📜
७. महासमयसुत्तं
३३१. एवं ¶ ¶ ¶ मे ¶ सुतं – एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि; दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ति भगवन्तं दस्सनाय भिक्खुसङ्घञ्च. अथ खो चतुन्नं सुद्धावासकायिकानं देवतानं [देवानं (सी. स्या. पी.)] एतदहोसि – ‘‘अयं खो भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि; दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ति भगवन्तं दस्सनाय भिक्खुसङ्घञ्च. यंनून मयम्पि येन भगवा तेनुपसङ्कमेय्याम; उपसङ्कमित्वा भगवतो सन्तिके पच्चेकं गाथं [पच्चेकगाथं (सी. स्या. पी.), पच्चेकगाथा (क. सी.)] भासेय्यामा’’ति.
३३२. अथ खो ता देवता सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य पसारितं वा बाहं समिञ्जेय्य ¶ , एवमेव सुद्धावासेसु देवेसु अन्तरहिता भगवतो पुरतो पातुरहेसुं. अथ खो ता देवता भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो एका देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘महासमयो पवनस्मिं, देवकाया समागता;
आगतम्ह ¶ इमं धम्मसमयं, दक्खिताये अपराजितसङ्घ’’न्ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘तत्र भिक्खवो समादहंसु, चित्तमत्तनो उजुकं अकंसु [उजुकमकंसु (सी. स्या. पी.)];
सारथीव नेत्तानि गहेत्वा, इन्द्रियानि रक्खन्ति पण्डिता’’ति.
अथ ¶ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘छेत्वा खीलं छेत्वा पलिघं, इन्दखीलं ऊहच्च [उहच्च (क.)] मनेजा;
ते चरन्ति सुद्धा विमला, चक्खुमता सुदन्ता सुसुनागा’’ति.
अथ ¶ ¶ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘येकेचि बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;
पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ती’’ति.
देवतासन्निपाता
३३३. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘येभुय्येन, भिक्खवे, दससु लोकधातूसु देवता सन्निपतिता होन्ति [( ) सी. इपोत्थकेसु नत्थि], तथागतं दस्सनाय भिक्खुसङ्घञ्च ¶ . येपि ते, भिक्खवे, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेसम्पि भगवन्तानं एतंपरमायेव [एतपरमायेव (सी. स्या. पी.)] देवता सन्निपतिता अहेसुं सेय्यथापि मय्हं एतरहि. येपि ते, भिक्खवे, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेसम्पि भगवन्तानं एतंपरमायेव देवता सन्निपतिता भविस्सन्ति सेय्यथापि मय्हं एतरहि. आचिक्खिस्सामि, भिक्खवे, देवकायानं नामानि; कित्तयिस्सामि, भिक्खवे, देवकायानं नामानि; देसेस्सामि, भिक्खवे, देवकायानं नामानि. तं सुणाथ, साधुकं मनसिकरोथ, भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं.
‘‘सिलोकमनुकस्सामि, यत्थ भुम्मा तदस्सिता;
ये सिता गिरिगब्भरं, पहितत्ता समाहिता.
‘‘पुथूसीहाव सल्लीना, लोमहंसाभिसम्भुनो;
ओदातमनसा सुद्धा, विप्पसन्नमनाविला’’ [विप्पसन्नामनाविला (पी. क.)].
भिय्यो ¶ ¶ पञ्चसते ञत्वा, वने कापिलवत्थवे;
ततो आमन्तयी सत्था, सावके सासने रते.
‘‘देवकाया अभिक्कन्ता, ते विजानाथ भिक्खवो’’;
ते च आतप्पमकरुं, सुत्वा बुद्धस्स सासनं.
तेसं पातुरहु ञाणं, अमनुस्सानदस्सनं;
अप्पेके सतमद्दक्खुं, सहस्सं अथ सत्तरिं.
सतं ¶ एके सहस्सानं, अमनुस्सानमद्दसुं;
अप्पेकेनन्तमद्दक्खुं ¶ , दिसा सब्बा फुटा अहुं.
तञ्च सब्बं अभिञ्ञाय, ववत्थित्वान [ववक्खित्वान (सी. स्या. पी.), अवेक्खित्वान (टीका)] चक्खुमा;
ततो आमन्तयी सत्था, सावके सासने रते.
‘‘देवकाया अभिक्कन्ता, ते विजानाथ भिक्खवो;
ये वोहं कित्तयिस्सामि, गिराहि अनुपुब्बसो.
३३५. ‘‘सत्तसहस्सा ते यक्खा, भुम्मा कापिलवत्थवा.
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
‘‘छसहस्सा हेमवता, यक्खा नानत्तवण्णिनो;
इद्धिमन्तो जुतीमन्तो [जुतीमन्तो (सी. पी.)], वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
‘‘सातागिरा तिसहस्सा, यक्खा नानत्तवण्णिनो;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
‘‘इच्चेते ¶ सोळससहस्सा, यक्खा नानत्तवण्णिनो;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
‘‘वेस्सामित्ता ¶ पञ्चसता, यक्खा नानत्तवण्णिनो;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना ¶ अभिक्कामुं, भिक्खूनं समितिं वनं.
‘‘कुम्भीरो राजगहिको, वेपुल्लस्स निवेसनं;
भिय्यो नं सतसहस्सं, यक्खानं पयिरुपासति;
कुम्भीरो राजगहिको, सोपागा समितिं वनं.
३३६. ‘‘पुरिमञ्च दिसं राजा, धतरट्ठो पसासति.
गन्धब्बानं अधिपति, महाराजा यसस्सिसो.
‘‘पुत्तापि ¶ तस्स बहवो, इन्दनामा महब्बला;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
‘‘दक्खिणञ्च दिसं राजा, विरूळ्हो तं पसासति [तप्पसासति (स्या.)];
कुम्भण्डानं अधिपति, महाराजा यसस्सिसो.
‘‘पुत्तापि तस्स बहवो, इन्दनामा महब्बला;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
‘‘पच्छिमञ्च दिसं राजा, विरूपक्खो पसासति;
नागानञ्च अधिपति, महाराजा यसस्सिसो.
‘‘पुत्तापि ¶ ¶ तस्स बहवो, इन्दनामा महब्बला;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना ¶ अभिक्कामुं, भिक्खूनं समितिं वनं.
‘‘उत्तरञ्च दिसं राजा, कुवेरो तं पसासति;
यक्खानञ्च अधिपति, महाराजा यसस्सिसो.
‘‘पुत्तापि तस्स बहवो, इन्दनामा महब्बला;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
‘‘पुरिमं दिसं धतरट्ठो, दक्खिणेन विरूळ्हको;
पच्छिमेन विरूपक्खो, कुवेरो उत्तरं दिसं.
‘‘चत्तारो ते महाराजा, समन्ता चतुरो दिसा;
दद्दल्लमाना [दद्दळ्हमाना (क.)] अट्ठंसु, वने कापिलवत्थवे.
३३७. ‘‘तेसं मायाविनो दासा, आगुं [आगू (स्या.), आगु (सी. पी.) एवमुपरिपि] वञ्चनिका सठा.
माया कुटेण्डु विटेण्डु [वेटेण्डु (सी. स्या. पी.)], विटुच्च [विटू च (स्या.)] विटुटो सह.
‘‘चन्दनो कामसेट्ठो च, किन्निघण्डु [किन्नुघण्डु (सी. स्या. पी.)] निघण्डु च;
पनादो ओपमञ्ञो च, देवसूतो च मातलि.
‘‘चित्तसेनो ¶ च गन्धब्बो, नळोराजा जनेसभो [जनोसभो (स्या.)];
आगा पञ्चसिखो चेव, तिम्बरू सूरियवच्चसा [सुरियवच्चसा (सी. पी.)].
‘‘एते चञ्ञे च राजानो, गन्धब्बा सह राजुभि;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
३३८. ‘‘अथागुं ¶ नागसा नागा, वेसाला सहतच्छका.
कम्बलस्सतरा ¶ आगुं, पायागा सह ञातिभि.
‘‘यामुना धतरट्ठा च, आगू नागा यसस्सिनो;
एरावणो महानागो, सोपागा समितिं वनं.
‘‘ये नागराजे सहसा हरन्ति, दिब्बा दिजा पक्खि विसुद्धचक्खू;
वेहायसा ¶ [वेहासया (सी. पी.)] ते वनमज्झपत्ता, चित्रा सुपण्णा इति तेस नामं.
‘‘अभयं तदा नागराजानमासि, सुपण्णतो खेममकासि बुद्धो;
सण्हाहि वाचाहि उपव्हयन्ता, नागा सुपण्णा सरणमकंसु बुद्धं.
३३९. ‘‘जिता वजिरहत्थेन, समुद्दं असुरासिता.
भातरो वासवस्सेते, इद्धिमन्तो यसस्सिनो.
‘‘कालकञ्चा महाभिस्मा [कालकञ्जा महाभिंसा (सी. पी.)], असुरा दानवेघसा;
वेपचित्ति सुचित्ति च, पहारादो नमुची सह.
‘‘सतञ्च बलिपुत्तानं, सब्बे वेरोचनामका;
सन्नय्हित्वा बलिसेनं [बलीसेनं (स्या.)], राहुभद्दमुपागमुं;
समयोदानि भद्दन्ते, भिक्खूनं समितिं वनं.
३४०. ‘‘आपो च देवा पथवी, तेजो वायो तदागमुं.
वरुणा वारणा [वारुणा (स्या.)] देवा, सोमो च यससा सह.
‘‘मेत्ता ¶ करुणा कायिका, आगुं देवा यसस्सिनो;
दसेते दसधा काया, सब्बे नानत्तवण्णिनो.
‘‘इद्धिमन्तो ¶ जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
‘‘वेण्डुदेवा ¶ सहलि च [वेण्हूच देवा सहलीच (सी. पी.)], असमा च दुवे यमा;
चन्दस्सूपनिसा देवा, चन्दमागुं पुरक्खत्वा.
‘‘सूरियस्सूपनिसा [सुरियस्सूपनिसा (सी. स्या. पी.)] देवा, सूरियमागुं पुरक्खत्वा;
नक्खत्तानि पुरक्खत्वा, आगुं मन्दवलाहका.
‘‘वसूनं ¶ वासवो सेट्ठो, सक्कोपागा पुरिन्ददो;
दसेते दसधा काया, सब्बे नानत्तवण्णिनो.
‘‘इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
‘‘अथागुं सहभू देवा, जलमग्गिसिखारिव;
अरिट्ठका च रोजा च, उमापुप्फनिभासिनो.
‘‘वरुणा सहधम्मा च, अच्चुता च अनेजका;
सूलेय्यरुचिरा आगुं, आगुं वासवनेसिनो;
दसेते दसधा काया, सब्बे नानत्तवण्णिनो.
‘‘इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
‘‘समाना महासमना, मानुसा मानुसुत्तमा;
खिड्डापदोसिका ¶ आगुं, आगुं मनोपदोसिका.
‘‘अथागुं हरयो देवा, ये च लोहितवासिनो;
पारगा महापारगा, आगुं देवा यसस्सिनो;
दसेते दसधा काया, सब्बे नानत्तवण्णिनो.
‘‘इद्धिमन्तो ¶ जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
‘‘सुक्का करम्भा [करुम्हा (सी. स्या. पी.)] अरुणा, आगुं वेघनसा सह;
ओदातगय्हा पामोक्खा, आगुं देवा विचक्खणा.
‘‘सदामत्ता ¶ हारगजा, मिस्सका च यसस्सिनो;
थनयं आग पज्जुन्नो, यो दिसा अभिवस्सति.
‘‘दसेते दसधा काया, सब्बे नानत्तवण्णिनो;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
‘‘खेमिया ¶ तुसिता यामा, कट्ठका च यसस्सिनो;
लम्बीतका लामसेट्ठा, जोतिनामा च आसवा;
निम्मानरतिनो आगुं, अथागुं परनिम्मिता.
‘‘दसेते दसधा काया, सब्बे नानत्तवण्णिनो;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
‘‘सट्ठेते ¶ देवनिकाया, सब्बे नानत्तवण्णिनो;
नामन्वयेन आगच्छुं [आगञ्छुं (सी. स्या. पी.)], ये चञ्ञे सदिसा सह.
‘‘‘पवुट्ठजातिमखिलं [पवुत्थजातिं अखिलं (सी. पी.)], ओघतिण्णमनासवं;
दक्खेमोघतरं नागं, चन्दंव असितातिगं’.
३४१. ‘‘सुब्रह्मा परमत्तो च [परमत्थो च (क.)], पुत्ता इद्धिमतो सह.
सनङ्कुमारो तिस्सो च, सोपाग समितिं वनं.
‘‘सहस्सं ¶ ब्रह्मलोकानं, महाब्रह्माभितिट्ठति;
उपपन्नो जुतिमन्तो, भिस्माकायो यसस्सिसो.
‘‘दसेत्थ इस्सरा आगुं, पच्चेकवसवत्तिनो;
तेसञ्च मज्झतो आग, हारितो परिवारितो.
३४२. ‘‘ते च सब्बे अभिक्कन्ते, सइन्दे [सिन्दे (स्या.)] देवे सब्रह्मके.
मारसेना अभिक्कामि, पस्स कण्हस्स मन्दियं.
‘‘‘एथ ¶ गण्हथ बन्धथ, रागेन बद्धमत्थु वो;
समन्ता परिवारेथ, मा वो मुञ्चित्थ कोचि नं’.
‘‘इति ¶ तत्थ महासेनो, कण्हो सेनं अपेसयि;
पाणिना तलमाहच्च, सरं कत्वान भेरवं.
‘‘यथा पावुस्सको मेघो, थनयन्तो सविज्जुको; +
तदा सो पच्चुदावत्ति, सङ्कुद्धो असयंवसे [असयंवसी (सी. पी.)].
३४३. तञ्च सब्बं अभिञ्ञाय, ववत्थित्वान चक्खुमा.
ततो ¶ आमन्तयी सत्था, सावके सासने रते.
‘‘मारसेना अभिक्कन्ता, ते विजानाथ भिक्खवो;
ते च आतप्पमकरुं, सुत्वा बुद्धस्स सासनं;
वीतरागेहि पक्कामुं, नेसं लोमापि इञ्जयुं.
‘‘‘सब्बे विजितसङ्गामा, भयातीता यसस्सिनो;
मोदन्ति सह भूतेहि, सावका ते जनेसुता’’ति.
महासमयसुत्तं निट्ठितं सत्तमं.