📜

९. महासतिपट्ठानसुत्तवण्णना

उद्देसवारकथावण्णना

३७३. एवंमे सुतन्ति महासतिपट्ठानसुत्तं. तत्रायमपुब्बपदवण्णना – एकायनो अयं, भिक्खवे, मग्गोति कस्मा भगवा इदं सुत्तमभासि? कुरुरट्ठवासीनं गम्भीरदेसनापटिग्गहणसमत्थताय. कुरुरट्ठवासिनो किर भिक्खू भिक्खुनियो उपासका उपासिकायो उतुपच्चयादिसम्पन्नत्ता तस्स रट्ठस्स सप्पायउतुपच्चयसेवनेन निच्चं कल्लसरीरा कल्लचित्ता च होन्ति. ते चित्तसरीरकल्लताय अनुग्गहितपञ्ञाबला गम्भीरकथं पटिग्गहेतुं समत्था होन्ति. तेन नेसं भगवा इमं गम्भीरदेसनापटिग्गहणसमत्थतं सम्पस्सन्तो एकवीसतिया ठानेसु कम्मट्ठानं अरहत्ते पक्खिपित्वा इदं गम्भीरत्थं महासतिपट्ठानसुत्तं अभासि. यथा हि पुरिसो सुवण्णचङ्कोटकं लभित्वा तत्थ नानापुप्फानि पक्खिपेय्य, सुवण्णमञ्जूसं वा पन लभित्वा सत्तरतनानि पक्खिपेय्य, एवं भगवा कुरुरट्ठवासिपरिसं लभित्वा गम्भीरदेसनं देसेसि. तेनेवेत्थ अञ्ञानिपि गम्भीरत्थानि इमस्मिं दीघनिकाये महानिदानं मज्झिमनिकाये सतिपट्ठानं, सारोपमं, रुक्खोपमं, रट्ठपालं, मागण्डियं, आनेञ्जसप्पायन्ति अञ्ञानिपि सुत्तानि देसेसि.

अपिच तस्मिं जनपदे चतस्सो परिसा पकतियाव सतिपट्ठानभावनानुयोगमनुयुत्ता विहरन्ति, अन्तमसो दासकम्मकरपरिजानापि सतिपट्ठानपटिसंयुत्तमेव कथं कथेन्ति. उदकतित्थसुत्तकन्तनट्ठानादीसुपि निरत्थककथा नाम नप्पवत्तति. सचे काचि इत्थी ‘‘अम्म, त्वं कतरं सतिपट्ठानभावनं मनसिकरोसी’’ति पुच्छिता ‘‘न किञ्ची’’ति वदति, तं गरहन्ति ‘‘धिरत्थु तव जीवितं, जीवमानापि त्वं मतसदिसा’’ति. अथ नं ‘‘मा दानि पुन एवमकासी’’ति ओवदित्वा अञ्ञतरं सतिपट्ठानं उग्गण्हापेन्ति. या पन ‘‘अहं असुकसतिपट्ठानं नाम मनसिकरोमी’’ति वदति, तस्सा ‘‘साधु साधू’’ति साधुकारं कत्वा ‘‘तव जीवितं सुजीवितं, त्वं नाम मनुस्सत्तं पत्ता, तवत्थाय सम्मासम्बुद्धो उप्पन्नो’’तिआदीहि पसंसन्ति. न केवलञ्चेत्थ मनुस्सजातिकाव सतिपट्ठानमनसिकारयुत्ता, ते निस्साय विहरन्ता तिरच्छानगतापि.

तत्रिदं वत्थु – एको किर नटको सुवपोतकं गहेत्वा सिक्खापेन्तो विचरति. सो भिक्खुनुपस्सयं उपनिस्साय वसित्वा गमनकाले सुवपोतकं पमुस्सित्वा गतो. तं सामणेरियो गहेत्वा पटिजग्गिंसु. बुद्धरक्खितो तिस्स नामं अकंसु. तं एकदिवसं पुरतो निसिन्नं दिस्वा महाथेरी आह – ‘‘बुद्धरक्खिता’’ति. किं, अय्येति? अत्थि ते कोचि भावनामनसिकारोति? नत्थि, अय्येति. आवुसो, पब्बजितानं सन्तिके वसन्तेन नाम विस्सट्ठअत्तभावेन भवितुं न वट्टति, कोचिदेव मनसिकारो इच्छितब्बो, त्वं पन अञ्ञं न सक्खिस्ससि, ‘‘अट्ठि अट्ठी’’ति सज्झायं करोहीति. सो थेरिया ओवादे ठत्वा ‘‘अट्ठि अट्ठी’’ति सज्झायन्तो चरति.

तं एकदिवसं पातोव तोरणग्गे निसीदित्वा बालातपं तपमानं एको सकुणो नखपञ्जरेन अग्गहेसि. सो ‘‘किरि किरी’’ति सद्दमकासि. सामणेरियो सुत्वा ‘‘अय्ये बुद्धरक्खितो सकुणेन गहितो, मोचेम न’’न्ति लेड्डुआदीनि गहेत्वा अनुबन्धित्वा मोचेसुं . तं आनेत्वा पुरतो ठपितं थेरी आह – ‘‘बुद्धरक्खित, सकुणेन गहितकाले किं चिन्तेसी’’ति? न, अय्ये, अञ्ञं किञ्चि चिन्तेसिं, अट्ठिपुञ्जोव अट्ठिपुञ्जं गहेत्वा गच्छति, कतरस्मिं ठाने विप्पकिरिस्सतीति, एवं अय्ये अट्ठिपुञ्जमेव चिन्तेसिन्ति. साधु, साधु, बुद्धरक्खित, अनागते भवक्खयस्स ते पच्चयो भविस्सतीति. एवं तत्थ तिरच्छानगतापि सतिपट्ठानमनसिकारयुत्ता. तस्मा नेसं भगवा सतिपट्ठानबुद्धिमेव जनेन्तो इदं सुत्तमभासि.

तत्थ एकायनोति एकमग्गो. मग्गस्स हि –

‘‘मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमायनं;

नावा उत्तरसेतू च, कुल्लो च भिसिसङ्कमो’’ति.

बहूनि नामानि. स्वायमिध अयननामेन वुत्तो, तस्मा एकायनो अयं, भिक्खवे, मग्गोति एत्थ एकमग्गो अयं, भिक्खवे, मग्गो न द्विधा पथभूतोति एवमत्थो दट्ठब्बो. अथ वा एकेन अयितब्बोति एकायनो. एकेनाति गणसङ्गणिकं पहाय वूपकट्ठेन पविवित्तचित्तेन. अयितब्बो पटिपज्जितब्बो, अयन्ति वा एतेनाति अयनो, संसारतो निब्बानं गच्छन्तीति अत्थो. एकस्स अयनो एकायनो. एकस्साति सेट्ठस्स. सब्बसत्तसेट्ठो च भगवा, तस्मा भगवतोति वुत्तं होति. किञ्चापि हि तेन अञ्ञेपि अयन्ति, एवं सन्तेपि भगवतोव सो अयनो तेन उप्पादितत्ता. यथाह ‘‘सो हि, ब्राह्मण, भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता’’तिआदि (म. नि. ३.७९). अयतीति वा अयनो, गच्छति पवत्ततीति अत्थो. एकस्मिं अयनोति एकायनो, इमस्मिञ्ञेव धम्मविनये पवत्तति, न अञ्ञत्थाति वुत्तं होति. यथाह – ‘‘इमस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भती’’ति (दी. नि. २.२१४). देसनाभेदोयेव हेसो, अत्थतो पन एकोव. अपिच एकं अयतीति एकायनो. पुब्बभागे नानामुखभावनानयप्पवत्तोपि अपरभागे एकं निब्बानमेव गच्छतीति वुत्तं होति. यथाह ब्रह्मा सहम्पति –

एकायनं जातिखयन्तदस्सी,

मग्गं पजानाति हितानुकम्पी;

एतेन मग्गेन तरिंसु पुब्बे,

तरिस्सन्ति ये च तरन्ति ओघन्ति. (सं. नि. ५.४०९);

केचि पन ‘‘न पारं दिगुणं यन्ती’’ति गाथानयेन यस्मा एकवारं निब्बानं गच्छति, तस्मा ‘‘एकायनो’’ति वदन्ति, तं न युज्जति. इमस्स हि अत्थस्स सकिं अयनोति इमिना ब्यञ्जनेन भवितब्बं. यदि पन एकं अयनमस्स एका गति पवत्तीति एवं अत्थं योजेत्वा वुच्चेय्य, ब्यञ्जनं युज्जेय्य, अत्थो पन उभयथापि न युज्जति. कस्मा? इध पुब्बभागमग्गस्स अधिप्पेतत्ता. कायादिचतुआरम्मणप्पवत्तो हि पुब्बभागसतिपट्ठानमग्गो इधाधिप्पेतो, न लोकुत्तरो, सो च अनेकवारम्पि अयति, अनेकञ्चस्स अयनं होति.

पुब्बेपि च इमस्मिं पदे महाथेरानं साकच्छा अहोसियेव. तिपिटकचूळनागत्थेरो पुब्बभागसतिपट्ठानमग्गोति आह. आचरियो पनस्स तिपिटकचूळसुमत्थेरो मिस्सकमग्गोति आह. पुब्बभागो भन्तेति? मिस्सको, आवुसोति. आचरिये पन पुनप्पुनं भणन्ते अप्पटिबाहित्वा तुण्ही अहोसि. पञ्हं अविनिच्छिनित्वाव उट्ठहिंसु. अथाचरियत्थेरो नहानकोट्ठकं गच्छन्तो ‘‘मया मिस्सकमग्गो कथितो, चूळनागो पुब्बभागमग्गोति आदाय वोहरति, को नु खो एत्थ निच्छयो’’ति सुत्तन्तं आदितो पट्ठाय परिवत्तेन्तो ‘‘यो हि कोचि , भिक्खवे, इमे चत्तारो सतिपट्ठाने एवं भावेय्य सत्त वस्सानी’’ति इमस्मिं ठाने सल्लक्खेसि. लोकुत्तरमग्गो उप्पज्जित्वा सत्त वस्सानि तिट्ठमानो नाम नत्थि, मया वुत्तो मिस्सकमग्गो न लब्भति. चूळनागेन दिट्ठो पुब्बभागमग्गोव लब्भतीति ञत्वा अट्ठमियं धम्मसवने सङ्घुट्ठे अगमासि.

पोराणकत्थेरा किर पियधम्मसवना होन्ति, सद्दं सुत्वाव ‘‘अहं पठमं, अहं पठम’’न्ति एकप्पहारेनेव ओसरन्ति. तस्मिञ्च दिवसे चूळनागत्थेरस्स वारो, तेन धम्मासने निसीदित्वा बीजनिं गहेत्वा पुब्बगाथासु वुत्तासु थेरस्स आसनपिट्ठियं ठितस्स एतदहोसि – ‘‘रहो निसीदित्वा न वक्खामी’’ति. पोराणकत्थेरा हि अनुसूयका होन्ति. न अत्तनो रुचिमेव उच्छुभारं विय एवं उक्खिपित्वा विचरन्ति, कारणमेव गण्हन्ति, अकारणं विस्सज्जेन्ति. तस्मा थेरो ‘‘आवुसो, चूळनागा’’ति आह. सो आचरियस्स विय सद्दोति धम्मं ठपेत्वा ‘‘किं भन्ते’’ति आह. आवुसो, चूळनाग, मया वुत्तो मिस्सकमग्गो न लब्भति, तया वुत्तो पुब्बभागसतिपट्ठानमग्गोव लब्भतीति. थेरो चिन्तेसि – ‘‘अम्हाकं आचरियो सब्बपरियत्तिको तेपिटको सुतबुद्धो, एवरूपस्सापि नाम भिक्खुनो अयं पञ्हो आलुळेति, अनागते मम भातिका इमं पञ्हं आलुळेस्सन्तीति सुत्तं गहेत्वा इमं पञ्हं निच्चलं करिस्सामी’’ति पटिसम्भिदामग्गतो ‘‘एकायनमग्गो वुच्चति पुब्बभागसतिपट्ठानमग्गो’’.

मग्गानट्ठङ्गिको सेट्ठो, सच्चानं चतुरो पदा;

विरागो सेट्ठो धम्मानं, द्विपदानञ्च चक्खुमा.

एसेव मग्गो नत्थञ्ञो, दस्सनस्स विसुद्धिया;

एतञ्हि तुम्हे पटिपज्जथ, मारसेनप्पमद्दनं;

एतञ्हि तुम्हे पटिपन्ना, दुक्खस्सन्तं करिस्सथाति. –

सुत्तं आहरित्वा ठपेसि.

मग्गोति केनट्ठेन मग्गो? निब्बानगमनट्ठेन निब्बानत्थिकेहि मग्गनीयट्ठेन च. सत्तानं विसुद्धियाति रागादीहि मलेहि अभिज्झाविसमलोभादीहि च उपक्किलेसेहि किलिट्ठचित्तानं सत्तानं विसुद्धत्थाय. तथा हि इमिनाव मग्गेन इतो सतसहस्सकप्पाधिकानं चतुन्नं असङ्ख्येय्यानं उपरि एकस्मिंयेव कप्पे निब्बत्ते तण्हङ्करमेधङ्करसरणङ्करदीपङ्करनामके बुद्धे आदिं कत्वा सक्यमुनिपरियोसाना अनेके सम्मासम्बुद्धा अनेकसता पच्चेकबुद्धा गणनपथं वीतिवत्ता अरियसावका चाति इमे सत्ता सब्बे चित्तमलं पवाहेत्वा परमविसुद्धिं पत्ता. रूपमलवसेन पन संकिलेसवोदानपञ्ञत्तियेव नत्थि. तथा हि –

‘‘रूपेन संकिलिट्ठेन, संकिलिस्सन्ति माणवा;

रूपे सुद्धे विसुज्झन्ति, अनक्खातं महेसिना.

चित्तेन संकिलिट्ठेन, संकिलिस्सन्ति माणवा;

चित्ते सुद्धे विसुज्झन्ति, इति वुत्तं महेसिना’’.

यथाह – ‘‘चित्तसंकिलेसा, भिक्खवे, सत्ता संकिलिस्सन्ति, चित्तवोदाना विसुज्झन्ती’’ति. तञ्च चित्तवोदानं इमिना सतिपट्ठानमग्गेन होति. तेनाह ‘‘सत्तानं विसुद्धिया’’ति.

सोकपरिदेवानं समतिक्कमायाति सोकस्स च परिदेवस्स च समतिक्कमाय पहानायाति अत्थो, अयञ्हि मग्गो भावितो सन्ततिमहामत्तादीनं विय सोकसमतिक्कमाय, पटाचारादीनं विय परिदेवसमतिक्कमाय संवत्तति. तेनाह ‘‘सोकपरिदेवानं समतिक्कमाया’’ति. किञ्चापि हि सन्ततिमहामत्तो –

‘‘यं पुब्बे तं विसोधेहि, पच्छा ते मातु किञ्चनं;

मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससी’’ति. (सु. नि. ९४५);

इमं गाथं सुत्वाव सह पटिसम्भिदाहि अरहत्तं पत्तो. पटाचारा –

‘‘न सन्ति पुत्ता ताणाय, न पिता नापि बन्धवा;

अन्तकेनाधिपन्नस्स, नत्थि ञातीसु ताणता’’ति. (ध. प. २८८);

इमं गाथं सुत्वा सोतापत्तिफले पतिट्ठिता. यस्मा पन कायवेदनाचित्तधम्मेसु कञ्चि धम्मं अनामसित्वा भावना नाम नत्थि, तस्मा तेपि इमिनाव मग्गेन सोकपरिदेवे समतिक्कन्ताति वेदितब्बा.

दुक्खदोमनस्सानं अत्थङ्गमायाति कायिकदुक्खस्स चेतसिकदोमनस्सस्स चाति इमेसं द्विन्नं अत्थङ्गमाय, निरोधायाति अत्थो. अयञ्हि मग्गो भावितो तिस्सत्थेरादीनं विय दुक्खस्स, सक्कादीनं विय च दोमनस्सस्स अत्थङ्गमाय संवत्तति.

तत्रायं अत्थदीपना – सावत्थियं किर तिस्सो नाम कुटुम्बिकपुत्तो चत्तालीस हिरञ्ञकोटियो पहाय पब्बजित्वा अगामके अरञ्ञे विहरति. तस्स कनिट्ठभातु भरिया ‘‘गच्छथ, नं जीविता वोरोपेथा’’ति पञ्चसते चोरे पेसेसि. ते गन्त्वा थेरं परिवारेत्वा निसीदिंसु. थेरो आह – ‘‘कस्मा आगतत्थ उपासका’’ति? तं जीविता वोरोपेस्सामाति. पाटिभोगं मे उपासका, गहेत्वा अज्जेकरत्तिं जीवितं देथाति. को ते, समण, इमस्मिं ठाने पाटिभोगो भविस्सतीति? थेरो महन्तं पासाणं गहेत्वा द्वे ऊरुट्ठीनि भिन्दित्वा ‘‘वट्टति उपासका पाटिभोगो’’ति आह. ते अपक्कमित्वा चङ्कमनसीसे अग्गिं कत्वा निपज्जिंसु. थेरस्स वेदनं विक्खम्भेत्वा सीलं पच्चवेक्खतो परिसुद्धं सीलं निस्साय पीतिपामोज्जं उप्पज्जि. ततो अनुक्कमेन विपस्सनं वड्ढेन्तो तियामरत्तिं समणधम्मं कत्वा अरुणुग्गमने अरहत्तं पत्तो इमं उदानं उदानेसि –

‘‘उभो पादानि भिन्दित्वा, सञ्ञपेस्सामि वो अहं;

अट्टियामि हरायामि, सरागमरणं अहं.

एवाहं चिन्तयित्वान, यथाभूतं विपस्सिसं;

सम्पत्ते अरुणुग्गम्हि, अरहत्तमपापुणि’’न्ति.

अपरेपि तिंस भिक्खू भगवतो सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञविहारे वस्सं उपगन्त्वा ‘‘आवुसो, तियामरत्तिं समणधम्मोव कातब्बो, न अञ्ञमञ्ञस्स सन्तिकं आगन्तब्ब’’न्ति वत्वा विहरिंसु. तेसं समणधम्मं कत्वा पच्चूससमये पचलायन्तानं एको ब्यग्घो आगन्त्वा एकेकं भिक्खुं गहेत्वा गच्छति. न कोचि ‘‘मं ब्यग्घो गण्ही’’ति वाचम्पि निच्छारेसि. एवं पञ्चसु दससु भिक्खूसु खादितेसु उपोसथदिवसे ‘‘इतरे, आवुसो , कुहि’’न्ति पुच्छित्वा ञत्वा च ‘‘इदानि गहितेन गहितोम्हीति वत्तब्ब’’न्ति वत्वा विहरिंसु . अथ अञ्ञतरं दहरभिक्खुं पुरिमनयेनेव ब्यग्घो गण्हि. सो ‘‘ब्यग्घो भन्ते’’ति आह. भिक्खू कत्तरदण्डे च उक्कायो च गहेत्वा मोचेस्सामाति अनुबन्धिंसु. ब्यग्घो भिक्खूनं अगतिं छिन्नतटट्ठानमारुय्ह तं भिक्खुं पादङ्गुट्ठकतो पट्ठाय खादितुं आरभि. इतरेपि ‘‘इदानि सप्पुरिस, अम्हेहि कत्तब्बं नत्थि, भिक्खूनं विसेसो नाम एवरूपे ठाने पञ्ञायती’’ति आहंसु. सो ब्यग्घमुखे निपन्नोव तं वेदनं विक्खम्भेत्वा विपस्सनं वड्ढेन्तो याव गोप्फका खादितसमये सोतापन्नो हुत्वा, याव जण्णुका खादितसमये सकदागामी, याव नाभिया खादितसमये अनागामी हुत्वा, हदयरूपे अखादितेयेव सह पटिसम्भिदाहि अरहत्तं पत्वा इमं उदानं उदानेसि –

‘‘सीलवा वतसम्पन्नो, पञ्ञवा सुसमाहितो;

मुहुत्तं पमादमन्वाय, ब्यग्घेनोरुद्धमानसो.

पञ्जरस्मिं गहेत्वान, सिलाय उपरी कतो;

कामं खादतु मं ब्यग्घो, अट्ठिया च न्हारुस्स च;

किलेसे खेपयिस्सामि, फुसिस्सामि विमुत्तिय’’न्ति.

अपरोपि पीतमल्लत्थेरो नाम गिहिकाले तीसु रज्जेसु पटाकं गहेत्वा तम्बपण्णिदीपं आगम्म राजानं पस्सित्वा रञ्ञा कतानुग्गहो एकदिवसं किलञ्जकापणसालद्वारेन गच्छन्तो ‘‘रूपं, भिक्खवे, न तुम्हाकं, तं पजहथ, तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सती’’ति न तुम्हाकवाक्यं सुत्वा चिन्तेसि ‘‘नेव किर रूपं अत्तनो, न वेदना’’ति. सो तंयेव अङ्कुसं कत्वा निक्खमित्वा महाविहारं गन्त्वा पब्बज्जं याचित्वा पब्बजितो उपसम्पन्नो द्वेमातिका पगुणा कत्वा तिंस भिक्खू गहेत्वा गबलवालियअङ्गणं गन्त्वा समणधम्मं अकासि. पादेसु अवहन्तेसु जण्णुकेहि चङ्कमति. तमेनं रत्तिं एको मिगलुद्दको मिगोति मञ्ञमानो पहरि. सत्ति विनिविज्झित्वा गता, सो तं सत्तिं हरापेत्वा पहरणमुखानि तिणवट्टिया पूरापेत्वा पासाणपिट्ठियं अत्तानं निसीदापेत्वा ओकासं कारेत्वा विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा उक्कासितसद्देन आगतानं भिक्खूनं ब्याकरित्वा इमं उदानं उदानेसि –

‘‘भासितं बुद्धसेट्ठस्स, सब्बलोकग्गवादिनो;

न तुम्हाकमिदं रूपं, तं जहेय्याथ भिक्खवो.

अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;

उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति.

एवं ताव अयं मग्गो तिस्सत्थेरादीनं विय दुक्खस्स अत्थङ्गमाय संवत्तति.

सक्को पन देवानमिन्दो अत्तनो पञ्चविधपुब्बनिमित्तं दिस्वा मरणभयसन्तज्जितो दोमनस्सजातो भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छि. सो उपेक्खापञ्हविस्सज्जनावसाने असीतिसहस्साहि देवताहि सद्धिं सोतापत्तिफले पतिट्ठासि. सा चस्स उपपत्ति पुन पाकतिकाव अहोसि.

सुब्रह्मापि देवपुत्तो अच्छरासहस्सपरिवुतो सग्गसम्पत्तिं अनुभोति. तत्थ पञ्चसता अच्छरायो रुक्खतो पुप्फानि ओचिनन्तियो चवित्वा निरये उप्पन्ना. सो ‘‘किं इमा चिरायन्ती’’ति उपधारेन्तो तासं निरये निब्बत्तनभावं ञत्वा ‘‘कित्तकं नु खो मम आयू’’ति उपपरिक्खन्तो अत्तनो आयुपरिक्खयं विदित्वा चवित्वा तत्थेव निरये निब्बत्तनभावं दिस्वा भीतो अतिविय दोमनस्सजातो हुत्वा ‘‘इमं मे दोमनस्सं सत्था विनयिस्सति, न अञ्ञो’’ति अवसेसा पञ्चसता अच्छरायो गहेत्वा भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छि –

‘‘निच्चं उत्रस्तमिदं चित्तं, निच्चं उब्बिग्गिदं मनो;

अनुप्पन्नेसु किच्छेसु, अथो उप्पतितेसु च;

सचे अत्थि अनुत्रस्तं, तं मे अक्खाहि पुच्छितोति. (सं. नि. १.९८);

ततो नं भगवा आह –

‘‘नाञ्ञत्र बोज्झा तपसा, नाञ्ञत्रिन्द्रियसंवरा;

नाञ्ञत्र सब्बनिस्सग्गा, सोत्थिं पस्सामि पाणिन’’न्ति. (सं. नि. १.९८);

सो देसनापरियोसाने पञ्चहि अच्छरासतेहि सद्धिं सोतापत्तिफले पतिट्ठाय तं सम्पत्तिं थावरं कत्वा देवलोकमेव अगमासीति. एवं अयं मग्गो भावितो सक्कादीनं विय दोमनस्सस्स अत्थङ्गमाय संवत्ततीति वेदितब्बो.

ञायस्स अधिगमायाति ञायो वुच्चति अरियो अट्ठङ्गिको मग्गो, तस्स अधिगमाय, पत्तियाति वुत्तं होति. अयञ्हि पुब्बभागे लोकियो सतिपट्ठानमग्गो भावितो लोकुत्तरमग्गस्स अधिगमाय संवत्तति. तेनाह ‘‘ञायस्स अधिगमाया’’ति. निब्बानस्स सच्छिकिरियायाति तण्हावानविरहितत्ता निब्बानन्ति लद्धनामस्स अमतस्स सच्छिकिरियाय, अत्तपच्चक्खतायाति वुत्तं होति. अयञ्हि मग्गो भावितो अनुपुब्बेन निब्बानसच्छिकिरियं साधेति. तेनाह ‘‘निब्बानस्स सच्छिकिरियाया’’ति.

तत्थ किञ्चापि ‘‘सत्तानं विसुद्धिया’’ति वुत्ते सोकसमतिक्कमादीनि अत्थतो सिद्धानेव होन्ति, ठपेत्वा पन सासनयुत्तिकोविदे अञ्ञेसं न पाकटानि, न च भगवा पठमं सासनयुत्तिकोविदं जनं कत्वा पच्छा धम्मं देसेति. तेन तेनेव पन सुत्तेन तं तं अत्थं ञापेति. तस्मा इध यं यं अत्थं एकायनमग्गो साधेति, तं तं पाकटं कत्वा दस्सेन्तो ‘‘सोकपरिदेवानं समतिक्कमाया’’तिआदिमाह. यस्मा वा या सत्तानं विसुद्धि एकायनमग्गेन संवत्तति, सा सोकपरिदेवानं समतिक्कमेन होति. सोकपरिदेवानं समतिक्कमो दुक्खदोमनस्सानं अत्थङ्गमेन, दुक्खदोमनस्सानं अत्थङ्गमो ञायस्साधिगमेन, ञायस्साधिगमो निब्बानस्स सच्छिकिरियाय. तस्मा इमम्पि कमं दस्सेन्तो ‘‘सत्तानं विसुद्धिया’’ति वत्वा ‘‘सोकपरिदेवानं समतिक्कमाया’’तिआदिमाह.

अपिच वण्णभणनमेतं एकायनमग्गस्स. यथेव हि भगवा – ‘‘धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेस्सामि यदिदं छछक्कानी’’ति (म. नि. ३.४२०) छछक्कदेसनाय अट्ठहि पदेहि वण्णं अभासि. यथा च अरियवंसदेसनाय ‘‘चत्तारोमे, भिक्खवे, अरियवंसा अग्गञ्ञा रत्तञ्ञा वंसञ्ञा पोराणा असंकिण्णा असंकिण्णपुब्बा न सङ्कीयन्ति न सङ्कीयिस्सन्ति, अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूही’’ति (अ. नि. ४.२८) नवहि पदेहि वण्णं अभासि; एवं इमस्सापि एकायनमग्गस्स सत्तानं विसुद्धियातिआदीहि सत्तहि पदेहि वण्णं अभासि. कस्माति चे, तेसं भिक्खूनं उस्साहजननत्थं. वण्णभासनञ्हि सुत्वा ते भिक्खू ‘‘अयं किर मग्गो हदयसन्तापभूतं सोकं, वाचाविप्पलापभूतं परिदेवं, कायिकअसातभूतं दुक्खं, चेतसिकअसातभूतं दोमनस्सन्ति चत्तारो उपद्दवे हनति, विसुद्धिं ञायं निब्बानन्ति तयो विसेसे आवहती’’ति उस्साहजाता इमं धम्मदेसनं उग्गहेतब्बं परियापुणितब्बं धारेतब्बं, वाचेतब्बं, इमञ्च मग्गं भावेतब्बं मञ्ञिस्सन्ति. इति तेसं भिक्खूनं उस्साहजननत्थं वण्णं अभासि. कम्बलवाणिजादयो कम्बलादीनं वण्णं विय.

यथा हि सतसहस्सग्घनिकपण्डुकम्बलवाणिजेन ‘कम्बलं गण्हथा’ति उग्घोसितेपि असुककम्बलोति न ताव मनुस्सा जानन्ति. केसकम्बलवाळकम्बलादयोपि हि दुग्गन्धा खरसम्फस्सा कम्बलात्वेव वुच्चन्ति. यदा पन तेन गन्धारको रत्तकम्बलो सुखुमो उज्जलो सुखसम्फस्सोति उग्घोसितं होति, तदा ये पहोन्ति, ते गण्हन्ति. ये नप्पहोन्ति, तेपि दस्सनकामा होन्ति; एवमेव ‘एकायनो, भिक्खवे, अयं मग्गो’ति वुत्तेपि असुकमग्गोति न ताव पाकटो होति. नानप्पकारका हि अनिय्यानिकमग्गापि मग्गात्वेव वुच्चन्ति. ‘‘सत्तानं विसुद्धिया’’तिआदिम्हि पन वुत्ते ‘‘अयं किर मग्गो चत्तारो उपद्दवे हनति, तयो विसेसे आवहती’’ति उस्साहजाता इमं धम्मदेसनं उग्गहेतब्बं परियापुणितब्बं धारेतब्बं वाचेतब्बं, इमञ्च मग्गं भावेतब्बं मञ्ञिस्सन्तीति वण्णं भासन्तो ‘‘सत्तानं विसुद्धिया’’तिआदिमाह. यथा च सतसहस्सग्घनिकपण्डुकम्बलवाणिजूपमा; एवं रत्तजम्बुनदसुवण्णउदकप्पसादकमणिरतनसुविसुद्धमुत्तरतनपवाळादिवाणिजूपमादयोपेत्थ आहरितब्बा.

यदिदन्ति निपातो, ये इमेति अयमस्स अत्थो. चत्तारोति गणनपरिच्छेदो. तेन न ततो हेट्ठा, न उद्धन्ति सतिपट्ठानपरिच्छेदं दीपेति. सतिपट्ठानाति तयो सतिपट्ठाना सतिगोचरोपि तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्ततापि, सतिपि. ‘‘चतुन्नं , भिक्खवे, सतिपट्ठानानं समुदयञ्च अत्थङ्गमञ्च देसेस्सामि, तं सुणाथ…पे… को च, भिक्खवे, कायस्स समुदयो. आहारसमुदया कायस्स समुदयो’’तिआदीसु (सं. नि. ५.४०८) हि सतिगोचरो सतिपट्ठानन्ति वुच्चति. तथा ‘‘कायो उपट्ठानं नो सति, सति पन उपट्ठानञ्चेव सति चा’’तिआदीसुपि (पटि. म. ३.३५). तस्सत्थो – पतिट्ठाति अस्मिन्ति पट्ठानं. का पतिट्ठाति? सति. सतिया पट्ठानं सतिपट्ठानं, पधानं ठानन्ति वा पट्ठानं. सतिया पट्ठानं सतिपट्ठानं हत्थिट्ठानअस्सट्ठानादीनि विय.

‘‘तयो सतिपट्ठाना यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुं अरहती’’ति (म. नि. ३.३११) एत्थ तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्तता ‘‘सतिपट्ठान’’न्ति वुत्ता. तस्सत्थो – पट्ठपेतब्बतो पट्ठानं, पवत्तयितब्बतोति अत्थो. केन पट्ठपेतब्बतोति? सतिया. सतिया पट्ठानं सतिपट्ठानं. ‘‘चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त सम्बोज्झङ्गे परिपूरेन्ती’’तिआदीसु (म. नि. ३.१४७) पन सतियेव ‘‘सतिपट्ठानं’’ति वुच्चति. तस्सत्थो – पट्ठातीति पट्ठानं, उपट्ठाति ओक्कन्दित्वा पक्खन्दित्वा पत्थरित्वा पवत्ततीति अत्थो. सतियेव सतिपट्ठानं. अथ वा सरणट्ठेन सति, उपट्ठानट्ठेन पट्ठानं. इति सति च सा पट्ठानं चातिपि सतिपट्ठानं. इदमिधाधिप्पेतं.

यदि एवं कस्मा ‘‘सतिपट्ठाना’’ति बहुवचनं? सतिबहुत्ता. आरम्मणभेदेन हि बहुका एता सतियो. अथ मग्गोति कस्मा एकवचनं? मग्गट्ठेन एकत्ता. चतस्सोपि हि एता सतियो मग्गट्ठेन एकत्तं गच्छन्ति. वुत्तञ्हेतं – ‘‘मग्गोति केनट्ठेन मग्गो? निब्बानगमनट्ठेन. निब्बानत्थिकेहि मग्गनीयट्ठेन चा’’ति. चतस्सोपि चेता अपरभागे कायादीसु आरम्मणेसु किच्चं साधयमाना निब्बानं गच्छन्ति, आदितो पट्ठाय च निब्बानत्थिकेहि मग्गियन्ति, तस्मा चतस्सोपि एको मग्गोति वुच्चन्ति. एवञ्च सति वचनानुसन्धिना सानुसन्धिकाव देसना होति, ‘‘मारसेनप्पमद्दनं, वो भिक्खवे, मग्गं देसेस्सामि, तं सुणाथ…पे… कतमो च, भिक्खवे, मारसेनप्पमद्दनो मग्गो? यदिदं सत्त बोज्झङ्गा’’तिआदीसु (सं. नि. ५.२२४) विय. यथा मारसेनप्पमद्दनोति च, सत्त बोज्झङ्गाति च अत्थतो एकं, ब्यञ्जनमेवेत्थ नानं . एवं ‘‘एकायनमग्गो’’ति च ‘‘चत्तारो सतिपट्ठाना’’ति च अत्थतो एकं, ब्यञ्जनमेवेत्थ नानं, तस्मा मग्गट्ठेन एकत्ता एकवचनं. आरम्मणभेदेन सतिबहुत्ता बहुवचनं वेदितब्बं.

कस्मा पन भगवता चत्तारोव सतिपट्ठाना वुत्ता अनूना अनधिकाति? वेनेय्यहितत्ता. तण्हाचरितदिट्ठिचरितसमथयानिकविपस्सनायानिकेसु हि मन्दतिक्खवसेन द्वेधा द्वेधा पवत्तेसु वेनेय्येसु मन्दस्स तण्हाचरितस्स ओळारिकं कायानुपस्सनासतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स सुखुमं वेदनानुपस्सनासतिपट्ठानं. दिट्ठिचरितस्सपि मन्दस्स नातिप्पभेदगतं चित्तानुपस्सनासतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स अतिप्पभेदगतं धम्मानुपस्सनासतिपट्ठानं विसुद्धिमग्गो. समथयानिकस्स च मन्दस्स अकिच्छेन अधिगन्तब्बनिमित्तं पठमं सतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स ओळारिकारम्मणे असण्ठहनतो दुतियं. विपस्सनायानिकस्सपि मन्दस्स नातिप्पभेदगतारम्मणं ततियं, तिक्खस्स अतिप्पभेदगतारम्मणं चतुत्थं. इति चत्तारोव वुत्ता अनूना अनधिकाति.

सुभसुखनिच्चअत्तभावविपल्लासप्पहानत्थं वा. कायो हि असुभो, तत्थ च सुभविपल्लासविपल्लत्था सत्ता. तेसं तत्थ असुभभावदस्सनेन तस्स विपल्लासस्स पहानत्थं पठमं सतिपट्ठानं वुत्तं. सुखं निच्चं अत्ताति गहितेसुपि च वेदनादीसु वेदना दुक्खा, चित्तं अनिच्चं, धम्मा अनत्ता, तेसु च सुखनिच्चअत्तविपल्लासविपल्लत्था सत्ता. तेसं तत्थ दुक्खादिभावदस्सनेन तेसं विपल्लासानं पहानत्थं सेसानि तीणि वुत्तानीति एवं सुभसुखनिच्चअत्तभावविपल्लासप्पहानत्थं वा चत्तारोव वुत्ता अनूना अनधिकाति वेदितब्बा. न केवलञ्च विपल्लासप्पहानत्थमेव, अथ खो चतुरोघयोगासवगन्थउपादानअगतिपहानत्थम्पि चतुब्बिधाहारपरिञ्ञत्थञ्च चत्तारोव वुत्ताति वेदितब्बा. अयं ताव पकरणनयो.

अट्ठकथायं पन सरणवसेन चेव एकत्तसमोसरणवसेन च एकमेव सतिपट्ठानं आरम्मणवसेन चत्तारोति एतदेव वुत्तं. यथा हि चतुद्वारे नगरे पाचीनतो आगच्छन्ता पाचीनदिसाय उट्ठानकं भण्डं गहेत्वा पाचीनद्वारेन नगरमेव पविसन्ति, दक्खिणतो. पच्छिमतो. उत्तरतो आगच्छन्ता उत्तरदिसाय उट्ठानकं भण्डं गहेत्वा उत्तरद्वारेन नगरमेव पविसन्ति; एवं – सम्पदमिदं वेदितब्बं. नगरं विय हि निब्बानमहानगरं, द्वारं विय अट्ठङ्गिको लोकुत्तरमग्गो, पाचीनदिसादयो विय कायादयो.

यथा पाचीनतो आगच्छन्ता पाचीनदिसाय उट्ठानकं भण्डं गहेत्वा पाचीनद्वारेन नगरमेव पविसन्ति, एवं कायानुपस्सनामुखेन आगच्छन्ता चुद्दसविधेन कायानुपस्सनं भावेत्वा कायानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति. यथा दक्खिणतो आगच्छन्ता दक्खिणाय दिसाय उट्ठानकं भण्डं गहेत्वा दक्खिणद्वारेन नगरमेव पविसन्ति, एवं वेदनानुपस्सनामुखेन आगच्छन्ता नवविधेन वेदनानुपस्सनं भावेत्वा वेदनानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति. यथा पच्छिमतो आगच्छन्ता पच्छिमदिसाय उट्ठानकं भण्डं गहेत्वा पच्छिमद्वारेन नगरमेव पविसन्ति, एवं चित्तानुपस्सनामुखेन आगच्छन्ता सोळसविधेन चित्तानुपस्सनं भावेत्वा चित्तानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति. यथा उत्तरतो आगच्छन्ता उत्तरदिसाय उट्ठानकं भण्डं गहेत्वा उत्तरद्वारेन नगरमेव पविसन्ति, एवं धम्मानुपस्सनामुखेन आगच्छन्ता पञ्चविधेन धम्मानुपस्सनं भावेत्वा धम्मानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति. एवं सरणवसेन चेव एकत्तसमोसरणवसेन च एकमेव सतिपट्ठानं आरम्मणवसेन चत्तारोव वुत्ताति वेदितब्बा.

कतमेचत्तारोति कथेतुकम्यता पुच्छा. इधाति इमस्मिं सासने. भिक्खवेति धम्मपटिग्गाहकपुग्गलालपनमेतं. भिक्खूति पटिपत्तिसम्पादकपुग्गलनिदस्सनमेतं. अञ्ञेपि च देवमनुस्सा पटिपत्तिं सम्पादेन्तियेव, सेट्ठत्ता पन पटिपत्तिया भिक्खुभावदस्सनतो च ‘‘भिक्खू’’ति आह. भगवतो हि अनुसासनिं सम्पटिच्छन्तेसु भिक्खु सेट्ठो, सब्बप्पकाराय अनुसासनिया भाजनभावतो. तस्मा सेट्ठत्ता ‘‘भिक्खू’’ति आह. तस्मिं गहिते पन सेसा गहिताव होन्ति, राजगमनादीसु राजग्गहणेन सेसपरिसा विय. यो च इमं पटिपत्तिं पटिपज्जति, सो भिक्खु नाम होतीति पटिपत्तिया भिक्खुभावदस्सनतोपि ‘‘भिक्खू’’ति आह. पटिपन्नको हि देवो वा होतु मनुस्सो वा, भिक्खूति सङ्ख्यं गच्छतियेव यथाह –

‘‘अलङ्कतो चेपि समं चरेय्य,

सन्तो दन्तो नियतो ब्रह्मचारी;

सब्बेसु भूतेसु निधाय दण्डं,

सो ब्राह्मणो सो समणो स भिक्खू’’ति. (ध. प. १४२);

कायेति रूपकाये. रूपकायो हि इध अङ्गपच्चङ्गानं केसादीनञ्च धम्मानं समूहट्ठेन हत्थिकायरथकायादयो विय कायोति अधिप्पेतो. यथा च समूहट्ठेन, एवं कुच्छितानं आयट्ठेन. कुच्छितानञ्हि परमजेगुच्छानं सो आयोतिपि कायो. आयोति उप्पत्तिदेसो. तत्थायं वचनत्थो. आयन्ति ततोति आयो. के आयन्ति? कुच्छिता केसादयो. इति कुच्छितानं आयोति कायो.

कायानुपस्सीति काये अनुपस्सनसीलो कायं वा अनुपस्समानो. कायेति च वत्वापि पुन कायानुपस्सीति दुतियकायग्गहणं असम्मिस्सतो ववत्थानघनविनिब्भोगादिदस्सनत्थं कतन्ति वेदितब्बं. तेन न काये वेदनानुपस्सी वा, चित्तधम्मानुपस्सी वा, अथ खो कायानुपस्सीयेवाति कायसङ्खाते वत्थुस्मिं कायानुपस्सनाकारस्सेव दस्सनेन असम्मिस्सतो ववत्थानं दस्सितं होति. तथा न काये अङ्गपच्चङ्गविनिमुत्तएकधम्मानुपस्सी, नापि केसलोमादिविनिमुत्तइत्थिपुरिसानुपस्सी, योपि चेत्थ केसलोमादिको भूतुपादायसमूहसङ्खातो कायो, तत्थपि न भूतुपादायविनिमुत्तएकधम्मानुपस्सी, अथ खो रथसम्भारानुपस्सको विय अङ्गपच्चङ्गसमूहानुपस्सी, नगरावयवानुपस्सको विय केसलोमादिसमूहानुपस्सी, कदलिक्खन्धपत्तवट्टिविनिब्भुजको विय रित्तमुट्ठिविनिवेठको विय च भूतुपादायसमूहानुपस्सीयेवाति नानप्पकारतो समूहवसेनेव कायसङ्खातस्स वत्थुनो दस्सनेन घनविनिब्भोगो दस्सितो होति. न हेत्थ यथावुत्तसमूहविनिमुत्तो कायो वा इत्थी वा पुरिसो वा अञ्ञो वा कोचि धम्मो दिस्सति, यथावुत्तधम्मसमूहमत्तेयेव पन तथा तथा सत्ता मिच्छाभिनिवेसं करोन्ति. तेनाहु पोराणा –

‘‘यं पस्सति न तं दिट्ठं, यं दिट्ठं तं न पस्सति;

अपस्सं बज्झते मूळ्हो, बज्झमानो न मुच्चती’’ति.

घनविनिब्भोगादिदस्सनत्थन्ति वुत्तं, आदिसद्देन चेत्थ अयम्पि अत्थो वेदितब्बो. अयञ्हि एतस्मिं काये कायानुपस्सीयेव, न अञ्ञ धम्मानुपस्सीति वुत्तं होति. यथा अनुदकभूतायपि मरीचिया उदकानुपस्सिनो होन्ति, न एवं अनिच्चदुक्खानत्तअसुभभूतेयेव इमस्मिं काये निच्चसुखअत्तसुभभावानुपस्सी, अथ खो कायानुपस्सी अनिच्चदुक्खानत्तअसुभाकारसमूहानुपस्सीयेवाति वुत्तं होति. अथ वा य्वायं परतो ‘‘इध, भिक्खवे, भिक्खु अरञ्ञगतो वा…पे… सो सतोव अस्ससती’’तिआदिना नयेन अस्सासपस्सासादिचुण्णिकजातअट्ठिकपरियोसानो कायो वुत्तो, यो च ‘‘इधेकच्चो पथवीकायं अनिच्चतो अनुपस्सति, आपोकायं तेजोकायं वायोकायं केसकायं लोमकायं छविकायं चम्मकायं मंसकायं रुधिरकायं न्हारुकायं अट्ठिकायं अट्ठिमिञ्जकाय’’न्ति (पटि. म. ३.३५) पटिसम्भिदायं कायो वुत्तो, तस्स सब्बस्स इमस्मिञ्ञेव काये अनुपस्सनतो काये कायानुपस्सीति एवम्पि अत्थो वेदितब्बो.

अथ वा काये अहन्ति वा ममन्ति वा एवं गहेतब्बस्स यस्स कस्सचि अननुपस्सनतो, तस्स तस्सेव पन केसलोमादिकस्स नानाधम्मसमूहस्स अनुपस्सनतो काये केसादिधम्मसमूहसङ्खातकायानुपस्सीति एवमत्थो दट्ठब्बो.

अपिच ‘‘इमस्मिं काये अनिच्चतो अनुपस्सति, नो निच्चतो’’तिआदिना अनुक्कमेन पटिसम्भिदायं आगतनयस्स सब्बस्सेव अनिच्चलक्खणादिनो आकारसमूहसङ्खातस्स कायस्स अनुपस्सनतोपि काये कायानुपस्सीति एवम्पि अत्थो दट्ठब्बो. तथा हि अयं काये कायानुपस्सनापटिपदं पटिपन्नो भिक्खु इमं कायं अनिच्चानुपस्सनादीनं सत्तन्नं अनुपस्सनानं वसेन अनिच्चतो अनुपस्सति, नो निच्चतो. दुक्खतो अनुपस्सति, नो सुखतो. अनत्ततो अनुपस्सति, नो अत्ततो. निब्बिन्दति, नो नन्दति, विरज्जति, नो रज्जति, निरोधेति. नो समुदेति, पटिनिस्सज्जति, नो आदियति. सो तं अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति , दुक्खतो अनुपस्सन्तो सुखसञ्ञं पजहति, अनत्ततो अनुपस्सन्तो अत्तसञ्ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति , विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहतीति वेदितब्बो.

विहरतीति इरियति. आतापीति तीसु भवेसु किलेसे आतापेतीति आतापो, वीरियस्सेतं नामं. आतापो अस्स अत्थीति आतापी. सम्पजानोति सम्पजञ्ञसङ्खातेन ञाणेन समन्नागतो. सतिमाति कायपरिग्गाहिकाय सतिया समन्नागतो. अयं पन यस्मा सतिया आरम्मणं परिग्गहेत्वा पञ्ञाय अनुपस्सति, न हि सतिविरहितस्स अनुपस्सना नाम अत्थि, तेनेवाह – ‘‘सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं. नि. ५.२३४). तस्मा एत्थ ‘‘काये कायानुपस्सी विहरती’’ति एत्तावता कायानुपस्सनासतिपट्ठानं वुत्तं होति. अथ वा यस्मा अनातापिनो अन्तोसङ्खेपो अन्तरायकरो होति, असम्पजानो उपायपरिग्गहे अनुपायपरिवज्जने च सम्मुय्हति, मुट्ठस्सति उपायापरिच्चागे अनुपायापरिग्गहे च असमत्थो होति, तेनस्स तं कम्मट्ठानं न सम्पज्जति. तस्मा येसं धम्मानं आनुभावेन तं सम्पज्जति, तेसं दस्सनत्थं ‘‘आतापी सम्पजानो सतिमा’’ति इदं वुत्तन्ति वेदितब्बं.

इति कायानुपस्सनासतिपट्ठानं सम्पयोगङ्गञ्चस्स दस्सेत्वा इदानि पहानङ्गं दस्सेतुं विनेय्य लोके अभिज्झादोमनस्सन्ति वुत्तं. तत्थ विनेय्याति तदङ्गविनयेन वा विक्खम्भनविनयेन वा विनयित्वा. लोकेति तस्मिञ्ञेव काये. कायो हि इध लुज्जनपलुज्जनट्ठेन लोकोति अधिप्पेतो. यस्मा पनस्स न कायमत्तेयेव अभिज्झादोमनस्सं पहीयति, वेदनादीसुपि पहीयतियेव. तस्मा पञ्चपि उपादानक्खन्धा लोकोति विभङ्गे वुत्तं. लोकसङ्खातत्ता वा तेसं धम्मानं अत्थुद्धारनयेनेतं वुत्तं. यं पनाह – ‘‘तत्थ कतमो लोको? स्वेव कायो लोको’’ति, अयमेवेत्थ अत्थो. तस्मिं लोके अभिज्झादोमनस्सं विनेय्याति एवं सम्बन्धो दट्ठब्बो. यस्मा पनेत्थ अभिज्झाग्गहणेन कामच्छन्दो, दोमनस्सग्गहणेन ब्यापादो सङ्गहं गच्छति, तस्मा नीवरणपरियापन्नबलवधम्मद्वयदस्सनेन नीवरणप्पहानं वुत्तं होतीति वेदितब्बं.

विसेसेन चेत्थ अभिज्झाविनयेन कायसम्पत्तिमूलकस्स अनुरोधस्स, दोमनस्सविनयेन कायविपत्तिमूलकस्स विरोधस्स, अभिज्झाविनयेन च काये अभिरतिया, दोमनस्सविनयेन कायभावनाय अनभिरतिया, अभिज्झाविनयेन काये अभूतानं सुभसुखभावादीनं पक्खेपस्स, दोमनस्सविनयेन काये भूतानं असुभासुखभावादीनं अपनयनस्स च पहानं वुत्तं. तेन योगावचरस्स योगानुभावो योगसमत्थता च दीपिता होति. योगानुभावो हि एस, यदिदं अनुरोधविरोधविप्पमुत्तो अरतिरतिसहो अभूतपक्खेपभूतापनयनविरहितो च होति. अनुरोधविरोधविप्पमुत्तो चेस अरतिरतिसहो अभूतं अपक्खिपन्तो भूतञ्च अनपनयन्तो योगसमत्थो होतीति.

अपरो नयो ‘‘काये कायानुपस्सी’’ति एत्थ अनुपस्सनाय कम्मट्ठानं वुत्तं. ‘‘विहरती’’ति एत्थ वुत्तविहारेन कम्मट्ठानिकस्स कायपरिहरणं, ‘‘आतापी’’तिआदीसु पन आतापेन सम्मप्पधानं, सतिसम्पजञ्ञेन सब्बत्थककम्मट्ठानं, कम्मट्ठानपरिहरणूपायो वा. सतिया वा कायानुपस्सनावसेन पटिलद्धसमथो, सम्पजञ्ञेन विपस्सना अभिज्झादोमनस्सविनयेन भावनाबलं वुत्तन्ति वेदितब्बं.

विभङ्गे पन अनुपस्सीति तत्थ ‘‘कतमा अनुपस्सना? या पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरीमेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञाआलोको पञ्ञाओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि, अयं वुच्चति अनुपस्सना. इमाय अनुपस्सनाय उपेतो होति समुपेतो उपगतो समुपगतो उपपन्नो समन्नागतो, तेन वुच्चति अनुपस्सीति. विहरतीति इरियति पवत्तति पालेति यपेति यापेति चरति विहरति, तेन वुच्चति विहरतीति. आतापीति तत्थ कतमं आतापं? यो चेतसिको वीरियारम्भो निकम्मो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमता अनिक्खित्तद्दन्दता अनिक्खित्तधुरता धुरसम्पग्गाही वीरियं वीरियिन्द्रियं वीरियबलं सम्मावायामो, इदं वुच्चति आतापं. इमिना आतापेन उपेतो होति…पे… समन्नागतो , तेन वुच्चति आतापीति. सम्पजानोति तत्थ कतमं सम्पजञ्ञं? या पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरीमेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञाआलोको पञ्ञाओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि, इदं वुच्चति सम्पजञ्ञं. इमिना सम्पजञ्ञेन उपेतो होति …पे… समन्नागतो, तेन वुच्चति सम्पजानोति. सतिमाति तत्थ कतमा सति? या सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुसनता सति सतिन्द्रियं सतिबलं सम्मासति , अयं वुच्चति सति. इमाय सतिया उपेतो होति…पे… समन्नागतो, तेन वुच्चति सतिमाति.

विनेय्य लोके अभिज्झादोमनस्सन्ति तत्थ कतमो लोको? स्वेव कायो लोको. पञ्चपि उपादानक्खन्धा लोको, अयं वुच्चति लोको. तत्थ कतमा अभिज्झा? यो रागो सारागो अनुनयो अनुरोधो नन्दी नन्दिरागो चित्तस्स सारागो, अयं वुच्चति अभिज्झा. तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजा असाता दुक्खा वेदना, इदं वुच्चति दोमनस्सं. इति अयञ्च अभिज्झा, इदञ्च दोमनस्सं इमम्हि लोके विनीता होन्ति पटिविनीता सन्ता समिता वूपसमिता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता, तेन वुच्चति विनेय्य लोके अभिज्झादोमनस्स’’न्ति (विभ. ३५७-३६२).

एवमेतेसं पदानं अत्थो वुत्तो. तेन सह अयं अट्ठकथानयो यथा संसन्दति, एवं वेदितब्बो. अयं ताव कायानुपस्सनासतिपट्ठानुद्देसस्स अत्थवण्णना.

इदानि वेदनासु. चित्ते. धम्मेसु धम्मानुपस्सी विहरति…पे… विनेय्य लोके अभिज्झादोमनस्सन्ति एत्थ वेदनासु वेदनानुपस्सीति एवमादीसु वेदनादीनं पुन वचने पयोजनं कायानुपस्सनायं वुत्तनयेनेव वेदितब्बं. वेदनासु वेदनानुपस्सी. चित्ते चित्तानुपस्सी. धम्मेसु धम्मानुपस्सीति एत्थ पन वेदनाति तिस्सो वेदना, ता च लोकिया एव. चित्तम्पि लोकियं, तथा धम्मा. तेसं विभागो निद्देसवारे पाकटो भविस्सति. केवलं पनिध यथा वेदना अनुपस्सितब्बा, तथा ता अनुपस्सन्तो ‘‘वेदनासु वेदनानुपस्सी’’ति वेदितब्बो. एस नयो चित्तधम्मेसुपि. कथञ्च वेदना अनुपस्सितब्बाति? सुखा ताव वेदना दुक्खतो, दुक्खा सल्लतो, अदुक्खमसुखा अनिच्चतो. यथाह –

‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;

अदुक्खमसुखं सन्तं, अद्दक्खि नं अनिच्चतो;

स वे सम्मद्दसो भिक्खु, उपसन्तो चरिस्सती’’ति. (सं. नि. ४.२५३);

सब्बा एव चेता ‘‘दुक्खा’’तिपि अनुपस्सितब्बा. वुत्तञ्हेतं – ‘‘यं किञ्चि वेदयितं, तं दुक्खस्मिन्ति वदामी’’ति (सं. नि. ४.२५९). सुखदुक्खतोपि च अनुपस्सितब्बा. यथाह ‘‘सुखा वेदना ठितिसुखा विपरिणामदुक्खा’’ति (म. नि. १.४६५) सब्बं वित्थारेतब्बं. अपिच अनिच्चादिसत्तअनुपस्सनावसेनपि अनुपस्सितब्बा. सेसं निद्देसवारेयेव पाकटं भविस्सति.

चित्तधम्मेसुपि चित्तं ताव आरम्मणाधिपतिसहजातभूमिकम्मविपाककिरियादिनानत्तभेदानं अनिच्चादिअनुपस्सनानं निद्देसवारे आगतसरागादिभेदानञ्च वसेन अनुपस्सितब्बं. धम्मा सलक्खणसामञ्ञलक्खणानं सुञ्ञतधम्मस्स अनिच्चादिसत्तानुपस्सनानं निद्देसवारे आगतसन्तादिभेदानञ्च वसेन अनुपस्सितब्बा. सेसं वुत्तनयमेव. कामञ्चेत्थ यस्स कायसङ्खाते लोके अभिज्झादोमनस्सं पहीनं, तस्स वेदनादीसुपि तं पहीनमेव. नानापुग्गलवसेन पन नानाचित्तक्खणिकसतिपट्ठानभावनावसेन च सब्बत्थ वुत्तं. यतो वा एकत्थ पहीनं सेसेसुपि पहीनं होति, तेनेवस्स तत्थ पहानदस्सनत्थम्पि एतं वुत्तन्ति वेदितब्बन्ति.

उद्देसवारकथा निट्ठिता.

कायानुपस्सना आनापानपब्बवण्णना

३७४. इदानि सेय्यथापि नाम छेको विलीवकारको थूलकिलञ्जसण्हकिलञ्जचङ्कोटकपेळापुटादीनि उपकरणानि कत्तुकामो एकं महावेणुं लभित्वा चतुधा भिन्दित्वा ततो एकेकं वेणुखण्डं गहेत्वा फालेत्वा तं तं उपकरणं करेय्य, एवमेव भगवा सतिपट्ठानदेसनाय सत्तानं अनेकप्पकारं विसेसाधिगमं कत्तुकामो एकमेव सम्मासतिं ‘‘चत्तारो सतिपट्ठाना. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरती’’तिआदिना नयेन आरम्मणवसेन चतुधा भिन्दित्वा ततो एकेकं सतिपट्ठानं गहेत्वा कायं विभजन्तो ‘‘कथञ्च भिक्खवे’’तिआदिना नयेन निद्देसवारं वत्तुमारद्धो.

तत्थ कथञ्चातिआदि वित्थारेतुकम्यतापुच्छा. अयं पनेत्थ सङ्खेपत्थो – भिक्खवे, केन च पकारेन भिक्खु काये कायानुपस्सी विहरतीति? एस नयो सब्बपुच्छावारेसु. इध भिक्खवे भिक्खूति भिक्खवे इमस्मिं सासने भिक्खु. अयञ्हेत्थ इधसद्दो सब्बप्पकारकायानुपस्सनानिब्बत्तकस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनो अञ्ञसासनस्स तथाभावपटिसेधनो च. वुत्तञ्हेतं ‘‘इधेव भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (म. नि. १.१३९). तेन वुत्तं ‘‘इमस्मिं सासने भिक्खू’’ति.

अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वाति इदमस्स सतिपट्ठानभावनानुरूपसेनासनपरिग्गहपरिदीपनं. इमस्स हि भिक्खुनो दीघरत्तं रूपादीसु आरम्मणेसु अनुविसटं चित्तं कम्मट्ठानवीथिं ओतरितुं न इच्छति, कूटगोणयुत्तरथो विय उप्पथमेव धावति. तस्मा सेय्यथापि नाम गोपो कूटधेनुया सब्बं खीरं पिवित्वा वड्ढितं कूटवच्छं दमेतुकामो धेनुतो अपनेत्वा एकमन्ते महन्तं थम्भं निखणित्वा तत्थ योत्तेन बन्धेय्य. अथस्स सो वच्छो इतो चितो च विप्फन्दित्वा पलायितुं असक्कोन्तो तमेव थम्भं उपनिसीदेय्य वा उपनिपज्जेय्य वा, एवमेव इमिनापि भिक्खुना दीघरत्तं रूपारम्मणादिरसपानवड्ढितं दुट्ठचित्तं दमेतुकामेन रूपादिआरम्मणतो अपनेत्वा अरञ्ञं वा रुक्खमूलं वा सुञ्ञागारं वा पविसित्वा तत्थ सतिपट्ठानारम्मणत्थम्भे सतियोत्तेन बन्धितब्बं. एवमस्स तं चित्तं इतो चितो च विप्फन्दित्वापि पुब्बे आचिण्णारम्मणं अलभमानं सतियोत्तं छिन्दित्वा पलायितुं असक्कोन्तं तमेवारम्मणं उपचारप्पनावसेन उपनिसीदति चेव उपनिपज्जति च. तेनाहु पोराणा –

‘‘यथा थम्भे निबन्धेय्य, वच्छं दमं नरो इध;

बन्धेय्येवं सकं चित्तं, सतियारम्मणे दळ्ह’’न्ति.

एवमस्सेतं सेनासनं भावनानुरूपं होति. तेन वुत्तं ‘‘इदमस्स सतिपट्ठानभावनानुरूपसेनासनपरिग्गहपरिदीपन’’न्ति.

अपिच यस्मा इदं कायानुपस्सनाय मुद्धभूतं सब्बबुद्धपच्चेकबुद्धसावकानं विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानं आनापानस्सतिकम्मट्ठानं इत्थिपुरिसहत्थिअस्सादिसद्दसमाकुलं गामन्तं अपरिच्चजित्वा न सुकरं सम्पादेतुं, सद्दकण्डकत्ता झानस्स. अगामके पन अरञ्ञे सुकरं योगावचरेन इदं कम्मट्ठानं परिग्गहेत्वा आनापानचतुत्थज्झानं निब्बत्तेत्वा तदेव झानं पादकं कत्वा सङ्खारे सम्मसित्वा अग्गफलं अरहत्तं पापुणितुं, तस्मास्स अनुरूपसेनासनं दस्सेन्तो भगवा, ‘‘अरञ्ञगतो वा’’तिआदिमाह.

वत्थुविज्जाचरियो विय हि भगवा. सो यथा वत्थुविज्जाचरियो नगरभूमिं पस्सित्वा सुट्ठु उपपरिक्खित्वा ‘‘एत्थ नगरं मापेथा’’ति उपदिसति, सोत्थिना च नगरे निट्ठिते राजकुलतो महासक्कारं लभति, एवमेव योगावचरस्स अनुरूपसेनासनं उपपरिक्खित्वा ‘‘एत्थ कम्मट्ठानमनुयुञ्जितब्ब’’न्ति उपदिसति, ततो तत्थ कम्मट्ठानमनुयुञ्जन्तेन योगिना अनुक्कमेन अरहत्ते पत्ते ‘‘सम्मासम्बुद्धो वत सो भगवा’’ति महन्तं सक्कारं लभति.

अयं पन भिक्खु दीपिसदिसोति वुच्चति. यथा हि महादीपिराजा अरञ्ञे तिणगहनं वा वनगहनं वा पब्बतगहनं वा निस्साय निलीयित्वा वनमहिंसगोकण्णसूकरादयो मिगे गण्हाति, एवमेव अयं अरञ्ञादीसु कम्मट्ठानं अनुयुञ्जन्तो भिक्खु यथाक्कमेन चत्तारो मग्गे चेव चत्तारि अरियफलानि च गण्हाति. तेनाहु पोराणा –

‘‘यथापि दीपिको नाम, निलीयित्वा गण्हती मिगे;

तथेवायं बुद्धपुत्तो, युत्तयोगो विपस्सको;

अरञ्ञं पविसित्वान, गण्हाति फलमुत्तम’’न्ति.

तेनस्स परक्कमजवयोग्गभूमिं अरञ्ञसेनासनं दस्सेन्तो भगवा ‘‘अरञ्ञगतो वा’’तिआदिमाह. इतो परं इमस्मिं आनापानपब्बे यं वत्तब्बं सिया, तं विसुद्धिमग्गे वुत्तमेव. सेय्यथापि, भिक्खवे, दक्खो भमकारो वाति इदञ्हि उपमामत्तमेव इति अज्झत्तं वा कायेति इदं अप्पनामत्तमेव च तत्थ अनागतं, सेसं आगतमेव.

यं पन अनागतं, तत्थ दक्खोति छेको. दीघं वा अञ्छन्तोति महन्तानं भेरीपोक्खरादीनं लिखनकाले हत्थे च पादे च पसारेत्वा दीघं कड्ढन्तो. रस्सं वा अञ्छन्तोति खुद्दकानं दन्तसूचिवेधकादीनं लिखनकाले मन्दमन्दं रस्सं कड्ढन्तो. एवमेव खोति एवं अयम्पि भिक्खु अद्धानवसेन इत्तरवसेन च पवत्तानं अस्सासपस्सासानं वसेन दीघं वा अस्ससन्तो दीघं अस्ससामीति पजानाति…पे… पस्ससिस्सामीति सिक्खतीति. तस्सेवं सिक्खतो अस्सासपस्सासनिमित्ते चत्तारि झानानि उप्पज्जन्ति, सो झाना वुट्ठहित्वा अस्सासपस्सासे वा परिग्गण्हाति झानङ्गानि वा.

तत्थ अस्सासपस्सासकम्मिको ‘‘इमे अस्सासपस्सासा किं निस्सिता? वत्थुनिस्सिता. वत्थु नाम करजकायो, करजकायो नाम चत्तारि महाभूतानि उपादारूपञ्चे’’ति एवं रूपं परिग्गण्हाति. ततो तदारम्मणे फस्सपञ्चमके नामन्ति. एवं नामरूपं परिग्गहेत्वा तस्स पच्चयं परियेसन्तो अविज्जादिपटिच्चसमुप्पादं दिस्वा ‘‘पच्चयपच्चयुप्पन्नधम्ममत्तमेवेतं, अञ्ञो सत्तो वा पुग्गलो वा नत्थी’’ति वितिण्णकङ्खो सप्पच्चयनामरूपे तिलक्खणं आरोपेत्वा विपस्सनं वड्ढेन्तो अनुक्कमेन अरहत्तं पापुणाति. इदं एकस्स भिक्खुनो याव अरहत्ता निय्यानमुखं.

झानकम्मिकोपि ‘‘इमानि झानङ्गानि किं निस्सितानि, वत्थुनिस्सितानि, वत्थु नाम करजकायो झानङ्गानि नामं, करजकायो रूप’’न्ति नामरूपं ववत्थपेत्वा तस्स पच्चयं परियेसन्तो अविज्जादिपच्चयाकारं दिस्वा ‘‘पच्चयपच्चयुप्पन्नधम्ममत्तमेवेतं, अञ्ञो सत्तो वा पुग्गलो वा नत्थी’’ति वितिण्णकङ्खो सप्पच्चयनामरूपे तिलक्खणं आरोपेत्वा विपस्सनं वड्ढेन्तो अनुक्कमेन अरहत्तं पापुणाति. इदमेकस्स भिक्खुनो याव अरहत्ता निय्यानमुखं.

इति अज्झत्तं वाति एवं अत्तनो वा अस्सासपस्सासकाये कायानुपस्सी विहरति. बहिद्धा वाति परस्स वा अस्सासपस्सासकाये. अज्झत्तबहिद्धा वाति कालेन अत्तनो, कालेन परस्स अस्सासपस्सासकाये. एतेनस्स पगुणकम्मट्ठानं अट्ठपेत्वा अपरापरं सञ्चरणकालो कथितो. एकस्मिं काले पनिदं उभयं न लब्भति.

समुदयधम्मानुपस्सीवाति यथा नाम कम्मारस्स भस्तञ्च गग्गरनाळिञ्च तज्जञ्च वायामं पटिच्च वातो अपरापरं सञ्चरति, एवं भिक्खुनो करजकायञ्च नासपुटञ्च चित्तञ्च पटिच्च अस्सासपस्सासकायो अपरापरं सञ्चरति. कायादयो धम्मा समुदयधम्मा, ते पस्सन्तो ‘‘समुदयधम्मानुपस्सी वा कायस्मिं विहरती’’ति वुच्चति. वयधम्मानुपस्सी वाति यथा भस्ताय अपनीताय गग्गरनाळिया भिन्नाय तज्जे च वायामे असति सो वातो नप्पवत्तति, एवमेव काये भिन्ने नासपुटे विद्धस्ते चित्ते च निरुद्धे अस्सासपस्सासकायो नाम नप्पवत्ततीति कायादिनिरोधा अस्सासपस्सासनिरोधोति एवं पस्सन्तो ‘‘वयधम्मानुपस्सी वा कायस्मिं विहरती’’ति वुच्चति. समुदयवयधम्मानुपस्सी वाति कालेन समुदयं कालेन वयं अनुपस्सन्तो. अत्थि कायोति वा पनस्साति कायोव अत्थि, न सत्तो, न पुग्गलो, न इत्थी, न पुरिसो, न अत्ता, न अत्तनियं, नाहं, न मम, न कोचि, न कस्सचीति एवमस्स सति पच्चुपट्ठिता होति.

यावदेवाति पयोजनपरिच्छेदववत्थापनमेतं. इदं वुत्तं होति – या सा सति पच्चुपट्ठिता होति, सा न अञ्ञदत्थाय. अथ खो यावदेव ञाणमत्ताय अपरापरं उत्तरुत्तरि ञाणपमाणत्थाय चेव सतिपमाणत्थाय च, सतिसम्पजञ्ञानं वुड्ढत्थायाति अत्थो. अनिस्सितो च विहरतीति तण्हानिस्सयदिट्ठिनिस्सयानं वसेन अनिस्सितोव विहरति. न च किञ्चि लोके उपादियतीति लोकस्मिं किञ्चि रूपं वा…पे… विञ्ञाणं वा ‘‘अयं मे अत्ता वा अत्तनियं वा’’ति न गण्हाति. एवम्पीति उपरि अत्थं उपादाय सम्पिण्डनत्थो पि-कारो. इमिना पन पदेन भगवा आनापानपब्बदेसनं निय्यातेत्वा दस्सेति.

तत्थ अस्सासपस्सासपरिग्गाहिका सति दुक्खसच्चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्चं उभिन्नं अप्पवत्ति निरोधसच्चं, दुक्खपरिजाननो समुदयपजहनो निरोधारम्मणो अरियमग्गो मग्गसच्चं. एवं चतुसच्चवसेन उस्सक्कित्वा निब्बुतिं पापुणातीति इदमेकस्स अस्सासपस्सासवसेन अभिनिविट्ठस्स भिक्खुनो याव अरहत्ता निय्यानमुखन्ति.

आनापानपब्बं निट्ठितं.

इरियापथपब्बवण्णना

३७५. एवं अस्सासपस्सासवसेन कायानुपस्सनं विभजित्वा इदानि इरियापथवसेन विभजितुं पुन चपरन्तिआदिमाह. तत्थ कामं सोणसिङ्गालादयोपि गच्छन्ता ‘‘गच्छामा’’ति जानन्ति, न पनेतं एवरूपं जाननं सन्धाय वुत्तं. एवरूपञ्हि जाननं सत्तूपलद्धिं न पजहति, अत्तसञ्ञं न उग्घाटेति, कम्मट्ठानं वा सतिपट्ठानभावना वा न होति. इमस्स पन भिक्खुनो जाननं सत्तूपलद्धिं पजहति, अत्तसञ्ञं उग्घाटेति कम्मट्ठानञ्चेव सतिपट्ठानभावना च होति. इदञ्हि ‘‘को गच्छति, कस्स गमनं, किं कारणा गच्छती’’ति एवं सम्पजाननं सन्धाय वुत्तं. ठानादीसुपि एसेव नयो.

तत्थ को गच्छतीति? न कोचि सत्तो वा पुग्गलो वा गच्छति. कस्स गमनन्ति? न कस्सचि सत्तस्स वा पुग्गलस्स वा गमनं. किं कारणा गच्छतीति ? चित्तकिरियवायोधातुविप्फारेन गच्छति. तस्मा एस एवं पजानाति – ‘‘गच्छामी’’ति चित्तं उप्पज्जति , तं वायं जनेति, वायो विञ्ञत्तिं जनेति, चित्तकिरियवायोधातुविप्फारेन सकलकायस्स पुरतो अभिनीहारो गमनन्ति वुच्चति. ठानादीसुपि एसेव नयो.

तत्रापि हि ‘‘तिट्ठामी’’ति चित्तं उप्पज्जति, तं वायं जनेति, वायो विञ्ञत्तिं जनेति, चित्तकिरियवायोधातुविप्फारेन सकलकायस्स कोटितो पट्ठाय उस्सितभावो ठानन्ति वुच्चति. ‘‘निसीदामी’’ति चित्तं उप्पज्जति, तं वायं जनेति, वायो विञ्ञत्तिं जनेति, चित्तकिरियवायोधातुविप्फारेन हेट्ठिमकायस्स समिञ्जनं उपरिमकायस्स उस्सितभावो निसज्जाति वुच्चति. ‘‘सयामी’’ति चित्तं उप्पज्जति, तं वायं जनेति, वायो विञ्ञत्तिं जनेति, चित्तकिरियवायोधातुविप्फारेन सकलसरीरस्स तिरियतो पसारणं सयनन्ति वुच्चतीति.

तस्स एवं पजानतो एवं होति ‘‘सत्तो गच्छति, सत्तो तिट्ठती’’ति वुच्चति, अत्थतो पन कोचि सत्तो गच्छन्तो वा ठितो वा नत्थि. यथा पन ‘‘सकटं गच्छति, सकटं तिट्ठती’’ति वुच्चति, न च किञ्चि सकटं नाम गच्छन्तं वा ठितं वा अत्थि, चत्तारो पन गोणे योजेत्वा छेकम्हि सारथिम्हि पाजेन्ते ‘‘सकटं गच्छति, सकटं तिट्ठती’’ति वोहारमत्तमेव होति, एवमेव अजाननट्ठेन सकटं विय कायो, गोणा विय चित्तजवाता, सारथि विय चित्तं. ‘‘गच्छामि तिट्ठामी’’ति चित्ते उप्पन्ने वायोधातु विञ्ञत्तिं जनयमाना उप्पज्जति, चित्तकिरियवायोधातुविप्फारेन गमनादीनि पवत्तन्ति, ततो ‘‘सत्तो गच्छति, सत्तो तिट्ठति, अहं गच्छामि, अहं तिट्ठामी’’ति वोहारमत्तं होति. तेनाह –

‘‘नावा मालुतवेगेन, जियावेगेन तेजनं;

यथा याति तथा कायो, याति वाताहतो अयं.

यन्तं सुत्तवसेनेव, चित्तसुत्तवसेनिदं;

पयुत्तं काययन्तम्पि, याति ठाति निसीदति.

को नाम एत्थ सो सत्तो, यो विना हेतुपच्चये;

अत्तनो आनुभावेन, तिट्ठे वा यदि वा वजे’’ति.

तस्मा एवं हेतुपच्चयवसेनेव पवत्तानि गमनादीनि सल्लक्खेन्तो एस ‘‘गच्छन्तो वा गच्छामीति पजानाति, ठितो वा, निसिन्नो वा, सयानो वा सयानोम्हीति पजानाती’’ति वेदितब्बो.

यथा यथा वा पनस्स कायो पणिहितो होति, तथा तथा नं पजानातीति सब्बसङ्गाहिकवचनमेतं. इदं वुत्तं होति – येन येन वा आकारेनस्स कायो ठितो होति, तेन तेन नं पजानाति. गमनाकारेन ठितं गच्छतीति पजानाति. ठाननिसज्जसयनाकारेन ठितं सयानोति पजानातीति.

इति अज्झत्तं वाति एवं अत्तनो वा चतुइरियापथपरिग्गण्हनेन काये कायानुपस्सी विहरति. बहिद्धा वाति परस्स वा चतुइरियापथपरिग्गण्हनेन. अज्झत्तबहिद्धा वाति कालेन अत्तनो, कालेन परस्स चतुइरियापथपरिग्गण्हनेन काये कायानुपस्सी विहरति. समुदयधम्मानुपस्सी वातिआदीसु पन अविज्जासमुदया रूपसमुदयोतिआदिना नयेन पञ्चहाकारेहि रूपक्खन्धस्स समुदयो च वयो च नीहरितब्बो. तञ्हि सन्धाय इध ‘‘समुदयधम्मानुपस्सी वा’’तिआदि वुत्तं. अत्थि कायोति वा पनस्सातिआदि वुत्तसदिसमेव.

इधापि चतुइरियापथपरिग्गाहिका सति दुक्खसच्चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, दुक्खपरिजाननो समुदयपजहनो निरोधारम्मणो अरियमग्गो मग्गसच्चं. एवं चतुसच्चवसेन उस्सक्कित्वा निब्बुतिं पापुणातीति इदमेकस्स चतुइरियापथपरिग्गाहकस्स भिक्खुनो याव अरहत्ता निय्यानमुखन्ति.

इरियापथपब्बं निट्ठितं.

चतुसम्पजञ्ञपब्बवण्णना

३७६. एवं इरियापथवसेन कायानुपस्सनं विभजित्वा इदानि चतुसम्पजञ्ञवसेन विभजितुं पुन चपरन्तिआदिमाह . तत्थ अभिक्कन्तेतिआदीनि सामञ्ञफले वण्णितानि. इति अज्झत्तं वाति एवं चतुसम्पजञ्ञपरिग्गण्हनेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति. इधापि समुदयवयधम्मानुपस्सीतिआदीसु रूपक्खन्धस्सेव समुदयो च वयो च नीहरितब्बो. सेसं वुत्तसदिसमेव.

इध चतुसम्पजञ्ञपरिग्गाहिका सति दुक्खसच्चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, वुत्तप्पकारो अरियमग्गो मग्गसच्चं. एवं चतुसच्चवसेन उस्सक्कित्वा निब्बुतिं पापुणातीति इदमेकस्स चतुसम्पजञ्ञपरिग्गाहकस्स भिक्खुनो वसेन याव अरहत्ता निय्यानमुखन्ति.

चतुसम्पजञ्ञपब्बं निट्ठितं.

पटिकूलमनसिकारपब्बवण्णना

३७७. एवं चतुसम्पजञ्ञवसेन कायानुपस्सनं विभजित्वा इदानि पटिकूलमनसिकारवसेन विभजितुं पुन चपरन्तिआदिमाह. तत्थ इममेव कायन्तिआदीसु यं वत्तब्बं सिया, तं सब्बं सब्बाकारेन वित्थारतो विसुद्धिमग्गे कायगतासतिकम्मट्ठाने वुत्तं. उभतोमुखाति हेट्ठा च उपरि चाति द्वीहि मुखेहि युत्ता. नानाविहितस्साति नानाविधस्स.

इदं पनेत्थ ओपम्मसंसन्दनं – उभतोमुखा पुतोळि विय हि चातुमहाभूतिको कायो, तत्थ मिस्सेत्वा पक्खित्तनानाविधधञ्ञं विय केसादयो द्वत्तिंसाकारा, चक्खुमा पुरिसो विय योगावचरो, तस्स तं पुतोळिं मुञ्चित्वा पच्चवेक्खतो नानाविधधञ्ञस्स पाकटकालो विय योगिनो द्वत्तिंसाकारस्स विभूतकालो वेदितब्बो. इति अज्झत्तं वाति एवं केसादिपरिग्गण्हनेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति. इतो परं वुत्तनयमेव. केवलञ्हि इध द्वत्तिंसाकारपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा निय्यानमुखं वेदितब्बं. सेसं पुरिमसदिसमेवाति.

पटिकूलमनसिकारपब्बं निट्ठितं.

धातुमनसिकारपब्बवण्णना

३७८. एवं पटिकूलमनसिकारवसेन कायानुपस्सनं विभजित्वा इदानि धातुमनसिकारवसेन विभजितुं पुन चपरन्तिआदिमाह. तत्थायं ओपम्मसंसन्दनेन सद्धिं अत्थवण्णना – यथा कोचि गोघातको वा तस्सेव वा भत्तवेतनभतो अन्तेवासिको गाविं वधित्वा विनिविज्झित्वा चतस्सो दिसा गतानं महापथानं वेमज्झट्ठानसङ्खाते चतुमहापथे कोट्ठासं कोट्ठासं कत्वा निसिन्नो अस्स, एवमेव भिक्खु चतुन्नं इरियापथानं येन केनचि आकारेन ठितत्ता यथाठितं, यथाठितत्ता च यथापणिहितं कायं ‘‘अत्थि इमस्मिं काये पथवीधातु…पे… वायोधातू’’ति एवं पच्चवेक्खति.

किं वुत्तं होति – यथा गोघातकस्स गाविं पोसेन्तस्सापि आघातनं आहरन्तस्सापि आहरित्वा तत्थ बन्धित्वा ठपेन्तस्सपि वधेन्तस्सापि वधितं मतं पस्सन्तस्सापि तावदेव गावीति सञ्ञा न अन्तरधायति, याव नं पदालेत्वा बिलसो न विभजति. विभजित्वा निसिन्नस्स पनस्स गावीति सञ्ञा अन्तरधायति, मंससञ्ञा पवत्तति. नास्स एवं होति – ‘‘अहं गाविं विक्किणामि, इमे गाविं हरन्ती’’ति. अथ ख्वस्स ‘‘अहं मंसं विक्किणामि, इमे मंसं हरन्ति’’ च्चेव होति; एवमेव इमस्सापि भिक्खुनो पुब्बे बालपुथुज्जनकाले गिहिभूतस्सापि पब्बजितस्सापि तावदेव सत्तोति वा पुग्गलोति वा सञ्ञा न अन्तरधायति, याव इममेव कायं यथाठितं यथापणिहितं घनविनिब्भोगं कत्वा धातुसो न पच्चवेक्खति. धातुसो पच्चवेक्खतो पनस्स सत्तसञ्ञा अन्तरधायति, धातुवसेनेव चित्तं सन्तिट्ठति. तेनाह भगवा – ‘‘‘इममेव कायं यथाठितं यथापणिहितं धातुसो पच्चवेक्खति ‘अत्थि इमस्मिं काये पथवीधातु आपोधातु तेजोधातु वायोधातू’ति. सेय्यथापि, भिक्खवे, दक्खो गोघातको वा…पे… वायोधातू’’ति. गोघातको विय हि योगी, गावीति सञ्ञा विय सत्तसञ्ञा, चतुमहापथो विय चतुइरियापथो, बिलसो विभजित्वा निसिन्नभावो विय धातुसो पच्चवेक्खणन्ति अयमेत्थ पाळिवण्णना. कम्मट्ठानकथा पन विसुद्धिमग्गे वित्थारिता.

इति अज्झत्तं वाति एवं चतुधातुपरिग्गण्हनेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति. इतो परं वुत्तनयमेव. केवलञ्हि इध चतुधातुपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा निय्यानमुखं वेदितब्बं, सेसं पुरिमसदिसमेवाति.

धातुमनसिकारपब्बं निट्ठितं.

नवसिवथिकपब्बवण्णना

३७९. एवं धातुमनसिकारवसेन कायानुपस्सनं विभजित्वा इदानि नवहि सिवथिकपब्बेहि विभजितुं पुन चपरन्तिआदिमाह. तत्थ सेय्यथापि पस्सेय्याति यथा पस्सेय्य. सरीरन्ति मतसरीरं. सिवथिकाय छड्डितन्ति सुसाने अपविद्धं. एकाहं मतस्स अस्साति एकाहमतं. द्वीहं मतस्स अस्साति द्वीहमतं. तीहं मतस्स अस्साति तीहमतं. कम्मारभस्ता विय वायुना उद्धं जीवितपरियादाना यथानुक्कमं समुग्गतेन सूनभावेन उद्धुमातत्ता उद्धुमातं, उद्धुमातमेव उद्धुमातकं. पटिकूलत्ता वा कुच्छितं उद्धुमातन्ति उद्धुमातकं. विनीलं वुच्चति विपरिभिन्नवण्णं, विनीलमेव विनीलकं. पटिकूलत्ता वा कुच्छितं विनीलन्ति विनीलकं. मंसुस्सदट्ठानेसु रत्तवण्णस्स पुब्बसन्निचयट्ठानेसु सेतवण्णस्स येभुय्येन च नीलवण्णस्स नीलट्ठानेसु नीलसाटकपारुतस्सेव छवसरीरस्सेतं अधिवचनं. परिभिन्नट्ठानेहि नवहि वा वणमुखेहि विस्सन्दमानपुब्बं विपुब्बं, विपुब्बमेव विपुब्बकं. पटिकूलत्ता वा कुच्छितं विपुब्बन्ति विपुब्बकं. विपुब्बकं जातं तथाभावं गतन्ति विपुब्बकजातं.

सो इममेव कायन्ति सो भिक्खु इमं अत्तनो कायं तेन कायेन सद्धिं ञाणेन उपसंहरति उपनेति. कथं? अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतोति. इदं वुत्तं होति – आयु, उस्मा, विञ्ञाणन्ति इमेसं तिण्णं धम्मानं अत्थिताय अयं कायो ठानगमनादिखमो होति, इमेसं पन विगमा अयम्पि खो कायो एवंधम्मो एवं पूतिकसभावोयेव, एवंभावी एवं उद्धुमातादिभेदो भविस्सति, एवंअनतीतो एवं उद्धुमातादिभावं अनतिक्कन्तोति. इति अज्झत्तं वाति एवं उद्धुमातादिपरिग्गण्हनेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति.

खज्जमानन्ति उदरादीसु निसीदित्वा उदरमंसओट्ठमंसअक्खिकूटादीनि लुञ्चित्वा लुञ्चित्वा खादियमानं. समंसलोहितन्ति सावसेसमंसलोहितयुत्तं. निमंसलोहितमक्खितन्ति मंसे खीणेपि लोहितं न सुस्सति, तं सन्धाय वुत्तं ‘‘निमंसलोहितमक्खित’’न्ति. अञ्ञेनाति अञ्ञेन दिसाभागेन. हत्थट्ठिकन्ति चतुसट्ठिभेदम्पि हत्थट्ठिकं पाटियेक्कं पाटियेक्कं विप्पकिण्णं. पादट्ठिकादीसुपि एसेव नयो.

तेरोवस्सिकानीति अतिक्कन्तसंवच्छरानि. पूतीनीति अब्भोकासे ठितानि वातातपवुट्ठिसम्फस्सेन तेरोवस्सिकानेव पूतीनि होन्ति, अन्तोभूमिगतानि पन चिरतरं तिट्ठन्ति. चुण्णकजातानीति चुण्णं चुण्णं हुत्वा विप्पकिण्णानि. सब्बत्थ सो इममेवाति वुत्तनयेन खज्जमानादीनं वसेन योजना कातब्बा. इति अज्झत्तं वाति एवं खज्जमानादिपरिग्गण्हनेन याव चुण्णकभावा अत्तनो वा काये, परस्स वा काये कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति.

इध पन ठत्वा नवसिवथिका समोधानेतब्बा. एकाहमतं वाति हि आदिना नयेन वुत्ता सब्बापि एका, काकेहि वा खज्जमानन्तिआदिका एका, अट्ठिकसङ्खलिकं समंसलोहितं न्हारुसम्बन्धन्ति एका, निमंसलोहितमक्खितं न्हारुसम्बन्धन्ति एका, अपगतमंसलोहितं न्हारुसम्बन्धन्ति एका, अट्ठिकानि अपगतसम्बन्धानीतिआदिका एका अट्ठिकानि सेतानि सङ्खवण्णपटिभागानीति एका, पुञ्जकितानि तेरोवस्सिकानीति एका, पूतीनि चुण्णकजातानीति एकाति.

एवं खो, भिक्खवेति इदं नवसिवथिका दस्सेत्वा कायानुपस्सनं निट्ठपेन्तो आह. तत्थ नवसिवथिकपरिग्गाहिका सति दुक्खसच्चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, दुक्खपरिजाननो समुदयपजहनो निरोधारम्मणो अरियमग्गो मग्गसच्चं. एवं चतुसच्चवसेन उस्सक्कित्वा निब्बुतिं पापुणातीति इदं नवसिवथिकपरिग्गाहकानं भिक्खूनं याव अरहत्ता निय्यानमुखन्ति.

नवसिवथिकपब्बं निट्ठितं.

एत्तावता च आनापानपब्बं, इरियापथपब्बं, चतुसम्पजञ्ञपब्बं, पटिकूलमनसिकारपब्बं, धातुमनसिकारपब्बं, नवसिवथिकपब्बानीति चुद्दसपब्बा कायानुपस्सना निट्ठिता होति. तत्थ आनापानपब्बं, पटिकूलमनसिकारपब्बन्ति इमानेव द्वे अप्पनाकम्मट्ठानानि, सिवथिकानं पन आदीनवानुपस्सनावसेन वुत्तत्ता सेसानि द्वादसापि उपचारकम्मट्ठानानेवाति.

कायानुपस्सना निट्ठिता.

वेदनानुपस्सनावण्णना

३८०. एवं भगवा चुद्दसविधेन कायानुपस्सनासतिपट्ठानं कथेत्वा इदानि नवविधेन वेदनानुपस्सनं कथेतुं कथञ्च, भिक्खवेतिआदिमाह. तत्थ सुखं वेदनन्ति कायिकं वा चेतसिकं वा सुखं वेदनं वेदयमानो ‘‘अहं सुखं वेदनं वेदयामी’’ति पजानातीति अत्थो. तत्थ कामं उत्तानसेय्यकापि दारका थञ्ञपिवनादिकाले सुखं वेदयमाना ‘‘सुखं वेदनं वेदयामा’’ति पजानन्ति, न पनेतं एवरूपं जाननं सन्धाय वुत्तं. एवरूपञ्हि जाननं सत्तूपलद्धिं न जहति, अत्तसञ्ञं न उग्घाटेति, कम्मट्ठानं वा सतिपट्ठानभावना वा न होति. इमस्स पन भिक्खुनो जाननं सत्तूपलद्धिं जहति, अत्तसञ्ञं उग्घाटेति, कम्मट्ठानञ्चेव सतिपट्ठानभावना च होति. इदञ्हि ‘‘को वेदयति, कस्स वेदना, किं कारणा वेदना’’ति एवं सम्पजानवेदियनं सन्धाय वुत्तं.

तत्थ को वेदयतीति न कोचि सत्तो वा पुग्गलो वा वेदयति. कस्स वेदनाति न कस्सचि सत्तस्स वा पुग्गलस्स वा वेदना. किं कारणा वेदनाति वत्थुआरम्मणाव पनस्स वेदना, तस्मा एस एवं पजानाति ‘‘तं तं सुखादीनं वत्थुं आरम्मणं कत्वा वेदनाव वेदयति तं पन वेदनाय पवत्तिं उपादाय’अहं वेदयामी’ति वोहारमत्तं होती’’ति. एवं वत्थुं आरम्मणं कत्वा वेदनाव वेदयतीति सल्लक्खेन्तो एस ‘‘सुखं वेदनं वेदयामीति पजानाती’’ति वेदितब्बो चित्तलपब्बते अञ्ञतरत्थेरो विय.

थेरो किर अफासुककाले बलववेदनाय नित्थुनन्तो अपरापरं परिवत्तति, तमेको दहरो आह – ‘‘कतरं वो, भन्ते, ठानं रुज्जती’’ति. आवुसो, पाटियेक्कं रुज्जनट्ठानं नाम नत्थि, वत्थुं आरम्मणं कत्वा वेदनाव वेदयतीति. एवं जाननकालतो पट्ठाय अधिवासेतुं वट्टति नो, भन्ते,ति. अधिवासेमि, आवुसोति. अधिवासना, भन्ते, सेय्योति. थेरो अधिवासेसि. वातो याव हदया फालेसि, मञ्चके अन्तानि रासिकतानि अहेसुं. थेरो दहरस्स दस्सेसि ‘‘वट्टतावुसो, एत्तका अधिवासना’’ति. दहरो तुण्ही अहोसि. थेरो वीरियसमतं योजेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणित्वा समसीसी हुत्वा परिनिब्बायि.

यथा च सुखं, एवं दुक्खं…पे… निरामिसं अदुक्खमसुखं वेदनं वेदयमानो ‘‘निरामिसं अदुक्खमसुखं वेदनं वेदयामी’’ति पजानाति. इति भगवा रूपकम्मट्ठानं कथेत्वा अरूपकम्मट्ठानं कथेन्तो यस्मा फस्सवसेन चित्तवसेन वा कथियमानं पाकटं न होति , अन्धकारं विय खायति, वेदनानं पन उप्पत्तिपाकटताय वेदनावसेन पाकटं होति, तस्मा सक्कपञ्हे विय इधापि वेदनावसेन अरूपकम्मट्ठानं कथेसि. तत्थ ‘‘दुविधञ्हि कम्मट्ठानं रूपकम्मट्ठानं अरूपकम्मट्ठानञ्चा’’तिआदि कथामग्गो सक्कपञ्हे वुत्तनयेनेव वेदितब्बो.

तत्थ सुखं वेदनन्तिआदीसु अयं अपरोपि पजाननपरियायो, सुखं वेदनं वेदयामीति पजानातीति सुखवेदनाक्खणे दुक्खवेदनाय अभावतो सुखं वेदनं वेदयमानो ‘‘सुखं वेदनंयेव वेदयामी’’ति पजानाति. तेन या पुब्बे भूतपुब्बा दुक्खवेदना, तस्स इदानि अभावतो इमिस्सा च सुखाय वेदनाय इतो पठमं अभावतो वेदना नाम अनिच्चा अधुवा विपरिणामधम्मा, इतिह तत्थ सम्पजानो होति. वुत्तम्पि चेतं भगवता –

‘‘यस्मिं, अग्गिवेस्सन, समये सुखं वेदनं वेदेति, नेव तस्मिं समये दुक्खं वेदनं वेदेति, न अदुक्खमसुखं वेदनं वेदेति, सुखंयेव तस्मिं समये वेदनं वेदेति. यस्मिं, अग्गिवेस्सन, समये दुक्खं…पे… अदुक्खमसुखं वेदनं वेदेति, नेव तस्मिं समये सुखं वेदनं वेदेति, न दुक्खं वेदनं वेदेति, अदुक्खमसुखंयेव तस्मिं समये वेदनं वेदेति. सुखापि, खो, अग्गिवेस्सन, वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा. दुक्खापि, खो…पे… अदुक्खमसुखापि खो, अग्गिवेस्सन, वेदना अनिच्चा…पे… निरोधधम्मा. एवं पस्सं, अग्गिवेस्सन, सुतवा अरियसावको सुखायपि वेदनाय निब्बिन्दति, दुक्खायपि वेदनाय निब्बिन्दति, अदुक्खमसुखायपि वेदनाय निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति, विमुत्तस्मिं ‘विमुत्तमी’ति ञाणं होति, ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति (म. नि. २.२०५).

सामिसं वा सुखन्तिआदीसु सामिसा सुखा नाम पञ्चकामगुणामिससन्निस्सिता छ गेहसितसोमनस्सवेदना. निरामिसा सुखा नाम छ नेक्खम्मसितसोमनस्सवेदना. सामिसा दुक्खा नाम छ गेहसितदोमनस्सवेदना. निरामिसा दुक्खा नाम छ नेक्खम्मसितदोमनस्सवेदना. सामिसा अदुक्खमसुखा नाम छ गेहसितउपेक्खावेदना. निरामिसा अदुक्खमसुखा नाम छ नेक्खम्मसितउपेक्खावेदना. तासं विभागो सक्कपञ्हे वुत्तोयेव.

इतिअज्झत्तं वाति एवं सुखवेदनादिपरिग्गण्हनेन अत्तनो वा वेदनासु, परस्स वा वेदनासु, कालेन वा अत्तनो, कालेन वा परस्स वेदनासु वेदनानुपस्सी विहरति. समुदयवयधम्मानुपस्सी वाति एत्थ पन अविज्जासमुदया वेदनासमुदयोतिआदीहि पञ्चहि पञ्चहि आकारेहि वेदनानं समुदयञ्च वयञ्च पस्सन्तो ‘‘समुदयधम्मानुपस्सी वा वेदनासु विहरति, वयधम्मानुपस्सी वा वेदनासु विहरति, कालेन समुदयधम्मानुपस्सी वा वेदनासु, कालेन वयधम्मानुपस्सी वा वेदनासु विहरती’’ति वेदितब्बो. इतो परं कायानुपस्सनायं वुत्तनयमेव. केवलञ्हि इध वेदनापरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा वेदनापरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं, सेसं तादिसमेवाति.

वेदनानुपस्सना निट्ठिता.

चित्तानुपस्सनावण्णना

३८१. एवं नवविधेन वेदनानुपस्सनासतिपट्ठानं कथेत्वा इदानि सोळसविधेन चित्तानुपस्सनं कथेतुं कथञ्च, भिक्खवेतिआदिमाह. तत्थ सरागन्ति अट्ठविधलोभसहगतं. वीतरागन्ति लोकियकुसलाब्याकतं. इदं पन यस्मा सम्मसनं न धम्मसमोधानं तस्मा इध एकपदेपि लोकुत्तरं न लब्भति. सेसानि चत्तारि अकुसलचित्तानि नेव पुरिमपदं न पच्छिमपदं भजन्ति. सदोसन्ति दुविधदोमनस्ससहगतं. वीतदोसन्ति लोकियकुसलाब्याकतं. सेसानि दस अकुसलचित्तानि नेव पुरिमपदं, न पच्छिमपदं भजन्ति. समोहन्ति विचिकिच्छासहगतञ्चेव, उद्धच्चसहगतञ्चाति दुविधं. यस्मा पन मोहो सब्बाकुसलेसु उप्पज्जति, तस्मा सेसानिपि इध वट्टन्तियेव. इमस्मिञ्ञेव हि दुके द्वादसाकुसलचित्तानि परियादिन्नानीति. वीतमोहन्ति लोकियकुसलाब्याकतं. सङ्खित्तन्ति थिनमिद्धानुपतितं. एतञ्हि सङ्कुटितचित्तं नाम. विक्खित्तन्ति उद्धच्चसहगतं, एतञ्हि पसटचित्तं नाम.

महग्गतन्ति रूपारूपावचरं. अमहग्गतन्ति कामावचरं. सउत्तरन्ति कामावचरं. अनुत्तरन्ति रूपावचरं अरूपावचरञ्च. तत्रापि सउत्तरं रूपावचरं, अनुत्तरं अरूपावचरमेव. समाहितन्ति यस्स अप्पनासमाधि उपचारसमाधि वा अत्थि. असमाहितन्ति उभयसमाधिविरहितं . विमुत्तन्ति तदङ्गविक्खम्भनविमुत्तीहि विमुत्तं. अविमुत्तन्ति उभयविमुत्तिविरहितं. समुच्छेदपटिप्पस्सद्धिनिस्सरणविमुत्तीनं पन इध ओकासोव नत्थि.

इतिअज्झत्तं वाति एवं सरागादिपरिग्गण्हनेन यस्मिं यस्मिं खणे यं यं चित्तं पवत्तति, तं तं सल्लक्खेन्तो अत्तनो वा चित्ते, परस्स वा चित्ते, कालेन वा अत्तनो, कालेन वा परस्स चित्ते चित्तानुपस्सी विहरति. समुदयवयधम्मानुपस्सीति एत्थ पन अविज्जासमुदया विञ्ञाणसमुदयोति एवं पञ्चहि पञ्चहि आकारेहि विञ्ञाणस्स समुदयो च वयो च नीहरितब्बो. इतो परं वुत्तनयमेव. केवलञ्हि इध चित्तपरिग्गाहिका सति दुक्खसच्चन्ति एवं पदयोजनं कत्वा चित्तपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं. सेसं तादिसमेवाति.

चित्तानुपस्सना निट्ठिता.

धम्मानुपस्सना नीवरणपब्बवण्णना

३८२. एवं सोळसविधेन चित्तानुपस्सनासतिपट्ठानं कथेत्वा इदानि पञ्चविधेन धम्मानुपस्सनं कथेतुं कथञ्च, भिक्खवेतिआदिमाह. अपिच भगवता कायानुपस्सनाय सुद्धरूपपरिग्गहो कथितो, वेदनाचित्तानुपस्सनाहि सुद्धअरूपपरिग्गहो. इदानि रूपारूपमिस्सकपरिग्गहं कथेतुं ‘‘कथञ्च, भिक्खवे’’तिआदिमाह. कायानुपस्सनाय वा रूपक्खन्धपरिग्गहोव कथितो, वेदनानुपस्सनाय वेदनाक्खन्धपरिग्गहोव, चित्तानुपस्सनाय विञ्ञाणक्खन्धपरिग्गहोव इदानि सञ्ञासङ्खारक्खन्धपरिग्गहम्पि कथेतुं ‘‘कथञ्च, भिक्खवे’’तिआदिमाह.

तत्थ सन्तन्ति अभिण्हसमुदाचारवसेन संविज्जमानं. असन्तन्ति असमुदाचारवसेन वा पहीनत्ता वा असंविज्जमानं. यथा चाति येन कारणेन कामच्छन्दस्स उप्पादो होति. तञ्च पजानातीति तञ्च कारणं पजानाति. इति इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो.

तत्थ सुभनिमित्ते अयोनिसोमनसिकारेन कामच्छन्दस्स उप्पादो होति. सुभनिमित्तं नाम सुभम्पि सुभनिमित्तं, सुभारम्मणम्पि सुभनिमित्तं. अयोनिसोमनसिकारो नाम अनुपायमनसिकारो उप्पथमनसिकारो अनिच्चे निच्चन्ति वा, दुक्खे सुखन्ति वा, अनत्तनि अत्ताति वा, असुभे सुभन्ति वा मनसिकारो. तं तत्थ बहुलं पवत्तयतो कामच्छन्दो उप्पज्जति. तेनाह भगवा – ‘‘अत्थि, भिक्खवे, सुभनिमित्तं, तत्थ अयोनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाय उप्पन्नस्स वा कामच्छन्दस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).

असुभनिमित्ते पन योनिसोमनसिकारेनस्स पहानं होति. असुभनिमित्तं नाम असुभम्पि असुभारम्मणम्पि. योनिसोमनसिकारो नाम उपायमनसिकारो पथमनसिकारो अनिच्चे अनिच्चन्ति वा, दुक्खे दुक्खन्ति वा, अनत्तनि अनत्ताति वा, असुभे असुभन्ति वा मनसिकारो. तं तत्थ बहुलं पवत्तयतो कामच्छन्दो पहीयति. तेनाह भगवा – ‘‘अत्थि, भिक्खवे, असुभनिमित्तं, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स अनुप्पादाय उप्पन्नस्स वा कामच्छन्दस्स पहानाया’’ति (सं. नि. ५.२३२).

अपिच छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ति असुभनिमित्तस्स उग्गहो, असुभभावनानुयोगो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, कल्याणमित्तता, सप्पायकथाति. दसविधञ्हि असुभनिमित्तं उग्गण्हन्तस्सापि कामच्छन्दो पहीयति, भावेन्तस्सापि इन्द्रियेसु पिहितद्वारस्सापि चतुन्नं पञ्चन्नं आलोपानं ओकासे सति उदकं पिवित्वा यापनसीलताय भोजनमत्तञ्ञुनोपि. तेनेव वुत्तं –

‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३);

असुभकम्मिकतिस्सत्थेरसदिसे असुभभावनारते कल्याणमित्ते सेवन्तस्सपि कामच्छन्दो पहीयति, ठाननिसज्जादीसु दसअसुभनिस्सितसप्पायकथाय पहीयति, तेन वुत्तं – ‘‘छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनकामच्छन्दस्स अरहत्तमग्गेन आयतिं अनुप्पादो होतीति पजानाति.

पटिघनिमित्ते अयोनिसोमनसिकारेन पन ब्यापादस्स उप्पादो होति. तत्थ पटिघम्पि पटिघनिमित्तं , पटिघारम्मणम्पि पटिघनिमित्तं. अयोनिसोमनसिकारो सब्बत्थ एकलक्खणोव. तं तस्मिं निमित्ते बहुलं पवत्तयतो ब्यापादो उप्पज्जति. तेनाह भगवा – ‘‘अत्थि, भिक्खवे, पटिघनिमित्तं , तत्थ अयोनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा ब्यापादस्स उप्पादाय उप्पन्नस्स वा ब्यापादस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).

मेत्ताय पन चेतोविमुत्तिया योनिसोमनसिकारेनस्स पहानं होति. तत्थ मेत्ताति वुत्ते अप्पनापि उपचारोपि वट्टति. चेतोविमुत्तीति अप्पनाव. योनिसोमनसिकारो वुत्तलक्खणोव. तं तत्थ बहुलं पवत्तयतो ब्यापादो पहीयति. तेनाह भगवा – ‘‘अत्थि, भिक्खवे, मेत्ता चेतोविमुत्ति, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा ब्यापादस्स अनुप्पादाय उप्पन्नस्स वा ब्यापादस्स पहानाया’’ति (सं. नि. ५.२३२).

अपिच छ धम्मा ब्यापादस्स पहानाय संवत्तन्ति मेत्तानिमित्तस्स उग्गहो मेत्ताभावनानुयोगो कम्मस्सकतापच्चवेक्खणा पटिसङ्खानबहुलता कल्याणमित्तता सप्पायकथाति. ओदिस्सकअनोदिस्सकदिसाफरणानञ्हि अञ्ञतरवसेन मेत्तं उग्गण्हन्तस्सापि ब्यापादो पहीयति, ओधिसोअनोधिसोफरणवसेन मेत्तं भावेन्तस्सापि. ‘‘त्वं एतस्स कुद्धो किं करिस्ससि, किमस्स सीलादीनि विनासेतुं सक्खिस्ससि, ननु त्वं अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेनेव गमिस्ससि, परस्स कुज्झनं नाम वीतच्चितङ्गार तत्तअय सलाकगूथादीनि गहेत्वा परं पहरितुकामतासदिसं होति. एसोपि तव कुद्धो किं करिस्सति, किं ते सीलादीनि विनासेतुं सक्खिस्सति, एस अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेनेव गमिस्सति, अप्पटिच्छितपहेणकं विय पटिवातं खित्तरजोमुट्ठि विय च एतस्सेवेस कोधो मत्थके पतिस्सती’’ति एवं अत्तनो च परस्स च कम्मस्सकतं पच्चवेक्खतोपि, उभयकम्मस्सकतं पच्चवेक्खित्वा पटिसङ्खाने ठितस्सापि, अस्सगुत्तत्थेरसदिसे मेत्ताभावनारते कल्याणमित्ते सेवन्तस्सापि ब्यापादो पहीयति. ठाननिसज्जादीसु मेत्तानिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं – ‘‘छ धम्मा ब्यापादस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनस्स ब्यापादस्स अनागामिमग्गेन आयतिं अनुप्पादो होतीति पजानाति.

अरतिआदीसु अयोनिसोमनसिकारेन थिनमिद्धस्स उप्पादो होति. तन्दी नाम कायालसियता. विजम्भिता नाम कायविनमना. भत्तसम्मदो नाम भत्तमुच्छा भत्तपरिळाहो. चेतसो लीनत्तं नाम चित्तस्स लीनाकारो. इमेसु अरतिआदीसु अयोनिसोमनसिकारं बहुलं पवत्तयतो थिनमिद्धं उप्पज्जति. तेनाह – ‘‘अत्थि, भिक्खवे, अरति तन्दी विजम्भिता भत्तसम्मदो चेतसो लीनत्तं, तत्थ अयोनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा थिनमिद्धस्स उप्पादाय, उप्पन्नस्स वा थिनमिद्धस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).

आरम्भधातुआदीसु पन योनिसोमनसिकारेनस्स पहानं होति. आरम्भधातु नाम पठमारम्भवीरियं. निक्कमधातु नाम कोसज्जतो निक्खन्तताय ततो बलवतरं. परक्कमधातु नाम परं परं ठानं अक्कमनतो ततोपि बलवतरं. इमस्मिं तिप्पभेदे वीरिये योनिसोमनसिकारं बहुलं पवत्तयतो थिनमिद्धं पहीयति. तेनाह – ‘‘अत्थि, भिक्खवे, आरम्भधातु निक्कमधातु परक्कमधातु, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा थिनमिद्धस्स अनुप्पादाय, उप्पन्नस्स वा थिनमिद्धस्स पहानाया’’ति (सं. नि. ५.२३२).

अपिच छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ति – अतिभोजने निमित्तग्गाहो, इरियापथसम्परिवत्तनता, आलोकसञ्ञामनसिकारो, अब्भोकासवासो, कल्याणमित्तता, सप्पायकथाति. आहरहत्थक तत्रवट्टक अलंसाटक काकमासक भुत्तवमितकभोजनं भुञ्जित्वा रत्तिट्ठानदिवाट्ठाने निसिन्नस्स हि समणधम्मं करोतो थिनमिद्धं महाहत्थी विय ओत्थरन्तं आगच्छति, चतुपञ्चआलोपओकासं पन ठपेत्वा पानीयं पिवित्वा यापनसीलस्स भिक्खुनो तं न होतीति एवं अतिभोजने निमित्तं गण्हन्तस्सापि थिनमिद्धं पहीयति. यस्मिं इरियापथे थिनमिद्धं ओक्कमति, ततो अञ्ञं परिवत्तेन्तस्सापि, रत्तिं चन्दालोकदीपालोकउक्कालोके दिवा सूरियालोकं मनसिकरोन्तस्सापि, अब्भोकासे वसन्तस्सापि, महाकस्सपत्थेरसदिसे पहीनथिनमिद्धे कल्याणमित्ते सेवन्तस्सापि थिनमिद्धं पहीयति. ठाननिसज्जादीसु धुतङ्गनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं – ‘‘छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनस्स थिनमिद्धस्स अरहत्तमग्गेन आयतिं अनुप्पादो होतीति पजानाति.

चेतसो अवूपसमे अयोनिसोमनसिकारेन उद्धच्चकुक्कुच्चस्स उप्पादो होति. अवूपसमो नाम अवूपसन्ताकारो, उद्धच्चकुक्कुच्चमेवेतं अत्थतो. तत्थ अयोनिसोमनसिकारं बहुलं पवत्तयतो उद्धच्चकुक्कुच्चं उप्पज्जति. तेनाह – ‘‘अत्थि, भिक्खवे, चेतसो अवूपसमो, तत्थ अयोनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स उप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स भिय्योभावाय वेपुल्लाया’’ति.

समाधिसङ्खाते पन चेतसो वूपसमे योनिसोमनसिकारेनस्स पहानं होति. तेनाह – ‘‘अत्थि, भिक्खवे, चेतसो वूपसमो, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स अनुप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स पहानाया’’ति.

अपिच छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ति बहुस्सुतता परिपुच्छकता विनये पकतञ्ञुता वुद्धसेविता कल्याणमित्तता सप्पायकथाति. बाहुस्सच्चेनपि हि एकं वा द्वे वा तयो वा चत्तारो वा पञ्च वा निकाये पाळिवसेन अत्थवसेन च उग्गण्हन्तस्सापि उद्धच्चकुक्कुच्चं पहीयति. कप्पियाकप्पियपरिपुच्छाबहुलस्सापि, विनयपञ्ञत्तियं चिण्णवसिभावताय पकतञ्ञुनोपि, वुड्ढे महल्लकत्थेरे उपसङ्कमन्तस्सापि, उपालित्थेरसदिसे विनयधरे कल्याणमित्ते सेवन्तस्सापि उद्धच्चकुक्कुच्चं पहीयति, ठाननिसज्जादीसु कप्पियाकप्पियनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं – ‘‘छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीने उद्धच्चकुक्कुच्चे उद्धच्चस्स अरहत्तमग्गेन , कुक्कुच्चस्स अनागामिमग्गेन आयतिं अनुप्पादो होतीति पजानाति.

विचिकिच्छाठानीयेसु धम्मेसु अयोनिसोमनसिकारेन विचिकिच्छाय उप्पादो होति. विचिकिच्छाठानीया धम्मा नाम पुनप्पुनं विचिकिच्छाय कारणत्ता विचिकिच्छाव. तत्थ अयोनिसोमनसिकारं बहुलं पवत्तयतो विचिकिच्छा उप्पज्जति. तेनाह – ‘‘अत्थि, भिक्खवे, विचिकिच्छाठानीया धम्मा, तत्थ अयोनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नाय वा विचिकिच्छाय उप्पादाय, उप्पन्नाय वा विचिकिच्छाय भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).

कुसलादिधम्मेसु योनिसोमनसिकारेन पनस्सा पहानं होति, तेनाह – ‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा सावज्जानवज्जा धम्मा सेवितब्बासेवितब्बा धम्मा हीनपणीता धम्मा कण्हसुक्कसप्पटिभागा धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो, अनुप्पन्नाय वा विचिकिच्छाय अनुप्पादाय; उप्पन्नाय वा विचिकिच्छाय पहानाया’’ति.

अपिच छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ति बहुस्सुतता, परिपुच्छकता, विनये पकतञ्ञुता, अधिमोक्खबहुलता, कल्याणमित्तता, सप्पायकथाति. बाहुस्सच्चेनपि हि एकं वा…पे… पञ्च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सापि विचिकिच्छा पहीयति, तीणि रतनानि आरब्भ परिपुच्छाबहुलस्सापि, विनये चिण्णवसीभावस्सापि, तीसु रतनेसु ओकप्पनियसद्धासङ्खातअधिमोक्खबहुलस्सापि, सद्धाधिमुत्ते वक्कलित्थेरसदिसे कल्याणमित्ते सेवन्तस्सापि विचिकिच्छा पहीयति, ठाननिसज्जादीसु तिण्णं रतनानं गुणनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं – ‘‘छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनाय विचिकिच्छाय सोतापत्तिमग्गेन आयतिं अनुप्पादो होतीति पजानाति.

इति अज्झत्तं वाति एवं पञ्चनीवरणपरिग्गण्हनेन अत्तनो वा धम्मेसु, परस्स वा धम्मेसु, कालेन वा अत्तनो, कालेन वा परस्स धम्मेसु धम्मानुपस्सी विहरति. समुदयवया पनेत्थ सुभनिमित्तअसुभनिमित्तादीसु अयोनिसोमनसिकारयोनिसोमनसिकारवसेन पञ्चसु नीवरणेसु वुत्तायेव नीहरितब्बा. इतो परं वुत्तनयमेव. केवलञ्हि इध नीवरणपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा नीवरणपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं. सेसं तादिसमेवाति.

नीवरणपब्बं निट्ठितं.

खन्धपब्बवण्णना

३८३. एवं पञ्चनीवरणवसेन धम्मानुपस्सनं विभजित्वा इदानि पञ्चक्खन्धवसेन विभजितुं पुन चपरन्तिआदिमाह. तत्थ पञ्चसु उपादानक्खन्धेसूति उपादानस्स खन्धा उपादानक्खन्धा, उपादानस्स पच्चयभूता धम्मपुञ्जा धम्मरासयोति अत्थो. अयमेत्थ सङ्खेपो. वित्थारतो पन खन्धकथा विसुद्धिमग्गे वुत्ता.

इति रूपन्ति इदं रूपं, एत्तकं रूपं, न इतो परं रूपं अत्थीति सभावतो रूपं पजानाति. वेदनादीसुपि एसेव नयो. अयमेत्थ सङ्खेपो, वित्थारेन पन रूपादीनि विसुद्धिमग्गे खन्धकथायमेव वुत्तानि. इति रूपस्स समुदयोति एवं अविज्जासमुदयादिवसेन पञ्चहाकारेहि रूपस्स समुदयो. इति रूपस्स अत्थङ्गमोति एवं अविज्जानिरोधादिवसेन पञ्चहाकारेहि रूपस्स अत्थङ्गमो. वेदनादीसुपि एसेव नयो. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे उदयब्बयञाणकथाय वुत्तो.

इति अज्झत्तं वाति एवं पञ्चक्खन्धपरिग्गण्हनेन अत्तनो वा धम्मेसु, परस्स वा धम्मेसु, कालेन वा अत्तनो, कालेन वा परस्स धम्मेसु धम्मानुपस्सी विहरति. समुदयवया पनेत्थ ‘‘अविज्जासमुदया रूपसमुदयो’’तिआदीनं पञ्चसु खन्धेसु वुत्तानं पञ्ञासाय लक्खणानं वसेन नीहरितब्बा. इतो परं वुत्तनयमेव. केवलञ्हि इध खन्धपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा खन्धपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं. सेसं तादिसमेवाति.

खन्धपब्बं निट्ठितं.

आयतनपब्बवण्णना

३८४. एवं पञ्चक्खन्धवसेन धम्मानुपस्सनं विभजित्वा इदानि आयतनवसेन विभजितुं पुन चपरन्तिआदिमाह. तत्थ छसु अज्झत्तिकबाहिरेसु आयतनेसूति चक्खु सोतं घानं जिव्हा कायो मनोति इमेसु छसु अज्झत्तिकेसु, रूपं सद्दो गन्धो रसो फोट्ठब्बो धम्मोति इमेसु छसु बाहिरेसु. चक्खुञ्च पजानातीति चक्खुपसादं याथावसरसलक्खणवसेन पजानाति. रूपे च पजानातीति बहिद्धा चतुसमुट्ठानिकरूपञ्च याथावसरसलक्खणवसेन पजानाति. यञ्च तदुभयं पटिच्च उप्पज्जति संयोजनन्ति यञ्च तं चक्खुं चेव रूपे चाति उभयं पटिच्च. कामरागसंयोजनं पटिघ, मान, दिट्ठि, विचिकिच्छा, सीलब्बतपरामास, भवराग, इस्सा, मच्छरिय, अविज्जासंयोजनन्ति दसविधं संयोजनं उप्पज्जति, तञ्च याथावसरसलक्खणवसेन पजानाति.

कथं पनेतं उप्पज्जतीति? चक्खुद्वारे ताव आपाथगतं इट्ठारम्मणं कामस्सादवसेन अस्सादयतो अभिनन्दतो कामरागसंयोजनं उप्पज्जति. अनिट्ठारम्मणे कुज्झतो पटिघसंयोजनं उप्पज्जति. ‘‘ठपेत्वा मं को अञ्ञो एतं आरम्मणं विभावेतुं समत्थो अत्थी’’ति मञ्ञतो मानसंयोजनं उप्पज्जति. एतं रूपारम्मणं निच्चं धुवन्ति गण्हतो दिट्ठिसंयोजनं उप्पज्जति. ‘‘एतं रूपारम्मणं सत्तो नु खो, सत्तस्स नु खो’’ति विचिकिच्छतो विचिकिच्छासंयोजनं उप्पज्जति. ‘‘सम्पत्तिभवे वत नो इदं सुलभं जात’’न्ति भवं पत्थेन्तस्स भवरागसंयोजनं उप्पज्जति. ‘‘आयतिम्पि एवरूपं सीलब्बतं समादियित्वा सक्का लद्धु’’न्ति सीलब्बतं समादियन्तस्स सीलब्बतपरामाससंयोजनं उप्पज्जति. ‘‘अहो वत तं रूपारम्मणं अञ्ञे न लभेय्यु’’न्ति उसूयतो इस्सासंयोजनं उप्पज्जति. अत्तना लद्धं रूपारम्मणं अञ्ञस्स मच्छरायतो मच्छरियसंयोजनं उप्पज्जति. सब्बेहेव सहजातअञ्ञाणवसेन अविज्जासंयोजनं उप्पज्जति.

यथा च अनुप्पन्नस्साति येन कारणेन असमुदाचारवसेन अनुप्पन्नस्स तस्स दसविधस्सापि संयोजनस्स उप्पादो होति, तञ्च कारणं पजानाति. यथा च उप्पन्नस्साति अप्पहीनट्ठेन पन समुदाचारवसेन वा उप्पन्नस्स तस्स दसविधस्सापि संयोजनस्स येन कारणेन पहानं होति, तञ्च कारणं पजानाति. यथा च पहीनस्साति तदङ्गविक्खम्भनप्पहानवसेन पहीनस्सापि तस्स दसविधस्स संयोजनस्स येन कारणेन आयतिं अनुप्पादो होति, तञ्च पजानाति. केन कारणेन पनस्स आयतिं अनुप्पादो होति? दिट्ठिविचिकिच्छासीलब्बतपरामासइस्सामच्छरियभेदस्स ताव पञ्चविधस्स संयोजनस्स सोतापत्तिमग्गेन आयतिं अनुप्पादो होति. कामरागपटिघसंयोजनद्वयस्स ओळारिकस्स सकदागामिमग्गेन, अणुसहगतस्स अनागामिमग्गेन, मानभवरागाविज्जासंयोजनत्तयस्स अरहत्तमग्गेन आयतिं अनुप्पादो होति. सोतञ्च पजानाति सद्दे चातिआदीसुपि एसेव नयो. अपिचेत्थ आयतनकथा वित्थारतो विसुद्धिमग्गे आयतननिद्देसे वुत्तनयेनेव वेदितब्बा.

इति अज्झत्तं वाति एवं अज्झत्तिकायतनपरिग्गण्हनेन अत्तनो वा धम्मेसु बाहिरायतनपरिग्गण्हनेन परस्स वा धम्मेसु, कालेन वा अत्तनो, कालेन वा परस्स धम्मेसु धम्मानुपस्सी विहरति. समुदयवया पनेत्थ ‘‘अविज्जासमुदया चक्खुसमुदयो’’ति रूपायतनस्स रूपक्खन्धे, अरूपायतनेसु मनायतनस्स विञ्ञाणक्खन्धे, धम्मायतनस्स सेसक्खन्धेसु वुत्तनयेन नीहरितब्बा. लोकुत्तरधम्मा न गहेतब्बा. इतो परं वुत्तनयमेव. केवलञ्हि इध आयतनपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा आयतनपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं. सेसं तादिसमेवाति.

आयतनपब्बं निट्ठितं.

बोज्झङ्गपब्बवण्णना

३८५. एवं छ अज्झत्तिकबाहिरायतनवसेन धम्मानुपस्सनं विभजित्वा इदानि बोज्झङ्गवसेन विभजितुं पुन चपरन्तिआदिमाह. तत्थ बोज्झङ्गेसूति बुज्झनकसत्तस्स अङ्गेसु. सन्तन्ति पटिलाभवसेन संविज्जमानं. सतिसम्बोज्झङ्गन्ति सतिसङ्खातं सम्बोज्झङ्गं. एत्थ हि सम्बुज्झति आरद्धविपस्सकतो पट्ठाय योगावचरोति सम्बोधि. याय वा सो सतिआदिकाय सत्तधम्मसामग्गिया सम्बुज्झति किलेसनिद्दातो उट्ठाति, सच्चानि वा पटिविज्झति, सा धम्मसामग्गी सम्बोधि. तस्स सम्बोधिस्स, तस्सा वा सम्बोधिया अङ्गन्ति सम्बोज्झङ्गं. तेन वुत्तं – ‘‘सतिसङ्खातं सम्बोज्झङ्ग’’न्ति. सेससम्बोज्झङ्गेसुपि इमिनाव नयेन वचनत्थो वेदितब्बो.

असन्तन्ति अप्पटिलाभवसेन अविज्जमानं. यथा च अनुपन्नस्सातिआदीसु पन सतिसम्बोज्झङ्गस्स ताव ‘‘अत्थि, भिक्खवे, सतिसम्बोज्झङ्गट्ठानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा सतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा सतिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२) एवं उप्पादो होति. तत्थ सतियेव सतिसम्बोज्झङ्गट्ठानीया धम्मा. योनिसोमनसिकारो वुत्तलक्खणोयेव. तं तत्थ बहुलं पवत्तयतो सतिसम्बोज्झङ्गो उप्पज्जति.

अपिच चत्तारो धम्मा सतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति सतिसम्पजञ्ञं मुट्ठस्सतिपुग्गलपरिवज्जनता उपट्ठितस्सतिपुग्गलसेवनता तदधिमुत्तताति. अभिक्कन्तादीसु हि सत्तसु ठानेसु सतिसम्पजञ्ञेन, भत्तनिक्खित्तकाकसदिसे मुट्ठस्सतिपुग्गले परिवज्जनेन, तिस्सदत्तत्थेरअभयत्थेरसदिसे उपट्ठितस्सतिपुग्गले सेवनेन, ठाननिसज्जादीसु सतिसमुट्ठापनत्थं निन्नपोणपब्भारचित्तताय च सतिसम्बोज्झङ्गो उप्पज्जति. एवं चतूहि कारणेहि उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति.

धम्मविचयसम्बोज्झङ्गस्स पन ‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा…पे… कण्हसुक्कसप्पटिभागा धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति एवं उप्पादो होति.

अपिच सत्त धम्मा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति परिपुच्छकता वत्थुविसदकिरिया इन्द्रियसमत्तपटिपादना दुप्पञ्ञपुग्गलपरिवज्जना पञ्ञवन्तपुग्गलसेवना गम्भीरञाणचरियपच्चवेक्खणा तदधिमुत्तताति. तत्थ परिपुच्छकताति खन्धधातुआयतनइन्द्रियबलबोज्झङ्गमग्गङ्गझानङ्गसमथविपस्सनानं अत्थसन्निस्सितपरिपुच्छाबहुलता. वत्थुविसदकिरियाति अज्झत्तिकबाहिरानं वत्थूनं विसदभावकरणं. यदा हिस्स केसनखलोमानि दीघानि होन्ति, सरीरं वा उस्सन्नदोसञ्चेव सेदमलमक्खितञ्च, तदा अज्झत्तिकं वत्थु अविसदं होति अपरिसुद्धं. यदा पन चीवरं जिण्णं किलिट्ठं दुग्गन्धं होति, सेनासनं वा उक्लापं, तदा बाहिरवत्थु अविसदं होति अपरिसुद्धं. तस्मा केसादिछेदापनेन उद्धंविरेचनअधोविरेचनादीहि सरीरसल्लहुकभावकरणेन उच्छादननहापनेन च अज्झत्तिकवत्थु विसदं कातब्बं. सूचिकम्मधोवनरजनपरिभण्डकरणादीहि बाहिरवत्थु विसदं कातब्बं. एतस्मिञ्हि अज्झत्तिकबाहिरे वत्थुम्हि अविसदे उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि अविसदं होति अपरिसुद्धं अपरिसुद्धानि दीपकपल्लवट्टितेलानि निस्साय उप्पन्नदीपसिखाय ओभासो विय. विसदे पन अज्झत्तिकबाहिरे वत्थुम्हि उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि विसदं होति परिसुद्धानि दीपकपल्लवट्टितेलानि निस्साय उप्पन्नदीपसिखाय ओभासो विय. तेन वुत्तं ‘‘वत्थुविसदकिरिया धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तती’’ति.

इन्द्रियसमत्तपटिपादना नाम सद्धादीनं इन्द्रियानं समभावकरणं. सचे हिस्स सद्धिन्द्रियं बलवं होति, इतरानि मन्दानि, ततो वीरियिन्द्रियं पग्गहकिच्चं, सतिन्द्रियं उपट्ठानकिच्चं, समाधिन्द्रियं अविक्खेपकिच्चं, पञ्ञिन्द्रियं दस्सनकिच्चं कातुं न सक्कोति. तस्मा तं धम्मसभावपच्चवेक्खणेन वा, यथा वा मनसिकरोतो बलवं जातं, तथा अमनसिकारेन हापेतब्बं. वक्कलित्थेरवत्थु चेत्थ निदस्सनं. सचे पन वीरियिन्द्रियं बलवं होति, अथ सद्धिन्द्रियं अधिमोक्खकिच्चं कातुं न सक्कोति, न इतरानि इतरकिच्चभेदं. तस्मा तं पस्सद्धादिभावनाय हापेतब्बं. तत्रापि सोणत्थेरस्स वत्थु दस्सेतब्बं. एवं सेसेसुपि एकस्स बलवभावे सति इतरेसं अत्तनो किच्चेसु असमत्थता वेदितब्बा.

विसेसतो पनेत्थ सद्धापञ्ञानं समाधिवीरियानञ्च समतं पसंसन्ति. बलवसद्धो हि मन्दपञ्ञो मुधप्पसन्नो होति, अवत्थुस्मिं पसीदति. बलवपञ्ञो मन्दसद्धो केराटिकपक्खं भजति, भेसज्जसमुट्ठितो विय रोगो अतेकिच्छो होति. चित्तुप्पादमत्तेनेव कुसलं होतीति अतिधावित्वा दानादीनि अकरोन्तो निरये उप्पज्जति. उभिन्नं समताय वत्थुस्मिंयेव पसीदति. बलवसमाधिं पन मन्दवीरियं समाधिस्स कोसज्जपक्खत्ता कोसज्जं अभिभवति. बलववीरियं मन्दसमाधिं वीरियस्स उद्धच्चपक्खत्ता उद्धच्चं अभिभवति. समाधि पन वीरियेन संयोजितो कोसज्जे पतितुं न लभति, वीरियं समाधिना संयोजितं उद्धच्चे पतितुं न लभति. तस्मा तदुभयं समं कातब्बं. उभयसमताय हि अप्पना होति.

अपिच समाधिकम्मिकस्स बलवतीपि सद्धा वट्टति. एवं सद्दहन्तो ओकप्पेन्तो अप्पनं पापुणिस्सति. समाधिपञ्ञासु पन समाधिकम्मिकस्स एकग्गता बलवती वट्टति. एवञ्हि सो अप्पनं पापुणाति. विपस्सनाकम्मिकस्स पञ्ञा बलवती वट्टति. एवञ्हि सो लक्खणपटिवेधं पापुणाति. उभिन्नं पन समतायपि अप्पना होतियेव. सति पन सब्बत्थ बलवती वट्टति. सति हि चित्तं उद्धच्चपक्खिकानं सद्धावीरियपञ्ञानं वसेन उद्धच्चपाततो, कोसज्जपक्खिकेन च समाधिना कोसज्जपाततो रक्खति. तस्मा सा लोणधूपनं विय सब्बब्यञ्जनेसु, सब्बकम्मिकअमच्चो विय च, सब्बराजकिच्चेसु सब्बत्थ इच्छितब्बा. तेनाह – ‘‘सति च पन सब्बत्थिका वुत्ता भगवता, किं कारणा? चित्तञ्हि सतिपटिसरणं, आरक्खपच्चुपट्ठाना च सति, न विना सतिया चित्तस्स पग्गहनिग्गहो होती’’ ति. दुप्पञ्ञपुग्गलपरिवज्जना नाम खन्धादिभेदे अनोगाळ्हपञ्ञानं दुम्मेधपुग्गलानं आरका परिवज्जनं. पञ्ञवन्तपुग्गलसेवना नाम समपञ्ञासलक्खणपरिग्गाहिकाय उदयब्बयपञ्ञाय समन्नागतपुग्गलसेवना. गम्भीरञाणचरियपच्चवेक्खणा नाम गम्भीरेसु खन्धादीसु पवत्ताय गम्भीरपञ्ञाय पभेदपच्चवेक्खणा. तदधिमुत्तता नाम ठाननिसज्जादीसु धम्मविचयसम्बोज्झङ्गसमुट्ठापनत्थं निन्नपोणपब्भारचित्तता. एवं उप्पन्नस्स पन्नस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति.

वीरियसम्बोज्झङ्गस्स ‘‘अत्थि, भिक्खवे, आरम्भधातु निक्कमधातु परक्कमधातु, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति एवं उप्पादो होति.

अपिच एकादस धम्मा वीरियसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति अपायभयपच्चवेक्खणता आनिसंसदस्साविता गमनवीथिपच्चवेक्खणता पिण्डपातापचायनता दायज्जमहत्तपच्चवेक्खणता सत्थुमहत्तपच्चवेक्खणता जातिमहत्तपच्चवेक्खणता सब्रह्मचारिमहत्तपच्चवेक्खणता कुसीतपुग्गलपरिवज्जनता आरद्धवीरियपुग्गलसेवनता तदधिमुत्तताति.

तत्थ निरयेसु पञ्चविधबन्धनकम्मकारणतो पट्ठाय महादुक्खानुभवनकालेपि, तिरच्छानयोनियं जालखिपनकुमीनादीहि गहितकालेपि, पाजनकण्टकादिप्पहारतुन्नस्स सकटवहनादिकालेपि, पेत्तिविसये अनेकानिपि वस्ससहस्सानि एकं बुद्धन्तरम्पि खुप्पिपासाहि आतुरीभूतकालेपि, कालकञ्चिकअसुरेसु सट्ठिहत्थअसीतिहत्थप्पमाणेन अट्ठिचम्ममत्तेनेव अत्तभावेन वातातपादिदुक्खानुभवनकालेपि न सक्का वीरियसम्बोज्झङ्गं उप्पादेतुं, अयमेव ते भिक्खु कालो वीरियकरणायाति एवं अपायभयं पच्चवेक्खन्तस्सापि वीरियसम्बोज्झङ्गो उप्पज्जति.

न सक्का कुसीतेन नवलोकुत्तरधम्मं लद्धुं, आरद्धवीरियेनेव सक्का अयमानिसंसो वीरियस्साति एवं आनिसंसदस्साविनोपि उप्पज्जति. सब्बबुद्धपच्चेकबुद्धमहासावकेहि ते गतमग्गो गन्तब्बो, सो च न सक्का कुसीतेन गन्तुन्ति एवं गमनवीथिं पच्चवेक्खन्तस्सापि उप्पज्जति. ये तं पिण्डपातादीहि उपट्ठहन्ति, इमे ते मनुस्सा नेव ञातका, न दासकम्मकरा, नापि तं निस्साय जीविस्सामाति ते पणीतानि चीवरादीनि देन्ति. अथ खो अत्तनो कारानं महप्फलतं पच्चासीसमाना देन्ति. सत्थारापि ‘‘अयं इमे पच्चये परिभुञ्जित्वा कायदळ्हीबहुलो सुखं विहरिस्सती’’ति न एवं सम्पस्सता तुय्हं पच्चया अनुञ्ञाता. अथ खो ‘‘अयं इमे परिभुञ्जमानो समणधम्मं कत्वा वट्टदुक्खतो मुच्चिस्सती’’ति ते पच्चया अनुञ्ञाता, सो दानि त्वं कुसीतो विहरन्तो न तं पिण्डं अपचायिस्सति. आरद्धवीरियस्सेव हि पिण्डपातापचायनं नाम होतीति एवं पिण्डपातापचायनं पच्चवेक्खन्तस्सापि उप्पज्जति अय्यमित्तत्थेरस्स विय.

थेरो किर कस्सकलेणे नाम पटिवसति. तस्स च गोचरगामे एका महाउपासिका थेरं पुत्तं कत्वा पटिजग्गति. सा एकदिवसं अरञ्ञं गच्छन्ती धीतरं आह – ‘‘अम्म, असुकस्मिं ठाने पुराणतण्डुला, असुकस्मिं सप्पि, असुकस्मिं खीरं, असुकस्मिं फाणितं, तव भातिकस्स अय्यमित्तस्स आगतकाले भत्तं पचित्वा खीरसप्पिफाणितेहि सद्धिं देहि, त्वञ्च भुञ्जेय्यासि. अहं पन हिय्यो पक्कपारिवासिकभत्तं कञ्जियेन भुत्ताम्ही’’ति. दिवा किं भुञ्जिस्ससि अम्मा,ति? साकपण्णं पक्खिपित्वा कणतण्डुलेहि अम्बिलयागुं पचित्वा ठपेहि अम्मा,ति.

थेरो चीवरं पारुपित्वा पत्तं नीहरन्तोव तं सद्दं सुत्वा अत्तानं ओवदि ‘‘महाउपासिका किर कञ्जियेन पारिवासिकभत्तं भुञ्जि, दिवापि कणपण्णम्बिलयागुं भुञ्जिस्सति , तुय्हं अत्थाय पन पुराणतण्डुलादीनि आचिक्खति, तं निस्साय खो पनेसा नेव खेत्तं न वत्थुं न भत्तं न वत्थं पच्चासीसति, तिस्सो पन सम्पत्तियो पत्थयमाना देति, त्वं एतिस्सा ता सम्पत्तियो दातुं सक्खिस्ससि, न सक्खिस्ससीति, अयं खो पन पिण्डपातो तया सरागेन सदोसेन समोहेन न सक्का गण्हितु’’न्ति पत्तं थविकाय पक्खिपित्वा गण्ठिकं मुञ्चित्वा निवत्तित्वा कस्सकलेणमेव गन्त्वा पत्तं हेट्ठामञ्चे चीवरं चीवरवंसे ठपेत्वा ‘‘अरहत्तं अपापुणित्वा न निक्खमिस्सामी’’ति वीरियं अधिट्ठहित्वा निसीदि. दीघरत्तं अप्पमत्तो हुत्वा निवुत्थभिक्खु विपस्सनं वड्ढेत्वा पुरेभत्तमेव अरहत्तं पत्वा विकसमानमिव पदुमं महाखीणासवो सितं करोन्तोव निसीदि. लेणद्वारे रुक्खम्हि अधिवत्था देवता –

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिसा’’ति. –

उदानं उदानेत्वा ‘‘भन्ते, पिण्डाय पविट्ठानं तुम्हादिसानं अरहन्तानं भिक्खं दत्वा महल्लकित्थियो दुक्खा मुच्चिस्सन्ती’’ति आह. थेरो उट्ठहित्वा द्वारं विवरित्वा कालं ओलोकेन्तो ‘‘पातोयेवा’’ति ञत्वा पत्तचीवरमादाय गामं पाविसि.

दारिकापि भत्तं सम्पादेत्वा ‘‘इदानि मे भाता आगमिस्सति, इदानि आगमिस्सती’’ति द्वारं ओलोकयमाना निसीदि. सा थेरे घरद्वारं सम्पत्ते पत्तं गहेत्वा सप्पिफाणितयोजितस्स खीरपिण्डपातस्स पूरेत्वा हत्थे ठपेसि. थेरो ‘‘सुखं होतू’’ति अनुमोदनं कत्वा पक्कामि. सापि तं ओलोकयमाना अट्ठासि. थेरस्स हि तदा अतिविय परिसुद्धो छविवण्णो अहोसि, विप्पसन्नानि इन्द्रियानि, मुखं बन्धना पवुत्ततालपक्कं विय अतिविय विरोचित्थ.

महाउपासिका अरञ्ञा आगन्त्वा ‘‘किं, अम्म, भातिको ते आगतो’’ति पुच्छि. सा सब्बं तं पवत्तिं आरोचेसि. उपासिका ‘‘अज्ज मम पुत्तस्स पब्बजितकिच्चं मत्थकं पत्त’’न्ति ञत्वा ‘‘अभिरमति ते, अम्म, भाता बुद्धसासने, न उक्कण्ठती’’ति आह.

महन्तं खो पनेतं सत्थुदायज्जं यदिदं सत्त अरियधनानि नाम, तं न सक्का कुसीतेन गहेतुं. यथा हि विप्पटिपन्नं पुत्तं मातापितरो ‘‘अयं अम्हाकं अपुत्तो’’ति परिबाहिरं करोन्ति, सो तेसं अच्चयेन दायज्जं न लभति, एवं कुसीतोपि इदं अरियधनदायज्जं न लभति, आरद्धवीरियोव लभतीति दायज्जमहत्तं पच्चवेक्खतोपि उप्पज्जति.

महा खो पन ते सत्था, सत्थुनो हि ते मातुकुच्छिस्मिं पटिसन्धिगण्हनकालेपि अभिनिक्खमनेपि अभिसम्बोधियम्पि धम्मचक्कप्पवत्तनयमकपाटिहारियदेवोरोहनआयुसङ्खारवोस्सज्जनेसुपि परिनिब्बानकालेपि दससहस्सिलोकधातु अकम्पित्थ, युत्तं नु ते एवरूपस्स सत्थु सासने पब्बजित्वा कुसीतेन भवितुन्ति एवं सत्थुमहत्तं पच्चवेक्खतोपि उप्पज्जति.

जातियापि त्वं इदानि न लामकजातिको, असम्भिन्नाय महासम्मतपवेणिया आगतउक्काकराजवंसे जातोसि, सुद्धोदनमहाराजस्स च महामायादेविया च नत्ता, राहुलभद्दस्स कनिट्ठो, तया नाम एवरूपेन जिनपुत्तेन हुत्वा न युत्तं कुसीतेन विहरितुन्ति एवं जातिमहत्तं पच्चवेक्खतोपि उप्पज्जति.

सारिपुत्तमहामोग्गल्लाना चेव असीति च महासावका वीरियेनेव लोकुत्तरधम्मं पटिविज्झिंसु, त्वं एतेसं सब्रह्मचारीनं मग्गं पटिपज्जसि, न पटिपज्जसीति एवं सब्रह्मचारिमहत्तं पच्चवेक्खतोपि उप्पज्जति.

कुच्छिं पूरेत्वा ठितअजगरसदिसे विस्सट्ठकायिकचेतसिकवीरिये कुसीतपुग्गले परिवज्जन्तस्सापि आरद्धवीरिये पहितत्ते पुग्गले सेवन्तस्सापि ठाननिसज्जादीसु वीरियुप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति.

पीतिसम्बोज्झङ्गस्स ‘‘अत्थि, भिक्खवे, पीतिसम्बोज्झङ्गट्ठानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति एवं उप्पादो होति . तत्थ पीतियेव पीतिसम्बोज्झङ्गट्ठानीया धम्मा नाम. तस्सा उप्पादकमनसिकारो योनिसोमनसिकारो नाम.

अपिच एकादस धम्मा पीतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति बुद्धानुस्सति, धम्म, सङ्घ , सील, चाग, देवतानुस्सति उपसमानुस्सति लूखपुग्गलपरिवज्जनता सिनिद्धपुग्गलसेवनता पसादनीयसुत्तन्तपच्चवेक्खणता तदधिमुत्तताति. बुद्धगुणे अनुस्सरन्तस्सापि हि याव उपचारा सकलसरीरं फरमानो पीतिसम्बोज्झङ्गो उप्पज्जति, धम्मसङ्घगुणे अनुस्सरन्तस्सापि, दीघरत्तं अखण्डं कत्वा रक्खितं चतुपारिसुद्धिसीलं पच्चवेक्खन्तस्सापि, गिहिनोपि दससीलं पञ्चसीलं पञ्चवेक्खन्तस्सापि, दुब्भिक्खभयादीसु पणीतभोजनं सब्रह्मचारीनं दत्वा ‘‘एवं नाम अदम्हा’’ति चागं पच्चवेक्खन्तस्सापि, गिहिनोपि एवरूपे काले सीलवन्तानं दिन्नदानं पच्चवेक्खन्तस्सापि, येहि गुणेहि समन्नागता देवता देवत्तं पत्ता, तथारूपानं गुणानं अत्तनि अत्थितं पच्चवेक्खन्तस्सापि, समापत्तिया विक्खम्भिता किलेसा सट्ठिपि सत्ततिपि वस्सानि न समुदाचरन्तीति पच्चवेक्खन्तस्सापि, चेतियदस्सनबोधिदस्सनथेरदस्सनेसु असक्कच्चकिरियाय संसूचितलूखभावे बुद्धादीसु पसादसिनेहाभावेन गद्रभपिट्ठे रजसदिसे लूखपुग्गले परिवज्जन्तस्सापि, बुद्धादीसु पसादबहुले मुदुचित्ते सिनिद्धपुग्गले सेवन्तस्सापि, रतनत्तयगुणपरिदीपके पसादनीयसुत्तन्ते पच्चवेक्खन्तस्सापि, ठाननिसज्जादीसु पीतिउप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति.

पस्सद्धिसम्बोज्झङ्गस्स ‘‘अत्थि, भिक्खवे, कायपस्सद्धि चित्तपस्सद्धि, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति एवं उप्पादो होति.

अपिच सत्त धम्मा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति पणीतभोजनसेवनता उतुसुखसेवनता इरियापथसुखसेवनता मज्झत्तपयोगता सारद्धकायपुग्गलपरिवज्जनता पस्सद्धकायपुग्गलसेवनता तदधिमुत्तताति. पणीतञ्हि सिनिद्धं सप्पायभोजनं भुञ्जन्तस्सापि, सीतुण्हेसु च उतूसु ठानादीसु च इरियापथेसु सप्पायउतुञ्च इरियापथञ्च सेवन्तस्सापि पस्सद्धि उप्पज्जति. यो पन महापुरिसजातिको सब्बउतुइरियापथक्खमो होति, न तं सन्धायेतं वुत्तं. यस्स सभागविसभागता अत्थि, तस्सेव विसभागे उतुइरियापथे वज्जेत्वा सभागे सेवन्तस्स उप्पज्जति. मज्झत्तपयोगो वुच्चति अत्तनो च परस्स च कम्मस्सकतापच्चवेक्खणा. इमिना मज्झत्तपयोगेन उप्पज्जति. यो लेड्डुदण्डादीहि परं विहेठयमानो विचरति, एवरूपं सारद्धकायं पुग्गलं परिवज्जन्तस्सापि, संयतपादपाणिं पस्सद्धकायं पुग्गलं सेवन्तस्सापि, ठाननिसज्जादीसु पस्सद्धिउप्पादनत्थाय निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति.

समाधिसम्बोज्झङ्गस्स ‘‘अत्थि, भिक्खवे, समथनिमित्तं अब्यग्गनिमित्तं, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो, अनुप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति एवं उप्पादो होति. तत्थ समथोव समथनिमित्तं अविक्खेपट्ठेन च अब्यग्गनिमित्तन्ति.

अपिच एकादस धम्मा समाधिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति वत्थुविसदकिरियता इन्द्रियसमत्तपटिपादनता निमित्तकुसलता समये चित्तस्स पग्गण्हनता समये चित्तस्स निग्गण्हनता समये सम्पहंसनता समये अज्झुपेक्खनता असमाहितपुग्गलपरिवज्जनता समाहितपुग्गलसेवनता झानविमोक्खपच्चवेक्खणता तदधिमुत्तताति. तत्थ वत्थुविसदकिरियताइन्द्रियसमत्तपटिपादनता च वुत्तनयेनेव वेदितब्बा.

निमित्तकुसलता नाम कसिणनिमित्तस्स उग्गहणकुसलता. समये चित्तस्स पग्गण्हनताति यस्मिं समये अतिसिथिलवीरियतादीहि लीनं चित्तं होति, तस्मिं समये धम्मविचयवीरियपीतिसम्बोज्झङ्गसमुट्ठापनेन तस्स पग्गण्हनं. समये चित्तस्स पग्गण्हनताति यस्मिं समये आरद्धवीरियतादीहि उद्धतं चित्तं होति, तस्मिं समये पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गसमुट्ठापनेन तस्स निग्गण्हनं. समये सम्पहंसनताति यस्मिं समये चित्तं पञ्ञापयोगमन्दताय वा उपसमसुखानधिगमेन वा निरस्सादं होति, तस्मिं समये अट्ठसंवेगवत्थुपच्चवेक्खणेन संवेजेति . अट्ठ संवेगवत्थूनि नाम जाति जरा ब्याधि मरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति. रतनत्तयगुणानुस्सरणेन च पसादं जनेति, अयं वुच्चति ‘‘समये सम्पहंसनता’’ति.

समये अज्झुपेक्खनता नाम यस्मिं समये सम्मापटिपत्तिं आगम्म अलीनं अनुद्धतं अनिरस्सादं आरम्मणे समप्पवत्तं समथवीथिपटिपन्नं चित्तं होति, तदास्स पग्गहनिग्गहसम्पहंसनेसु न ब्यापारं आपज्जति, सारथि विय समप्पवत्तेसु अस्सेसु. अयं वुच्चति – ‘‘समये अज्झुपेक्खनता’’ति. असमाहितपुग्गलपरिवज्जनता नाम उपचारं वा अप्पनं वा अप्पत्तानं विक्खित्तचित्तानं पुग्गलानं आरका परिवज्जनं. समाहितपुग्गलसेवना नाम उपचारेन वा अप्पनाय वा समाहितचित्तानं सेवना भजना पयिरुपासना. तदधिमुत्तता नाम ठाननिसज्जादीसु समाधिउप्पादनत्थंयेव निन्नपोणपब्भारचित्तता. एवञ्हि पटिपज्जतो एस उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति.

उपेक्खासम्बोज्झङ्गस्स ‘‘अत्थि, भिक्खवे, उपेक्खासम्बोज्झङ्गट्ठानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति एवं उप्पादो होति. तत्थ उपेक्खाव उपेक्खासम्बोज्झङ्गट्ठानीया धम्मा नाम.

अपिच पञ्च धम्मा उपेक्खासम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति सत्तमज्झत्तता सङ्खारमज्झत्तता सत्तसङ्खारकेलायनपुग्गलपरिवज्जनता सत्तसङ्खारमज्झत्तपुग्गलसेवनता तदधिमुत्तताति. तत्थ द्वीहाकारेहि सत्तमज्झत्ततं समुट्ठापेति ‘‘त्वं अत्तनो कम्मेन आगन्त्वा अत्तनोव कम्मेन गमिस्ससि, एसोपि अत्तनोव कम्मेन आगन्त्वा अत्तनोव कम्मेन गमिस्सति, त्वं कं केलायसी’’ति एवं कम्मस्सकतापच्चवेक्खणेन, ‘‘परमत्थतो सत्तोयेव नत्थि, सो त्वं कं केलायसी’’ति एवं निस्सत्तपच्चवेक्खणेन चाति. द्वीहेवाकारेहि सङ्खारमज्झत्ततं समुट्ठापेति – ‘‘इदं चीवरं अनुपुब्बेन वण्णविकारतञ्चेव जिण्णभावञ्च उपगन्त्वा पादपुञ्छनचोळकं हुत्वा यट्ठिकोटिया छड्डनीयं भविस्सति, सचे पनस्स सामिको भवेय्य, नास्स एवं विनस्सितुं ददेय्या’’ति एवं अस्सामिकभावपच्चवेक्खणेन च, ‘‘अनद्धनियं इदं तावकालिक’’न्ति एवं तावकालिकभावपच्चवेक्खणेन चाति. यथा च चीवरे, एवं पत्तादीसुपि योजना कातब्बा.

सत्तसङ्खारकेलायनपुग्गलपरिवज्जनताति एत्थ यो पुग्गलो गिहि वा अत्तनो पुत्तधीतादिके, पब्बजितो वा अत्तनो अन्तेवासिकसमानुपज्झायकादिके ममायति, सहत्थेनेव नेसं केसच्छेदनसूचिकम्मचीवरधोवनरजनपत्तपचनादीनि करोति, मुहुत्तम्पि अपस्सन्तो ‘‘असुको सामणेरो कुहिं असुको दहरो कुहि’’न्ति भन्तमिगो विय इतो चितो च ओलोकेति, अञ्ञेन केसच्छेदनादीनं अत्थाय ‘‘मुहुत्तं असुकं पेसेथा’’ति याचियमानोपि ‘‘अम्हेपि तं अत्तनो कम्मं न कारेम, तुम्हे नं गहेत्वा किलमेस्सथा’’ति न देति, अयं सत्तकेलायनो नाम.

यो पन चीवरपत्तथालककत्तरयट्ठिआदीनि ममायति, अञ्ञस्स हत्थेन परामसितुम्पि न देति, तावकालिकं याचितो ‘‘मयम्पि इदं ममायन्ता न परिभुञ्जाम, तुम्हाकं किं दस्सामा’’ति वदति, अयं सङ्खारकेलायनो नाम. यो पन तेसु द्वीसुपि वत्थूसु मज्झत्तो उदासिनो, अयं सत्तसङ्खारमज्झत्तो नाम. इति अयं उपेक्खासम्बोज्झङ्गो एवरूपं सत्तसङ्खारकेलायनपुग्गलं आरका परिवज्जन्तस्सापि, सत्तसङ्खारमज्झत्तपुग्गलं सेवन्तस्सापि, ठाननिसज्जादीसु तदुप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति.

इति अज्झत्तं वाति एवं अत्तनो वा सत्त सम्बोज्झङ्गे परिग्गण्हित्वा, परस्स वा, कालेन वा अत्तनो, कालेन वा परस्स सम्बोज्झङ्गे परिग्गण्हित्वा धम्मेसु धम्मानुपस्सी विहरति. समुदयवया पनेत्थ सम्बोज्झङ्गानं निब्बत्तिनिरोधवसेन वेदितब्बा. इतो परं वुत्तनयमेव. केवलञ्हि इध बोज्झङ्गपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा बोज्झङ्गपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं. सेसं तादिसमेवाति.

बोज्झङ्गपब्बं निट्ठितं.

चतुसच्चपब्बवण्णना

३८६. एवं सत्तबोज्झङ्गवसेन धम्मानुपस्सनं विभजित्वा इदानि चतुसच्चवसेन विभजितुं पुन चपरन्तिआदिमाह. तत्थ इदं दुक्खन्ति यथाभूतं पजानातीति ठपेत्वा तण्हं तेभूमकधम्मे ‘‘इदं दुक्ख’’न्ति यथासभावतो पजानाति, तस्सेव खो पन दुक्खस्स जनिकं समुट्ठापिकं पुरिमतण्हं ‘‘अयं दुक्खसमुदयो’’ति, उभिन्नं अप्पवत्तिनिब्बानं ‘‘अयं दुक्खनिरोधो’’ति, दुक्खपरिजाननं समुदयपजहनं निरोधसच्छिकरणं अरियमग्गं ‘‘अयं दुक्खनिरोधगामिनिपटिपदा’’ति यथासभावतो पजानातीति अत्थो. अवसेसा अरियसच्चकथा ठपेत्वा जातिआदीनं पदभाजनकथं विसुद्धिमग्गे वित्थारितायेव.

दुक्खसच्चनिद्देसवण्णना

३८८. पदभाजने पन कतमा च, भिक्खवे, जातीति भिक्खवे, या जातिपि दुक्खाति एवं वुत्ता जाति, सा कतमाति एवं सब्बपुच्छासु अत्थो वेदितब्बो. या तेसं तेसं सत्तानन्ति इदं ‘‘इमेसं नामा’’ति नियमाभावतो सब्बसत्तानं परियादानवचनं. तम्हि तम्हि सत्तनिकायेति इदम्पि सब्बसत्तनिकायपरियादानवचनं जननं जाति सविकारानं पठमाभिनिब्बत्तक्खन्धानमेतं अधिवचनं. सञ्जातीति इदं तस्सा एव उपसग्गमण्डितवेवचनं. सा एव अनुपविट्ठाकारेन ओक्कमनट्ठेन ओक्कन्ति. निब्बत्तिसङ्खातेन अभिनिब्बत्तनट्ठेन अभिनिब्बत्ति. इति अयं चतुब्बिधापि सम्मुतिकथा नाम . खन्धानं पातुभावोति अयं पन परमत्थकथा. एकवोकारभवादीसु एकचतुपञ्चभेदानं खन्धानंयेव पातुभावो, न पुग्गलस्स, तस्मिं पन सति पुग्गलो पातुभूतोति वोहारमत्तं होति. आयतनानं पटिलाभोति आयतनानि पातुभवन्तानेव पटिलद्धानि नाम होन्ति, सो तेसं पातुभावसङ्खातो पटिलाभोति अत्थो.

३८९. जराति सभावनिद्देसो. जीरणताति आकारभावनिद्देसो. खण्डिच्चन्तिआदि विकारनिद्देसो. दहरकालस्मिञ्हि दन्ता समसेता होन्ति. तेयेव परिपच्चन्ते अनुक्कमेन वण्णविकारं आपज्जित्वा तत्थ तत्थ पत्तन्ति. अथ पतितञ्च ठितञ्च उपादाय खण्डितदन्ता खण्डिता नाम. खण्डितानं भावो खण्डिच्चन्ति वुच्चति. अनुक्कमेन पण्डरभूतानि केसलोमानि पलितानि नाम. पलितानि सञ्जातानि अस्साति पलितो, पलितस्स भावो पालिच्चं. जरावातप्पहारेन सोसितमंसलोहितताय वलियो तचस्मिं अस्साति वलित्तचो, तस्स भावो वलित्तचता. एत्तावता दन्तकेसलोमतचेसु विकारदस्सनवसेन पाकटीभूता पाकटजरा दस्सिता.

यथेव हि उदकस्स वा वातस्स वा अग्गिनो वा तिणरुक्खादीनं संभग्गपलिभग्गताय वा झामताय वा गतमग्गो पाकटो होति, न च सो गतमग्गो तानेव उदकादीनि, एवमेव जराय दन्तादीनं खण्डिच्चादिवसेन गतमग्गो पाकटो, चक्खुं उम्मिलेत्वापि गय्हति, न च खण्डिच्चादीनेव जरा. न हि जरा चक्खुविञ्ञेय्या होति. यस्मा पन जरं पत्तस्स आयु हायति, तस्मा जरा ‘‘आयुनो संहानी’’ति फलूपचारेन वुत्ता. यस्मा दहरकाले सुप्पसन्नानि सुखुमम्पि अत्तनो विसयं सुखेनेव च गण्हनसमत्थानि चक्खादीनि इन्द्रियानि जरं पत्तस्स परिपक्कानि आलुलितानि अविसदानि ओळारिकम्पि अत्तनो विसयं गहेतुं असमत्थानि होन्ति, तस्मा ‘‘इन्द्रियानं परिपाको’’तिपि फलूपचारेनेव वुत्ता.

३९०. मरणनिद्देसे न्ति मरणं सन्धाय नपुंसकनिद्देसो, यं मरणं चुतीति वुच्चति, चवनताति वुच्चतीति अयमेत्थ योजना. तत्थ चुतीति सभावनिद्देसो. चवनताति आकारभावनिद्देसो. मरणं पत्तस्स खन्धा भिज्जन्ति चेव अन्तरधायन्ति च अदस्सनं गच्छन्ति, तस्मा तं भेदो अन्तरधानन्ति वुच्चति. मच्चुमरणन्ति मच्चुमरणं, न खणिकमरणं. कालकिरियाति मरणकालकिरिया. अयं सब्बापि सम्मुतिकथाव. खन्धानं भेदोति अयं पन परमत्थकथा. एकवोकारभवादीसु एकचतुपञ्चभेदानं खन्धानंयेव भेदो, न पुग्गलस्स, तस्मिं पन सति पुग्गलो मतोति वोहारमत्तं होति.

कळेवरस्स निक्खेपोति अत्तभावस्स निक्खेपो. मरणं पत्तस्स हि निरत्थंव कलिङ्गरं अत्तभावो पतति, तस्मा तं कळेवरस्स निक्खेपोति वुत्तं. जीवितिन्द्रियस्स उपच्छेदो पन सब्बाकारतो परमत्थतो मरणं. एतदेव सम्मुतिमरणन्ति पि वुच्चति. जीवितिन्द्रियुपच्छेदमेव हि गहेत्वा लोकिया ‘‘तिस्सो मतो, फुस्सो मतो’’ति वदन्ति.

३९१. ब्यसनेनाति ञातिब्यसनादीसु येन केनचि ब्यसनेन. दुक्खधम्मेनाति वधबन्धादिना दुक्खकारणेन. फुट्ठस्साति अज्झोत्थटस्स अभिभूतस्स. सोकोति यो ञातिब्यसनादीसु वा वधबन्धनादीसु वा अञ्ञतरस्मिं सति तेन अभिभूतस्स उप्पज्जति सोचनलक्खणो सोको. सोचितत्तन्ति सोचितभावो. यस्मा पनेस अब्भन्तरे सोसेन्तो परिसोसेन्तो उप्पज्जति, तस्मा अन्तोसोको अन्तोपरिसोकोति वुच्चति.

३९२. ‘‘मय्हं धीता, मय्हं पुत्तो’’ति एवं आदिस्स आदिस्स देवन्ति परिदेवन्ति एतेनाति आदेवो. तं तं वण्णं परिकित्तेत्वा देवन्ति एतेनाति परिदेवो. ततो परा द्वे तस्सेव भावनिद्देसा.

३९३. कायिकन्ति कायपसादवत्थुकं. दुक्खमनट्ठेन दुक्खं. असातन्ति अमधुरं. कायसम्फस्सजं दुक्खन्ति कायसम्फस्सतो जातं दुक्खं. असातं वेदयितन्ति अमधुरं वेदयितं.

३९४. चेतसिकन्ति चित्तसम्पयुत्तं. सेसं दुक्खे वुत्तनयमेव.

३९५. आयासोति संसीदनविसीदनाकारप्पत्तो चित्तकिलमथो. बलवतरं आयासो उपायासो. ततो परा द्वे अत्तत्तनियाभावदीपका भावनिद्देसा.

३९८. जातिधम्मानन्ति जातिसभावानं. इच्छा उप्पज्जतीति तण्हा उप्पज्जति. अहो वताति पत्थना. न खो पनेतं इच्छायाति एवं जातिया अनागमनं विना मग्गभावनं न इच्छाय पत्तब्बं. इदम्पीति एतम्पि उपरि सेसानि उपादाय पिकारो. यम्पिच्छन्ति येनपि धम्मेन अलब्भनेय्यवत्थुं इच्छन्तो न लभति, तं अलब्भनेय्य वत्थुम्हि इच्छनं दुक्खं. एस नयो सब्बत्थ.

३९९. खन्धनिद्देसे रूपञ्च तं उपादानक्खन्धो चाति रूपुपादानक्खन्धो एवं सब्बत्थ.

समुदयसच्चनिद्देसवण्णना

४००. यायं तण्हाति या अयं तण्हा. पोनोब्भविकाति पुनब्भवकरणं पुनोब्भवो, पुनोब्भवो सीलं अस्साति पोनोब्भविका. नन्दीरागेन सह गताति नन्दीरागसहगता. नन्दीरागेन सद्धिं अत्थतो एकत्तमेव गताति वुत्तं होति. तत्रतत्राभिनन्दिनीति यत्र यत्र अत्तभावो, तत्र तत्र अभिनन्दिनी. रूपादीसु वा आरम्मणेसु तत्र तत्र अभिनन्दिनी, रूपाभिनन्दिनी सद्द, गन्ध, रस, फोट्ठब्ब, धम्माभिनन्दिनीति अत्थो. सेय्यथिदन्ति निपातो. तस्स सा कतमा चेति अत्थो. कामे तण्हा कामतण्हा, पञ्चकामगुणिकरागस्सेतं नामं. भवे तण्हा भवतण्हा, भवपत्थनावसेन उप्पन्नस्स सस्सतदिट्ठिसहगतस्स रूपारूपभवरागस्स च झाननिकन्तिया चेतं अधिवचनं. विभवे तण्हा विभवतण्हा, उच्छेददिट्ठिसहगतरागस्सेतं अधिवचनं.

इदानि तस्सा तण्हाय वत्थुं वित्थारतो दस्सेतुं सा खो पनेसातिआदिमाह. तत्थ उप्पज्जतीति जायति. निविसतीति पुनप्पुनं पवत्तिवसेन पतिट्ठहति. यं लोके पियरूपं सातरूपन्ति यं लोकस्मिं पियसभावञ्चेव मधुरसभावञ्च. चक्खु लोकेतिआदीसु लोकस्मिञ्हि चक्खादीसु ममत्तेन अभिनिविट्ठा सत्ता सम्पत्तियं पतिट्ठिता अत्तनो चक्खुं आदासतलादीसु निमित्तग्गहणानुसारेन विप्पसन्नं पञ्चपसादं सुवण्णविमाने उग्घाटितमणिसीहपञ्जरं विय मञ्ञन्ति, सोतं रजतपनाळिकं विय, पामङ्गसुत्तं विय च मञ्ञन्ति, ‘‘तुङ्गनासा’’ति लद्धवोहारं घानं वट्टित्वा ठपितहरितालवट्टं विय मञ्ञन्ति, जिव्हं रत्तकम्बलपटलं विय मुदुसिनिद्धमधुरसदं मञ्ञन्ति, कायं साललट्ठिं विय, सुवण्णतोरणं विय च मञ्ञन्ति, मनं अञ्ञेसं मनेन असदिसं उळारं मञ्ञन्ति. रूपं सुवण्णकणिकारपुप्फादिवण्णं विय, सद्दं मत्तकरवीक कोकिलमन्दधमितमणिवंसनिग्घोसं विय, अत्तना पटिलद्धानि चतुसमुट्ठानिकगन्धारम्मणादीनि ‘‘कस्सञ्ञस्स एवरूपानि अत्थी’’ति मञ्ञन्ति. तेसं एवं मञ्ञमानानं तानि चक्खादीनि पियरूपानि चेव सातरूपानि च होन्ति. अथ नेसं तत्थ अनुप्पन्ना चेव तण्हा उप्पज्जति , उप्पन्ना च तण्हा पुनप्पुनं पवत्तिवसेन निविसति. तस्मा भगवा ‘‘चक्खु लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जती’’तिआदिमाह. तत्थ उप्पज्जमानाति यदा उप्पज्जमाना होति, तदा एत्थ उप्पज्जतीति अत्थो. एस नयो सब्बत्थ.

निरोधसच्चनिद्देसवण्णना

४०१. असेसविरागनिरोधोतिआदीनि सब्बानि निब्बानवेवचनानेव. निब्बानञ्हि आगम्म तण्हा असेसा विरज्जति निरुज्झति, तस्मा तं ‘‘तस्सायेव तण्हाय असेसविरागनिरोधो’’ति वुच्चति. निब्बानञ्च आगम्म तण्हा चजियति पटिनिस्सज्जियति विमुच्चति न अल्लीयति, तस्मा निब्बानं ‘‘चागो पटिनिस्सग्गो मुत्ति अनालयो’’ति वुच्चति. एकमेव हि निब्बानं, नामानि पनस्स सब्बसङ्खतानं नामपटिपक्खवसेन अनेकानि होन्ति. सेय्यथिदं, असेसविरागो असेसनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो रागक्खयो दोसक्खयो मोहक्खयो तण्हक्खयो अनुप्पादो अप्पवत्तं अनिमित्तं अप्पणिहितं अनायूहनं अप्पटिसन्धि अनुपपत्ति अगति अजातं अजरं अब्याधि अमतं असोकं अपरिदेवं अनुपायासं असंकिलिट्ठन्ति.

इदानि मग्गेन छिन्नाय निब्बानं आगम्म अप्पवत्तिपत्तायपि च तण्हाय येसु वत्थूसु तस्सा उप्पत्ति दस्सिता, तत्थेव अभावं दस्सेतुं सा खो पनेसातिआदिमाह. तत्थ यथा पुरिसो खेत्ते जातं तित्तअलाबुवल्लिं दिस्वा अग्गतो पट्ठाय मूलं परियेसित्वा छिन्देय्य, सा अनुपुब्बेन मिलायित्वा अपञ्ञत्तिं गच्छेय्य. ततो तस्मिं खेत्ते तित्तअलाबु निरुद्धा पहीनाति वुच्चेय्य, एवमेव खेत्ते तित्तअलाबु विय चक्खादीसु तण्हा. सा अरियमग्गेन मूलच्छिन्ना निब्बानं आगम्म अप्पवत्तिं गच्छति. एवं गता पन तेसु वत्थूसु खेत्ते तित्तअलाबु विय न पञ्ञायति.

यथा च अटवितो चोरे आनेत्वा नगरस्स दक्खिणद्वारे घातेय्युं, ततो अटवियं चोरा मताति वा मारिताति वा वुच्चेय्युं, एवं अटवियं चोरा विय चक्खादीसु तण्हा. सा दक्खिणद्वारे चोरा विय निब्बानं आगम्म निरुद्धत्ता निब्बाने निरुद्धा. एवं निरुद्धा पनेतेसु वत्थूसु अटवियं चोरा विय न पञ्ञायति, तेनस्सा तत्थेव निरोधं दस्सेन्तो ‘‘चक्खु लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झती’’तिआदिमाह.

मग्गसच्चनिद्देसवण्णना

४०२. अयमेवाति अञ्ञमग्गपटिक्खेपनत्थं नियमनं. अरियोति तं तं मग्गवज्झेहि किलेसेहि आरकत्ता अरियभावकरत्ता च अरियो. दुक्खे ञाणन्तिआदिना चतुसच्चकम्मट्ठानं दस्सितं. तत्थ पुरिमानि द्वे सच्चानि वट्टं, पच्छिमानि विवट्टं. तेसु भिक्खुनो वट्टे कम्मट्ठानाभिनिवेसो होति, विवट्टे नत्थि अभिनिवेसो. पुरिमानि हि द्वे सच्चानि ‘‘पञ्चक्खन्धा दुक्खं, तण्हा समुदयो’’ति एवं सङ्खेपेन च ‘‘कतमे पञ्चक्खन्धा, रूपक्खन्धो’’तिआदिना नयेन वित्थारेन च आचरियस्स सन्तिके उग्गण्हित्वा वाचाय पुनप्पुनं परिवत्तेन्तो योगावचरो कम्मं करोति. इतरेसु पन द्वीसु सच्चेसु निरोधसच्चं इट्ठं कन्तं मनापं, मग्गसच्चं इट्ठं कन्तं मनापन्ति एवं सवनेन कम्मं करोति. सो एवं करोन्तो चत्तारि सच्चानि एकपटिवेधेनेव पटिविज्झति एकाभिसमयेन अभिसमेति. दुक्खं परिञ्ञापटिवेधेन पटिविज्झति, समुदयं पहानपटिवेधेन, निरोधं सच्छिकिरियापटिवेधेन, मग्गं भावनापटिवेधेन पटिविज्झति. दुक्खं परिञ्ञाभिसमयेन…पे… मग्गं भावनाभिसमयेन अभिसमेति. एवमस्स पुब्बभागे द्वीसु सच्चेसु उग्गहपरिपुच्छासवनधारणसम्मसनपटिवेधो होति, द्वीसु पन सवनपटिवेधोयेव. अपरभागे तीसु किच्चतो पटिवेधो होति, निरोधे आरम्मणपटिवेधो. पच्चवेक्खणा पन पत्तसच्चस्स होति. अयञ्च आदिकम्मिको, तस्मा सा इध न वुत्ता.

इमस्स च भिक्खुनो पुब्बे परिग्गहतो ‘‘दुक्खं परिजानामि, समुदयं पजहामि, निरोधं सच्छिकरोमि, मग्गं भावेमी’’ति आभोगसमन्नाहारमनसिकारपच्चवेक्खणा नत्थि, परिग्गहतो पट्ठाय होति. अपरभागे पन दुक्खं परिञ्ञातमेव…पे… मग्गो भावितोव होति. तत्थ द्वे सच्चानि दुद्दसत्ता गम्भीरानि, द्वे गम्भीरत्ता दुद्दसानि. दुक्खसच्चञ्हि उप्पत्तितो पाकटं, खाणुकण्टकपहारादीसु ‘‘अहो दुक्ख’’न्ति वत्तब्बतम्पि आपज्जति. समुदयम्पि खादितुकामताभुञ्जितुकामतादिवसेन उप्पत्तितो पाकटं. लक्खणपटिवेधतो पन उभयम्पि गम्भीरं. इति तानि दुद्दसत्ता गम्भीरानि. इतरेसं पन द्विन्नं दस्सनत्थाय पयोगो भवग्गगहणत्थं हत्थप्पसारणं विय अवीचिफुसनत्थं पादप्पसारणं विय सतधा भिन्नस्स वालस्स कोटिया कोटिपादनं विय च होति. इति तानि गम्भीरत्ता दुद्दसानि. एवं दुद्दसत्ता गम्भीरेसु गम्भीरत्ता च दुद्दसेसु चतूसु सच्चेसु उग्गहादिवसेन पुब्बभागञाणुप्पत्तिं सन्धाय इदं दुक्खे ञाणन्तिआदि वुत्तं. पटिवेधक्खणे पन एकमेव तं ञाणं होति.

नेक्खम्मसङ्कप्पादयो कामब्यापादविहिंसाविरमणसञ्ञानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसु तीसु ठानेसु उप्पन्नस्स अकुसलसङ्कप्पस्स पदपच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमानो एकोव कुसलसङ्कप्पो उप्पज्जति. अयं सम्मासङ्कप्पो नाम.

मुसावादावेरमणिआदयोपि मुसावादादीहि विरमणसञ्ञानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसु चतूसु ठानेसु उप्पन्नाय अकुसलदुस्सील्यचेतनाय पदपच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमाना एकाव कुसलवेरमणी उप्पज्जति. अयं सम्मावाचा नाम .

पाणातिपातावेरमणिआदयोपि पाणातिपातादीहि विरमणसञ्ञानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसु तीसु ठानेसु उप्पन्नाय अकुसलदुस्सील्यचेतनाय अकिरियतो पदपच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमाना एकाव कुसलवेरमणी उप्पज्जति, अयं सम्माकम्मन्तो नाम.

मिच्छाआजीवन्ति खादनीयभोजनीयादीनं अत्थाय पवत्तितं कायवचीदुच्चरितं. पहायाति वज्जेत्वा. सम्माआजीवेनाति बुद्धपसत्थेन आजीवेन. जीवितं कप्पेतीति जीवितप्पवत्तिं पवत्तेति. सम्माआजीवोपि कुहनादीहि विरमणसञ्ञानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसुयेव सत्तसु ठानेसु उप्पन्नाय मिच्छाजीवदुस्सील्यचेतनाय पदपच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमाना एकाव कुसलवेरमणी उप्पज्जति, अयं सम्माआजीवो नाम.

अनुप्पन्नानन्ति एकस्मिं वा भवे तथारूपे वा आरम्मणे अत्तनो न उप्पन्नानं. परस्स पन उप्पज्जमाने दिस्वा ‘‘अहो वत मे एवरूपा पापका अकुसलधम्मा न उप्पज्जेय्यु’’न्ति एवं अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय. छन्दं जनेतीति तेसं अनुप्पादकपटिपत्तिसाधकं वीरियछन्दं जनेति. वायमतीति वायामं करोति. वीरियं आरभतीति वीरियं पवत्तेति. चित्तं पग्गण्हातीति वीरियेन चित्तं पग्गहितं करोति. पदहतीति कामं तचो च न्हारु च अट्ठि च अवसिस्सतूति पदहनं पवत्तेति.

उप्पन्नानन्ति समुदाचारवसेन अत्तनो उप्पन्नपुब्बानं. इदानि तादिसे न उप्पादेस्सामीति तेसं पहानाय छन्दं जनेति. अनुप्पन्नानं कुसलानन्ति अप्पटिलद्धानं पठमज्झानादीनं. उप्पन्नानन्ति तेसंयेव पटिलद्धानं. ठितियाति पुनप्पुनं उप्पत्तिपबन्धवसेन ठितत्थं. असम्मोसायाति अविनासनत्थं. भिय्योभावायाति उपरिभावाय. वेपुल्लायाति विपुलभावाय. भावनाय पारिपूरियाति भावनाय परिपूरणत्थं. अयम्पि सम्मावायामो अनुप्पन्नानं अकुसलानं अनुप्पादनादिचित्तानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसुयेव चतूसु ठानेसु किच्चसाधनवसेन मग्गङ्गं पूरयमानं एकमेव कुसलवीरियं उप्पज्जति. अयं सम्मावायामो नाम.

सम्मासतिपि कायादिपरिग्गाहकचित्तानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन चतूसु ठानेसु किच्चसाधनवसेन मग्गङ्गं पूरयमाना एकाव सति उप्पज्जति. अयं सम्मासति नाम.

झानानि पुब्बभागेपि मग्गक्खणेपि नाना, पुब्बभागे समापत्तिवसेन नाना, मग्गक्खणे नानामग्गवसेन. एकस्स हि पठममग्गो पठमज्झानिको होति, दुतियमग्गादयोपि पठमज्झानिका वा दुतियज्झानादीसु अञ्ञतरझानिका वा. एकस्सपि पठममग्गो दुतियादीनं अञ्ञतरझानिको होति, दुतियादयोपि दुतियादीनं अञ्ञतरज्झानिका वा पठमज्झानिका वा. एवं चत्तारोपि मग्गा झानवसेन सदिसा वा असदिसा वा एकच्चसदिसा वा होन्ति. अयं पनस्स विसेसो पादकज्झाननियमेन होति.

पादकज्झाननियमेन ताव पठमज्झानलाभिनो पठमज्झाना वुट्ठाय विपस्सन्तस्स उप्पन्नो मग्गो पठमज्झानिको होति. मग्गङ्गबोज्झङ्गानि पनेत्थ परिपुण्णानेव होन्ति. दुतियज्झानतो वुट्ठाय विपस्सन्तस्स उप्पन्नो दुतियज्झानिको होति. मग्गङ्गानि पनेत्थ सत्त होन्ति. ततियज्झानतो वुट्ठाय विपस्सन्तस्स उप्पन्नो ततियज्झानिको. मग्गङ्गानि पनेत्थ सत्त , बोज्झङ्गानि छ होन्ति. एस नयो चतुत्थज्झानतो वुट्ठाय याव नेवसञ्ञानासञ्ञायतनं.

आरुप्पे चतुक्कपञ्चकज्झानं उप्पज्जति, तञ्च लोकुत्तरं, नो लोकियन्ति वुत्तं, एत्थ कथन्ति? एत्थापि पठमज्झानादीसु यतो वुट्ठाय सोतापत्तिमग्गं पटिलभित्वा अरूपसमापत्तिं भावेत्वा सो आरुप्पे उप्पन्नो, तं झानिकावस्स तत्थ तयो मग्गा उप्पज्जन्ति. एवं पादकज्झानमेव नियमेति.

केचि पन थेरा ‘‘विपस्सनाय आरम्मणभूता खन्धा नियमेन्ती’’ति वदन्ति. केचि ‘‘पुग्गलज्झासयो नियमेती’’ति वदन्ति. केचि ‘‘वुट्ठानगामिनिविपस्सना नियमेती’’ति वदन्ति. तेसं वादविनिच्छयो विसुद्धिमग्गे वुट्ठानगामिनिविपस्सनाधिकारे वुत्तनयेनेव वेदितब्बो.

अयं वुच्चति, भिक्खवे, सम्मासमाधीति अयं पुब्बभागे लोकियो अपरभागे लोकुत्तरो सम्मासमाधीति वुच्चति.

इति अज्झत्तं वाति एवं अत्तनो वा चत्तारि सच्चानि परिग्गण्हित्वा, परस्स वा, कालेन वा अत्तनो, कालेन वा परस्स चत्तारि सच्चानि परिग्गण्हित्वा धम्मेसु धम्मानुपस्सी विहरति. समुदयवया पनेत्थ चतुन्नं सच्चानं यथासम्भावतो उप्पत्तिनिवत्तिवसेन वेदितब्बा. इतो परं वुत्तनयमेव. केवलञ्हि इध चतुसच्चपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा सच्चपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं, सेसं तादिसमेवाति.

चतुसच्चपब्बं निट्ठितं.

४०४. एत्तावता आनापानपब्बं चतुइरियापथपब्बं चतुसम्पजञ्ञपब्बं द्वत्तिंसाकारं चतुधातुववत्थानं नवसिवथिका वेदनानुपस्सना चित्तानुपस्सना नीवरणपरिग्गहो खन्धपरिग्गहो आयतनपरिग्गहो बोज्झङ्गपरिग्गहो सच्चपरिग्गहोति एकवीसति कम्मट्ठानानि. तेसु आनापानं द्वत्तिंसाकारं नवसिवथिकाति एकादस अप्पनाकम्मट्ठानानि होन्ति. दीघभाणकमहासीवत्थेरो पन ‘‘नवसिवथिका आदीनवानुपस्सनावसेन वुत्ता’’ति आह. तस्मा तस्स मतेन द्वेयेव अप्पनाकम्मट्ठानानि, सेसानि उपचारकम्मट्ठानानि. किं पनेतेसु सब्बेसु अभिनिवेसो जायतीति? न जायति. इरियापथसम्पजञ्ञनीवरणबोज्झङ्गेसु हि अभिनिवेसो न जायति, सेसेसु जायतीति. महासीवत्थेरो पनाह ‘‘एतेसुपि अभिनिवेसो जायति. अयञ्हि ‘अत्थि नु खो मे चत्तारो इरियापथा उदाहु नत्थि, अत्थि नु खो मे चतुसम्पजञ्ञं उदाहु नत्थि, अत्थि नु खो मे पञ्चनीवरणा उदाहु नत्थि, अत्थि नु खो मे सत्तबोज्झङ्गा उदाहु नत्थी’ति एवं परिग्गण्हाति. तस्मा सब्बत्थ अभिनिवेसो जायती’’ति.

यो हि कोचि, भिक्खवेति यो हि कोचि, भिक्खवे, भिक्खु वा भिक्खुनी वा उपासको वा उपासिका वा. एवं भावेय्यातिआदितो पट्ठाय वुत्तेन भावनानुक्कमेन भावेय्य. पाटिकङ्खन्ति पटिकङ्खितब्बं इच्छितब्बं अवस्संभावीति अत्थो. अञ्ञाति अरहत्तं. सति वा उपादिसेसेति उपादानसेसे वा सति अपरिक्खीणे. अनागामिताति अनागामिभावो.

एवं सत्तन्नं वस्सानं वसेन सासनस्स निय्यानिकभावं दस्सेत्वा पुन ततो अप्पतरेपि काले दस्सेन्तो तिट्ठन्तु, भिक्खवेतिआदिमाह. सब्बम्पि चेतं मज्झिमस्स वेनेय्यपुग्गलस्स वसेन वुत्तं, तिक्खपञ्ञं पन सन्धाय ‘‘पातोव अनुसिट्ठो सायं विसेसं अधिगमिस्सति, सायं अनुसिट्ठो पातो विसेसं अधिगमिस्सती’’ति वुत्तं. इति भगवा ‘‘एवं निय्यानिकं, भिक्खवे, मम सासन’’न्ति दस्सेत्वा एकवीसतियापि ठानेसु अरहत्तनिकूटेन देसितं देसनं निय्यातेन्तो ‘‘एकायनो अयं, भिक्खवे, मग्गो…पे… इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति आह. सेसं उत्तानत्थमेवाति. देसनापरियोसाने पन तिंस भिक्खुसहस्सानि अरहत्ते पतिट्ठहिंसूति.

इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं

महासतिपट्ठानसुत्तवण्णना निट्ठिता.