसीलो सम्पजानकारीति आह ‘‘सम्पजञ्ञेन सब्बकिच्चकारी’’ति. सम्पजानसद्दस्स सम्पजञ्ञपरियायता पुब्बे वुत्ता एव. सम्पजञ्ञं करोतेवाति अभिक्कन्तादीसु असम्मोहं उप्पादेति एव. सम्पजञ्ञस्स वा कारो एतस्स अत्थीति सम्पजानकारी. धम्मतो वड्ढिसङ्खातेन सह अत्थेन वत्ततीति सात्थकं, अभिक्कन्तादि. सात्थकस्स सम्पजाननं सात्थकसम्पजञ्ञं. सप्पायस्स अत्तनो हितस्स सम्पजाननं सप्पायसम्पजञ्ञं. अभिक्कमादीसु भिक्खाचारगोचरे, अञ्ञत्थापि च पवत्तेसु अविजहिते कम्मट्ठानसङ्खाते गोचरे सम्पजञ्ञं गोचरसम्पजञ्ञं. अभिक्कमादीसु असम्मुय्हनमेव सम्पजञ्ञं असम्मोहसम्पजञ्ञं. परिग्गहेत्वाति तूलेत्वा तीरेत्वा पटिसङ्खायाति, अत्थो. सङ्घदस्सनेनेव उपोसथपवारणादिअत्थं गमनं सङ्गहितं. असुभदस्सनादीति आदि-सद्देन कसिणपरिकम्मादीनं सङ्गहो दट्ठब्बो . सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘चेतियं वा बोधिं वा दिस्वापि ही’’तिआदि वुत्तं. अरहत्तं पापुणातीति उक्कट्ठनिद्देसो एसो. समथविपस्सनुप्पादनम्पि हि भिक्खुनो वड्ढियेव. केचीति अभयगिरिवासिनो.

तस्मिं पनाति सात्थकसम्पजञ्ञवसेन परिग्गहितअत्थे. ‘‘अत्थोति धम्मतो वड्ढी’’ति यं सात्थकन्ति अधिप्पेतं, तं सप्पायं एवाति सिया कस्सचि आसङ्काति तन्निवत्तनत्थं ‘‘चेतियदस्सनं तावा’’तिआदि आरद्धं. चित्तकम्मरूपकानि वियाति चित्तकम्मकता पटिमायो विय, यन्तपयोगेन वा विचित्तकम्मा पटिमायो विय. असमपेक्खनं गेहस्सित अञ्ञाणुपेक्खावसेन आरम्मणस्स अयोनिसो गहणं. यं सन्धाय वुत्तं. ‘‘चक्खुना रूपं दिस्वा उप्पज्जति उपेक्खा बालस्स मूळ्हस्स पुथुज्जनस्सा’’तिआदि (म. नि. ३.३०८). हत्थिआदिसम्मद्देन जीवितन्तरायो. विसभागरूपदस्सनादिना ब्रह्मचरियन्तरायो.

पब्बजितदिवसतोपट्ठाय भिक्खूनं अनुवत्तनकथा आचिण्णा, अननुवत्तनकथा पन तस्सा दुतिया नाम होतीति आह ‘‘द्वे कथा नाम न कथितपुब्बा’’ति. एवन्ति ‘‘सचे पना’’तिआदिकं सब्बम्पि वुत्ताकारं पच्चामसति, न ‘‘पुरिसस्स मातुगामासुभ’’न्तिआदिकं वुच्चमानं.

योगकम्मस्स पवत्तिट्ठानताय भावनाय आरम्मणं ‘‘कम्मट्ठान’’न्ति वुच्चतीति आह ‘‘कम्मट्ठानसङ्खातं गोचर’’न्ति. उग्गहेत्वाति यथा उग्गहनिमित्तं उप्पज्जति, एवं उग्गहकोसल्लस्स सम्पादनवसेन उग्गहेत्वा .

हरतीति कम्मट्ठानं पवत्तेति, याव पिण्डपातपटिक्कमा अनुयुञ्जतीति अत्थो. न पच्चाहरतीति आहारूपयोगतो याव दिवाठानुपसङ्कमना कम्मट्ठानं न पटिनेति. सरीरपरिकम्मन्ति मुखधोवनादिसरीरपटिजग्गनं. द्वे तयो पल्लङ्केति द्वे तयो निसज्जावारे द्वे तीणि उण्हासनानि. तेनाह ‘‘उसुमं गाहापेन्तो’’ति. कम्मट्ठानसीसेनेवाति कम्मट्ठानमुखेनेव कम्मट्ठानं अविजहन्तो एव, तेन ‘‘पत्तोपि अचेतनो’’तिआदिना (दी. नि. अट्ठ. १.२१४) वक्खमानं कम्मट्ठानं, यथापरिहरियमानं वा अविजहित्वाति दस्सेति. तथेवाति तिक्खत्तुमेव. परिभोगचेतियतो सारीरिकचेतियं गरुतरन्ति कत्वा ‘‘चेतियं वन्दित्वा’’ति पुब्बकालकिरियाय वसेन वुत्तं. तथा हि अट्ठकथायं ‘‘चेतियं बाधयमाना बोधिसाखा हरितब्बा’’ति वुत्ता. बुद्धगुणानुस्सरणवसेनेव बोधियं पणिपातकरणन्ति आह ‘‘बुद्धस्स भगवतो सम्मुखा विय निपच्चकारं दस्सेत्वा’’ति. गामसमीपेति गामस्स उपचारट्ठाने. जनसङ्गहत्थन्ति ‘‘मयि अकथेन्ते एतेसं को कथेस्सती’’ति धम्मानुग्गहेन जनसङ्गहत्थं. तस्माति यस्मा ‘‘धम्मकथा नाम कथेतब्बा एवा’’ति अट्ठकथाचरिया वदन्ति, यस्मा च धम्मकथा कम्मट्ठानविनिमुत्ता नाम नत्थि, तस्मा. कम्मट्ठानसीसेनेवाति अत्तना परिहरियमानं कम्मट्ठानं अविजहन्तो तदनुगुणंयेव धम्मकथं कथेत्वा. अनुमोदनं वत्वाति एत्थापि ‘‘कम्मट्ठानसीसेनेवा’’ति आनेत्वा सम्बन्धितब्बं.

सम्पत्तपरिच्छेदेनेवाति ‘‘परिचितो अपरिचितो’’तिआदि विभागं अकत्वा सम्पत्तकोटिया एव, समागममत्तेनेवाति अत्थो. भयेति परचक्कादिभये.

‘‘कम्मजतेजो’’ति गहणिं सन्धायाह. कम्मट्ठानं वीथिं नारोहति खुदापरिस्समेन किलन्तकायत्ता समाधानाभावतो. अवसेसट्ठानेति यागुया अग्गहितट्ठाने. पोङ्खानुपोङ्खन्ति कम्मट्ठानुपट्ठानस्स अविच्छेददस्सनमेतं, यथा पोङ्खानुपोङ्खं पवत्ताय सरपटिपातिया अनविच्छेदो, एवमेतस्सपीति.

निक्खित्तधुरो भावनानुयोगे. वत्तपटिपत्तिया अपूरणेन सब्बवत्तानि भिन्दित्वा. ‘‘कामेसु अवीतरागो होति, काये अवीतरागो, रूपे अवीतरागो, यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरती’’ति (दी. नि. ३.३२०; म. नि. १.१८६) एवं वुत्तपञ्चविधचेतोखिलविनिबन्धचित्तो. चरित्वाति पवत्तित्वा.

गतपच्चागतिकवत्तवसेनाति भावनासहितंयेव भिक्खाय गतपच्चागतं गमनपच्चागमनं एतस्स अत्थीति गतपच्चागतिकं, तदेव वत्तं, तस्स वसेन. अत्तकामाति अत्तनो हितसुखं इच्छन्ता, धम्मच्छन्दवन्तोति अत्थो. धम्मो हि हितं तन्निमित्तकञ्च सुखन्ति. अथ वा विञ्ञूनं निब्बिसेसत्ता, अत्तभावपरियापन्नत्ता च अत्ता नाम धम्मो, तं कामेन्ति इच्छन्तीति अत्तकामा.

उसभं नाम वीसति यट्ठियो. ताय सञ्ञायाति ताय पासाणसञ्ञाय, एत्तकं ठानं आगताति जानन्ताति अधिप्पायो. सोयेव नयोति ‘‘अयं भिक्खू’’तिआदिको यो ठाने वुत्तो, सो एव निसज्जायपि नयो. पच्छतो आगच्छन्तानं छिन्नभत्तभावभयेनपि योनिसोमनसिकारं परिब्रूहेति. मद्दन्ताति धञ्ञकरणट्ठाने सालिसीसानि मद्दन्ता.

महापधानं पूजेस्सामीति अम्हाकं अत्थाय लोकनाथेन छवस्सानि कतं दुक्करचरियमेवाहं यथासत्ति पूजेस्सामीति. पटिपत्तिपूजा हि सत्थुपूजा, न आमिसपूजाति. ‘‘ठानचङ्कममेवा’’ति अधिट्ठातब्बइरियापथवसेन वुत्तं, न भोजनादिकालेसु अवस्सं कत्तब्बनिसज्जाय पटिक्खेपवसेन.

वीथिं ओतरित्वा इतो चितो च अनोलोकेत्वा पठममेव वीथियो सल्लक्खेतब्बाति आह ‘‘वीथियो सल्लक्खेत्वा’’ति. यं सन्धाय वुच्चति ‘‘पासादिकेन अभिक्कन्तेना’’ति, तं दस्सेतुं ‘‘तत्थ चा’’तिआदि वुत्तं. ‘‘आहारे पटिक्कूलसञ्ञं उपट्ठपेत्वा’’तिआदीसु यं वत्तब्बं, तं परतो आगमिस्सति. अट्ठङ्गसमन्नागतन्ति ‘‘यावदेव इमस्स कायस्स ठितिया’’तिआदिना (म. नि. १.२३; अ. नि. ६.५८; महानि. २०६) वुत्तेहि अट्ठहि अङ्गेहि समन्नागतं कत्वा. ‘‘नेव दवाया’’तिआदि पटिक्खेपदस्सनं.

पच्चेकबोधिं सच्छिकरोति, यदि उपनिस्सयसम्पन्नो होतीति सम्बन्धो. एवं सब्बत्थ इतो परेसुपि. तत्थ पच्चेकबोधिया उपनिस्सयसम्पदा कप्पानं द्वे असङ्ख्येय्यानि, सतसहस्सञ्च तज्जापुञ्ञञाणसम्भरणं. सावकबोधिया अग्गसावकानं असङ्ख्येय्यं, कप्पसतसहस्सञ्च, महासावकानं (थेरगा. अट्ठ. २.१२८८) सतसहस्समेव तज्जापुञ्ञञाणसम्भरणं. इतरेसं अतीतासु जातीसु विवट्टसन्निस्सयवसेन निब्बत्तितं निब्बेधभागियं कुसलं. बाहियो दारुचीरियोति बाहियविसये सञ्जातसंवड्ढताय बाहियो, दारुचीरपरिहरणेन दारुचीरियोति च समञ्ञातो. सो हि आयस्मा ‘‘तस्मातिह ते, बाहिय, एवं सिक्खितब्बं ‘दिट्ठे दिट्ठमत्तं भविस्सति, सुते, मुते, विञ्ञाते विञ्ञातमत्तं भविस्सती’ति, एवञ्हि ते बाहिय सिक्खितब्बं. यतो खो ते बाहिय दिट्ठे दिट्ठमत्तं भविस्सति, सुते, मुते, विञ्ञाते विञ्ञातमत्तं भविस्सति, ततो त्वं, बाहिय, न तेन. यतो त्वं, बाहिय, न तेन, ततो त्वं, बाहिय, न तत्थ. यतो त्वं, बाहिय, न तत्थ, ततो त्वं, बाहिय, नेविध न हुरं न उभयमन्तरेन. एसेवन्तो दुक्खस्सा’’ति (उदा. १०) एत्तकाय देसनाय अरहत्तं सच्छाकासि. एवं सारिपुत्तत्थेरादीनं महापञ्ञतादिदीपनानि सुत्तपदानि वित्थारतो वेदितब्बानि.

न्ति असम्मुय्हनं एवन्ति इदानि वुच्चमानमाकारेनेव वेदितब्बं. ‘‘अत्ता अभिक्कमती’’ति इमिना अन्धपुथुज्जनस्स दिट्ठिगाहवसेन अभिक्कमे सम्मुय्हनं दस्सेति, ‘‘अहं अभिक्कमामी’’ति पन इमिना मानगाहवसेन. तदुभयं पन तण्हाय विना न होतीति तण्हगाहवसेनपि सम्मुय्हनं दस्सितमेव होति. ‘‘तथा असम्मुय्हन्तो’’ति वत्वा तं असम्मुय्हनं येन घनविनिब्भोगेन होति, तं दस्सेन्तो ‘‘अभिक्कमामी’’तिआदिमाह. तत्थ यस्मा वायोधातुया अनुगता तेजोधातु उद्धरणस्स पच्चयो. उद्धरणगतिका हि तेजोधातूति. उद्धरणे वायोधातुया तस्सा अनुगतभावो, तस्मा इमासं द्विन्नमेत्थ सामत्थियतो अधिमत्तता, इतरासञ्च ओमत्तताति दस्सेन्तो ‘‘एकेकपादुद्धरणे…पे… बलवतियोति आह. यस्मा पन तेजोधातुया अनुगता वायोधातु अतिहरणवीतिहरणानं पच्चयो. तिरियगतिकाय हि वायोधातुया अतिहरणवीतिहरणेसु सातिसयो ब्यापारोति. तेजोधातुया तस्सा अनुगतभावो, तस्मा इमासं द्विन्नमेत्थ सामत्थियतो अधिमत्तता, इतरासञ्च ओमत्तताति दस्सेन्तो ‘‘तथा अतिहरणवीतिहरणेसू’’ति आह. सतिपि अनुगमकअनुगन्तब्बताविसेसे तेजोधातुवायोधातुभावमत्तं सन्धाय तथा-सद्दग्गहणं,. तत्थ अक्कन्तट्ठानतो पादस्स उक्खिपनं उद्धरणं. ठितट्ठानं अतिक्कमित्वा पुरतो हरणं अतिहरणं, खाणुआदिपरिहरणत्थं, पतिट्ठितपादघट्टनपरिहरणत्थं वा पस्सेन हरणं वीतिहरणं. याव पतिट्ठितपादो, ताव आहरणं अतिहरणं, ततो परं हरणं वीतिहरणन्ति अयं वा एतेसं विसेसो.

यस्मा पथवीधातुया अनुगता आपोधातु वोस्सज्जनस्स पच्चयो. गरुतरसभावा हि आपोधातूति. वोस्सज्जने पथवीधातुया तस्सा अनुगतभावो, तस्मा तासं द्विन्नमेत्थ सामत्थियतो अधिमत्तता, इतरासञ्च ओमत्तताति दस्सेन्तो आह ‘‘वोस्सज्जने…पे… बलवतियो’’ति. यस्मा पन आपोधातुया अनुगता पथवीधातु सन्निक्खेपनस्स पच्चयो, पतिट्ठाभावे विय पतिट्ठापनेपि तस्सा सातिसयकिच्चत्ता आपोधातुया तस्सा अनुगतभावो, तथा घट्टनकिरियाय पथवीधातुया वसेन सन्निरुज्झनस्स सिज्झनतो तत्थापि पथवीधातुया आपोधातुअनुगतभावो, तस्मा वुत्तं ‘‘तथा सन्निक्खेपनसन्निरुज्झनेसू’’ति.

तत्थाति तस्मिं अभिक्कमने, तेसु वा वुत्तेसु उद्दरणादीसु कोट्ठासेसु. उद्धरणेति उद्धरणक्खणे. रूपारूपधम्माति उद्धरणाकारेन पवत्ता रूपधम्मा, तंसमुट्ठापका अरूपधम्मा च. अतिहरणंन पापुणन्ति खणमत्तावट्ठानतो. तत्थ तत्थेवाति यत्थ यत्थ उप्पन्ना, तत्थ तत्थेव. न हि धम्मानं देसन्तरसङ्कमनं अत्थि. ‘‘पब्बं पब्ब’’तिआदि उद्धरणादिकोट्ठासे सन्धाय सभागसन्ततिवसेन वुत्तन्ति वेदितब्बं. अतिइत्तरो हि रूपधम्मानम्पि पवत्तिक्खणो, गमनस्सादीनं, देवपुत्तानं हेट्ठुपरियेन पटिमुखं धावन्तानं सिरसि पादे च बन्धखुरधारा समागमतोपि सीघतरो. यथा तिलानं भज्जियमानानं पटपटायनेन भेदो लक्खीयति, एवं सङ्खतधम्मानं उप्पादेनाति दस्सनत्थं ‘‘पटपटायन्ता’’ति वुत्तं. उप्पन्ना हि एकन्ततो भिज्जन्तीति. ‘‘सद्धिं रूपेना’’ति इदं तस्स तस्स चित्तस्स निरोधेन सद्धिं निरुज्झनकरूपधम्मानं वसेन वुत्तं, यं ततो सत्तरसमचित्तस्स उप्पादक्खणे उप्पन्नं. अञ्ञथा यदि रूपारूपधम्मा समानक्खणा सियुं, ‘‘रूपं गरुपरिणामं दन्धनिरोध’’न्तिआदिवचनेहि विरोधो सिया, तथा ‘‘नाहं भिक्खवे अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं लहुपरिवत्तं, यथयिदं चित्त’’न्ति (अ. नि. १.४८) एवं आदिपाळिया. चित्तचेतसिका हि सारम्मणसभावा यथाबलं अत्तनो आरम्मणपच्चयभूतमत्थं विभावेन्तो एव उप्पज्जन्तीति तेसं तंसभावनिप्फत्तिअनन्तरं निरोधो. रूपधम्मा पन अनारम्मणा पकासेतब्बा, एवं तेसं पकासेतब्बभावनिप्फत्ति सोळसहि चित्तेहि होतीति तङ्खणायुकता तेसं इच्छिता, लहुविञ्ञाणविसयसङ्गतिमत्तप्पच्चयताय तिण्णं खन्धानं, विसयसङ्गतिमत्तताय च विञ्ञाणस्स लहुपरिवत्तिता, दन्धमहाभूतप्पच्चयताय रूपधम्मानं दन्धपरिवत्तिता. नानाधातुया यथाभूतञाणं खो पन तथागतस्सेव, तेन च पुरेजातपच्चयो रूपधम्मोव वुत्तो, पच्छाजातपच्चयो च तथेवाति रूपारूपधम्मानं समानक्खणता न युज्जतेव. तस्मा वुत्तनयेनेवेत्थ अत्थो वेदितब्बो.

अञ्ञंउप्पज्जते चित्तं, अञ्ञं चित्तं निरुज्झतीति यं पुरिमुप्पन्नं चित्तं, तं अञ्ञं, तं पन निरुज्झन्तं अपरस्स अनन्तरादिपच्चयभावेनेव निरुज्झतीति तथालद्धपच्चयं अञ्ञं उप्पज्जते चित्तं. यदि एवं तेसं अन्तरो लब्भेय्याति? नोति आह ‘‘अवीचि मनुप्पबन्धो’’ति, यथा वीचि अन्तरो न लब्भति, ‘‘तदेवेत’’न्ति अविसेसविदू मञ्ञन्ति, एवं अनु अनु पबन्धो चित्तसन्तानो रूपसन्तानो च नदीसोतोव नदियं उदकप्पवाहो विय वत्तति.

अभिमुखं लोकितं आलोकितन्ति आह ‘‘पुरतो पेक्खन’’न्ति. यस्मा यंदिसाभिमुखो गच्छति, तिट्ठति, निसीदति वा तदभिमुखं पेक्खनं आलोकितं, तस्मा तदनुगतविदिसालोकनं विलोकितन्ति आह ‘‘विलोकितं नाम अनुदिसापेक्खन’’न्ति. सम्मज्जनपरिभण्डादिकरणे ओलोकितस्स, उल्लोकहरणादीसु उल्लोकितस्स, पच्छतो आगच्छन्तपरिस्सयस्स परिवज्जनादीसु अपलोकितस्स सिया सम्भवोति आह ‘‘इमिना वा मुखेन सब्बानिपि तानि गहितानेवा’’ति.

कायसक्खिन्ति कायेन सच्छिकतवन्तं, पच्चक्खकारिनन्ति अत्थो. सो हि आयस्मा विपस्सनाकाले ‘‘यमेवाहं इन्द्रियेसु अगुत्तद्वारतं निस्साय सासने अनभिरतिआदिविप्पकारं पत्तो, तमेव सुट्ठु निग्गहेस्सामी’’ति उस्साहजातो बलवहिरोत्तप्पो, तत्थ च कताधिकारत्ता इन्द्रियसंवरे उक्कंसपारमिप्पत्तो, तेनेव नं सत्था ‘‘एतदग्गं भिक्खवे मम सावकानं भिक्खूनं इन्द्रियेसु गुत्तद्वारानं, यदिदं नन्दो’’ति (अ. नि. १.२३५) एतदग्गे ठपेसि.

सात्थकता च सप्पायता च वेदितब्बा आलोकितविलोकितस्साति आनेत्वा सम्बन्धो. तस्माति कम्मट्ठानाविजहनस्सेव गोचरसम्पजञ्ञभावतोति वुत्तमेवत्थं हेतुभावेन पच्चामसति. अत्तनोकम्मट्ठानवसेनेव आलोकनविलोकनं कातब्बं, खन्धादिकम्मट्ठाना अञ्ञो उपायो न गवेसितब्बोति अधिप्पायो. आलोकितादिसमञ्ञापि यस्मा धम्ममत्तस्सेव पवत्तिविसेसो, तस्मा तस्स याथावतो पजाननं असम्मोहसम्पजञ्ञन्ति दस्सेतुं ‘‘अब्भन्तरे’’तिआदि वुत्तं. चित्तकिरियवायोधातुविप्फारवसेनाति किरियमयचित्तसमुट्ठानाय वायोधातुया चलनाकारप्पवत्तिवसेन. अधो सीदतीति अधो गच्छति. उद्धं लङ्घेतीति लङ्घं विय उपरि गच्छति.

अङ्गकिच्चं साधयमानन्ति पधानभूतअङ्गकिच्चं निप्फादेन्तं हुत्वाति अत्थो. ‘‘पठमजवनेपि…पे… न होती’’ति इदं पञ्चद्वारवीथियं ‘‘इत्थी पुरिसो’’ति रज्जनादीनं अभावं सन्धाय वुत्तं. तत्थ हि आवज्जन वोट्ठब्बपनानं अयोनिसो आवज्जनवोट्ठब्बनवसेन इट्ठे इत्थिरूपादिम्हि लोभमत्तं, अनिट्ठे च पटिघमत्तं उप्पज्जति, मनोद्वारे पन ‘‘इत्थी पुरिसो’’ति रज्जनादि होति. तस्स पञ्चद्वारजवनं मूलं, यथावुत्तं वा सब्बं भवङ्गादि. एवं मनोद्वारजवनस्स मूलवसेन मूलपरिञ्ञा वुत्ता. आगन्तुकतावकालिकता पन पञ्चद्वारजवनस्सेव अपुब्बभाववसेन, इत्तरभाववसेन च वुत्ता. ‘‘हेट्ठुपरियवसेन भिज्जित्वा पतितेसू’’ति हेट्ठिमस्स उपरिमस्स च अपरापरं भङ्गप्पत्तिमाह.

न्ति जवनं, तस्स अयुत्तन्ति सम्बन्धो. आगन्तुको अब्भागतो.

उदयब्बयपरिच्छिन्नो तावतको कालो एतेसन्ति तावकालिकानि.

एतं असम्मोहसम्पजञ्ञं. समवायेति सामग्गियं . तत्थाति पञ्चक्खन्धवसेन आलोकनविलोकने पञ्ञायमाने तब्बिनिमुत्तो को एको आलोकेति, को विलोकेति.

‘‘उपनिस्सयपच्चयो’’ति इदं सुत्तन्तनयेन परियायतो वुत्तं. सहजातपच्चयोति निदस्सनमत्तमेतं अञ्ञमञ्ञसम्पयुत्तअत्थिअविगतादिपच्चयानम्पि लब्भनतो.

काले समञ्छितुं युत्तकाले समञ्छन्तस्स. तथा पसारेन्तस्साति एत्थापि. मणिसप्पो नाम एका सप्पजातीति वदन्ति. लळनन्ति कम्पनं, लीळाकरणं वा.

उण्हपकतिको परिळाहबहुलकायो. सीलविदूसनेन अहितावहत्ता मिच्छाजीववसेन उप्पन्नं असप्पायं. ‘‘चीवरम्पि अचेतन’’न्तिआदिना चीवरस्स विय कायोपि अचेतनोति कायस्स अत्तसुञ्ञताविभावनेन ‘‘अब्भन्तरे’’तिआदिना वुत्तमेवत्थं परिदीपेन्तो इतरीतरसन्तोसस्स कारणं दस्सेति, तेनाह ‘‘तस्मा’’तिआदि.

चतुपञ्चगण्ठिकाहतोति आहतचतुपञ्चगण्ठिको, चतुपञ्चगण्ठिकाहि वा आहतो तथा.

अट्ठविधोपिअत्थोति अट्ठविधोपि पयोजनविसेसो महासिवत्थेरवादवसेन ‘‘इमस्स कायस्स ठितिया’’तिआदिना (म. नि. १.२३, ४२२; म. नि. २.३८७; अ. नि. २.३४१; ८.९; ध. स. १३५५; विभ. ५१८; महानि. २०६) नयेन वुत्तो दट्ठब्बो. इमस्मिं पक्खे ‘‘नेव दवायातिआदिना (म. नि. १.२३, ४२२; म. नि. २.३८७; अ. नि. ८.९; ध. स. १३५५; विभ. ५१८; महानि. २०६) नयेना’’ति पन पटिक्खेपङ्गदस्सनमुखेन देसनाय आगतत्ता वुत्तन्ति दट्ठब्बं.

पथविसन्धारकजलस्स तंसन्धारकवायुना विय परिभुत्तस्स आहारस्स वायोधातुयाव आसये अवट्ठानन्ति आह ‘‘वायोधातुवसेनेव तिट्ठती’’ति. अतिहरतीति याव मुखा अभिहरति. वीतिहरतीति ततो कुच्छियं वीमिस्सं करोन्तो हरति. अतिहरतीति वा मुखद्वारं अतिक्कामेन्तो हरति. वीतिहरतीति कुच्छिगतं पस्सतो हरति, परिवत्तेतीति अपरापरं चारेति. एत्थ च आहारस्स धारणपरिवत्तनसञ्चुण्णनविसोसनानि पथवीधातुसहिता एव वायोधातु करोति, न केवलाति तानि पथवीधातुयापि किच्चभावेन वुत्तानि. अल्लत्तञ्च अनुपालेतीति यथा वायोधातु आदीहि अञ्ञेहि विसोसनं न होति, तथा अल्लत्तञ्च अनुपालेति. तेजोधातूति गहणीसङ्खाता तेजोधातु. सा हि अन्तोपविट्ठं आहारं परिपाचेति. अञ्जसो होतीति आहारस्स पवेसनादीनं मग्गो होति. आभुजतीति परियेसनवसेन, अज्झोहरणजिण्णाजिण्णतादिपटिसंवेदनवसेन च आवज्जेति, विजानातीति अत्थो. तंतंविजाननस्स पच्चयभूतोयेव हि पयोगो ‘‘सम्मापयोगो’’ति वुत्तो. येन हि पयोगेन परियेसनादि निप्फज्जति, सो तब्बिसयविजाननम्पि निप्फादेति नाम तदविनाभावतो. अथ वा सम्मापयोगं सम्मापटिपत्ति मन्वाय आगम्म आभुजति समन्नाहरति. आभोगपुब्बको हि सब्बोपि विञ्ञाणब्यापारोति तथा वुत्तं.

गमनतोति भिक्खाचारवसेन गोचरगामं उद्दिस्स गमनतो. परियेसनतोति गोचरगामे भिक्खत्थं आहिण्डनतो. परिभोगतोति आहारस्स परिभुञ्जनतो. आसयतोति पित्तादिआसयतो. आसयति एत्थ एकज्झं पवत्तमानोपि कम्मफलववत्थितो हुत्वा मरियादवसेन अञ्ञमञ्ञं असङ्करतो सयति तिट्ठति पवत्ततीति आसयो, आमासयस्स उपरि तिट्ठनको पित्तादिको. मरियादत्थो हि अयमाकारो. निधानन्ति यथाभुत्तो आहारो निचितो हुत्वा तिट्ठति एत्थाति निधानं, आमासयो. ततो निधानतो. अपरिपक्कतोति गहणीसङ्खातेन कम्मजतेजेन अविपक्कतो. परिपक्कतोति यथाभुत्तस्स आहारस विपक्कभावतो. फलतोति निप्फत्तितो. निस्सन्दतोति इतो चितो च निस्सन्दनतो. सम्मक्खनतोति सब्बसो मक्खनतो. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गसंवण्णनाय (विसुद्धि. टी. १.२९४) गहेतब्बो.

सरीरतो सेदा मुच्चन्तीति वेगसंधारणेन उप्पन्नपरिळाहतो सरीरतो सेदा मुच्चन्ति. अञ्ञे च रोगा कण्णसूलभगन्दरादयो. अट्ठानेति मनुस्सामनुस्सपरिग्गहिते अयुत्तट्ठाने खेत्तदेवायतनादिके. कुद्धा हि अमनुस्सा, मनुस्सापि वा जीवितक्खयं पापेन्ति. निस्सट्ठत्ता नेव अत्तनो, कस्सचि अनिस्सज्जितत्ता, जिगुच्छनीयत्ता च न परस्स. उदकतुम्बतोति वेळुनाळिआदिउदकभाजनतो. न्ति छड्डितउदकं.

अद्धानइरियापथा चिरतरप्पवत्तिका दीघकालिका इरियापथा. मज्झिमा भिक्खाचरणादिवसेन पवत्ता. चुण्णियइरियापथा विहारे, अञ्ञत्थापि इतो चितो च परिवत्तनादिवसेन पवत्ताति वदन्ति. ‘‘गतेति गमने’’ति पुब्बे अभिक्कमपटिक्कमग्गहणेन गमनेनपि पुरतो पच्छतो च कायस्स अभिहरणं वुत्तन्ति इध गमनमेव गहितन्ति केचि.

यस्मा महासिवत्थेरवादे अनन्तरे अनन्तरे इरियापथे पवत्तरूपारूपधम्मानं तत्थ तत्थेव निरोधदस्सनवसेन सम्पजानकारिता गहिताति तं सम्पजञ्ञविपस्सनाचारवसेन वेदितब्बं. तेन वुत्तं ‘‘तयिदं महासिवत्थेरेन वुत्तं असम्मोहधुरं महासतिपट्ठानसुत्ते अधिप्पेत’’न्ति. इमस्मिं पन सामञ्ञफले सब्बम्पि चतुब्बिधं सम्पजञ्ञं लब्भति यावदेव सामञ्ञफलविसेसदस्सनपरत्ता इमिस्सा देसनाय. ‘‘सतिसम्पयुत्तस्सेवा’’ति इदं यथा सम्पजञ्ञस्स किच्चतो पधानता गहिता, एवं सतिया पीति दस्सनत्थं वुत्तं, न सतिया सब्भावमत्तदस्सनत्थं. न हि कदाचि सतिरहिता ञाणप्पवत्ति अत्थि. ‘‘एतस्स हि पदस्स अयं वित्थारो’’ति इमिना सतिया ञाणेन समधुरतंयेव विभावेति. एतानिपदानीति ‘‘अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होती’’तिआदीनि पदानि. विभत्तानेवाति विसुं कत्वा विभत्तानियेव, इमिनापि सम्पजञ्ञस्स विय सतियापेत्थ पधानतमेव विभावेति.

मज्झिमभाणका पन भणन्ति – एको भिक्खु गच्छन्तो अञ्ञं चिन्तेन्तो अञ्ञं वितक्केन्तो गच्छति, एको कम्मट्ठानं अविस्सज्जेत्वाव गच्छति. तथा एको तिट्ठन्तो…पे… निसीदन्तो…पे… सयन्तो अञ्ञं चिन्तेन्तो अञ्ञं वितक्केन्तो सयति, एको कम्मट्ठानं अविस्सज्जेत्वाव सयति, एत्तकेन पन न पाकटं होतीति चङ्कमनेन दीपेन्ति. यो हि भिक्खु चङ्कमं ओतरित्वा च चङ्कमनकोटियं ठितो परिग्गण्हाति ‘‘पाचीनचङ्कमनकोटियं पवत्ता रूपारूपधम्मा पच्छिमचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, पच्छिमचङ्कमनकोटियं पवत्तापि पाचीनचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, चङ्कमनमज्झे पवत्ता उभो कोटियो अप्पत्वा एत्थेव निरुद्धा, चङ्कमने पवत्ता रूपारूपधम्मा ठानं अप्पत्वा एत्थेव निरुद्धा, ठाने पवत्ता निसज्जं अप्पत्वा एत्थेव निरुद्धा, निसज्जाय पवत्ता सयनं अप्पत्वा एत्थेव निरुद्धा’’ति एवं परिग्गण्हन्तो परिग्गण्हन्तोयेव भवङ्गं ओतरति. उट्ठहन्तो कम्मट्ठानं गहेत्वाव उट्ठहति, अयं भिक्खु गतादीसु सम्पजानकारी नाम होतीति . एवम्पि न सोत्ते कम्मट्ठानं अविभूतं होति, तस्मा भिक्खु याव सक्कोति, ताव चङ्कमित्वा ठत्वा निसीदित्वा सयमानो एवं परिग्गहेत्वा सयति ‘‘कायो अचेतनो, मञ्चो अचेतनो, कायो न जानाति ‘अहं मञ्चे सयितो’ति, मञ्चो न जानाति ‘मयि कायो सयितो’ति, अचेतनो कायो अचेतने मञ्चे सयितो’’ति एवं परिग्गण्हन्तो एव चित्तं भवङ्गे ओतारेति. पबुज्झन्तो कम्मट्ठानं गहेत्वाव पबुज्झति, अयं सोत्ते सम्पजानकारी नाम होति. कायादीकिरियानिब्बत्तनेन तम्मयत्ता, आवज्जनकिरिया समुट्ठितत्ता च जवनं सब्बम्पि वा छद्वारप्पवत्तं किरियमयपवत्तं नाम. तस्मिं सति जागरितं नाम होतीति परिग्गण्हन्तो जागरिते सम्पजानकारी नाम. अपि च रत्तिन्दिवं छ कोट्ठासे कत्वा पञ्च कोट्ठासे जग्गन्तोपि जागरिते सम्पजानकारी नाम होति. विमुत्तायतनसीसेन धम्मं देसेन्तोपि बत्तिंसतिरच्छानकथं पहाय दसकथावत्थुनिस्सितसप्पायकथं कथेन्तोपि भासिते सम्पजानकारी नाम. अट्ठतिंसाय आरम्मणेसु चित्तरुचियं मनसिकारं पवत्तेन्तोपि दुतियं झानं समापन्नोपि तुण्हीभावे सम्पजानकारी नाम. दुतियञ्हि झानं वचीसङ्खारविरहतो विसेसतो तुण्हीभावो नामाति. एवन्ति वुत्तप्पकारेन, सत्तसुपि ठानेसु चतुधाति अत्थो.

सन्तोसकथावण्णना

२१५. यस्स सन्तोसस्स अत्तनि अत्थिताय भिक्खु ‘‘सन्तुट्ठो’’ति वुच्चति, तं दस्सेन्तो ‘‘इतरीतरपच्चयसन्तोसेन समन्नागतो’’ति आह. चीवरादि यत्थ कत्थचि पच्चये सन्तुस्सनेन समङ्गीभूतोति अत्थो. अथ वा इतरं वुच्चति हीनं पणीततो अञ्ञत्ता, तथा पणीतं इतरं हीनतो अञ्ञत्ता. अपेक्खासिद्धा हि इतरताति. इति येन धम्मेन हीनेन वा पणीतेन वा चीवरादिपच्चयेन सन्तुस्सति, सो तथा पवत्तो अलोभो इतरीतरपच्चयसन्तोसो, तेन समन्नागतो. यथालाभं अत्तनो लाभानुरूपं सन्तोसो यथालाभसन्तोसो. सेसद्वयेपि एसेव नयो. लब्भतीति वा लाभो, यो यो लाभो यथालाभं, तेन सन्तोसो यथालाभसन्तोसो.बलन्ति कायबलं. सारुप्पन्ति पकतिदुब्बलादीनं अनुच्छविकता.

यथालद्धतो अञ्ञस्स अपत्थना नाम सिया अप्पिच्छतायपि पवत्तिआकारोति ततो विनिवत्तितमेव सन्तोसस्स सरूपं दस्सेन्तो ‘‘लभन्तोपि न गण्हाती’’ति आह. तं परिवत्तेत्वाति पकतिदुब्बलादीनं गरुचीवरं न फासुभावावहं, सरीरखेदावहञ्च होतीति पयोजनवसेन, न अत्रिच्छतादिवसेन तं परिवत्तेत्वा. लहुकचीवरपरिभोगो न सन्तोसविरोधीति आह ‘‘लहुकेन यापेन्तोपि सन्तुट्ठोव होती’’ति. महग्घं चीवरं बहूनि वा चीवरानि लभित्वापि तानि विस्सज्जेत्वा तदञ्ञस्स गहणं यथासारुप्पनये ठितत्ता न सन्तोसविरोधीति आह ‘‘तेसं…पे… धारेन्तोपि सन्तुट्ठोव होती’’ति. एवं सेसपच्चयेपि यथाबलयथासारुप्पनिद्देसेसु अपि-सद्दग्गहणे अधिप्पायो वेदितब्बो.

मुत्तहरीतकन्ति गोमुत्तपरिभावितं, पूतिभावेन वा छड्डितं हरीतकं. बुद्धादीहि वण्णितन्ति ‘‘पूतिमुत्तभेसज्जं निस्साय पब्बज्जा’’तिआदिना (महाव. ७३, १२८) सम्मासम्बुद्धादीहि पसत्थं. अप्पिच्छतासन्तुट्ठीसु भिक्खू नियोजेन्तो परमसन्तुट्ठोव होति परमेन उक्कंसगतेन सन्तोसेन समन्नागतत्ता.

कायं परिहरन्ति पोसेन्तीति कायपरिहारिका. तथा कुच्छिपरिहारिका वेदितब्बा. कुच्छिपरिहारिकता च अज्झोहरणेन सरीरस्स ठितिया उपकारकतावसेन इच्छिताति बहिद्धाव कायस्स उपकारकतावसेन कायपरिहारिकता दट्ठब्बा.

परिक्खारमत्ताति परिक्खारग्गहणं. तत्रट्ठकपच्चत्थरणन्ति अत्तना अनधिट्ठहित्वा तत्थेव तिट्ठनकपच्चत्थरणं . पच्चत्थरणादीनञ्चेत्थ नवमादिभावो यथावुत्तपटिपाटिया दट्ठब्बो, न तेसं तथा पतिनियतभावतो. कस्मा? तथा नधारणतो. दुप्पोसभावेन महागजा वियाति महागजा. यदि इतरेपि अप्पिच्छतादिसभावा, किं तेसम्पि वसेन अयं देसना इच्छिताति? नोति आह ‘‘भगवा पना’’तिआदि. कायपरिहारो पयोजनं एतेनाति कायपरिहारिकं. तेनाह ‘‘कायं परिहरणमत्तकेना’’ति.

चतूसु दिसासु सुखविहारताय सुखविहारट्ठानभूता चतस्सो दिसा एतस्साति चतुद्दिसो चतुद्दिसो एव चातुद्दिसो. तासु एव कत्थचि सत्ते वा सङ्खारे वा भयेन न पटिहनति, सयं वा तेन न पटिहञ्ञतीति अप्पटिघो. सन्तुस्समानो इतरीतरेनाति उच्चावचेन पच्चयेन सकेन, सन्तेन, सममेव च तुस्सनको. परिच्च सयन्ति, कायचित्तानि परिसयन्ति अभिभवन्तीति परिस्सया, सीहब्यग्घादयो, कामच्छन्दादयो च, ते परिस्सये अधिवासनखन्तिया विनयादीहि च सहिता खन्ता, अभिभविता च. थद्धभावकरभयाभावेन अछम्भी. एको चरेति एकाकी हुत्वा चरितुं सक्कुणेय्य. खग्गविसाणकप्पोति ताय एव एकविहारिताय खग्गमिगसिङ्गसमो.

असञ्जातवाताभिघातेहि सिया सकुणो अपक्खकोति ‘‘पक्खी सकुणो’’ति विसेसेत्वा वुत्तो.

नीवरणप्पहानकथावण्णना

२१६. वत्तब्बतं आपज्जतीति ‘‘असुकस्स भिक्खुनो अरञ्ञे तिरच्छानगतानं विय, वनचरकानं विय च निवासमत्तमेव, न पन अरञ्ञवासानुच्छविका काचि सम्मापटिपत्ती’’ति अपवादवसेन वत्तब्बतं, आरञ्ञकेहि वा तिरच्छानगतेहि, वनचरविसभागजनेहि वा सद्धिं विप्पटिपत्तिवसेन वत्तब्बतं आपज्जति. काळकसदिसत्ता काळकं, थुल्लवज्जं. तिलकसदिसत्ता तिलकं, अणुमत्तवज्जं.

विवित्तन्ति जनविवित्तं. तेनाह ‘‘सुञ्ञ’’न्ति. तं पन जनसद्दघोसाभावेनेव वेदितब्बं सद्दकण्टकत्ता झानस्साति आह ‘‘अप्पसद्दं अप्पनिग्घोसन्ति अत्थो’’ति. एतदेवाति निस्सद्दतंयेव. विहारो पाकारपरिच्छिन्नो सकलो आवासो. अड्ढयोगोति दीघपासादो, ‘‘गरुळसण्ठानपासादो’’तिपि वदन्ति. पासादोति चतुरस्सपासादो. हम्मियं मुण्डच्छदनपासादो . अट्टो पटिराजूनं पटिबाहनयोग्गो चतुपञ्चभूमको पतिस्सयविसेसो. माळो एककूटसङ्गहितो अनेककोणवन्तो पतिस्सयविसेसो. अपरो नयो विहारो नाम दीघमुखपासादो. अड्ढयोगो एकपस्सच्छदनकसेनासनं. तस्स किर एकपस्से भित्ति उच्चतरा होति, इतरपस्से नीचा, तेन तं एकपस्सछदनकं होति. पासादो नाम आयतचतुरस्सपासादो. हम्मियं मुण्डच्छदनकं चन्दिकङ्गणयुत्तं. गुहा नाम केवला पब्बतगुहा. लेणं द्वारबद्धं पब्भारं. सेसं वुत्तनयमेव. मण्डपोति साखामण्डपो.

विहारसेनासनन्ति पतिस्सयभूतं सेनासनं. मञ्चपीठसेनासनन्ति मञ्चपीठञ्चेव मञ्चपीठसम्बन्धसेनासनञ्च. चिमिलिकादि सन्थरितब्बतो सन्थतसेनासनं. अभिसङ्खरणाभावतो सयनस्स निसज्जाय च केवलं ओकासभूतं सेनासनं. ‘‘विवित्तं सेनासन’’न्ति इमिना सेनासनग्गहणेन सङ्गहितमेव सामञ्ञजोतनाभावतो.

यदि एवं कस्मा ‘‘अरञ्ञ’’न्तिआदि वुत्तन्ति आह ‘‘इम पना’’तिआदि. ‘‘भिक्खुनीनं वसेन आगत’’न्ति इदं विनये तथा आगततं सन्धाय वुत्तं, अभिधम्मेपि पन ‘‘अरञ्ञन्ति निक्खमित्वा बहि इन्दखीला, सब्बमेतं अरञ्ञ’’न्ति (विभ. ५२९) आगतमेव. तत्थ हि यं न गामपदेसन्तोगधं, तं ‘‘अरञ्ञ’’न्ति निप्परियायवसेन तथा वुत्तं. धुतङ्गनिद्देसे (विसुद्धि. १.३१) यं वुत्तं, तं युत्तं,तस्मा तत्थ वुत्तनयेन गहेतब्बन्ति अधिप्पायो. रुक्खमूलन्ति रुक्खसमीपं. वुत्तञ्हेतं ‘‘यावता मज्झन्हिके काले समन्ता छाया फरति, निवाते पण्णानि निपतन्ति, एत्तावता रुक्खमूल’’न्ति. सेल-सद्दो अविसेसतो पब्बतपरियायोति कत्वा वुत्तं ‘‘पब्बतन्ति सेल’’न्ति, न सिलामयमेव, पंसुमयादिको तिविधोपि पब्बतो एवाति. विवरन्ति द्विन्नं पब्बतानं मिथो आसन्नतरे ठितानं ओवरकादिसदिसं विवरं, एकस्मिंयेव वा पब्बते. उमङ्गसदिसन्ति सुदुङ्गासदिसं. मनुस्सानं अनुपचारट्ठानन्ति पकतिसञ्चारवसेन मनुस्सेहि न सञ्चरितब्बट्ठानं. आदि-सद्देन ‘‘वनपत्थन्ति वनसण्ठानमेतं सेनासनानं अधिवचनं, वनपत्थन्ति भीसनकानमेतं, वनपत्थन्ति सलोमहंसानमेतं, वनपत्थन्ति परियन्तानमेतं, वनपत्थन्ति न मनुस्सूपचारानमेतं, वनपत्थन्ति दुरभिसम्भवानमेतं सेनासनानं अधिवचन’’न्ति (विभ. ५३१) इमं पाळिसेसं सङ्गण्हाति. अच्छन्नन्ति केनचि छदनेन अन्तमसो रुक्खसाखायपि न छादितं. निक्कड्ढित्वाति नीहरित्वा. पब्भारलेणसदिसेति पब्भारसदिसे लेणसदिसे च.

पिण्डपातपरियेसनं पिण्डपातो उत्तरपदलोपेनाति आह ‘‘पिण्डपातपरियेसनतो पटिक्कन्तो’’ति . पल्लङ्कन्ति एत्थ परिसद्दो ‘‘समन्ततो’’ति एतस्स अत्थे, तस्मा वामोरुञ्च दक्खिणोरुञ्च समं ठपेत्वा उभो पादे अञ्ञमञ्ञं सम्बन्धित्वा निसज्जा पल्लङ्कन्ति आह ‘‘समन्ततो ऊरुबद्धासन’’न्ति. ऊरूनं बन्धनवसेन निसज्जा पल्लङ्कं. आभुजित्वाति च यथा पल्लङ्कवसेन निसज्जा होति, एवं उभो पादे आभुग्गे भञ्जिते कत्वा, तं पन उभिन्नं पादानं तथा सम्बन्धताकरणन्ति आह ‘‘बन्धित्वा’’ति.

हेट्ठिमकायस्स च अनुजुकं ठपनं निसज्जावचनेनेव बोधितन्ति ‘‘उजुं काय’’न्ति एत्थ काय-सद्दो उपरिमकायविसयोति आह ‘‘उपरिमं सरीरं उजुं ठपेत्वा’’ति. तं पन उजुकठपनं सरूपतो, पयोजनतो च दस्सेतुं ‘‘अट्ठारसा’’तिआदि वुत्तं. न पणमन्तीति न ओनमन्ति. न परिपततीति न विगच्छति वीथिं न लङ्घेति. ततो एव पुब्बेनापरं विसेसप्पत्तिया कम्मट्ठानं वुड्ढिं फातिं वेपुल्लं उपगच्छति. परिमुखन्ति एत्थ परिसद्दो अभि-सद्देन समानत्थोति आह ‘‘कम्मट्ठानाभिमुख’’न्ति, बहिद्धा पुथुत्तारम्मणतो निवारेत्वा कम्मट्ठानंयेव पुरक्खत्वाति अत्थो. समीपत्थो वा परिसद्दोति दस्सेन्तो ‘‘मुखसमीपे वा कत्वा’’ति आह. एत्थ च यथा ‘‘विवित्तं सेनासनं भजती’’तिआदिना भावनानुरूपं सेनासनं दस्सितं, एवं ‘‘निसीदती’’ति इमिना अलीनानुद्धच्चपक्खियो सन्तो इरियापथो दस्सितो. ‘‘पल्लङ्कं आभुजित्वा’’ति इमिना निसज्जाय दळ्हभावो, ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति इमिना आरम्मणपरिग्गहूपायो. परीति परिग्गहट्ठो ‘‘परिणायिका’’तिआदीसु विय. मुखन्ति निय्यानट्ठो ‘‘सुञ्ञतविमोक्खमुख’’न्तिआदीसु विय. पटिपक्खतो निग्गमनट्ठो हि निय्यानट्ठो, तस्मा परिग्गहितनिय्यानन्ति सब्बथा गहितासम्मोसं परिचत्तसम्मोसं सतिं कत्वा, परमं सतिनेपक्कं उपट्ठपेत्वाति अत्थो.

२१७. अभिज्झायति गिज्झति अभिकङ्खति एतायाति अभिज्झा, लोभो. लुज्जनट्ठेनाति भिज्जनट्ठेन, खणे खणे भिज्जनट्ठेनाति अत्थो. विक्खम्भनवसेनाति एत्थ विक्खम्भनं अनुप्पादनं अप्पवत्तनं, न पटिपक्खानं सुप्पहीनता. ‘‘पहीनत्ता’’ति च पहीनसदिसतं सन्धाय वुत्तं झानस्स अनधिगतत्ता. तथापि नयिदं चक्खुविञ्ञाणं विय सभावतो विगताभिज्झं, अथ खो भावनावसेन, तेनाह ‘‘न चक्खुविञ्ञाणसदिसेना’’ति. एसेव नयोति यथा इमस्स चित्तस्स भावनाय परिभावितत्ता विगताभिज्झता, एवं अब्यापन्नं विगतथिनमिद्धं अनुद्धतं निब्बिचिकिच्छञ्चाति अत्थो. पुरिमपकतिन्ति परिसुद्धपण्डरसभावं. ‘‘या चित्तस्स अकल्यताति’’आदिना (ध. स. ११६२; विभ. ५४६) थिनस्स, ‘‘या कायस्स अकल्यता’’तिआदिना (ध. स. ११६३; विभ. ५४६) च मिद्धस्स अभिधम्मे निद्दिट्ठत्ता वुत्तं ‘‘थिनं चित्तगेलञ्ञं, मिद्धं चेतसिकगेलञ्ञ’’न्ति. सतिपि अञ्ञमञ्ञं अविप्पयोगे चित्तकायलहुतादीनं विय चित्तचेतसिकानं यथाकम्मं तं तं विसेसस्स या तेसं अकल्यतादीनं विसेसप्पच्चयता, अयमेतेसं सभावोति दट्ठब्बं. आलोकसञ्ञीति एत्थ अतिसयत्थविसिट्ठअत्थि अत्थावबोधको अयमीकारोति दस्सेन्तो आह ‘‘रत्तिम्पि…पे… समन्नागतो’’ति. इदं उभयन्ति सतिसम्पजञ्ञमाह. अतिक्कमित्वा विक्खम्भनवसेन पजहित्वा. ‘‘कथमिद’’न्ति पवत्तिया कथङ्कथा, विचिकिच्छा. सा एतस्स अत्थीति कथङ्कथी, न कथङ्कथीति अकथंकथी, निब्बिचिकिच्छो. लक्खणादिभेदतोति एत्थ आदि-सद्देन पच्चयपहानपहायकादीनम्पि सङ्गहो दट्ठब्बो. तेपि हि भेदतो वत्तब्बाति.

२१८. तेसन्ति इणवसेन गहितधनानं. परियन्तोति दातब्बसेसो. सो बलवपामोज्जं लभति ‘‘इणपलिबोधतो मुत्तोम्ही’’ति. सोमनस्सं अधिगच्छति ‘‘जीविकानिमित्तं अत्थी’’ति.

२१९. विसभागवेदनुप्पत्तियाति दुक्खवेदनुप्पत्तिया. दुक्खवेदना हि सुखवेदनाय कुसलविपाकसन्तानस्स विरोधिताय विसभागा. चतुइरियापथं छिन्दन्तोति चतुब्बिधम्पि इरियापथप्पवत्तिं पच्छिन्दन्तो. ब्याधिको हि यथा ठानगमनेसु असमत्थो, एवं निसज्जादीसुपि असमत्थो होति. आबाधेतीति पीळेति. वातादीनं विकारो विसमावत्था ब्याधीति आह ‘‘तंसमुट्ठानेन दुक्खेन दुक्खितो’’ति. दुक्खवेदनाय पन ब्याधिभावे मूलब्याधिना आबाधिको आदितो बाधतीति कत्वा. अनुबन्धब्याधिना दुक्खितो अपरापरं सञ्जातदुक्खोति कत्वा. गिलानोति धातुसङ्खयेन परिक्खीणसरीरो. अप्पमत्तकं वा बलं बलमत्ता. तदुभयन्ति पामोज्जं, सोमनस्सञ्च. तत्थ लभेथ पामोज्जं ‘‘रोगतो मुत्तोम्ही’’ति. अधिगच्छेय्य सोमनस्सं ‘‘अत्थि मे काये बल’’न्ति.

२२०. सेसन्ति ‘‘तस्स हि ‘बन्धना मुत्तोम्ही’ति आवज्जयतो तदुभयं होति. तेन वुत्त’’न्ति एवमादि. वुत्तनयेनेवाति पठमदुतियपदेसु वुत्तनयेनेव. सब्बपदेसूति अवसिट्ठपदेसु ततियादीसु कोट्ठासेसु.

२२१-२२२. न अत्तनि अधीनोति न अत्तायत्तो. पराधीनोति परायत्तो. अपराधीनताय भुजो विय अत्तनो किच्चे एसितब्बोति भुजिस्सो. सवसोति आह ‘‘अत्तनो सन्तको’’ति. अनुदकताय कं पानीयं तारेन्ति एत्थाति कन्तारोति आह ‘‘निरुदकं दीघमग्ग’’न्ति.

२२३. तत्राति तस्मिं दस्सने. अयन्ति इदानि वुच्चमाना सदिसता. येन इणादीनं उपमाभावो, कामच्छन्दादीनञ्च उपमेय्यभावो होति, सो नेसं उपमोपमेय्यसम्बन्धो सदिसताति दट्ठब्बं. यो यम्हि कामच्छन्देन रज्जतीति यो पुग्गलो यम्हि कामरागस्स वत्थुभूते पुग्गले कामच्छन्दवसेन रत्तो होति. तं वत्थुं गण्हातीति तं तण्हावत्थुं ‘‘ममेत’’न्ति गण्हाति.

उपद्दवेथाति उपद्दवं करोथ.

नक्खत्तस्साति महस्स. मुत्तोति बन्धनतो मुत्तो.

विनये अपकतञ्ञुनाति विनयक्कमे अकुसलेन. सो हि कप्पियाकप्पियं याथावतो न जानाति. तेनाह ‘‘किस्मिञ्चिदेवा’’तिआदि.

गच्छतिपीति थोकं थोकं गच्छतिपि. गच्छन्तो पन ताय एव उस्सङ्कितपरिसङ्कितताय तत्थ तत्थ तिट्ठतिपि. ईदिसे कन्तारे गतो ‘‘को जानाति किं भविस्सती’’ति निवत्ततिपि, तस्मा गतट्ठानतो अगतट्ठानमेव बहुतरं होति. सद्धाय गण्हितुं सद्धेय्यं वत्थुं ‘‘इदमेव’’न्ति सद्दहितुं न सक्कोति. अत्थि नत्थीति ‘‘अत्थि नु खो, नत्थि नु खो’’ति. अरञ्ञं पविट्ठस्स आदिम्हि एव सप्पनं आसप्पनं. परि परितो, उपरूपरि वा सप्पनं परिसप्पनं. उभयेनपि तत्थेव परिब्भमनं वदति. तेनाह ‘‘अपरियोगाहन’’न्ति. छम्भितत्तन्ति अरञ्ञसञ्ञाय उप्पन्नं छम्भितभावं, उत्रासन्ति अत्थो.

२२४. तत्रायं सदिसताति एत्थापि वुत्तनयानुसारेन सदिसता वेदितब्बा. यदग्गेन हि कामच्छन्दादयो इणादिसदिसा, तदग्गेन तेसं पहानं आणण्यादिसदिसं अभावोति कत्वा. छ धम्मेति असुभनिमित्तस्स उग्गहो, असुभभावनानुयोगो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, कल्याणमित्तता, सप्पायकथाति इमे छ धम्मे. भावेत्वाति ब्रूहेत्वा. महासतिपट्ठाने (दी. नि. २.३७२-३७४) वण्णयिस्साम तत्थस्स अनुप्पन्नानुप्पादनउप्पन्नपहानादिविभावनवसेन सविसेसं पाळिया आगतत्ता. एस नयो ब्यापादादिप्पहानकभावेपि. परवत्थुम्हीति आरम्मणभूते परस्मिं वत्थुस्मिं.

अनत्थकरोति अत्तनो परस्स च अनत्थावहो. छ धम्मेति मेत्तानिमित्तस्स उग्गहो, मेत्ताभावनानुयोगो , कम्मस्सकता, पटिसङ्खानबहुलता, कल्याणमित्तता, सप्पायकथाति इमे छ धम्मे. तत्थेवाति महासतिपट्ठानेयेव (दी. नि. २.३७२-३७४). चारित्तसीलं उद्दिस्स पञ्ञत्तसिक्खापदं आचारपण्णत्ति.

बन्धनागारं पवेसितत्ता अलद्धनक्खत्तानुभवो पुरिसो ‘‘नक्खत्तदिवसे बन्धनागारं पवेसितो पुरिसो’’ति वुत्तो, नक्खत्तदिवसे एव वा तदननुभवनत्थं तथा कतो. महाअनत्थकरन्ति दिट्ठधम्मिकादिअत्थहापनमुखेन महतो अनत्थस्स कारकं. छ धम्मेति अतिभोजने ननिमित्तग्गाहो, इरियापथसम्परिवत्तनता, आलोकसञ्ञामनसिकारो, अब्भोकासवासो, कल्याणमित्तता, सप्पायकथाति इमे छ धम्मे.

उद्धच्चकुक्कुच्चे महाअनत्थकरन्ति परायत्ततापादनतो वुत्तनयेन महतो अनत्थस्स कारकन्ति. अत्थो छ धम्मेति बहुस्सुतता, परिपुच्छकता, विनये पकतञ्ञुता, वुड्ढसेविता, कल्याणमित्तता, सप्पायकथाति इमे छ धम्मे.

बलवाति पच्चत्थिकविधमनसमत्थेन बलेन बलवा. सज्जावुधोति सन्नद्धधनुआदिआवुधो. सूरवीरसेवकजनवसेन सपरिवारो. तन्ति यथावुत्तं पुरिसं. बलवन्तताय, सज्जावुधताय, सपरिवारताय च चोरा दूरतोव दिस्वा पलायेय्युं. अनत्थकारिकाति सम्मापटिपत्तिया विबन्धकरणतो वुत्तनयेन अनत्थकारिका. छ धम्मेति बहुस्सुतता, परिपुच्छकता, विनये पकतञ्ञुता, अधिमोक्खबहुलता, कल्याणमित्तता, सप्पायकथाति इमे छ धम्मे. यथा बाहुसच्चादीनि उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ति, एवं विचिकिच्छाय पीति इधापि बहुस्सुततादयो गहिता. कल्याणमित्तता सप्पायकथा विय पञ्चन्नं, तस्मा तस्स तस्स अनुच्छविकसेवनता वेदितब्बा. सम्मापटिपत्तिया अप्पटिपत्तिनिमित्ततामुखेन विचिकिच्छा मिच्छापटिपत्तिमेव परिब्रूहेतीति तस्सा पहानं दुच्चरितविधूननूपायोति आह ‘‘दुच्चरितकन्तारं नित्थरित्वा’’तिआदि.

२२५. पामोज्जं नाम तरुणपीति, सा कथञ्चिपि तुट्ठावत्थाति आह ‘‘पामोज्जं जायतीति तुट्ठाकारो जायती’’ति. तुट्ठस्साति ओक्कन्तिकभावप्पत्ताय पीतिया वसेन तुट्ठस्स. अत्तनो सविप्फारिकताय, अत्तसमुट्ठानपणीतरूपुप्पत्तिया च सकलसरीरं खोभयमाना फरणलक्खणा पीति जायति. पीतिसहितं पीति उत्तरपदलोपेन, किं पन तं ? मनो. पीति मनो एतस्साति पीतिमनो, तस्स पीतिमनस्स. तयिदं अत्थमत्तमेव दस्सेन्तो ‘‘पीतिसम्पयुत्तचित्तस्सा’’ति आह. कायोति इध अरूपकलापो अधिप्पेतो, न वेदनादिक्खन्धत्तयमेवाति आह ‘‘नामकायो पस्सम्भती’’ति, पस्सद्धिद्वयस्स पीतिवसेनेत्थ पस्सम्भनं अधिप्पेतं. विगतदरथोति पहीनउद्धच्चादिकिलेसदरथो. वुत्तप्पकाराय पुब्बभागभावनाय वसेन चेतसिकसुखं पटिसंवेदेन्तोयेव तंसमुट्ठानपणीतरूपफुट्ठसरीरताय कायिकम्पि सुखं वेदेतीति आह ‘‘कायिकम्पि चेतसिकम्पि सुखं वेदयती’’ति. इमिनाति ‘‘सुखं पटिसंवेदेती’’ति एवं वुत्तेन. संकिलेसपक्खतो निक्खन्तत्ता, पठमज्झानपक्खिकत्ता च नेक्खम्मसुखेन. सुखितस्साति सुखिनो.

पठमज्झानकथावण्णना

२२६. ‘‘चित्तं समाधियती’’ति एतेन उपचारवसेनपि अप्पनावसेनपि चित्तस्स समाधानं कथितं. एवं सन्ते ‘‘सो विविच्चेव कामेही’’तिआदिका देसना किमत्थियाति आह ‘‘सो विविच्चेव कामेहि…पे… वुत्त’’न्ति. तत्थ उपरिविसेसदस्सनत्थन्ति पठमज्झानादिउपरिवत्तब्बविसेसदस्सनत्थं. न हि उपचारसमाधिसमधिगमेन विना पठमज्झानादिविसेसो समधिगन्तुं सक्का. पामोज्जुप्पादादीहि कारणपरम्परा दुतियज्झानादिसमधिगमेपि इच्छितब्बाव पटिपदाञाणदस्सनविसुद्धि विय दुतियमग्गादिसमधिगमेति दट्ठब्बं. तस्स समाधिनोति ‘‘सुखिनो चित्तं समाधियती’’ति एवं साधारणवसेन वुत्तो यो अप्पनालक्खणो, तस्स समाधिनो. पभेददस्सनत्थन्ति दुतियज्झानादिविभागस्स चेव अभिञ्ञादिविभागस्स च पभेददस्सनत्थं. करो वुच्चति पुप्फसम्भवं गब्भासये करीयतीति कत्वा, करतो जातो कायो करजकायो, तदुपसनिस्सयो चतुसन्ततिरूपसमुदायो. कामं नामकायोपि विवेकजेन पीतिसुखेन तथालद्धुपकारो, ‘‘अभिसन्देती’’तिआदिवचनतो पन रूपकायो इधाधिप्पेतोति आह ‘‘इमं करजकाय’’न्ति. अभिसन्देतीति अभिसन्दनं करोति. तं पन झानमयेन पीतिसुखेन करजकायस्स तिन्तभावापादनं, सब्बत्थकमेव लूखभावापनयनन्ति आह ‘‘तेमेती’’तिआदि, तयिदं अभिसन्दनं अत्थतो यथावुत्तपीतिसुखसमुट्ठानेहि पणीतरूपेहि कायस्स परिप्फरणं दट्ठब्बं. ‘‘परिसन्देती’’तिआदीसुपि एसेव नयो. सब्बं एतस्स अत्थीति सब्बवा, तस्स सब्बावतो. अवयवावयविसम्बन्धे अवयविनि सामिवचनन्ति अवयवीविसयो सब्ब-सद्दो, तस्मा वुत्तं ‘‘सब्बकोट्ठासवतो’’ति. अफुटंनाम न होति यत्थ यत्थ कम्मजरूपं, तत्थ तत्थ चित्तजरूपस्स अभिब्यापनतो. तेनाह ‘‘उपादिन्नकसन्तती’’तिआदि.

२२७. छेकोति कुसलो. तं पनस्स कोसल्लं न्हानियचुण्णानं सन्नने पिण्डीकरणे च समत्थतावसेन वेदितब्बन्ति आह ‘‘पटिबलो’’तिआदि. कंस-सद्दो ‘‘महतिया कंसपातिया’’तिआदीसु सुवण्णे आगतो.

‘‘कंसो उपहतो यथा’’तिआदीसु (ध. प. १३४) कित्तिमलोहे, कत्थचि पण्णत्तिमत्ते ‘‘उपकंसो नाम राजापि महाकंसस्स अत्रजो’’तिआदि, [जा. अट्ठ. ४.१० घटपण्डितजातकवण्णनायं (अत्थतो समानं)] इध पन यत्थ कत्थचि लोहेति आह ‘‘येन केनचि लोहेन कतभाजने’’ति. स्नेहानुगताति उदकसिनेहेन अनुपविसनवसेन गता उपगता. स्नेहपरेताति उदकसिनेहेन परितो गता समन्ततो फुट्ठा, ततो एव सन्तरबाहिरा फुट्ठा सिनेहेन, एतेन सब्बसो उदकेन तेमितभावमाह. ‘‘न च पग्घरणी’’ति एतेन तिन्तस्सपि तस्स घनथद्धभावं वदति. तेनाह ‘‘न च बिन्दुं बिन्दु’’न्तिआदि.

दुतियज्झानकथावण्णना

२२९. ताहि ताहि उदकसिराहि उब्भिज्जतीति उब्भिदं, उब्भिदं उदकं एतस्साति उब्भिदोदको. उब्भिन्नउदकोति नदीतीरे खतकूपको विय उब्भिज्जनकउदको. उग्गच्छनकउदकोति धारावसेन उट्ठहनउदको. कस्मा पनेत्थ उब्भिदोदकोव रहदो गहितो, न इतरोति आह ‘‘हेट्ठा उग्गच्छनउदकञ्ही’’तिआदि. धारानिपातपुब्बुळकेहीति धारानिपातेहि उदकपुब्बुळकेहि च, ‘‘फेणपटलेहि चा’’ति वत्तब्बं. सन्निसिन्नमेवाति अपरिक्खोभताय निच्चलमेव, सुप्पसन्नमेवाति अधिप्पायो. सेसन्ति ‘‘अभिसन्देती’’तिआदिकं.

ततियज्झानकथावण्णना

२३१. उप्पलानीति उप्पलगच्छानि. सेतरत्तनीलेसूति उप्पलेसु, सेतुप्पलरत्तुप्पलनीलुप्पलेसूति अत्थो. यं किञ्चि उप्पलं उप्पलमेव सामञ्ञगहणतो . सतपत्तन्ति एत्थ सत-सद्दो बहुपरियायो ‘‘सतग्घी’’तिआदीसु विय, तेन अनेकसतपत्तस्सपि सङ्गहो सिद्धो होति. लोके पन ‘‘रत्तं पदुमं, सेतं पुण्डरीक’’न्तिपि वुच्चति. याव अग्गा, याव च मूला उदकेन अभिसन्दनादिसम्भवदस्सनत्थं उदकानुग्गतग्गहणं. इध उप्पलादीनि विय करजकायो, उदकं विय ततियज्झानसुखं.

चतुत्थज्झानकथावण्णना

२३३. यस्मा ‘‘परिसुद्धेन चेतसा’’ति चतुत्थज्झानचित्तमाह, तञ्च रागादिउपक्किलेसापगमनतो निरुपक्किलेसं निम्मलं, तस्मा आह ‘‘निरुपक्किलेसट्ठेन परिसुद्ध’’न्ति. यस्मा पन पारिसुद्धिया एव पच्चयविसेसेन पवत्तिविसेसो परियोदातता सुवण्णस्स निघंसनेन पभस्सरता विय, तस्मा आह ‘‘पभस्सरट्ठेन परियोदातन्ति वेदितब्ब’’न्ति. इदन्ति ओदातवचनं. उतुफरणत्थन्ति उण्हउतुनो फरणदस्सनत्थं. उतुफरणं न होति सविसेसन्ति अधिप्पायो, तेनाह ‘‘तङ्खण…पे… बलवं होती’’ति. वत्थं विय करजकायोति योगिनो करजकायो वत्थं विय दट्ठब्बो उतुफरणसदिसेन चतुत्थज्झानसुखेन फरितब्बत्ता. पुरिसस्स सरीरं विय चतुत्थज्झानं दट्ठब्बं उतुफरणट्ठानियस्स सुखस्स निस्सयभावतो, तेनाह ‘‘तस्मा’’तिआदि. एत्थ च ‘‘परिसुद्धेन चेतसा’’ति चेतो गहणेन झानसुखं वुत्तन्ति दट्ठब्बं, तेनाह ‘‘उतुफरणं विय चतुत्थज्झानसुख’’न्ति. ननु च चतुत्थज्झाने सुखमेव नत्थीति? सच्चं नत्थि सातलक्खणसन्तसभावत्ता पनेत्थ उपेक्खा ‘‘सुख’’न्ति अधिप्पेता. तेन वुत्तं सम्मोहविनोदनियं ‘‘उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता’’ति. (विभ. अट्ठ. २३२; विसुद्धि. २.६४४; पटि. म. १०५, महानि. अट्ठ. २७)

न अरूपज्झानलाभीति न वेदितब्बो अविनाभावतो, तेनाह ‘‘न ही’’तिआदि. तत्थ चुद्दसहाकारेहीति कसिणानुलोमतो, कसिणपटिलोमतो, कसिणानुलोमपटिलोमतो, झानानुलोमतो, झानपटिलोमतो, झानानुलोमपटिलोमतो, झानुक्कन्तिकतो, कसिणुक्कन्तिकतो, झानकसिणुक्कन्तिकतो, अङ्गसङ्कन्तितो, आरम्मणसङ्कन्तितो, अङ्गारम्मणसङ्कन्तितो, अङ्गववत्थानतो , आरम्मणववत्थानतोति इमेहि चुद्दसहाकारेहि. सतिपि झानेसु आवज्जनादिवसीभावे अयं वसीभावो अभिञ्ञानिब्बत्तने एकन्तेन इच्छितब्बोति दस्सेन्तो आह ‘‘न हि…पे… होती’’ति. स्वायं नयो अरूपसमापत्तीहि विना न इज्झतीति तायपेत्थ अविनाभावो वेदितब्बो. यदि एवं कस्मा पाळियं न आरुप्पज्झानानि आगतानीति? विसेसतो च रूपावचरचतुत्थज्झानपादकत्ता सब्बाभिञ्ञानं तदन्तोगधा कत्वा ताय देसिता, न अरूपावचरज्झानानं इध अनुपयोगतो, तेनाह ‘‘अरूपज्झानानि आहरित्वा कथेतब्बानी’’ति.

विपस्सनाञाणकथावण्णना

२३४. सेसन्ति ‘‘एवं समाहिते चित्ते’’तिआदीसु वत्तब्बं. ञेय्यं जानातीति ञाणं, तं पन ञेय्यं पच्चक्खं कत्वा पस्सतीति दस्सनं, ञाणमेव दस्सनन्ति ञाणदस्सनं. तयिदं ञाणदस्सनपदं सासने अञ्ञत्थ ञाणविसेसे निरूळ्हं, तं सब्बं अत्थुद्धारवसेन दस्सेन्तो ‘‘ञाणदस्सनन्ति मग्गञाणम्पि वुच्चती’’तिआदिमाह. यस्मा विपस्सनाञाणं तेभूमकसङ्खारे अनिच्चादितो जानाति, भङ्गानुपस्सनतो पट्ठाय पच्चक्खतो च ते पस्सति तस्मा आह ‘‘इध पन…पे… ञाणदस्सनन्ति वुत्त’’न्ति.

अभिनीहरतीति वुत्तनयेन अट्ठङ्गसमन्नागते तस्मिं चित्ते विपस्सनाक्कमेन जाते विपस्सनाभिमुखं पेसेति, तेनाह ‘‘विपस्सना…पे… करोती’’ति. तदभिमुखभावो एव हिस्स तन्निन्नतादिकरता. वुत्तोयेव ब्रह्मजाले. ओदनकुम्मासेहि उपचीयतीति ओदनकुम्मासूपचयो. अनिच्चधम्मोति पभङ्गुताय अद्धुवसभावो. दुग्गन्धविघातत्थायाति सरीरे दुग्गन्धस्स विगमाय. उच्छादनधम्मोति उच्छादेतब्बतासभावो. उच्छादनेन हि सरीरे सेदगूथपित्तसेम्हादिधातुक्खोभगरुभावदुग्गन्धानं अपगमो होति. महासम्बाहनं मल्लादीनं बाहुवड्ढनादिअत्थं होतीति ‘‘खुद्दकसम्बाहनेना’’ति वुत्तं. परिमद्दनधम्मोति परिमद्दितब्बतासभावो. भिज्जति चेव विकिरति चाति अनिच्चतावसेन भिज्जति च भिन्नञ्च किञ्चि पयोजनं असाधेन्तं विप्पकिण्णञ्च होति. रूपीति अत्तनो पच्चयभूतेन उतुआहारलक्खणेन रूपवाति अयमेत्थ अत्थो इच्छितोति आह ‘‘छहि पदेहि समुदयो कथितो’’ति. संसग्गे हि अयमीकारो. सण्ठानसम्पादनम्पि तथारूपरूपुप्पादनेनेव होतीति उच्छादनपरिमद्दनपदेहिपि समुदयो कथितोति वुत्तं. एवं नवहि यथारहं काये समुदयवयधम्मानुपस्सिता दस्सिता. निस्सितञ्च छट्ठवत्थुनिस्सितत्ता विपस्सनाञाणस्स. पटिबद्धञ्च तेन विना अप्पवत्तनतो, कायसञ्ञितानं रूपधम्मानं आरम्मणकरणतो च.

२३५. सुट्ठु भाति ओभासतीति सुभो, पभासम्पत्तियापि मणिनो भद्दताति आह ‘‘सुभोति सुन्दरो’’ति. कुरुविन्दजाति आदिजातिविसेसोपि मणिनो आकरपरिसुद्धिमूलको एवाति आह ‘‘परिसुद्धाकरसमुट्ठितो’’ति दोसनीहरणवसेन परिकम्मनिप्फत्तीति आह ‘‘सुट्ठु कतपरिकम्मो अपनीतपासाणसक्खरो’’ति. छविया सण्हभावेनस्स अच्छता, न सङ्घातस्साति आह ‘‘अच्छोति तनुच्छवी’’ति, तेनाह ‘‘विप्पसन्नो’’ति. धोवनवेधनादीहीति चतूसु पासाणेसु धोवनेन चेव काळकादिअपहरणत्थाय सुत्तेन आवुननत्थाय च विज्झनेन. तापसण्हकरणादीनं सङ्गहो आदि-सद्देन. वण्णसम्पत्तिन्ति सुत्तस्स वण्णसम्पत्तिं. मणि विय करजकायो पच्चवेक्खितब्बतो. आवुतसुत्तं विय विपस्सनाञाणं अनुपविसित्वा ठितत्ता. चक्खुमा पुरिसो विय विपस्सनालाभी भिक्खु सम्मदेव दस्सनतो. तदारम्मणानन्ति रूपधम्मारम्मणानं. फस्सपञ्चमकचित्तचेतसिकग्गहणेन गहितधम्मापि विपस्सनाचित्तुप्पादपरियापन्ना एवाति वेदितब्बं. एवञ्हि तेसं विपस्सनाञाणगतिकत्ता ‘‘आवुतसुत्तं विय विपस्सनाञाण’’न्ति वचनं अविरोधितं होति. किं पनेते ञाणस्स आवि भवन्ति, उदाहु पुग्गलस्साति? ञाणस्स. तस्स पन आविभावत्ता पुग्गलस्स आविभूता नाम होन्ति. ञाणस्साति च पच्चवेक्खणाञाणस्स.

मग्गञाणस्स अनन्तरं, तस्मा लोकियाभिञ्ञानं परतो छट्ठाभिञ्ञाय पुरतो वत्तब्बं विपस्सनाञाणं. एवं सन्तेपीति यदिपायं ञाणानुपुब्बी, एवं सन्तेपि. एतस्स अन्तरावारो नत्थीति पञ्चसु लोकियाभिञ्ञासु कथितासु आकङ्खेय्यसुत्तादीसु (म. नि. १.६५) विय छट्ठाभिञ्ञा कथेतब्बाति एतस्स अनभिञ्ञालक्खणस्स विपस्सनाञाणस्स तासं अन्तरावारो न होति. तस्मा तत्थ अवसराभावतो इधेव रूपावचरचतुत्थज्झानानन्तरमेव दस्सितं विपस्सनाञाणं. यस्मा चाति -सद्दो समुच्चयत्थो, तेन न केवलं तदेव, अथ खो इदम्पि कारणं विपस्सनाञाणस्स इधेव दस्सनेति इममत्थं दीपेति. दिब्बेन चक्खुना भेरवम्पि रूपं पस्सतोति एत्थ ‘‘इद्धिविधञाणेन भेरवं रूपं निम्मिनित्वा चक्खुना पस्सतो’’तिपि वत्तब्बं, एवम्पि अभिञ्ञालाभिनो अपरिञ्ञातवत्थुकस्स भयं सन्तासो उप्पज्जति. उच्चावालिकवासि महानागत्थेरस्स विय. पाटियेक्कं सन्दिट्ठिकं सामञ्ञफलं. तेनाह भगवा –

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्तिआदि. (ध. प. ३७४);

मनोमयिद्धिञाणकथावण्णना

२३६-७. मनेन निब्बत्तितन्ति अभिञ्ञामनेन निब्बत्तितं. हत्थपादादि अङ्गेहि च कप्परजण्णुआदि पच्चङ्गेहि च. सण्ठानवसेनाति कमलदलादिसदिससण्ठानमत्तवसेन, न रूपाभिघातारहभूतप्पसादिइन्द्रियवसेन. सब्बाकारेहीति वण्णसण्ठानअवयवविसेसादिसब्बाकारेहि. तेन इद्धिमता. सदिसभावदस्सनत्थमेवाति सण्ठानतोपि वण्णतोपि अवयवविसेसतोपि सदिसभावदस्सनत्थमेव. सजातियं ठितो, न नागिद्धिया अञ्ञजातिरूपो.

इद्धिविधञाणादिककथावण्णना

२३९. सुपरिकम्मकतमत्तिकादयोविय इद्धिविधञाणं विकुब्बनकिरियाय निस्सयभावतो.

२४१. सुखन्ति अकिच्छेन, अकसिरेनाति अत्थो.

२४३. मन्दो उत्तानसेय्यकदारकोपि ‘‘दहरो’’ति वुच्चतीति ततो विसेसनत्थं ‘‘युवा’’ति वुत्तं. युवापि कोचि अनिच्छनको अमण्डनजातिको होतीति ततो विसेसनत्थं ‘‘मण्डनकजातिको’’तिआदि वुत्तं, तेनाह ‘‘युवापीति’’आदि. काळतिलप्पमाणा बिन्दवो काळतिलकानि काळा वा कम्मासा, तिलप्पमाणा बिन्दवो तिलकानि. वङ्गं नाम वियङ्गं. योब्बनपीळकादयो मुखदूसिपीळका. मुखगतो दोसो मुखदोसो, लक्खणवचनञ्चेतं मुखे अदोसस्सापि पाकटभावस्स अधिप्पेतत्ता. यथा वा मुखे दोसो, एवं मुखे अदोसोपि मुखदोसो सरलोपेन. मुखदोसो च मुखदोसो च मुखदोसोति एकसेसनयेनपेत्थ अत्थो दट्ठब्बो. एवञ्हि ‘‘परेसं सोळसविधं चित्तं पाकटं होती’’ति वचनं समत्थितं होति.

२४५. पुब्बेनिवासञाणूपमायन्ति पुब्बेनिवासञाणस्स दस्सितउपमायं. तं दिवसं कतकिरिया नाम पाकतिकसत्तस्सपि येभुय्येन पाकटा होतीति दस्सनत्थं तंदिवस-ग्गहणं कतं. तंदिवसगतगामत्तय-ग्गहणेनेव महाभिनीहारेहि अञ्ञेसम्पि पुब्बेनिवासञाणलाभीनं तीसु भवेसु कतकिरिया येभुय्येन पाकटा होतीति दीपितन्ति दट्ठब्बं.

२४७. अपरापरं सञ्चरन्तेति तंतंकिच्चवसेन इतो चितो च सञ्चरन्ते. यथावुत्तपासादोविय भिक्खुनो करजकायो दट्ठब्बो तत्थ पतिट्ठितस्स दट्ठब्बदस्सनसिद्धितो. चक्खुमतो हि दिब्बचक्खुसमधिगमो. यथाह ‘‘मंसचक्खुस्स उप्पादो, मग्गो दिब्बस्स चक्खुनो’’ति (इतिवु. ६१). चक्खुमा पुरिसो विय अयमेव दिब्बचक्खुं पत्वा ठितो भिक्खु दट्ठब्बस्स दस्सनतो. गेहं पविसन्ता विय एतं अत्तभावगेहं ओक्कमन्ता, उपपज्जन्ताति अत्थो. गेहा निक्खमन्ता विय एतस्मा अत्तभावगेहतो पक्कन्ता, चवन्ताति अत्थो. एवं वा एत्थ अत्थो दट्ठब्बो. अपरापरं सञ्चरणकसत्ताति पन पुनप्पुनं संसारे परिब्भमन्ता सत्ता. ‘‘तत्थ तत्थ निब्बत्तसत्ता’’ति पन इमिना तस्मिं भवे जातसंवद्धे सत्ते वदति. ननु चायं दिब्बचक्खुञाणकथा, एत्थ कस्मा ‘‘तीसु भवेसू’’ति चतुवोकारभवस्सापि सङ्गहो कतोति आह ‘‘इदञ्चा’’तिआदि. तत्थ इदन्ति ‘‘तीसु भवेसु निब्बत्तसत्तान’’न्ति इदं वचनं. देसनासुखत्थमेवाति केवलं देसनासुखत्थं, न चतुवोकारभवे निब्बत्तसत्तानं दिब्बचक्खुनो आविभावसब्भावतो. न हि ‘‘ठपेत्वा अरूपभव’’न्ति वा ‘‘द्वीसु भवेसू’’ति वा वुच्चमाने देसना सुखावबोधा च होतीति.

आसवक्खयञाणकथावण्णना

२४८. विपस्सनापादकन्ति विपस्सनाय पदट्ठानभूतं. विपस्सना च तिविधा विपस्सकपुग्गलभेदेन. महाबोधिसत्तानञ्हि पच्चेकबोधिसत्तानञ्च विपस्सना चिन्तामयञाणसंवद्धिता सयम्भुञाणभूता, इतरेसं सुतमयञाणसंवद्धिता परोपदेससम्भूता नाम. सा ‘‘ठपेत्वा नेवसञ्ञानासञ्ञायतनं अवसेसरूपारूपज्झानानं अञ्ञतरतो वुट्ठाया’’तिआदिना अनेकधा, अरूपमुखवसेन चतुधातुववत्थाने वुत्तानं तेसं तेसं धातुपरिग्गहमुखानञ्च अञ्ञतरमुखवसेन अनेकधा च विसुद्धिमग्गे नानानयतो विभाविता. महाबोधिसत्तानं पन चतुवीसतिकोटिसतसहस्समुखेन पभेदगमनतो नानानयं सब्बञ्ञुतञाणसन्निस्सयस्स अरियमग्गञाणस्स अधिट्ठानभूतं पुब्बभागञाणगब्भं गण्हापेन्तं परिणतं गच्छन्तं परमगम्भीरं सण्हसुखुमतरं अनञ्ञसाधारणं विपस्सनाञाणं होति, यं अट्ठकथासु ‘‘महावजिरञाण’’न्ति वुच्चति. यस्स च पवत्तिविभागेन चतुवीसतिकोटिसतसहस्सप्पभेदस्स पादकभावेन समापज्जियमाना चतुवीसतिकोटिसतसहस्ससङ्ख्या देवसिकं सत्थु वळञ्जनकसमापत्तियो वुच्चन्ति, स्वायं बुद्धानं विपस्सनाचारो परमत्थमञ्जुसायं विसुद्धिमग्गसंवण्णनायं (विसुद्धि. टी. १.२१६) उद्देसतो दस्सितो. अत्थिकेहि ततो गहेतब्बो, इध पन सावकानं विपस्सना अधिप्पेता.

आसवानं खयञाणायाति आसवानं खेपनतो समुच्छिन्दनतो आसवक्खयो, अरियमग्गो, तत्थ ञाणं आसवानं खयञाणं, तदत्थं तेनाह ‘‘आसवानं खयञाणनिब्बत्तनत्थाया’’ति. आसवा एत्थ खीयन्तीति आसवानं खयो निब्बानं. खेपेति पापधम्मेति खयो, मग्गो. सो पन पापक्खयो आसवक्खयेन विना नत्थीति ‘‘खये ञाण’’न्ति एत्थ खयग्गहणेन आसवक्खयो वुत्तोति आह ‘‘खये ञाण’’न्तिआदि. समितपापो समणोति कत्वा आसवानं खीणत्ता समणो नाम होतीति आह ‘‘आसवानं खया समणो होतीति एत्थ फल’’न्ति. आसववड्ढिया सङ्खारे वड्ढेन्तो विसङ्खारतो सुविदूरविदूरोति ‘‘आरा सो आसवक्खया’’ति एत्थ आसवक्खयपदं विसङ्खाराधिवचनन्ति आह ‘‘आसवक्खयाति एत्थ निब्बानं वुत्त’’न्ति. भङ्गोति आसवानं खणनिरोधो ‘‘आसवानं खयो’’ति वुत्तोति योजना.

‘‘इदं दुक्ख’’न्ति दुक्खस्स अरियसच्चस्स तदा भिक्खुनो पच्चक्खतो गहितभावदस्सनं. ‘‘एत्तकं दुक्ख’’न्ति तस्स परिच्छिज्जग्गहितभावदस्सनं. ‘‘न इतो भिय्यो’’ति तस्स अनवसेसेत्वा गहितभावदस्सनं. तेनाह ‘‘सब्बम्पि दुक्खसच्च’’न्तिआदि. सरसलक्खणपटिवेधेनाति सभावसङ्खातस्स लक्खणस्स असम्मोहतो पटिविज्झनेन, असम्मोहपटिवेधोति च. यथा तस्मिं ञाणे पवत्ते पच्छा दुक्खसच्चस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्ति, तेनाह ‘‘यथाभूतं पजानाती’’ति. दुक्खं समुदेति एतस्माति दुक्खसमुदयो, तण्हाति आह ‘‘तस्स चा’’तिआदि. यं ठानं पत्वाति यं निब्बानं मग्गस्स आरम्मणपच्चयट्ठेन कारणभूतं आगम्म, ‘‘पत्वा’’ति च तदुभयवतो पुग्गलस्स पत्ति तदुभयस्स पत्ति वियाति कत्वा वुत्तं. पत्वाति वा पापुणनहेतु. अप्पवत्तीति अप्पवत्तिनिमित्तं, ते वा नप्पवत्तन्ति एत्थाति अप्पवत्ति, निब्बानं. तस्साति दुक्खनिरोधस्स. सम्पापकन्ति सच्छिकरणवसेन सम्मदेव पापकं.

किलेसवसेनाति आसवसङ्खातकिलेसवसेन. यस्मा आसवानं दुक्खसच्चपरियायो तप्परियापन्नत्ता, सेससच्चानञ्च तंसमुदयादिपरियायो अत्थि, तस्मा वुत्तं ‘‘परियायतो’’ति. दस्सेन्तो सच्चानीति योजना. आसवानंयेव चेत्थ गहणं ‘‘आसवानं खयञाणाया’’ति आरद्धत्ता. तथा हि ‘‘कामासवापि चित्तं विमुच्चती’’तिआदिना (दी. नि. १.२४८; म. नि. १.४३३; म. नि. ३.१९) आसवविमुत्तिसीसेनेव सब्बकिलेसविमुत्ति वुत्ता. ‘‘इदं दुक्खन्ति यथाभूतं पजनाती’’तिआदिना मिस्सकमग्गो इध कथितोति ‘‘सह विपस्सनाय कोटिप्पत्तं मग्गं कथेसी’’ति वुत्तं. ‘‘जानतो पस्सतो’’ति इमिना परिञ्ञासच्छिकिरियाभावनाभिसमया वुत्ता. ‘‘विमुच्चती’’ति इमिना पहानाभिसमयो वुत्तोति आह ‘‘इमिना मग्गक्खणं दस्सेती’’ति. ‘‘जानतो पस्सतो’’ति वा हेतुनिद्देसोयं. जाननहेतु दस्सनहेतु कामासवापि चित्तं विमुच्चतीति योजना. धम्मानञ्हि समानकालिकानम्पि पच्चयप्पच्चयुप्पन्नता सहजातकोटिया लब्भतीति. भवासवग्गहणेन चेत्थ भवरागस्स विय भवदिट्ठियापि समवरोधोति दिट्ठासवस्सापि सङ्गहो दट्ठब्बो. खीणा जातीतिआदीहि पदेहि. तस्साति पच्चवेक्खणाञाणस्स. भूमिन्ति पवत्तिट्ठानं.

येनाधिप्पायेन ‘‘कतमा पनस्सा’’तिआदिना चोदना कता, तं विवरन्तो ‘‘न तावस्सा’’तिआदिमाह . तत्थ न तावस्स अतीता जाति खीणा मग्गभावनायाति अधिप्पायो. तत्थ कारणमाह ‘‘पुब्बेव खीणत्ता’’ति. न अनागता अस्स जाति खीणाति योजना. न अनागताति च अनागतभावसामञ्ञं गहेत्वा लेसेन चोदेति, तेनाह ‘‘अनागते वायामाभावतो’’ति. अनागतविसेसो पनेत्थ अधिप्पेतो, तस्स च खेपने वायामोपि लब्भतेव, तेनाह ‘‘या पन मग्गस्सा’’तिआदि. एकचतुपञ्चवोकारभवेसूति भवत्तयग्गहणं वुत्तनयेन अनवसेसतो जातिया खीणभावदस्सनत्थं. न्ति यथावुत्तं जातिं. सोति खीणासवो भिक्खु.

ब्रह्मचरियवासो नाम उक्कट्ठनिद्देसेन मग्गब्रह्मचरियस्स निब्बत्तनं एवाति आह ‘‘परिवुत्थ’’न्ति. सम्मादिट्ठिया चतूसु सच्चेसु परिञ्ञादिकिच्चसाधनवसेन पवत्तमानाय सम्मासङ्कप्पादीनम्पि दुक्खसच्चे परिञ्ञाभिसमयानुगुणा पवत्ति, इतरसच्चेसु च नेसं पहानाभिसमयादिपवत्ति पाकटा एव, तेन वुत्तं ‘‘चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनावसेना’’ति. दुक्खनिरोधमग्गेसु परिञ्ञासच्छिकिरियाभावना यावदेव समुदयप्पहानत्थायाति आह ‘‘तेन तेन मग्गेन पहातब्बकिलेसा पहीना’’ति. इत्थत्तायाति इमे पकारा इत्थं, तब्भावो इत्थत्तं, तदत्थन्ति वुत्तं होति. ते पन पकारा अरियमग्गब्यापारभूता परिञ्ञादयो इधाधिप्पेताति आह ‘‘एवं सोळसकिच्चभावाया’’ति. ते हि मग्गं पच्चवेक्खतो मग्गानुभावेन पाकटा हुत्वा उपट्ठहन्ति, परिञ्ञादीसु च पहानमेव पधानं तदत्थत्ता इतरेसन्ति आह ‘‘किलेसक्खयभावाय वा’’ति. पहीनकिलेसपच्चवेक्खणवसेन वा एवं वुत्तं. दुतियविकप्पे इत्थत्तायाति निस्सक्के सम्पदानवचनन्ति आह ‘‘इत्थभावतो’’ति. अपरन्ति अनागतं. इमे पन चरिमकत्तभावसङ्खाता पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ति, एतेन तेसं अप्पतिट्ठतं दस्सेति. अपरिञ्ञामूलिका हि पतिट्ठा. यथाह ‘‘कबळीकारे चे भिक्खवे आहारे अत्थि रागो अत्थि नन्दी अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरूळ्ह’’न्तिआदि. (सं. नि. २.६४; कथा. २९६; महानि. ७) तेनेवाह ‘‘छिन्नमूलका रुक्खा विया’’तिआदि.

२४९. पब्बतमत्थकेति पब्बतसिखरे. तञ्हि येभुय्येन सङ्खित्तं सङ्कुचितं होतीति पाळियं ‘‘पब्बतसङ्खेपे’’ति वुत्तं. पब्बतपरियापन्नो वा पदेसो पब्बतसङ्खेपो. अनाविलोति अकालुसियो, सा चस्स अनाविलता कद्दमाभावेन होतीति आह ‘‘निक्कद्दमो’’ति. सिप्पियोति सुत्तियो. सम्बुकाति सङ्खलिका. ठितासुपि निसिन्नासुपि गावीसु. विज्जमानासूति लब्भमानासु, इतरा ठितापि निसिन्नापि ‘‘चरन्ती’’ति वुच्चन्ति सहचरणनयेन. तिट्ठन्तमेव, न पन कदाचिपि चरन्तं. द्वयन्ति सिप्पिसम्बुकं, मच्छगुम्बन्ति इदं उभयं. तिट्ठन्तन्ति वुत्तं चरन्तं पीति अधिप्पायो. ‘‘इतरञ्च द्वय’’न्ति च यथावुत्तमेव सिप्पिसम्बुकादिद्वयं वदति. तञ्हि चरतीति. किं वा इमाय सहचरियाय, यथालाभग्गहणं पनेत्थ दट्ठब्बं. सक्खरकथलस्स हि वसेन तिट्ठन्तन्ति. सिप्पिसम्बुकस्स मच्छगुम्बस्स च वसेन तिट्ठन्तम्पि चरन्तं पीति योजना कातब्बा.

तेसं दसन्नं ञाणानं. तत्थाति तस्मिं आरम्मणविभागे, तेसु वा ञाणेसु. भूमिभेदतो, कालभेदतो, सन्तानभेदतो चाति सत्तविधारम्मणं विपस्सनाञाणं. ‘‘रूपायतनमत्तमेवा’’ति इदं तस्स ञाणस्स अभिनिम्मियमाने मनोमये काये रूपायतनमेवारब्भ पवत्तनतो वुत्तं, न तत्थ गन्धायतं आदीनं अभावतो. न हि रूपकलापो गन्धायतं आदिरहितो अत्थि. परिनिप्फन्नमेव निम्मितरूपं, तेनाह ‘‘परित्तपच्चुप्पन्नबहिद्धारम्मण’’न्ति. आसवक्खयञाणं निब्बानारम्मणमेव समानं परित्तत्तिकवसेन अप्पमाणारम्मणं, अज्झत्तत्तिकवसेन बहिद्धारम्मणं, अतीतत्तिकवसेन नवत्तब्बारम्मणञ्च होतीति आह ‘‘अप्पमाणबहिद्धानवत्तब्बारम्मण’’न्ति. कूटो विय कूटागारस्स भगवतो देसनाय अरहत्तं उत्तमङ्गभूतन्ति आह ‘‘अरहत्तनिकूटेना’’ति. देसनं निट्ठापेसीति तित्थकरमतहरविभाविनिं नानाविधकुहनलपनादिमिच्छाजीवविद्धंसिनिं तिविधसीलालङ्कतं परमसल्लेखपटिपत्तिदीपनिं झानाभिञ्ञादिउत्तरिमनुस्सधम्मविभूसितं चुद्दसविधमहासामञ्ञफलपटिमण्डितं अनञ्ञसाधारणं देसनं निट्ठापेसि.

अजातसत्तुउपासकत्तपटिवेदनाकथावण्णना

२५०. आदिमज्झपरियोसानन्ति आदिञ्च मज्झञ्च परियोसानञ्च. सक्कच्चं सगारवं. आरद्धं धम्मसङ्गाहकेहि.

अभिक्कन्ता विगताति अत्थोति आह ‘‘खये दिस्सती’’ति. तथा हि ‘‘निक्खन्तो पठमो यामो’’ति उपरि वुत्तं. अभिक्कन्ततरोति अतिविय कन्ततरो मनोरमो, तादिसो च सुन्दरो भद्दको नाम होतीति आह ‘‘सुन्दरे दिस्सती’’ति. कोति देवनागयक्खगन्धब्बादीसु को कतमो. मेति मम. पादानीति पादे. इद्धियाति इमाय एवरूपाय देविद्धिया. यससाति इमिना एदिसेन परिवारेन, परिजनेन च. जलन्ति विज्जोतमानो. अभिक्कन्तेनाति अतिविय कन्तेन कमनीयेन अभिरूपेन. वण्णेनाति छविवण्णेन सरीरवण्णनिभाय . सब्बा ओभासयं दिसाति दसपि दिसा पभासेन्तो चन्दो विय, सूरियो विय च एकोभासं एकालोकं करोन्तोति गाथाय अत्थो. अभिरूपेति उळाररूपे सम्पन्नरूपे.

‘‘चोरो चोरो, सप्पो सप्पो’’तिआदीसु भये आमेडितं, ‘‘विज्झ विज्झ, पहर पहरा’’तिआदीसु कोधे, ‘‘साधु साधूतिआदीसु (म. नि. १.३२७; सं. नि. २.१२७; ३.३५; ५.१००५) पसंसायं, ‘‘गच्छ गच्छ, लुनाहि लुनाही’’तिआदीसु तुरिते, ‘‘आगच्छ आगच्छा’’तिआदीसु कोतूहले, ‘‘बुद्धो बुद्धोति चिन्तेन्तो’’तिआदीसु (बु. वं. ४४) अच्छरे, ‘‘अभिक्कमथायस्मन्तो अभिक्कमथायस्मन्तो’’तिआदीसु (दी. नि. ३.२०; अ. नि. ९.११) हासे, ‘‘कहं एकपुत्तक कहं एकपुत्तका’’तिआदीसु (सं. नि. २.६३) सोके, ‘‘अहो सुखं अहो सुख’’न्तिआदीसु (उदा. २०; दी. नि. ३.३०५; चूळव. ३३२) पसादे. च-सद्दो अवुत्तसमुच्चयत्थो, तेन गरहाअसम्मानादीनं सङ्गहो दट्ठब्बो. तत्थ ‘‘पापो पापो’’तिआदीसु गरहायं, ‘‘अभिरूपक अभिरूपका’’तिआदीसु असम्माने दट्ठब्बं.

नयिदं आमेडितवसेन द्विक्खत्तुं वुत्तं, अथ खो अत्थद्वयवसेनाति दस्सेन्तो ‘‘अथ वा’’तिआदिमाह ‘‘अभिक्कन्त’’न्ति वचनं अपेक्खित्वा नपुंसकलिङ्गवसेन वुत्तं. तं पन भगवतो वचनं धम्मस्स देसनाति कत्वा तथा वुत्तं. अत्थमत्तदस्सनं वा एतं, तस्मा अत्थवसेनेत्थ लिङ्गविभत्तिपरिणामो वेदितब्बो. दुतियपदेपि एसेव नयो. दोसनासनतोति रागादिकिलेसविधमनतो. गुणाधिगमनतोति सीलादिगुणानं सम्पादनतो. ये गुणे देसना अधिगमेति, तेसु पधानभूता दस्सेतब्बाति ते पधानभूते ताव दस्सेतुं ‘‘सद्धाजननतो पञ्ञाजननतो’’ति वुत्तं. सद्धापमुखा हि लोकिया गुणा पञ्ञापमुखा लोकुत्तरा. सीलादिअत्थसम्पत्तिया सात्थतो. सभावनिरुत्तिसम्पत्तिया सब्यञ्जनतो. सुविञ्ञेय्यसद्दपयोगताय उत्तानपदतो. सण्हसुखुमभावेन दुब्बिञ्ञेय्यत्थताय गम्भीरत्थतो. सिनिद्धमुदुमधुरसद्दपयोगताय कण्णसुखतो. विपुलविसुद्धपेमनीयत्थताय हदयङ्गमतो. मानातिमानविधमनेन अनत्तुक्कंसनतो. थम्भसारम्भनिम्मद्दनेन अपरवम्भनतो. हिताधिप्पायप्पवत्तिया, परेसं रागपरिळाहादिवूपगमनेन करुणासीतलतो. किलेसन्धकारविधमनेन पञ्ञावदाततो. करवीकरुतमञ्जुताय आपाथरमणीयतो. पुब्बापराविरुद्धसुविसुद्धताय विमद्दक्खमतो. आपाथरमणीयताय एव सुय्यमानसुखतो. विमद्दक्खमताय, हितज्झासयप्पवत्तिताय च वीमंसियमानहिततो. एवमादीहीति आदि-सद्देन संसारचक्कनिवत्तनतो सद्धम्मचक्कप्पवत्तनतो, मिच्छावादविद्धंसनतो सम्मावादपतिट्ठापनतो, अकुसलमूलसमुद्धरणतो कुसलमूलसंरोपनतो, अपायद्वारपिधानतो सग्गमग्गद्वारविवरणतो, परियुट्ठानवूपसमनतो अनुसयसमुग्घाटनतोति एवमादीनं सङ्गहो दट्ठब्बो.

अधोमुखट्ठपितन्ति केनचि अधोमुखं ठपितं. हेट्ठामुखजातन्ति सभावेनेव हेट्ठामुखं जातं. उग्घाटेय्याति विवटं करेय्य. हत्थे गहेत्वा ‘‘पुरत्थाभिमुखो, उत्तराभिमुखो वा गच्छा’’तिआदीनि अवत्वा हत्थे गहेत्वा निस्सन्देहं कत्वा. ‘‘एस मग्गो, एवं गच्छा’’ति दस्सेय्य. काळपक्खचातुद्दसीति काळपक्खे चातुद्दसी. निक्कुज्जितं आधेय्यस्स अनाधारभूतं भाजनं आधारभावापादनवसेन उक्कुज्जेय्य. अञ्ञाणस्स अभिमुखत्ता हेट्ठामुखजातताय सद्धम्मविमुखं अधोमुखट्ठपितताय असद्धम्मे पतितन्ति एवं पदद्वयं यथारहं योजेतब्बं, न यथासङ्ख्यं. कामं कामच्छन्दादयो पटिच्छादका नीवरणभावतो, मिच्छादिट्ठि पन सविसेसं पटिच्छादिका सत्ते मिच्छाभिनिवेसनवसेनाति आह ‘‘मिच्छादिट्ठिगहनपटिच्छन्न’’न्ति. तेनाह भगवा ‘‘मिच्छादिट्ठिपरमाहं भिक्खवे वज्जं वदामी’’ति. सब्बो अपायगामिमग्गो कुम्मग्गो कुच्छितो मग्गोति कत्वा. सम्मादिट्ठिआदीनं उजुपटिपक्खताय मिच्छादिट्ठिआदयो अट्ठ मिच्छत्तधम्मा मिच्छामग्गा. तेनेव हि तदुभयपटिपक्खतं सन्धाय ‘‘सग्गमोक्खमग्गं आविकरोन्तेना’’ति वुत्तं. सप्पिआदिसन्निस्सयो पदीपो न तथा उज्जलो, यथा तेलसन्निस्सयोति तेलपज्जोत-ग्गहणं. एतेहि परियायेहीति एतेहि निक्कुज्जितुक्कुज्जनपटिच्छन्नविवरणादिउपमोपमितब्बप्पकारेहि, एतेहि वा यथावुत्तेहि नानाविधकुहनलपनादिमिच्छाजीवविविधमनादिविभावनपरियायेहि. तेनाह ‘‘अनेकपरियायेन धम्मो पकासितो’’ति.

पसन्नकारन्ति पसन्नेहि कातब्बं सक्कारं. सरणन्ति पटिसरणं, तेनाह ‘‘परायण’’न्ति. परायणभावो च अनत्थनिसेधनेन, अत्थसम्पटिपादनेन च होतीति आह ‘‘अघस्स ताता, हितस्स च विधाता’’ति. अघस्साति दुक्खतोति वदन्ति, पापतोति पन अत्थो युत्तो, निस्सक्के चेतं सामिवचनं. एत्थ च नायं गमु-सद्दो नी-सद्दादयो विय द्विकम्मको, तस्मा यथा ‘‘अजं गामं नेती’’ति वुच्चति, एवं ‘‘भगवन्तं सरणं गच्छामी’’ति वत्तुं न सक्का, ‘‘सरणन्ति गच्छामी’’ति पन वत्तब्बं. इति-सद्दो चेत्थ लुत्तनिद्दिट्ठो. तस्स चायमत्थो. गमनञ्च तदधिप्पायेन भजनं जाननं वाति दस्सेन्तो ‘‘इमिना अधिप्पायेना’’तिआदिमाह. तत्थ ‘‘भजामी’’तिआदीसु पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं अत्थवचनं, भजनं वा सरणाधिप्पायेन उपसङ्कमनं, सेवनं सन्तिकावचरता, पयिरुपासनं वत्तपटिवत्तकरणेन उपट्ठानन्ति एवं सब्बथापि अनञ्ञसरणतंयेव दीपेति. ‘‘गच्छामी’’ति पदस्स बुज्झामीति अयमत्थो कथं लब्भतीति आह ‘‘येसञ्ही’’तिआदि.

‘‘अधिगतमग्गे सच्छिकतनिरोधे’’ति पदद्वयेनापि फलट्ठा एव दस्सिता, न मग्गट्ठाति ते दस्सेन्तो ‘‘यथानुसिट्ठं पटिपज्जमाने चा’’तिआदिमाह. ननु च कल्याणपुथुज्जनोपि ‘‘यथानुसिट्ठं पटिपज्जती’’ति वुच्चतीति? किञ्चापि वुच्चति, निप्परियायेन पन मग्गट्ठा एव तथा वत्तब्बा, न इतरो नियामोक्कमनाभावतो. तथा हि ते एव वुत्ता ‘‘अपायेसु अपतमाने धारेती’’ति. सम्मत्तनियामोक्कमनेन हि अपायविनिमुत्तसम्भवो . अक्खायतीति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा, तेन ‘‘यावता भिक्खवे धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गं अक्खायती’’ति (इतिवु. ९०; अ. नि. ४.३४) सुत्तपदं सङ्गण्हाति, ‘‘वित्थारो’’ति वा इमिना. एत्थ च अरियमग्गो निय्यानिकताय, निब्बानं तस्स तदत्थसिद्धिहेतुतायाति उभयमेव निप्परियायेन ‘‘धम्मो’’ति वुत्तो. निब्बानञ्हि आरम्मणपच्चयभूतं लभित्वा अरियमग्गस्स तदत्थसिद्धि. तथापि यस्मा अरियफलानं ‘‘ताय सद्धाय अवूपसन्ताया’’तिआदि वचनतो मग्गेन समुच्छिन्नानं किलेसानं पटिपस्सद्धिप्पहानकिच्चताय, निय्यानानुगुणताय, निय्यानपरियोसानताय च, परियत्तिधम्मस्स पन ‘‘निय्यानधम्मस्स समधिगमनहेतुताया’’ति इमिना परियायेन वुत्तनयेन धम्मभावो लब्भति एव. स्वायमत्थो पाठारूळ्हो एवाति दस्सेन्तो ‘‘न केवल’’न्तिआदिमाह.

‘‘कामरागो भवरागो’’ति एवमादि भेदो सब्बोपि रागो विरज्जति एतेनाति रागविरागोति मग्गो कथितो. एजासङ्खाताय तण्हाय, अन्तोनिज्झानलक्खणस्स सोकस्स च तदुप्पत्तियं सब्बसो परिक्खीणत्ता अनेजं असोकन्ति फलं कथितं. अप्पटिकूलन्ति अविरोधदीपनतो केनचि अविरुद्धं, इट्ठं पणीतन्ति वा अत्थो. पगुणरूपेन पवत्तितत्ता, पकट्ठगुणविभावनतो वा पगुणं. यथाह ‘‘विहिंससञ्ञी पगुणं न भासिं, धम्मं पणीतं मनुजेसु ब्रह्मे’’ति. (म. नि. १.२८३; म. नि. २.३३९; महाव. ९) सब्बधम्मक्खन्धा कथिताति योजना.

दिट्ठिसीलसङ्घातेनाति ‘‘यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय, तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरती’’ति (दी. नि. ३.३२४; म. नि. ४.९२; ३.५४) एवं वुत्ताय दिट्ठिया, ‘‘यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि , तथारूपेहि सीलेहि सीलसामञ्ञगतो विहरती’’ति (दी. नि. ३.३२३; म. नि. १.४९२; ३.५४; अ. नि. ६.११; परि. २७४) एवं वुत्तानं सीलानञ्च संहतभावेन, दिट्ठिसीलसामञ्ञेनाति अत्थो. संहतोति घटितो, समेतोति अत्थो. अरियपुग्गला हि यत्थ कत्थचि दूरे ठितापि अत्तनो गुणसामग्गिया संहता एव . अट्ठ च पुग्गलधम्मदसा तेति ते पुरिसयुगवसेन चत्तारोपि पुग्गलवसेन अट्ठेव अरियधम्मस्स पच्चक्खदस्साविताय धम्मदसा. तीणि वत्थूनि ‘‘सरण’’न्ति गमनेन, तिक्खत्तुं गमनेन च तीणि सरणगमनानि. पटिवेदेसीति अत्तनो हदयगतं वाचाय पवेदेसि.

सरणगमनकथावण्णना

सरणगमनस्स विसयप्पभेदफलसंकिलेसभेदानं विय कत्तु च विभावना तत्थ कोसल्लाय होतीति ‘‘सरणगमनेसु कोसल्लत्थं सरणं…पे… वेदितब्बो’’ति वुत्तं तेन विना सरणगमनस्सेव असम्भवतो. कस्मा पनेत्थ वोदानं न गहितं, ननु वोदानविभावनापि तत्थ कोसल्लावहाति? सच्चमेतं, तं पन संकिलेसग्गहणेनेव अत्थतो दीपितं होतीति न गहितं. यानि हि नेसं संकिलेसकारणानि अञ्ञाणादीनि, तेसं सब्बेन सब्बं अनुप्पन्नानं अनुप्पादनेन, उप्पन्नानञ्च पहानेन वोदानं होतीति. हिंसत्थस्स सर-सद्दस्स वसेनेतं पदं दट्ठब्बन्ति ‘‘हिंसतीति सरण’’न्ति वत्वा तं पन हिंसनं केसं कथं कस्स वाति चोदनं सोधेन्तो ‘‘सरणगतान’’न्तिआदिमाह. तत्थ भयन्ति वट्टभयं. सन्तासन्ति चित्तुत्रासं तेनेव चेतसिकदुक्खस्स गहितत्ता. दुक्खन्ति कायिकदुक्खं. दुग्गतिपरिकिलेसन्ति दुग्गतिपरियापन्नं सब्बम्पि दुक्खं, तयिदं सब्बं परतो फलकथायं आविभविस्सति. एतन्ति ‘‘सरण’’न्ति पदं.

एवं अविसेसतो सरण-सद्दस्स अत्थं दस्सेत्वा इदानि विसेसतो दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. हिते पवत्तनेनाति ‘‘सम्पन्नसीला भिक्खवे विहरथा’’तिआदिना (म. नि. १.६४, ६९) अत्थे नियोजनेन. अहिता च निवत्तनेनाति. ‘‘पाणातिपातस्स खो पापको विपाको, पापकं अभिसम्पराय’’न्तिआदिना आदीनवदस्सनादिमुखेन अनत्थतो निवत्तनेन. भयं हिंसतीति हिताहितेसु अप्पवत्तिपवत्तिहेतुकं ब्यसनं अप्पवत्तिकरणेन विनासेति. भवकन्तारा उत्तारणेन मग्गसङ्खातो धम्मो, इतरो अस्सासदानेन सत्तानं भयं हिंसतीति योजना. कारानन्ति दानवसेन पूजावसेन च उपनीतानं सक्कारानं. विपुलफलपटिलाभकरणेन सत्तानं भयं हिंसतीति योजना, अनुत्तरदक्खिणेय्यभावतोति अधिप्पायो. इमिनापि परियायेनाति इमिनापि विभजित्वा वुत्तेन कारणेन.

‘‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति एवं पवत्तो तत्थ रतनत्तये पसादो तप्पसादो, तदेव रतनत्तयं गरु एतस्साति तग्गरु तब्भावो तग्गरुता, तप्पसादो च तग्गरुता च तप्पसादतग्गरुता, ताहि तप्पसादतग्गरुताहि. विधूतदिट्ठिविचिकिच्छासम्मोहअस्सद्धियादिताय विहतकिलेसो. तदेव रतनत्तयं परायणं परागति ताणं लेणन्ति एवं पवत्तिया तप्परायणताकारप्पवत्तो चित्तुप्पादो सरणगमनं सरणं गच्छति एतेनाति. तंसमङ्गीति तेन यथावुत्तचित्तुप्पादेन समन्नागतो. एवं उपेतीति भजति सेवति पयिरुपासति, एवं वा जानाति बुज्झतीति एवमत्थो वेदितब्बो. एत्थ च पसाद-ग्गहणेन लोकियसरणगमनमाह. तञ्हि पसादप्पधानं. गरुतागहणेन लोकुत्तरं. अरिया हि रतनत्तयं गुणाभिञ्ञताय पासाणच्छत्तं विय गरुं कत्वा पस्सन्ति. तस्मा तप्पसादेन विक्खम्भनवसेन विगतकिलेसो, तग्गरुताय समुच्छेदवसेनाति योजेतब्बं अगारवकरणहेतूनं समुच्छिन्दनतो. तप्परायणता पनेत्थ तग्गतिकताति ताय चतुब्बिधम्पि वक्खमानं सरणगमनं गहितन्ति दट्ठब्बं. अविसेसेन वा पसादगरुता जोतिताति पसादग्गहणेन अवेच्चप्पसादस्स इतरस्स च गहणं, तथा गरुतागहणेनाति उभयेनापि उभयं सरणगमनं योजेतब्बं.

मग्गक्खणे इज्झतीति योजना. ‘‘निब्बानारम्मणं हुत्वा’’ति एतेन अत्थतो चतुसच्चाधिगमो एव लोकुत्तरसरणगमनन्ति दस्सेति. तत्थ हि निब्बानधम्मो सच्छिकिरियाभिसमयवसेन, मग्गधम्मो भावनाभिसमयवसेन पटिविज्झियमानोयेव सरणगमनत्थं साधेति. बुद्धगुणा पन सावकगोचरभूता परिञ्ञाभिसमयवसेन, तथा अरियसङ्घगुणा, तेनाह ‘‘किच्चतो सकलेपि रतनत्तये इज्झती’’ति. इज्झन्तञ्च सहेव इज्झति, न लोकियं विय पतिपाटिया असम्मोहपटिवेधेन पटिविद्धत्ताति अधिप्पायो. ये पन वदन्ति ‘‘न सरणगमनं निब्बानारम्मणं हुत्वा पवत्तति. मग्गस्स अधिगतत्ता पन अधिगतमेव होति एकच्चानं तेविज्जादीनं लोकियविज्जादयो विया’’ति, तेसं लोकियमेव सरणगमनं सिया, न लोकुत्तरं, तञ्च अयुत्तं दुविधस्सापि इच्छितब्बत्ता.

न्ति लोकियं सरणगमनं. सद्धापटिलाभो ‘‘सम्मासम्बुद्धो भगवा’’तिआदिना. सद्धामूलिकाति यथावुत्तसद्धापुब्बङ्गमा सम्मादिट्ठिति बुद्धसुबुद्धतं, धम्मसुधम्मतं, सङ्घसुप्पटिपत्तिञ्च लोकियावबोधवसेनेव सम्मा ञायेन दस्सनतो. ‘‘सद्धामूलिका सम्मादिट्ठी’’ति एतेन सद्धूपनिस्सया यथावुत्तलक्खणा पञ्ञा लोकियसरणगमनन्ति दस्सेति, तेनाह ‘‘दिट्ठिजुकम्मन्ति वुच्चती’’ति. दिट्ठि एव अत्तनो पच्चयेहि उजु करीयतीति कत्वा दिट्ठि वा उजु करीयति एतेनाति दिट्ठिजुकम्मं, तथा पवत्तो चित्तुप्पादो. एवञ्च कत्वा ‘‘तप्परायणताकारप्पवत्तो चित्तुप्पादो’’ति इदं वचनं समत्थितं होति. सद्धापुब्बङ्गमसम्मादिट्ठिग्गहणं पन चित्तुप्पादस्स तप्पधानतायाति दट्ठब्बं. ‘‘सद्धापटिलाभो’’ति इमिना मातादीहि उस्साहितदारकादीनं विय ञाणविप्पयुत्तं सरणगमनं दस्सेति, ‘‘सम्मादिट्ठी’’ति इमिना ञाणसम्पयुत्तं सरणगमनं. तयिदं लोकियं सरणगमनं. अत्ता सन्निय्यातीयति अप्पीयति परिच्चजीयति एतेनाति अत्तसन्निय्यातनं, यथावुत्तं दिट्ठिजुकम्मं. तं रतनत्तयं परायणं पटिसरणं एतस्साति तप्परायणो, पुग्गलो, चित्तुप्पादो वा. तस्स भावो तप्परायणता, यथावुत्तं दिट्ठिजुकम्ममेव. ‘‘सरण’’न्ति अधिप्पायेन सिस्सभावं अन्तेवासिकभावं उपगच्छति एतेनाति सिस्सभावूपगमनं. सरणगमनाधिप्पायेनेव पणिपतति एतेनाति पणिपातो. सब्बत्थ यथावुत्तदिट्ठिजुकम्मवसेनेव अत्थो वेदितब्बो.

अत्तपरिच्चजनन्ति संसारदुक्खनित्थरणत्थं अत्तनो अत्तभावस्स परिच्चजनं. एसेव नयो सेसेसुपि. बुद्धादीनं येवाति अवधारणं अत्तसन्निय्यातनादीसुपि तत्थ तत्थ वत्तब्बं. एवञ्हि तदञ्ञनिवत्तनं कतं होति.

एवं अत्तसन्निय्यातनादीनि एकेन पकारेन दस्सेत्वा इदानि अपरेहिपि पकारेहि दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं, तेन परियायन्तरेहिपि अत्तसन्निय्यातनादि कतमेव होति अत्थस्स अभिन्नत्ताति दस्सेति. आळवकादीनन्ति आदि-सद्देन सातागिरहेमवतादीनं सङ्गहो दट्ठब्बो. ननु चेते आळवकादयो मग्गेनेव आगतसरणगमना, कथं तेसं तप्परायणतासरणगमनं वुत्तन्ति? मग्गेनागतसरणगमनेहिपि. ‘‘सो अहं विचरिस्सामि…पे… सुधम्मतं’’ (सं. नि. १.२४६; सु. नि. १९४) ‘‘ते मयं विचरिस्साम , गामा गामं नगा नगं…पे… सुधम्मत’’न्ति, (सु. नि. १८२) तेहि तप्परायणताकारस्स पवेदितत्ता तथा वुत्तं.

सो पनेस ञाति…पे… वसेनाति एत्थ ञातिवसेन, भयवसेन, आचरियवसेन, दक्खिणेय्यवसेनाति पच्चेकं योजेतब्बं. तत्थ ञातिवसेनाति ञातिभाववसेन. एवं सेसेसुपि. दक्खिणेय्यपणिपातेनाति दक्खिणेय्यताहेतुकेन पणिपातेन. इतरेहीति ञातिभावादिवसप्पवत्तेहि तीहि पणिपातेहि. ‘‘इतरेही’’तिआदिना सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं. वन्दतीति पणिपातस्स लक्खणवचनं. एवरूपन्ति दिट्ठधम्मिकं सन्धाय वदति. सम्परायिकञ्हि निय्यानिकं वा अनुसासनिं पच्चासिसन्तो दक्खिणेय्यपणिपातमेव करोतीति अधिप्पायो.

सरणगमनप्पभेदोति सरणगमनविभागो.

अरियमग्गो एव लोकुत्तरं सरणगमनन्ति ‘‘चत्तारि सामञ्ञफलानि विपाकफल’’न्ति वुत्तं. सब्बदुक्खक्खयोति सकलस्स वट्टदुक्खस्स अनुप्पादनिरोधो. एतन्ति ‘‘चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सती’’ति एवं वुत्तं अरियसच्चस्स दस्सनं.

निच्चादितो अनुपगमनादिवसेनाति ‘‘निच्च’’न्ति अग्गहणादिवसेन. अट्ठानन्ति हेतुपटिक्खेपो. अनवकासोति पच्चयपटिक्खेपो. उभयेनापि कारणमेव पटिक्खिपति. न्ति येन कारणेन. दिट्ठिसम्पन्नोति मग्गदिट्ठिया समन्नागतो सोतापन्नो. कञ्चि सङ्खारन्ति चतुभूमकेसु सङ्खतसङ्खारेसु एकसङ्खारम्पि. निच्चतो उपगच्छेय्याति ‘‘निच्चो’’ति गण्हेय्य. ‘‘सुखतो उपगच्छेय्या’’ति. ‘‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’’ति (दी. नि. १.७६) एवं अत्तदिट्ठिवसेन सुखतो गाहं सन्धायेतं वुत्तं . दिट्ठिविप्पयुत्तचित्तेन पन अरियसावको परिळाहवूपसमनत्थं मत्तहत्थिपरित्तासितो विय चोक्खब्राह्मणो उक्कारभूमिं कञ्चि सङ्खारं सुखतो उपगच्छति. अत्तवारे कसिणादिपञ्ञत्तिसङ्गहत्थं ‘‘सङ्खार’’न्ति अवत्वा ‘‘कञ्चि धम्म’’न्ति वुत्तं. इमेसुपि वारेसु चतुभूमकवसेनेव परिच्छेदो वेदितब्बो, तेभूमकवसेनेव वा. यं यञ्हि पुथुज्जनो गाहवसेन गण्हाति, ततो ततो अरियसावको गाहं विनिवेठेति.

‘‘मातर’’न्तिआदीसु जनिका माता, जनको पिता, मनुस्सभूतो खीणासवो अरहाति अधिप्पेतो. किं पन अरियसावको अञ्ञं जीविता वोरोपेय्याति? एतम्पि अट्ठानं, पुथुज्जनभावस्स पन महासावज्जभावदस्सनत्थं, अरियसावकस्स च फलदस्सनत्थं एवं वुत्तं. दुट्ठचित्तोति वधकचित्तेन पदुट्ठचित्तो. लोहितं उप्पादेय्याति जीवमानकसरीरे खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं उप्पादेय्य. सङ्घं भिन्देय्याति समानसंवासकं समानसीमायं ठितं सङ्घं. ‘‘कम्मेन, उद्देसेन, वोहरन्तो, अनुस्सावनेन, सलाकग्गाहेना’’ति (परि. ४५८) एवं वुत्तेहि पञ्चहि कारणेहि भिन्देय्य. अञ्ञं सत्थारन्ति अञ्ञं तित्थकरं ‘‘अयं मे सत्था’’ति एवं गण्हेय्य, नेतं ठानं विज्जतीति अत्थो. न ते गमिस्सन्ति अपायभूमिन्ति ते बुद्धं सरणं गता तंनिमित्तं अपायं न गमिस्सन्ति, देवकायं पन परिपूरेस्सन्तीति अत्थो.

दसहि ठानेहीति दसहि कारणेहि. अधिगण्हन्तीति अभिभवन्ति. वेलामसुत्तादिवसेनापीति एत्थ करीसस्स चतुत्थभागप्पमाणानं चतुरासीतिसहस्ससङ्ख्यानं सुवण्णपातिरूपियपातिकंसपातीनं यथाक्कमं रूपियसुवण्णहिरञ्ञपूरानं, सब्बालङ्कारपटिमण्डितानं चतुरासीतिया हत्थिसहस्सानं, चतुरासीतिया अस्ससहस्सानं, चतुरासीतिया रथसहस्सानं, चतुरासीतिया धेनुसहस्सानं, चतुरासीतिया कञ्ञासहस्सानं, चतुरासीतिया पल्लङ्कसहस्सानं, चतुरासीतिया वत्थकोटिसहस्सानं, अपरिमाणस्स च खज्जभोज्जादिभेदस्स आहारस्स परिच्चजनवसेन सत्तमासाधिकानि सत्तसंवच्छरानि निरन्तरं पवत्तवेलाममहादानतो एकस्स सोतापन्नस्स दिन्नदानं महप्फलतरं, ततो सतं सोतापन्नानं दिन्नदानतो एकस्स सकदागामिनो, ततो एकस्स अनागामिनो, ततो एकस्स अरहतो, ततो एकस्स पच्चेकबुद्धस्स, ततो सम्मासम्बुद्धस्स, ततो बुद्धप्पमुखस्स सङ्घस्स दिन्नदानं महप्फलतरं, ततो चातुद्दिससङ्घं उद्दिस्स विहारकरणं, ततो सरणगमनं महप्फलतरन्ति इममत्थं पकासेन्तस्स वेलामसुत्तस्स (अ. नि. ९.२०) वसेन. वुत्तञ्हेतं ‘‘यं गहपति वेलामो ब्राह्मणो दानं अदासि महादानं, यो चेकं दिट्ठिसम्पन्नं भोजेय्य, इदं ततो महप्फलतर’’न्तिआदि (अ. नि. ९.२०). वेलामसुत्तादीति आदिसद्देन अग्गप्पसादसुत्तादीनं (अ. नि. ४.३४; इतिवु. ९०) सङ्गहो दट्ठब्बो.

अञ्ञाणं वत्थुत्तयस्स गुणानं अजाननं, तत्थ सम्मोहो. ‘‘बुद्धो नु खो, न नु खो’’तिआदिना विचिकिच्छा संसयो. मिच्छाञाणं तस्स गुणानं अगुणभावपरिकप्पनेन विपरीतग्गाहो. आदि-सद्देन अनादरागारवादीनं सङ्गहो. न महाजुतिकन्ति न उज्जलं, अपरिसुद्धं अपरियोदातन्ति अत्थो. न महाविप्फारन्ति अनुळारं. सावज्जोति तण्हादिट्ठादिवसेन सदोसो, लोकियसरणगमनं सिक्खासमादानं विय अग्गहितकालपरिच्छेदं जीवितपरियन्तमेव होति, तस्मा तस्स खन्धभेदेन भेदोति आह ‘‘अनवज्जो कालकिरियाया’’ति. सोति अनवज्जो सरणगमनभेदो. सतिपि अनवज्जत्ते इट्ठफलोपि न होतीति आह ‘‘अफलो’’ति. कस्मा? अविपाकत्ता. न हि तं अकुसलन्ति.

को उपासकोति सरूपपुच्छा, किंलक्खणो उपासकोति वुत्तं होति. कस्माति हेतुपुच्छा, तेन केन पवत्तिनिमित्तेन उपासक-सद्दो तस्मिं पुग्गले निरूळ्होति दस्सेति, तेनाह ‘‘कस्मा उपासकोति वुच्चती’’ति. सद्दस्स अभिधेय्ये पवत्तिनिमित्तं तदत्थस्स तब्भावकारणं. किमस्स सीलन्ति कीदिसं अस्स उपासकस्स सीलं, कित्तकेन सीलेनायं सीलसम्पन्नो नाम होतीति अत्थो. को आजीवोति को अस्स सम्माआजीवो, सो पन मिच्छाजीवस्स परिवज्जनेन होतीति सोपि विभजीयति. का विपत्तीति का अस्स सीलस्स, आजीवस्स वा विपत्ति. अनन्तरस्स हि विधि वा पटिसेधो वा. सम्पत्तीति एत्थापि एसेव नयो.

यो कोचीति खत्तियादीसु यो कोचि, तेन सरणगमनं एवं कारणं, न जाति आदिविसेसोति दस्सेति.

उपासनतोति तेनेव सरणगमनेन, तत्थ च सक्कच्चकिरियाय आदर गारवबहुमानादियोगेन पयिरुपासनतो.

वेरमणियोति वेरं वुच्चति पाणातिपातादिदुस्सील्यं, तस्स मणनतो हननतो विनासनतो वेरमणियो, पञ्च विरतियो विरतिपधानत्ता तस्स सीलस्स, तेनेवाह ‘‘पटिविरतो होती’’ति.

मिच्छावणिज्जाति न सम्मावणिज्जा अयुत्तवणिज्जा असारुप्पवणिज्जा. पहायाति अकरणेनेव पजहित्वा. धम्मेनाति धम्मतो अनपेतेन, तेन अञ्ञम्पि अधम्मिकं जीविकं पटिक्खिपति. समेनाति अविसमेन, तेन कायविसं आदिदुच्चरितं वज्जेत्वा कायसमादिना सुचरितेन जीविकं दस्सेति. सत्थवणिज्जाति आवुधभण्डं कत्वा वा कारेत्वा वा यथाकतं वा पटिलभित्वा तस्स विक्कयो. सत्तवणिज्जाति मनुस्सविक्कयो. मंसवणिज्जाति सूनकारादयो विय मिगसूकरादिके पोसेत्वा मंसं सम्पादेत्वा विक्कयो. मज्जवणिज्जाति यं किञ्चि मज्जं योजेत्वा तस्स विक्कयो. विसवणिज्जाति विसं योजेत्वा वा विसं गहेत्वा वा तस्स विक्कयो. तत्थ सत्थवणिज्जा परोपरोधनिमित्तताय अकरणीया वुत्ता सत्तवणिज्जा अभुजिस्सभावकरणतो, मंसवणिज्जा वधहेतुतो, मज्जवणिज्जा पमादट्ठानतो.

तस्सेवाति पञ्चवेरमणिलक्खणस्स सीलस्स चेव पञ्चमिच्छावणिज्जालक्खणस्स आजीवस्स च. विपत्तीति भेदो, पकोपो च. यायाति याय पटिपत्तिया. चण्डालोति उपासकचण्डालो. मलन्ति उपासकमलं. पटिकिट्ठोति उपासकनिहीनो. बुद्धादीसु कम्मकम्मफलेसु च सद्धाविपरियायो अस्सद्धियं मिच्छाधिमोक्खो, यथावुत्तेन अस्सद्धियेन समन्नागतो अस्सद्धो. यथावुत्तसीलविपत्तिआजीवविपत्तिवसेन दुस्सीलो. ‘‘इमिना दिट्ठादिना इदं नाम मङ्गलं होती’’ति एवं बालजनपरिकप्पितकोतूहलसङ्खातेन दिट्ठसुतमुतमङ्गलेन समन्नागतो कोतूहलमङ्गलिको. मङ्गलं पच्चेतीति दिट्ठमङ्गलादिभेदं मङ्गलमेव पत्तियायति. नो कम्मन्ति कम्मस्सकतं नो पत्तियायति. इतो च बहिद्धाति इतो सब्बञ्ञुबुद्धसासनतो बहिद्धा बाहिरकसमये. दक्खिणेय्यं परियेसतीति दुप्पटिपन्नं दक्खिणारहसञ्ञी गवेसति. पुब्बकारं करोतीति दानमानं आदिकं कुसलकिरियं पठमतरं करोति. एत्थ च दक्खिणेय्यपरियेसनपुब्बकारे एकं कत्वा पञ्च धम्मा वेदितब्बा.

विपत्तियं वुत्तविपरियायेन सम्पत्ति वेदितब्बा. अयं पन विसेसो – चतुन्नम्पि परिसानं रतिजननट्ठेन उपासकोव रतनं उपासकरतनं. गुणसोभाकित्तिसद्दसुगन्धताय उपासकोव पदुमं उपासकपदुमं. तथा उपासकपुण्डरीकं.

आदिम्हीतिआदिअत्थे. कोटियन्ति परियन्तकोटियं. विहारग्गेनाति ओवरककोट्ठासेन, ‘‘इमस्मिं गब्भे वसन्तानमिदं नाम पनसफलं पापुणाती’’तिआदिना तं तंवसनट्ठानकोट्ठासेनाति अत्थो. अज्जतग्गन्ति वा अज्जदग्गन्ति वा अज्ज इच्चेव अत्थो.

‘‘पाणेहि उपेत’’न्ति इमिना तस्स सरणगमनस्स आपाणकोटिकतं दस्सेन्तो ‘‘याव मे जीवितं पवत्तती’’तिआदीनि वत्वा पुन जीवितेनापि तं वत्थुत्तयं पटिपूजेन्तो ‘‘सरणगमनं रक्खामी’’ति उप्पन्नं तस्स रञ्ञो अधिप्पायं विभावेन्तो ‘‘अहञ्ही’’तिआदिमाह. पाणेहि उपेतन्ति हि याव मे पाणा धरन्ति, ताव सरणं उपेतं, उपेन्तो च न वाचामत्तेन, न एकवारं चित्तुप्पादमत्तेन, अथ खो पाणानं परिच्चजनवसेन यावजीवं उपेतन्ति एवमेत्थ अत्थो वेदितब्बो.

अच्चयनं साधुमरियादं मद्दित्वा वीतिक्कमनं अच्चयोति आह ‘‘अपराधो’’ति. अच्चेति अतिक्कमति एतेनाति वा अच्चयो, वीतिक्कमस्स पवत्तनको अकुसलधम्मो. सो एव अपरज्झति एतेनाति अपराधो. सो हि अपरज्झन्तं पुरिसं अभिभवित्वा पवत्तति, तेनाह ‘‘अतिक्कम्म अभिभवित्वा पवत्तो’’ति. चरतीति आचरति करोति. धम्मेनेवाति धम्मतो अनपेतेन पयोगेन. पटिग्गण्हातूति अधिवासनवसेन सम्पटिच्छतूति अत्थोति आह ‘‘खमतू’’ति.

२५१. सदेवकेन लोकेन ‘‘सरण’’न्ति अरणीयतो अरियो, तथागतोति आह ‘‘अरियस्स विनये बुद्धस्स भगवतो सासने’’ति. पुग्गलाधिट्ठानं करोन्तोति कामं ‘‘वुद्धि हेसा’’ति धम्माधिट्ठानवसेन वाक्यं आरद्धं, तथापि देसनं पन पुग्गलाधिट्ठानं करोन्तो संवरं आपज्जतीति आहाति योजना.

२५३. इमस्मिंयेव अत्तभावे निप्पज्जनकानं अत्तनो कुसलमूलानं खणनेन खतो, तेसंयेव उपहननेन उपहतो. उभयेनापि तस्स कम्मापराधमेव वदति. पतिट्ठाति सम्मत्तनियामोक्कमनं एतायाति पतिट्ठा, तस्स उपनिस्सयसम्पदा. सा किरियापराधेन भिन्ना विनासिता एतेनाति भिन्नपतिट्ठो, तेनाह ‘‘तथा’’तिआदि. धम्मेसु चक्खुन्ति चतुसच्चधम्मेसु तेसं दस्सनट्ठेन चक्खु. अञ्ञेसु ठानेसूति अञ्ञेसु सुत्तपदेसु. मुच्चिस्सतीति सट्ठि वस्ससहस्सानि पच्चित्वा लोहकुम्भी नरकतो मुच्चिस्सति.

यदि अनन्तरे अत्तभावे नरके पच्चति, इमं पन सुत्तं सुत्वा रञ्ञो को आनिसंसो लद्धोति आह ‘‘महानिसंसो’’तिआदि. सो पन आनिसंसो निद्दालाभसीसेन वुत्तो तदा कायिकचेतसिकदुक्खापगमो, तिण्णं रतनानं महासक्कारकिरिया, सातिसयो पोथुज्जनिकसद्धापटिलाभोति एवंपकारो दिट्ठधम्मिको, सम्परायिको पन अपरापरेसुपि भवेसु अपरिमाणो येवाति वेदितब्बो.

एत्थाह – यदि रञ्ञो कम्मन्तरायाभावे तस्मिंयेव आसने धम्मचक्खु उप्पज्जिस्सति, कथं अनागते पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सति. अथ पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सति, कथं तदा धम्मचक्खुं उप्पज्जिस्सति, ननु इमे सावकबोधिपच्चेकबोधिउपनिस्सया भिन्ननिस्सयाति? नायं विरोधो इतो परतो एवस्स पच्चेकबोधिसम्भारानं सम्भरणीयतो. सावकबोधिया बुज्झनकसत्तापि हि असति तस्सा समवाये कालन्तरे पच्चेकबोधिया बुज्झिस्सन्ति कताभिनीहारसम्भवतो. अपरे पन भणन्ति ‘‘पच्चेकबोधिया येवायं कताभिनीहारो. कताभिनीहारापि हि तत्थ नियतिं अप्पत्ता तस्स ञाणस्स परिपाकं अनुपगतत्ता सत्थु सम्मुखीभावे सावकबोधिं पापुणिस्सन्तीति भगवा ‘सचायं भिक्खवे राजा’तिआदिमाह. महाबोधिसत्तानमेव च आनन्तरियपरिमुत्ति, न इतरबोधिसत्तानं. तथा हि पच्चेकबोधियं नियतो समानो देवदत्तो चिरकालसम्भूतेन लोकनाथे आघातेन गरुतरानि आनन्तरियानि पसवि, तस्मा कम्मन्तरायेनायं इदानि असमवेतदस्सनाभिसमयो राजा पच्चेकबोधिनियामेन अनागते पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सती’’ति दट्ठब्बं.

सामञ्ञफलसुत्तवण्णनाय लीनत्थप्पकासना.