📜
४. महासुदस्सनसुत्तवण्णना
कुसावतीराजधानीवण्णना
२४१. एवं ¶ ¶ ¶ मे सुतन्ति महासुदस्सनसुत्तं. तत्रायं अपुब्बपदवण्णना – सब्बरतनमयोति एत्थ एका इट्ठका सोवण्णमया, एका रूपियमया, एका वेळुरियमया, एका फलिकमया, एका लोहितङ्कमया, एका मसारगल्लमया, एका सब्बरतनमया, अयं पाकारो सब्बपाकारानं अन्तो उब्बेधेन सट्ठिहत्थो अहोसि. एके पन थेरा – ‘‘नगरं नाम अन्तो ठत्वा ओलोकेन्तानं दस्सनीयं वट्टति, तस्मा सब्बबाहिरो सट्ठिहत्थो, सेसा अनुपुब्बनीचा’’ति वदन्ति. एके – ‘‘बहि ठत्वा ओलोकेन्तानं दस्सनीयं वट्टति, तस्मा सब्बअब्भन्तरिमो सट्ठिहत्थो, सेसा अनुपुब्बनीचा’’ति. एके – ‘‘अन्तो च बहि च ठत्वा ओलोकेन्तानं दस्सनीयं वट्टति, तस्मा मज्झे पाकारो सट्ठिहत्थो, अन्तो च बहि च तयो तयो अनुपुब्बनीचा’’ति.
एसिकाति एसिकत्थम्भो. तिपोरिसङ्गाति एकं पोरिसं मज्झिमपुरिसस्स अत्तनो हत्थेन पञ्चहत्थं, तेन तिपोरिसपरिक्खेपा पन्नरसहत्थपरिमाणाति अत्थो. ते पन कथं ठिताति? नगरस्स बाहिरपस्से एकेकं महाद्वारबाहं निस्साय एकेको, एकेकं खुद्दकद्वारबाहं निस्साय एकेको, महाद्वारखुद्दकद्वारानं अन्तरा तयो तयोति. तालपन्तीसु सब्बरतनमयानं तालानं एकं सोवण्णमयन्ति पाकारे वुत्तलक्खणमेव वेदितब्बं, पण्णफलेसुपि एसेव नयो. ता पन तालपन्तियो असीतिहत्था उब्बेधेन, विप्पकिण्णवालुके समतले भूमिभागे पाकारन्तरे एकेका हुत्वा ठिता.
वग्गूति छेको सुन्दरो. रजनीयोति रञ्जेतुं समत्थो. खमनीयोति दिवसम्पि सुय्यमानो खमतेव, न बीभच्छेति. मदनीयोति ¶ मानमदपुरिसमदजननो. पञ्चङ्गिकस्साति आततं विततं आततविततं ¶ सुसिरं घनन्ति इमेहि पञ्चहङ्गेहि समन्नागतस्स. तत्थ आततं नाम चम्मपरियोनद्धेसु भेरीआदीसु एकतलं तूरियं. विततं नाम उभयतलं. आततविततं नाम सब्बतो परियोनद्धं. सुसिरं ¶ नाम वंसादि. घनं नाम सम्मादि. सुविनीतस्साति आकड्ढनसिथिलकरणादीहि सुमुच्छितस्स. सुप्पटिताळितस्साति पमाणे ठितभावजाननत्थं सुट्ठु पटिताळितस्स. सुकुसलेहि समन्नाहतस्साति ये वादितुं छेका कुसला, तेहि वादितस्स. धुत्ताति अक्खधुत्ता,. सोण्डाति सुरासोण्डा. तेयेव पुनप्पुनं पातुकामतावसेन पिपासा. परिचारेसुन्ति (दी. नि. २.१३२) हत्थं वा पादं वा चालेत्वा नच्चन्ता कीळिंसु.
चक्करतनवण्णना
२४३. सीसं न्हातस्साति सीसेन सद्धिं गन्धोदकेन नहातस्स. उपोसथिकस्साति समादिन्नउपोसथङ्गस्स. उपरिपासादवरगतस्साति पासादवरस्स उपरि गतस्स, सुभोजनं भुञ्जित्वा पासादवरस्स उपरिमहातले सिरिगब्भं पविसित्वा सीलानि आवज्जन्तस्स. तदा किर राजा पातोव सतसहस्सं विस्सज्जेत्वा महादानं दत्वा सोळसहि गन्धोदकघटेहि सीसं नहायित्वा कतपातरासो सुद्धं उत्तरासङ्गं एकंसं करित्वा उपरिपासादस्स सिरिसयने पल्लङ्कं आभुजित्वा निसिन्नो अत्तनो दानादिमयं पुञ्ञसमुदायं आवज्जन्तो निसीदि. अयं सब्बचक्कवत्तीनं धम्मता.
तेसं तं आवज्जन्तानंयेव वुत्तप्पकारपुञ्ञकम्मपच्चयउतुसमुट्ठानं नीलमणिसङ्घातसदिसं पाचीनसमुद्दजलतलं भिन्दमानं विय, आकासं अलङ्कुरुमानं विय दिब्बं चक्करतनं पातुभवति. तं महासुदस्सनस्सापि तथेव पातुरहोसि. तयिदं दिब्बानुभावयुत्तत्ता दिब्बन्ति वुत्तं. सहस्सं अस्स अरानन्ति सहस्सारं. सह नेमिया, सह नाभिया चाति सनेमिकं सनाभिकं. सब्बेहि आकारेहि परिपुण्णन्ति सब्बाकारपरिपूरं.
तत्थ चक्कञ्च तं रतिजननट्ठेन रतनञ्चाति चक्करतनं. याय पन तं नाभिया ‘‘सनाभिक’’न्ति वुत्तं, सा इन्दनीलमया होति, मज्झे पनस्सा साररजतमया पनाळि, याय ¶ सुद्धसिनिद्धदन्तपन्तिया हसमाना विय विरोचति, मज्झे छिद्देन विय चन्दमण्डलेन, उभोसुपि बाहिरन्तेसु रजतपट्टेन कतपरिक्खेपा होति. तेसु पनस्स नाभिपनाळिपरिक्खेपपट्टेसु ¶ युत्तयुत्तट्ठानेसु परिच्छेदलेखा सुविभत्ताव हुत्वा पञ्ञायन्ति. अयं ताव अस्स नाभिया सब्बाकारपरिपूरता.
येहि ¶ पन तं – ‘‘अरेहि सहस्सार’’न्ति वुत्तं, ते सत्तरतनमया सूरियरस्मियो विय पभासम्पन्ना होन्ति, तेसम्पि घटकमणिकपरिच्छेदलेखादीनि सुविभत्तानेव हुत्वा पञ्ञायन्ति. अयमस्स अरानं सब्बाकारपरिपूरता.
याय पन तं नेमिया – ‘‘सनेमिक’’न्ति वुत्तं, सा बालसूरियरस्मिकलापसिरिं अवहसमाना विय सुरत्तसुद्धसिनिद्धपवाळमया होति. सन्धीसु पनस्सा सञ्झारागसस्सिरिका रत्तजम्बुनदपट्टा वट्टपरिच्छेदलेखा सुविभत्ता हुत्वा पञ्ञायन्ति. अयमस्स नेमिया सब्बाकारपरिपूरता.
नेमिमण्डलपिट्ठियं पनस्स दसन्नं दसन्नं अरानं अन्तरे धमनवंसो विय अन्तो सुसिरो छिद्दमण्डलखचितो वातगाही पवाळदण्डो होति, यस्स वातेरितस्स सुकुसलसमन्नाहतस्स पञ्चङ्गिकतूरियस्स विय सद्दो वग्गु च रजनीयो च कमनीयो च मदनीयो च होति. तस्स खो पन पवाळदण्डस्स उपरि सेतच्छत्तं उभोसु पस्सेसु समोसरितकुसुमदामानं द्वे पन्तियोति एवं समोसरितकुसुमदामपन्तिसतद्वयपरिवारसेतच्छत्तसतधारिना पवाळदण्डसतेन समुपसोभितनेमिपरिक्खेपस्स द्विन्नम्पि नाभिपनाळीनं अन्तो द्वे सीहमुखानि होन्ति, येहि तालक्खन्धप्पमाणा पुण्णचन्दकिरणकलापसस्सिरीका तरुणरविसमानरत्तकम्बलगेण्डुकपरियन्ता आकासगङ्गागतिसोभं अवहसमाना विय द्वे मुत्तकलापा ओलम्बन्ति. येहि चक्करतनेन सद्धिं आकासे सम्परिवत्तमानेहि तीणि चक्कानि एकतो परिवत्तन्तानि विय खायन्ति. अयमस्स सब्बसो सब्बाकारपरिपूरता.
तं पनेतं एवं सब्बाकारपरिपूरं पकतिया सायमासभत्तं भुञ्जित्वा अत्तनो अत्तनो घरद्वारे पञ्ञत्तासनेसु निसीदित्वा पवत्तकथासल्लापेसु मनुस्सेसु वीथिचतुक्कादीसु ¶ कीळमाने दारकजने नातिउच्चेन नातिनीचेन वनसण्डमत्थकासन्नेन आकासप्पदेसेन उपसोभयमानं विय, रुक्खसाखग्गानि द्वादसयोजनतो पट्ठाय सुय्यमानेन मधुरस्सरेन ¶ सत्तानं सोतानि ओधापयमानं योजनतो पट्ठाय नानप्पभासमुदयसमुज्जलेन वण्णेन नयनानि समाकड्ढन्तं विय, रञ्ञो चक्कवत्तिस्स पुञ्ञानुभावं उग्घोसयन्तं विय, राजधानिया अभिमुखं आगच्छति.
अथस्स चक्करतनस्स सद्दसवनेनेव – ‘‘कुतो नु खो, कस्स नु खो अयं सद्दो’’ति आवज्जितहदयानं पुरत्थिमदिसं आलोकयमानानं तेसं मनुस्सानं अञ्ञतरो अञ्ञतरं एवमाह ¶ – ‘‘पस्सथ, भो, अच्छरियं, अयं पुण्णचन्दो पुब्बे एको उग्गच्छति, अज्जेव पन अत्तदुतियो उग्गतो, एतञ्हि राजहंसमिथुनमिव पुण्णचन्दमिथुनं पुब्बापरियेन गगनतलं अभिलङ्घती’’ति. तमञ्ञो आह – ‘‘किं कथेसि, सम्म, कुहिं नाम तया द्वे पुण्णचन्दा एकतो उग्गच्छन्ता दिट्ठपुब्बा, ननु एस तपनीयरंसिधारो पिञ्छरकिरणो दिवाकरो उग्गतो’’ति, तमञ्ञो हसितं कत्वा एवमाह – ‘‘किं उम्मत्तोसि, ननु इदानेव दिवाकरो अत्थङ्गतो, सो कथं इमं पुण्णचन्दं अनुबन्धमानो उग्गच्छिस्सति? अद्धा पनेतं अनेकरतनप्पभासमुदयुज्जलं एकस्सापि पुञ्ञवतो विमानं भविस्सती’’ति. ते सब्बेपि अपसारयन्ता अञ्ञे एवमाहंसु – ‘‘भो, किं बहुं विलपथ, नेवायं पुण्णचन्दो, न सूरियो न देवविमानं. न हेतेसं एवरूपा सिरिसम्पत्ति अत्थि, चक्करतनेन पन एतेन भवितब्ब’’न्ति.
एवं पवत्तसल्लापस्सेव तस्स जनस्स चन्दमण्डलं ओहाय तं चक्करतनं अभिमुखं होति. ततो तेहि – ‘‘कस्स नु खो इदं निब्बत्त’’न्ति वुत्ते भवन्ति वत्तारो – ‘‘न कस्सचि अञ्ञस्स, ननु अम्हाकं महाराजा पूरितचक्कवत्तिवत्तो, तस्सेतं निब्बत्त’’न्ति. अथ सो च महाजनो, यो च अञ्ञो पस्सति, सब्बो चक्करतनमेव अनुगच्छति. तं चापि चक्करतनं रञ्ञोयेव अत्थाय अत्तनो आगतभावं ञापेतुकामं विय सत्तक्खत्तुं पाकारमत्थकेनेव ¶ नगरं अनुसंयायित्वा, अथ रञ्ञो अन्तेपुरं पदक्खिणं कत्वा, अन्तेपुरस्स च उत्तरसीहपञ्जरसदिसे ठाने यथा गन्धपुप्फादीहि सुखेन सक्का होति पूजेतुं, एवं अक्खाहतं विय तिट्ठति.
एवं ठितस्स पनस्स वातपानछिद्दादीहि पविसित्वा नानाविरागरतनप्पभासमुज्जलं अन्तोपासादं अलङ्कुरुमानं पभासमूहं दिस्वा दस्सनत्थाय सञ्जाताभिलासो ¶ राजा होति. परिजनोपिस्स पियवचनपाभतेन आगन्त्वा तमत्थं निवेदेति. अथ राजा बलवपीतिपामोज्जफुटसरीरो पल्लङ्कं मोचेत्वा उट्ठायासना सीहपञ्जरसमीपं गन्त्वा तं चक्करतनं दिस्वा ‘‘सुतं खो पन मेत’’न्तिआदिकं चिन्तनं चिन्तयति. महासुदस्सनस्सापि सब्बं तं तथेव अहोसि. तेन वुत्तं – ‘‘दिस्वा रञ्ञो महासुदस्सनस्स…पे… अस्सं नु खो अहं राजा चक्कवत्ती’’ति. तत्थ सो होति राजा चक्कवत्तीति कित्तावता चक्कवत्ती होतीति? एकङ्गुलद्वङ्गुलमत्तम्पि चक्करतने आकासं अब्भुग्गन्त्वा पवत्ते इदानि तस्स पवत्तापनत्थं यं कातब्बं, तं दस्सेन्तो अथ खो आनन्दातिआदिमाह.
२४४. तत्थ ¶ उट्ठायासनाति निसिन्नासनतो उट्ठहित्वा चक्करतनसमीपं आगन्त्वा. सुवण्णभिङ्कारं गहेत्वाति हत्थिसोण्डसदिसपनाळिं सुवण्णभिङ्कारं उक्खिपित्वा. अन्वदेव राजा महासुदस्सनो सद्धिं चतुरङ्गिनिया सेनायाति सब्बचक्कवत्तीनञ्हि उदकेन अब्भुक्किरित्वा – ‘‘अभिविजिनातु भवं चक्करतन’’न्ति वचनसमनन्तरमेव वेहासं अब्भुग्गन्त्वा चक्करतनं पवत्तति. यस्स पवत्ति समकालमेव सो राजा चक्कवत्ती नाम होति. पवत्ते पन चक्करतने तं अनुबन्धमानोव राजा चक्कवत्तियानवरं आरुय्ह वेहासं अब्भुग्गच्छति. अथस्स छत्तचामरादिहत्थो परिजनो चेव अन्तेपुरजनो च ततो नानाकारकञ्चुककवचादिसन्नाहविभूसितेन विविधाभरणप्पभासमुज्जलेन समुस्सितद्धजपटाकपटिमण्डितेन अत्तनो अत्तनो बलकायेन सद्धिं उपराजसेनापतिपभुतयोपि वेहासं अब्भुग्गन्त्वा राजानमेव परिवारेन्ति.
राजयुत्ता पन जनसङ्गहत्थं नगरवीथीसु भेरियो चरापेन्ति – ‘‘ताता, अम्हाकं रञ्ञो चक्करतनं निब्बत्तं, अत्तनो विभवानुरूपेन मण्डितपसाधिका सन्निपतथा’’ति. महाजनो ¶ पन पकतिया चक्करतनसद्देनेव सब्बकिच्चानि पहाय गन्धपुप्फादीनि आदाय सन्निपतितोव सोपि सब्बो वेहासं अब्भुग्गन्त्वा राजानमेव परिवारेति. यस्स यस्स हि रञ्ञा सद्धिं गन्तुकामताचित्तं उप्पज्जति, सो सो आकासगतोव होति. एवं द्वादसयोजनायामवित्थारा परिसा होति. तत्थ एकपुरिसोपि छिन्नभिन्नसरीरो वा किलिट्ठवत्थो वा ¶ नत्थि. सुचिपरिवारो हि राजा चक्कवत्ती. चक्कवत्तिपरिसा नाम विज्जाधरपुरिसा विय आकासे गच्छमाना इन्दनीलमणितले विप्पकिण्णरतनसदिसा होति. महासुदस्सनस्सापि तथेव अहोसि. तेन वुत्तं – ‘‘अन्वदेव राजा महासुदस्सनो सद्धिं चतुरङ्गिनिया सेनाया’’ति.
तं पन चक्करतनं रुक्खग्गानं उपरूपरि नातिउच्चेन नातिनीचेन गगनप्पदेसेन पवत्तति. यथा रुक्खानं पुप्फफलपल्लवेहि अत्थिका, तानि सुखेन गहेतुं सक्कोन्ति. यथा च भूमियं ठिता ‘‘एस राजा, एस उपराजा, एस सेनापती’’ति सल्लक्खेतुं सक्कोन्ति. ठानादीसु च इरियापथेसु यो येन इच्छति, सो तेनेव गच्छति. चित्तकम्मादिसिप्पपसुता चेत्थ अत्तनो अत्तनो किच्चं करोन्तायेव गच्छन्ति. यथेव हि भूमियं, तथा तेसं सब्बकिच्चानि आकासेव इज्झन्ति. एवं चक्कवत्तिपरिसं गहेत्वा तं चक्करतनं वामपस्सेन सिनेरुं पहाय महासमुद्दस्स उपरिभागेन सत्तसहस्सयोजनप्पमाणं पुब्बविदेहं गच्छति.
तत्थ यो विनिब्बेधेन द्वादसयोजनाय, परिक्खेपतो छत्तिंसयोजनाय परिसाय सन्निवेसक्खमो ¶ सुलभाहारूपकरणो छायुदकसम्पन्नो सुचिसमतलो रमणीयो भूमिभागो, तस्स उपरिभागे तं चक्करतनं अक्खाहतं विय तिट्ठति. अथ तेन सञ्ञाणेन सो महाजनो ओतरित्वा यथारुचि नहानभोजनादीनि सब्बकिच्चानि करोन्तो वासं कप्पेति. महासुदस्सनस्सापि सब्बं तथेव अहोसि. तेन वुत्तं – ‘‘यस्मिं खो पनानन्द, पदेसे चक्करतनं पतिट्ठाति, तत्थ सो राजा महासुदस्सनो वासं उपगच्छि सद्धिं चतुरङ्गिनिया सेनाया’’ति.
एवं वासं उपगते चक्कवत्तिम्हि ये तत्थ राजानो, ते ‘‘परचक्कं आगत’’न्ति सुत्वापि न बलकायं सन्निपातेत्वा युद्धसज्जा होन्ति. चक्करतनस्स हि उप्पत्तिसमनन्तरमेव नत्थि सो सत्तो नाम, यो पच्चत्थिकसञ्ञाय तं राजानं आरब्भ ¶ आवुधं उक्खिपितुं विसहेय्य. अयमानुभावो चक्करतनस्स.
चक्कानुभावेन ¶ हि तस्स रञ्ञो,
अरी असेसा दमथं उपेन्ति;
अरिन्दमं नाम नराधिपस्स,
तेनेव तं वुच्चति तस्स चक्कन्ति.
तस्मा सब्बेपि ते राजानो अत्तनो अत्तनो रज्जसिरिविभवानुरूपं पाभतं गहेत्वा तं राजानं उपगम्म ओनतसिरा अत्तनो मोळिमणिप्पभाभिसेकेन तस्स पादपूजं करोन्ता – ‘‘एहि खो, महाराजा’’तिआदीहि वचनेहि तस्स किंकारपटिसावितं आपज्जन्ति. महासुदस्सनस्सापि तथेव अकंसु. तेन वुत्तं – ‘‘ये खो, पनानन्द, पुरत्थिमाय दिसाय…पे… अनुसास, महाराजा’’ति.
तत्थ स्वागतन्ति सु आगतं. एकस्मिञ्हि आगते सोचन्ति, गते नन्दन्ति. एकस्मिं आगते नन्दन्ति, गते सोचन्ति, तादिसो त्वं आगमननन्दनो, गमनसोचनो. तस्मा तव आगमनं सुआगमनन्ति वुत्तं होति. एवं वुत्ते पन राजा चक्कवत्ती नापि – ‘‘एत्तकं नाम मे अनुवस्सं बलिं उपकप्पेथा’’ति वदति, नापि अञ्ञस्स भोगं अच्छिन्दित्वा अञ्ञस्स देति. अत्तनो पन धम्मराजभावस्स अनुरूपाय पञ्ञाय पाणातिपातादीनि उपपरिक्खित्वा पेमनीयेन मञ्जुना सरेन – ‘‘पस्सथ ताता, पाणातिपातो नामेस आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको होती’’तिआदिना नयेन धम्मं देसेत्वा ‘‘पाणो न हन्तब्बो’’तिआदिकं ¶ ओवादं देति. महासुदस्सनोपि तथेव अकासि, तेन वुत्तं – ‘‘राजा महासुदस्सनो एवमाह – ‘पाणो न हन्तब्बो…पे… यथाभुत्तञ्च भुञ्जथा’ति’’. किं पन सब्बेपि रञ्ञो इमं ओवादं गण्हन्तीति? बुद्धस्सापि ताव सब्बे न गण्हन्ति, रञ्ञो किं गण्हिस्सन्तीति. तस्मा ये पण्डिता विभाविनो, ते गण्हन्ति. सब्बे पन अनुयन्ता भवन्ति. तस्मा ये खो पनानन्दातिआदिमाह.
अथ तं चक्करतनं एवं पुब्बविदेहवासीनं ओवादे दिन्ने कतपातरासे चक्कवत्तिबलेन वेहासं अब्भुग्गन्त्वा पुरत्थिमसमुद्दं अज्झोगाहति. यथा यथा च तं अज्झोगाहति, तथा तथा अगदगन्धं घायित्वा सङ्खित्तफणो नागराजा विय, सङ्खित्तऊमिविप्फारं हुत्वा ओगच्छमानं महासमुद्दसलिलं योजनमत्तं ओगन्त्वा अन्तोसमुद्दे वेळुरियभित्ति विय तिट्ठति. तङ्खणञ्ञेव च तस्स रञ्ञो पुञ्ञसिरिं दट्ठुकामानि विय महासमुद्दतले विप्पकिण्णानि ¶ ¶ नानारतनानि ततो ततो आगन्त्वा तं पदेसं पूरयन्ति. अथ सा राजपरिसा तं नानारतनपरिपूरं महासमुद्दतलं दिस्वा यथारुचि उच्छङ्गादीहि आदियति, यथारुचि आदिन्नरतनाय पन परिसाय तं चक्करतनं पटिनिवत्तति. पटिनिवत्तमाने च तस्मिं परिसा अग्गतो होति, मज्झे राजा, अन्ते चक्करतनं. तम्पि जलनिधिजलं पलोभियमानमिव चक्करतनसिरिया, असहमानमिव च तेन वियोगं नेमिमण्डलपरियन्तं अभिहनन्तं निरन्तरमेव उपगच्छति. एवं राजा चक्कवत्ती पुरत्थिममहासमुद्दपरियन्तं पुब्बविदेहं अभिविजिनित्वा दक्खिणसमुद्दपरियन्तं जम्बुदीपं विजेतुकामो चक्करतनदेसितेन मग्गेन दक्खिणसमुद्दाभिमुखो गच्छति. महासुदस्सनोपि तथेव अगमासि. तेन वुत्तं – ‘‘अथ खो, आनन्द, चक्करतनं पुरत्थिमं समुद्दं अज्झोगाहेत्वा पच्चुत्तरित्वा दक्खिणं दिसं पवत्ती’’ति.
एवं पवत्तमानस्स पन तस्स पवत्तनविधानं, सेनासन्निवेसो, पटिराजागमनं, तेसं अनुसासनिप्पदानं दक्खिणसमुद्दअज्झोगाहनं समुद्दसलिलस्स ओगच्छमानं रतनानं आदानन्ति सब्बं पुरिमनयेनेव वेदितब्बं.
विजिनित्वा पन तं दससहस्सयोजनप्पमाणं जम्बुदीपं दक्खिणसमुद्दतोपि पच्चुत्तरित्वा सत्तयोजनसहस्सप्पमाणं अपरगोयानं विजेतुं पुब्बे वुत्तनयेनेव गन्त्वा तम्पि समुद्दपरियन्तं तथेव अभिविजिनित्वा पच्छिमसमुद्दतोपि उत्तरित्वा अट्ठयोजनसहस्सप्पमाणं उत्तरकुरुं विजेतुं तथेव गन्त्वा तम्पि समुद्दपरियन्तं तथेव अभिविजिय उत्तरसमुद्दतो पच्चुत्तरति.
एत्तावता ¶ रञ्ञा चक्कवत्तिना चातुरन्ताय पथविया आधिपच्चं अधिगतं होति. सो एवं विजितविजयो अत्तनो रज्जसिरिसम्पत्तिदस्सनत्थं सपरिसो उद्धं गगनतलं अभिलङ्घित्वा सुविकसितपदुमकुमुदपुण्डरीकवनविचित्ते चत्तारो जातस्सरे विय पञ्चसतपञ्चसतपरित्तदीपपरिवारे चत्तारो महादीपे ओलोकेत्वा चक्करतनदेसितेनेव मग्गेन ¶ यथानुक्कमं अत्तनो राजधानिं पच्चागच्छति. अथ तं चक्करतनं अन्तेपुरद्वारं सोभयमानं विय हुत्वा तिट्ठति.
एवं पतिट्ठिते पन तस्मिं चक्करतने राजन्तेपुरे उक्काहि वा दीपिकाहि वा किञ्चि ¶ करणीयं न होति, चक्करतनोभासोयेव रत्तिं अन्धकारं विधमतियेव. ये पन अन्धकारत्थिका होन्ति, तेसं अन्धकारमेव होति. महासुदस्सनस्सापि सब्बमेतं तथेव अहोसि. तेन वुत्तं – ‘‘दक्खिणं समुद्दं अज्झोगाहेत्वा…पे… एवरूपं चक्करतनं पातुरहोसी’’ति.
हत्थिरतनवण्णना
२४६. एवं पातुभूतचक्करतनस्सेव चक्कवत्तिनो अमच्चा पकतिमङ्गलहत्थिट्ठानं समं सुचिभूमिभागं कारेत्वा हरिचन्दनादीहि सुरभिगन्धेहि उपलिम्पापेत्वा हेट्ठा विचित्तवण्णसुरभिकुसुमसमोकिण्णं उपरि सुवण्णतारकानं अन्तरन्तरा समोसरितमनुञ्ञकुसुमदामपटिमण्डितवितानं देवविमानं विय अभिसङ्खरित्वा – ‘‘एवरूपस्स नाम देव हत्थिरतनस्स आगमनं चिन्तेथा’’ति वदन्ति. सो पुब्बे वुत्तनयेनेव महादानं दत्वा सीलानि च समादाय तं पुञ्ञसम्पत्तिं आवज्जन्तो निसीदि. अथस्स पुञ्ञानुभावचोदितो छद्दन्तकुला वा उपोसथकुला वा तं सक्कारविसेसं अनुभवितुकामो तरुणरविमण्डलाभिरत्तचरणगीवामुखपटिमण्डितविसुद्धसेतसरीरो सत्तपतिट्ठो सुसण्ठितअङ्गपच्चङ्गसन्निवेसो विकसितरत्तपदुमचारुपोक्खरो इद्धिमा योगी विय वेहासगमनसमत्थो मनोसिलाचुण्णरञ्जितपरियन्तो विय रजतपब्बतो हत्थिसेट्ठो आगन्त्वा तस्मिं पदेसे तिट्ठति. सो छद्दन्तकुला आगच्छन्तो सब्बकनिट्ठो आगच्छति. उपोसथकुला आगच्छन्तो सब्बजेट्ठो. पाळियं पन उपोसथो नागराजा इच्चेव आगतं. नागराजा नाम कस्सचि अपरिभोगो, सब्बकनिट्ठो आगच्छतीति अट्ठकथासु वुत्तं. स्वायं पूरितचक्कवत्तिवत्तानं चक्कवत्तीनं वुत्तनयेनेव चिन्तयन्तानं आगच्छति. महासुदस्सनस्स पन सयमेव पकतिमङ्गलहत्थिट्ठानं आगन्त्वा तं हत्थिं अपनेत्वा तत्थ अट्ठासि. तेन वुत्तं – ‘‘पुन चपरं आनन्द…पे… नागराजा’’ति.
एवं ¶ ¶ पातुभूतं पन तं हत्थिरतनं दिस्वा हत्थिगोपकादयो हट्ठतुट्ठा वेगेन गन्त्वा रञ्ञो आरोचेन्ति. राजा तुरिततुरितो आगन्त्वा तं दिस्वा पसन्नचित्तो – ‘‘भद्दकं वत भो हत्थियानं, सचे दमथं उपेय्या’’ति चिन्तयन्तो हत्थं ¶ पसारेति. अथ सो घरधेनुवच्छको विय कण्णे ओलम्बित्वा सूरतभावं दस्सेन्तो राजानं उपसङ्कमति. राजा तं आरोहितुकामो होति. अथस्स परिजना अधिप्पायं ञत्वा तं हत्थिरतनं सुवण्णद्धजं सुवण्णालङ्कारं हेमजालपटिच्छन्नं कत्वा उपनेन्ति. राजा तं अनिसीदापेत्वाव सत्तरतनमयाय निस्सेणिया आरुय्ह आकासगमननिन्नचित्तो होति. तस्स सह चित्तुप्पादेनेव सो नागराजा राजहंसो विय इन्दनीलमणिप्पभाजालं नीलगगनतलं अभिलङ्घति. ततो चक्कचारिकाय वुत्तनयेनेव सकलराजपरिसा. इति सपरिसो राजा अन्तोपातरासेयेव सकलपथविं अनुसंयायित्वा राजधानिं पच्चागच्छति. एवं महिद्धिकं चक्कवत्तिनो हत्थिरतनं होति. महासुदस्सनस्सापि तादिसमेव अहोसि. तेन वुत्तं – ‘‘दिस्वा रञ्ञो…पे… पातुरहोसी’’ति.
अस्सरतनवण्णना
२४७. एवं पातुभूतहत्थिरतनस्स पन चक्कवत्तिनो अमच्चा पकतिमङ्गलअस्सट्ठानं सुचिसमतलं कारेत्वा अलङ्करित्वा च पुरिमनयेनेव रञ्ञो तस्स आगमनचिन्तनत्थं उस्साहं जनेन्ति. सो पुरिमनयेनेव कतदानमाननसक्कारो समादिन्नसीलब्बतो पासादतले सुखनिसिन्नो पुञ्ञसम्पत्तिं समनुस्सरति. अथस्स पुञ्ञानुभावचोदितो सिन्धवकुलतो विज्जुलताविनद्धसरदकालसेतवलाहकरासिसस्सिरीको रत्तपादो रत्ततुण्डो चन्दप्पभापुञ्जसदिससुद्धसिनिद्धघनसंहतसरीरो काकगीवा विय इन्दनीलमणि विय च काळवण्णेन सीसेन समन्नागतत्ता काळसीसोति सुट्ठु कप्पेत्वा ठपितेहि विय मुञ्जसदिसेहि सण्हवट्टउजुगतेहि केसेहि समन्नागतत्ता मुञ्जकेसो वेहासङ्गमो वलाहको नाम अस्सराजा आगन्त्वा तस्मिं ठाने पतिट्ठाति. महासुदस्सनस्स पनेस हत्थिरतनं विय आगतो. सेसं सब्बं हत्थिरतने ¶ वुत्तनयेनेव वेदितब्बं. एवरूपं अस्सरतनं सन्धाय भगवा – ‘‘पुन च पर’’न्तिआदिमाह.
मणिरतनवण्णना
२४८. एवं पातुभूतअस्सरतनस्स पन रञ्ञो चक्कवत्तिनो चतुहत्थायामं सकटनाभिसमपरिणाहं उभोसु अन्तेसु कण्णिकपरियन्ततो विनिग्गतेहि सुपरिसुद्धमुत्ताकलापेहि द्वीहि कञ्चनपदुमेहि अलङ्कतं चतुरासीतिमणिसहस्सपरिवारं तारागणपरिवुतस्स ¶ पुण्णचन्दसस्सिरिं फरमानं ¶ विय वेपुल्लपब्बततो मणिरतनं आगच्छति. तस्सेवं आगतस्स मुत्ताजालके ठपेत्वा वेळुपरम्पराय सट्ठिहत्थप्पमाणं आकासं आरोपितस्स रत्तिभागे समन्ता योजनप्पमाणं ओकासं आभा फरति, याय सब्बो सो ओकासो अरुणुग्गमनवेला विय सञ्जातालोको होति. ततो कस्सका कसिकम्मं वाणिजा आपणुग्घाटनं ते ते सिप्पिनो तं तं कम्मन्तं पयोजेन्ति ‘‘दिवा’’ति मञ्ञमाना. महासुदस्सनस्सापि सब्बं तं तथेव अहोसि. तेन वुत्तं – ‘‘पुन च परं आनन्द,…पे… मणिरतनं पातुरहोसी’’ति.
इत्थिरतनवण्णना
२४९. एवं पातुभूतमणिरतनस्स पन चक्कवत्तिनो विसयसुखविसेसस्स विसेसकारणं इत्थिरतनं पातुभवति. मद्दराजकुलतो वा हिस्स अग्गमहेसिं आनेन्ति, उत्तरकुरुतो वा पुञ्ञानुभावेन सयं आगच्छति. अवसेसा पनस्सा सम्पत्ति – ‘‘पुन च परं, आनन्द, रञ्ञो महासुदस्सनस्स इत्थिरतनं पातुरहोसि, अभिरूपा दस्सनीया’’तिआदिना नयेन पाळियंयेव आगता.
तत्थ सण्ठानपारिपूरिया अधिकं रूपं अस्साति अभिरूपा. दिस्समानाव चक्खूनि पिणयति, तस्मा अञ्ञं किच्चविक्खेपं हित्वापि दट्ठब्बाति दस्सनीया. दिस्समानाव सोमनस्सवसेन चित्तं पसादेतीति पासादिका. परमायाति एवं पसादावहत्ता उत्तमाय. वण्णपोक्खरतायाति वण्णसुन्दरताय. समन्नागताति उपेता. अभिरूपा वा यस्मा नातिदीघा नातिरस्सा. दस्सनीया यस्मा नातिकिसा नातिथूला. पासादिका ¶ यस्मा नातिकाळिका नाच्चोदाता. परमाय वण्णपोक्खरताय समन्नागता यस्मा अभिक्कन्ता मानुसिवण्णं अप्पत्ता दिब्बवण्णं. मनुस्सानञ्हि वण्णाभा बहि न निच्छरति. देवानं पन अतिदूरम्पि निच्छरति.
तस्सा पन द्वादसहत्थप्पमाणं पदेसं सरीराभा ओभासेति. नातिदीघादीसु चस्सा पठमयुगळेन आरोहसम्पत्ति, दुतिययुगळेन परिणाहसम्पत्ति, ततिययुगळेन वण्णसम्पत्ति वुत्ता. छहि वापि एतेहि कायविपत्तिया अभावो, अतिक्कन्ता मानुसिवण्णन्ति इमिना कायसम्पत्ति वुत्ता. तूलपिचुनो वा कप्पासपिचुनो वाति सप्पिमण्डे पक्खिपित्वा ठपितस्स सतवारविहतस्स तूलपिचुनो वा कप्पासपिचुनो वा. सीतेति रञ्ञो सीतकाले. उण्हेति रञ्ञो उण्हकाले. चन्दनगन्धोति निच्चकालमेव सुपिसितस्स ¶ अभिनवस्स चतुज्जातिसमायोजितस्स ¶ हरिचन्दनस्स गन्धो कायतो वायति. उप्पलगन्धो वायतीति हसितकथितकालेसु मुखतो तङ्खणं विकसितस्सेव नीलुप्पलस्स अतिसुरभिगन्धो वायति.
एवं रूपसम्फस्सगन्धसम्पत्तियुत्ताय पनस्सा सरीरसम्पत्तिया अनुरूपं आचारं दस्सेतुं तं खो पनातिआदि वुत्तं. तत्थ राजानं दिस्वा निसिन्नासनतो अग्गिदड्ढा विय पठममेव उट्ठातीति पुब्बुट्ठायिनी. तस्मिं निसिन्ने तस्स तालवण्टेन बीजनादिकिच्चं कत्वा पच्छा निपतति निसीदतीति पच्छानिपातिनी. किं करोमि, ते देवाति वाचाय किं-कारं पटिसावेतीति किं कारपटिस्साविनी. रञ्ञो मनापमेव चरति करोतीति मनापचारिनी. यं रञ्ञो पियं तदेव वदतीति पियवादिनी.
इदानि – ‘‘स्वास्सा आचारो भावविसुद्धियाव, न साठेय्यना’’ति दस्सेतुं तं खो पनातिआदिमाह. तत्थ नो अतिचरीति न अतिक्कमित्वा चरि, ठपेत्वा राजानं अञ्ञं पुरिसं चित्तेनपि न पत्थेसीति वुत्तं होति.
तत्थ ये तस्सा आदिम्हि ‘‘अभिरूपा’’तिआदयो, अन्ते ‘‘पुब्बुट्ठायिनी’’तिआदयो गुणा वुत्ता, ते पकतिगुणा एव. ‘‘अतिक्कन्ता मानुसिवण्ण’’न्तिआदयो पन चक्कवत्तिनो पुञ्ञं उपनिस्साय चक्करतनपातुभावतो पट्ठाय पुरिमकम्मानुभावेन निब्बत्ताति वेदितब्बा.
अभिरूपतादिकापि ¶ वा चक्करतनपातुभावतो पट्ठाय सब्बाकारपरिपूरा जाता. तेनाह – ‘‘एवरूपं इत्थिरतनं पातुरहोसी’’ति.
गहपतिरतनवण्णना
२५०. एवं पातुभूतइत्थिरतनस्स पन रञ्ञो चक्कवत्तिनो धनकरणीयानं किच्चानं यथासुखं पवत्तनत्थं गहपतिरतनं पातुभवति. सो पकतियाव महाभोगो, महाभोगकुले जातो. रञ्ञो धनरासिवड्ढको सेट्ठिगहपति होति. चक्करतनानुभावसहितं पनस्स कम्मविपाकजं दिब्बचक्खु पातुभवति, येन अन्तोपथवियम्पि योजनब्भन्तरे निधिं पस्सति, सो तं सम्पत्तिं दिस्वा तुट्ठमानसो गन्त्वा राजानं धनेन पवारेत्वा सब्बानि धनकरणीयानि सम्पादेति ¶ . महासुदस्सनस्सापि तथेव सम्पादेसि. तेन वुत्तं – ‘‘पुन चपरं आनन्द…पे… एवरूपं गहपतिरतनं पातुरहोसी’’ति.
परिणायकरतनवण्णना
२५१. एवं ¶ पातुभूतगहपतिरतनस्स पन रञ्ञो चक्कवत्तिस्स सब्बकिच्चसंविधानसमत्थं परिणायकरतनं पातुभवति. सो रञ्ञो जेट्ठपुत्तोव होति. पकतिया एव सो पण्डितो ब्यत्तो मेधावी विभावी. रञ्ञो पुञ्ञानुभावं निस्साय पनस्स अत्तनो कम्मानुभावेन परचित्तञाणं उप्पज्जति. येन द्वादसयोजनाय राजपरिसाय चित्ताचारं ञत्वा रञ्ञो हिते च अहिते च ववत्थपेतुं समत्थो होति, सोपि तं अत्तनो आनुभावं दिस्वा तुट्ठहदयो राजानं सब्बकिच्चानुसासनेन पवारेति. महासुदस्सनम्पि तथेव पवारेसि. तेन वुत्तं – ‘‘पुन चपरं…पे… परिणायकरतनं पातुरहोसी’’ति.
तत्थ ठपेतब्बं ठपेतुन्ति तस्मिं तस्मिं ठानन्तरे ठपेतब्बं ठपेतुं.
चतुइद्धिसमन्नागतवण्णना
२५२. समवेपाकिनियाति समविपाचनिया. गहणियाति कम्मजतेजोधातुया. तत्थ यस्स भुत्तमत्तोव आहारो जीरति, यस्स वा ¶ पन पुटभत्तं विय तत्थेव तिट्ठति, उभोपेते न समवेपाकिनिया समन्नागता. यस्स पन पुन भत्तकाले भत्तछन्दो उप्पज्जतेव, अयं समवेपाकिनिया समन्नागतोति.
धम्मपासादपोक्खरणिवण्णना
२५३. मापेसि खोति नगरे भेरिं चरापेत्वा जनरासिं कारेत्वा न मापेसि, रञ्ञो पन सह चित्तुप्पादेनेव भूमिं भिन्दित्वा चतुरासीति पोक्खरणीसहस्सानि निब्बत्तिंसु. तानि सन्धायेतं वुत्तं. द्वीहि वेदिकाहीति एकाय इट्ठकानं परियन्तेयेव परिक्खित्ता एकाय परिवेणपरिच्छेदपरियन्ते. एतदहोसीति कस्मा अहोसि? एकदिवसं किर नहत्वा च पिवित्वा च गच्छन्तं महाजनं महापुरिसो ओलोकेत्वा इमे उम्मत्तकवेसेनेव गच्छन्ति. सचे एतेसं एत्थ पिळन्धनपुप्फानि भवेय्युं, भद्दकं सियाति. अथस्स एतदहोसि. तत्थ सब्बोतुकन्ति ¶ पुप्फं नाम एकस्मिंयेव उतुम्हि पुप्फति. अहं पन तथा करिस्सामि – ‘‘यथा सब्बेसु उतूसु पुप्फिस्सती’’ति चिन्तेसिं. रोपापेसीति नानावण्णउप्पलबीजादीनि ततो ततो आहरापेत्वा न रोपापेसि, सह चित्तुप्पादेनेव पनस्स सब्बं इज्झति. तं लोको रञ्ञा रोपितन्ति मञ्ञि. तेन वुत्तं – ‘‘रोपापेसी’’ति. ततो पट्ठाय महाजनो नानप्पकारं जलजथलजमालं पिळन्धित्वा नक्खत्तं कीळमानो ¶ विय गच्छति.
२५४. अथ राजा ततो उत्तरिपि जनं सुखसमप्पितं कातुकामो – ‘‘यंनूनाहं इमासं पोक्खरणीनं तीरे’’तिआदिना जनस्स सुखविधानं चिन्तेत्वा सब्बं अकासि. तत्थ न्हापेसुन्ति अञ्ञो सरीरं उब्बट्टेसि, अञ्ञो चुण्णानि योजेसि, अञ्ञो तीरे नहायन्तस्स उदकं आहरि, अञ्ञो वत्थानि पटिग्गहेसि चेव अदासि च.
पट्ठपेसि खोति कथं पट्ठपेसि? इत्थीनञ्च पुरिसानञ्च अनुच्छविके अलङ्कारे कारेत्वा इत्थिमत्तमेव तत्थ परिचारवसेन सेसं सब्बं परिच्चागवसेन ठपेत्वा राजा महासुदस्सनो दानं देति, तं परिभुञ्जथाति भेरिं चरापेसि. महाजनो पोक्खरणीतीरं आगन्त्वा नहत्वा वत्थानि परिवत्तेत्वा नानागन्धेहि विलित्तो पिळन्धनविचित्तमालो दानग्गं ¶ गन्त्वा अनेकप्पकारेसु यागुभत्तखज्जकेसु अट्ठविधपानेसु च यो यं इच्छति, सो तं खादित्वा च पिवित्वा च नानावण्णानि खोमसुखुमानि वत्थानि निवासेत्वा सम्पत्तिं अनुभवित्वा येसं तादिसानि अत्थि, ते ओहाय गच्छन्ति. येसं पन नत्थि, ते गहेत्वा गच्छन्ति. हत्थिअस्सयानादीसुपि निसीदित्वा थोकं विचरित्वा अनत्थिका ओहाय, अत्थिका गहेत्वा गच्छन्ति. वरसयनेसु निपज्जित्वा सम्पत्तिं अनुभवित्वा अनत्थिका ओहाय, अत्थिका गहेत्वा गच्छन्ति. इत्थीहिपि सद्धिं सम्पत्तिं अनुभवित्वा अनत्थिका ओहाय, अत्थिका गहेत्वा गच्छन्ति. सत्तविधरतनपसाधनानि च पसाधेत्वापि सम्पत्तिं अनुभवित्वा अनत्थिका ओहाय, अत्थिका गहेत्वा गच्छन्ति. तम्पि दानं उट्ठाय समुट्ठाय दीयतेव. जम्बुदीपवासिकानं अञ्ञं कम्मं नत्थि, रञ्ञो दानं परिभुञ्जन्ताव विचरन्ति.
२५५. अथ ब्राह्मणगहपतिका चिन्तेसुं – ‘‘अयं राजा एवरूपं दानं ददन्तोपि ‘मय्हं तण्डुलादीनि वा खीरादीनि वा देथा’ति न किञ्चि आहरापेति, न खो पन अम्हाकं – ‘राजा आहरापेती’ति तुण्हीमासितुं पतिरूप’’न्ति ते बहुं सापतेय्यं संहरित्वा रञ्ञो उपनामेसुं. तस्मा – ‘‘अथ खो, आनन्द, ब्राह्मणगहपतिका’’तिआदिमाह. एवं समचिन्तेसुन्ति कस्मा एवं चिन्तेसुं? कस्सचि घरतो अप्पं आभतं, कस्सचि बहु. तस्मिं पटिसंहरियमाने ¶ – ‘‘किं तवेव घरतो सुन्दरं आभतं, न मय्हं घरतो, किं तवेव घरतो बहु ¶ , न मय्ह’’न्ति एवं कलहसद्दोपि उप्पज्जेय्य, सो मा उप्पज्जित्थाति एवं समचिन्तेसुं.
२५६. एहि त्वं सम्माति एहि त्वं वयस्स. धम्मं नाम पासादन्ति पासादस्स नामं आरोपेत्वाव आणापेसि. विस्सकम्मो पन कीव महन्तो देव पासादो होतूति पटिपुच्छित्वा दीघतो योजनं वित्थारतो अड्ढयोजनं सब्बरतनमयोव होतूति वुत्तेपि ‘एवं होतु, भद्दं तव वचन’न्ति तस्स पटिस्सुणित्वा धम्मराजानं सम्पटिच्छापेत्वा मापेसि. तत्थ एवं भद्दं तवाति खो आनन्दाति एवं भद्दं तव इति खो आनन्द. पटिस्सुत्वाति सम्पटिच्छित्वा, वत्वाति अत्थो. तुण्हीभावेनाति समणधम्मपटिपत्तिकरणोकासो ¶ मे भविस्सतीति इच्छन्तो तुण्हीभावेन अधिवासेसि. सारमयोति चन्दनसारमयो.
२५७. द्वीहि वेदिकाहीति एत्थ एका वेदिका पनस्स उण्हीसमत्थके अहोसि, एका हेट्ठा परिच्छेदमत्थके.
२५८. दुद्दिक्खो अहोसीति दुउद्दिक्खो, पभासम्पत्तिया दुद्दसोति अत्थो. मुसतीति हरति फन्दापेति निच्चलभावेन पतिट्ठातुं न देति. विद्धेति उब्बिद्धे, मेघविगमेन दूरीभूतेति अत्थो. देवेति आकासे.
२५९. मापेसि खोति अहं इमस्मिं ठाने पोक्खरणिं मापेमि, तुम्हाकं घरानि भिन्दथाति न एवं कारेत्वा मापेसि. चित्तुप्पादवसेनेव पनस्स भूमिं भिन्दित्वा तथारूपा पोक्खरणी अहोसि. ते सब्बकामेहीति सब्बेहि इच्छितिच्छितवत्थूहि, समणे समणपरिक्खारेहि, ब्राह्मणे ब्राह्मणपरिक्खारेहि सन्तप्पेसीति.
पठमभाणवारवण्णना निट्ठिता.
झानसम्पत्तिवण्णना
२६०. महिद्धिकोति चित्तुप्पादवसेनेव चतुरासीतिपोक्खरणीसहस्सानं निब्बत्तिसङ्खाताय महतिया ¶ इद्धिया समन्नागतो. महानुभावोति तेसंयेव अनुभवितब्बानं महन्तताय महानुभावेन समन्नागतो. सेय्यथिदन्ति निपातो, तस्स – ‘‘कतमेसं तिण्ण’’न्ति अत्थो. दानस्साति सम्पत्तिपरिच्चागस्स. दमस्साति आळवकसुत्ते पञ्ञा दमोति आगतो. इध अत्तानं ¶ दमेन्तेन कतं उपोसथकम्मं. संयमस्साति सीलस्स.
बोधिसत्तपुब्बयोगवण्णना
इध ठत्वा पनस्स पुब्बयोगो वेदितब्बो – राजा किर पुब्बे गहपतिकुले निब्बत्ति. तेन च समयेन धरमानकस्सेव कस्सपबुद्धस्स सासने एको थेरो अरञ्ञे वासं वसति, बोधिसत्तो अत्तनो ¶ कम्मेन अरञ्ञं पविट्ठो थेरं दिस्वा उपसङ्कमित्वा वन्दित्वा थेरस्स निसज्जनट्ठानचङ्कमनट्ठानानि ओलोकेत्वा पुच्छि – ‘‘इधेव, भन्ते, अय्यो वसती’’ति? आम, उपासकाति सुत्वा – ‘‘इधेव अय्यस्स पण्णसालं कातुं वट्टती’’ति चिन्तेत्वा अत्तनो कम्मं पहाय दब्बसम्भारं कोट्टेत्वा पण्णसालं कत्वा छादेत्वा भित्तियो मत्तिकाय लिम्पित्वा द्वारं योजेत्वा कट्ठत्थरणं कत्वा – ‘‘करिस्सति नु खो परिभोगं, न करिस्सती’’ति एकमन्तं निसीदि. थेरो अन्तोगामतो आगन्त्वा पण्णसालं पविसित्वा कट्ठत्थरणे निसीदि. उपासकोपि आगन्त्वा वन्दित्वा समीपे निसिन्नो ‘‘फासुका, भन्ते, पण्णसाला’’ति पुच्छि. फासुका, भद्दमुख, पब्बजितसारुप्पाति. वसिस्सथ, भन्ते, इधाति? आम, उपासकाति, सो अधिवासनाकारेन वसिस्सतीति ञत्वा निबद्धं मय्हं घरद्वारं आगन्तब्बन्ति पटिजानापेत्वा – ‘‘एकं मे, भन्ते, वरं देथा’’ति आह. अतिक्कन्तवरा, उपासक, पब्बजिताति. भन्ते, यञ्च कप्पति, यञ्च अनवज्जन्ति. वदेहि उपासकाति. भन्ते, निबद्धवसनट्ठाने नाम मनुस्सा मङ्गले वा अमङ्गले वा आगमनं इच्छन्ति, अनागच्छन्तस्स कुज्झन्ति. तस्मा अञ्ञं निमन्तितट्ठानं गन्त्वापि मय्हं घरं पविसित्वाव भत्तकिच्चं निट्ठापेतब्बन्ति. थेरो अधिवासेसि.
सो पण्णसालाय कटसाटकं पत्थरित्वा मञ्चपीठं पञ्ञपेसि, अपस्सेनं निक्खिपि, पादकथलिकं ठपेसि, पोक्खरणिं खणि, चङ्कमं कत्वा वालिकं ओकिरि, मिगे आगन्त्वा भित्तिं घंसित्वा मत्तिकं पातेन्ते दिस्वा कण्टकवतिं परिक्खिपि. पोक्खरणिं ओतरित्वा उदकं आळुलिकं करोन्ते दिस्वा अन्तो पासाणेहि चिनित्वा बहि कण्टकवतिं परिक्खिपित्वा अन्तोवतिपरियन्ते तालपन्तियो रोपेति, महाचङ्कमे सम्मट्ठट्ठानं आळुलेन्ते दिस्वा चङ्कमम्पि वतिया परिक्खिपित्वा अन्तोवतिपरियन्ते तालपन्तिं रोपेसि. एवं ¶ आवासं निट्ठपेत्वा ¶ थेरस्स तिचीवरं, पिण्डपातं, ओसधं, परिभोगभाजनं, आरकण्टकं, पिप्फलिकं, नखच्छेदनं, सूचिं, कत्तरयट्ठिं, उपाहनं, उदकतुम्बं, छत्तं, दीपकपल्लकं, मलहरणिं. परिस्सावनं, धमकरणं, पत्तं, थालकं, यं वा पनञ्ञम्पि पब्बजितानं परिभोगजातं, सब्बं अदासि. थेरस्स बोधिसत्तेन अदिन्नपरिक्खारो नाम नाहोसि. सो सीलानि रक्खन्तो उपोसथं करोन्तो यावजीवं ¶ थेरं उपट्ठहि. थेरो तत्थेव वसन्तो अरहत्तं पत्वा परिनिब्बायि.
बोधिसत्तोपि यावतायुकं पुञ्ञं कत्वा देवलोके निब्बत्तित्वा ततो चुतो मनुस्सलोकं आगच्छन्तो कुसावतिया राजधानिया निब्बत्तित्वा महासुदस्सनो राजा अहोसि.
‘‘एवं नातिमहन्तम्पि, पुञ्ञं आयतने कतं;
महाविपाकं होतीति, कत्तब्बं तं विभाविना’’.
महावियूहन्ति रजतमयं महाकूटागारं. तत्थ वसितुकामो हुत्वा अगमासि, एत्तावता कामवितक्काति कामवितक्क तया एत्तावता निवत्तितब्बं, इतो परं तुय्हं अभूमि, इदं झानागारं नाम, नयिदं तया सद्धिं वसनट्ठानन्ति एवं तयो वितक्के कूटागारद्वारेयेव निवत्तेसि.
२६१. पठमज्झानन्तिआदीसु विसुं कसिणपरिकम्मकिच्चं नाम नत्थि. नीलकसिणेन अत्थे सति नीलमणिं, पीतकसिणेन अत्थे सति सुवण्णं, लोहितकसिणेन अत्थे सति रत्तमणिं, ओदातकसिणेन अत्थे सति रजतन्ति ओलोकितओलोकितट्ठाने कसिणमेव पञ्ञायति.
२६२. मेत्तासहगतेनातिआदीसु यं वत्तब्बं, तं सब्बम्पि विसुद्धिमग्गे वुत्तमेव. इति पाळियं चत्तारि झानानि, चत्तारि अप्पमञ्ञानेव वुत्तानि. महापुरिसो पन सब्बापि अट्ठ समापत्तियो, पञ्च अभिञ्ञायो च निब्बत्तेत्वा अनुलोमपटिलोमादिवसेन चुद्दसहाकारेहि समापत्तियो पविसन्तो मधुपटलं पविट्ठभमरो मधुरसेन विय समापत्तिसुखेनेव यापेति.
चतुरासीतिनगरसहस्सादिवण्णना
२६३. कुसावतीराजधानिप्पमुखानीति ¶ कुसावती राजधानी तेसं नगरानं पमुखा सब्बसेट्ठाति अत्थो. भत्ताभिहारोति ¶ अभिहरितब्बभत्तं.
२६४. वस्ससतस्स ¶ वस्ससतस्साति कस्मा एवं चिन्तेसि? तेसं सद्देन उक्कण्ठित्वा, ‘‘समापन्नस्स सद्दो कण्टको’’ति (अ. नि. १०.७२) हि वुत्तं. तस्मा सद्देन उक्कण्ठितो महापुरिसो. अथ कस्मा मा आगच्छन्तूति न वदति? इदानि राजा न पस्सतीति निबद्धवत्तं न लभिस्सन्ति, तं तेसं मा उप्पज्जित्थाति न वदति.
सुभद्दादेविउपसङ्कमनवण्णना
२६५. एतदहोसीति कदा एतं अहोसि. रञ्ञो कालङ्किरियदिवसे. तदा किर देवता चिन्तेसुं – ‘‘राजा अनाथकालङ्किरियं मा करोतु, ओरोधेहि बहूहि धीतूहि पुत्तेहि परिवारितोव करोतू’’ति. अथ देविं आवट्टेत्वा तस्सा एवं चित्तं उप्पादेसुं. पीतानि वत्थानीति तानि किर पकतिया रञ्ञो मनापानि, तस्मा तानि पारुपथाति आह. एत्थेव देवि तिट्ठाति देवि इमं झानागारं नाम तुम्हेहि सद्धिं वसनट्ठानं न होति, झानरतिविन्दनट्ठानं मम, मा इध पाविसीति.
२६६. एतदहोसीति लोके सत्ता नाम मरणासन्नकाले अतिविय विरोचन्ति, तेनस्स रञ्ञो विप्पसन्नइन्द्रियभावं दिस्वा एवं अहोसि, ततो मा रञ्ञो कालङ्किरिया अहोसीति तस्स कालङ्किरियं अनिच्छमाना सम्पति गुणमस्स कथयित्वा तिट्ठमानाकारं करिस्सामीति चिन्तेत्वा इमानि ते देवातिआदिमाह. तत्थ छन्दं जनेहीति पेमं उप्पादेहि, रतिं करोहि. जीविते अपेक्खन्ति जीविते सापेक्खं, आलयं, तण्हं करोहीति अत्थो.
एवं खो मं त्वं देवीति ‘‘मयं खो, देव, इत्थियो नाम पब्बजितानं उपचारकथं न जानाम, कथं वदाम महाराजा’’ति राजानं ‘‘पब्बजितो अय’’न्ति मञ्ञमानाय देविया वुत्ते – ‘‘एवं खो मं, त्वं देवि, समुदाचराही’’तिआदिमाह. गरहिताति बुद्धेहि पच्चेकबुद्धेहि सावकेहि अञ्ञेहि च पण्डितेहि बहुस्सुतेहि गरहिता. किं कारणा? सापेक्खकालकिरिया ¶ हि अत्तनोयेव गेहे यक्खकुक्कुरअजगोणमहिंसमूसिककुक्कुटऊकामङ्गुलादिभावेन निब्बत्तनकारणं होति.
२६८. अथ ¶ खो, आनन्द, सुभद्दा देवी अस्सूनि पुञ्छित्वाति देवी एकमन्तं गन्त्वा रोदित्वा कन्दित्वा अस्सूनि पुञ्छित्वा एतदवोच.
ब्रह्मलोकूपगमवण्णना
२६९. गहपतिस्स वाति कस्मा ¶ आह? तेसं किर सोणसेट्ठिपुत्तादीनं विय महती सम्पत्ति होति, सोणस्स किर सेट्ठिपुत्तस्स एका भत्तपाति द्वे सतसहस्सानि अग्घति. इति तेसं तादिसं भत्तं भुत्तानं मुहुत्तं भत्तसम्मदो भत्तमुच्छा भत्तकिलमथो होति.
२७१. यं तेन समयेन अज्झावसामीति यत्थ वसामि, तं एकंयेव नगरं होति, अवसेसेसु पुत्तधीतादयो चेव दासमनुस्सा च वसिंसु. पासादकूटागारेसुपि एसेव नयो. पल्लङ्कादीसुपि एकंयेव पल्लङ्कं परिभुञ्जति, सेसा पुत्तादीनं परिभोगा होन्ति. इत्थीसुपि एकाव पच्चुपट्ठाति, सेसा परिवारमत्ता होन्ति, परिदहामीति एकमेव दुस्सयुगं निवासेमि, सेसानि परिवारेत्वा विचरन्तानं असीतिसहस्साधिकानं सोळसन्नं पुरिससतसहस्सानं होन्ति. भुञ्जामीति परमप्पमाणेन नाळिकोदनमत्तं भुञ्जामि, सेसं परिवारेत्वा विचरन्तानं चत्तालीससहस्साधिकानं अट्ठन्नं पुरिससतसहस्सानं होतीति दस्सेति. एकथालिपाको हि दसन्नं जनानं पहोति.
एतानि पन चतुरासीति नगरसहस्सानि चेव पासादसहस्सानि च कूटागारसहस्सानि च एकिस्सायेव पण्णसालाय निस्सन्देन निब्बत्तानि. चतुरासीति पल्लङ्कसहस्सानि निपज्जनत्थाय दिन्नमञ्चकस्स निस्सन्देन निब्बत्तानि. चतुरासीति हत्थिसहस्सानि अस्ससहस्सानि रथसहस्सानि निसीदनत्थाय दिन्नपीठस्स निस्सन्देन निब्बत्तानि. चतुरासीति मणिसहस्सानि एकदीपस्स निस्सन्देन निब्बत्तानि. चतुरासीति पोक्खरणीसहस्सानि एकपोक्खरणिया निस्सन्देन निब्बत्तानि. चतुरासीति इत्थिसहस्सानि पुत्तसहस्सानि गहपतिसहस्सानि परिभोगभाजनपत्तथालक धमकरण परिस्सावन आरकण्टक पिप्फलक नखच्छेदन कुञ्चिककण्णमलहरणी पादकथलिक उपाहन छत्त कत्तरयट्ठिदानस्स निस्सन्देन निब्बत्तानि. चतुरासीति धेनुसहस्सानि गोरसदानस्स निस्सन्देन निब्बत्तानि. चतुरासीति वत्थकोटिसहस्सानि ¶ निवासनपारुपनदानस्स निस्सन्देन निब्बत्तानि ¶ . चतुरासीति थालिपाकसहस्सानि भोजनदानस्स निस्सन्देन निब्बत्तानीति वेदितब्बानि.
२७२. एवं भगवा महासुदस्सनस्स सम्पत्तिं आदितो पट्ठाय वित्थारेन कथेत्वा सब्बं तं दारकानं पंस्वागारकीळनं ¶ विय दस्सेन्तो परिनिब्बानमञ्चके निपन्नोव पस्सानन्दातिआदिमाह. तत्थ विपरिणताति पकतिविजहनेन निब्बुतपदीपो विय अपञ्ञत्तिकभावं गता. एवं अनिच्चा खो, आनन्द, सङ्खाराति एवं हुत्वा अभावट्ठेन अनिच्चा.
एत्तावता भगवा यथा नाम पुरिसो सतहत्थुब्बेधे चम्पकरुक्खे निस्सेणिं बन्धित्वा अभिरुहित्वा चम्पकपुप्फं आदाय निस्सेणिं मुञ्चन्तो ओतरेय्य, एवमेव निस्सेणिं बन्धन्तो विय अनेकवस्सकोटिसतसहस्सुब्बेधं महासुदस्सनसम्पत्तिं आरुय्ह सम्पत्तिमत्थके ठितं अनिच्चलक्खणं आदाय निस्सेणिं मुञ्चन्तो विय ओतिण्णो. तेनेव पुब्बे वसभराजा दीघभाणकत्थेरानं लोहपासादस्स पाचीनपस्से अम्बलट्ठिकायं इमं सुत्तं सज्झायन्तानं सुत्वा – ‘‘किं, भो, मय्हं अय्यकेन एत्थ वुत्तं, अत्तनो खादितपीतट्ठाने सम्पत्तिमेव कथेती’’ति चिन्तेन्तो – ‘‘एवं अनिच्चा खो, आनन्द, सङ्खारा’’ति वुत्तकाले ‘‘इमं, भो, दिस्वा पञ्चहि चक्खूहि चक्खुमता एवं वुत्त’’न्ति वामहत्थं समिञ्जित्वा दक्खिणहत्थेन अप्फोटेत्वा – ‘‘साधु साधू’’ति तुट्ठहदयो साधुकारं अदासि.
एवं अद्धुवाति एवं उदकपुप्फुळादयो विय धुवभावविरहिता. एवं अनस्सासिकाति एवं सुपिनके पीतपानीयं विय अनुलित्तचन्दनं विय च अस्सासविरहिता.
सरीरं निक्खिपेय्याति सरीरं छड्डेय्य. इदानि अञ्ञस्स सरीरस्स निक्खेपो वा पटिजग्गनं वा नत्थि किलेसपहीनत्ता, आनन्द, तथागतस्साति वदति. इदं पन वत्वा पुन थेरं आमन्तेसि, चक्कवत्तिनो आनुभावो नाम रञ्ञो पब्बजितस्स सत्तमे दिवसे अन्तरधायति. महासुदस्सनस्स पन कालङ्किरियतो सत्तमेव दिवसे सत्तरतनपाकारा सत्तरतनताला चतुरासीति पोक्खरणीसहस्सानि धम्मपासादो धम्मपोक्खरणी चक्करतनन्ति सब्बमेतं अन्तरधायीति. हत्थिआदीसु पन अयं धम्मता खीणायुका सहेव कालङ्करोन्ति. आयुसेसे ¶ सति हत्थिरतनं उपोसथकुलं गच्छति, अस्सरतनं वलाहककुलं, मणिरतनं वेपुल्लपब्बतमेव ¶ गच्छति. इत्थिरतनस्स ¶ आनुभावो अन्तरधायति. गहपतिरतनस्स चक्खु पाकतिकमेव होति. परिणायकरतनस्स वेय्यत्तियं नस्सति.
इदमवोच भगवाति इदं पाळियं आरुळ्हञ्च अनारुळ्हञ्च सब्बं भगवा अवोच. सेसं उत्तानत्थमेवाति.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं
महासुदस्सनसुत्तवण्णना निट्ठिता.