📜

७. महासमयसुत्तं

३३१. एवं मे सुतं – एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि; दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ति भगवन्तं दस्सनाय भिक्खुसङ्घञ्च. अथ खो चतुन्नं सुद्धावासकायिकानं देवतानं [देवानं (सी. स्या. पी.)] एतदहोसि – ‘‘अयं खो भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि; दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ति भगवन्तं दस्सनाय भिक्खुसङ्घञ्च. यंनून मयम्पि येन भगवा तेनुपसङ्कमेय्याम; उपसङ्कमित्वा भगवतो सन्तिके पच्चेकं गाथं [पच्चेकगाथं (सी. स्या. पी.), पच्चेकगाथा (क. सी.)] भासेय्यामा’’ति.

३३२. अथ खो ता देवता सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य पसारितं वा बाहं समिञ्जेय्य , एवमेव सुद्धावासेसु देवेसु अन्तरहिता भगवतो पुरतो पातुरहेसुं. अथ खो ता देवता भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो एका देवता भगवतो सन्तिके इमं गाथं अभासि –

‘‘महासमयो पवनस्मिं, देवकाया समागता;

आगतम्ह इमं धम्मसमयं, दक्खिताये अपराजितसङ्घ’’न्ति.

अथ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि –

‘‘तत्र भिक्खवो समादहंसु, चित्तमत्तनो उजुकं अकंसु [उजुकमकंसु (सी. स्या. पी.)];

सारथीव नेत्तानि गहेत्वा, इन्द्रियानि रक्खन्ति पण्डिता’’ति.

अथ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि –

‘‘छेत्वा खीलं छेत्वा पलिघं, इन्दखीलं ऊहच्च [उहच्च (क.)] मनेजा;

ते चरन्ति सुद्धा विमला, चक्खुमता सुदन्ता सुसुनागा’’ति.

अथ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि –

‘‘येकेचि बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;

पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ती’’ति.

देवतासन्निपाता

३३३. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘येभुय्येन, भिक्खवे, दससु लोकधातूसु देवता सन्निपतिता होन्ति [( ) सी. इपोत्थकेसु नत्थि], तथागतं दस्सनाय भिक्खुसङ्घञ्च . येपि ते, भिक्खवे, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेसम्पि भगवन्तानं एतंपरमायेव [एतपरमायेव (सी. स्या. पी.)] देवता सन्निपतिता अहेसुं सेय्यथापि मय्हं एतरहि. येपि ते, भिक्खवे, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेसम्पि भगवन्तानं एतंपरमायेव देवता सन्निपतिता भविस्सन्ति सेय्यथापि मय्हं एतरहि. आचिक्खिस्सामि, भिक्खवे, देवकायानं नामानि; कित्तयिस्सामि, भिक्खवे, देवकायानं नामानि; देसेस्सामि, भिक्खवे, देवकायानं नामानि. तं सुणाथ, साधुकं मनसिकरोथ, भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं.

३३४. भगवा एतदवोच –

‘‘सिलोकमनुकस्सामि, यत्थ भुम्मा तदस्सिता;

ये सिता गिरिगब्भरं, पहितत्ता समाहिता.

‘‘पुथूसीहाव सल्लीना, लोमहंसाभिसम्भुनो;

ओदातमनसा सुद्धा, विप्पसन्नमनाविला’’ [विप्पसन्नामनाविला (पी. क.)].

भिय्यो पञ्चसते ञत्वा, वने कापिलवत्थवे;

ततो आमन्तयी सत्था, सावके सासने रते.

‘‘देवकाया अभिक्कन्ता, ते विजानाथ भिक्खवो’’;

ते च आतप्पमकरुं, सुत्वा बुद्धस्स सासनं.

तेसं पातुरहु ञाणं, अमनुस्सानदस्सनं;

अप्पेके सतमद्दक्खुं, सहस्सं अथ सत्तरिं.

सतं एके सहस्सानं, अमनुस्सानमद्दसुं;

अप्पेकेनन्तमद्दक्खुं , दिसा सब्बा फुटा अहुं.

तञ्च सब्बं अभिञ्ञाय, ववत्थित्वान [ववक्खित्वान (सी. स्या. पी.), अवेक्खित्वान (टीका)] चक्खुमा;

ततो आमन्तयी सत्था, सावके सासने रते.

‘‘देवकाया अभिक्कन्ता, ते विजानाथ भिक्खवो;

ये वोहं कित्तयिस्सामि, गिराहि अनुपुब्बसो.

३३५. ‘‘सत्तसहस्सा ते यक्खा, भुम्मा कापिलवत्थवा.

इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

‘‘छसहस्सा हेमवता, यक्खा नानत्तवण्णिनो;

इद्धिमन्तो जुतीमन्तो [जुतीमन्तो (सी. पी.)], वण्णवन्तो यसस्सिनो;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

‘‘सातागिरा तिसहस्सा, यक्खा नानत्तवण्णिनो;

इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

‘‘इच्चेते सोळससहस्सा, यक्खा नानत्तवण्णिनो;

इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

‘‘वेस्सामित्ता पञ्चसता, यक्खा नानत्तवण्णिनो;

इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

‘‘कुम्भीरो राजगहिको, वेपुल्लस्स निवेसनं;

भिय्यो नं सतसहस्सं, यक्खानं पयिरुपासति;

कुम्भीरो राजगहिको, सोपागा समितिं वनं.

३३६. ‘‘पुरिमञ्च दिसं राजा, धतरट्ठो पसासति.

गन्धब्बानं अधिपति, महाराजा यसस्सिसो.

‘‘पुत्तापि तस्स बहवो, इन्दनामा महब्बला;

इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

‘‘दक्खिणञ्च दिसं राजा, विरूळ्हो तं पसासति [तप्पसासति (स्या.)];

कुम्भण्डानं अधिपति, महाराजा यसस्सिसो.

‘‘पुत्तापि तस्स बहवो, इन्दनामा महब्बला;

इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

‘‘पच्छिमञ्च दिसं राजा, विरूपक्खो पसासति;

नागानञ्च अधिपति, महाराजा यसस्सिसो.

‘‘पुत्तापि तस्स बहवो, इन्दनामा महब्बला;

इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

‘‘उत्तरञ्च दिसं राजा, कुवेरो तं पसासति;

यक्खानञ्च अधिपति, महाराजा यसस्सिसो.

‘‘पुत्तापि तस्स बहवो, इन्दनामा महब्बला;

इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

‘‘पुरिमं दिसं धतरट्ठो, दक्खिणेन विरूळ्हको;

पच्छिमेन विरूपक्खो, कुवेरो उत्तरं दिसं.

‘‘चत्तारो ते महाराजा, समन्ता चतुरो दिसा;

दद्दल्लमाना [दद्दळ्हमाना (क.)] अट्ठंसु, वने कापिलवत्थवे.

३३७. ‘‘तेसं मायाविनो दासा, आगुं [आगू (स्या.), आगु (सी. पी.) एवमुपरिपि] वञ्चनिका सठा.

माया कुटेण्डु विटेण्डु [वेटेण्डु (सी. स्या. पी.)], विटुच्च [विटू च (स्या.)] विटुटो सह.

‘‘चन्दनो कामसेट्ठो च, किन्निघण्डु [किन्नुघण्डु (सी. स्या. पी.)] निघण्डु च;

पनादो ओपमञ्ञो च, देवसूतो च मातलि.

‘‘चित्तसेनो च गन्धब्बो, नळोराजा जनेसभो [जनोसभो (स्या.)];

आगा पञ्चसिखो चेव, तिम्बरू सूरियवच्चसा [सुरियवच्चसा (सी. पी.)].

‘‘एते चञ्ञे च राजानो, गन्धब्बा सह राजुभि;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

३३८. ‘‘अथागुं नागसा नागा, वेसाला सहतच्छका.

कम्बलस्सतरा आगुं, पायागा सह ञातिभि.

‘‘यामुना धतरट्ठा च, आगू नागा यसस्सिनो;

एरावणो महानागो, सोपागा समितिं वनं.

‘‘ये नागराजे सहसा हरन्ति, दिब्बा दिजा पक्खि विसुद्धचक्खू;

वेहायसा [वेहासया (सी. पी.)] ते वनमज्झपत्ता, चित्रा सुपण्णा इति तेस नामं.

‘‘अभयं तदा नागराजानमासि, सुपण्णतो खेममकासि बुद्धो;

सण्हाहि वाचाहि उपव्हयन्ता, नागा सुपण्णा सरणमकंसु बुद्धं.

३३९. ‘‘जिता वजिरहत्थेन, समुद्दं असुरासिता.

भातरो वासवस्सेते, इद्धिमन्तो यसस्सिनो.

‘‘कालकञ्चा महाभिस्मा [कालकञ्जा महाभिंसा (सी. पी.)], असुरा दानवेघसा;

वेपचित्ति सुचित्ति च, पहारादो नमुची सह.

‘‘सतञ्च बलिपुत्तानं, सब्बे वेरोचनामका;

सन्नय्हित्वा बलिसेनं [बलीसेनं (स्या.)], राहुभद्दमुपागमुं;

समयोदानि भद्दन्ते, भिक्खूनं समितिं वनं.

३४०. ‘‘आपो च देवा पथवी, तेजो वायो तदागमुं.

वरुणा वारणा [वारुणा (स्या.)] देवा, सोमो च यससा सह.

‘‘मेत्ता करुणा कायिका, आगुं देवा यसस्सिनो;

दसेते दसधा काया, सब्बे नानत्तवण्णिनो.

‘‘इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

‘‘वेण्डुदेवा सहलि च [वेण्हूच देवा सहलीच (सी. पी.)], असमा च दुवे यमा;

चन्दस्सूपनिसा देवा, चन्दमागुं पुरक्खत्वा.

‘‘सूरियस्सूपनिसा [सुरियस्सूपनिसा (सी. स्या. पी.)] देवा, सूरियमागुं पुरक्खत्वा;

नक्खत्तानि पुरक्खत्वा, आगुं मन्दवलाहका.

‘‘वसूनं वासवो सेट्ठो, सक्कोपागा पुरिन्ददो;

दसेते दसधा काया, सब्बे नानत्तवण्णिनो.

‘‘इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

‘‘अथागुं सहभू देवा, जलमग्गिसिखारिव;

अरिट्ठका च रोजा च, उमापुप्फनिभासिनो.

‘‘वरुणा सहधम्मा च, अच्चुता च अनेजका;

सूलेय्यरुचिरा आगुं, आगुं वासवनेसिनो;

दसेते दसधा काया, सब्बे नानत्तवण्णिनो.

‘‘इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

‘‘समाना महासमना, मानुसा मानुसुत्तमा;

खिड्डापदोसिका आगुं, आगुं मनोपदोसिका.

‘‘अथागुं हरयो देवा, ये च लोहितवासिनो;

पारगा महापारगा, आगुं देवा यसस्सिनो;

दसेते दसधा काया, सब्बे नानत्तवण्णिनो.

‘‘इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

‘‘सुक्का करम्भा [करुम्हा (सी. स्या. पी.)] अरुणा, आगुं वेघनसा सह;

ओदातगय्हा पामोक्खा, आगुं देवा विचक्खणा.

‘‘सदामत्ता हारगजा, मिस्सका च यसस्सिनो;

थनयं आग पज्जुन्नो, यो दिसा अभिवस्सति.

‘‘दसेते दसधा काया, सब्बे नानत्तवण्णिनो;

इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

‘‘खेमिया तुसिता यामा, कट्ठका च यसस्सिनो;

लम्बीतका लामसेट्ठा, जोतिनामा च आसवा;

निम्मानरतिनो आगुं, अथागुं परनिम्मिता.

‘‘दसेते दसधा काया, सब्बे नानत्तवण्णिनो;

इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;

मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.

‘‘सट्ठेते देवनिकाया, सब्बे नानत्तवण्णिनो;

नामन्वयेन आगच्छुं [आगञ्छुं (सी. स्या. पी.)], ये चञ्ञे सदिसा सह.

‘‘‘पवुट्ठजातिमखिलं [पवुत्थजातिं अखिलं (सी. पी.)], ओघतिण्णमनासवं;

दक्खेमोघतरं नागं, चन्दंव असितातिगं’.

३४१. ‘‘सुब्रह्मा परमत्तो च [परमत्थो च (क.)], पुत्ता इद्धिमतो सह.

सनङ्कुमारो तिस्सो च, सोपाग समितिं वनं.

‘‘सहस्सं ब्रह्मलोकानं, महाब्रह्माभितिट्ठति;

उपपन्नो जुतिमन्तो, भिस्माकायो यसस्सिसो.

‘‘दसेत्थ इस्सरा आगुं, पच्चेकवसवत्तिनो;

तेसञ्च मज्झतो आग, हारितो परिवारितो.

३४२. ‘‘ते च सब्बे अभिक्कन्ते, सइन्दे [सिन्दे (स्या.)] देवे सब्रह्मके.

मारसेना अभिक्कामि, पस्स कण्हस्स मन्दियं.

‘‘‘एथ गण्हथ बन्धथ, रागेन बद्धमत्थु वो;

समन्ता परिवारेथ, मा वो मुञ्चित्थ कोचि नं’.

‘‘इति तत्थ महासेनो, कण्हो सेनं अपेसयि;

पाणिना तलमाहच्च, सरं कत्वान भेरवं.

‘‘यथा पावुस्सको मेघो, थनयन्तो सविज्जुको; +

तदा सो पच्चुदावत्ति, सङ्कुद्धो असयंवसे [असयंवसी (सी. पी.)].

३४३. तञ्च सब्बं अभिञ्ञाय, ववत्थित्वान चक्खुमा.

ततो आमन्तयी सत्था, सावके सासने रते.

‘‘मारसेना अभिक्कन्ता, ते विजानाथ भिक्खवो;

ते च आतप्पमकरुं, सुत्वा बुद्धस्स सासनं;

वीतरागेहि पक्कामुं, नेसं लोमापि इञ्जयुं.

‘‘‘सब्बे विजितसङ्गामा, भयातीता यसस्सिनो;

मोदन्ति सह भूतेहि, सावका ते जनेसुता’’ति.

महासमयसुत्तं निट्ठितं सत्तमं.