📜

८. महासीहनादसुत्तवण्णना

अचेलकस्सपवत्थुवण्णना

३८१. यस्मिं रट्ठे तं नगरं, तस्स रट्ठस्सपि यस्मिं नगरे तदा भगवा विहासि, तस्स नगरस्सपि एतदेव नामं, तस्मा उरुञ्ञायन्ति उरुञ्ञाजनपदे उरुञ्ञासङ्खाते नगरेति अत्थो. रमणीयोति मनोहरभूमिभागताय छायूदकसम्पत्तिया, जनविवित्तताय च मनोरमो. नामन्ति गोत्तनामं. तपनं सन्तपनं कायस्स खेदनं तपो, सो एतस्स अत्थीति तपस्सी, तं तपस्सिं. यस्मा तथाभूतो तपं निस्सितो, तपो वा तं निस्सितो, तस्मा आह ‘‘तपनिस्सितक’’न्ति. लूखं वा फरुसं साधुसम्मताचारविरहतो नपसादनीयं आजीवति वत्ततीति लूखाजीवी, तं लूखाजीविं. मुत्ताचारादीति आदि-सद्देन परतो पाळियं (दी. नि. १.३९७) आगता हत्थापलेखनादयो सङ्गहिता. उप्पण्डेतीति उहसनवसेन परिभासति. उपवदतीति अवञ्ञापुब्बकं अपवदति, तेनाह ‘‘हीळेति वम्भेती’’ति. धम्मस्स च अनुधम्मंति एत्थ धम्मो नाम हेतु ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७२०) वियाति आह ‘‘कारणस्स अनुकारण’’न्ति. कारणन्ति चेत्थ तथापवत्तस्स सद्दस्स अत्थो अधिप्पेतो तस्स पवत्तिहेतुभावतो. अत्थप्पयुत्तो हि सद्दप्पयोगो. अनुकारणन्ति च सो एव परेहि तथा वुच्चमानो. परेहीति ‘‘ये ते’’ति वुत्तसत्तेहि परेहि. वुत्तकारणेनाति यथा तेहि वुत्तं, तथा चे तुम्हेहि न वुत्तं, एवं सति तेहि वुत्तकारणेन सकारणो हुत्वा तुम्हाकं वादो वा ततो परं तस्स अनुवादो कोचि अप्पमत्तकोपि विञ्ञूहि गरहितब्बं ठानं कारणं नागच्छेय्य, किमेवं नागच्छतीति योजना. ‘‘इदं वुत्तं होती’’तिआदिना तमेवत्थं सङ्खेपतो दस्सेति.

३८२. इदानि यं विभज्जवादं सन्धाय भगवता ‘‘न मे ते वुत्तवादिनो’’ति सङ्खेपतो वत्वा तं विभजित्वा दस्सेतुं ‘‘इधाहं कस्सपा’’तिआदि वुत्तं, तं विभागेन दस्सेन्तो ‘‘इधेकच्चो’’तिआदिमाह . भगवा हि निरत्थकं अनुपसमसंवत्तनिकं कायकिलमथं ‘‘अत्तकिलमथानुयोगो दुक्खो अनरियो अनत्थसंहितो’’तिआदिना (सं. नि. ३.१०८१; महाव. १३; पटि. म. २.३०) गरहति. सात्थकं पन उपसमसंवत्तनिकं ‘‘आरञ्ञिको होति, पंसुकूलिको होती’’तिआदिना वण्णेति. अप्पपुञ्ञतायाति अपुञ्ञताय. तीणि दुच्चरितानि पूरेत्वाति मिच्छादिट्ठिभावतो कम्मफलं पटिक्खिपन्तो ‘‘नत्थि दिन्न’’न्तिआदिना (दी. नि. १.१७१; म. नि. १.४४५; २.९४, ९५, २२५; ३.९१, ११५; सं. नि. ३.२१०; ध. स. १२२१; विभ. ९३८) मिच्छादिट्ठिं पुरक्खत्वा तथा तथा तीणि दुच्चरितानि पूरेत्वा. अनेसनवसेनाति कोहञ्ञे ठत्वा असन्तगुणसम्भावनिच्छाय मिच्छाजीववसेन. इमे द्वेति ‘‘अप्पपुञ्ञो पुञ्ञवा’’ति च वुत्ते दुच्चरितकारिनो द्वे पुग्गले सन्धाय.

‘‘इमेद्वे सन्धाया’’ति एत्थ पन दुतियनये ‘‘अप्पपुञ्ञो, पुञ्ञवा’’ति च वुत्ते सुचरितकारिनोति आदिना योजेतब्बं. कम्मकिरियवादिनो हि इमे द्वे पुग्गला. इति पठमदुतियनयेसु वुत्तनयेनेव ततियचतुत्थनयेसु योजना वेदितब्बा.

बाहिरकाचारयुत्तो तित्थियाचारयुत्तो, न विमुत्ताचारो. अत्तानं सुखेत्वाति अधम्मिकेन सुखेन अत्तानं सुखेत्वा, तेनाह ‘‘दुच्चरितानि पूरेत्वा’’ति. ‘‘न दानि मया सदिसो अत्थी’’तिआदिना तिस्सन्नं मञ्ञनानं वसेन दुच्चरितपूरणमाह. मिच्छादिट्ठिवसेनाति ‘‘नत्थि कामेसु दोसो’’ति एवं पवत्तमिच्छादिट्ठिवसेन. परिब्बाजिकायाति पब्बज्जं उपगताय तापसदारिकाय. दहरायाति तरुणाय. मुदुकायाति सुखुमालाय. लोमसायाति तनुतम्बलोमताय अप्पलोमाय. कामेसूति वत्थुकामेसु. पातब्यतन्ति परिभुञ्जितब्बं, पातब्यतन्ति वा परिभुञ्जनकतं. आपज्जन्तोति उपगच्छन्तो. परिभोगत्थो हि अयं पा-सद्दो, कत्तुसाधनो च तब्ब-सद्दो, यथारुचि परिभुञ्जन्तोति अत्थो. किलेसकामोपि हि अस्सादियमानो वत्थुकामन्तोगधोयेव.

इदन्ति यथावुत्तं अत्थप्पभेदं विभज्जनं. तित्थियवसेन आगतं अट्ठकथायं तथा विभत्तत्ता. सासनेपीति इमस्मिं सासनेपि.

अरहत्तंवा अत्तनि असन्तं ‘‘अत्थी’’ति विप्पटिजानित्वा. सामन्तजप्पनं, पच्चयपटिसेवनं, इरियापथनिस्सितन्ति इमानि तीणि वा कुहनवत्थूनि. तादिसोवाति धुतङ्ग- (मि. प. ४.२; विसुद्धि. १.२२) समादानवसेन लूखाजीवी एव. दुल्लभसुखो भविस्सामि दुग्गतीसु उपपत्तियाति अधिप्पायो.

३८३. असुकट्ठानतोति असुकभवतो. आगताति निब्बत्तनवसेन इधागता. इदानि गन्तब्बट्ठानन्ति आयतिं निब्बत्तनट्ठानं. पुन उपपत्तिन्ति आयतिं अनन्तरभवतो ततियं उपपत्तिं, पुन उपपत्तीति पुनप्पुनं निब्बत्ति. केन कारणेनाति यथाभूतं अजानन्तो हि इच्छादोसवसेन यं किञ्चि गरहेय्य, अहं पन यथाभूतं जानन्तो सब्बं तं केन कारणेन गरहिस्सामि, तं कारणं नत्थीति अधिप्पायो, तेनाह ‘‘गरहितब्बमेवा’’तिआदि. तमत्थन्ति गरहितब्बस्सेव गरहणं, पसंसितब्बस्स च पसंसनं.

न कोचि ‘‘न साधू’’ति वदति दिट्ठधम्मिकस्स, सम्परायिकस्स च अत्थस्स साधनवसेनेव पवत्तिया भद्दकत्ता. पञ्चविधं वेरन्ति पाणातिपातादिपञ्चविधं वेरं. तञ्हि पञ्चविधस्स सीलस्स पटिसत्तुभावतो, सत्तानं वेरहेतुताय च ‘‘वेर’’न्ति वुच्चति. ततो एव तं न कोचि ‘‘साधू’’ति वदति, तथा दिट्ठधम्मिकादिअत्थानं असाधनतो, सत्तानं साधुभावस्स च दूसनतो. न निरुन्धितब्बन्ति रूपग्गहणे न निवारेतब्बं. दस्सनीयदस्सनत्थो हि चक्खुपटिलाभोति तेसं अधिप्पायो. यदग्गेन तेसं पञ्चद्वारे असंवरो साधु , तदग्गेन तत्थ संवरो न साधूति आह ‘‘पुन यं ते एकच्चन्ति पञ्चद्वारे संवर’’न्ति.

अथ वा यं ते एकच्चं वदन्ति ‘‘साधू’’ति ते ‘‘एके समणब्राह्मणा’’ति वुत्ता तित्थिया यं अत्तकिलमथानुयोगादिं ‘‘साधू’’ति वदन्ति, मयं तं न ‘‘साधू’’ति वदाम. यं ते एकच्चं वदन्ति ‘‘न साधू’’ति यं पन ते अनवज्जपच्चयपरिभोगं, सुनिवत्थसुपारुपनादिसम्मापटिपत्तिञ्च ‘‘न साधू’’ति वदन्ति, तं मयं ‘‘साधू’’ति वदामाति एवं पेत्थ अत्थो वेदितब्बो.

एवं यं परवादमूलकं चतुक्कं दस्सितं, तदेव पुन सकवादमूलकं कत्वा दस्सितन्ति पकासेन्तो ‘‘एव’’न्तिआदिमाह. यञ्हि किञ्चि केनचि समानं, तेनपि तं समानमेव, तथा असमानं पीति. समानासमानतन्ति समानासमानतामत्तं. अनवसेसतो हि पहातब्बानं धम्मानं पहानं सकवादे दिस्सति, न परवादे. तथा परिपुण्णमेव च उपसम्पादेतब्बधम्मानं उपसम्पादनं सकवादे, न परवादे. तेन वुत्तं ‘‘त्याह’’न्तिआदि.

समनुयुञ्जापनकथावण्णना

३८५. लद्धिंपुच्छन्तोति ‘‘किं समणो गोतमो संकिलेसधम्मे अनवसेसं पहाय वत्तति, उदाहु परे गणाचरिया. एत्थ ताव अत्तनो लद्धिं वदा’’ति लद्धिं पुच्छन्तो. कारणं पुच्छन्तोति ‘‘समणो गोतमो संकिलेसधम्मे अनवसेसं पहाय वत्तती’’ति वुत्ते ‘‘केन कारणेन एवमत्थं गाहया’’ति कारणं पुच्छन्तो. उभयं पुच्छन्तोति ‘‘इदं नामेत्थ कारण’’न्ति कारणं वत्वा पटिञ्ञाते अत्थे साधियमाने अन्वयतो, ब्यतिरेकतो च कारणं समत्थेतुं सदिसासदिसभेदं उपमोदाहरणद्वयं पुच्छन्तो, उभयं पुच्छन्तो कारणस्स च तिलक्खणसम्पत्तिया यथापटिञ्ञाते अत्थे साधिते सम्मदेव अनुपच्छा भासन्तो निगमेन्तो समनुभासति नाम. उपसंहरित्वाति उपनेत्वा. ‘‘किं ते’’तिआदि उपसंहरणाकारदस्सनं. दुतियपदेति ‘‘सङ्घेन वा सङ्घ’’न्ति इमस्मिं पदे.

तमत्थन्ति तं पहातब्बधम्मानं अनवसेसं पहाय वत्तनसङ्खातञ्च समादातब्बधम्मानं अनवसेसं समादाय वत्तनसङ्खातञ्च अत्थं. योजेत्वाति अकुसलादिपदेहि योजेत्वा. अकोसल्लसम्भूतट्ठेन अकुसला चेव ततोयेव अकुसलाति च सङ्खं गताति सङ्खाता तत्थ पुरिमपदेन एकन्ताकुसले वदति, दुतियपदेन तंसहगते, तंपक्खिये च, तेनाह ‘‘कोट्ठासं वा कत्वा ठपिता’’ति, अकुसलपक्खियभावेन ववत्थापिताति अत्थो. अवज्जट्ठो दोसट्ठो गारय्हपरियायत्ताति आह ‘‘सावज्जाति सदोसा’’ति. अरिया नाम निद्दोसा, इमे पन कत्थचिपि निद्दोसा न होन्तीति निद्दोसट्ठेन अरिया भवितुं नालं असमत्था.

३८६-३९२. न्ति कारणे एतं पच्चत्तवचनन्ति आह ‘‘येन विञ्ञू’’ति. यं वा पनाति ‘‘यं पन किञ्ची’’ति असम्भावनवचनमेतन्ति आह ‘‘यं वा तं वा अप्पमत्तक’’न्ति. गणाचरिया पूरणादयो. सत्थुप्पभवत्ता सङ्घस्स सङ्घसम्पत्तियापि सत्थुसम्पत्ति विभावीयतीति आह ‘‘सङ्घपसंसायपि सत्थुयेव पसंसासिद्धितो’’ति. सा पन पसंसा पसादहेतुकाति पसादमुखेन तं दस्सेतुं ‘‘पसीदमानापि ही’’तिआदि वुत्तं. तत्थ पि-सद्देन यथा अन्वयतो पसंसा समुच्चीयति, एवं सत्थुविप्पटिपत्तिया सावकेसु, सावकविप्पटिपत्तिया च सत्थरि अप्पसादो समुच्चीयतीति दट्ठब्बं. सरीरसम्पत्तिन्ति रूपसम्पत्तिं, रूपकायपारिपूरिन्ति अत्थो. भवन्ति वत्तारो रूपप्पमाणा , घोसधम्मप्पमाणा च. पुन भवन्ति वत्तारोति धम्मप्पमाणवसेनेव योजेतब्बं. या सङ्घस्स पसंसाति आनेत्वा सम्बन्धो.

तत्थ या बुद्धानं, बुद्धसावकानंयेव च पासंसता, अञ्ञेसञ्च तदभावो जोतितो, तं विरतिप्पहानसंवरुद्देसवसेन नीहरित्वा दस्सेतुं ‘‘अयमधिप्पायो’’तिआदि वुत्तं. तत्थ सेतुघातविरति नाम अरियमग्गविरति. विपस्सनामत्तवसेनाति ‘‘अनिच्च’’न्ति वा ‘‘दुक्ख’’न्ति वा विविधं दस्सनमत्तवसेन, न पन नामरूपववत्थानपच्चयपरिग्गण्हनपुब्बकं लक्खणत्तयं आरोपेत्वा सङ्खारानं सम्मसनवसेन. इतरानीति समुच्छेदपटिप्पस्सद्धिनिस्सरणप्पहानानि. ‘‘सेस’’न्ति पञ्चसीलतो अञ्ञो सब्बो सीलसंवरो, ‘‘खमो होती’’तिआदिना (म. नि. १.२४; ३.१५९; अ. नि. ४.११४) वुत्तो सुपरिसुद्धो खन्तिसंवरो, ‘‘पञ्ञायेते पिधिय्यरे’’ति (सु. नि. १०४१; चूळनि. ६०) एवं वुत्तो किलेसानं समुच्छेदको मग्गञाणसङ्खातो ञाणसंवरो, मनच्छट्ठानं इन्द्रियानं पिदहनवसेन पवत्तो परिसुद्धो इन्द्रियसंवरो, ‘‘अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाया’’तिआदिना (दी. नि. २.४०२; म. नि. १.१३५; सं. नि. ५.८; विभ. २०५) वुत्तो सम्मप्पधानसङ्खातो वीरियसंवरोति इमं संवरपञ्चकं सन्धायाह. पञ्च खो पनिमे पातिमोक्खुद्देसातिआदि सासने सीलस्स बहुभावं दस्सेत्वा तदेकदेसे एव परेसं अवट्ठानदस्सनत्थं यथावुत्तसीलसंवरस्सेव पुन गहणं.

अरियअट्ठङ्गिकमग्गवण्णना

३९३. सीहनादन्ति सेट्ठनादं, अभीतनादं केनचि अप्पटिवत्तियनादन्ति अत्थो. ‘‘अयं यथावुत्तो मम वादो अविपरीतो, तस्स अविपरीतभावो इमं मग्गं पटिपज्जित्वा अपरप्पच्चयतो जानितब्बो’’ति एवं अविपरीतभावावबोधनत्थं. ‘‘अत्थि कस्सपा’’तिआदीसु यं मग्गं पटिपन्नो समणो गोतमो वदन्तो युत्तपत्तकाले, तथभावतो भूतं, एकंसतो हिताविहभावेन अत्थं, धम्मतो अनपेतत्ता धम्मं, विनययोगतो परेसं विनयनतो च विनयं वदतीति सामंयेव अत्तपच्चक्खतोव जानिस्सति, सो मया सयं अभिञ्ञा सच्छिकत्वा पवेदितो सकलवट्टदुक्खनिस्सरणभूतो अत्थि कस्सप मग्गो, तस्स च अधिगमूपायभूता पुब्बभागपटिपदाति अयमेत्थ योजना. तेन ‘‘समणो गोतमो इमे धम्मे’’तिआदिनयप्पवत्तो वादो केनचि असंकम्पियो यथाभूतसीहनादोति दस्सेति.

‘‘एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सती’’तिआदीसु (अ. नि. ३.१३४) विय मग्गञ्च पटिपदञ्च एकतो कत्वा दस्सेन्तो. ‘‘अयमेवा’’ति वचनं मग्गस्स पुथुभावपटिक्खेपनत्थं, सब्बअरियसाधारणभावदस्सनत्थं, सासने पाकटभावदस्सनत्थञ्च. तेनाह ‘‘एकायनो अयं भिक्खवे मग्गो’’ति, (दी. नि. २.३७३; म. नि. १.१०६; सं. नि. ५.३६७, ३८४, ४०९)‘‘एसेव मग्गो नत्थञ्ञो दस्सनस्स विसुद्धिया’’ति (ध. प. २७४),

‘‘एकायनं जातिखयन्तदस्सी,

मग्गं पजानाति हितानुकम्पी;

एतेन मग्गेन तरिंसु पुब्बे,

तरिस्सन्ति ये च तरन्ति ओघ’’न्ति. (सं. नि. ५.३८४, ४०९; महानि. १९१; चूळनि. १०७, १२१; नेत्ति. १७०);

सब्बेसु सुत्तपदेसेसु अभिधम्मपदेसेसु च एकोवायं मग्गो पाकटो पञ्ञातो आगतो चाति.

तपोपक्कमकथावण्णना

३९४. तपोयेव उपक्कमितब्बतो आरभितब्बतो तपोपक्कमोति आह ‘‘तपारम्भा’’ति. आरम्भनञ्चेत्थ करणमेवाति आह ‘‘तपोकम्मानीतिअत्थो’’ति. समणकम्मसङ्खाताति समणेहि कत्तब्बकम्मसञ्ञिता. निच्चोलोति निस्सट्ठचेलो सब्बेन सब्बं पटिक्खित्तचेलो. नग्गियवतसमादानेन नग्गो. ‘‘ठितकोव उच्चारं करोती’’तिआदि निदस्सनमत्तं, वमित्वा मुखविक्खालनादिआचारस्सपि तेन विस्सट्ठत्ता. जिव्हाय हत्थं अपलिखति अपलिहति उदकेन अधोवनतो. दुतियविकप्पेपि एसेव नयो. ‘‘एहि भद्दन्ते’’ति वुत्ते उपगमनसङ्खातो विधि एहिभद्दन्तो, तं चरतीति एहिभद्दन्तिको, तप्पटिक्खेपेन न एहिभद्दन्तिको. न करोति समणेन नाम परस्स वचनकरेन न भवितब्बन्ति अधिप्पायेन. पुरेतरन्ति तं ठानं अत्तनो उपगमनतो पुरेतरं. तं किर सो ‘‘भिक्खुना नाम यादिच्छकी एव भिक्खा गहेतब्बा’’ति अधिप्पायेन न गण्हाति. उद्दिस्सकतं ‘‘मम निमित्तभावेन बहू खुद्दका पाणा सङ्घातं आपादिता’’ति न गण्हाति. निमन्तनं न सादियति ‘‘एवं तेसं वचनं कतं भविस्सती’’ति. कुम्भीआदीसुपि सो सत्तसञ्ञीति आह ‘‘कुम्भीकळोपियो’’तिआदि.

कबळन्तरायोति कबळस्स अन्तरायो होतीति. गामसभागादिवसेन सङ्गम्म कित्तेन्ति एतिस्साति सङ्कित्ति, तथा संहटतण्डुलादिसञ्चयो. मनुस्साति वेय्यावच्चकरमनुस्सा.

सुरापानमेवाति मज्जलक्खणप्पत्ताय सुराय पानमेव सुराग्गहणेन चेत्थ मेरयम्पि सङ्गहितं. एकागारमेव उञ्छतीति एकागारिको. एकालोपेनेव वत्ततीति एकालोपिको. दीयति एतायाति दत्ति, द्वत्तिआलोपमत्तगाहि खुद्दकं भिक्खादानभाजनं, तेनाह ‘‘खुद्दकपाती’’ति. अभुञ्जनवसेन एको अहो एतस्स अत्थीति एकाहिको, आहारो. तं एकाहिकं, सो पन अत्थतो एकदिवसलङ्घकोति आह ‘‘एकदिवसन्तरिक’’न्ति. ‘‘द्वीहिक’’न्तिआदीसुपि एसेव नयो. एकाहं अभुञ्जित्वा एकाहं भुञ्जनं एकाहवारो, तं एकाहिकमेव अत्थतो. द्वीहं अभुञ्जित्वा द्वीहं भुञ्जनं द्वीहवारो. सेसद्वयेपि एसेव नयो. उक्कट्ठो पन परियायभत्तभोजनिको द्वीहं अभुञ्जित्वा एकाहमेव भुञ्जति. सेसद्वयेपि एसेव नयो.

३९५. कुण्डकन्ति तनुतरं तण्डुलसकलं.

३९६. सणेहि सणवाकेहि निब्बत्तवत्थानि साणानि. मिस्ससाणानि मसाणानि, न भङ्गानि. एरकतिणादीनीति आदि-सद्देन अक्कमकचिकदलीवाकादीनं सङ्गहो. एरकादीहि कतानि हि छवानि लामकानि दुस्सानीति वत्तब्बतं लभन्ति.

मिच्छावायामवसेनेव उक्कुटिकवतानुयोगोति आह ‘‘उक्कुटिकवीरियं अनुयुत्तो’’ति. थण्डिलन्ति वा समा पकतिभूमि वुच्चति ‘‘पत्थण्डिले पातुरहोसी’’तिआदीसु (म. नि. ४.१०) विय, तस्मा थण्डिलसेय्यन्ति अनन्तरहिताय पकतिभूमियं सेय्यन्ति वुत्तं होति. लद्धं आसनन्ति निसीदितुं यथालद्धं आसनं. अकोपेत्वाति अञ्ञत्थ अनुपगन्त्वा, तेनाह ‘‘तत्थेव निसीदनसीलो’’ति. सो हि तं अछड्डेन्तो अपरिच्चजन्तो अकोपेन्तो नाम होति. विकटन्ति गूथं वुच्चति आसयवसेन विरूपं जातन्ति कत्वा.

एत्थ च ‘‘अचेलको होती’’तिआदीनि वतपदानि याव ‘‘न थुसोदकं पिवती’’ति एतानि एकवारानि. ‘‘एकागारिको वा’’तिआदीनि नानावारानि, नानाकालिकानि वा. तथा ‘‘साकभक्खो वा’’तिआदीनि, ‘‘साणानिपि धारेती’’तिआदीनि च. तथा हेत्थ वा-सद्दग्गहणं, पि-सद्दग्गहणञ्च कतं. पि-सद्दोपि विकप्पत्थो एव दट्ठब्बो. पुरिमेसु पन न कतं. एवञ्च कत्वा ‘‘अचेलको होती’’ति वत्वा ‘‘साणानिपि धारेती’’तिआदि वचनस्स, ‘‘रजोजल्लधरो होती’’ति वत्वा ‘‘उदकोरोहनानुयोगं अनुयुत्तो’’ति वचनस्स च अविरोधो सिद्धो होति. अथ वा किमेत्थ अविरोधचिन्ताय. उम्मत्तकपच्छिसदिसो हि तित्थियवादो. अथ वा ‘‘अचेलको होती’’ति आरभित्वा तप्पसङ्गेन सब्बम्पि अत्तकिलमथानुयोगं दस्सेन्तेन ‘‘साणानिपि धारेती’’तिआदि वुत्तन्ति दट्ठब्बं.

तपोपक्कमनिरत्थकथावण्णना

३९७. सीलसम्पदादीहि विनाति सीलसम्पदा, समाधिसम्पदा, पञ्ञासम्पदाति इमाहि लोकुत्तराहि सम्पदाहि विना न कदाचि सामञ्ञं वा ब्रह्मञ्ञं वा सम्भवति, यस्मा च तदेवं, तस्मा तेसं तपोपक्कमानं निरत्थकतं दस्सेन्तोति योजना. ‘‘दोसवेरविरहित’’न्ति इदं दोसस्स मेत्ताय उजुपटिपक्खताय वुत्तं. दोस-ग्गहणेन वा सब्बेपि झानपटिपक्खा संकिलेसधम्मा गहिता, वेर-ग्गहणेन पच्चत्थिकभूता सत्ता. यदग्गेन हि दोसरहितं, तदग्गेन वेररहितन्ति.

३९८. पाकटभावेन कायति गमेतीति पकति, लोकसिद्धवादो, तेनाह ‘‘पकति खो एसाति पकतिकथा एसा’’ति. मत्तायाति मत्ता-सद्दो ‘‘मत्ता सुखपरिच्चागा’’तिआदीसु (ध. प. २९०) विय अप्पत्थं अन्तोनीतं कत्वा पमाणवाचकोति आह ‘‘इमिना पमाणेन एवं परित्तकेना’’ति. तेन पन पमाणेन पहातब्बो पकरणप्पत्तो पटिपत्तिक्कमोति आह ‘‘पटिपत्तिक्कमेना’’ति. सब्बत्थाति सब्बवारेसु.

३९९. अञ्ञथा वदथाति यदि अचेलकभावादिना सामञ्ञं वा ब्रह्मञ्ञं वा अभविस्स, सुविजानोव समणो सुविजानो ब्राह्मणो. यस्मा पन तुम्हे इतो अञ्ञथाव सामञ्ञं ब्रह्मञ्ञञ्च वदथ, तस्मा दुज्जानोव समणो दुज्जानो ब्राह्मणो, तेनाह ‘‘इदं सन्धायाहा’’ति. तं पकतिवादं पटिक्खिपित्वाति पुब्बे यं पाकतिकं सामञ्ञं ब्रह्मञ्ञञ्च हदये ठपेत्वा तेन ‘‘दुक्कर’’न्तिआदि वुत्तं, तमेव सन्धाय भगवतापि ‘‘पकति खो एसा’’तिआदि वुत्तं. इध पन तं पकतिवादं पाकतिकसमणब्राह्मणविसयं कथं पटिक्खिपित्वा पटिसंहरित्वा सभावतोव परमत्थतोव समणस्स ब्राह्मणस्स च दुज्जानभावं आविकरोन्तो पकासेन्तो. तत्रापीति समणब्राह्मणवादेपि वुत्तनयेनेव.

सीलसमाधिपञ्ञासम्पदावण्णना

४००-१. पण्डितोति हेतुसम्पत्तिसिद्धेन पण्डिच्चेन समन्नागतो, कथं उग्गहेसि परिपक्कञाणत्ता घटे पदीपेन विय अब्भन्तरे समुज्जलन्तेन पञ्ञावेय्यत्तियेन तत्थ तत्थ भगवता देसितमत्थं परिग्गण्हन्तो तम्पि देसनं उपधारेसि. तस्स चाति यो अचेलको होति याव उदकोरोहनानुयोगं अनुयुत्तो विहरति, तस्स च. ता सम्पत्तियो पुच्छामि, याहि समणो च होतीति अधिप्पायो. सीलसम्पदायाति इति-सद्दो आदिअत्थो, तेन ‘‘चित्तसम्पदाय पञ्ञासम्पदाया’’ति पदद्वयं सङ्गण्हाति असेक्खसीलादिखन्धत्तयसङ्गहितञ्हि अरहत्तं, तेनाह ‘‘अरहत्तफलमेव सन्धाय वुत्त’’न्तिआदि. तत्थ इदन्ति इदं वचनं.

सीहनादकथावण्णना

४०२. अनञ्ञसाधारणताय , अनञ्ञसाधारणत्थविसयताय च अनुत्तरं बुद्धसीहनादं नदन्तो. अतिविय अच्चन्तविसुद्धताय परमविसुद्धं. परमन्ति उक्कट्ठं, तेनाह ‘‘उत्तम’’न्ति. सीलमेव लोकियसीलत्ता. यथा अनञ्ञसाधारणं भगवतो लोकुत्तरसीलं सवासनं पटिपक्खविद्धंसनतो, एवं लोकियसीलम्पि तस्स अनुच्छविकभावेन सम्भूतत्ता, समेन समन्ति समसमन्ति अयमेत्थ अत्थोति आह ‘‘मम सीलसमेन सीलेन मया सम’’न्ति. ‘‘यदिदं अधिसील’’न्ति लोकियं, लोकुत्तरञ्चाति दुविधम्पि बुद्धसीलं एकज्झं कत्वा वुत्तं. तेनाह ‘‘सीलेपी’’ति. इति इमन्ति एवं इमं सीलविसयं. पठमं पवत्तत्ता पठमं.

तपतीति सन्तप्पति, विधमतीति अत्थो. जिगुच्छतीति हीळेति लामकतो ठपेति. निद्दोसत्ता अरिया आरका किलेसेहीति. मग्गफलसम्पयुत्ता वीरियसङ्खाता तपोजिगुच्छाति आनेत्वा सम्बन्धो. परमा नाम सब्बुक्कट्ठभावतो. यथा युविनो भावो योब्बनं, एवं जिगुच्छिनो भावो जेगुच्छं. किलेसानं समुच्छिन्दनपटिप्पस्सम्भनानि समुच्छेदपटिपस्सद्धिविमुत्तियो. निस्सरणविमुत्ति निब्बानं. अथ वा सम्मावाचादीनं अधिसीलग्गहणेन, सम्मावायामस्स अधिजेगुच्छग्गहणेन, सम्मादिट्ठिया अधिपञ्ञाग्गहणेन गहितत्ता अग्गहितग्गहणेन सम्मासङ्कप्पसतिसमाधयो मग्गफलपरियापन्ना समुच्छेदपटिपस्सद्धिविमुत्तियो दट्ठब्बा. निस्सरणविमुत्ति पन निब्बानमेव.

४०३. यं किञ्चि जनविवित्तं ठानं इध ‘‘सुञ्ञागार’’न्ति अधिप्पेतं. तत्थ नदन्तेन विना नादो नत्थीति आह ‘‘एकतोव निसीदित्वा’’ति. अट्ठसु परिसासूति खत्तियपरिसा, ब्राह्मणपरिसा, गहपतिपरिसा, समणपरिसा, चातुमहाराजिकपरिसा, तावतिंसपरिसा, मारपरिसा, ब्रह्मपरिसाति इमासु अट्ठसु परिसासु.

वेसारज्जानीति विसारदभावा ञाणप्पहानसम्पदानिमित्तं कुतोचि असन्तस्सनभावा निब्भयभावाति अत्थो. आसभं ठानन्ति सेट्ठं ठानं, उत्तमं ठानन्ति अत्थो. आसभा वा पुब्बबुद्धा, तेसं ठानन्ति अत्थो.

अपिच उसभस्स इदन्ति आसभं, आसभं वियाति आसभं. यथा हि निसभसङ्खातो उसभो अत्तनो उसभबलेन चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानेन तिट्ठति, एवं तथागतोपि दसहि तथागतबलेहि समन्नागतो चतूहि वेसारज्जपादेहि अट्ठपरिसापथविं उप्पीळेत्वा सदेवके लोके केनचि पच्चत्थिकेन अकम्पियो अचलेन ठानेन तिट्ठति. एवं तिट्ठमानोव तं आसभं ठानं पटिजानाति उपगच्छति न पच्चक्खाति अत्तनि आरोपेति. तेन वुत्तं ‘‘आसभं ठानं पटिजानाती’’ति.

सीहनादं नदतीति यथा मिगराजा परिस्सयानं सहनतो, वनमहिंसमत्तवारणादीनं हननतो च ‘‘सीहो’’ति वुच्चति, एवं तथागतो लोकधम्मानं सहनतो, परप्पवादानं हननतो च ‘‘सीहो’’ति वुच्चति. एवं वुत्तस्स सीहस्स नादं सीहनादं. तत्थ यथा सीहो सीहबलेन समन्नागतो सब्बत्थ विसारदो विगतलोमहंसो सीहनादं नदति, एवं तथागतसीहोपि दसहि तथागतबलेहि समन्नागतो अट्ठसु परिसासु विसारदो विगतलोमहंसो ‘‘इति रूप’’न्तिआदिना (सं. नि. ३.७८; अ. नि. ८.२) नयेन नानाविलाससम्पन्नं सीहनादं नदति.

पञ्हं अभिसङ्खरित्वाति ञातुं इच्छितमत्थं अत्तनो ञाणबलानुरूपं अभिरचित्वा तङ्खणंयेवाति पुच्छितक्खणेयेव ठानुप्पत्तिकपटिभानेन विस्सज्जेति. चित्तं परितोसेतियेव अज्झासयानुरूपं विस्सज्जनतो. सोतब्बञ्चस्स मञ्ञन्ति अट्ठक्खणवज्जितेन नवमेन खणेन लब्भमानत्ता. ‘‘यं नो सत्था भासति, तं नो सोस्सामा’’ति आदरगारवजाता महन्तेन उस्साहेन सोतब्बं सम्पटिच्छितब्बं मञ्ञन्ति. सुप्पसन्ना पसादाभिबुद्धिया विगतुपक्किलेसताय कल्लचित्ता मुदुचित्ता होन्ति. पसन्नकारन्ति पसन्नेहि कातब्बसक्कारं, धम्मामिसपूजन्ति अत्थो. तत्थ आमिसपूजं दस्सेन्तो ‘‘पणीतानी’’तिआदिमाह. धम्मपूजा पन ‘‘तथत्ताया’’ति इमिना दस्सिता. तथाभावायाति यथत्ताय यस्स वट्टदुक्खनिस्सरणत्थाय धम्मो देसितो, तथाभावाय, तेनाह ‘‘धम्मानुधम्मपटिपत्तिपूरणत्थाया’’ति. सा च धम्मानुधम्मपटिपत्ति याय अनुपुब्बिया पटिपज्जितब्बा, पटिपज्जन्तानञ्च सति अज्झत्तिकङ्गसमवाये एकंसिका तस्सा पारिपूरीति तं अनुपुब्बिं दस्सेतुं ‘‘केचि सरणेसू’’तिआदि वुत्तं.

इमस्मिंपनोकासे ठत्वाति ‘‘पटिपन्ना च आराधेन्ती’’ति एतस्मिं सीहनादकिच्चपारिपूरिदीपने पाळिपदेसे ठत्वा. समोधानेतब्बाति सङ्कलितब्बा. एको सीहनादो असाधारणो अञ्ञेहि अप्पटिवत्तियो सेट्ठनादो अभीतनादोति कत्वा. एस नयो सेसेसुपि. पुरिमानं दसन्नन्तिआदितो पट्ठाय याव ‘‘विमुत्तिया मय्हं सदिसो नत्थी’’ति एतेसं पुरिमानं दसन्नं सीहनादानं, निद्धारणे चेत्थ सामिवचनं, तेनाह ‘‘एकेकस्सा’’ति. ‘‘परिसासु च नदती’’ति आदयो परिवारा ‘‘एकच्चं तपस्सिं निरये निब्बत्तं पस्सामी’’ति सीहनादं नदन्तो भगवा परिसायं नदति विसारदो नदति याव ‘‘पटिपन्ना आराधेन्ती’’ति अत्थयोजनाय सम्भवतो . तथा सेसेसुपि नवसु.

‘‘एव’’न्तिआदि यथावुत्तानं तेसं सङ्कलेत्वा दस्सनं. ते दसाति ते ‘‘परिसासु च नदती’’ति आदयो सीहनादा. पुरिमानं दसन्नन्ति यथावुत्तानं पुरिमानं दसन्नं. परिवारवसेनाति पच्चेकं परिवारवसेन योजियमाना सतं सीहनादा. पुरिमा च दसाति तथा अयोजियमाना पुरिमा च दसाति एवं दसाधिकं सीहनादसतं होति. एवं वादीनं वादन्ति एवं पवत्तवादानं तित्थियानं वादं. पटिसेधेत्वाति तथाभावाभावदस्सनेन पटिक्खिपित्वा. यं भगवा उदुम्बरिकसुत्ते ‘‘इध निग्रोध तपस्सी’’तिआदिना (दी. नि. ३.३३) उपक्किलेसविभागं, पारिसुद्धिविभागञ्च दस्सेन्तो सपरिसस्स निग्रोधस्स परिब्बाजकस्स पुरतो सीहनादं नदि, तं दस्सेतुं ‘‘इदानि परिसति नदितपुब्बं सीहनादं दस्सेन्तो’’तिआदि वुत्तं.

तित्थियपरिवासकथावण्णना

४०४. इदन्ति ‘‘राजगहे गिज्झकूटे पब्बते विहरन्तं मं…पे… पञ्हं पुच्छी’’ति इदं वचनं. कामं यदा निग्रोधो पञ्हं पुच्छि, भगवा चस्स विस्सज्जेसि, न तदा गिज्झकूटे पब्बते विहरति, राजगहसमीपे पन विहरतीति कत्वा ‘‘राजगहे गिज्झकूटे पब्बते विहरन्तं म’’न्ति वुत्तं, गिज्झकूटे विहरणञ्चस्स तदा अविच्छिन्नन्ति, तेनाह ‘‘यं तं भगवा’’तिआदि. योगेति नये, दुक्खनिस्सरणूपायेति अत्थो.

४०५. यं परिवासं सामणेरभूमियं ठितो परिवसतीति योजना. यस्मा सामणेरभूमियं ठितेन परिवसितब्बं, न गिहिभूतेन, तस्मा अपरिवसित्वायेव पब्बज्जं लभति. आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदन्ति एत्थ पन पब्बज्जा-ग्गहणं वचनसिलिट्ठतावसेनेव ‘‘दिरत्ततिरत्तं सहसेय्य’’न्ति (पाचि. ५०) एत्थ दिरत्तग्गहणं विय. गामप्पवेसनादीनीति आदि-सद्देन वेसियाविधवाथुल्लकुमारिपण्डकभिक्खुनिगोचरता, सब्रह्मचारीनं उच्चावचेसु किंकरणीयेसु दक्खानलसादिता, उद्देसपरिपुच्छादीसु तिब्बछन्दता, यस्स तित्थायतनतो इधागतो, तस्स अवण्णे, रतनत्तयस्स च वण्णे अनत्तमनता, तदुभयं यथाक्कमं वण्णे च अवण्णे च अत्तमनताति इमेसं सङ्गहो वेदितब्बो, तेनाह ‘‘अट्ठ वत्तानि पूरेन्तेना’’ति. घंसित्वा कोट्टेत्वाति अज्झासयस्स वीमंसनवसेन सुवण्णं विय घंसित्वा कोट्टेत्वा.

गणमज्झे निसीदित्वाति उपसम्पदाकम्मस्स गणप्पहोनकानं भिक्खूनं मज्झे सङ्घत्थेरो विय तस्स अनुग्गहत्थं निसीदित्वा. वूपकट्ठोति विवित्तो. तादिसस्स सीलविसोधने अप्पमादो अवुत्तसिद्धोति आह ‘‘कम्मट्ठाने सतिं अविजहन्तो’’ति. पेसितचित्तोति निब्बानं पति पेसितचित्तो तंनिन्नो तप्पोणो तप्पब्भारो. जातिकुलपुत्तापि आचारसम्पन्ना एव अरहत्ताधिगमाय पब्बज्जापेक्खा होन्तीति तेपि तेहि एकसङ्गहे करोन्तो आह ‘‘कुलपुत्ताति आचारकुलपुत्ता’’ति, तेनाह ‘‘सम्मदेवाति हेतुनाव कारणेनेवा’’ति. ‘‘ओतिण्णोम्हि जातिया’’तिआदिना नयेन हि संवेगपुब्बिकं यथानुसिट्ठं पब्बज्जं सन्धाय इध ‘‘सम्मदेवा’’ति वुत्तं. हेतुनाति ञायेन. पापुणित्वाति पत्वा अधिगन्त्वा. सम्पादेत्वाति असेक्खा सीलसमाधिपञ्ञा निप्फादेत्वा, परिपूरेत्वा वाति अत्थो.

निट्ठापेतुन्ति निगमनवसेन परियोसापेतुं. ‘‘ब्रह्मचरियपरियोसानं…पे… विहासी’’ति इमिना एव हि अरहत्तनिकूटेन देसना परियोसापिता. तं पन निगमेन्तो ‘‘अञ्ञतरो खो पना…पे… अहोसी’’ति वुत्तं धम्मसङ्गाहकेहि. यं पनेत्थ अत्थतो न विभत्तं, तं सुविञ्ञेय्यमेव.

महासीहनादसुत्तवण्णनाय लीनत्थप्पकासना.