📜
१०. पायासिराजञ्ञसुत्तवण्णना
४०६. एवं ¶ ¶ ¶ मे सुतन्ति पायासिराजञ्ञसुत्तं. तत्रायमपुब्बपदवण्णना – आयस्माति पियवचनमेतं. कुमारकस्सपोति तस्स नामं. कुमारकाले पब्बजितत्ता पन भगवता ‘‘कस्सपं पक्कोसथ, इदं फलं वा खादनीयं वा कस्सपस्स देथा’’ति वुत्ते ‘‘कतरकस्सपस्सा’’ति. ‘‘कुमारकस्सपस्सा’’ति एवं गहितनामत्ता ततो पट्ठाय वुड्ढकालेपि ‘‘कुमारकस्सपो’’ त्वेव वुच्चति. अपिच रञ्ञो पोसावनिकपुत्तत्तापि तं कुमारकस्सपोति सञ्जानिंसु.
अयं पनस्स पुब्बयोगतो पट्ठाय आविभावकथा – थेरो किर पदुमुत्तरस्स भगवतो काले सेट्ठिपुत्तो अहोसि. अथेकदिवसं भगवन्तं चित्रकथिं एकं अत्तनो सावकं एतदग्गे ठपेन्तं दिस्वा भगवतो सत्ताहं दानं दत्वा ‘‘अहम्पि भगवा अनागते एकस्स बुद्धस्स अयं थेरो विय चित्रकथी सावको भवामी’’ति पत्थनं कत्वा पुञ्ञानि करोन्तो कस्सपस्स भगवतो सासने पब्बजित्वा विसेसं निब्बत्तेतुं नासक्खि. तदा किर परिनिब्बुतस्स भगवतो सासने ओसक्कन्ते पञ्च भिक्खू निस्सेणिं बन्धित्वा पब्बतं आरुय्ह समणधम्मं अकंसु. सङ्घत्थेरो ततियदिवसे अरहत्तं पत्तो, अनुथेरो चतुत्थदिवसे अनागामी अहोसि, इतरे तयो विसेसं निब्बत्तेतुं असक्कोन्ता देवलोके निब्बत्ता.
तेसं एकं बुद्धन्तरं देवेसु च मनुस्सेसु च सम्पत्तिं अनुभवन्तानं एको तक्कसिलायं राजकुले निब्बत्तित्वा पक्कुसाति नाम राजा हुत्वा भगवन्तं उद्दिस्स पब्बजित्वा राजगहं उद्दिस्स आगच्छन्तो कुम्भकारसालायं भगवतो धम्मदेसनं सुत्वा अनागामिफलं पत्तो. एको ¶ एकस्मिं समुद्दपट्टने कुलघरे निब्बत्तित्वा नावं आरुय्ह भिन्ननावो दारुचीरानि निवासेत्वा लाभसम्पत्तिं पत्तो ‘‘अहं अरहा’’ति चित्तं उप्पादेत्वा ‘‘न त्वं अरहा, गच्छ, सत्थारं उपसङ्कमित्वा पञ्हं पुच्छा’’ति अत्थकामाय देवताय चोदितो तथा कत्वा अरहत्तफलं पत्तो.
एको ¶ राजगहे एकिस्सा कुलदारिकाय कुच्छिम्हि उप्पन्नो. सा च पठमं मातापितरो याचित्वा पब्बज्जं अलभमाना कुलघरं गन्त्वा गब्भं गण्हि ¶ . गब्भसण्ठितम्पि अजानन्ति सामिकं आराधेत्वा तेन अनुञ्ञाता भिक्खुनीसु पब्बजिता, तस्सा गब्भनिमित्तं दिस्वा भिक्खुनियो देवदत्तं पुच्छिंसु. सो ‘‘अस्समणी’’ति आह. दसबलं पुच्छिंसु. सत्था उपालित्थेरं सम्पटिच्छापेसि. थेरो सावत्थिनगरवासीनि कुलानि विसाखञ्च उपासिकं पक्कोसापेत्वा सोधेन्तो ‘‘पुरे लद्धो गब्भो, पब्बज्जा अरोगा’’ति आह. सत्था ‘‘सुविनिच्छितं अधिकरण’’न्ति थेरस्स साधुकारमदासि. सा भिक्खुनी सुवण्णबिम्बसदिसं पुत्तं विजायि. तं गहेत्वा राजा पसेनदि कोसलो पोसापेसि. ‘‘कस्सपो’’ति चस्स नामं कत्वा अपरभागे अलङ्करित्वा सत्थु सन्तिकं नेत्वा पब्बाजेसि. इति नं रञ्ञो पोसावनिकपुत्तत्तापि ‘‘कुमारकस्सपो’’ति सञ्जानिंसूति. तं एकदिवसं अन्धवने समणधम्मं करोन्तं अत्थकामा देवता पञ्हे उग्गहापेत्वा ‘‘इमे पञ्हे भगवन्तं पुच्छा’’ति आह. थेरो पञ्हे पुच्छित्वा पञ्हविस्सज्जनावसाने अरहत्तं पापुणि. भगवापि तं चित्रकथिकानं भिक्खूनं अग्गट्ठाने ठपेसि.
सेतब्याति तस्स नगरस्स नामं. उत्तरेन सेतब्यन्ति सेतब्यतो उत्तरदिसाय. राजञ्ञोति अनभिसित्तकराजा. दिट्ठिगतन्ति दिट्ठियेव. यथा गूथगतं मुत्तगतन्ति वुत्ते न गूथादितो अञ्ञं अत्थि, एवं दिट्ठियेव दिट्ठिगतं. इतिपि नत्थीति तं तं कारणं अपदिसित्वा एवम्पि नत्थीति वदति. पुरा…पे… सञ्ञापेतीति याव न सञ्ञापेति.
चन्दिमसूरियउपमावण्णना
४११. इमे भो, कस्सप, चन्दिमसूरियाति सो किर थेरेन पुच्छितो चिन्तेसि ‘‘अयं समणो पठमं चन्दिमसूरिये उपमं आहरि, चन्दिमसूरियसदिसो भविस्सति पञ्ञाय, अनभिभवनीयो ¶ अञ्ञेन, सचे पनाहं ‘चन्दिमसूरिया इमस्मिं लोके’ति भणिस्सामि, ‘किं निस्सिता एते, कित्तकपमाणा, कित्तकं उच्चा’तिआदीहि पलिवेठेस्सति. अहं खो पनेतं निब्बेठेतुं न सक्खिस्सामि, ‘परस्मिं लोके’ इच्चेवस्स कथेस्सामी’’ति. तस्मा एवमाह.
भगवा ¶ पन ततो पुब्बे न चिरस्सेव सुधाभोजनीयजातकं कथेसि. तत्थ ‘‘चन्दे चन्दो देवपुत्तो, सूरिये सूरियो देवपुत्तो’’ति आगतं. भगवता च कथितं जातकं वा सुत्तन्तं वा सकलजम्बुदीपे ¶ पत्थटं होति, तेन सो ‘‘एत्थ निवासिनो देवपुत्ता नत्थी’’ति न सक्का वत्तुन्ति चिन्तेत्वा देवा ते न मनुस्साति आह.
४१२. अत्थि पन, राजञ्ञ, परियायोति अत्थि पन कारणन्ति पुच्छति. आबाधिकाति विसभागवेदनासङ्खातेन आबाधेन समन्नागता. दुक्खिताति दुक्खप्पत्ता. बाळ्हगिलानाति अधिमत्तगिलाना. सद्धायिकाति अहं तुम्हे सद्दहामि, तुम्हे मय्हं सद्धायिका सद्धायितब्बवचनाति अत्थो. पच्चयिकाति अहं तुम्हे पत्तियामि, तुम्हे मय्हं पच्चयिका पत्तियायितब्बाति अत्थो.
चोरादिउपमावण्णना
४१३. उद्दिसित्वाति तेसं अत्तानञ्च पटिसामितभण्डकञ्च दस्सेत्वा, सम्पटिच्छापेत्वाति अत्थो. विप्पलपन्तस्साति ‘‘पुत्तो मे, धीता मे, धनं मे’’ति विविधं पलपन्तस्स. निरयपालेसूति निरये कम्मकारणिकसत्तेसु. ये पन ‘‘कम्ममेव कम्मकारणं करोति, नत्थि निरयपाला’’ति वदन्ति. ते ‘‘तमेनं, भिक्खवे, निरयपाला’’ति देवदूतसुत्तं पटिबाहन्ति. मनुस्सलोके राजकुलेसु कारणिकमनुस्सा विय हि निरये निरयपाला होन्ति.
४१५. वेळुपेसिकाहीति वेळुविलीवेहि. सुनिम्मज्जथाति यथा सुट्ठु निम्मज्जितं होति, एवं निम्मज्जथ, अपनेथाति अत्थो.
असुचीति अमनापो. असुचिसङ्खातोति असुचिकोट्ठासभूतो असुचीति ञातो वा. दुग्गन्धोति ¶ कुणपगन्धो. जेगुच्छोति जिगुच्छितब्बयुत्तो. पटिकूलोति दस्सनेनेव पटिघावहो. उब्बाधतीति दिवसस्स द्विक्खत्तुं न्हत्वा तिक्खत्तुं वत्थानि परिवत्तेत्वा अलङ्कतपटिमण्डितानं चक्कवत्तिआदीनम्पि मनुस्सानं गन्धो योजनसते ठितानं देवतानं कण्ठे आसत्तकुणपं विय बाधति.
४१६. पुन ¶ पाणातिपातादिपञ्चसीलानि समादायवत्तेन्तानं वसेन वदति. तावतिंसानन्ति इदञ्च दूरे निब्बत्ता ताव मा आगच्छन्तु, इमे कस्मा न एन्तीति वदति.
४१८. जच्चन्धूपमो ¶ मञ्ञे पटिभासीति जच्चन्धो विय उपट्ठासि. अरञ्ञवनपत्थानीति अरञ्ञकङ्गयुत्तताय अरञ्ञानि, महावनसण्डताय वनपत्थानि. पन्तानीति दूरानि.
४१९. कल्याणधम्मेति तेनेव सीलेन सुन्दरधम्मे. दुक्खपटिकूलेति दुक्खं अपत्थेन्ते. सेय्यो भविस्सतीति परलोके सुगतिसुखं भविस्सतीति अधिप्पायो.
४२०. उपविजञ्ञाति उपगतविजायनकाला, परिपक्कगब्भा न चिरस्सेव विजायिस्सतीति अत्थो. ओपभोग्गा भविस्सतीति पादपरिचारिका भविस्सति. अनयब्यसनन्ति महादुक्खं. अयोति सुखं, न अयो अनयो, दुक्खं. तदेतं सब्बसो सुखं ब्यसति विक्खिपतीति ब्यसनं. इति अनयोव ब्यसनं अनयब्यसनं, महादुक्खन्ति अत्थो. अयोनिसोति अनुपायेन. अपक्कं न परिपाचेन्तीति अपरिणतं अखीणं आयुं अन्तराव न उपच्छिन्दन्ति. परिपाकं आगमेन्तीति आयुपरिपाककालं आगमेन्ति. धम्मसेनापतिनापेतं वुत्तं –
‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथाति. (थेरगा. १००१)
४२१. उब्भिन्दित्वाति मत्तिकालेपं भिन्दित्वा.
४२२. रामणेय्यकन्ति ¶ रमणीयभावं. वेलासिकाति खिड्डापराधिका. कोमारिकाति तरुणदारिका. तुय्हं जीवन्ति सुपिनदस्सनकाले निक्खमन्तं वा पविसन्तं वा जीवं अपि नु पस्सन्ति. इध चित्ताचारं ‘‘जीव’’न्ति गहेत्वा आह. सो हि तत्थ जीवसञ्ञीति.
४२३. जियायाति धनुजियाय, गीवं वेठेत्वाति अत्थो. पत्थिन्नतरोति थद्धतरो. इमिना किं दस्सेति? तुम्हे जीवकाले सत्तस्स पञ्चक्खन्धाति ¶ वदन्ति, चवनकाले पन रूपक्खन्धमत्तमेव अवसिस्सति, तयो खन्धा अप्पवत्ता होन्ति, विञ्ञाणक्खन्धो गच्छति. अवसिट्ठेन रूपक्खन्धेन लहुतरेन भवितब्बं, गरुकतरो च होति. तस्मा नत्थि कोचि कुहिं गन्ताति इममत्थं दस्सेति.
४२५. अनुपहच्चाति ¶ अविनासेत्वा. आमतो होतीति अद्धमतो मरितुं आरद्धो होति. ओधुनाथाति ओरतो करोथ. सन्धुनाथाति परतो करोथ. निद्धुनाथाति अपरापरं करोथ. तञ्चायतनं न पटिसंवेदेतीति तेन चक्खुना तं रूपायतनं न विभावेति. एस नयो सब्बत्थ.
४२६. सङ्खधमोति सङ्खधमको. उपलापेत्वाति धमित्वा.
४२८. अग्गिकोति अग्गिपरिचारको. आपादेय्यन्ति निप्फादेय्यं, आयुं वा पापुणापेय्यं. पोसेय्यन्ति भोजनादीहि भरेय्यं. वड्ढेय्यन्ति वड्ढिं गमेय्यं. अरणीसहितन्ति अरणीयुगळं.
४२९. तिरोराजानोपीति तिरोरट्ठे अञ्ञस्मिम्पि जनपदे राजानो जानन्ति. अब्यत्तोति अविसदो अछेको. कोपेनपीति ये मं एवं वक्खन्ति, तेसु उप्पज्जनकेन कोपेनपि एतं दिट्ठिगतं हरिस्सामि परिहरिस्सामीति गहेत्वा विचरिस्सामि. मक्खेनाति तया वुत्तयुत्तकारणमक्खलक्खणेन मक्खेनापि. पलासेनाति तया सद्धिं युगग्गाहलक्खणेन पलासेनापि.
४३०. हरितकपण्णन्ति ¶ यं किञ्चि हरितकं, अन्तमसो अल्लतिणपण्णम्पि न होतीति अत्थो. सन्नद्धकलापन्ति सन्नद्धधनुकलापं. आसित्तोदकानि वटुमानीति परिपुण्णसलिला मग्गा च कन्दरा च. योग्गानीति बलिबद्दे.
बहुनिक्खन्तरोति बहुनिक्खन्तो चिरनिक्खन्तोति अत्थो. यथाभतेन भण्डेनाति यं वो तिणकट्ठोदकभण्डकं आरोपितं, तेन यथाभतेन यथारोपितेन, यथागहितेनाति अत्थो.
अप्पसारानीति अप्पग्घानि. पणियानीति भण्डानि.
गूथभारिकादिउपमावण्णना
४३२. मम ¶ च सूकरभत्तन्ति मम च सूकरानं इदं भत्तं. उग्घरन्तन्ति उपरि घरन्तं. पग्घरन्तन्ति ¶ हेट्ठा परिस्सवन्तं. तुम्हे ख्वेत्थ भणेति तुम्हे खो एत्थ भणे. अयमेव वा पाठो. तथा हि पन मे सूकरभत्तन्ति तथा हि पन मे अयं गूथो सूकरानं भत्तं.
४३४. आगतागतं कलिं गिलतीति आगतागतं पराजयगुळं गिलति. पज्जोहिस्सामीति पज्जोहनं करिस्सामि, बलिकम्मं करिस्सामीति अत्थो. अक्खेहि दिब्बिस्सामाति गुळेहि कीळिस्साम. लित्तं परमेन तेजसाति परमतेजेन विसेन लित्तं.
४३६. गामपट्टन्ति वुट्ठितगामपदेसो वुच्चति. ‘‘गामपद’’न्तिपि पाठो, अयमेवत्थो. साणभारन्ति साणवाकभारं. सुसन्नद्धोति सुबद्धो. त्वं पजानाहीति त्वं जान. सचे गण्हितुकामोसि, गण्हाहीति वुत्तं होति.
खोमन्ति खोमवाकं. अयन्ति काळलोहं. लोहन्ति तम्बलोहं. सज्झन्ति रजतं. सुवण्णन्ति ¶ सुवण्णमासकं. अभिनन्दिंसूति तुस्सिंसु.
४३७. अत्तमनोति सकमनो तुट्ठचित्तो. अभिरद्धोति अभिप्पसन्नो. पञ्हापटिभानानीति पञ्हुपट्ठानानि. पच्चनीकं कत्तब्बन्ति पच्चनीकं पटिविरुद्धं विय कत्तब्बं अमञ्ञिस्सं, पटिलोमगाहं गहेत्वा अट्ठासिन्ति अत्थो.
४३८. सङ्घातं आपज्जन्तीति सङ्घातं विनासं मरणं आपज्जन्ति. न महप्फलोति विपाकफलेन न महप्फलो होति. न महानिसंसोति गुणानिसंसेन महानिसंसो न होति. न महाजुतिकोति आनुभावजुतिया महाजुतिको न होति. न महाविप्फारोति विपाकविप्फारताय महाविप्फारो न होति. बीजनङ्गलन्ति बीजञ्च नङ्गलञ्च. दुक्खेत्तेति दुट्ठुखेत्ते निस्सारखेत्ते. दुब्भूमेति विसमभूमिभागे. पतिट्ठापेय्याति ठपेय्य. खण्डानीति छिन्नभिन्नानि. पूतीनीति निस्सारानि. वातातपहतानीति ¶ वातेन च आतपेन च हतानि परियादिन्नतेजानि. असारादानीति तण्डुलसारादानरहितानि पलालानि. असुखसयितानीति यानि सुक्खापेत्वा कोट्ठे आकिरित्वा ठपितानि, तानि सुखसयितानि नाम. एतानि पन न तादिसानि. अनुप्पवेच्छेय्याति अनुपवेसेय्य, न सम्मा वस्सेय्य, अन्वद्धमासं अनुदसाहं अनुपञ्चाहं न वस्सेय्याति अत्थो. अपि नु तानीति अपि नु एवं खेत्तबीजवुट्ठिदोसे सति तानि बीजानि अङ्कुरमूलपत्तादीहि उद्धं वुद्धिं हेट्ठा विरूळ्हिं समन्ततो च वेपुल्लं आपज्जेय्युन्ति ¶ . एवरूपो खो राजञ्ञ यञ्ञोति एवरूपं राजञ्ञ दानं परूपघातेन उप्पादितपच्चयतोपि दायकतोपि परिग्गाहकतोपि अविसुद्धत्ता न महप्फलं होति.
एवरूपो खो राजञ्ञ यञ्ञोति एवरूपं राजञ्ञदानं अपरूपघातेन उप्पन्नपच्चयतोपि अपरूपघातिताय सीलवन्तदायकतोपि ¶ सम्मादिट्ठिआदिगुणसम्पन्नपटिग्गाहकतोपि महप्फलं होति. सचे पन गुणातिरेकं निरोधा वुट्ठितं पटिग्गाहकं लभति, चेतना च विपुला होति, दिट्ठेव धम्मे विपाकं देतीति.
४३९. इमं पन थेरस्स धम्मकथं सुत्वा पायासिराजञ्ञो थेरं निमन्तेत्वा सत्ताहं थेरस्स महादानं दत्वा ततो पट्ठाय महाजनस्स दानं पट्ठपेसि. तं सन्धाय अथ खो पायासि राजञ्ञोतिआदि वुत्तं. तत्थ कणाजकन्ति सकुण्डकं उत्तण्डुलभत्तं. बिलङ्गदुतियन्ति कञ्जिकदुतियं. धोरकानि च वत्थानीति थूलानि च वत्थानि. गुळवालकानीति गुळदसानि, पुञ्जपुञ्जवसेन ठितमहन्तदसानीति अत्थो. एवं अनुद्दिसतीति एवं उपदिसति. पादापीति पादेनपि.
४४०. असक्कच्चन्ति सद्धाविरहितं अस्सद्धदानं. असहत्थाति न सहत्थेन. अचित्तीकतन्ति चित्तीकारविरहितं, न चित्तीकारम्पि पच्चुपट्ठापेत्वा न पणीतचित्तं कत्वा अदासि. अपविद्धन्ति छड्डितं विप्पतितं. सुञ्ञं सेरीसकन्ति सेरीसकं नाम एकं तुच्छं रजतविमानं उपगतो. तस्स किर द्वारे महासिरीसरुक्खो, तेन तं ‘‘सेरीसक’’न्ति वुच्चति.
४४१. आयस्मा ¶ गवंपतीति थेरो किर पुब्बे मनुस्सकाले गोपालदारकानं जेट्ठको हुत्वा महतो सिरीसस्स मूलं सोधेत्वा वालिकं ओकिरित्वा एकं पिण्डपातिकत्थेरं रुक्खमूले निसीदापेत्वा अत्तना लद्धं आहारं दत्वा ततो चुतो तस्सानुभावेन तस्मिं रजतविमाने निब्बत्ति. सिरीसरुक्खो विमानद्वारे अट्ठासि. सो पञ्ञासाय वस्सेहि फलति, ततो पञ्ञास वस्सानि गतानीति देवपुत्तो संवेगं आपज्जति. सो अपरेन समयेन अम्हाकं भगवतो काले मनुस्सेसु निब्बत्तित्वा सत्थु धम्मकथं सुत्वा अरहत्तं पत्तो. पुब्बाचिण्णवसेन पन दिवाविहारत्थाय तदेव विमानं अभिण्हं गच्छति, तं किरस्स उतुसुखं होति. तं सन्धाय ‘‘तेन खो पन समयेन आयस्मा गवंपती’’तिआदि वुत्तं.
सो ¶ ¶ सक्कच्चं दानं दत्वाति सो परस्स सन्तकम्पि दानं सक्कच्चं दत्वा. एवमारोचेसीति ‘‘सक्कच्चं दानं देथा’’तिआदिना नयेन आरोचेसि. तञ्च पन थेरस्स आरोचनं सुत्वा महाजनो सक्कच्चं दानं दत्वा देवलोके निब्बत्तो. पायासिस्स पन राजञ्ञस्स परिचारका सक्कच्चं दानं दत्वापि निकन्तिवसेन गन्त्वा तस्सेव सन्तिके निब्बत्ता. तं किर दिसाचारिकविमानं वट्टनिअटवियं अहोसि. पायासिदेवपुत्तो च एकदिवसं वाणिजकानं दस्सेत्वा अत्तनो कतकम्मं कथेसीति.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं
पायासिराजञ्ञसुत्तवण्णना निट्ठिता.
निट्ठिता च महावग्गस्सत्थवण्णना.
महावग्गट्ठकथा निट्ठिता.