📜

८. सक्कपञ्हसुत्तवण्णना

निदानवण्णना

३४४. एवंमे सुतन्ति सक्कपञ्हसुत्तं. तत्रायमनुत्तानपदवण्णना – अम्बसण्डा नाम ब्राह्मणगामोति सो किर गामो अम्बसण्डानं अविदूरे निविट्ठो, तस्मा ‘‘अम्बसण्डा’’ त्वेव वुच्चति. वेदियके पब्बतेति सो किर पब्बतो पब्बतपादे जातेन मणिवेदिकासदिसेन नीलवनसण्डेन समन्ता परिक्खित्तो, तस्मा ‘वेदियकपब्बतो’ त्वेव सङ्ख्यं गतो. इन्दसालगुहायन्ति पुब्बेपि सा द्विन्नं पब्बतानं अन्तरे गुहा, इन्दसालरुक्खो चस्सा द्वारे, तस्मा ‘इन्दसालगुहा’ति सङ्ख्यं गता. अथ नं कुट्टेहि परिक्खिपित्वा द्वारवातपानानि योजेत्वा सुपरिनिट्ठितसुधाकम्ममालाकम्मलताकम्मविचित्तं लेणं कत्वा भगवतो अदंसु. पुरिमवोहारवसेन पन ‘‘इन्दसालगुहा’’ त्वेव नं सञ्जानन्ति. तं सन्धाय वुत्तं ‘इन्दसालगुहाय’न्ति.

उस्सुक्कं उदपादीति धम्मिको उस्साहो उप्पज्जि. ननु च एस अभिण्हदस्सावी भगवतो, न सो देवतासन्निपातो नाम अत्थि, यत्थायं न आगतपुब्बो, सक्केन सदिसो अप्पमादविहारी देवपुत्तो नाम नत्थि. अथ कस्मा बुद्धदस्सनं अनागतपुब्बस्स विय अस्स उस्साहो उदपादीति? मरणभयेन सन्तज्जितत्ता. तस्मिं किरस्स समये आयु परिक्खीणो, सो पञ्च पुब्बनिमित्तानि दिस्वा ‘‘परिक्खीणो दानि मे आयू’’ति अञ्ञासि. येसञ्च देवपुत्तानं मरणनिमित्तानि आवि भवन्ति, तेसु ये परित्तकेन पुञ्ञकम्मेन देवलोके निब्बत्ता, ते ‘‘कुहिं नु खो इदानि निब्बत्तिस्सामा’’ति भयं सन्तासं आपज्जन्ति. ये कतभीरुत्ताना बहुं पुञ्ञं कत्वा निब्बत्ता, ते अत्तना दिन्नदानं रक्खितसीलं भावितभावनञ्च आगम्म ‘‘उपरिदेवलोके सम्पत्तिं अनुभविस्सामा’’ति न भायन्ति.

सक्को पन देवराजा पुब्बनिमित्तानि दिस्वा दसयोजनसहस्सं देवनगरं, योजनसहस्सुब्बेधं वेजयन्तं, तियोजनसतिकं सुधम्मदेवसभं, योजनसतुब्बेधं पारिच्छत्तकं, सट्ठियोजनिकं पण्डुकम्बलसिलं, अड्ढतिया नाटककोटियो द्वीसु देवलोकेसु देवपरिसं, नन्दनवनं, चित्तलतावनं , मिस्सकवनं, फारुसकवनन्ति एतं सब्बसम्पत्तिं ओलोकेत्वा ‘‘नस्सति वत भो मे अयं सम्पत्ती’’ति भयाभिभूतो अहोसि.

ततो ‘‘अत्थि नु खो कोचि समणो वा ब्राह्मणो वा लोकपितामहो महाब्रह्मा वा, यो मे हदयनिस्सितं सोकसल्लं समुद्धरित्वा इमं सम्पत्तिं थावरं करेय्या’’ति ओलोकेन्तो कञ्चि अदिस्वा पुन अद्दस ‘‘मादिसानं सतसहस्सानम्पि उप्पन्नं सोकसल्लं सम्मासम्बुद्धो उद्धरितुं पटिबलो’’ति. अथेवं परिवितक्केन्तस्स तेन खो पन समयेन सक्कस्स देवानमिन्दस्स उस्सुक्कं उदपादि भगवन्तं दस्सनाय.

कहं नु खो भगवा एतरहि विहरतीति कतरस्मिं जनपदे कतरं नगरं उपनिस्साय कस्स पच्चये परिभुञ्जन्तो कस्स अमतं धम्मं देसयमानो विहरतीति. अद्दसा खोति अद्दक्खि पटिविज्झि. मारिसाति पियवचनमेतं, देवतानं पाटियेक्को वोहारो. निद्दुक्खातिपि वुत्तं होति. कस्मा पनेस देवे आमन्तेसि? सहायत्थाय. पुब्बे किरेस भगवति सळलघरे विहरन्ते एककोव दस्सनाय अगमासि. सत्था ‘‘अपरिपक्कं तावस्स ञाणं, कतिपाहं पन अतिक्कमित्वा मयि इन्दसालगुहायं विहरन्ते पञ्च पुब्बनिमित्तानि दिस्वा मरणभयभीतो द्वीसु देवलोकेसु देवताहि सद्धिं उपसङ्कमित्वा चुद्दस पञ्हे पुच्छित्वा उपेक्खापञ्हविस्सज्जनावसाने असीतिया देवतासहस्सेहि सद्धिं सोतापत्तिफले पतिट्ठहिस्सती’’ति चिन्तेत्वा ओकासं नाकासि. सो ‘‘मम पुब्बेपि एककस्स गतत्ता सत्थारा ओकासो न कतो, अद्धा मे नत्थि मग्गफलस्स उपनिस्सयो, एकस्स पन उपनिस्सये सति चक्कवाळपरियन्तायपि परिसाय भगवा धम्मं देसेतियेव. अवस्सं खो पन द्वीसु देवलोकेसु कस्सचि देवस्स उपनिस्सयो भविस्सति, तं सन्धाय सत्था धम्मं देसेस्सति. तं सुत्वा अहम्पि अत्तनो दोमनस्सं वूपसमेस्सामी’’ति चिन्तेत्वा सहायत्थाय आमन्तेसि.

एवं भद्दं तवाति खो देवा तावतिंसाति एवं होतु महाराज, गच्छाम भगवन्तं दस्सनाय, दुल्लभो बुद्धुप्पादो, भद्दं तव, यो त्वं ‘‘पब्बतकीळं नदीकीळं गच्छामा’’ति अवत्वा अम्हे एवरूपेसु ठानेसु नियोजेसीति. पच्चस्सोसुन्ति तस्स वचनं सिरसा सम्पटिच्छिंसु.

३४५. पञ्चसिखंगन्धब्बदेवपुत्तं आमन्तेसीति देवे ताव आमन्तेतु, इमं कस्मा विसुं आमन्तेसि? ओकासकरणत्थं. एवं किरस्स अहोसि ‘‘द्वीसु देवलोकेसु देवता गहेत्वा धुरेन पहरन्तस्स विय सत्थारं उपसङ्कमितुं न युत्तं, अयं पन पञ्चसिखो दसबलस्स उपट्ठाको वल्लभो इच्छितिच्छितक्खणे गन्त्वा पञ्हं पुच्छित्वा धम्मं सुणाति, इमं पुरतो पेसेत्वा ओकासं कारेत्वा इमिना कतोकासे उपसङ्कमित्वा पञ्हं पुच्छिस्सामी’’ति ओकासकरणत्थं आमन्तेसि.

एवं भद्दं तवाति सो ‘‘एवं महाराज, होतु, भद्दं तव, यो त्वं मं ‘एहि, मारिस, उय्यानकीळादीनि वा नटसमज्जादीनि वा दस्सनाय गच्छामा’ति अवत्वा ‘बुद्धं पस्सिस्साम, धम्मं सोस्सामा’ति वदसी’’ति दळ्हतरं उपत्थम्भेन्तो देवानमिन्दस्स वचनं पटिस्सुत्वा अनुचरियं सहचरणं एकतो गमनं उपागमि.

तत्थ बेलुवपण्डुन्ति बेलुवपक्कं विय पण्डुवण्णं. तस्स किर सोवण्णमयं पोक्खरं, इन्दनीलमयो दण्डो, रजतमया तन्तियो, पवाळमया वेठका, वीणापत्तकं गावुतं, तन्तिबन्धनट्ठानं गावुतं, उपरि दण्डको गावुतन्ति तिगावुतप्पमाणा वीणा. इति सो तं वीणं आदाय समपञ्ञासमुच्छना मुच्छेत्वा अग्गनखेहि पहरित्वा मधुरं गीतस्सरं निच्छारेत्वा सेसदेवे सक्कस्स गमनकालं जानापेन्तो एकमन्तं अट्ठासि. एवं तस्स गीतवादितसञ्ञाय सन्निपतिते देवगणे अथ खो सक्को देवानमिन्दो…पे… वेदियके पब्बते पच्चुट्ठासि.

३४६. अतिरिव ओभासजातोति अञ्ञेसु दिवसेसु एकस्सेव देवस्स वा मारस्स वा ब्रह्मुनो वा ओभासेन ओभासजातो होति, तंदिवसं पन द्वीसु देवलोकेसु देवतानं ओभासेन अतिरिव ओभासजातो एकपज्जोतो सहस्सचन्दसूरियउग्गतकालसदिसो अहोसि. परितो गामेसु मनुस्साति समन्ता गामेसु मनुस्सा. पकतिसायमासकालेयेव किर गाममज्झे दारकेसु कीळन्तेसु तत्थ सक्को अगमासि, तस्मा मनुस्सा पस्सित्वा एवमाहंसु. ननु च मज्झिमयामे देवता भगवन्तं उपसङ्कमन्ति, अयं कस्मा पठमयामस्सापि पुरिमभागेयेव आगतोति? मरणभयेनेव तज्जितत्ता. किंसु नामाति किंसु नाम भो एतं, को नु खो अज्ज महेसक्खो देवो वा ब्रह्मा वा भगवन्तं पञ्हं पुच्छितुं धम्मं सोतुं उपसङ्कमन्तो, कथंसु नाम भो भगवा पञ्हं विस्सज्जेस्सति धम्मं देसेस्सति, लाभा अम्हाकं, येसं नो एवं देवतानं कङ्खाविनोदको सत्था अविदूरे विहारे वसति, ये लभाम थालकभिक्खम्पि कटच्छुभिक्खम्पि दातुन्ति संविग्गा लोमहट्ठजाता उद्धग्गलोमा हुत्वा दसनखसमोधानसमुज्जलं अञ्जलिं सिरस्मिं पतिट्ठपेत्वा नमस्समाना अट्ठंसु.

३४७. दुरुपसङ्कमाति दुपयिरुपासिया. अहं सरागो सदोसो समोहो, सत्था वीतरागो वीतदोसो वीतमोहो, तस्मा दुपयिरुपासिया तथागता मादिसेन. झायीति लक्खणूपनिज्झानेन च आरम्मणूपनिज्झानेन च झायी. तस्मिञ्ञेव झाने रताति झानरता. तदन्तरं पटिसल्लीनाति तदन्तरं पटिसल्लीना सम्पति पटिसल्लीना वा. तस्मा न केवलं झायी झानरताति दुरुपसङ्कमा, इदानिमेव पटिसल्लीनातिपि दुरुपसङ्कमा. पसादेय्यासीति आराधेय्यासि, ओकासं मे कारेत्वा ददेय्यासीति वदति. बेलुवपण्डुवीणं आदायाति ननु पुब्बेव आदिन्नाति? आम , आदिन्ना. मग्गगमनवसेन पन अंसकूटे लग्गिता, इदानि नं वामहत्थे ठपेत्वा वादनसज्जं कत्वा आदियि. तेन वुत्तं ‘‘आदाया’’ति.

पञ्चसिखगीतगाथावण्णना

३४८. अस्सावेसीति सावेसि. बुद्धूपसञ्हिताति बुद्धं आरब्भ बुद्धं निस्सयं कत्वा पवत्ताति अत्थो. सेसपदेसुपि एसेव नयो.

वन्दे ते पितरं भद्दे, तिम्बरुं सूरियवच्छसेति एत्थ सूरियवच्छसाति सूरियसमानसरीरा. तस्सा किर देवधीताय पादन्ततो रस्मि उट्ठहित्वा केसन्तं आरोहति, तस्मा बालसूरियमण्डलसदिसा खायति, इति नं ‘‘सूरियवच्छसा’’ति सञ्जानन्ति. तं सन्धायाह – ‘‘भद्दे, सूरियवच्छसे, तव पितरं तिम्बरुं गन्धब्बदेवराजानं वन्दामी’’ति. येन जातासि कल्याणीति येन कारणभूतेन यं तिम्बरुं देवराजानं निस्साय त्वं जाता, कल्याणी सब्बङ्गसोभना. आनन्दजननी ममाति मय्हं पीतिसोमनस्सवड्ढनी.

वातोव सेदतं कन्तोति यथा सञ्जातसेदानं सेदहरणत्थं वातो इट्ठो होति कन्तो मनापो, एवन्ति अत्थो. पानीयंव पिपासतोति पातुमिच्छन्तस्स पिपासतो पिपासाभिभूतस्स. अङ्गीरसीति अङ्गे रस्मियो अस्साति अङ्गीरसी, तमेव आरब्भ आलपन्तो वदति. धम्मो अरहतामिवाति अरहन्तानं नवलोकुत्तरधम्मो विय.

जिघच्छतोति भुञ्जितुकामस्स खुदाभिभूतस्स. जलन्तमिव वारिनाति यथा कोचि जलन्तं जातवेदं उदककुम्भेन निब्बापेय्य, एवं तव कारणा उप्पन्नं मम कामरागपरिळाहं निब्बापेहीति वदति.

युत्तं किञ्जक्खरेणुनाति पदुमकेसररेणुना युत्तं. नागो घम्माभितत्तो वाति घम्माभितत्तहत्थी विय. ओगाहे ते थनूदरन्ति यथा सो नागो पोक्खरणिं ओगाहित्वा पिवित्वा अग्गसोण्डमत्तं पञ्ञायमानं कत्वा निमुग्गो सुखं सातं विन्दति, एवं कदा नु खो ते थनूदरं थनवेमज्झं उदरञ्च ओतरित्वा अहं सुखं सातं पटिलभिस्सामीति वदति.

‘‘अच्चङ्कुसोव नागोव, जितं मे तुत्ततोमरं;

कारणं नप्पजानामि, सम्मत्तो लक्खणूरुया’’ति. –

एत्थ तुत्तं वुच्चति कण्णमूले विज्झनअयदण्डको. तोमरन्ति पादादीसु विज्झनदण्डतोमरं. अङ्कुसोति मत्थके विज्झनकुटिलकण्टको. यो च नागो पभिन्नमत्तो अच्चङ्कुसो होति, अङ्कुसं अतीतो; अङ्कुसेन विज्झियमानोपि वसं न गच्छति, सो ‘‘जितं मया तुत्ततोमरं, यो अहं अङ्कुसस्सपि वसं न गच्छामी’’ति मददप्पेन किञ्चि कारणं न बुज्झति. यथा सो अच्चङ्कुसो नागो ‘‘जितं मे तुत्ततोमर’’न्ति किञ्चि कारणं नप्पजानाति, एवं अहम्पि लक्खणसम्पन्नऊरुताय लक्खणूरुया सम्मत्तो मत्तो पमत्तो उम्मत्तो विय किञ्चि कारणं नप्पजानामीति वदति. अथ वा अच्चङ्कुसोव नागो अहम्पि सम्मत्तो लक्खणूरुया किञ्चि ततो विरागकारणं नप्पजानामि. कस्मा? यस्मा तेन नागेन विय जितं मे तुत्ततोमरं, न कस्सचि वदतो वचनं आदियामि.

तयि गेधितचित्तोस्मीति भद्दे लक्खणूरु तयि बद्धचित्तोस्मि. गेधितचित्तोति वा गेधं अज्झुपेतचित्तो. चित्तं विपरिणामितन्ति पकतिं जहित्वा ठितं. पटिगन्तुं न सक्कोमीति निवत्तितुं न सक्कोमि. वङ्कघस्तोव अम्बुजोति बळिसं गिलित्वा ठितमच्छो विय. ‘‘घसो’’तिपि पाठो, अयमेवत्थो.

वामूरूति वामाकारेन सण्ठितऊरु, कदलिक्खन्धसदिसऊरूति वा अत्थो. सजाति आलिङ्ग. मन्दलोचनेति इत्थियो न तिखिणं निज्झायन्ति मन्दं आलोचेन्ति ओलोकेन्ति, तस्मा ‘‘मन्दलोचना’’ति वुच्चन्ति. पलिस्सजाति सब्बतोभागेन आलिङ्ग. एतं मे अभिपत्थितन्ति एतं मया अभिण्हं पत्थितं.

अप्पको वत मे सन्तोति पकतियाव मन्दो समानो. वेल्लितकेसियाति केसा मुञ्चित्वा पिट्ठियं विस्सट्ठकाले सप्पो विय वेल्लन्ता गच्छन्ता अस्साति वेल्लितकेसी, तस्सा वेल्लितकेसिया. अनेकभावो समुप्पादीति अनेकविधो जातो. अनेकभागोति वा पाठो. अरहन्तेव दक्खिणाति अरहन्तम्हि दिन्नदानं विय नानप्पकारतो पभिन्नो.

यं मे अत्थि कतं पुञ्ञन्ति यं मया कतं पुञ्ञमत्थि. अरहन्तेसु तादिसूति तादिलक्खणप्पत्तेसु अरहन्तेसु. तया सद्धिं विपच्चतन्ति सब्बं तया सद्धिमेव विपाकं देतु.

एकोदीति एकीभावं गतो. निपको सतोति नेपक्कं वुच्चति पञ्ञा, ताय समन्नागतोति निपको. सतिया समन्नागतत्ता सतो. अमतं मुनि जिगीसानोति यथा सो बुद्धमुनि अमतं निब्बानं जिगीसति परियेसति, एवं तं अहं सूरियवच्छसे जिगीसामि परियेसामि. यथा वा सो अमतं जिगीसानो एसन्तो गवेसन्तो विचरति, एवाहं तं एसन्तो गवेसन्तो विचरामीतिपि अत्थो.

यथापि मुनि नन्देय्य, पत्वा सम्बोधिमुत्तमन्ति यथा बुद्धमुनि बोधिपल्लङ्के निसिन्नो सब्बञ्ञुतञ्ञाणं पत्वा नन्देय्य तोसेय्य. एवं नन्देय्यन्ति एवमेव अहम्पि तया मिस्सीभावं गतो नन्देय्यं, पीतिसोमनस्सजातो भवेय्यन्ति वदति.

ताहं भद्दे वरेय्याहेति अहेति आमन्तनं, अहे भद्दे सूरियवच्छसे, सक्केन देवानमिन्देन ‘‘किं द्वीसु देवलोकेसु देवरज्जं गण्हसि, सुरियवच्छस’’न्ति, एवं वरे दिन्ने देवरज्जं पहाय ‘‘सूरियवच्छसं गण्हामी’’ति एवं तं अहं वरेय्यं इच्छेय्यं गण्हेय्यन्ति अत्थो.

सालंव न चिरं फुल्लन्ति तव पितु नगरद्वारे नचिरं पुप्फितो सालो अत्थि. सो अतिविय मनोहरो. तं नचिरं फुल्लसालं विय. पितरं ते सुमेधसेति अतिसस्सिरीकं तव पितरं वन्दमानो नमस्सामि नमो करोमि. यस्सासेतादिसी पजाति यस्स आसि एतादिसी धीता.

३४९. संसन्दतीति कस्मा गीतसद्दस्स चेव वीणासद्दस्स च वण्णं कथेसि? किं तत्थ भगवतो सारागो अत्थीति? नत्थि. छळङ्गुपेक्खाय उपेक्खको भगवा एतादिसेसु ठानेसु, केवलं इट्ठानिट्ठं जानाति, न तत्थ रज्जति. वुत्तम्पि चेतं ‘‘संविज्जति खो, आवुसो, भगवतो चक्खु, पस्सति भगवा चक्खुना रूपं, छन्दरागो भगवतो नत्थि, सुविमुत्तचित्तो भगवा. संविज्जति खो, आवुसो, भगवतो सोत’’न्तिआदि (सं. नि. ४.२३२). सचे पन वण्णं न कथेय्य, पञ्चसिखो ‘‘ओकासो मे कतो’’ति न जानेय्य. अथ सक्को ‘‘भगवता पञ्चसिखस्स ओकासो न कतो’’ति देवता गहेत्वा ततोव पटिनिवत्तेय्य, ततो महाजानियो भवेय्य. वण्णे पन कथिते ‘‘कतो भगवता पञ्चसिखस्स ओकासो’’ति देवताहि सद्धिं उपसङ्कमित्वा पञ्हं पुच्छित्वा विस्सज्जनावसाने असीतिया देवतासहस्सेहि सद्धिं सोतापत्तिफले पतिट्ठहिस्सतीति ञत्वा वण्णं कथेसि.

तत्थ कदा संयूळ्हाति कदा गन्थिता पिण्डिता. तेन खो पनाहं, भन्ते, समयेनाति तेन समयेन तस्मिं तुम्हाकं सम्बोधिप्पत्तितो पट्ठाय अट्ठमे सत्ताहे. भद्दा नाम सूरियवच्छसाति नामतो भद्दा सरीरसम्पत्तिया सूरियवच्छसा. भगिनीति वोहारवचनमेतं, देवधीताति अत्थो. परकामिनीति परं कामेति अभिकङ्खति.

उपनच्चन्तियाति नच्चमानाय. सा किर एकस्मिं समये चातुमहाराजिकदेवेहि सद्धिं सक्कस्स देवराजस्स नच्चं दस्सनत्थाय गता, तस्मिञ्च खणे सक्को तथागतस्स अट्ठ यथाभुच्चे गुणे पयिरुदाहासि. एवं तस्मिं दिवसे गन्त्वा नच्चन्ती अस्सोसि.

सक्कूपसङ्कमवण्णना

३५०. पटिसम्मोदतीति ‘‘संसन्दति खो ते’’तिआदीनि वदन्तो भगवा सम्मोदति, पञ्चसिखो पटिसम्मोदति. गाथा च भासन्तो पञ्चसिखो सम्मोदति, भगवा पटिसम्मोदति. आमन्तेसीति जानापेसि. तस्स किरेवं अहोसि ‘‘अयं पञ्चसिखो मया मम कम्मेन पेसितो अत्तनो कम्मं करोति. एवरूपस्स सत्थु सन्तिके ठत्वा कामगुणूपसञ्हितं अननुच्छविकं कथेसि, नटा नाम निल्लज्जा होन्ति, कथेन्तो विप्पकारम्पि दस्सेय्य, हन्द नं मम कम्मं जानापेमी’’ति चिन्तेत्वा आमन्तेसि.

३५१. एवञ्चपन तथागताति धम्मसङ्गाहकत्थेरेहि ठपितवचनं. अभिवदन्तीति अभिवादनसम्पटिच्छनेन वड्ढितवचनेन वदन्ति. अभिवदितोति वड्ढितवचनेन वुत्तो.

उरुन्दा समपादीति महन्ता विवटा अहोसि, अन्धकारो गुहायं अन्तरधायि. आलोको उदपादीति यो पकतिया गुहायं अन्धकारो, सो अन्तरहितो, आलोको जातो. सब्बमेतं धम्मसङ्गाहकानं वचनं.

३५२. चिरपटिकाहं, भन्तेति चिरतो अहं, चिरतो पट्ठायाहं दस्सनकामोति अत्थो. केहिचि केहिचि किच्चकरणीयेहीति देवानं धीता च पुत्ता च अङ्के निब्बत्तन्ति, पादपरिचारिका इत्थियो सयने निब्बत्तन्ति, तासं मण्डनपसाधनकारिका देवता सयनं परिवारेत्वा निब्बत्तन्ति, वेय्यावच्चकरा अन्तोविमाने निब्बत्तन्ति, एतेसं अत्थाय अड्डकरणं नाम नत्थि. ये पन सीमन्तरे निब्बत्तन्ति, ते ‘‘तव सन्तका, मम सन्तका’’ति निच्छेतुं असक्कोन्ता अड्डं करोन्ति, सक्कं देवराजानं पुच्छन्ति. सो ‘‘यस्स विमानं आसन्नतरं, तस्स सन्तका’’ति वदति. सचे द्वेपि समट्ठाने होन्ति, ‘‘यस्स विमानं ओलोकेन्ती ठिता, तस्स सन्तका’’ति वदति. सचे एकम्पि न ओलोकेति, तं उभिन्नं कलहुपच्छेदनत्थं अत्तनो सन्तकं करोति. कीळादीनिपि किच्चानि करणीयानेव. एवरूपानि तानि करणीयानि सन्धाय ‘‘केहिचि केहिचि किच्चकरणीयेही’’ति आह.

सलळागारकेति सलळमयगन्धकुटियं. अञ्ञतरेन समाधिनाति तदा किर भगवा सक्कस्सेव अपरिपाकगतं ञाणं विदित्वा ओकासं अकारेतुकामो फलसमापत्तिविहारेन निसीदि. तं एस अजानन्तो ‘‘अञ्ञतरेन समाधिना’’ति आह. भूजति च नामाति भूजतीति तस्सा नामं. परिचारिकाति पादपरिचारिका देवधीता. सा किर द्वे फलानि पत्ता, तेनस्सा देवलोके अभिरतियेव नत्थि. निच्चं भगवतो उपट्ठानं आगन्त्वा अञ्जलिं सिरसि ठपेत्वा भगवन्तं नमस्समाना तिट्ठति. नेमिसद्देन तम्हा समाधिम्हा वुट्ठितोति ‘‘समापन्नो सद्दं सुणाती’’ति नो वत रे वत्तब्बे, ननु भगवा सक्कस्स देवानमिन्दस्स ‘‘अपिचाहं आयस्मतो चक्कनेमिसद्देन तम्हा समाधिम्हा वुट्ठितो’’ति भणतीति. तिट्ठतु नेमिसद्दो, समापन्नो नाम अन्तोसमापत्तियं कण्णमूले धममानस्स सङ्खयुगळस्सापि असनिसन्निपातस्सापि सद्दं न सुणाति. भगवा पन ‘‘एत्तकं कालं सक्कस्स ओकासं न करिस्सामी’’ति परिच्छिन्दित्वा कालवसेन फलसमापत्तिं समापन्नो. सक्को ‘‘न दानि मे सत्था ओकासं करोती’’ति गन्धकुटिं पदक्खिणं कत्वा रथं निवत्तेत्वा देवलोकाभिमुखं पेसेसि. गन्धकुटिपरिवेणं रथसद्देन समोहितं पञ्चङ्गिकतूरियं विय अहोसि. भगवतो यथापरिच्छिन्नकालवसेन समापत्तितो वुट्ठितस्स रथसद्देनेव पठमावज्जनं उप्पज्जि, तस्मा एवमाह.

गोपकवत्थुवण्णना

३५३. सीलेसु परिपूरकारिनीति पञ्चसु सीलेसु परिपूरकारिनी. इत्थित्तं विराजेत्वाति इत्थित्तं नाम अलं, न हि इत्थित्ते ठत्वा चक्कवत्तिसिरिं, न सक्कमारब्रह्मसिरियो पच्चनुभवितुं, न पच्चेकबोधिं, न सम्मासम्बोधिं गन्तुं सक्काति एवं इत्थित्तं विराजेति नाम. महन्तमिदं पुरिसत्तं नाम सेट्ठं उत्तमं, एत्थ ठत्वा सक्का एता सम्पत्तियो पापुणितुन्ति एवं पन पुरिसत्तं भावेति नाम. सापि एवमकासि. तेन वुत्तं – ‘‘इत्थित्तं विराजेत्वा पुरिसत्तं भावेत्वा’’ति. हीनं गन्धब्बकायन्ति हीनं लामकं गन्धब्बनिकायं. कस्मा पन ते परिसुद्धसीला तत्थ उप्पन्नाति? पुब्बनिकन्तिया. पुब्बेपि किर नेसं एतदेव वसितट्ठानं, तस्मा निकन्तिवसेन तत्थ उप्पन्ना. उपट्ठानन्ति उपट्ठानसालं. पारिचरियन्ति परिचरणभावं. गीतवादितेहि अम्हे परिचरिस्सामाति आगच्छन्ति.

पटिचोदेसीति सारेसि. सो किर ते दिस्वा ‘‘इमे देवपुत्ता अतिविय विरोचेन्ति अतिवण्णवन्तो, किं नु खो कम्मं कत्वा आगता’’ति आवज्जन्तो ‘‘भिक्खू अहेसु’’न्ति अद्दस. ततो ‘‘भिक्खू होन्तु, सीलेसु परिपूरकारिनो’’ति उपधारेन्तो ‘‘परिपूरकारिनो’’ति अद्दस. ‘‘परिपूरकारिनो होन्तु, अञ्ञो गुणो अत्थि नत्थी’’ति उपधारेन्तो ‘‘झानलाभिनो’’ति अद्दस. ‘‘झानलाभिनो होन्तु, कुहिं वासिका’’ति उपधारेन्तो ‘‘मय्हंव कुलूपका’’ति अद्दस. परिसुद्धसीला नाम छसु देवलोकेसु यत्थिच्छन्ति, तत्थ निब्बत्तन्ति. इमे पन उपरिदेवलोके च न निब्बत्ता. झानलाभिनो नाम ब्रह्मलोके निब्बत्तन्ति, इमे च ब्रह्मलोके न निब्बत्ता. अहं पन एतेसं ओवादे ठत्वा देवलोकसामिकस्स सक्कस्स देवानमिन्दस्स पल्लङ्के पुत्तो हुत्वा निब्बत्तो, इमे हीने गन्धब्बकाये निब्बत्ता. अट्ठिवेधपुग्गला नामेते वट्टेत्वा वट्टेत्वा गाळ्हं विज्झितब्बाति चिन्तेत्वा कुतोमुखा नामातिआदीहि वचनेहि पटिचोदेसि.

तत्थ कुतोमुखाति भगवति अभिमुखे धम्मं देसेन्ते तुम्हे कुतोमुखा किं अञ्ञा विहिता इतो चितो च ओलोकयमाना उदाहु निद्दायमाना? दुद्दिट्ठरूपन्ति दुद्दिट्ठसभावं दट्ठुं अयुत्तं . सहधम्मिकेति एकस्स सत्थु सासने समाचिण्णधम्मे कतपुञ्ञे. तेसं भन्तेति तेसं गोपकेन देवपुत्तेन एवं वत्वा पुन ‘‘अहो तुम्हे निल्लज्जा अहिरिका’’तिआदीहि वचनेहि पटिचोदितानं द्वे देवा दिट्ठेव धम्मे सतिं पटिलभिंसु.

कायं ब्रह्मपुरोहितन्ति ते किर चिन्तयिंसु – ‘‘नटेहि नाम नच्चन्तेहि गायन्तेहि वादेन्तेहि आगन्त्वा दायो नाम लभितब्बो अस्स, अयं पन अम्हाकं दिट्ठकालतो पट्ठाय पक्खित्तलोणं उद्धनं विय तटतटायतेव, किं नु खो इद’’न्ति आवज्जन्ता अत्तनो समणभावं परिसुद्धसीलतं झानलाभितं तस्सेव कुलूपकभावञ्च दिस्वा ‘‘परिसुद्धसीला नाम छसु देवलोकेसु यथारुचिते ठाने निब्बत्तन्ति, झानलाभिनो ब्रह्मलोके. मयं उपरिदेवलोकेपि ब्रह्मलोकेपि निब्बत्तितुं नासक्खिम्ह. अम्हाकं ओवादे ठत्वा अयं इत्थिका उपरि निब्बत्ता, मयं भिक्खू समाना भगवति ब्रह्मचरियं चरित्वा हीने गन्धब्बकाये निब्बत्ता. तेन नो अयं एवं निग्गण्हाती’’ति ञत्वा तस्स कथं सुणन्तायेव तेसु द्वे जना पठमज्झानसतिं पटिलभित्वा झानं पादकं कत्वा सङ्खारे सम्मसन्ता अनागामिफलेयेव पतिट्ठहिंसु. अथ नेसं सो परित्तो कामावचरत्तभावो धारेतुं नासक्खि. तस्मा तावदेव चवित्वा ब्रह्मपुरोहितेसु निब्बत्ता. सो च नेसं कायो तत्थ ठितानंयेव निब्बत्तो. तेन वुत्तं – ‘‘तेसं, भन्ते, गोपकेन देवपुत्तेन पटिचोदितानं द्वे देवा दिट्ठेव धम्मे सतिं पटिलभिंसु कायं ब्रह्मपुरोहित’’न्ति.

तत्थ दिट्ठेव धम्मेति तस्मिञ्ञेव अत्तभावे झानसतिं पटिलभिंसु. तत्थेव ठत्वा चुता पन कायं ब्रह्मपुरोहितं ब्रह्मपुरोहितसरीरं पटिलभिंसूति एवमत्थो दट्ठब्बो. एको पन देवोति एको देवपुत्तो निकन्तिं छिन्दितुं असक्कोन्तो कामे अज्झवसि, तत्थेव आवासिको अहोसि.

३५४. सङ्घञ्चुपट्ठासिन्ति सङ्घञ्च उपट्ठासिं.

सुधम्मतायाति धम्मस्स सुन्दरभावेन. तिदिवूपपन्नोति तिदिवे तिदसपुरे उपपन्नो. गन्धब्बकायूपगते वसीनेति गन्धब्बकायं आवासिको हुत्वा उपगते. ये च मयं पुब्बे मनुस्सभूताति ये पुब्बे मनुस्सभूता मयं अन्नेन पानेन उपट्ठहिम्हाति इमिना सद्धिं योजेत्वा अत्थो वेदितब्बो.

पादूपसङ्गय्हाति पादे उपसङ्गय्ह पादधोवनपादमक्खनानुप्पदानेन पूजेत्वा चेव वन्दित्वा च. सके निवेसनेति अत्तनो घरे. इमस्सापि पदस्स उपट्ठहिम्हाति इमिनाव सम्बन्धो.

पच्चत्तं वेदितब्बोति अत्तनाव वेदितब्बो. अरियान सुभासितानीति तुम्हेहि वुच्चमानानि बुद्धानं भगवन्तानं सुभासितानि.

तुम्हेपन सेट्ठमुपासमानाति उत्तमं बुद्धं भगवन्तं उपासमाना अनुत्तरे बुद्धसासने वा. ब्रह्मचरियन्ति सेट्ठचरियं. भवतूपपत्तीति भवन्तानं उपपत्ति.

अगारे वसतो मय्हन्ति घरमज्झे वसन्तस्स मय्हं.

स्वज्जाति सो अज्ज. गोतमसावकेनाति इध गोपको गोतमसावकोति वुत्तो. समेच्चाति समागन्त्वा.

हन्दवियायाम ब्यायामाति हन्द उय्यमाम ब्यायमाम. मा नो मयं परपेस्सा अहुम्हाति नोति निपातमत्तं, मा मयं परस्स पेसनकारकाव अहुम्हाति अत्थो. गोतमसासनानीति इध पकतिया पटिविद्धं पठमज्झानमेव गोतमसासनानीति वुत्तं, तं अनुस्सरं अनुस्सरित्वाति अत्थो.

चित्तानि विराजयित्वाति पञ्चकामगुणिकचित्तानि विराजयित्वा. कामेसु आदीनवन्ति विक्खम्भनवसेन पठमज्झानेन कामेसु आदीनवं अद्दसंसु, समुच्छेदवसेन ततियमग्गेन. कामसंयोजनबन्धनानीति कामसञ्ञोजनानि च कामबन्धनानि च. पापिमयोगानीति पापिमतो मारस्स योगभूतानि, बन्धनभूतानीति अत्थो. दुरच्चयानीति दुरतिक्कमानि. सइन्दा देवा सपजापतिकाति इन्दं जेट्ठकं कत्वा उपविट्ठा सइन्दा पजापतिं देवराजानं जेट्ठकं कत्वा उपविट्ठा सपजापतिका. सभायुपविट्ठाति सभायं उपविट्ठा, निसिन्नाति अत्थो.

वीराति सूरा. विरागाति वीतरागा. विरजं करोन्ताति विरजं अनागामिमग्गं करोन्ता उप्पादेन्ता. नागोव सन्नानि गुणानीति कामसञ्ञोजनबन्धनानि छेत्वा देवे तावतिंसे अतिक्कमिंसु. संवेगजातस्साति जातसंवेगस्स सक्कस्स.

कामाभिभूति दुविधानम्पि कामानं अभिभू. सतिया विहीनाति झानसतिविरहिता.

तिण्णं तेसन्ति तेसु तीसु जनेसु. आवसिनेत्थ एकोति तत्थ हीने काये एकोयेव आवासिको जातो. सम्बोधिपथानुसारिनोति अनागामिमग्गानुसारिनो. देवेपि हीळेन्तीति द्वे देवलोके हीळेन्ता अधोकरोन्ता उपचारप्पनासमाधीहि समाहितत्ता अत्तनो पादपंसुं देवतानं मत्थके ओकिरन्ता आकासे उप्पतित्वा गताति.

एतादिसी धम्मप्पकासनेत्थाति एत्थ सासने एवरूपा धम्मप्पकासना, याय सावका एतेहि गुणेहि समन्नागता होन्ति. तत्थ किं कङ्खति कोचि सावकोति किं तत्थ तेसु सावकेसु कोचि एकसावकोपि बुद्धादीसु वा चातुद्दिसभावे वा न कङ्खति ‘‘सब्बदिसासु असज्जमानो अगय्हमानो विहरती’’ति. इदानि भगवतो वण्णं भणन्तो ‘‘नितिण्णओघं विचिकिच्छछिन्नं, बुद्धं नमस्साम जिनं जनिन्द’’न्ति आह. तत्थ विचिकिच्छछिन्नन्ति छिन्नविचिकिच्छं. जनिन्दन्ति सब्बलोकुत्तमं.

यं ते धम्मन्ति यं तव धम्मं. अज्झगंसु तेति ते देवपुत्ता अधिगता. कायं ब्रह्मपुरोहितन्ति अम्हाकं पस्सन्तानंयेव ब्रह्मपुरोहितसरीरं. इदं वुत्तं होति – यं तव धम्मं जानित्वा तेसं तिण्णं जनानं ते द्वे विसेसगू अम्हाकं पस्सन्तानंयेव कायं ब्रह्मपुरोहितं अधिगन्त्वा मग्गफलविसेसं अज्झगंसु, मयम्पि तस्स धम्मस्स पत्तिया आगतम्हासि मारिसाति. आगतम्हसेति सम्पत्तम्ह. कतावकासा भगवता, पञ्हं पुच्छेमु मारिसाति सचे नो भगवा ओकासं करोति, अथ भगवता कतावकासा हुत्वा पञ्हं, मारिस, पुच्छेय्यामाति अत्थो.

मघमाणववत्थु

३५५. दीघरत्तं विसुद्धो खो अयं यक्खोति चिरकालतो पभुति विसुद्धो. कीव चिरकालतो? अनुप्पन्ने बुद्धे मगधरट्ठे मचलगामके मघमाणवकालतो पट्ठाय. तदा किरेस एकदिवसं कालस्सेव वुट्ठाय गाममज्झे मनुस्सानं गामकम्मकरणट्ठानं गन्त्वा अत्तनो ठितट्ठानं पादन्तेनेव पंसुकचवरं अपनेत्वा रमणीयमकासि, अञ्ञो आगन्त्वा तत्थ अट्ठासि. सो तावतकेनेव सतिं पटिलभित्वा मज्झे गामस्स खलमण्डलमत्तं ठानं सोधेत्वा वालुकं ओकिरित्वा दारूनि आहरित्वा सीतकाले अग्गिं करोति, दहरा च महल्लका च आगन्त्वा तत्थ निसीदन्ति.

अथस्स एकदिवसं एतदहोसि – ‘‘मयं नगरं गन्त्वा राजराजमहामत्तादयो पस्साम, इमेसुपि चन्दिमसूरियेसु ‘चन्दो नाम देवपुत्तो, सूरियो नाम देवपुत्तो’ति वदन्ति. किं नु खो कत्वा एते एता सम्पत्तियो अधिगता’’ति? ततो ‘‘नाञ्ञं किञ्चि, पुञ्ञकम्ममेव कत्वा’’ति चिन्तेत्वा ‘‘मयापि एवंविधसम्पत्तिदायकं पुञ्ञकम्ममेव कत्तब्ब’’न्ति चिन्तेसि.

सो कालस्सेव वुट्ठाय यागुं पिवित्वा वासिफरसुकुदालमुसलहत्थो चतुमहापथं गन्त्वा मुसलेन पासाणे उच्चालेत्वा पवट्टेति, यानानं अक्खपटिघातरुक्खे हरति, विसमं समं करोति, चतुमहापथे सालं करोति, पोक्खरणिं खणति, सेतुं बन्धति, एवं दिवसं कम्मं कत्वा अत्थङ्गते सूरिये घरं एति. तं अञ्ञो पुच्छि – ‘‘भो, मघ, त्वं पातोव निक्खमित्वा सायं अरञ्ञतो एसि, किं कम्मं करोसी’’ति? पुञ्ञकम्मं करोमि. सग्गगामिमग्गं सोधेमीति. किमिदं, भो, पुञ्ञं नामाति? त्वं न जानासीति? आम, न जानामीति. नगरं गतकाले दिट्ठपुब्बा ते राजराजमहामत्तादयोति? आम, दिट्ठपुब्बाति. पुञ्ञकम्मं कत्वा तेहि तं ठानं लद्धं, अहम्पि एवंविधसम्पत्तिदायकं कम्मं करोमि. ‘‘चन्दो नाम देवपुत्तो, सूरियो नाम देवपुत्तो’’ति सुतपुब्बं तयाति? आम सुतपुब्बन्ति. एतस्स सग्गस्स गमनमग्गं अहं सोधेमीति. इदं पन पुञ्ञकम्मं किं तवेव वट्टति, अञ्ञस्स न वट्टतीति? न कस्सचेतं वारितन्ति. यदि एवं स्वे अरञ्ञं गमनकाले मय्हम्पि सद्दं देहीति. पुनदिवसे तं गहेत्वा गतो, एवं तस्मिं गामे तेत्तिंस मनुस्सा तरुणवया सब्बे तस्सेव अनुवत्तका अहेसुं. ते एकच्छन्दा हुत्वा पुञ्ञकम्मानि करोन्ता विचरन्ति. यं दिसं गच्छन्ति, मग्गं समं करोन्ता एकदिवसेनेव करोन्ति, पोक्खरणिं खणन्ता, सालं करोन्ता, सेतुं बन्धन्ता एकदिवसेनेव निट्ठापेन्ति.

अथ नेसं गामभोजको चिन्तेसि – ‘‘अहं पुब्बे एतेसु सुरं पिवन्तेसु पाणघातादीनि करोन्तेसु च कहापणादिवसेन चेव दण्डबलिवसेन च धनं लभामि. इदानि एतेसं पुञ्ञकरणकालतो पट्ठाय एत्तको आयो नत्थि, हन्द ने राजकुले परिभिन्दामी’’ति राजानं उपसङ्कमित्वा चोरे, महाराज, पस्सामीति. कुहिं, ताताति? मय्हं गामेति. किं चोरा नाम, ताताति? राजापराधिका देवाति. किं जातिकाति? गहपतिजातिका देवाति. गहपतिका किं करिस्सन्ति, तया जानमानेन कस्मा मय्हं न कथितन्ति? भयेन, महाराज, न कथेमि, इदानि मा मय्हं दोसं करेय्याथाति. अथ राजा ‘‘अयं मय्हं महारवं रवती’’ति सद्दहित्वा ‘‘तेन हि गच्छ, त्वमेव ने आनेही’’ति बलं दत्वा पेसेसि. सो गन्त्वा दिवसं अरञ्ञे कम्मं कत्वा सायमासं भुञ्जित्वा गाममज्झे निसीदित्वा ‘‘स्वे किं कम्मं करिस्साम, किं मग्गं समं करोम, पोक्खरणिं खणाम, सेतुं बन्धामा’’ति मन्तयमानेयेव ते परिवारेत्वा ‘‘मा फन्दित्थ, रञ्ञो आणा’’ति बन्धित्वा पायासि. अथ खो नेसं इत्थियो ‘‘सामिका किर वो ‘राजापराधिका चोरा’ति बन्धित्वा निय्यन्ती’’ति सुत्वा ‘‘अतिचिरेन कूटा एते ‘पुञ्ञकम्मं करोमा’ति दिवसे दिवसे अरञ्ञेव अच्छन्ति, सब्बकम्मन्ता परिहीना, गेहे न किञ्चि वड्ढति, सुट्ठु बद्धा सुट्ठु गहिता’’ति वदिंसु.

गामभोजकोपि ते नेत्वा रञ्ञो दस्सेसि. राजा अनुपपरिक्खित्वायेव ‘‘हत्थिना मद्दापेथा’’ति आह. तेसु नीयमानेसु मघो इतरे आह – ‘‘भो, सक्खिस्सथ मम वचनं कातु’’न्ति? तव वचनं करोन्तायेवम्ह इमं भयं पत्ता, एवं सन्तेपि तव वचनं करोम, भण भो, किं करोमाति? एत्थ भो वट्टे चरन्तानं नाम निबद्धं एतं, किं पन तुम्हे चोराति? न चोरम्हाति. इमस्स लोकस्स सच्चकिरिया नाम अवस्सयो, तस्मा सब्बेपि ‘‘यदि अम्हे चोरा, हत्थी मद्दतु, अथ न चोरा, मा मद्दतू’’ति सच्चकिरियं करोथाति. ते तथा अकंसु. हत्थी उपगन्तुम्पि न सक्कोति, विरवन्तो पलायति, हत्थिं तुत्ततोमरङ्कुसेहि कोट्टेन्तापि उपनेतुं न सक्कोन्ति. ‘‘हत्थिं उपनेतुं न सक्कोमा’’ति रञ्ञो आरोचेसुं. तेन हि उपरि कटेन पटिच्छादेत्वा मद्दापेथाति. उपरि कटे दिन्ने दिगुणरवं विरवन्तो पलायति.

राजा सुत्वा पेसुञ्ञकारकं पक्कोसापेत्वा आह – ‘‘तात, हत्थी मद्दितुं न इच्छती’’ति? आम, देव, जेट्ठकमाणवो मन्तं जानाति, मन्तस्सेव अयमानुभावोति. राजा तं पक्कोसापेत्वा ‘‘मन्तो किर ते अत्थी’’ति पुच्छि? नत्थि, देव, मय्हं मन्तो, सच्चकिरियं पन मयं करिम्ह – ‘‘यदि अम्हे रञ्ञो चोरा, मद्दतु, अथ न चोरा, मा मद्दतू’’ति, सच्चकिरियाय नो एस आनुभावोति. किं पन, तात, तुम्हे कम्मं करोथाति? अम्हे, देव, मग्गं समं करोम, चतुमहापथे सालं करोम , पोक्खरणिं खणाम, सेतुं बन्धाम, एवरूपानि पुञ्ञकम्मानि करोन्ता विचरिम्हाति.

अयं तुम्हे किमत्थं पिसुणेसीति? अम्हाकं पमत्तकाले इदञ्चिदञ्च लभति, अप्पमत्तकाले तं नत्थि, एतेन कारणेनाति. तात, अयं हत्थी नाम तिरच्छानो, सोपि तुम्हाकं गुणे जानाति. अहं मनुस्सो हुत्वापि न जानामि, तुम्हाकं वसनगामं तुम्हाकंयेव पुन अहरणीयं कत्वा देमि, अयम्पि हत्थी तुम्हाकंयेव होतु, पेसुञ्ञकारकोपि तुम्हाकंयेव दासो होतु. इतो पट्ठाय मय्हम्पि पुञ्ञकम्मं करोथाति धनं दत्वा विस्सज्जेसि. ते धनं गहेत्वा वारेन वारेन हत्थिं आरुय्ह गच्छन्ता मन्तयन्ति ‘‘भो पुञ्ञकम्मं नाम अनागतभवत्थाय करियति, अम्हाकं पन अन्तोउदके पुप्फितं नीलुप्पलं विय इमस्मिञ्ञेव अत्तभावे विपाकं देति. इदानि अतिरेकं पुञ्ञं करिस्सामा’’ति, किं करोमाति? चतुमहापथे थावरं कत्वा महाजनस्स विस्समनसालं करोम, इत्थीहि पन सद्धिं अपत्तिकं कत्वा करिस्साम, अम्हेसु हि ‘‘चोरा’’ति गहेत्वा नीयमानेसु इत्थीनं एकापि चिन्तामत्तकम्पि अकत्वा ‘‘सुबद्धा सुगहिता’’ति उट्ठहिंसु, तस्मा तासं पत्तिं न दस्सामाति. ते अत्तनो गेहानि गन्त्वा हत्थिनो तेत्तिंसपिण्डं देन्ति, तेत्तिंस तिणमुट्ठियो आहरन्ति, तं सब्बं हत्थिस्स कुच्छिपूरं जातं. ते अरञ्ञं पविसित्वा रुक्खे छिन्दन्ति, छिन्नं छिन्नं हत्थी कड्ढित्वा सकटपथे ठपेसि. ते रुक्खे तच्छेत्वा सालाय कम्मं आरभिंसु.

मघस्स गेहे सुजाता, सुधम्मा, चित्ता, नन्दाति चतस्सो भरियायो अहेसुं. सुधम्मा वड्ढकिं पुच्छति – ‘‘तात, इमे सहाया कालस्सेव गन्त्वा सायं एन्ति, किं कम्मं करोन्ती’’ति? ‘‘सालं करोन्ति, अम्मा’’ति. ‘‘तात, मय्हम्पि सालाय पत्तिं कत्वा देही’’ति. ‘‘इत्थीहि अपत्तिकं करोमा’’ति एते वदन्तीति. सा वड्ढकिस्स अट्ठ कहापणे दत्वा ‘‘तात, येन केनचि उपायेन मय्हं पत्तिकं करोही’’ति आह. सो ‘‘साधु अम्मा’’ति वत्वा पुरेतरं वासिफरसुं गहेत्वा गाममज्झे ठत्वा ‘‘किं भो अज्ज इमस्मिम्पि काले न निक्खमथा’’ति उच्चासद्दं कत्वा ‘‘सब्बे मग्गं आरुळ्हा’’ति ञत्वा ‘‘गच्छथ ताव तुम्हे, मय्हं पपञ्चो अत्थी’’ति ते पुरतो कत्वा अञ्ञं मग्गं आरुय्ह कण्णिकूपगं रुक्खं छिन्दित्वा तच्छेत्वा मट्ठं कत्वा आहरित्वा सुधम्माय गेहे ठपेसि – ‘‘मया देहीति वुत्तदिवसे नीहरित्वा ददेय्यासी’’ति.

अथ निट्ठिते दब्बसम्भारकम्मे भूमिकम्मतो पट्ठाय चयबन्धनथम्भुस्सापन सङ्घाटयोजन कण्णिकमञ्चबन्धनेसु कतेसु सो वड्ढकी कण्णिकमञ्चे निसीदित्वा चतूहि दिसाहि गोपानसियो उक्खिपित्वा ‘‘भो एकं पमुट्ठं अत्थी’’ति आह. किं भो पमुट्ठं, सब्बमेव त्वं पमुस्ससीति. इमा भो गोपानसियो कत्थ पतिट्ठहिस्सन्तीति? कण्णिका नाम लद्धुं वट्टतीति. कुहिं भो इदानि सक्का लद्धुन्ति? कुलानं गेहे सक्का लद्धुन्ति. आहिण्डन्ता पुच्छथाति. ते अन्तोगामं पविसित्वा पुच्छित्वा सुधम्माय घरद्वारे ‘‘इमस्मिं घरे कण्णिका अत्थी’’ति आहंसु. सा ‘‘अत्थी’’ति आह. हन्द मूलं गण्हाहीति. मूलं न गण्हामि, सचे मम पत्तिं करोथ, दस्सामीति. एथ भो मातुगामस्स पत्तिं न करोम, अरञ्ञं गन्त्वा रुक्खं छिन्दिस्सामाति निक्खमिंसु.

ततो वड्ढकी ‘‘किं न लद्धा, तात, कण्णिका’’ति पुच्छि. ते तमत्थं आरोचयिंसु. वड्ढकी कण्णिकमञ्चे निसिन्नोव आकासं उल्लोकेत्वा ‘‘भो अज्ज नक्खत्तं सुन्दरं, इदं अञ्ञं संवच्छरं अतिक्कमित्वा सक्का लद्धुं, तुम्हेहि च दुक्खेन आभता दब्बसम्भारा, ते सकलसंवच्छरेन इमस्मिञ्ञेव ठाने पूतिका भविस्सन्ति. देवलोके निब्बत्तकाले तस्सापि एकस्मिं कोणे साला होतु, आहरथ न’’न्ति आह. सापि याव ते न पुन आगच्छन्ति, ताव कण्णिकाय हेट्ठिमतले ‘‘अयं साला सुधम्मा नामा’’ति अक्खरानि छिन्दापेत्वा अहतेन वत्थेन वेठेत्वा ठपेसि. कम्मिका आगन्त्वा – ‘‘आहर, रे कण्णिकं , यं होतु तं होतु. तुय्हम्पि पत्तिं करिस्सामा’’ति आहंसु. सा नीहरित्वा ‘‘ताता, याव अट्ठ वा सोळस वा गोपानसियो न आरोहन्ति, ताव इमं वत्थं मा निब्बेठयित्था’’ति वत्वा अदासि. ते ‘‘साधू’’ति सम्पटिच्छित्वा गहेत्वा गोपानसियो आरोपेत्वाव वत्थं निब्बेठेसुं.

एको महागामिकमनुस्सो उद्धं उल्लोकेन्तो अक्खरानि दिस्वा ‘‘किं, भो, इद’’न्ति अक्खरञ्ञुं मनुस्सं पक्कोसापेत्वा दस्सेसि. सो ‘‘सुधम्मा नाम अयं साला’’ति आह. ‘‘हरथ, भो, मयं आदितो पट्ठाय सालं कत्वा नाममत्तम्पि न लभाम, एसा रतनमत्तेन कण्णिकरुक्खेन सालं अत्तनो नामेन कारेती’’ति विरवन्ति. वड्ढकी तेसं विरवन्तानंयेव गोपानसियो पवेसेत्वा आणिं दत्वा सालाकम्मं निट्ठापेसि.

सालं तिधा विभजिंसु, एकस्मिं कोट्ठासे इस्सरानं वसनट्ठानं अकंसु, एकस्मिं दुग्गतानं, एकस्मिं गिलानानं. तेत्तिंस जना तेत्तिंस फलकानि पञ्ञपेत्वा हत्थिस्स सञ्ञं अदंसु – ‘‘आगन्तुको आगन्त्वा यस्स अत्थते फलके निसीदति, तं गहेत्वा फलकसामिकस्सेव गेहे पतिट्ठपेहि. तस्स पादपरिकम्मपिट्ठिपरिकम्मखादनीयभोजनीयसयनानि सब्बानि फलकसामिकस्सेव भारो भविस्सती’’ति. हत्थी आगतागतं गहेत्वा फलकसामिकस्स गेहं नेति, सो तस्स तं दिवसं कत्तब्बं करोति.

मघमाणवो सालतो अविदूरे ठाने कोविळाररुक्खं रोपापेसि, मूले चस्स पासाणफलकं अत्थरि. नन्दा नामस्स भरिया अविदूरे पोक्खरणिं खणापेसि, चित्ता मालावच्छे रोपापेसि, सब्बजेट्ठिका पन आदासं गहेत्वा अत्तभावं मण्डयमानाव विचरति. मघो तं आह – ‘‘भद्दे, सुधम्मा, सालाय पत्तिका जाता, नन्दा पोक्खरणिं खणापेसि, चित्ता मालावच्छे रोपापेसि. तव पन पुञ्ञकम्मं नाम नत्थि, एकं पुञ्ञं करोहि, भद्दे’’ति सा ‘‘त्वं कस्स कारणा करोसि, ननु तया कतं मय्हमेवा’’ति वत्वा अत्तभावमण्डनमेव अनुयुञ्जति.

मघो यावतायुकं ठत्वा ततो चवित्वा तावतिंसभवने सक्को हुत्वा निब्बत्ति, तेपि तेत्तिंस गामिकमनुस्सा कालङ्कत्वा तेत्तिंस देवपुत्ता हुत्वा तस्सेव सन्तिके निब्बत्ता. सक्कस्स वेजयन्तो नाम पासादो सत्त योजनसतानि उग्गच्छि, धजो तीणि योजनसतानि उग्गच्छि, कोविळाररुक्खस्स निस्सन्देन समन्ता तियोजनसतपरिमण्डलो पञ्चदसयोजनपरिणाहक्खन्धो पारिच्छत्तको निब्बत्ति, पासाणफलकस्स निस्सन्देन पारिच्छत्तकमूले सट्ठियोजनिका पण्डुकम्बलसिला निब्बत्ति. सुधम्माय कण्णिकरुक्खस्स निस्सन्देन तियोजनसतिका सुधम्मा देवसभा निब्बत्ति. नन्दाय पोक्खरणिया निस्सन्देन पञ्ञासयोजना नन्दा नाम पोक्खरणी निब्बत्ति. चित्ताय मालावच्छवत्थुनिस्सन्देन सट्ठियोजनिकं चित्तलतावनं नाम उय्यानं निब्बत्ति.

सक्को देवराजा सुधम्माय देवसभाय योजनिके सुवण्णपल्लङ्के निसिन्नो तियोजनिके सेतच्छत्ते धारियमाने तेहि देवपुत्तेहि ताहि देवकञ्ञाहि अड्ढतियाहि नाटककोटीहि द्वीसु देवलोकेसु देवताहि च परिवारितो महासम्पत्तिं ओलोकेन्तो ता तिस्सो इत्थियो दिस्वा ‘‘इमा ताव पञ्ञायन्ति, सुजाता कुहि’’न्ति ओलोकेन्तो ‘‘अयं मम वचनं अकत्वा गिरिकन्दराय बकसकुणिका हुत्वा निब्बत्ता’’ति दिस्वा देवलोकतो ओतरित्वा तस्सा सन्तिकं गतो. सा दिस्वाव सञ्जानित्वा अधोमुखा जाता. ‘‘बाले, इदानि किं सीसं न उक्खिपसि? त्वं मम वचनं अकत्वा अत्तभावमेव मण्डयमाना वीतिनामेसि. सुधम्माय च नन्दाय च चित्ताय च महासम्पत्ति निब्बत्ता, एहि अम्हाकं सम्पत्तिं पस्सा’’ति देवलोकं नेत्वा नन्दाय पोक्खरणिया पक्खिपित्वा पल्लङ्के निसीदि.

नाटकित्थियो ‘‘कुहिं गतत्थ, महाराजा’’ति पुच्छिंसु. सो अनारोचेतुकामोपि ताहि निप्पीळियमानो ‘‘सुजाताय सन्तिक’’न्ति आह. कुहिं निब्बत्ता, महाराजाति? कन्दरपादेति. इदानि कुहिन्ति? नन्दापोक्खरणियं मे विस्सट्ठाति. एथ, भो, अम्हाकं अय्यं पस्सामाति सब्बा तत्थ अगमंसु. सा पुब्बे सब्बजेट्ठिका हुत्वा ता अवमञ्ञित्थ. इदानि तापि तं दिस्वा – ‘‘पस्सथ, भो अम्हाकं अय्याय मुखं कक्कटकविज्झनसूलसदिस’’न्तिआदीनि वदन्तियो केळिं अकंसु. सा अतिविय अट्टियमाना सक्कं देवराजानं आह – ‘‘महाराज, इमानि सुवण्णरजतमणिविमानानि वा नन्दापोक्खरणी वा मय्हं किं करिस्सति, जातिभूमियेव महाराज सत्तानं सुखा, मं तत्थेव कन्दरपादे विस्सज्जेही’’ति. सक्को तं तत्थ विस्सज्जेत्वा ‘‘मम वचनं करिस्ससी’’ति आह. करिस्सामि, महाराजाति. पञ्च सीलानि गहेत्वा अखण्डानि कत्वा रक्ख, कतिपाहेन तं एतासं जेट्ठिकं करिस्सामीति. सा तथा अकासि.

सक्को कतिपाहस्स अच्चयेन ‘‘सक्का नु खो सीलं रक्खितु’’न्ति गन्त्वा मच्छरूपेन उत्तानको हुत्वा तस्सा पुरतो उदकपिट्ठे ओसरति, सा ‘‘मतमच्छको भविस्सती’’ति गन्त्वा सीसे अग्गहेसि. मच्छो नङ्गुट्ठं चालेसि. सा ‘‘जीवति मञ्ञे’’ति उदके विस्सज्जेसि. सक्को आकासे ठत्वा ‘‘साधु, साधु, रक्खसि सिक्खापदं, एवं तं रक्खमानं कतिपाहेनेव नाटकानं जेट्ठिकं करिस्सामी’’ति आह. तस्सापि पञ्च वस्ससतानि आयु अहोसि. एकदिवसम्पि उदरपूरं नालत्थं, सुक्खित्वा परिसुक्खित्वा मिलायमानापि सीलं अखण्डेत्वा कालङ्कत्वा बाराणसियं कुम्भकारगेहे निब्बत्ति.

सक्को ‘‘कुहिं निब्बत्ता’’ति ओलोकेन्तो दिस्वा ‘‘ततो इध आनेतुं न सक्का, जीवितवुत्तिमस्सा दस्सामी’’ति सुवण्णएळालुकानं यानकं पूरेत्वा मज्झे गामस्स महल्लकवेसेन निसीदित्वा ‘‘एळालुकानि गण्हथा’’ति उक्कुट्ठिमकासि. समन्ता गामवासिका आगन्त्वा ‘‘देहि, ताता’’ति आहंसु. अहं सीलरक्खकानं देमि, तुम्हे सीलं रक्खथाति. तात मयं सीलं नाम कीदिसन्तिपि न जानाम, मूलेन देहीति. ‘‘सीलरक्खकानंयेव दम्मी’’ति आह. ‘‘एथ, रे कोसि अयं एळालुकमहल्लको’’ति सब्बे निवत्तिंसु.

सा दारिका पुच्छि – ‘‘अम्म, तुम्हे एळालुकत्थाय गता तुच्छहत्थाव आगता’’ति. कोसि, अम्म, एळालुकमहल्लको ‘‘अहं सीलरक्खकानं दम्मी’’ति वदति, नूनिमस्स दारिका सीलं खादित्वा वत्तन्ति, मयं सीलमेव न जानामाति. सा ‘‘मय्हं आनीतं भविस्सती’’ति गन्त्वा ‘‘एळालुकं, तात, देही’’ति आह. ‘‘त्वं सीलानि रक्खसि अम्मा’’ति? ‘‘आम, तात रक्खामी’’ति. इदं मया तुय्हमेव आभतन्ति गेहद्वारे यानेन सद्धिं ठपेत्वा पक्कामि. सापि यावजीवं सीलं रक्खित्वा चवित्वा वेपचित्तिअसुरस्स धीता हुत्वा निब्बत्ति. सीलनिस्सन्देन पासादिका अहोसि. सो ‘‘धीतुविवाहमङ्गलं करिस्सामी’’ति असुरे सन्निपातेसि.

सक्को ‘‘कुहिं निब्बत्ता’’ति ओलोकेन्तो ‘‘असुरभवने निब्बत्ता, अज्जस्सा विवाहमङ्गलं करिस्सन्ती’’ति दिस्वा ‘‘इदानि यंकिञ्चि कत्वा आनेतब्बा मया’’ति असुरवण्णं निम्मिनित्वा गन्त्वा असुरानं अन्तरे अट्ठासि. ‘‘तव सामिकं वदेही’’ति तस्सा हत्थे पिता पुप्फदामं अदासि ‘‘यं इच्छसि, तस्सूपरि खिपाही’’ति. सा ओलोकेन्ती सक्कं दिस्वा पुब्बसन्निवासेन सञ्जातसिनेहा ‘‘अयं मे सामिको’’ति तस्सूपरि दामं खिपि. सो तं बाहाय गहेत्वा आकासे उप्पति, तस्मिं खणे असुरा सञ्जानिंसु. ते ‘‘गण्हथ, गण्हथ, जरसक्कं, वेरिको अम्हाकं, न मयं एतस्स दारिकं दस्सामा’’ति अनुबन्धिंसु. वेपचित्ति पुच्छि ‘‘केनाहटा’’ति? ‘‘जरसक्केन महाराजा’’ति. ‘‘अवसेसेसु अयमेव सेट्ठो, अपेथा’’ति आह. सक्को नं नेत्वा अड्ढतियकोटिनाटकानं जेट्ठिकट्ठाने ठपेसि. सा सक्कं वरं याचि – ‘‘महाराज, मय्हं इमस्मिं देवलोके माता वा पिता वा भाता वा भगिनी वा नत्थि, यत्थ यत्थ गच्छसि, तत्थ तत्थ मं गहेत्वाव गच्छ महाराजा’’ति. सक्को ‘‘साधू’’ति पटिञ्ञं अदासि.

एवं मचलगामके मघमाणवकालतो पट्ठाय विसुद्धभावमस्स सम्पस्सन्तो भगवा ‘‘दीघरत्तं विसुद्धो खो अयं यक्खो’’ति आह. अत्थसञ्हितन्ति अत्थनिस्सितं कारणनिस्सितं.

पञ्हवेय्याकरणवण्णना

३५७. किं संयोजनाति किं बन्धना, केन बन्धनेन बद्धा हुत्वा. पुथुकायाति बहुजना. अवेराति अप्पटिघा. अदण्डाति आवुधदण्डधनदण्डविनिमुत्ता. असपत्ताति अपच्चत्थिका. अब्यापज्जाति विगतदोमनस्सा. विहरेमु अवेरिनोति अहो वत केनचि सद्धिं अवेरिनो विहरेय्याम, कत्थचि कोपं न उप्पादेत्वा अच्छराय गहितकं जङ्घसहस्सेन सद्धिं परिभुञ्जेय्यामाति दानं दत्वा पूजं कत्वा च पत्थयन्ति. इति च नेसं होतीति एवञ्च नेसं अयं पत्थना होति. अथ च पनाति एवं पत्थनाय सतिपि.

इस्सामच्छरियसंयोजनाति परसम्पत्तिखीयनलक्खणा इस्सा, अत्तसम्पत्तिया परेहि साधारणभावस्स असहनलक्खणं मच्छरियं, इस्सा च मच्छरियञ्च संयोजनं एतेसन्ति इस्सामच्छरियसंयोजना. अयमेत्थ सङ्खेपो. वित्थारतो पन इस्सामच्छरियानि अभिधम्मे वुत्तानेव.

आवासमच्छरियेन पनेत्थ यक्खो वा पेतो वा हुत्वा तस्सेव आवासस्स सङ्कारं सीसेन उक्खिपित्वा विचरति. कुलमच्छरियेन तस्मिं कुले अञ्ञेसं दानादीनि करोन्ते दिस्वा ‘‘भिन्नं वतिदं कुलं ममा’’ति चिन्तयतो लोहितम्पि मुखतो उग्गच्छति, कुच्छिविरेचनम्पि होति, अन्तानिपि खण्डाखण्डानि हुत्वा निक्खमन्ति. लाभमच्छरियेन सङ्घस्स वा गणस्स वा सन्तके लाभे मच्छरायित्वा पुग्गलिकपरिभोगेन परिभुञ्जित्वा यक्खो वा पेतो वा महाअजगरो वा हुत्वा निब्बत्तति. सरीरवण्णगुणवण्णमच्छरियेन पन परियत्तिधम्ममच्छरियेन च अत्तनोव वण्णं वण्णेति, न परेसं वण्णं, ‘‘किं वण्णो एसो’’ति तं तं दोसं वदन्तो परियत्तिञ्च कस्सचि किञ्चि अदेन्तो दुब्बण्णो चेव एळमूगो च होति.

अपिच आवासमच्छरियेन लोहगेहे पच्चति. कुलमच्छरियेन अप्पलाभो होति. लाभमच्छरियेन गूथनिरये निब्बत्तति. वण्णमच्छरियेन भवे निब्बत्तस्स वण्णो नाम न होति. धम्ममच्छरियेन कुक्कुळनिरये निब्बत्तति. इदं पन इस्सामच्छरियसंयोजनं सोतापत्तिमग्गेन पहीयति. याव तं नप्पहीयति, ताव देवमनुस्सा अवेरतादीनि पत्थयन्तापि वेरादीहि न परिमुच्चन्तियेव.

तिण्णा मेत्थ कङ्खाति एतस्मिं पञ्हे मया तुम्हाकं वचनं सुत्वा कङ्खा तिण्णाति वदति, न मग्गवसेन तिण्णकङ्खतं दीपेति. विगता कथंकथाति इदं कथं, इदं कथन्ति अयम्पि कथंकथा विगता.

३५८. निदानादीनि वुत्तत्थानेव. पियाप्पियनिदानन्ति पियसत्तसङ्खारनिदानं मच्छरियं, अप्पियसत्तसङ्खारनिदाना इस्सा. उभयं वा उभयनिदानं. पब्बजितस्स हि सद्धिविहारिकादयो, गहट्ठस्स पुत्तादयो हत्थिअस्सादयो वा सत्ता पिया होन्ति केळायिता ममायिता, मुहुत्तम्पि ते अपस्सन्तो अधिवासेतुं न सक्कोति. सो अञ्ञं तादिसं पियसत्तं लभन्तं दिस्वा इस्सं करोति. ‘‘इमिना अम्हाकं किञ्चि कम्मं अत्थि, मुहुत्तं ताव नं देथा’’ति तमेव अञ्ञेहि याचितो ‘‘न सक्का दातुं, किलमिस्सति वा उक्कण्ठिस्सति वा’’तिआदीनि वत्वा मच्छरियं करोति. एवं ताव उभयम्पि पियसत्तनिदानं होति. भिक्खुस्स पन पत्तचीवरपरिक्खारजातं, गहट्ठस्स वा अलङ्कारादिउपकरणं पियं होति मनापं, सो अञ्ञस्स तादिसं उप्पज्जमानं दिस्वा ‘‘अहो वतस्स एवरूपं न भवेय्या’’ति इस्सं करोति, याचितो वापि ‘‘मयम्पेतं ममायन्ता न परिभुञ्जाम, न सक्का दातु’’न्ति मच्छरियं करोति. एवं उभयम्पि पियसङ्खारनिदानं होति. अप्पिये पन ते वुत्तप्पकारे सत्ते च सङ्खारे च लभित्वा सचेपिस्स ते अमनापा होन्ति, तथापि किलेसानं विपरीतवुत्तिताय ‘‘ठपेत्वा मं को अञ्ञो एवरूपस्स लाभी’’ति इस्सं वा करोति, याचितो तावकालिकम्पि अददमानो मच्छरियं वा करोति. एवं उभयम्पि अप्पियसत्तसङ्खारनिदानं होति.

छन्दनिदानन्ति एत्थ परियेसनछन्दो, पटिलाभछन्दो, परिभोगछन्दो, सन्निधिछन्दो, विस्सज्जनछन्दोति पञ्चविधो छन्दो.

कतमो परियेसनछन्दो? इधेकच्चो अतित्तो छन्दजातो रूपं परियेसति, सद्दं. गन्धं. रसं. फोट्ठब्बं परियेसति, धनं परियेसति. अयं परियेसनछन्दो.

कतमो पटिलाभछन्दो? इधेकच्चो अतित्तो छन्दजातो रूपं पटिलभति, सद्दं. गन्धं. रसं. फोट्ठब्बं पटिलभति, धनं पटिलभति. अयं पटिलाभछन्दो.

कतमो परिभोगछन्दो? इधेकच्चो अतित्तो छन्दजातो रूपं परिभुञ्जति, सद्दं. गन्धं. रसं. फोट्ठब्बं परिभुञ्जति, धनं परिभुञ्जति. अयं परिभोगछन्दो.

कतमो सन्निधिछन्दो? इधेकच्चो अतित्तो छन्दजातो धनसन्निचयं करोति ‘‘आपदासु भविस्सती’’ति. अयं सन्निधिछन्दो.

कतमो विस्सज्जनछन्दो? इधेकच्चो अतित्तो छन्दजातो धनं विस्सज्जेति, हत्थारोहानं, अस्सारोहानं, रथिकानं, धनुग्गहानं – ‘‘इमे मं रक्खिस्सन्ति गोपिस्सन्ति ममायिस्सन्ति सम्परिवारयिस्सन्ती’’ति. अयं विस्सज्जनछन्दो. इमे पञ्च छन्दा. इध तण्हामत्तमेव, तं सन्धाय इदं वुत्तं.

वितक्कनिदानोति एत्थ ‘‘लाभं पटिच्च विनिच्छयो’’ति (दी. नि. २.११०) एवं वुत्तो विनिच्छयवितक्को वितक्को नाम. विनिच्छयोति द्वे विनिच्छया तण्हाविनिच्छयो च, दिट्ठिविनिच्छयो च. अट्ठसतं तण्हाविचरितं तण्हाविनिच्छयो नाम. द्वासट्ठि दिट्ठियो दिट्ठिविनिच्छयो नामाति एवं वुत्ततण्हाविनिच्छयवसेन हि इट्ठानिट्ठपियाप्पियववत्थानं न होति. तदेव हि एकच्चस्स इट्ठं होति, एकच्चस्स अनिट्ठं पच्चन्तराजमज्झिमदेसराजूनं गण्डुप्पादमिगमंसादीसु विय. तस्मिं पन तण्हाविनिच्छयविनिच्छिते पटिलद्धवत्थुस्मिं ‘‘एत्तकं रूपस्स भविस्सति, एत्तकं सद्दस्स, एत्तकं गन्धस्स, एत्तकं रसस्स, एत्तकं फोट्ठब्बस्स भविस्सति, एत्तकं मय्हं भविस्सति, एत्तकं परस्स भविस्सति, एत्तकं निदहिस्सामि, एत्तकं परस्स दस्सामी’’ति ववत्थानं वितक्कविनिच्छयेन होति. तेनाह ‘‘छन्दो खो, देवानमिन्द, वितक्कनिदानो’’ति.

पपञ्चसञ्ञासङ्खानिदानोति तयो पपञ्चा तण्हापपञ्चो, मानपपञ्चो, दिट्ठिपपञ्चोति. तत्थ अट्ठसततण्हाविचरितं तण्हापपञ्चो नाम. नवविधो मानो मानपपञ्चो नाम. द्वासट्ठि दिट्ठियो दिट्ठिपपञ्चो नाम. तेसु इध तण्हापपञ्चो अधिप्पेतो. केनट्ठेन पपञ्चो? मत्तपमत्ताकारपापनट्ठेन पपञ्चो. तंसम्पयुत्ता सञ्ञा पपञ्चसञ्ञा. सङ्खा वुच्चति कोट्ठासो ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’तिआदीसु विय. इति पपञ्चसञ्ञासङ्खानिदानोति पपञ्चसञ्ञाकोट्ठासनिदानो वितक्कोति अत्थो.

पपञ्चसञ्ञासङ्खानिरोधसारुप्पगामिनिन्ति एतिस्सा पपञ्चसञ्ञासङ्खाय खया निरोधो वूपसमो, तस्स सारुप्पञ्चेव तत्थ गामिनिं चाति सह विपस्सनाय मग्गं पुच्छति.

वेदनाकम्मट्ठानवण्णना

३५९. अथस्स भगवा सोमनस्संपाहन्ति तिस्सो वेदना आरभि. किं पन भगवता पुच्छितं कथितं, अपुच्छितं, सानुसन्धिकं, अननुसन्धिकन्ति? पुच्छितमेव कथितं, नो अपुच्छितं, सानुसन्धिकमेव, नो अननुसन्धिकं. देवतानञ्हि रूपतो अरूपं पाकटतरं, अरूपेपि वेदना पाकटतरा. कस्मा? देवतानञ्हि करजकायं सुखुमं, कम्मजं बलवं, करजकायस्स सुखुमत्ता, कम्मजस्स बलवत्ता एकाहारम्पि अतिक्कमित्वा न तिट्ठन्ति, उण्हपासाणे ठपितसप्पिपिण्डि विय विलीयन्तीति सब्बं ब्रह्मजाले वुत्तनयेनेव वेदितब्बं. तस्मा भगवा सक्कस्स तिस्सो वेदना आरभि. दुविधञ्हि कम्मट्ठानं – रूपकम्मट्ठानं, अरूपकम्मट्ठानञ्च. रूपपरिग्गहो, अरूपपरिग्गहोतिपि एतदेव वुच्चति. तत्थ भगवा यस्स रूपं पाकटं, तस्स सङ्खेपमनसिकारवसेन वा वित्थारमनसिकारवसेन वा चतुधातुववत्थानं वित्थारेन्तो रूपकम्मट्ठानं कथेति. यस्स अरूपं पाकटं, तस्स अरूपकम्मट्ठानं कथेति. कथेन्तो च तस्स वत्थुभूतं रूपकम्मट्ठानं दस्सेत्वाव कथेति, देवानं पन अरूपकम्मट्ठानं पाकटन्ति अरूपकम्मट्ठानवसेन वेदना आरभि.

तिविधो हि अरूपकम्मट्ठाने अभिनिवेसो – फस्सवसेन, वेदनावसेन, चित्तवसेनाति. कथं? एकच्चस्स हि सङ्खित्तेन वा वित्थारेन वा परिग्गहिते रूपकम्मट्ठाने तस्मिं आरम्मणे चित्तचेतसिकानं पठमाभिनिपातो तं आरम्मणं फुसन्तो उप्पज्जमानो फस्सो पाकटो होति. एकच्चस्स तं आरम्मणं अनुभवन्ती उप्पज्जमाना वेदना पाकटा होति. एकच्चस्स तं आरम्मणं परिग्गहेत्वा तं विजानन्तं उप्पज्जमानं विञ्ञाणं पाकटं होति.

तत्थ यस्स फस्सो पाकटो होति, सोपि न केवलं फस्सोव उप्पज्जति, तेन सद्धिं तदेव आरम्मणं अनुभवमाना वेदनापि उप्पज्जति, सञ्जानमाना सञ्ञापि, चेतयमाना चेतनापि, विजानमानं विञ्ञाणम्पि उप्पज्जतीति फस्सपञ्चमकेयेव परिग्गण्हाति. यस्स वेदना पाकटा होति, सोपि न केवलं वेदनाव उप्पज्जति, ताय सद्धिं तदेव आरम्मणं फुसमानो फस्सोपि उप्पज्जति, सञ्जानमाना सञ्ञापि, चेतयमाना चेतनापि, विजानमानं विञ्ञाणम्पि उप्पज्जतीति फस्सपञ्चमकेयेव परिग्गण्हाति. यस्स विञ्ञाणं पाकटं होति, सोपि न केवलं विञ्ञाणमेव उप्पज्जति, तेन सद्धिं तदेवारम्मणं फुसमानो फस्सोपि उप्पज्जति, अनुभवमाना वेदनापि, सञ्जानमाना सञ्ञापि, चेतयमाना चेतनापि उप्पज्जतीति फस्सपञ्चमकेयेव परिग्गण्हाति.

सो ‘‘इमे फस्सपञ्चमका धम्मा किं निस्सिता’’ति उपधारेन्तो ‘‘वत्थुनिस्सिता’’ति पजानाति. वत्थु नाम करजकायो, यं सन्धाय वुत्तं – ‘‘इदञ्च पन मे विञ्ञाणं एत्थ सितं एत्थ पटिबद्ध’’न्ति. सो अत्थतो भूतानि चेव उपादारूपानि च. एवमेत्थ वत्थु रूपं, फस्सपञ्चमका नामन्ति नामरूपमत्तमेव पस्सति. रूपञ्चेत्थ रूपक्खन्धो, नामं चत्तारो अरूपिनो खन्धाति पञ्चक्खन्धमत्तं होति. नामरूपविनिमुत्ता हि पञ्चक्खन्धा, पञ्चक्खन्धविनिमुत्तं वा नामरूपं नत्थि. सो ‘‘इमे पञ्चक्खन्धा किं हेतुका’’ति उपपरिक्खन्तो ‘‘अविज्जादिहेतुका’’ति पस्सति. ततो ‘‘पच्चयो चेव पच्चयुप्पन्नञ्च इदं, अञ्ञो सत्तो वा पुग्गलो वा नत्थि, सुद्धसङ्खारपुञ्जमत्तमेवा’’ति सप्पच्चयनामरूपवसेन तिलक्खणं आरोपेत्वा विपस्सनापटिपाटिया ‘‘अनिच्चं दुक्खं अनत्ता’’ति सम्मसन्तो विचरति , सो अज्ज अज्जाति पटिवेधं आकङ्खमानो तथारूपे दिवसे उतुसप्पायं, पुग्गलसप्पायं, भोजनसप्पायं, धम्मसवनसप्पायं वा लभित्वा एकपल्लङ्केन निसिन्नोव विपस्सनं मत्थकं पापेत्वा अरहत्ते पतिट्ठाति. एवमिमेसम्पि तिण्णं जनानं याव अरहत्ता कम्मट्ठानं कथितं होति.

इध पन भगवा अरूपकम्मट्ठानं कथेन्तो वेदनासीसेन कथेसि. फस्सवसेन हि विञ्ञाणवसेन वा कथियमानं एतस्स न पाकटं होति, अन्धकारं विय खायति. वेदनावसेन पन पाकटं होति. कस्मा? वेदनानं उप्पत्तिया पाकटताय. सुखदुक्खवेदनानञ्हि उप्पत्ति पाकटा. यदा सुखं उप्पज्जति, तदा सकलं सरीरं खोभेन्तं मद्दन्तं फरमानं अभिसन्दयमानं सतधोतसप्पिं खादापयन्तं विय, सतपाकतेलं मक्खयमानं विय, घटसहस्सेन परिळाहं निब्बापयमानं विय, ‘‘अहो सुखं, अहो सुख’’न्ति वाचं निच्छारयमानमेव उप्पज्जति. यदा दुक्खं उप्पज्जति, तदा सकलसरीरं खोभेन्तं मद्दन्तं फरमानं अभिसन्दयमानं तत्तफालं पवेसेन्तं विय, विलीनतम्बलोहेन आसिञ्चन्तं विय, सुक्खतिणवनप्पतिम्हि अरञ्ञे दारुउक्काकलापं खिपमानं विय ‘‘अहो दुक्खं, अहो दुक्ख’’न्ति विप्पलापयमानमेव उप्पज्जति. इति सुखदुक्खवेदनानं उप्पत्ति पाकटा होति.

अदुक्खमसुखा पन दुद्दीपना अन्धकारेन विय अभिभूता. सा सुखदुक्खानं अपगमे सातासातपटिक्खेपवसेन मज्झत्ताकारभूता अदुक्खमसुखा वेदनाति नयतो गण्हन्तस्स पाकटा होति. यथा किं? यथा अन्तरा पिट्ठिपासाणं आरुहित्वा पलातस्स मिगस्स अनुपदं गच्छन्तो मिगलुद्दको पिट्ठिपासाणस्स ओरभागेपि परभागेपि पदं दिस्वा मज्झे अपस्सन्तोपि ‘‘इतो आरुळ्हो, इतो ओरुळ्हो, मज्झे पिट्ठिपासाणे इमिना पदेसेन गतो भविस्सती’’ति नयतो जानाति . एवं आरुळ्हट्ठाने पदं विय हि सुखवेदनाय उप्पत्ति पाकटा होति, ओरुळ्हट्ठाने पदं विय दुक्खवेदनाय उप्पत्ति पाकटा होति, इतो आरुय्ह, इतो ओरुय्ह, मज्झे एवं गतोति नयतो गहणं विय सुखदुक्खानं अपगमे सातासातपटिक्खेपवसेन मज्झत्ताकारभूता अदुक्खमसुखा वेदनाति नयतो गण्हन्तस्स पाकटा होति. एवं भगवा पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन निवत्तेत्वा दस्सेसि.

न केवलञ्च इधेव एवं दस्सेसि, महासतिपट्ठाने, मज्झिमनिकायम्हि सतिपट्ठाने, चूळतण्हासङ्खये, महातण्हासङ्खये, चूळवेदल्लसुत्ते, महावेदल्लसुत्ते, रट्ठपालसुत्ते, मागण्डियसुत्ते, धातुविभङ्गे, आनेञ्जसप्पाये, सकले वेदनासंयुत्तेति एवं अनेकेसु सुत्तन्तेसु पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन निवत्तेत्वा दस्सेसि. यथा च तेसु तेसु, एवं इमस्मिम्पि सक्कपञ्हे पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन निवत्तेत्वा दस्सेसि. रूपकम्मट्ठानं पनेत्थ वेदनाय आरम्मणमत्तकंयेव सङ्खित्तं, तस्मा पाळियं नारुळ्हं भविस्सति.

३६०. अरूपकम्मट्ठाने यं तस्स पाकटं वेदनावसेन अभिनिवेसमुखं, तमेव दस्सेतुं सोमनस्संपाहं, देवानमिन्दातिआदिमाह. तत्थ दुविधेनाति द्विविधेन, द्वीहि कोट्ठासेहीति अत्थो. एवरूपं सोमनस्सं न सेवितब्बन्ति एवरूपं गेहसितसोमनस्सं न सेवितब्बं. गेहसितसोमनस्सं नाम ‘‘तत्थ कतमानि छ गेहसितानि सोमनस्सानि? चक्खुविञ्ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं मनोरमानं लोकामिसपटिसंयुत्तानं पटिलाभं वा पटिलाभतो समनुपस्सतो, पुब्बे वा पटिलद्धपुब्बं अतीतं निरुद्धं विपरिणतं समनुस्सरतो उप्पज्जति सोमनस्सं, यं एवरूपं सोमनस्सं, इदं वुच्चति गेहसितं सोमनस्स’’न्ति एवं छसु द्वारेसु वुत्तकामगुणनिस्सितं सोमनस्सं (म. नि. ३.३०६).

एवरूपंसोमनस्सं सेवितब्बन्ति एवरूपं नेक्खम्मसितं सोमनस्सं सेवितब्बं. नेक्खम्मसितं सोमनस्सं नाम – ‘‘तत्थ कतमानि छ नेक्खम्मसितानि सोमनस्सानि? रूपानं त्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं पुब्बे चेव रूपा एतरहि च सब्बे ते रूपा अनिच्चा, दुक्खा, विपरिणामधम्माति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो उप्पज्जति सोमनस्सं, यं एवरूपं सोमनस्सं, इदं वुच्चति नेक्खम्मसितं सोमनस्स’’न्ति (म. नि. ३.३०८) एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते अनिच्चादिवसेन विपस्सनं पट्ठपेत्वा उस्सुक्कापेतुं सक्कोन्तस्स ‘‘उस्सुक्किता मे विपस्सना’’ति सोमनस्सजातस्स उप्पन्नं सोमनस्सं. सेवितब्बन्ति इदं नेक्खम्मवसेन, विपस्सनावसेन, अनुस्सतिवसेन, पठमज्झानादिवसेन च उप्पज्जनकसोमनस्सं सेवितब्बं नाम.

तत्थ यं चे सवितक्कं सविचारन्ति तस्मिम्पि नेक्खम्मसिते सोमनस्से यं नेक्खम्मवसेन, विपस्सनावसेन, अनुस्सतिवसेन, पठमज्झानवसेन च उप्पन्नं सवितक्कं सविचारं सोमनस्सन्ति जानेय्य. यं चे अवितक्कं अविचारन्ति यं पन दुतियततियज्झानवसेन उप्पन्नं अवितक्कं अविचारं सोमनस्सन्ति जानेय्य. ये अवितक्के अविचारे, ते पणीततरेति एतेसुपि द्वीसु यं अवितक्कं अविचारं, तं पणीततरन्ति अत्थो.

इमिना किं कथितं होति? द्विन्नं अरहत्तं कथितं. कथं? एको किर भिक्खु सवितक्कसविचारे सोमनस्से विपस्सनं पट्ठपेत्वा ‘‘इदं सोमनस्सं किं निस्सित’’न्ति उपधारेन्तो ‘‘वत्थुनिस्सित’’न्ति पजानातीति फस्सपञ्चमके वुत्तनयेनेव अनुक्कमेन अरहत्ते पतिट्ठाति. एको अवितक्कअविचारे सोमनस्से विपस्सनं पट्ठपेत्वा वुत्तनयेनेव अरहत्ते पतिट्ठाति. तत्थ अभिनिविट्ठसोमनस्सेसुपि सवितक्कसविचारतो अवितक्कअविचारं पणीततरं. सवितक्कसविचारसोमनस्सविपस्सनातोपि अवितक्कअविचारविपस्सना पणीततरा. सवितक्कसविचारसोमनस्सफलसमापत्तितोपि अवितक्कअविचारसोमनस्सफलसमापत्तियेव पणीततरा. तेनाह भगवा ‘‘ये अवितक्के अविचारे, ते पणीततरे’’ति.

३६१. एवरूपंदोमनस्सं न सेवितब्बन्ति एवरूपं गेहसितदोमनस्सं न सेवितब्बं. गेहसितदोमनस्सं नाम – ‘‘तत्थ कतमानि छ गेहसितानि दोमनस्सानि? चक्खुविञ्ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं मनोरमानं लोकामिसपटिसंयुत्तानं अप्पटिलाभं वा अप्पटिलाभतो समनुपस्सतो पुब्बे वा अपटिलद्धपुब्बं अतीतं निरुद्धं विपरिणतं समनुस्सरतो उप्पज्जति दोमनस्सं, यं एवरूपं दोमनस्सं, इदं वुच्चति गेहसितदोमनस्स’’न्ति (म. नि. ३.३०७). एवं छसु द्वारेसु इट्ठारम्मणं नानुभविं, नानुभविस्सामि, नानुभवामीति वितक्कयतो उप्पन्नं कामगुणनिस्सितं दोमनस्सं.

एवरूपं दोमनस्सं सेवितब्बन्ति एवरूपं नेक्खम्मसितदोमनस्सं सेवितब्बं. नेक्खम्मसितदोमनस्सं नाम – ‘‘तत्थ कतमानि छ नेक्खम्मसितानि दोमनस्सानि? रूपानं त्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं पुब्बे चेव रूपा एतरहि च सब्बे ते रूपा अनिच्चा, दुक्खा, विपरिणामधम्माति एवमेतं यथाभूतं सम्पप्पञ्ञाय दिस्वा अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापेति ‘कुदास्सु नामाहं तदायतनं, उपसम्पज्ज विहरिस्सामि, यदरिया एतरहि आयतनं उपसम्पज्ज विहरन्ती’ति. इति अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो उप्पज्जति पिहपच्चया दोमनस्सं, यं एवरूपं दोमनस्सं, इदं वुच्चति नेक्खम्मसितदोमनस्स’’न्ति (म. नि. ३.३०७) एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते अनुत्तरविमोक्खसङ्खातअरियफलधम्मेसु पिहं उपट्ठपेत्वा तदधिगमाय अनिच्चादिवसेन विपस्सनं पट्ठपेत्वा उस्सुक्कापेतुमसक्कोन्तस्स इमम्पि पक्खं, इमम्पि मासं, इमम्पि संवच्छरं विपस्सनं उस्सुक्कापेत्वा अरियभूमिं पापुणितुं नासक्खिन्ति अनुसोचतो उप्पन्नं दोमनस्सं. सेवितब्बन्ति इदं नेक्खम्मवसेन, विपस्सनावसेन, अनुस्सतिवसेन, पठमज्झानादिवसेन च उप्पज्जनकदोमनस्सं सेवितब्बं नाम.

तत्थ यं चे सवितक्कसविचारन्ति तस्मिम्पि दुविधे दोमनस्से गेहसितदोमनस्समेव सवितक्कसविचारदोमनस्सं नाम. नेक्खम्मवसेन, विपस्सनावसेन, अनुस्सतिवसेन, पठमदुतियज्झानवसेन च उप्पन्नदोमनस्सं पन अवितक्कअविचारदोमनस्सन्ति वेदितब्बं. निप्परियायेन पन अवितक्कअविचारदोमनस्सं नाम नत्थि. दोमनस्सिन्द्रियञ्हि एकंसेन अकुसलञ्चेव सवितक्कसविचारञ्च, एतस्स पन भिक्खुनो मञ्ञनवसेन सवितक्कसविचारन्ति च अवितक्कअविचारन्ति च वुत्तं.

तत्रायं नयो – इध भिक्खु दोमनस्सपच्चयभूते सवितक्कसविचारधम्मे अवितक्कअविचारधम्मे च दोमनस्सपच्चया एव उप्पन्ने मग्गफलधम्मे च अञ्ञेसं पटिपत्तिदस्सनवसेन दोमनस्सन्ति गहेत्वा ‘‘कदा नु खो मे सवितक्कसविचारदोमनस्से विपस्सना पट्ठपिता भविस्सति, कदा अवितक्कअविचारदोमनस्से’’ति च ‘‘कदा नु खो मे सवितक्कसविचारदोमनस्सफलसमापत्ति निब्बत्तिता भविस्सति, कदा अवितक्कअविचारदोमनस्सफलसमापत्ती’’ति चिन्तेत्वा तेमासिकं, छमासिकं, नवमासिकं वा पटिपदं गण्हाति. तेमासिकं गहेत्वा पठममासे एकं यामं जग्गति, द्वे यामे निद्दाय ओकासं करोति, मज्झिमे मासे द्वे यामे जग्गति, एकं यामं निद्दाय ओकासं करोति, पच्छिममासे चङ्कमनिसज्जायेव यापेति. एवं चे अरहत्तं पापुणाति, इच्चेतं कुसलं. नो चे पापुणाति, विसेसेत्वा छमासिकं गण्हाति. तत्रापि द्वे द्वे मासे वुत्तनयेन पटिपज्जित्वा अरहत्तं पापुणितुं असक्कोन्तो विसेसेत्वा नवमासिकं गण्हाति. तत्रापि तयो तयो मासे तथेव पटिपज्जित्वा अरहत्तं पापुणितुं असक्कोन्तस्स ‘‘न लद्वं वत मे सब्रह्मचारीहि सद्धिं विसुद्धिपवारणं पवारेतु’’न्ति आवज्जतो दोमनस्सं उप्पज्जति, अस्सुधारा पवत्तन्ति गामन्तपब्भारवासीमहासीवत्थेरस्स विय.

महासीवत्थेरवत्थु

थेरो किर अट्ठारस महागणे वाचेसि. तस्सोवादे ठत्वा तिंससहस्सा भिक्खू अरहत्तं पापुणिंसु. अथेको भिक्खु ‘‘मय्हं ताव अब्भन्तरे गुणा अप्पमाणा, कीदिसा नु खो मे आचरियस्स गुणा’’ति आवज्जन्तो पुथुज्जनभावं पस्सित्वा ‘‘अम्हाकं आचरियो अञ्ञेसं अवस्सयो होति, अत्तनो भवितुं न सक्कोति, ओवादमस्स दस्सामी’’ति आकासेन गन्त्वा विहारसमीपे ओतरित्वा दिवाट्ठाने निसिन्नं आचरियं उपसङ्कमित्वा वत्तं दस्सेत्वा एकमन्तं निसीदि.

थेरो – ‘‘किं कारणा आगतोसि पिण्डपातिका’’ति आह. एकं अनुमोदनं गण्हिस्सामीति आगतोस्मि, भन्तेति. ओकासो न भविस्सति, आवुसोति? वितक्कमाळके ठितकाले पुच्छिस्सामि, भन्तेति. तस्मिं ठाने अञ्ञे पुच्छन्तीति. भिक्खाचारमग्गे, भन्तेति. तत्रापि अञ्ञे पुच्छन्तीति. दुपट्टनिवासनट्ठाने, सङ्घाटिपारुपनट्ठाने, पत्तनीहरणट्ठाने, गामे चरित्वा आसनसालायं यागुपीतकाले, भन्तेति. तत्थ अट्ठकथाथेरा अत्तनो कङ्खं विनोदेन्ति, आवुसोति. अन्तोगामतो निक्खन्तकाले पुच्छिस्सामि, भन्तेति. तत्रापि अञ्ञे पुच्छन्ति, आवुसोति. अन्तरामग्गे, भन्ते, भोजनसालायं भत्तकिच्चपरियोसाने, भन्ते, दिवाट्ठाने, पादधोवनकाले, मुखधोवनकाले, भन्तेति? तदा अञ्ञे पुच्छन्तीति. ततो पट्ठाय याव अरुणा अपरे पुच्छन्ति, आवुसोति. दन्तकट्ठं गहेत्वा मुखधोवनत्थं गमनकाले, भन्तेति? तदा अञ्ञे पुच्छन्तीति. मुखं धोवित्वा आगमनकाले, भन्तेति? तत्रापि अञ्ञे पुच्छन्तीति. सेनासनं पविसित्वा निसिन्नकाले, भन्तेति? तत्रापि अञ्ञे पुच्छन्तीति. भन्ते, ननु मुखं धोवित्वा सेनासनं पविसित्वा तयो चत्तारो पल्लङ्के उसुमं गाहापेत्वा योनिसोमनसिकारे कम्मं करोन्तानं ओकासकालेन भवितब्बं सिया, मरणखणम्पि न लभिस्सथ, भन्ते, फलकसदिसत्थ भन्ते परस्स अवस्सयो होथ, अत्तनो भवितुं न सक्कोथ, न मे तुम्हाकं अनुमोदनाय अत्थोति आकासे उप्पतित्वा अगमासि.

थेरो – ‘‘इमस्स भिक्खुनो परियत्तिया कम्मं नत्थि, मय्हं पन अङ्कुसको भविस्सामीति आगतो’’ति ञत्वा ‘‘इदानि ओकासो न भविस्सति, पच्चूसकाले गमिस्सामी’’ति पत्तचीवरं समीपे कत्वा सब्बं दिवसभागं पठमयाममज्झिमयामञ्च धम्मं वाचेत्वा पच्छिमयामे एकस्मिं थेरे उद्देसं गहेत्वा निक्खन्ते पत्तचीवरं गहेत्वा तेनेव सद्धिं निक्खन्तो. निसिन्नअन्तेवासिका आचरियो केनचि पपञ्चेन निक्खन्तोति मञ्ञिंसु. निक्खन्तो थेरो कोचि देव समानाचरियभिक्खूति सञ्ञं अकासि.

थेरो किर ‘‘मादिसस्स अरहत्तं नाम किं, द्वीहतीहेनेव पापुणित्वा पच्चागमिस्सामी’’ति अन्तेवासिकानं अनारोचेत्वाव आसाळ्हीमासस्स जुण्हपक्खतेरसिया निक्खन्तो गामन्तपब्भारं गन्त्वा चङ्कमं आरुय्ह कम्मट्ठानं मनसिकरोन्तो तं दिवसं अरहत्तं गहेतुं नासक्खि. उपोसथदिवसे सम्पत्ते ‘‘द्वीहतीहेन अरहत्तं गण्हिस्सामीति आगतो , गहेतुं पन नासक्खिं. तयो मासे पन तीणि दिवसानि विय याव महापवारणा ताव जानिस्सामी’’ति वस्सं उपगन्त्वापि गहेतुं नासक्खि. पवारणादिवसे चिन्तेसि – ‘‘अहं द्वीहतीहेन अरहत्तं गण्हिस्सामीति आगतो , तेमासेनापि नासक्खिं, सब्रह्मचारिनो पन विसुद्धिपवारणं पवारेन्ती’’ति. तस्सेवं चिन्तयतो अस्सुधारा पवत्तन्ति. ततो ‘‘न मञ्चे मय्हं चतूहि इरियापथेहि मग्गफलं उप्पज्जिस्सति, अरहत्तं अप्पत्वा नेव मञ्चे पिट्ठिं पसारेस्सामि, न पादे धोविस्सामी’’ति मञ्चं उस्सापेत्वा ठपेसि. पुन अन्तोवस्सं पत्तं, अरहत्तं गहेतुं नासक्खियेव. एकूनतिंसपवारणासु अस्सुधारा पवत्तन्ति. गामदारका थेरस्स पादेसु फालितट्ठानानि कण्टकेहि सिब्बन्ति, दवं करोन्तापि ‘‘अय्यस्स महासीवत्थेरस्स विय पादा होन्तू’’ति दवं करोन्ति.

थेरो तिंससंवच्छरे महापवारणादिवसे आलम्बणफलकं निस्साय ठितो ‘‘इदानि मे तिंस वस्सानि समणधम्मं करोन्तस्स, नासक्खिं अरहत्तं पापुणितुं, अद्धा मे इमस्मिं अत्तभावे मग्गो वा फलं वा नत्थि, न मे लद्धं सब्रह्मचारीहि सद्धिं विसुद्धिपवारणं पवारेतु’’न्ति चिन्तेसि. तस्सेवं चिन्तयतोव दोमनस्सं उप्पज्जि, अस्सुधारा पवत्तन्ति. अथ अविदूरट्ठाने एका देवधीता रोदमाना अट्ठासि. ‘‘को एत्थ रोदसी’’ति? ‘‘अहं, भन्ते, देवधीता’’ति. ‘‘कस्मा रोदसी’’ति? ‘‘रोदमानेन मग्गफलं निब्बत्तितं, तेन अहम्पि एकं द्वे मग्गफलानि निब्बत्तेस्सामीति रोदामि, भन्ते’’ति.

ततो थेरो – ‘‘भो महासीवत्थेर, देवतापि तया सद्धिं केळिं करोन्ति, अनुच्छविकं नु खो ते एत’’न्ति विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं अग्गहेसि. सो ‘‘इदानि निपज्जिस्सामी’’ति सेनासनं पटिजग्गित्वा मञ्चकं पञ्ञपेत्वा उदकट्ठाने उदकं पच्चुपट्ठपेत्वा ‘‘पादे धोविस्सामी’’ति सोपानफलके निसीदि.

अन्तेवासिकापिस्स ‘‘अम्हाकं आचरियस्स समणधम्मं कातुं गच्छन्तस्स तिंस वस्सानि, सक्खि नु खो विसेसं निब्बत्तेतुं, नासक्खी’’ति आवज्जयमाना ‘‘अरहत्तं पत्वा पादधोवनत्थं निसिन्नो’’ति दिस्वा ‘‘अम्हाकं आचरियो अम्हादिसेसु अन्तेवासिकेसु तिट्ठन्तेसु ‘अत्तनाव पादे धोविस्सती’ति अट्ठानमेतं, अहं धोविस्सामि अहं धोविस्सामी’’ति तिंससहस्सानिपि आकासेन गन्त्वा वन्दित्वा ‘‘पादे धोविस्साम, भन्ते’’ति आहंसु. आवुसो, इदानि तिंस वस्सानि होन्ति मम पादानं अधोतानं, तिट्ठथ, तुम्हे, अहमेव धोविस्सामीति.

सक्कोपि आवज्जन्तो – ‘‘मय्हं अय्यो महासीवत्थेरो अरहत्तं पत्तो तिंससहस्सानं अन्तेवासिकानं ‘पादे धोविस्सामा’ति आगतानं पादे धोवितुं न देति. मादिसे पन उपट्ठाके तिट्ठन्ते ‘मय्हं अय्यो सयं पादे धोविस्सती’ति अट्ठानमेतं, अहं धोविस्सामी’’ति सन्निट्ठानं कत्वा सुजाताय देविया सद्धिं भिक्खुसङ्घस्स सन्तिके पातुरहोसि. सो सुजं असुरकञ्ञं पुरतो कत्वा ‘‘अपेथ, भन्ते, मातुगामो’’ति ओकासं कारेत्वा थेरं उपसङ्कमित्वा वन्दित्वा पुरतो उक्कुटिको निसीदित्वा ‘‘पादे धोविस्सामि, भन्ते’’ति आह. कोसिय, इदानि मे तिंस वस्सानि पादानं अधोतानं, देवतानञ्च पकतियापि मनुस्ससरीरगन्धो नाम जेगुच्छो, योजनसते ठितानम्पि कण्ठे आसत्तकुणपं विय होति, अहमेव धोविस्सामीति. भन्ते, अयं गन्धो नाम न पञ्ञायति, तुम्हाकं पन सीलगन्धो छ देवलोके अतिक्कमित्वा उपरि भवग्गं पत्वा ठितो. सीलगन्धतो अञ्ञो उत्तरितरो गन्धो नाम नत्थि, भन्ते, तुम्हाकं सीलगन्धेनम्हि आगतोति वामहत्थेन गोप्फकसन्धियं गहेत्वा दक्खिणहत्थेन पादतलं परिमज्जि. दहरकुमारस्सेव पादा अहेसुं. सक्को पादे धोवित्वा वन्दित्वा देवलोकमेव गतो.

एवं ‘‘न लभामि सब्रह्मचारीहि सद्धिं विसुद्धिपवारणं पवारेतु’’न्ति आवज्जन्तस्स उप्पन्नं दोमनस्सं निस्साय भिक्खुनो मञ्ञनवसेन विपस्सनाय आरम्मणम्पि विपस्सनापि मग्गोपि फलम्पि सवितक्कसविचारदोमनस्सन्ति च अवितक्काविचारदोमनस्सन्ति च वुत्तन्ति वेदितब्बं.

तत्थ एको भिक्खु सवितक्कसविचारदोमनस्से विपस्सनं पट्ठपेत्वा इदं दोमनस्सं किं निस्सितन्ति उपधारेन्तो वत्थुनिस्सितन्ति पजानातीति फस्सपञ्चमके वुत्तनयेनेव अनुक्कमेन अरहत्ते पतिट्ठाति. एको अवितक्काविचारे दोमनस्से विपस्सनं पट्ठपेत्वा वुत्तनयेनेव अरहत्ते पतिट्ठाति. तत्थ अभिनिविट्ठदोमनस्सेसुपि सवितक्कसविचारतो अवितक्कअविचारं पणीततरं. सवितक्कसविचारदोमनस्सविपस्सनातोपि अवितक्काविचारदोमनस्सविपस्सना पणीततरा. सवितक्कसविचारदोमनस्सफलसमापत्तितोपि अवितक्काविचारदोमनस्सफलसमापत्तियेव पणीततरा . तेनाह भगवा – ‘‘ये अवितक्कअविचारे ते पणीततरे’’ति.

३६२. एवरूपा उपेक्खा न सेवितब्बाति एवरूपा गेहसितउपेक्खा न सेवितब्बा. गेहसितउपेक्खा नाम ‘‘तत्थ कतमा छ गेहसितउपेक्खा. चक्खुना रूपं दिस्वा उप्पज्जति उपेक्खा बालस्स मूळ्हस्स पुथुज्जनस्स अनोधिजिनस्स अविपाकजिनस्स अनादीनवदस्साविनो अस्सुतवतो पुथुज्जनस्स, या एवरूपा उपेक्खा, रूपं सा नातिवत्तति, तस्मा सा उपेक्खा गेहसिताति वुच्चती’’ति एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते गुळपिण्डिके निलीनमक्खिका विय रूपादीनि अनतिवत्तमाना तत्थेव लग्गा लग्गिता हुत्वा उप्पन्ना कामगुणनिस्सिता उपेक्खा न सेवितब्बा.

एवरूपा उपेक्खा सेवितब्बाति एवरूपा नेक्खम्मसिता उपेक्खा सेवितब्बा. नेक्खम्मसिता उपेक्खा नाम – ‘‘तत्थ कतमा छ नेक्खम्मसिता उपेक्खा? रूपानं त्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं ‘पुब्बे चेव रूपा एतरहि च, सब्बे ते रूपा अनिच्चा, दुक्खा, विपरिणामधम्मा’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो उप्पज्जति उपेक्खा, या एवरूपा उपेक्खा, रूपं सा अतिवत्तति, तस्मा सा उपेक्खा नेक्खम्मसिताति वुच्चती’’ति (म. नि. ३.३०८). एवं छसु द्वारेसु इट्ठानिट्ठआरम्मणे आपाथगते इट्ठे अरज्जन्तस्स, अनिट्ठे अदुस्सन्तस्स, असमपेक्खनेन असम्मुय्हन्तस्स उप्पन्ना विपस्सना ञाणसम्पयुत्ता उपेक्खा. अपिच वेदनासभागा तत्र मज्झत्तुपेक्खापि एत्थ उपेक्खाव. तस्मा सेवितब्बाति अयं नेक्खम्मवसेन विपस्सनावसेन अनुस्सतिट्ठानवसेन पठमदुतियततियचतुत्थज्झानवसेन च उप्पज्जनकउपेक्खा सेवितब्बा नाम.

एत्थ यं चे सवितक्कं सविचारन्ति तायपि नेक्खम्मसितउपेक्खाय यं नेक्खम्मवसेन विपस्सनावसेन अनुस्सतिट्ठानवसेन पठमज्झानवसेन च उप्पन्नं सवितक्कसविचारं उपेक्खन्ति जानेय्य. यं चे अवितक्कं अविचारन्ति यं पन दुतियज्झानादिवसेन उप्पन्नं अवितक्काविचारं उपेक्खन्ति जानेय्य. येअवितक्के अविचारे ते पणीततरेति एतासु द्वीसु या अवितक्कअविचारा, सा पणीततराति अत्थो. इमिना किं कथितं होति ? द्विन्नं अरहत्तं कथितं. एको हि भिक्खु सवितक्कसविचारउपेक्खाय विपस्सनं पट्ठपेत्वा अयं उपेक्खा किं निस्सिताति उपधारेन्तो वत्थुनिस्सिताति पजानातीति फस्सपञ्चमके वुत्तनयेनेव अनुक्कमेन अरहत्ते पतिट्ठाति. एको अवितक्काविचाराय उपेक्खाय विपस्सनं पट्ठपेत्वा वुत्तनयेनेव अरहत्ते पतिट्ठाति. तत्थ अभिनिविट्ठउपेक्खासुपि सवितक्कसविचारतो अवितक्काविचारा पणीततरा. सवितक्कसविचारउपेक्खाविपस्सनातोपि अवितक्काविचारउपेक्खाविपस्सनापणीततरा. सवितक्कसविचारउपेक्खाफलसमापत्तितोपि अवितक्काविचारुपेक्खाफलसमापत्तियेव पणीततरा. तेनाह भगवा ‘‘ये अवितक्के अविचारे ते पणीततरे’’ति.

३६३. एवं पटिपन्नो खो, देवानमिन्द, भिक्खु पपञ्चसञ्ञासङ्खानिरोधसारुप्पगामिनिं पटिपदं पटिपन्नो होतीति भगवा अरहत्तनिकूटेन देसनं निट्ठपेसि. सक्को पन सोतापत्तिफलं पत्तो. बुद्धानञ्हि अज्झासयो हीनो न होति, उक्कट्ठोव होति. एकस्सपि बहूनम्पि धम्मं देसेन्ता अरहत्तेनेव कूटं गण्हन्ति. सत्ता पन अत्तनो अनुरूपे उपनिस्सये ठिता केचि सोतापन्ना होन्ति, केचि सकदागामी, केचि अनागामी, केचि अरहन्तो. राजा विय हि भगवा, राजकुमारा विय वेनेय्या. यथा हि राजा भोजनकाले अत्तनो पमाणेन पिण्डं उद्धरित्वा राजकुमारानं उपनेति, ते ततो अत्तनो मुखप्पमाणेनेव कबळं करोन्ति, एवं भगवा अत्तज्झासयानुरूपाय देसनाय अरहत्तेनेव कूटं गण्हाति. वेनेय्या अत्तनो उपनिस्सयप्पमाणेन ततो सोतापत्तिफलमत्तं वा सकदागामिअनागामिअरहत्तफलमेव वा गण्हन्ति. सक्को पन सोतापन्नो जातो. सोतापन्नो च हुत्वा भगवतो पुरतोयेव चवित्वा तरुणसक्को हुत्वा निब्बत्ति, देवतानञ्हि चवमानानं अत्तभावस्स गतागतट्ठानं नाम न पञ्ञायति, दीपसिखागमनं विय होति. तस्मा सेसदेवता न जानिंसु. सक्को पन सयं चुतत्ता भगवा च अप्पटिहतञाणत्ता द्वेव जना जानिंसु. अथ सक्को चिन्तेसि ‘‘मय्हञ्हि भगवता तीसु ठानेसु निब्बत्तितफलमेव कथितं, अयञ्च पन मग्गो वा फलं वा सकुणिकाय विय उप्पतित्वा गहेतुं न सक्का, आगमनीयपुब्बभागपटिपदाय अस्स भवितब्बं. हन्दाहं उपरि खीणासवस्स पुब्बभागपटिपदं पुच्छामी’’ति.

पातिमोक्खसंवरवण्णना

३६४. ततो तं पुच्छन्तो कथं पटिपन्नो पन, मारिसातिआदिमाह. तत्थ पातिमोक्खसंवरायाति उत्तमजेट्ठकसीलसंवराय. कायसमाचारम्पीतिआदि सेवितब्बकायसमाचारादिवसेन पातिमोक्खसंवरदस्सनत्थं वुत्तं. सीलकथा च नामेसा कम्मपथवसेन वा पण्णत्तिवसेन वा कथेतब्बा होति.

तत्थ कम्मपथवसेन कथेन्तेन असेवितब्बकायसमाचारो ताव पाणातिपातअदिन्नादानमिच्छाचारेहि कथेतब्बो. पण्णत्तिवसेन कथेन्तेन कायद्वारे पञ्ञत्तसिक्खापदवीतिक्कमवसेन कथेतब्बो. सेवितब्बकायसमाचारो पाणातिपातादिवेरमणीहि चेव कायद्वारे पञ्ञत्तसिक्खापदअवीतिक्कमेन च कथेतब्बो. असेवितब्बवचीसमाचारो मुसावादादिवचीदुच्चरितेन चेव वचीद्वारे पञ्ञत्तसिक्खापदवीतिक्कमेन च कथेतब्बो. सेवितब्बवचीसमाचारो मुसावादादिवेरमणीहि चेव वचीद्वारे पञ्ञत्तसिक्खापदअवीतिक्कमेन च कथेतब्बो.

परियेसना पन कायवाचाहि परियेसनायेव. सा कायवचीसमाचारगहणेन गहितापि समाना यस्मा आजीवट्ठमकसीलं नाम एतस्मिञ्ञेव द्वारद्वये उप्पज्जति, न आकासे, तस्मा आजीवट्ठमकसीलदस्सनत्थं विसुं वुत्ता. तत्थ नसेवितब्बपरियेसना अनरियपरियेसनाय कथेतब्बा. सेवितब्बपरियेसना अरियपरियेसनाय. वुत्तञ्हेतं –

‘‘द्वेमा, भिक्खवे, परियेसना अनरिया च परियेसना, अरिया च परियेसना. कतमा च, भिक्खवे, अनरिया परियेसना? इध, भिक्खवे, एकच्चो अत्तना जातिधम्मो समानो जातिधम्मंयेव परियेसति, अत्तना जराधम्मो, ब्याधिधम्मो, मरणधम्मो, सोकधम्मो, संकिलेसधम्मो समानो संकिलेसधम्मंयेव परियेसति.

किञ्च, भिक्खवे, जातिधम्मं वदेथ? पुत्तभरियं, भिक्खवे , जातिधम्मं, दासिदासं जातिधम्मं अजेळकं जातिधम्मं, कुक्कुटसूकरं जातिधम्मं, हत्थिगवास्सवळवं जातिधम्मं, जातरूपरजतं जातिधम्मं. जातिधम्मा हेते, भिक्खवे, उपधयो, एत्थायं गथितो मुच्छितो अज्झापन्नो अत्तना जातिधम्मो समानो जातिधम्मंयेव परियेसति.

किञ्च, भिक्खवे, जराधम्मं वदेथ? पुत्तभरियं, भिक्खवे, जराधम्मं…पे… जराधम्मंयेव परियेसति.

किञ्च, भिक्खवे, ब्याधिधम्मं वदेथ? पुत्तभरियं, भिक्खवे, ब्याधिधम्मं, दासिदासं ब्याधिधम्मं, अजेळकं, कुक्कुटसूकरं, हत्थिगवास्सवळवं ब्याधिधम्मं. ब्याधिधम्मा हेते, भिक्खवे, उपधयो, एत्थायं गथितो मुच्छितो अज्झापन्नो अत्तना ब्याधिधम्मो समानो ब्याधिधम्मंयेव परियेसति.

किञ्च, भिक्खवे, मरणधम्मं वदेथ? पुत्तभरियं, भिक्खवे, मरणधम्मं…पे… मरणधम्मंयेव परियेसति.

किञ्च, भिक्खवे, सोकधम्मं वदेथ? पुत्तभरियं…पे… सोकधम्मंयेव परियेसति.

किञ्च, भिक्खवे, संकिलेसधम्मं वदेथ…पे… जातरूपरजतं संकिलेसधम्मं. संकिलेसधम्मा , हेते, भिक्खवे, उपधयो, एत्थायं गथितो मुच्छितो अज्झापन्नो अत्तना संकिलेसधम्मो समानो संकिलेसधम्मंयेव परियेसति. अयं, भिक्खवे, अनरिया परियेसनाति (म. नि. १.२७४).

अपिच कुहनादिवसेन पञ्चविधा, अगोचरवसेन छब्बिधा वेज्जकम्मादिवसेन एकवीसतिविधा, एवं पवत्ता सब्बापि अनेसना अनरियपरियेसनायेवाति वेदितब्बा.

‘‘कतमा च, भिक्खवे, अरिया परियेसना? इध, भिक्खवे, एकच्चो अत्तना जातिधम्मो समानो जातिधम्मे आदीनवं विदित्वा अजातं अनुत्तरं योगक्खेमं निब्बानं परियेसति, अत्तना जराधम्मो, ब्याधि, मरण, सोक, संकिलेसधम्मो समानो संकिलेसधम्मे आदीनवं विदित्वा असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं परियेसति. अयं अरिया परियेसनाति (म. नि. १.२७५).

अपिच पञ्च कुहनादीनि छ अगोचरे एकवीसतिविधञ्च अनेसनं वज्जेत्वा भिक्खाचरियाय धम्मेन समेन परियेसनापि अरियपरियेसनायेवाति वेदितब्बा.

एत्थ च यो यो ‘‘न सेवितब्बो’’ति वुत्तो, सो सो पुब्बभागे पाणातिपातादीनं सम्भारपरियेसनापयोगकरणगमनकालतो पट्ठाय न सेवितब्बोव. इतरो आदितो पट्ठाय सेवितब्बो, असक्कोन्तेन चित्तम्पि उप्पादेतब्बं. अपिच सङ्घभेदादीनं अत्थाय परक्कमन्तानं देवदत्तादीनं विय कायसमाचारो न सेवितब्बो, दिवसस्स द्वत्तिक्खत्तुं तिण्णं रतनानं उपट्ठानगमनादिवसेन पवत्तो धम्मसेनापतिमहामोग्गल्लानत्थेरादीनं विय कायसमाचारो सेवितब्बो. धनुग्गहपेसनादिवसेन वाचं भिन्दन्तानं देवदत्तादीनं विय वचीसमाचारो न सेवितब्बो, तिण्णं रतनानं गुणकित्तनादिवसेन पवत्तो धम्मसेनापतिमहामोग्गल्लानत्थेरादीनं विय वचीसमाचारो सेवितब्बो. अनरियपरियेसनं परियेसन्तानं देवदत्तादीनं विय परियेसना न सेवितब्बा, अरियपरियेसनमेव परियेसन्तानं धम्मसेनापतिमहामोग्गल्लानत्थेरादीनं विय परियेसना सेवितब्बा.

एवं पटिपन्नो खोति एवं असेवितब्बं कायवचीसमाचारं परियेसनञ्च पहाय सेवितब्बानं पारिपूरिया पटिपन्नो, देवानमिन्द, भिक्खु पातिमोक्खसंवराय उत्तमजेट्ठकसीलसंवरत्थाय पटिपन्नो नाम होतीति भगवा खीणासवस्स आगमनीयपुब्बभागपटिपदं कथेसि.

इन्द्रियसंवरवण्णना

३६५. दुतियपुच्छायं इन्द्रियसंवरायाति इन्द्रियानं पिधानाय, गुत्तद्वारताय संवुतद्वारतायाति अत्थो. विस्सज्जने पनस्स चक्खुविञ्ञेय्यं रूपम्पीतिआदि सेवितब्बरूपादिवसेन इन्द्रियसंवरदस्सनत्थं वुत्तं. तत्थ एवं वुत्तेति हेट्ठा सोमनस्सादिपञ्हाविस्सज्जनानं सुतत्ता इमिनापि एवरूपेन भवितब्बन्ति सञ्जातपटिभानो भगवता एवं वुत्ते सक्को देवानमिन्दो भगवन्तं एतदवोच, एतं इमस्स खो अहं, भन्तेति आदिकं वचनं अवोच. भगवापिस्स ओकासं दत्वा तुण्ही अहोसि. कथेतुकामोपि हि यो अत्थं सम्पादेतुं न सक्कोति, अत्थं सम्पादेतुं सक्कोन्तो वा न कथेतुकामो होति, न तस्स भगवा ओकासं करोति. अयं पन यस्मा कथेतुकामो चेव, सक्कोति च अत्थं सम्पादेतुं तेनस्स भगवा ओकासमकासि.

तत्थ एवरूपं न सेवितब्बन्ति आदीसु अयं सङ्खेपो – यं रूपं पस्सतो रागादयो उप्पज्जन्ति, तं न सेवितब्बं न दट्ठब्बं न ओलोकेतब्बन्ति अत्थो. यं पन पस्सतो असुभसञ्ञा वा सण्ठाति, पसादो वा उप्पज्जति, अनिच्चसञ्ञापटिलाभो वा होति, तं सेवितब्बं.

यं चित्तक्खरं चित्तब्यञ्जनम्पि सद्दं सुणतो रागादयो उप्पज्जन्ति, एवरूपो सद्दो न सेवितब्बो. यं पन अत्थनिस्सितं धम्मनिस्सितं कुम्भदासिगीतम्पि सुणन्तस्स पसादो वा उप्पज्जति, निब्बिदा वा सण्ठाति, एवरूपो सद्दो सेवितब्बो.

यं गन्धं घायतो रागादयो उप्पज्जन्ति, एवरूपो गन्धो न सेवितब्बो. यं पन गन्धं घायतो असुभसञ्ञादिपटिलाभो होति, एवरूपो गन्धो सेवितब्बो.

यं रसं सायतो रागादयो उप्पज्जन्ति, एवरूपो रसो न सेवितब्बो. यं पन रसं सायतो आहारे पटिकूलसञ्ञा चेव उप्पज्जति, सायितपच्चया च कायबलं निस्साय अरियभूमिं ओक्कमितुं सक्कोति, महासीवत्थेरभागिनेय्यसीवसामणेरस्स विय परिभुञ्जन्तस्सेव किलेसक्खयो वा होति, एवरूपो रसो सेवितब्बो.

यं फोट्ठब्बं फुसतो रागादयो उप्पज्जन्ति, एवरूपं फोट्ठब्बं न सेवितब्बं. यं पन फुसतो सारिपुत्तत्थेरादीनं विय आसवक्खयो चेव, वीरियञ्च सुपग्गहितं, पच्छिमा च जनता दिट्ठानुगतिं आपादनेन अनुग्गहिता होति, एवरूपं फोट्ठब्बं सेवितब्बं. सारिपुत्तत्थेरो किर तिंस वस्सानि मञ्चे पिट्ठिं न पसारेसि. तथा महामोग्गल्लानत्थेरो. महाकस्सपत्थेरो वीसवस्ससतं मञ्चे पिट्ठिं न पसारेसि. अनुरुद्धत्थेरो पञ्ञास वस्सानि. भद्दियत्थेरो तिंस वस्सानि. सोणत्थेरो अट्ठारस वस्सानि. रट्ठपालत्थेरो द्वादस. आनन्दत्थेरो पन्नरस. राहुलत्थेरो द्वादस. बाकुलत्थेरो असीति वस्सानि. नाळकत्थेरो यावपरिनिब्बाना मञ्चे पिट्ठिं न पसारेसीति.

ये मनोविञ्ञेय्ये धम्मे समन्नाहरन्तस्स रागादयो उप्पज्जन्ति, ‘‘अहो, वत यं परेसं परवित्तूपकरणं तं ममस्सा’’तिआदिना नयेन वा अभिज्झादीनि आपाथमागच्छन्ति एवरूपा धम्मा न सेवितब्बा. ‘‘सब्बे सत्ता अवेरा होन्तू’’ति एवं मेत्तादिवसेन, ये वा पन तिण्णं थेरानं धम्मा, एवरूपा सेवितब्बा. तयो किर थेरा वस्सूपनायिकदिवसे कामवितक्कादयो अकुसलवितक्का न वितक्केतब्बाति कतिकं अकंसु. अथ पवारणदिवसे सङ्घत्थेरो सङ्घनवकं पुच्छि – ‘‘आवुसो, इमस्मिं तेमासे कित्तके ठाने चित्तस्स धावितुं दिन्न’’न्ति? न, भन्ते, परिवेणपरिच्छेदतो बहि धावितुं अदासिन्ति. दुतियं पुच्छि – ‘‘तव आवुसो’’ति? निवासगेहतो, भन्ते, बहि धावितुं न अदासिन्ति. अथ द्वेपि थेरं पुच्छिंसु ‘‘तुम्हाकं पन, भन्ते’’ति? नियकज्झत्तखन्धपञ्चकतो, आवुसो, बहि धावितुं न अदासिन्ति. तुम्हेहि, भन्ते, दुक्करं कतन्ति. एवरूपो मनोविञ्ञेय्यो धम्मो सेवितब्बो.

३६६. एकन्तवादाति एकोयेव अन्तो वादस्स एतेसं, न द्वेधा गतवादाति एकन्तवादा, एकञ्ञेव वदन्तीति पुच्छति. एकन्तसीलाति एकाचारा. एकन्तछन्दाति एकलद्धिका. एकन्तअज्झोसानाति एकन्तपरियोसाना.

अनेकधातु नानाधातु खो, देवानमिन्द, लोकोति देवानमिन्द, अयं लोको अनेकज्झासयो नानज्झासयो. एकस्मिं गन्तुकामे एको ठातुकामो होति. एकस्मिं ठातुकामे एको सयितुकामो होति. द्वे सत्ता एकज्झासया नाम दुल्लभा. तस्मिं अनेकधातुनानाधातुस्मिं लोके यं यदेव धातुं यं यदेव अज्झासयं सत्ता अभिनिविसन्ति गण्हन्ति, तं तदेव. थामसा परामासाति थामेन च परामासेन च. अभिनिविस्स वोहरन्तीति सुट्ठु गण्हित्वा वोहरन्ति, कथेन्ति दीपेन्ति कित्तेन्ति. इदमेव सच्चं मोघमञ्ञन्ति इदं अम्हाकमेव वचनं सच्चं, अञ्ञेसं वचनं मोघं तुच्छं निरत्थकन्ति.

अच्चन्तनिट्ठाति अन्तो वुच्चति विनासो, अन्तं अतीता निट्ठा एतेसन्ति अच्चन्तनिट्ठा. या एतेसं निट्ठा, यो परमस्सासो निब्बानं, तं सब्बेसं विनासातिक्कन्तं निच्चन्ति वुच्चति. योगक्खेमोति निब्बानस्सेव नामं, अच्चन्तो योगक्खेमो एतेसन्ति अच्चन्तयोगक्खेमी. सेट्ठट्ठेन ब्रह्मं अरियमग्गं चरन्तीति ब्रह्मचारी. अच्चन्तत्थाय ब्रह्मचारी अच्चन्तब्रह्मचारी. परियोसानन्तिपि निब्बानस्स नामं. अच्चन्तं परियोसानं एतेसन्ति अच्चन्तपरियोसाना.

तण्हासङ्खयविमुत्ताति तण्हासङ्खयोति मग्गोपि निब्बानम्पि. मग्गो तण्हं सङ्खिणाति विनासेतीति तण्हासङ्खयो. निब्बानं यस्मा तं आगम्म तण्हा सङ्खियति विनस्सति, तस्मा तण्हासङ्खयो. तण्हासङ्खयेन मग्गेन विमुत्ता, तण्हासङ्खये निब्बाने विमुत्ता अधिमुत्ताति तण्हासङ्खयविमुत्ता.

एत्तावता च भगवता चुद्दसपि महापञ्हा ब्याकता होन्ति. चुद्दस महापञ्हा नाम इस्सामच्छरियं एको पञ्हो, पियाप्पियं एको, छन्दो एको, वितक्को एको, पपञ्चो एको, सोमनस्सं एको, दोमनस्सं एको, उपेक्खा एको, कायसमाचारो एको, वचीसमाचारो एको, परियेसना एको, इन्द्रियसंवरो एको, अनेकधातु एको, अच्चन्तनिट्ठा एकोति.

३६७. एजाति चलनट्ठेन तण्हा वुच्चति. सा पीळनट्ठेन रोगो, अन्तो पदुस्सनट्ठेन गण्डो, अनुप्पविट्ठट्ठेन सल्लं. तस्मा अयं पुरिसोति यस्मा एजा अत्तना कतकम्मानुरूपेन पुरिसं तत्थ तत्थ अभिनिब्बत्तत्थाय कड्ढति, तस्मा अयं पुरिसो तेसं तेसं भवानं वसेन उच्चावचं आपज्जति. ब्रह्मलोके उच्चो होति, देवलोके अवचो. देवलोके उच्चो, मनुस्सलोके अवचो. मनुस्सलोके उच्चो, अपाये अवचो. येसाहं, भन्तेति येसं अहं भन्ते. सन्धिवसेन पनेत्थ ‘‘येसाह’’न्ति होति. यथासुतं यथापरियत्तन्ति यथा मया सुतो चेव उग्गहितो च, एवं. धम्मं देसेमीति सत्तवतपदं धम्मं देसेमि. न चाहं तेसन्ति अहं पन तेसं सावको न सम्पज्जामि. अहं खो पन, भन्तेतिआदिना अत्तनो सोतापन्नभावं जानापेति.

सोमनस्सपटिलाभकथावण्णना

३६८. वेदपटिलाभन्ति तुट्ठिपटिलाभं. देवासुरसङ्गामोति देवानञ्च असुरानञ्च सङ्गामो. समुपब्यूळ्होति समापन्नो नलाटेन नलाटं पहरणाकारप्पत्तो विय. एतेसं किर कदाचि महासमुद्दपिट्ठे सङ्गामो होति तत्थ पन छेदनविज्झनादीहि अञ्ञमञ्ञं घातो नाम नत्थि, दारुमेण्डकयुद्धं विय जयपराजयमत्तमेव होति. कदाचि देवा जिनन्ति, कदाचि असुरा. तत्थ यस्मिं सङ्गामे देवा पुन अपच्चागमनाय असुरे जिनिंसु, तं सन्धाय तस्मिं खो पन भन्तेतिआदिमाह. उभयमेतन्ति उभयं एतं. दुविधम्पि ओजं एत्थ देवलोके देवायेव परिभुञ्जिस्सन्तीति एवमस्स आवज्जन्तस्स बलवपीतिसोमनस्सं उप्पज्जि. सदण्डावचरोति सदण्डावचरको, दण्डग्गहणेन सत्थग्गहणेन सद्धिं अहोसि, न निक्खित्तदण्डसत्थोति दस्सेति. एकन्तनिब्बिदायाति एकन्तेनेव वट्टे निब्बिन्दनत्थायाति सब्बं महागोविन्दसुत्ते वुत्तमेव.

३६९. पवेदेसीति कथेसि दीपेसि. इधेवाति इमस्मिञ्ञेव ओकासे. देवभूतस्स मे सतोति देवस्स मे सतो. पुनरायु च मे लद्धोति पुन अञ्ञेन कम्मविपाकेन मे जीवितं लद्धन्ति, इमिना अत्तनो चुतभावं चेव उपपन्नभावञ्च आविकरोति.

दिविया कायाति दिब्बा अत्तभावा. आयुं हित्वा अमानुसन्ति दिब्बं आयुं जहित्वा. अमूळ्हो गब्भमेस्सामीति नियतगतिकत्ता अमूळ्हो हुत्वा. यत्थ मे रमती मनोति यत्थ मे मनो रमिस्सति, तत्थेव खत्तियकुलादीसु गब्भं उपगच्छिस्सामीति सत्तक्खत्तुं देवे च मानुसे चाति इममत्थं दीपेति.

ञायेन विहरिस्सामीति मनुस्सेसु उपपन्नोपि मातरं जीविता वोरोपनादीनं अभब्बत्ता ञायेन कारणेन समेन विहरिस्सामीति अत्थो.

सम्बोधिचे भविस्सतीति इदं सकदागामिमग्गं सन्धाय वदति, सचे सकदागामी भविस्सामीति दीपेति. अञ्ञाता विहरिस्सामीति अञ्ञाता आजानितुकामो हुत्वा विहरिस्सामि. स्वेव अन्तो भविस्सतीति सो एव मे मनुस्सलोके अन्तो भविस्सतीति.

पुनदेवो भविस्सामि, देवलोकस्मिं उत्तमोति पुन देवलोकस्मिं उत्तमो सक्को देवानमिन्दो भविस्सामीति वदति.

अन्तिमे वत्तमानम्हीति अन्तिमे भवे वत्तमाने. सो निवासो भविस्सतीति ये ते आयुना च पञ्ञाय च अकनिट्ठा जेट्ठका सब्बदेवेहि पणीततरा देवा, अवसाने मे सो निवासो भविस्सति . अयं किर ततो सक्कत्तभावतो चुतो तस्मिं अत्तभावे अनागामिमग्गस्स पटिलद्धत्ता उद्धंसोतो अकनिट्ठगामी हुत्वा अविहादीसु निब्बत्तन्तो अवसाने अकनिट्ठे निब्बत्तिस्सति. तं सन्धाय एवमाह. एस किर अविहेसु कप्पसहस्सं वसिस्सति, अतप्पेसु द्वे कप्पसहस्सानि, सुदस्सेसु चत्तारि कप्पसहस्सानि, सुदस्सीसु अट्ठ, अकनिट्ठेसु सोळसाति एकतिंस कप्पसहस्सानि ब्रह्मआयुं अनुभविस्सति. सक्को देवराजा अनाथपिण्डिको गहपति विसाखा महाउपासिकाति तयोपि हि इमे एकप्पमाणआयुका एव, वट्टाभिरतसत्ता नाम एतेहि सदिसा सुखभागिनो नाम नत्थि.

३७०. अपरियोसितसङ्कप्पोति अनिट्ठितमनोरथो. यस्सु मञ्ञामि समणेति ये च समणे पविवित्तविहारिनोति मञ्ञामि.

आराधनाति सम्पादना. विराधनाति असम्पादना. न सम्पायन्तीति सम्पादेत्वा कथेतुं न सक्कोन्ति.

आदिच्चबन्धुनन्ति आदिच्चोपि गोतमगोत्तो, भगवापि गोतमगोत्तो, तस्मा एवमाह. यं करोमसीति यं पुब्बे ब्रह्मुनो नमक्कारं करोम. समं देवेहीति देवेहि सद्धिं, इतो पट्ठाय इदानि अम्हाकं ब्रह्मुनो नमक्कारकरणं नत्थीति दस्सेति. सामं करोमाति नमक्कारं करोम.

३७१. परामसित्वाति तुट्ठचित्तो सहायं हत्थेन हत्थम्हि पहरन्तो विय पथविं पहरित्वा, सक्खिभावत्थाय वा पहरित्वा ‘‘यथा त्वं निच्चलो, एवमहं भगवती’’ति. अज्झिट्ठपञ्हाति अज्झेसितपञ्हा पत्थितपञ्हा. सेसं सब्बत्थ उत्तानमेवाति.

इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं

सक्कपञ्हसुत्तवण्णना निट्ठिता.