📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
दीघनिकाये
महावग्गटीका
१. महापदानसुत्तवण्णना
पुब्बेनिवासपटिसंयुत्तकथावण्णना
१. यथाजातानं ¶ ¶ ¶ करेरिरुक्खानं घनपत्तसाखाविटपेहि मण्डपसङ्खेपेहि सञ्छन्नो पदेसो ‘‘करेरिमण्डपो’’ति अधिप्पेतो. द्वारेति द्वारसमीपे. द्वारे ठितरुक्खवसेन अञ्ञत्थापि समञ्ञा अत्थीति दस्सेतुं ‘‘यथा’’तिआदि वुत्तं. कथं पन भगवा महागन्धकुटियं अवसित्वा तदा करेरिकुटिकायं विहासीति? सापि बुद्धस्स भगवतो वसनगन्धकुटि एवाति दस्सेन्तो ‘‘अन्तोजेतवने’’तिआदिमाह. सलळागारन्ति देवदारुरुक्खेहि कतगेहं. पकतिभत्तस्स पच्छतोति भिक्खूनं पाकतिकभत्तकालतो पच्छा, ठितमज्झन्हिकतो उपरीति अत्थो. पिण्डपाततो पटिक्कन्तानन्ति पिण्डपातभोजनतो अपेतानं. तेनाह ‘‘भत्तकिच्च’’न्तिआदि.
मण्डलसण्ठाना ¶ माळसङ्खेपेन कता निसीदनसाला ‘‘मण्डलमाळ’’न्ति अधिप्पेताति आह ‘‘निसीदनसालाया’’ति. पुब्बेनिवासपटिसंयुत्ताति एत्थ पुब्ब-सद्दो अतीतविसयो, निवास-सद्दो कम्मसाधनो, खन्धविनिमुत्तो च निवसितधम्मो नत्थि, खन्धा च सन्तानवसेनेव पवत्तन्तीति आह ‘‘पुब्बेनिवुत्थक्खन्धसन्तानसङ्खातेन पुब्बेनिवासेना’’ति. योजेत्वाति ¶ विसयभावेन योजेत्वा. पवत्तिताति कथिता. धम्मूपसंहितत्ता धम्मतो अनपेताति धम्मी. तेनाह ‘‘धम्मसंयुत्ता’’ति.
उदपादीति ¶ पदुद्धारो, तस्स उप्पन्ना जाताति इमिना सम्बन्धो. तं पनस्सा उप्पन्नाकारं पाळियं सङ्खेपतोव दस्सितं, वित्थारतो दस्सेतुं ‘‘अहो अच्छरिय’’न्तिआदि आरद्धं. तत्थ के अनुस्सरन्ति, के नानुस्सरन्तीति पदद्वये पठमंयेव सप्पपञ्चनं, न इतरन्ति तदेव पुग्गलभेदतो, कालविभागतो, अनुस्सरणाकारतो, ओपम्मतो निद्दिसन्तेन ‘‘तित्थिया अनुस्सरन्ती’’तिआदि वुत्तं. अग्गप्पत्तकम्मवादिनोति सिखाप्पत्तकम्मवादिनो ‘‘अत्थि कम्मं अत्थि कम्मविपाको’’ति (पटि. म. १.२३४) एवं कम्मस्सकताञाणे ठिता तापसपरिब्बाजका. चत्तालीसंयेव कप्पे अनुस्सरन्तीति ब्रह्मजालादीसु (दी. नि. १.३३) भगवता तथा परिच्छिज्ज वुत्तत्ता. ततो परं न अनुस्सरन्तीति तथावचनञ्च दिट्ठिगतोपट्ठकस्स तेसं ञाणस्स परिदुब्बलभावतो.
सावकाति महासावका तेसञ्हि कप्पसतसहस्सं पुब्बाभिनीहारो. पकतिसावका पन ततो ऊनकमेव अनुस्सरन्ति. यस्मा ‘‘कप्पानं लक्खाधिकं एकं, द्वे च असङ्ख्येय्यानी’’ति कालवसेन एवं परिमाणो यथाक्कमं अग्गसावकपच्चेकबुद्धानं पुञ्ञञाणाभिनीहारो, सावकबोधिपच्चेकबोधिपारमितासम्भरणञ्च, तस्मा वुत्तं ‘‘द्वे अग्गसावका…पे… कप्पसतसहस्सञ्चा’’ति. यदि बोधिसम्भारसम्भरणकालपरिच्छिन्नो तेसं तेसं अरियानं अभिञ्ञाञाणविभवो, एवं सन्ते बुद्धानम्पिस्स सपरिच्छेदता आपन्नाति चोदनं सन्धायाह ‘‘बुद्धानं पन एत्तकन्ति परिच्छेदो नत्थि, यावतकं आकङ्खन्ति, तावतकं अनुस्सरन्ती’’ति ‘‘यावतकं नेय्यं, तावतकं ञाण’’न्ति (महानि. १५६; चूळनि. ८५; पटि. म. ३, ५) वचनतो. सब्बञ्ञुतञ्ञाणस्स विय हि बुद्धानं अभिञ्ञाञाणानम्पि सविसये परिच्छेदो नाम नत्थि, तस्मा यं ¶ यं ञातुं इच्छन्ति, ते तं तं जानन्ति एव. अथ वा सतिपि कालपरिच्छेदे करुणूपायकोसल्लपरिग्गहादिना सातिसयत्ता महाबोधिसम्भारानं पञ्ञापारमिताय पवत्तिआनुभावस्स परिच्छेदो नाम नत्थि, कुतो तन्निमित्तकानं अभिञ्ञाञाणानन्ति वुत्तं ‘‘बुद्धानं…पे… नत्थी’’ति.
खन्धपटिपाटियाति ¶ ¶ यथापच्चयं अनुपुब्बपवत्तमानानं खन्धानं अनुपुब्बिया. खन्धप्पवत्तिन्ति वेदनादिक्खन्धप्पवत्तिं. तेसञ्हि अनुभवनादिआकारग्गहणमस्स सातिसयं, तं सञ्ञाभवे तत्थ तत्थ अनुस्सरणवसेन गहेत्वा गच्छन्ता एकवोकारभवे अलभन्ता ‘‘न पस्सन्ती’’ति वुत्ता, जाले पतिता विय सकुणा, मच्छा विय चाति अधिप्पायो. कुण्ठा वियाति दन्धा विय. पङ्गुळा वियाति पीठसप्पिनो विय. दिट्ठिं गण्हन्तीति अधिच्चसमुप्पन्निकदिट्ठिं गण्हन्ति. यट्ठिकोटिहेतुकं गमनं यट्ठिकोटिगमनं खन्धपटिपाटिया अमुञ्चनतो.
एवं सन्तेपीति कामं बुद्धसावकापि असञ्ञभवे खन्धप्पवत्तिं न पस्सन्ति, एवं सन्तेपि ते बुद्धसावका असञ्ञभवं लङ्घित्वा परतो अनुस्सरन्ति. ‘‘वट्टे’’तिआदि तथा तेसं अनुस्सरणाकारदस्सनं. बुद्धेहि दिन्ननये ठत्वाति ‘‘यत्थ पञ्चकप्पसतानि रूपप्पवत्तियेव, न अरूपप्पवत्ति, सो असञ्ञभवो’’ति एवं सम्मासम्बुद्धेहि देसितायं धम्मनेत्तियं ठत्वा. एवञ्हि अन्तरा चुतिपटिसन्धियो अपस्सन्ता परतो अनुस्सरन्ति सेय्यथापि आयस्मा सोभितोति (थेरगा. अट्ठ. १.२.१६४ सोभितत्थेरगाथावण्णना). सो किर पुब्बेनिवासे चिण्णवसी हुत्वा अनुपटिपाटिया अत्तनो निब्बत्तट्ठानं ¶ अनुस्सरन्तो याव असञ्ञभवे अत्तनो अचित्तकपटिसन्धि ताव अद्दस, ततो परं पञ्चकप्पसतपरिमाणे काले चुतिपटिसन्धियो अदिस्वा अवसाने चुतिं दिस्वा ‘‘किं नामेत’’न्ति आवज्जयमानो नयवसेन ‘‘असञ्ञभवो भविस्सती’’ति निट्ठं अगमासि. अथ नं भगवा तं कारणं अट्ठुप्पत्तिं कत्वा पुब्बेनिवासं अनुस्सरन्तानं अग्गट्ठाने ठपेसि. ‘‘चुतिपटिसन्धिं ओलोकेत्वा’’ति इदं चुतिपटिसन्धिवसेन तेसं ञाणस्स सङ्कमनदस्सनं, तेन सब्बसो भवे अनामसित्वा गन्तुं न सक्कोन्तीति दस्सेति.
तं तदेव पस्सन्तीति यथा नाम सरदसमये ठितमज्झन्हिकवेलाय चतुरतनिके गेहे चक्खुमतो पुरिसस्स रूपगतं सुपाकटमेव होतीति लोकसिद्धमेतं, सिया पन तस्स सुखुमतरतिरोहितादिभेदस्स रूपगतस्स अगोचरता. न त्वेव बुद्धानं ञातुं इच्छितस्स ञेय्यस्स अगोचरता, अथ खो तं ञाणालोकेन ओभासितं हत्थतले आमलकं विय सुपाकटं सुविभूतमेव होति ¶ तथा ञेय्यावरणस्स सुप्पहीनत्ता. तेनाह ‘‘बुद्धा पन अत्तना वा परेहि वा दिट्ठकतसुतं, सूरियमण्डलोभाससदिस’’न्ति च आदि.
तथा सावका च पच्चेकबुद्धा चाति. एत्थ तथा-सद्देन ‘‘अत्तना दिट्ठकतसुतमेव अनुस्सरन्ती’’ति ¶ इदं उपसंहरति, तेन सप्पदेसमेव नेसं अनुस्सरणं, न निप्पदेसन्ति निदस्सेति.
खज्जोपनकओभाससदिसं ञाणस्स अतिविय अप्पानुभावताय. सावकानन्ति एत्थ पकतिसावकानं पाकतिकपदीपोभाससदिसं. महासावकानं (थेरगा. अट्ठ. २.२१ वङ्गीसेत्थरगाथावण्णनाय वित्थारो) महापदीपोभाससदिसं. तेनाह विसुद्धिमग्गे (विसुद्धि. २.४०२) ‘‘उक्कापभासदिस’’न्ति. ओसधितारकोभाससदिसन्ति ¶ उस्सन्ना पभा एताय धीयति, ओसधीनं वा अनुबलप्पदायकत्ता ‘‘ओसधी’’ति एवं लद्धनामाय तारकाय पभासदिसं. सरदसूरियमण्डलोभाससदिसं सब्बसो अन्धकारविधमनतो. अपटुभावहेतुको विसयग्गहणे चञ्चलभावो खलितं, कुण्ठिभावहेतुको विसयस्स अनभिसमयो पटिघातो.आवज्जनपटिबद्धमेवाति आवज्जनमत्ताधीनं, आवज्जितमत्ते एव यथिच्छितस्स पटिविज्झनकन्ति अत्थो. सेसपदद्वयेपि एसेव नयो.
असङ्गअप्पटिहतं पवत्तमानं भगवतो ञाणं लहुतरेपि विसये, गरुतरे च एकसदिसमेवाति दस्सेतुं ‘‘दुब्बलपत्तपुटे’’तिआदिना उपमाद्वयं वुत्तं. धम्मकायत्ता भगवतो गुणं आरब्भ पवत्ता ‘‘भगवन्तंयेव आरब्भ उप्पन्ना’’ति वुत्तं. तं सब्बम्पीति तं यथावुत्तं सब्बम्पि पुब्बेनिवासपटिसंयुत्तं कथं. तित्थियानं, सावकानञ्च पुब्बेनिवासानुस्सरणं भगवतो पुब्बेनिवासानुस्सरणस्स हीनुदाहरणदस्सनवसेनेत्थ कथितं. एवञ्हि भगवतो महन्तभावो विसेसतो पकासितो होतीति. सङ्खेपतोति समासतो. यत्तकोपि पुब्बेनिवासानुस्सतिञाणस्स पवत्तिभेदो अत्तनो ञाणस्स विसयभूतो, तं सब्बं तदा यथाकथितं ते भिक्खू सङ्खिपित्वा ‘‘इतिपी’’ति आहंसु. तस्स च अनेकाकारताय आमेडितवचनं, पि-सद्दो सम्पिण्डनत्थो, ‘‘इति खो भिक्खवे सप्पटिभयो बालो’’तिआदीसु (म. नि. ३.१२४; अ. नि. ३.१) विय आकारत्थो इति-सद्दोति दस्सेन्तो ‘‘एवम्पी’’ति तदत्थमाह.
२-३. वुत्तमेवाति ¶ एत्थ च इध पाठे यं वत्तब्बं तेन पाठेन साधारणं, तं वुत्तमेवाति अधिप्पेतं, न असाधारणं अपुब्बपदवण्णनाय अधिकतत्ताति तं दस्सेन्तो ¶ ‘‘अयमेव हि विसेसो’’तिआदिमाह. ‘‘अस्सोसी’’ति इदं सवनकिच्चनिप्फत्तिया वुत्तं सद्दग्गहणमुखेन तदत्थावबोधस्स सिद्धत्ता. तत्थ पन पाळियं ‘‘इमं संखियधम्मं विदित्वा’’ इच्चेव (दी. नि. १.२) वुत्तं. इमे भिक्खू मम गुणे थोमेन्ति, कथं? मम पुब्बेनिवासञाणं आरब्भाति योजना. निप्फत्तिन्ति किच्चनिप्फत्तिं, तेन कातब्बकिच्चसिद्धन्ति अत्थो. नोति पुच्छावाची ¶ नु-इति इमिना समानत्थो निपातोति वुत्तं ‘‘इच्छेय्याथ नू’’ति. नन्ति भगवन्तं. ‘‘यं भगवा’’ति एत्थ यं-सद्देन किरियापरामसनभूतेन ‘‘धम्मिं कथं कथेय्या’’ति एवं वुत्तं. धम्मिकथाकरणं परामट्ठं ‘‘एतस्सा’’ति पदस्स अत्थोति आह ‘‘एतस्स धम्मिकथाकरणस्सा’’ति, आदरवसेन पन तं द्विक्खत्तुं वुत्तं.
४. सुणाथाति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा, एतेन ‘‘मनसि करोथा’’ति पदं सङ्गण्हाति. सोतावधानं सोतस्स ओदहनं, सुस्सूसाति अत्थो. छिन्नं उपच्छिन्नं वटुमं संसारवट्टं एतेसन्ति छिन्नवटुमका, सम्मासम्बुद्धा, अञ्ञे च खीणासवा, इध पन सम्मासम्बुद्धा अधिप्पेता. तेसञ्हि सब्बसो अनुस्सरणं इतरेसं अविसयो. तेनाह ‘‘अञ्ञेसं असाधारण’’न्ति. पच्चत्तवचने दिस्सति यं-सद्दो कम्मत्थदीपनतो. उपयोगवचने दिस्सति यं-सद्दो पुच्छनकिरियाय कम्मत्थदीपनतो. तन्ति च उपयोगवचनमेव पुच्छति-सद्दस्स द्विकम्मकभावतो. यन्ति येन कारणेनाति अयमेत्थ अत्थोति आह ‘‘करणवचने दिस्सती’’ति. भुम्मेति दट्ठब्बोति यथा यं-सद्दो न केवलं पच्चत्तउपयोगेसु एव, अथ खो करणेपि दिस्सति, एवं इध भुम्मेति दट्ठब्बो. दससहस्सिलोकधातुन्ति जातिक्खेत्तभूतं दससहस्सचक्कवाळं. उन्नादेन्तो उप्पज्जि ¶ अनेकच्छरियपातुभावपटिमण्डितत्ता बुद्धुप्पादस्स.
कालस्स भद्दता नाम तत्थ सत्तानं गुणविभूतिया, बुद्धुप्पादपरमा च गुणविभूतीति तब्बहुलता यस्स कप्पस्स भद्दताति आह ‘‘पञ्चबुद्धुप्पादपटिमण्डितत्ता सुन्दरकप्पे’’ति, तथा सारभूतगुणवसेन ‘‘सारकप्पे’’ति ¶ . ‘‘इमं कप्पं थोमेन्तो एवमाहा’’ति वत्वा इमस्स कप्पस्स तथा थोमेतब्बता अनञ्ञसाधारणाति दस्सेतुं ‘‘यतो पट्ठाया’’तिआदि वुत्तं. तत्थ यतो पट्ठायाति यतो पभुति अभिनीहारो कतोति मनुस्सत्तादिअट्ठङ्गसमन्नागतो अभिनीहारो पवत्तितो. संसारस्स अनादिभावतो इमस्स भगवतो अभिनीहारतो पुरेतरं उप्पन्ना सम्मासम्बुद्धा अनन्ता अपरिमेय्याति तेहि उप्पन्नकप्पे निवत्तेन्तो ‘‘एतस्मिं अन्तरे’’ति आह. कामं दीपङ्करबुद्धुप्पादे अयं भगवा अभिनीहारमकासि, तस्स पन भगवतो निब्बत्ति इमस्स अभिनीहारतो पुरिमतराति वुत्तं ‘‘अम्हाकं…पे… निब्बत्तिंसू’’ति.
असङ्ख्येय्यकप्पपरियोसानेति महाकप्पानं असङ्ख्येय्यपरियोसाने. एस नयो इतो परेसुपि. ‘‘इतो तिंसकप्पसहस्सानं उपरी’’ति एतेन पदुमुत्तरस्स भगवतो, सुमेधस्स च भगवतो अन्तरे एकूनसत्ततिकप्पसहस्सानि बुद्धसुञ्ञानि अहेसुन्ति दस्सेति. ‘‘इतो अट्ठारसन्नं कप्पसहस्सानं उपरी’’ति इमिना सुजातस्स भगवतो, अत्थदस्सिस्स च भगवतो अन्तरे ¶ एकेनूनानि द्वादसकप्पसहस्सानि बुद्धसुञ्ञानि अहेसुन्ति दस्सेति. ‘‘इतो चतुनवुते कप्पे’’ति इमिना धम्मदस्सिस्स भगवतो, सिद्धत्थस्स च भगवतो अन्तरे छाधिकनवसतुत्तरानि सत्तरसकप्पसहस्सानि बुद्धसुञ्ञानि अहेसुन्ति दस्सेति. ‘‘एकतिंसे कप्पे’’ति इमिना विपस्सिस्स भगवतो, सिखिस्स च भगवतो अन्तरे सट्ठि कप्पानि बुद्धसुञ्ञानि अहेसुन्ति दस्सेति. ते सब्बेपि पदुमुत्तरस्स भगवतो ओरं सुमेधादीहि उप्पन्नकप्पेहि सद्धिं समोधानियमाना सतसहस्सा कप्पा होन्ति, यत्थ महासावकादयो (थेरगा. अट्ठ. २.२१ वङ्गीसत्थेरगाथावण्णना) विवट्टू पनिस्सयानि ¶ कुसलानि सम्भरिंसु. बुद्धसुञ्ञेपि लोके पच्चेकबुद्धा उप्पज्जित्वा तेसं पुरिसविसेसानं पुञ्ञाभिसन्दाभिबुद्धिया पच्चया होन्ति. ‘‘एवमय’’न्तिआदि वुत्तमेवत्थं निगमनवसेन वदति.
‘‘किं पनेत’’न्तिआदि पुब्बनिमित्तविभावनत्थाय आरद्धं. तत्थ एतन्ति बुद्धानं उप्पज्जनं. कप्पसण्ठानकालस्मिन्ति विवट्टकप्पस्स सण्ठहनकाले. एकमसङ्ख्येय्यन्ति संवट्टट्ठायिं सन्धायाह. एकङ्गणं हुत्वा ठितेति पब्बतरुक्खगच्छादीनं, मेघादीनञ्च अभावेन विवटंअङ्गणं हुत्वा ठिते. लोकसन्निवासेति ¶ भाजनलोकेन सन्निविसितब्बट्ठाने. वीसति यट्ठियो उसभं. ‘‘उसभमत्ता, द्वे उसभमत्ता’’तिआदिना पच्चेकं मत्ता-सद्दो योजेतब्बो. योजनसहस्समत्ता हुत्वाति पतमानाव उदकधारा योजनसहस्समत्तं आकासट्ठानं फरित्वा पवत्तिया योजनसहस्समत्ता हुत्वा. याव अविनट्ठब्रह्मलोकाति याव आभस्सरब्रह्मलोका, याव सुभकिण्हब्रह्मलोका, याव वेहप्फलब्रह्मलोकाति अत्थो.
वातवसेनाति सट्ठिसहस्साधिकनवयोजनसतसहस्सुब्बेधस्स सन्धारकवातमण्डलस्स वसेन. महाबोधिपल्लङ्कोति महाबोधिपल्लङ्कप्पदेसमाह. तस्स पच्छा विनासो, पठमं सण्ठहनञ्च धम्मतावसेन वेदितब्बं. तत्थाति तस्मिं पदेसे. पुब्बनिमित्तं हुत्वाति बुद्धप्पादस्स पुब्बनिमित्तं हुत्वा. पुब्बनिमित्तसन्निस्सयो हि गच्छो निस्सितवोहारेन तथा वुत्तो. तेनाह ‘‘तस्सा’’तिआदि. कण्णिकाबद्धानि हुत्वाति आबद्धकण्णिका विय हुत्वा. सुद्धावासब्रह्मानो अत्तमना…पे… गच्छन्तीति योजना. वेहप्फलेपि सुभकिण्हे सङ्गहेत्वा ‘‘नव ब्रह्मलोका’’ति वुत्तं. तथा हि ते ¶ चतुत्थिंयेव विञ्ञाणट्ठितिं भजन्ति. निक्खमन्तेसूति महाभिनिक्खमनं अभिनिक्खमन्तेसु. अभिजाति पनेत्थ जातिभावसामञ्ञेन गब्भोक्कन्तियाव सङ्गहिता. निमीयति अनुमीयति फलं एतेनाति निमित्तं, कारणं. ञापकम्पि हि कारणं दिस्वा तस्स अब्यभिचारीभावेन फलं सिद्धमेव कत्वा गण्हि, यथा तं असितो इसि अभिजातियं महापुरिसस्स लक्खणानि दिस्वा तेसं अब्यभिचारीभावेन बुद्धगुणे सिद्धे एव कत्वा गण्हि, एवं ¶ पन गय्हमानं तन्निमित्तकं फलं तदानुभावेन सिद्धं विय वोहरीयति तब्भावे भावतो. तेनाह ‘‘तेसं निमित्तानं आनुभावेना’’तिआदि. तथा चाह भगवा ‘‘सो तेन लक्खणेन समन्नागतो…पे… राजा समानो किं लभति, बुद्धो समानो किं लभती’’ति (दी. नि. ३.२०२, २०४) च एवमादि. इममत्थन्ति पञ्च बुद्धा इमस्मिं कप्पे उप्पज्जिस्सन्तीति इममत्थं याथावतो जानिंसु.
जातिपरिच्छेदादिवण्णना
५-७. कप्पपरिच्छेदवसेनाति ¶ ‘‘इतो सो एकनवुते कप्पे’’तिआदिना यत्थ यत्थ कप्पे ते ते बुद्धा उप्पन्ना, तस्स तस्स कप्पस्स परिच्छिन्दनवसेन परिजाननवसेन. ‘‘इदं त’’न्ति हि नियमेत्वा परिच्छिज्ज जाननं परिच्छिन्दनं परिच्छेदो. परित्तन्ति इत्तरं. लहुकन्ति सल्लहुकं, आयुनो अधिप्पेतत्ता रस्सन्ति वुत्तं होति. तेनाह ‘‘उभयमेतं अप्पकस्सेव वेवचन’’न्ति.
‘‘अप्पं वा भिय्यो’’ति अविसेसजोतनं ‘‘वीसं वा तिंसं वा’’तिआदिना अनियमितवसेनेव यथालाभतो ¶ ववत्थपेत्वा अयञ्च नयो अपचुरोति दस्सेन्तो ‘‘एवं दीघायुको पन अतिदुल्लभो’’ति आह. इदं तं विसेसववत्थापनं पुग्गलेसु पक्खिपित्वा दस्सेन्तो ‘‘तत्थ विसाखा’’तिआदिमाह.
यदि एवं कस्मा अम्हाकं भगवा तत्तकम्पि कालं न जीवि, ननु महाबोधिसत्ता चरिमभवे अतिवियउळारतमेन पुञ्ञाभिसङ्खारेन पटिसन्धिं गण्हन्तीति? सच्चमेतन्ति. तत्थ कारणं दस्सेतुं ‘‘विपस्सीआदयो पना’’तिआदि वुत्तं. तत्थ अभिजातिया मेत्ताठानताय अभिसङ्खारविञ्ञाणस्स मेत्तापुब्बभागता. तदनुगुणञ्हि तेसं विसेसतो पटिसन्धिविञ्ञाणं. तस्स विसेसतो बहुलं खेमवितक्कूपनिस्सयताय सोमनस्ससहगतता, अनञ्ञसाधारणपरोपदेसरहितञाणविसेसूपनिस्सयताय ञाणसम्पयुत्तता, असङ्खारिकता च वेदितब्बा, असङ्ख्येय्यं आयु आधारविसेसतो, निस्सयविसेसतो, पटिपक्खदूरीभावतो, पवत्तिआकारविसेसतो च अपरिमेय्यानुभावताय कारणस्स. तत्थ चिरतरं कालं सन्तानस्स पारमितापरिभावितता आधारविसेसता. अलोभज्झासयादिआसयसम्पदा निस्सयविसेसता. लाभमच्छरियादिपापधम्मविक्खम्भनं पटिपक्खदूरीभावो. सब्बसत्तानं सकलवट्टदुक्खनिस्सरणत्थाय आयूहना पवत्तिआकारविसेसो वेदितब्बो.
अयञ्च ¶ नयो सब्बेसं महाबोधिसत्तानं चरिमभवाभिनिब्बत्तककम्मायूहने साधारणोति तस्स फलेनापि एकसदिसेनेव भवितब्बन्ति ¶ आह ‘‘इति सब्बे बुद्धा असङ्ख्येय्यायुका’’ति, असङ्ख्येय्यकालावत्थानायुकाति अत्थो. असङ्ख्येय्यायुकसंवत्तनसमत्थं परिचितं कम्मं होति, बुद्धा पन तदा मनुस्सानं ¶ परमायुप्पमाणानुरूपमेव कालं ठत्वा परिनिब्बायन्ति ततो परं ठत्वा साधेतब्बपयोजनाभावतो, धम्मतावेसाति वा वेदितब्बा. अट्ठकथायं पन ततो परं पन अट्ठानस्स ‘‘उतुभोजनविपत्तिया’’ति (दी. नि. अट्ठ. २.५) कारणं वुत्तं, ‘‘तं लोकसाधारणं लोके जातसंवुद्धानं तथागतानं न होती’’ति न सक्का वत्तुं. तथा हि नेसं रोगकिलमथादयो होन्तियेव. उतुभोजनवसेनाति असम्पन्नस्स, सम्पन्नस्स च उतुनो, भोजनस्स च वसेन यथाक्कमं आयु हायतिपि वड्ढतिपि. आयूति च परमायु अधिप्पेतं. तत्थ यं वत्तब्बं, तं ब्रह्मजालादिटीकायं (दी. नि. टी. १.४०) वुत्तमेव.
इदानि तमत्थं समुदागमतो पट्ठाय दस्सेतुं ‘‘तत्थ यदा’’तिआदि वुत्तं. धम्मे नियुत्ता धम्मिका, न धम्मिका अधम्मिका, हिंसादिअधम्मपसुता. अधम्मिकमेव होति इस्सरजनानं अनुवत्तनेन, परेसं दिट्ठानुगतिआपज्जनेन च. उण्हवलाहका देवताति उण्हउतुनो पच्चयभूतमेघमालासमुट्ठापका देवपुत्ता. तेसं किर तथा चित्तुप्पादसमकालमेव यथिच्छितट्ठानं उण्हं फरमाना वलाहकमाला नातिबहला इतो चितो नभं छादेन्ती वितनोति. एस नयो सीतवलाहकवस्सवलाहकासु. अब्भवलाहका पन देवता सीतुण्हवस्सेहि विना केवलं अब्भपटलस्सेव समुट्ठापका वेदितब्बा. तासन्ति एत्थ ‘‘मित्ता’’ति पदं आनेत्वा योजना. कामं हेट्ठा वुत्ता सत्तविधापि देवता चातुमहाराजिकाव ता पन तेन तेन विसेसेन वत्वा इदानि तदञ्ञे पठमभूमिके कामावचरदेवे सामञ्ञतो गण्हन्तो ‘‘चातुमहाराजिका’’ति आह. तासं अधम्मिकतायाति राजूनं अधम्मिकभावमूलकेन उपराजादिअधम्मिकभावपरम्पराभतेन तासं देवतानं अधम्मिकभावेन. विसमं चन्दिमसूरिया परिहरन्तीति ¶ बह्वाबाधतादि अनिट्ठफलूपनिस्सयभूतस्स यथावुत्तअधम्मिकतासञ्ञितस्स साधारणस्स पापकम्मस्स बलेन विसमं वायन्तेन वायुना पीळियमाना चन्दिमसूरिया सिनेरुं परिक्खिपन्ता विसमं परिवत्तन्ति यथामग्गेन नप्पवत्तन्तीति ¶ . अस्सिदं यथा चन्दिमसूरियानं विसमपरिवत्तनं विसमवातसङ्खोभहेतुकं, एवं उतुवस्सादिविसमप्पवत्तीति दस्सेतुं ‘‘वातो यथामग्गेन न वायती’’तिआदि वुत्तं. देवतानन्ति सीतवलाहकदेवतादिदेवतानं. तेनाह ‘‘सीतुण्हभेदो उतू’’तिआदि. तस्मिं असम्पज्जन्तेति तस्मिं यथावुत्ते वस्सबीजभूते उतुम्हि यथाकालं सम्पत्तिं अनुपगच्छन्ते.
‘‘न ¶ सम्मा देवो वस्सती’’ति सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘कदाची’’तिआदिमाह. तत्थ कदाचि वस्सतीति कदाचि अवस्सनकाले वस्सति. कदाचि न वस्सतीति कदाचि वस्सितब्बकाले न वस्सति. कत्थचि वस्सति, कत्थचि न वस्सतीति पदेसमाह. ‘‘वस्सन्तोपी’’तिआदि ‘‘कदाचि वस्सति, कदाचि न वस्सती’’ति पदद्वयस्सेव अत्थविवरणं. विगतगन्धवण्णरसादीति आदि-सद्देन निरोजतं सङ्गण्हाति. एकस्मिं पदेसेति भत्तपचनभाजनस्स एकपस्से. उत्तण्डुलन्ति पाकतो उक्कन्ततण्डुलं. तीहाकारेहीति सब्बसो अपरिणतं, एकदेसेन परिणतं, दुपरिणतञ्चाति एवं तीहाकारेहि. पच्चति पक्कासयं उपगच्छति. अप्पायुकाति एत्थ ‘‘दुब्बण्णा चा’’तिपि वत्तब्बं. एवं उतुभोजनवसेन आयु हायति हेतुम्हि अपरिक्खीणेपि पच्चयस्स परिदुब्बलत्ता.
‘‘यदा पना’’तिआदि सुक्कपक्खस्स अत्थो वुत्तविपरियायेन वेदितब्बो.
वड्ढित्वा ¶ वड्ढित्वा परिहीनन्ति वेदितब्बं. कस्मा? न हि एकस्मिं अन्तरकप्पे अनेके बुद्धा उप्पज्जन्ति, एको एव पन उप्पज्जतीति. इदानि तमत्थं वित्थारतो दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं. चत्तारि ठत्वाति अच्चन्तसंयोगे उपयोगवचनं. यंयंआयुपरिमाणेसूति यत्तकयत्तकपरमायुप्पमाणेसु. तेसम्पीति बुद्धानं. तं तदेव आयुपरिमाणं होति, तत्थ कारणं हेट्ठा वुत्तमेव.
जातिपरिच्छेदादिवण्णना निट्ठिता
बोधिपरिच्छेदवण्णना
८. मूलेति ¶ मूलावयवस्स समीपे. तं पन तस्सा हेट्ठापदेसो होतीति आह ‘‘पाटलिरुक्खस्स हेट्ठा’’ति. तंदिवसन्ति अत्तना जातदिवसे, तंदिवसन्ति वा तं भगवतो अभिसम्बोधिदिवसे. सो किर बोधिरुक्खो सालकल्याणी विय पथविया अब्भन्तरे एव पुरेतरं वड्ढेन्तो अभिसम्बोधिदिवसे पथविं उब्भिज्जित्वा उट्ठितो रतनसतं उच्चो, तावदेव च वित्थतो हुत्वा नभं पूरेन्तो अट्ठासि. अयम्पि किरेतस्स रुक्खभावेन विय अञ्ञेहि वेमत्तता. घनसंहतनाळवण्टताय कण्णिकबद्धेहि विय पुप्फेहि. एकसञ्छन्नाति पुप्फानं निरन्तरताय ¶ एकज्झं सञ्छन्ना, तत्थ तत्थ निबद्ध…पे… समुज्जलन्ति तहं तहं ओलम्बितकुसुमदामेहि चेव तहं तहं खित्तमालापिण्डीहि च इतो चितो विप्पकिण्णविविधवण्टमुत्तपुप्फेहि च सम्मदेव उज्जलं. अञ्ञमञ्ञं सिरीसम्पत्तानीति अञ्ञमञ्ञस्स सिरिया सोभाय सम्पन्नानि. बुद्धगुणविभवसिरिन्ति सम्मासम्बुद्धेहि अभिगन्तब्बगुणविभूतिसोभं. पटिविज्झमानोति अधिगच्छन्तो.
सेतम्बरुक्खोति सेतवण्णफलो अम्बरुक्खो. तदेवाति ¶ पाटलिया वुत्तप्पमाणमेव. एकतोति एकपस्से. सुरसानीति सुमधुररसानि.
एकोव पल्लङ्कोति एकोव पल्लङ्कप्पदेसो. सो सो रुक्खो ‘‘बोधी’’ति वुच्चति बुज्झन्ति एत्थाति कत्वा.
सावकयुगपरिच्छेदवण्णना
९. सावकपरिच्छेदेति सावकयुगपरिच्छेदे. ‘‘खण्डतिस्स’’न्ति द्वेपि एकज्झं गहेत्वा एकत्तवसेन वुत्तन्ति आह ‘‘खण्डो च तिस्सो चा’’ति, बुद्धानं सहोदरो, वेमातिकोपि वा जेट्ठभाता न होतीति ‘‘एकपितिको कनिट्ठभाता’’ति वुत्तं. अवसेसेहि पुत्तेहि. ‘‘पञ्ञापारमिया मत्थकं पत्तो’’ति वत्वा तस्स मत्थकप्पत्तं गुणविसेसं दस्सेतुं ‘‘सिखिना भगवता’’तिआदि वुत्तं.
उत्तरोति उत्तमो. पुन उत्तरोति थेरं नामेन वदति. पारन्ति परकोटिमत्थकं. पञ्ञाविसयेति पञ्ञाधिकारे. पवत्तिट्ठानवसेन हि पवत्तिं वदति.
सावकसन्निपातपरिच्छेदवण्णना
१०. उपोसथन्ति ¶ आणापातिमोक्खं. दुतियततियेसूति दुतिये, ततिये च सावकसन्निपाते. एसेव नयोति चतुरङ्गिकतं अतिदिसति. अभिनीहारतो पट्ठाय वत्थुं कथेत्वा पब्बज्जा दीपेतब्बा, सा पन यस्मा मनोरथपूरणियं अङ्गुत्तरट्ठकथायं (अ. नि. अट्ठ. १.१.२११) वित्थारतो आगता, तस्मा तत्थ वुत्तनयेनेव वेदितब्बाति.
उपट्ठाकपरिच्छेदवण्णना
११. निबद्धुपट्ठाकभावन्ति ¶ आरम्भतो पट्ठाय याव परिनिब्बाना नियतउपट्ठाकभावं. अनियतुउपट्ठाका पन भगवतो पठमबोधियं बहू अहेसुं. तेनाह ‘‘भगवतो ही’’तिआदि. इदानि आनन्दत्थेरो येन कारणेन सत्थु निबद्धुपट्ठाकभावं उपगतो, यथा च उपगतो, तं दस्सेतुं ‘‘तत्थ एकदा’’तिआदि वुत्तं. ‘‘अहं इमिना मग्गेन गच्छामी’’ति आह अनयब्यसनापादकेन कम्मुना चोदियमानो ¶ . अथ नं भगवा तमत्थं अनारोचेत्वाव खेमं मग्गं सन्धाय ‘‘एहि भिक्खु इमिना गच्छामा’’ति आह. कस्मा पनस्स भगवा तमत्थं नारोचेसीति? आरोचितेपि असद्दहन्तो नादियिस्सति. तञ्हि तस्स होति दीघरत्तं अहिताय दुक्खायातिति. तेति ते गमनं, ‘‘त’’न्ति वा पाठो.
अन्वासत्तोति अनुबद्धो, उपद्दुतो वा. धम्मगारवनिस्सितो संवेगो धम्मसंवेगो ‘‘अम्हेसु नाम तिट्ठन्तेसु भगवतोपि ईदिसं जात’’न्ति. ‘‘अहं उपट्ठहिस्सामी’’ति वदन्तो धम्मसेनापति अत्थतो एवं वदन्तो नाम होतीति ‘‘अहं भन्ते तुम्हे’’तिआदि वुत्तं. असुञ्ञायेव मे सा दिसाति असुञ्ञायेव मम सा दिसा. तत्थ कारणमाह ‘‘तव ओवादो बुद्धानं ओवादसदिसो’’ति.
वसितुं न दस्सतीति एकगन्धकुटियं वासं न लभिस्सतीति अधिप्पायो. परम्मुखा देसितस्सापि धम्मस्साति सुत्तन्तदेसनं सन्धाय वुत्तं. अभिधम्मदेसना पनस्स परम्मुखाव पवत्ता पगेव याचनाय. तस्सा वाचनामग्गोपि सारिपुत्तत्थेरप्पभवो. कस्मा? सो निद्देसपटिसम्भिदा विय ¶ थेरस्स भिक्खुतो गहितधम्मक्खन्धपक्खियो. अपरे पन ‘‘धम्मभण्डागारिको पटिपाटिया तिकदुकेसु देवसिकं कतोकासो भगवन्तं पञ्हं पुच्छि, भगवापिस्स पुच्छितपुच्छितं नयदानवसेन विस्सज्जेसि. एवं अभिधम्मोपि सत्थारा परम्मुखा देसितोपि थेरेन सम्मुखा पटिग्गहितोव अहोसी’’ति वदन्ति. सब्बं वीमंसित्वा गहेतब्बं.
अग्गुपट्ठाकोति उपट्ठाने सक्कच्चकारिताय अग्गभूतो उपट्ठाको. थेरो हि उपट्ठाकट्ठानं लद्धकालतो पट्ठाय भगवन्तं दुविधेन उदकेन, तिविधेन दन्तकट्ठेन, पादपरिकम्मेन, गन्धकुटिपरिवेणसम्मज्जनेनाति एवमादीहि किच्चेहि उपट्ठहन्तो ‘‘इमाय नाम वेलाय सत्थु इदं नाम लद्धुं वट्टति, इदं नाम कातुं वट्टती’’ति चिन्तेत्वा ¶ तं तं निप्फादेन्तो महतिं दण्डदीपिकं गहेत्वा एकरत्तिं गन्धकुटिपरिवेणं नव वारे अनुपरियायति. एवं हिस्स अहोसि ¶ ‘‘सचे मे थिनमिद्धं ओक्कमेय्य, भगवति पक्कोसन्ते पटिवचनं दातुं नाहं सक्कुणेय्य’’न्ति, तस्मा सब्बरत्तिं दण्डदीपिकं हत्थेन न मुञ्चति. तेन वुत्तं ‘‘अग्गुपट्ठाको’’ति.
१२. पितुमातुजातनगरपरिच्छेदो पितुमुखेन आगतत्ता ‘‘पितिपरिच्छेदो’’ति वुत्तो.
विहारं पाविसीति गन्धकुटिं पाविसि. एत्तकं कथेत्वाति कप्पपरिच्छेदादिनववारपटिमण्डितं विपस्सीआदीनं सत्तन्नं बुद्धानं पुब्बेनिवासपटिसंयुत्तं एत्तावता देसनं देसेत्वा. कस्मा पनेत्थ भगवा विपस्सीआदीनं सत्तन्नंयेव बुद्धानं पुब्बेनिवासं कथेसि, न बुद्धवंसदेसनायं (बु. वं. ६४ गाथादयो) विय पञ्चवीसतिया बुद्धानं, ततो वा पन भिय्योति? अनधिकारतो, पयोजनाभावतो च. बुद्धवंसदेसनायञ्हि (बु. वं. ७५) –
‘‘कीदिसो ते महावीर, अभिनीहारो नरुत्तम;
कम्हि काले तया वीर, पत्थिता बोधिमुत्तमा’’ति. आदिना –
पवत्तं तं पुच्छं अधिकारं अट्ठुप्पत्तिं कत्वा यस्स सम्मासम्बुद्धस्स पादमूले अत्तना महाभिनीहारो कतो, तं दीपङ्करं भगवन्तं आदिं कत्वा येसं चतुवीसतिया बुद्धानं सन्तिका बोधिया लद्धब्याकरणो हुत्वा तत्थ तत्थ पारमियो पूरेसि, तेसं पटिपत्तिसङ्खातो पुब्बेनिवासो, अत्तनो च पटिपत्ति कथिता, इध पन तादिसो अधिकारो नत्थि ¶ , येन दीपङ्करतो पट्ठाय, ततो वा पन पुरतो बुद्धे आरब्भ पुब्बेनिवासं कथेय्य. तस्मा न एत्थ बुद्धवंसदेसनायं विय पुब्बेनिवासो वित्थारितो. यस्मा च बुद्धानं देसना नाम देसनाय भाजनभूतानं पुग्गलानं ञाणबलानुरूपा, न अत्तनो ञाणबलानुरूपा, तस्मा तत्थ अग्गसावकानं, महासावकानं, (थेरगा. अट्ठ. २.२१ वङ्गीसत्थेरगाथावण्णना) तादिसानञ्च ¶ देवब्रह्मानं वसेन देसना वित्थारिता. इध पन पकतिसावकानं, तादिसानञ्च देवतानं वसेन पुब्बेनिवासं कथेन्तो सत्तन्नमेव बुद्धानं पुब्बेनिवासं कथेसि. तथा हि ने भगवा पलोभनवसेन समुत्तेजेतुं सप्पपञ्चताय कथाय देसनं मत्थकं अपापेत्वाव गन्धकुटिं पाविसि. तथा च इमिस्सा एव देसनाय अनुसारतो आटानाटियपरित्त- (दी. नि. ३.२७५) देसनादयो पवत्ता.
अपिचेत्थ ¶ भगवा अत्तनो सुद्धावासचारिकाविभाविनिया उपरिदेसनाय सङ्गहत्थं विपस्सीआदीनं एव सत्तन्नं सम्मासम्बुद्धानं पुब्बेनिवासं कथेसि. तेसंयेव हि सावका तदा चेव एतरहि च सुद्धावासभूमियं ठिता, न अञ्ञेसं परिनिब्बुतत्ता. ‘‘सिद्धत्थतिस्सफुस्सानं किर बुद्धानं सावका सुद्धावासेसु उपपन्ना उपपत्तिसमनन्तरमेव इमस्मिं सासने उपकादयो विय अरहत्तं अधिगन्त्वा नचिरस्सेव परिनिब्बायिंसु, न तत्थ तत्थ यावतायुकं अट्ठंसू’’ति वदन्ति. तथा येसं सम्मासम्बुद्धानं पटिवेधसासनं एकंसतो निच्छये न अज्जापि धरति, न अन्तरहितं, ते एव कित्तेन्तो विपस्सीआदीनंयेव भगवन्तानं पुब्बेनिवासं इमस्मिं सुत्ते कथेसि वेनेय्यज्झासयवसेन. अपुब्बाचरिमनियमो पन अपरापरं संसरणकसत्तवासवसेन एकिस्सा लोकधातुया इच्छितोति न तेनेतं विरुज्झतीति दट्ठब्बं. निरन्तरं मत्थकं पापेत्वाति अभिजातितो पट्ठाय याव पातिमोक्खुद्देसो याव ता बुद्धकिच्चसिद्धि, ताव मत्थकं सिखं पापेत्वा. न ताव कथितोति योजना.
तन्तिन्ति धम्मतन्तिं, परियत्तिन्ति अत्थो. पुत्तपुत्तमातुयानविहारधनविहारदायकादीनं सम्बहुलानं अत्थानं विभावनवसेन पवत्तवारो सम्बहुलवारो.
सम्बहुलवारवण्णना
कामञ्चायं ¶ पाळियं अनागतो, अट्ठकथासु आगतत्ता पन आनेत्वा ¶ दीपेतब्बोति तं दीपेन्तो ‘‘सब्बबोधिसत्तानञ्ही’’तिआदिमाह. कुलवंसो कुलानुक्कमो. पवेणीति परम्परा. ‘‘कस्मा’’ति पुत्तुप्पत्तिया कारणं पुच्छित्वा तं विस्सज्जेन्तो ‘‘सब्बञ्ञुबोधिसत्तानञ्ही’’तिआदिमाह, तेन तेसं जातनगरादि पञ्ञायमानं एकंसतो मनुस्सभावसञ्जाननत्थं इच्छितब्बं, अञ्ञथा यथाधिप्पेतबुद्धकिच्चसिद्धि एव न सियाति दस्सेति, यतो महासत्तानं चरिमभवे मनुस्सलोके एव पातुभावो, न अञ्ञत्थ.
सम्बहुलपरिच्छेदवण्णना
चन्दादीनं सोभाविसेसं रहेति चजापेतीति राहु, राहुग्गहो, इध पन राहु वियाति राहु. बन्धनन्ति च अनत्थुप्पत्तिट्ठानतं सन्धाय वुत्तं. तथा महासत्तेन वुत्तवचनमेव गहेत्वा कुमारस्स ‘‘राहुलो’’ति नामं अकंसु. अथाति निपातमत्तं. रोचिनीति रोचनसीला, उज्जलरूपाति ¶ अत्थो. रुचग्गतीति रुचं पभातं आगतिभूता, ग-कारागमं कत्वा वुत्तं. इत्थिरतनभावतो मनुस्सलोके सब्बासं इत्थीनं बिम्बपटिच्छन्नभूताति बिम्बा.
झाना वुट्ठायाति पादकज्झानतो उट्ठाय.
अट्ठङ्गुलुब्बेधाति अट्ठङ्गुलप्पमाणबहलभावा. चूळंसेन छादेत्वाति तिरियभागेन ठपनवसेन सब्बं विहारट्ठानं छादेत्वा. सुवण्णयट्ठिफालेहीति फालप्पमाणाहि सुवण्णयट्ठीहि. सुवण्णहत्थिपादानीति पकतिहत्थिपादपरिमाणानि सुवण्णखण्डानि. वुत्तनयेनेवाति चूळंसेनेव. सुवण्णकट्टीहीति सुवण्णखण्डेहि. सलक्खणानन्ति लक्खणसम्पन्नानं सहस्सारानं.
बोधिपल्लङ्कोति अभिसम्बुज्झनकाले निसज्जट्ठानं. अविजहितोति ¶ बुद्धानं तथानिसज्जाय अनञ्ञत्थभावीभावतो अपरिच्चत्तो. तेनाह ‘‘एकस्मिंयेव ठाने होती’’ति. पठमपदगण्ठिकाति पच्छिमे सोपानफलके ठत्वा ठपियमानस्स दक्खिणपादस्स पतिट्ठहनट्ठानं. तं पन यस्मा दळ्हं थिरं केनचि अभेज्जं होति, तस्मा ‘‘पदगण्ठी’’ति वुत्तं. यस्मिं ¶ भूमिभागे इदानि जेतवनमहाविहारो, तत्थ यस्मिं ठाने पुरिमानं सब्बबुद्धानं मञ्चा पञ्ञत्ता, तस्मिंयेव पदेसे अम्हाकम्पि भगवतो मञ्चो पञ्ञत्तोति कत्वा ‘‘चत्तारि मञ्चपादट्ठानानि अविजहितानेव होन्ती’’ति वुत्तं. मञ्चानं पन महन्तखुद्दकभावेन मञ्चपञ्ञापनपदेसस्स महन्तामहन्तता अप्पमाणं, बुद्धानुभावेन पन सो पदेसो सब्बदा एकप्पमाणोयेव होतीति ‘‘चत्तारि मञ्चपादट्ठानानि अविजहितानेव होन्ती’’ति वुत्तन्ति दट्ठब्बं. विहारोपि न विजहितो येवाति एत्थापि एसेव नयो. पुरिमं विहारट्ठानं न परिच्चजतीति हि अत्थो.
विसिट्ठा मत्ता विमत्ता, विमत्ताव वेमत्तं, विसदिसताति अत्थो. पमाणं आरोहो. पधानं दुक्करकिरिया. रस्मीति सरीरप्पभा.
‘‘सत्तानं पाकतिकहत्थेन छहत्थो मज्झिमपुरिसो, ततो तिगुणं भगवतो सरीरप्पमाणन्ति भगवा अट्ठारसहत्थो’’ति वदन्ति. अपरे पन भणन्ति ‘‘मनुस्सानं पाकतिकहत्थेन चतुहत्थो मज्झिमपुरिसो, ततो तिगुणं भगवतो सरीरप्पमाणन्ति भगवा द्वादसहत्थो उपादिन्नकरूपधम्मवसेन, समन्ततो पन ब्याममत्तं ब्यामप्पभा फरतीति उपरि छहत्थं अब्भुग्गतो, बहलतरप्पभा रूपेन सद्धिं अट्ठारसहत्थो होती’’ति.
अद्धनियन्ति ¶ दीघकालं.
अज्झासयपटिबद्धन्ति बोधिसम्भारसम्भरणकाले तथापवत्तज्झासयाधीनं, तथापवत्तपत्थनानुरूपं विपुलं, विपुलतरञ्च ¶ होतीति अत्थो. स्वायमत्थो चरियापिटकवण्णनायं वुत्तनयेनेव वेदितब्बो. एत्थ च यस्मा सरीरप्पमाणं, पधानं, सरीरप्पभा च बुद्धानं विसदिसाति इध पाळियं अनागता, तस्मा तेहि सद्धिं वेमत्ततासामञ्ञेन आयुकुलानिपि इध आहरित्वा दीपितानि. पटिविद्धगुणेसूति अधिगतसब्बञ्ञुगुणेसु. ननु च बोधिसम्भारेसु, वेनेय्यपुग्गलपरिमाणे च वेमत्तं नत्थीति? सच्चं नत्थि, तदुभयं पन बुद्धगुणग्गहणेन गहितमेव होतीति न उद्धटं. यदग्गेन हि सब्बबुद्धानं बुद्धगुणेसु वेमत्तं नत्थि, तदग्गेन नेसं सम्बोधिसम्भारेसुपि वेमत्तं नत्थीति. कस्मा? हेतुअनुरूपताय फलस्स ¶ , एकन्तेनेव वेनेय्यपुग्गलपरिमाणे वेमत्तभावो विभावितो. महाबोधिसत्तानञ्हि हेतुअवत्थायं सम्भतूपनिस्सयिन्द्रियपरिपाका वेनेय्यपुग्गला चरिमभवे अरहत्तसम्पत्तिया परिपोसितानि कमलवनानि सूरियरस्मिसम्फस्सेन विय तथागतगुणानुभावसम्फस्सेन विबोधं उपगच्छन्तीति दीपेसुं अट्ठकथाचरिया.
निधिकुम्भोति चत्तारो महानिधयो सन्धाय वदति. जातो चाति. च-सद्देन कतमहाभिनीहारो चाति अयम्पि अत्थो सङ्गहितोति दट्ठब्बो. वुत्तं हेतं बुद्धवंसे –
‘‘तारागणा विरोचन्ति, नक्खत्ता गगनमण्डले;
विसाखा चन्दिमायुत्ता, धुवं बुद्धो भविस्सती’’ति. (बु. वं. ६५);
‘‘एतेनेव च सब्बबुद्धानं विसाखानक्खत्तेनेव महाभिनीहारो होती’’ति च वदन्ति.
१३. अयं ¶ गतीति अयं पवत्ति पवत्तनाकारो, अञ्ञे पुब्बेनिवासं अनुस्सरन्ता इमिना आकारेन अनुस्सरन्तीति अत्थो, यस्मा चुतितो पट्ठाय याव पटिसन्धि, ताव अनुस्सरणं आरोहनं अतीतअतीततरअतीततमादिजातिसङ्खाते पुब्बेनिवासे ञाणस्स अभिमुखभावेन पवत्तीति कत्वा. तस्मा पटिसन्धितो पट्ठाय याव चुति, ताव अनुस्सरणं ओरोहनं पुब्बेनिवासे पटिमुखभावेन ञाणस्स पवत्तीति आह ‘‘पच्छामुखं ञाणं पेसेत्वा’’ति. चुतिगन्तब्बन्ति यं पनिदं चुतिया ञाणगतिया गन्तब्बं, तं गमनं बुज्झनन्ति अत्थो. गरुकन्ति भारियं दुक्करं. तेनाह ‘‘आकासे पदं दस्सेन्तो विया’’ति. अपरम्पि कारणन्ति ¶ छिन्नवटुमानुस्सरणं पच्छामुखं ञाणं पेसनतो अपरं अच्छरियब्भुतकारणं. यत्राति पच्चत्तत्थे, नामाति अच्छरियत्थे निपातो, हि-सद्दो अनत्थको. तेनाह ‘‘यो नाम तथागतो’’ति. एवञ्च कत्वा ‘‘यत्रा’’ति निपातवसेन विसुं यत्र-सद्दग्गहणं समत्थितं होति. पपञ्चेन्ति सत्तसन्तानं संसारे वित्थारेन्तीति पपञ्चं. कम्मवट्टं वुच्चतीति किलेसवट्टस्स पपञ्चग्गहणेन, विपाकवट्टस्स दुक्खग्गहणेन गहितत्ता. परियादिन्नवट्टेति सब्बसो खेपितवट्टे. ‘‘मग्गसीलेन फलसीलेना’’ति वत्वा तयिदं मग्गफलसीलं लोकियसीलपुब्बकं, बुद्धानञ्च ¶ लोकियसीलम्पि लोकुत्तरसीलं विय अनञ्ञसाधारणं एवाति दस्सेतुं ‘‘लोकियलोकुत्तरसीलेना’’ति वुत्तं. समाधिपञ्ञासुपि एसेव नयो. समाधिपक्खाति समाधि च समाधिपक्खा च समाधिपक्खा, एकदेससरूपेकसेसो दट्ठब्बो. तेनाह ‘‘मग्गसमाधिना’’तिआदि, ‘‘विहारो गहितो वा’’ति च. समाधिपक्खा नाम वीरियसतिआदयो.
सयन्ति अत्तना. नीवरणादीहीति नीवरणेहि चेव तदेकट्ठेहि च पापधम्मेहि, वितक्कविचारादीहि च. ‘‘विमुत्तत्ता ¶ विमुत्तीति सङ्ख्यं गच्छन्ती’’ति इमिना विमुत्ति-सद्दस्स कम्मसाधनतं आह अट्ठसमापत्तिआदिविसयत्ता तस्स. विमुत्तत्ताति च ‘‘विक्खम्भनवसेन विमुत्तत्ता’’तिआदिना योजेतब्बं. तस्स तस्साति अनिच्चानुपस्सनादिकस्स. पच्चनीकङ्गवसेनाति पहातब्बपटिपक्खअङ्गवसेन. पटिप्पस्सद्धन्ते उप्पन्नत्ताति किलेसानं पटिप्पस्सम्भनं पटिप्पस्सद्धं, सो एव अन्तो परियोसानभावतो, तस्मिं साधेतब्बे निब्बत्तत्ता, तंतंमग्गवज्झकिलेसानं पटिप्पस्सम्भनवसेन पवत्तत्ताति अत्थो. किलेसेहि निस्सटता, अपगमो च निब्बानस्स तेहि विवित्तत्ता एवाति आह ‘‘दूरे ठितत्ता’’ति.
१६. धम्मधातूति धम्मानं सभावो, अत्थतो चत्तारि अरियसच्चानि. सुप्पटिविद्धाति सुट्ठु पटिविद्धा सवासनानं सब्बेसं किलेसानं पजहनतो. एवञ्हि सब्बञ्ञुता, दसबलञाणादयो चाति सब्बे बुद्धगुणा भगवता अधिगता अहेसुं. अरहत्तं धम्मधातूति केचि. सब्बञ्ञुतञाणन्ति अपरे. द्वीहि पदेहीति द्वीहि वाक्येहि. आबद्धन्ति पटिबद्धं तंमूलकत्ता उपरिदेसनाय. देवचारिककोलाहलन्ति अत्तनो देवलोके चारिकायं सुद्धावासदेवानं कुतूहलप्पवत्तिं दस्सेन्तो सुत्तन्तपरियोसाने (दी. नि. अट्ठ. २.९१) विचारेस्सति, अत्थतो विभावेस्सतीति योजना. अयं देसनाति ‘‘इतो सो भिक्खवे’’तिआदिना (दी. नि. २.४) वित्थारतो पवत्तितदेसनमाह. निदानकण्डेतिआदितो देसितं उद्देसदेसनमाह. सा हि इमिस्सा देसनाय निदानट्ठानियत्ता तथा वुत्ता.
बोधिसत्तधम्मतावण्णना
१७. ‘‘विपस्सीति ¶ तस्स नाम’’न्ति वत्वा तस्स अन्वत्थतं दस्सेतुं ‘‘तञ्च खो’’तिआदि वुत्तं. विविधे अत्थेति तिरोहितविदूरदेसगतादिके नीलादिवसेन ¶ नानाविधे, तदञ्ञे च इन्द्रियगोचरभूते ते च यथूपगते, वोहारविनिच्छये चाति नानाविधे अत्थे. पस्सनकुसलतायाति दस्सने निपुणभावेन. याथावतो ¶ ञेय्यं बुज्झतीति बोधि, सो एव सत्तयोगतो बोधिसत्तोति आह ‘‘पण्डितसत्तो बुज्झनकसत्तो’’ति. सुचिन्तितचिन्तितादिना पन पण्डितभावे वत्तब्बमेव नत्थि. यदा च पनानेन महाभिनीहारो कतो, ततो पट्ठाय महाबोधियं एकन्तनिन्नत्ता बोधिम्हि सत्तो बोधिसत्तोति आह ‘‘बोधिसङ्खातेसू’’तिआदि. मग्गञाणपदट्ठानञ्हि सब्बञ्ञुतञाणं, सब्बञ्ञुतञाणपदट्ठानञ्च मग्गञाणं ‘‘बोधी’’ति वुच्चति. ‘‘सतो सम्पजानो’’ति इमिना चतुत्थाय गब्भावक्कन्तिया ओक्कमीति दस्सेति. चतस्सो हि गब्भावक्कन्तियो इधेकच्चो गब्भो मातुकुच्छियं ओक्कमने, ठाने, निक्खमनेति तीसु ठानेसु असम्पजानो होति, एकच्चो पठमे ठाने सम्पजानो, न इतरेसु, एकच्चो पठमे, दुतिये च ठाने सम्पजानो, न ततिये, एकच्चो तीसुपि ठानेसु सम्पजानो होति. तत्थ पठमा गब्भावक्कन्ति लोकियमहाजनस्स वसेन वुत्ता, दुतिया असीतिमहासावकानं (थेरगा. अट्ठ. २.२१ वङ्गीसत्थेरगाथावण्णनाय वित्थारो) वसेन, ततिया द्विन्नं अग्गसावकानं, पच्चेकबुद्धानञ्च वसेन. ते किर कम्मजवातेहि उद्धंपादा अधोसिरा अनेकसतपोरिसे पपाते विय योनिमुखे खित्ता ताळच्छिग्गळेन हत्थी विय सम्बाधेन योनिमुखेन निक्खमन्ता महन्तं दुक्खं पापुणन्ति, तेन नेसं ‘‘मयं निक्खमामा’’ति सम्पजञ्ञं न होति. चतुत्था सब्बञ्ञुबोधिसत्तानं वसेन. ते हि मातुकुच्छिम्हि पटिसन्धिं गण्हन्तापि पजानन्ति, तत्थ वसन्तापि पजानन्ति, निक्खमनकालेपि पजानन्ति. न हि ते कम्मजवाता उद्धंपादे अधोसिरे कत्वा खिपितुं सक्कोन्ति, द्वे हत्थे पसारित्वा अक्खीनि उम्मीलेत्वा ठितकाव निक्खमन्तीति. ञाणेन परिच्छिन्दित्वाति पुब्बभागे पञ्चमहाविलोकनञाणेहि चेव ‘‘इदानि चवामी’’ति चुतिपरिच्छिन्दनञाणेन च अपरभागे ‘‘इध मया पटिसन्धि गहिता’’ति पटिसन्धिपरिच्छिन्दनञाणेन च परिच्छिज्ज जानित्वा.
पञ्चन्नं ¶ महापरिच्चागानं, ञातत्थचरियादीनञ्च सतिपि पारमिया परियापन्नभावे सम्भारविसेसभावदस्सनत्थं विसुं गहणं. तत्थ अङ्गपरिच्चागो, नयनपरिच्चागो, अत्तपरिच्चागो, रज्जपरिच्चागो, पुत्तदारपरिच्चागोति इमे ¶ पञ्च महापरिच्चागा. तत्थापि कामं अङ्गपरिच्चागादयोपि दानपारमीयेव, तथापि परिच्चागविसेसभावदस्सनत्थञ्चेव सुदुक्करभावदस्सनत्थञ्च ¶ महापरिच्चागानं विसुं गहणं. ततो एव च अङ्गपरिच्चागतोपि विसुं नयनपरिच्चागग्गहणं, परिच्चागभावसामञ्ञेपि रज्जपरिच्चागपुत्तदारपरिच्चागग्गहणञ्च कतं. ञातीनं अत्थचरिया ञातत्थचरिया, सा च खो करुणायनवसेन. तथा सत्तलोकस्स दिट्ठधम्मिकसम्परायिकपरमत्थानं वसेन हितचरिया लोकत्थचरिया. कम्मस्सकताञाणवसेन, अनवज्जकम्मायतनसिप्पायतनविज्जाठानवसेन, खन्धायतनादिवसेन, लक्खणत्तयादितीरणवसेन च अत्तनो, परेसञ्च तत्थ सतिपट्ठानेन ञाणचारो बुद्धचरिया, सा पनत्थतो पञ्ञापारमीयेव, ञाणसम्भारविसेसतादस्सनत्थं पन विसुं गहणं. बुद्धचरियानन्ति बहुवचननिद्देसेन पुब्बयोगपुब्बचरियाधम्मक्खानादीनं सङ्गहो दट्ठब्बो. तत्थ गतपच्चागतवत्तसङ्खाताय पुब्बभागपटिपदाय सद्धिं अभिञ्ञासमापत्तिनिप्फादनं पुब्बयोगो. दानादीसुयेव सातिसयपटिपत्ति पुब्बचरिया. ‘‘याव चरियापिटके सङ्गहिता अभिनीहारो पुब्बयोगो, कायादिविवेकवसेन एकचरिया पुब्बचरिया’’ति केचि. दानादीनञ्चेव अप्पिच्छतादीनञ्च संसारनिब्बानेसु आदीनवानिसंसानञ्च विभावनवसेन, सत्तानं बोधित्तये पतिट्ठापनपरिपाचनवसेन ¶ च पवत्तकथा धम्मक्खानं. कोटिं पत्वाति परं परियन्तं परमुक्कंसं पापुणित्वा. सत्तमहादानानीति अट्ठवस्सिककाले ‘‘हदयमंसादीनिपि याचकानं ददेय्य’’न्ति अज्झासयं उप्पादेत्वा दिन्नदानं, मङ्गलहत्थिदानं, गमनकाले दिन्नं सत्तसत्तकमहादानं, मग्गं गच्छन्तेन दिन्नं अस्सदानं, रथदानं, पुत्तदानं, भरियादानन्ति इमानि सत्त महादानानि (चरिया. ७९) दत्वा.
‘‘इदानेव मे मरणं होतू’’ति अधिमुच्चित्वा कालकरणं अधिमुत्तिकालकिरिया, तं बोधिसत्तानंयेव, न अञ्ञेसं. बोधिसत्ता किर दीघायुकदेवलोके ठिता ‘‘इध ठितस्स मे बोधिसम्भारसम्भरणं न सम्भवती’’ति कत्वा तत्थ वासतो निब्बिन्दमानसा होन्ति, तदा विमानं पविसित्वा अक्खीनि निमीलेत्वा ‘‘इतो उद्धं मे जीवितं नप्पवत्ततू’’ति चित्तं अधिट्ठाय निसीदन्ति, चित्ताधिट्ठानसमनन्तरमेव मरणं होति. पारमीधम्मानञ्हि ¶ उक्कंसप्पवत्तिया तस्मिं तस्मिं अत्तभावे अभिञ्ञासमापत्तीहि सन्तानस्स विसेसितत्ता अत्तसिनेहस्स तनुभावेन, सत्तेसु च महाकरुणाय उळारभावेन अधिट्ठानस्स तिक्खविसदभावापत्तिया बोधिसत्तानं अधिप्पाया समिज्झन्ति. चित्ते, विय कम्मेसु च नेसं वसीभावो, तस्मा यत्थ उपपन्नानं पारमियो सम्मदेव परिब्रूहन्ति. वुत्तनयेन कालं कत्वा तत्थ उपपज्जन्ति. तथा हि अम्हाकं महासत्तो इमस्मिंयेव कप्पे नानाजातीसु अपरिहीनज्झानो कालं कत्वा ब्रह्मलोके निब्बत्तो, अप्पकमेव कालं तत्थ ठत्वा ततो चवित्वा मनुस्सलोके निब्बत्तो, पारमीसम्भरणपसुतो अहोसि. तेन वुत्तं ‘‘बोधिसत्तानंयेव, न ¶ अञ्ञेस’’न्ति. ‘‘एकेनअत्तभावेन अन्तरेन पारमीनं सब्बसो पूरितत्ता’’ति इमिना पयोजनाभावतो तत्थ ठत्वा अधिमुत्तिकालकिरिया ¶ नाम नाहोसीति दस्सेति. अपि च तत्थ यावतायुकट्ठानं चरिमभवे अनेकमहानिधिसमुट्ठानपुब्बिकाय दिब्बसम्पत्तिसदिसाय महासम्पत्तिया निब्बत्ति विय, बुद्धभूतस्स असदिसदानादिवसेन अनञ्ञसाधारणलाभुप्पत्ति विय च ‘‘इतो परं महापुरिसस्स दिब्बसम्पत्तिअनुभवनं नाम नत्थी’’ति उस्साहजातस्स पुञ्ञसम्भारस्स वसेनाति दट्ठब्बं. अयञ्हेत्थ धम्मता.
मनुस्सगणनावसेन, न देवगणनावसेन. पुब्बनिमित्तानीति चुतिया पुब्बनिमित्तानि. अमिलायित्वाति एत्थ अमिलातग्गहणेनेव तासं मालानं वण्णसम्पदायपि गन्धसम्पदायपि सोभासम्पदायपि अविनासो दस्सितोति दट्ठब्बं. बाहिरब्भन्तरानं रजोजल्लानं लेपस्सपि अभावतो देवानं सरीरगतानि वत्थानि सब्बकालं परिसुद्धप्पभस्सरानेव हुत्वा तिट्ठन्तीति आह ‘‘वत्थेसुपि एसेव नयो’’ति. नेव सीतं न उण्हन्ति यस्स सीतस्स पटिकारवसेन अधिकं सेवियमानं उण्हं, सयमेव वा खरतरं हुत्वा अभिभवन्तं सरीरे सेदं उप्पादेय्य, तादिसं नेव सीतं, न उण्हं होति. तस्मिं कालेति यथावुत्तमरणासन्नकाले. बिन्दुबिन्दुवसेनाति छिन्नसुत्ताय आमुत्तमुत्तावलिया निपतन्ता मुत्तगुळिका विय बिन्दु बिन्दु हुत्वा. सेदाति सेदधारा मुच्चन्ति. दन्तानं खण्डितभावो खण्डिच्चं. केसानं पलितभावो पालिच्चं.आदि-सद्देन वलित्तचतं सङ्गण्हाति. किलन्तरूपो अत्तभावो होति, न पन खण्डिच्चपालिच्चादीति ¶ अधिप्पायो. उक्कण्ठिताति अनभिरति. सा नत्थि ¶ उपरूपरि उळारउळारानमेव भोगानं विसेसतो दुविजाननानं उपतिट्ठहनतो. निस्ससन्तीति उण्हं निस्ससन्ति. विजम्भन्तीति अनभिरतिवसेन विजम्भनं करोन्ति.
पण्डिता एवाति बुद्धिसम्पन्ना एव देवता. यथा देवता सम्पतिजाता ‘‘कीदिसेन पुञ्ञकम्मेन इध निब्बत्ता’’ति चिन्तेत्वा ‘‘इमिना नाम पुञ्ञकम्मेन इध निब्बत्ता’’ति जानन्ति, एवं अतीतभवे अत्तना कतं, अञ्ञदापि वा एकच्चं पुञ्ञकम्मं जानन्तियेव महापुञ्ञाति आह ‘‘ये महापुञ्ञा’’तिआदि.
न पञ्ञायन्ति चिरतरकालत्ता परमायुनो. अनिय्यानिकन्ति न निय्यानावहं सत्तानं अभाजनभावतो. सत्ता न परमायुनो होन्ति नाम पापुस्सन्नतायाति आह ‘‘तदा हि सत्ता उस्सन्नकिलेसा होन्ती’’ति. एत्थाह – कस्मा सम्मासम्बुद्धा मनुस्सलोके एव उप्पज्जन्ति, न देवब्रह्मलोकेसूति? देवलोके ताव नुप्पज्जन्ति ब्रह्मचरियवासस्स अनोकासभावतो, तथा अनच्छरियभावतो ¶ . अच्छरियधम्मा हि बुद्धा भगवन्तो, तेसं सा अच्छरियधम्मता देवत्तभावे ठितानं न पाकटा होति यथा मनुस्सभूतानं, देवभूते हि सम्मासम्बुद्धे दिस्समानं बुद्धानुभावं देवानुभावतो लोको दहति, न बुद्धानुभावतो, तथा सति ‘‘सम्मासम्बुद्धो’’ति नाधिमुच्चति न सम्पसीदति, इस्सरगुत्तग्गाहं न विस्सज्जेति, देवत्तभावस्स च चिरकालाधिट्ठानतो एकच्चसस्सतवादतो न परिमुच्चति. ब्रह्मलोके नुप्पज्जन्तीति एत्थापि एसेव नयो. सत्तानं तादिसग्गाहविनिमोचनत्थञ्हि बुद्धा भगवन्तो मनुस्ससुगतियंयेव उप्पज्जन्ति, न देवसुगतियं. मनुस्ससुगतियं उप्पज्जन्तापि ओपपातिका न होन्ति, सति च ओपपातिकूपपत्तियं वुत्तदोसानतिवत्तनतो, धम्मवेनेय्यानं धम्मतन्तिया ठपनस्स ¶ विय धातुवेनेय्यानं धातूनं ठपनस्स इच्छितब्बत्ता च. न हि ओपपातिकानं परिनिब्बानतो उद्धं सरीरधातुयो तिट्ठन्ति. मनुस्सलोके उप्पज्जन्तापि महाबोधिसत्ता चरिमभवे मनुस्सभावस्स पाकटभावकरणाय पन दारपरिग्गहम्पि करोन्ता याव पुत्तमुखदस्सना अगारमज्झे तिट्ठन्ति, परिपाकगतसीलनेक्खम्मपञ्ञादिपारमिकापि न अभिनिक्खमन्तीति. किं वा एताय ¶ कारणचिन्ताय ‘‘सब्बबुद्धेहि आचिण्णसमाचिण्णा, यदिदं मनुस्सभूतानंयेव अभिसम्बुज्झना, न देवभूतान’’न्ति. अयमेत्थ धम्मता. तथा हि तदत्थो महाभिनीहारोपि मनुस्सभूतानंयेव इज्झति, न देवभूतानं.
कस्मा पन सम्मासम्बुद्धा जम्बुदीपे एव उप्पज्जन्ति, न सेसदीपेसु? केचि ताव आहु ‘‘यस्मा पथविया नाभिभूता, बुद्धानुभावसहिता अचलट्ठानभूता बोधिमण्डभूमि जम्बुदीपे एव, तस्मा जम्बुदीपे एव उप्पज्जन्ती’’ति, तथा ‘‘इतरेसम्पि अविजहितट्ठानानं तत्थेव लब्भनतो’’ति. अयं पनेत्थ अम्हाकं खन्ति – यस्मा पुरिमबुद्धानं, महाबोधिसत्तानं, पच्चेकबुद्धानञ्च निब्बत्तिया सावकबोधिसत्तानं सावकबोधिया अभिनीहारो, सावकपारमिया सम्भरणं, परिपाचनञ्च बुद्धखेत्तभूते इमस्मिं चक्कवाळे जम्बुदीपे एव इज्झति, न अञ्ञत्थ. वेनेय्यानं विनयनत्थो च बुद्धुप्पादोति अग्गसावकमहासावकादि वेनेय्यविसेसापेक्खाय एतस्मिं जम्बुदीपे एव बुद्धा निब्बत्तन्ति, न सेसदीपेसु. अयञ्च नयो सब्बबुद्धानं आचिण्णसमाचिण्णोति. तेसं उत्तमपुरिसानं तत्थेव उप्पत्ति सम्पत्तिचक्कानं विय अञ्ञमञ्ञूपनिस्सयतो अपरापरं ¶ वत्ततीति दट्ठब्बं, एतेनेव इमं चक्कवाळं मज्झे कत्वा इमिना सद्धिं चक्कवाळानं दससहस्सस्सेव खेत्तभावो दीपितो इतो अञ्ञस्स बुद्धानं उप्पत्तिट्ठानस्स तेपिटके बुद्धवचने अनुपलब्भनतो. तेनाह ‘‘तीसु दीपेसु बुद्धा न निब्बत्तन्ति, जम्बुदीपेयेव निब्बत्तन्तीति दीपं पस्सी’’ति. इमिना नयेन देसनियामेपि कारणं नीहरित्वा वत्तब्बं.
इदानि ¶ च खत्तियकुलं लोकसम्मतं ब्राह्मणानम्पि पूजनीयभावतो. ‘‘राजा पिता भविस्सती’’ति कुलं पस्सि पितुवसेन कुलस्स निद्दिसितब्बतो.
‘‘दसन्नं मासानं उपरि सत्त दिवसानी’’ति पस्सि, तेन अत्तनो अन्तरायाभावं अञ्ञासि, तस्सा च तुसितभवे दिब्बसम्पत्तिपच्चनुभवनं.
ता देवताति दससहस्सिचक्कवाळदेवता. कथं पन ता देवता तदा बोधिसत्तस्स पूरितपारमिभावं, कथं चस्स बुद्धभावं जानन्तीति? महेसक्खानं ¶ देवतानं वसेन, येभुय्येन च ता देवता अभिसमयभागिनो. तथा हि भगवतो धम्मदानसंविभागे अनेकवारं दससहस्सचक्कवाळदेवतासन्निपातो अहोसि.
‘‘चवामी’’ति जानाति चुतिआसन्नजवनेहि ञाणसहितेहि चुतिया उपट्ठितभावस्स पटिसंविदितत्ता. चुतिचित्तं न जानाति चुतिचित्तक्खणस्स इत्तरभावतो. तथा हि तं चुतूपपातञाणस्सपि अविसयोव. पटिसन्धिचित्तेपि एसेव नयो. आवज्जनपरियायोति आवज्जनक्कमो. यस्मा एकवारं आवज्जितमत्तेन आरम्मणं निच्छिनितुं न सक्का, तस्मा तं एवारम्मणं दुतियं, ततियञ्च आवज्जित्वा निच्छयति. आवज्जनसीसेन चेत्थ जवनवारो गहितो. तेनाह ‘‘दुतियततियचित्तवारे एव जानिस्सती’’ति. चुतिया पुरेतरं कतिपयचित्तवारतो पट्ठाय ‘‘मरणं मे आसन्न’’न्ति ¶ जाननतो ‘‘चुतिक्खणेपि चवामीति जानाती’’ति वुत्तं. पटिसन्धिया पन अपुब्बभावतो पटिसन्धिचित्तं न जानाति. निकन्तिया उप्पत्तितो परतो ‘‘असुकस्मिं मे ठाने पटिसन्धि गहिता’’ति जानाति. तस्मिं कालेति पटिसन्धिग्गहणकाले. दससहस्सिलोकधातु कम्पतीति एत्थ कम्पनकारणं हेट्ठा ब्रह्मजालवण्णनायं (दी. नि. टी. १.१४९) वुत्तमेव. अत्थतो पनेत्थ यं वत्तब्बं, तं परतो महापरिनिब्बानवण्णनायं (दी. नि. अट्ठ. २.१७१) आगमिस्सति. महाकारुणिका बुद्धा भगवन्तो सत्तानं हितसुखविधानतप्परताय बहुलं सोमनस्सिकाव होन्तीति तेसं पठममहाविपाकचित्तेन पटिसन्धिग्गहणं अट्ठकथायं (दी. नि. अट्ठ. २.१७; ध. स. अट्ठ. ४९८; म. नि. अट्ठ. ४.२००) वुत्तं. महासिवत्थेरोपन यदिपि महाकारुणिका बुद्धा भगवन्तो सत्तानं हितसुखविधानतप्पराव, विवेकज्झासया पन विसङ्खारनिन्ना सब्बसङ्खारेसु अज्झुपेक्खनबहुलाति पञ्चममहाविपाकचित्तेन पटिसन्धिग्गहणमाह.
पुरे पुण्णमाय सत्तमदिवसतो पट्ठायाति पुण्णमाय पुरे सत्तमदिवसतो पट्ठाय, सुक्कपक्खे ¶ नवमितो पट्ठायाति अत्थो. सत्तमे दिवसेति नवमितो सत्तमे दिवसे आसळ्हिपुण्णमायं. इदं सुपिनन्ति इदानि वुच्चमानाकारं. मज्झिमट्ठकथायं पन ‘‘अनोतत्तदहं नेत्वा एकमन्तं अट्ठंसु. अथ नेसं देवियो आगन्त्वा मनुस्समलहरणत्थं न्हापेत्वा’’ति ¶ (म. नि. अट्ठ. ४.२००) वुत्तं. तत्थ नेसं देवियोति महाराजूनं देवियो. चरित्वाति गोचरं चरित्वा.
हरितूपलित्तायाति हरितेन गोमयेन कतपरिभण्डाय. ‘‘सो च खो पुरिसगब्भो, न इत्थिगब्भो, पुत्तो ते भविस्सती’’ति एत्तकमेव ¶ ते ब्राह्मणा अत्तनो सुपिनसत्थनयेन कथेसुं. ‘‘सचे अगारं अज्झावसिस्सती’’तिआदि पन देवताविग्गहेन तमत्थं याथावतो पवेदेसुं.
धम्मताति एत्थ धम्म-सद्दो ‘‘जातिधम्मानं भिक्खवे सत्तान’’न्तिआदीसु (म. नि. १.१३१; ३.३७३; पटि. म. १.३३) विय पकतिपरियायो, धम्मो एव धम्मता यथा देवो एव देवताति आह ‘‘अयं सभावो’’ति, अयं पकतीति अत्थो. स्वायं सभावो अत्थतो तथा नियतभावोति आह ‘‘अयं नियामोति वुत्तं होती’’ति. नियामो पन बहुविधोति ते सब्बे अत्थुद्धारनयेन उद्धरित्वा इधाधिप्पेतनियाममेव दस्सेतुं ‘‘नियामो च नामा’’तिआदि वुत्तं. तत्थ कम्मानं नियामो कम्मनियामो. एस नयो उतुनियामादीसु तीसु. इतरो पन धम्मो एव नियामो धम्मनियामो, धम्मता.
कुसलस्स कम्मस्स. निसेन्तो तिखिणं करोन्तो.
अरूपादिभूमिभागविसेसवसेन उतुविसेसदस्सनतो उतुविसेसेन सिज्झमानानं रुक्खादीनं पुप्फफलादिग्गहणं ‘‘तेसु तेसु जनपदेसू’’ति विसेसेत्वा वुत्तं. तस्मिं तस्मिं कालेति तस्मिं तस्मिं वसन्तादिकाले.
मधुरतो बीजतो तित्ततो बीजतोति योजना.
१८. वत्तमानसमीपे वत्तमाने विय वोहरितब्बन्ति ‘‘ओक्कमती’’ति वुत्तन्ति आह ‘‘ओक्कन्तो होतीति अयमेवत्थो’’ति. एवं होतीति एवं वुत्तप्पकारेनस्स सम्पजानना होति. न ओक्कममाने पटिसन्धिक्खणस्स दुविञ्ञेय्यताय. यथा च वुत्तं ‘‘पटिसन्धिचित्तं न जानाती’’ति. दससहस्सचक्कवाळपत्थरणेन ¶ वा अप्पमाणो. अतिविय समुज्जलनभावेन उळारो ¶ . देवानुभावन्ति देवानं पभानुभावं. देवानञ्हि पभं सो ओभासो ¶ अभिभवति, न तेसं आधिपच्चं. तेनाह ‘‘निवत्थवत्थस्सा’’तिआदि.
लोकानं लोकधातूनं अन्तरो विवरो लोकन्तरो, सो एव इत्थिलिङ्गवसेन ‘‘लोकन्तरिका’’ति वुत्तो. रुक्खगच्छादिना केनचि न हञ्ञन्तीति अघा, असम्बाधा. तेनाह ‘‘निच्चविवटा’’ति. असंवुताति हेट्ठा, उपरि च केनचि न पिहिता. तेन वुत्तं ‘‘हेट्ठापि अप्पतिट्ठा’’ति. तत्थ पि-सद्देन यथा हेट्ठा उदकस्स पिधायिका पथवी नत्थीति असंवुता लोकन्तरिका, एवं उपरिपि चक्कवाळेसु विय देवविमानानं अभावतो असंवुता अप्पतिट्ठाति दस्सेति. अन्धकारो एत्थ अत्थीति अन्धकारा. चक्खुविञ्ञाणं न जायति आलोकस्स अभावतो, न चक्खुनो. तथा हि ‘‘तेन ओभासेन अञ्ञमञ्ञं सञ्जानन्ती’’ति वुत्तं. जम्बुदीपे ठितमज्झन्हिकवेलायं पुब्बविदेहवासीनं अत्थङ्गमनवसेन उपड्ढं सूरियमण्डलं पञ्ञायति, अपरगोयानवासीनं उग्गमनवसेन, एवं सेसदीपेसु पीति आह ‘‘एकप्पहारेनेव तीसु दीपेसु पञ्ञायन्ती’’ति. इतो अञ्ञथा पन द्वीसु एव दीपेसु एकप्पहारेन पञ्ञायन्तीति. एकेकाय दिसाय नव नव योजनसतसहस्सानि अन्धकारविधमनम्पि इमिनाव नयेन दट्ठब्बं. पभाय नप्पहोन्तीति अत्तनो पभाय ओभासितुं अनभिसम्भुनन्ति. युगन्धरपब्बतप्पमाणे आकासे विचरणतो ‘‘चक्कवाळपब्बतस्स वेमज्झेन विचरन्ती’’ति वुत्तं.
वावटाति ¶ खादनत्थं गण्हितुं उपक्कमन्ता. विपरिवत्तित्वाति विवत्तित्वा. छिज्जित्वाति मुच्छापत्तिया ठितट्ठानतो मुच्चित्वा, अङ्गपच्चङ्गछेदनेन वा छिज्जित्वा. अच्चन्तखारेति आतपसन्तापाभावेन अतिसीतभावमेव सन्धाय अच्चन्तखारता वुत्ता सिया. न हि तं कप्पसण्ठहनउदकं सम्पत्तिकरमहामेघवुट्ठं पथविसन्धारकं कप्पविनासकं उदकं विय खारं भवितुं अरहति. तथा हि सति पथवीपि विलीयेय्य, तेसं वा पापकम्मबलेन पेतानं उदकस्स पुब्बखेळभावापत्ति विय तस्स उदकस्स तदा खारभावापत्ति होतीति वुत्तं ‘‘अच्चन्तखारे उदके’’ति.
एकयागुपानमत्तम्पीति पत्तादिभाजनगतं यागुं गळोचिआदिउद्धरणिया गहेत्वा पिवनमत्तम्पि कालं. समन्ततोति सब्बभागतो छप्पकारम्पि.
१९. चतुन्नं ¶ महाराजानं वसेनाति वेस्सवणादिचतुमहाराजभावसामञ्ञेन.
यथाविहारन्ति ¶ यथासकं विहारं.
२०. पकतियाति अत्तनो पकतिया एव. तेनाह ‘‘सभावेनेवा’’ति. परस्स सन्तिके गहणेन विना अत्तनो सभावेनेव सयमेव अधिट्ठहित्वा सीलसम्पन्ना. बोधिसत्तमातापीति अम्हाकं बोधिसत्तमातापि. कालदेविलस्साति यथा कालदेविलस्स सन्तिके अञ्ञदा गण्हाति, बोधिसत्ते पन…पे… सयमेव सीलं अग्गहेसि, तथा विपस्सीबोधिसत्तमातापीति अधिप्पायो.
२१. ‘‘मनुस्सेसू’’ति इदं पकतिचारित्तवसेन वुत्तं, ‘‘मनुस्सित्थिया नाम मनुस्सपुरिसेसु पुरिसाधिप्पायचित्तं उप्पज्जेय्या’’ति. बोधिसत्तस्स मातुया पन देवेसुपि तादिसं चित्तं नुप्पज्जतेव. यथा बोधिसत्तस्स आनुभावेन बोधिसत्तमातु पुरिसाधिप्पायचित्तं नुप्पज्जति, एवं तस्स आनुभावेनेव सा केनचि पुरिसेन अनभिभवनीयाति आह ‘‘पादा न वहन्ति दिब्बसङ्खलिका विय बज्झन्ती’’ति.
२२. पुब्बे ¶ ‘‘कामगुणूपसंहितं चित्तं नुप्पज्जती’’ति वुत्तं, पुन ‘‘पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेती’’ति च वुत्तं. कथमिदं अञ्ञमञ्ञं न विरुज्झतीति आह ‘‘पुब्बे’’तिआदि. वत्थुपटिक्खेपोति अब्रह्मचरियवत्थुपटिसेधो. तेनाह ‘‘पुरिसाधिप्पायवसेना’’ति. आरम्मणपटिलाभोति रूपादिपञ्चकामगुणारम्मणस्सेव पटिलाभो.
२३. किलमथोति खेदो, कायस्स गरुभावकथिनभावादयोपि तस्सा तदा न होन्ति एव. ‘‘तिरोकुच्छिगतं पस्सती’’ति वुत्तं. कदा पट्ठाय पस्सतीति आह ‘‘कललादिकालं अतिक्कमित्वा’’तिआदि. दस्सने पयोजनं सयमेव वदति. तस्स अभावतो कललादिकाले न पस्सति. पुत्तेन दहरेन मन्देन उत्तानसेय्यकेन सद्धिं. ‘‘यं तं मातू’’तिआदि पकतिचारित्तवसेन वुत्तं. चक्कवत्तिगब्भतोपि हि सविसेसं बोधिसत्तगब्भो परिहारं लभति पुञ्ञसम्भारस्स सातिसयत्ता, तस्मा बोधिसत्तमाता अतिविय सप्पायाहाराचारा च हुत्वा सक्कच्चं परिहरति. सुखवासत्थन्ति बोधिसत्तस्स सुखवासत्थं. पुरत्थाभिमुखोति मातु ¶ पुरिमभागाभिमुखो. इदानि तिरोकुच्छिगतस्स दिस्समानताय अब्भन्तरं, बाहिरञ्च कारणं दस्सेतुं ‘‘पुब्बे कतकम्म’’न्तिआदि वुत्तं. अस्साति देविया. वत्थुन्ति कुच्छिं. फलिकअब्भपटलादिनो विय बोधिसत्तमातुकुच्छितचस्स पतनुभावेन आलोकस्स विबन्धाभावतो यथा बोधिसत्तमाता कुच्छिगतं बोधिसत्तं पस्सति, किं एवं बोधिसत्तोपि मातरं, अञ्ञञ्च पुरतो ठितं रूपगतं पस्सति, नोति आह ‘‘बोधिसत्तो पना’’तिआदि. कस्मा ¶ पन सति चक्खुम्हि, आलोके च न पस्सतीति आह ‘‘न हि अन्तोकुच्छियं चक्खुविञ्ञाणं उप्पज्जती’’ति. अस्सासपस्सासा विय हि तत्थ चक्खुविञ्ञाणम्पि न उप्पज्जति तज्जस्स समन्नाहारस्स अभावतो.
२४. यथा ¶ अञ्ञा इत्थियो विजातप्पच्चया तादिसेन रोगेन अभिभूतापि हुत्वा मरन्ति, बोधिसत्तमातु पन बोधिसत्ते कुच्छिगते तस्स विजायननिमित्तं, न कोचि रोगो उप्पज्जति, केवलं आयुपरिक्खयेनेव कालं करोति, स्वायमत्थो हेट्ठा वुत्तो एव. ‘‘बोधिसत्तेन वसितट्ठानञ्ही’’तिआदि तस्स कारणवचनं. अञ्ञेसं अपरिभोगन्ति अञ्ञेहि न परिभुञ्जितब्बं, न परिभोगयोग्यन्ति अत्थो. तथा सति बोधिसत्तपितु अञ्ञाय अग्गमहेसिया भवितब्बं, तथापि बोधिसत्तमातरि धरन्तिया अयुज्जमानकन्ति आह ‘‘न च सक्का’’तिआदि. अपनेत्वाति अग्गमहेसिठानतो नीहरित्वा. अत्तनि छन्दरागवसेनेव बहिद्धा आरम्मणपरियेसनाति विसयिनिसारागो सत्तानं विसयेसु सारागस्स बलवकारणन्ति दस्सेन्तो आह ‘‘सत्तानं अत्तभावे छन्दरागो बलवा होती’’ति. अनुरक्खितुं न सक्कोतीति सम्मा गब्भपरिहारं नानुयुञ्जति. तेन गब्भो बह्वाबाधो होति. वत्थु विसदं होतीति गब्भासयो विसुद्धो होति. मातु मज्झिमवयस्स ततियकोट्ठासे बोधिसत्तगब्भोक्कमनम्पि तस्सा आयुपरिमाणविलोकनेनेव सङ्गहितं वयोवसेन उप्पज्जनकविकारस्स परिवज्जनतो. इत्थिसभावेन उप्पज्जनकविकारो पन बोधिसत्तस्स आनुभावेनेव वूपसमति.
२५. सत्तमासजातोति पटिसन्धिग्गहणतो सत्तमे मासे जातो. सो सीतुण्हक्खमो न होति अतिविय सुखुमालताय. अट्ठमासजातो ¶ कामं सत्तमासजाततो बुद्धिवयवा, एकच्चे पन चम्मपदेसा वुद्धिं पापुणन्ता घट्टनं न सहन्ति, तेन सो न जीवति. ‘‘सत्तमासजातस्स पन न ताव ते जाता’’ति वदन्ति.
२७. देवा ¶ पठमं पटिग्गण्हन्तीति ‘‘लोकनाथं महापुरिसं सयमेव पठमं पटिग्गण्हामा’’ति सञ्जातगारवबहुमाना अत्तनो पीतिं पवेदेन्ता खीणासवा सुद्धावासब्रह्मानो आदितो पटिग्गण्हन्ति. सूतिवेसन्ति सूतिजग्गनधातिवेसं. एकेति अभयगिरिवासिनो. मच्छक्खिसदिसं छविवसेन. अट्ठासि न निसीदि, न निपज्जि वा. तेन वुत्तं ‘‘ठिताव बोधिसत्तं बोधिसत्तमाता विजायती’’ति. निद्दुक्खताय ठिता एव हुत्वा विजायति. दुक्खस्स हि बलवभावतो तं दुक्खं असहमाना अञ्ञा इत्थियो निसिन्ना वा निपन्ना वा विजायन्ति.
२८. अजिनप्पवेणियाति ¶ अजिनचम्मेहि सिब्बित्वा कतपवेणिया. महातेजोति महानुभावो. महायसोति महापरिवारो, विपुलकित्तिघोसो च.
२९. भग्गविभग्गाति सम्बाधट्ठानतो निक्खमनेन विभावितत्ता भग्गा, विभग्गा विय च हुत्वा, तेन नेसं अविसदभावमेव दस्सेति. अलग्गो हुत्वाति गब्भासये, योनिपदेसे च कत्थचि अलग्गो असत्तो हुत्वा, यतो ‘‘धमकरणतो उदकनिक्खमनसदिस’’न्ति वुत्तं. उदकेनाति गब्भासयगतेन उदकेन. अमक्खितोव निक्खमति सम्मक्खितस्स तादिसस्स उदकसेम्हादिकस्सेव तत्थ अभावतो. बोधिसत्तस्स हि पुञ्ञानुभावतो पटिसन्धिग्गहणतो पट्ठाय तं ठानं पुब्बेपि विसुद्धं विसेसतो परमसुगन्धगन्धकुटि विय चन्दनगन्धं वायन्तं तिट्ठति.
उदकवट्टियोति उदकक्खन्धा.
३१. मुहुत्तजातोति मुहुत्तेन जातो हुत्वा मुहुत्तमत्तोव. अनुधारियमानेति ¶ अनुकूलवसेन नीयमाने. आगतानेवाति तं ठानं उपगतानि एव. अनेकसाखन्ति रतनमयानेकसतपतिट्ठानहीरकं. सहस्समण्डलन्ति तेसं उपरिट्ठितं अनेकसहस्समण्डलहीरकं. मरूति देवा. न खो पनएवं दट्ठब्बं पदवीतिहारतो पगेव दिसाविलोकनस्स ¶ कतत्ता. तेनाह ‘‘महासत्तो ही’’तिआदि. एकङ्गणानीति विवटभावेन विहारङ्गणपरिवेणङ्गणानि विय एकङ्गणसदिसानि अहेसुं. सदिसोपि नत्थीति तुम्हाकं इदं विलोकनं विसिट्ठे पस्सितुं ‘‘इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरो’’ति आहंसु. अग्गोति पधानो, केन पनस्स पधानताति आह ‘‘गुणेही’’ति. पठम-सद्दो चेत्थ पधानपरियायो. बोधिसत्तस्स पन पधानता अनञ्ञसाधारणाति आह ‘‘सब्बपठमो’’ति, सब्बपधानोति अत्थो. एतस्सेवाति अग्गसद्दस्सेव. एत्थ च महेसक्खा ताव देवा तथा च वदन्ति, इतरे पन कथन्ति? महासत्तस्स आनुभावदस्सनादिना. महेसक्खानञ्हि देवानं महासत्तस्स आनुभावो विय तेन सदिसानम्पि आनुभावो पच्चक्खो अहोसीति, इतरे पन तेसं वचनं सुत्वा सद्दहन्ता अनुमिनन्ता तथा आहंसु. परिपाकगतपुब्बहेतुसंसिद्धाय धम्मताय चोदियमानो इमस्मिं…पे… ब्याकासि.
जातमत्तस्सेव बोधिसत्तस्स ठानादीनि येसं विसेसाधिगमानं पुब्बनिमित्तभूतानीति ते निद्धारेत्वा दस्सेन्तो ‘‘एत्थ चा’’तिआदिमाह. तत्थ पतिट्ठानं चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्तं इद्धिपादवसेन लोकुत्तरधम्मेसु सुप्पतिट्ठितभावसमिज्झनतो. उत्तराभिमुखभावो ¶ लोकस्स ¶ उत्तरणवसेन गमनस्स पुब्बनिमित्तं. तेन हि भगवा सदेवकस्स लोकस्स अभिभूतो, केनचि अनभिभूतो अहोसि. तेनाह ‘‘महाजनं अज्झोत्थरित्वा अभिभवित्वा गमनस्स पुब्बनिमित्त’’न्ति. तथा सत्तपदगमनं सत्तपदबोज्झङ्गसम्पन्नअरियमग्गगमनस्स. सुविसुद्धसेतच्छत्तधारणं सुविसुद्धविमुत्तिछत्तधारणस्स. पञ्चराजककुधभण्डसमायोगो पञ्चविधविमुत्तिगुणसमायोगस्स. अनावटदिसानुविलोकनं अनावटञाणताय. ‘‘अग्गोहमस्मी’’तिआदिना अछम्भितवाचाभासनं केनचि अविबन्धनीयताय अप्पवत्तियस्स सद्धम्मचक्कप्पवत्तनस्स. ‘‘अयमन्तिमा जाती’’ति आयतिं जातिया अभावकित्तना अनुपादि…पे… पुब्बनिमित्तन्ति वेदितब्बं तस्स तस्स अनागते लद्धब्बविसेसस्स तं तं निमित्तं अब्यभिचारीति कत्वा. न आगतोति इमस्मिं सुत्ते, अञ्ञत्थ च वक्खमानाय अनुपुब्बिया न आगतो. आहरित्वाति तस्मिं तस्मिं सुत्ते, अट्ठकथासु च आगतनयेन आहरित्वा दीपेतब्बो.
‘‘दससहस्सिलोकधातु ¶ कम्पी’’ति इदं सतिपि इध पाळियं आगतत्ते वक्खमानानं अच्छरियानं मूलभूतं दस्सेतुं वुत्तं, एवं अञ्ञम्पि एवरूपं दट्ठब्बं. तन्तिबद्धा वीणा चम्मबद्धा भेरियोति पञ्चङ्गिकतूरियस्स निदस्सनमत्तं, च-सद्देन वा इतरेसम्पि सङ्गहो दट्ठब्बो. ‘‘अन्दुबन्धनादीनि तङ्खणे एव छज्जित्वा पुन पाकतिकानेव होन्ति, तथा जच्चन्धादीनं चक्खुसोतादीनि तथारूपकम्मपच्चया तस्मिंयेव खणे उप्पज्जित्वा तावदेव विगच्छन्ती’’ति वदन्ति. छिज्जिंसूति च पादेसु बन्धट्ठानेसु छिज्जिंसु. विगच्छिंसूति वूपसमिंसु. आकासट्ठकरतनानि नाम तंतंविमानगतमणिरतनादीनि. सकतेजोभासितानीति ¶ अतिविय समुज्जलाय अत्तनो पभाय ओभासितानि अहेसुं. नप्पवत्तीति न सन्निपातो. न वायीति खरो वातो न वायि. मुदुसुखो पन सत्तानं सुखावहो वायि. पथविगता अहेसुं उच्चट्ठाने ठातुं अविसहन्ता. उतुसम्पन्नोति अनुण्हासीततासङ्खातेन उतुना सम्पन्नो. अप्फोटनं वुच्चति भुजहत्थसङ्घट्टनसद्दो, अत्थतो पन वामहत्थं उरे ठपेत्वा दक्खिणेन पुथुपाणिना हत्थताळनेन सद्दकरणं. मुखेन उस्सेळनं सद्दस्स मुञ्चनं सेळनं. एकद्धजमाला अहोसि निरन्तरं धजमालासमोधानगताय. न केवलञ्च एतानि एव, अथ खो अञ्ञानिपि ‘‘विचित्तपुप्फसुगन्धपुप्फवस्सदेवोपवस्सि सूरिये दिस्समाने एव तारका ओभासिंसु, अच्छं विप्पसन्नं उदकं पथवितो उब्भिज्जि, बिलासया च तिरच्छाना आसयतो निक्खमिंसु, रागदोसमोहापि तनु भविंसु, पथवियं रजो वूपसमि, अनिट्ठगन्धो विगच्छि, दिब्बगन्धो वायि, रूपिनो देवा सरूपेनेव मनुस्सानं आपाथं अगमंसु, सत्तानं चुतूपपाता नाहेसु’’न्ति एवमादीनि ¶ यानि महाभिनीहारसमये उप्पन्नानि द्वत्तिंसपुब्बनिमित्तानि, तानि अनवसेसतो तदा अहेसुन्ति.
तत्रापीति तेसुपि पथविकम्पादीसु एवं पुब्बनिमित्तभावो वेदितब्बो. न केवलं सम्पतिजातस्स ठानादीसु एवाति अधिप्पायो. सब्बञ्ञुतञ्ञाणपटिलाभस्स पुब्बनिमित्तं सब्बस्स ञेय्यस्स, तित्थकरमतस्स च चालनतो. केनचि अनुस्साहितानंयेव इमस्मिंयेव एकचक्कवाळे सन्निपातो केनचि अनुस्साहितानंयेव एकप्पहारेनेव ¶ सन्निपतित्वा धम्मपटिग्गण्हनस्स पुब्बनिमित्तं. पठमं देवतानं पटिग्गहणं दिब्बविहारपटिलाभस्स, पच्छा मनुस्सानं पटिग्गहणं तत्थेव ठानस्स निच्चलसभावतो ¶ आनेञ्जविहारपटिलाभस्स पुब्बनिमित्तं. वीणानं सयं वज्जनं परूपदेसेन विना सयमेव अनुपुब्बविहारपटिलाभस्स पुब्बनिमित्तं. भेरीनं वज्जनं चक्कवाळपरियन्ताय परिसाय पवेदनसमत्थस्स धम्मभेरिया अनुसावनस्स अमतदुन्दुभिघोसनस्स पुब्बनिमित्तं. अन्दुबन्धनादीनं छेदो मानविनिबन्धभेदनस्स पुब्बनिमित्तं. महाजनस्स रोगविगमो तस्सेव सकलवट्टदुक्खरोगविगमभूतस्स सच्चपटिलाभस्स पुब्बनिमित्तं. ‘‘महाजनस्सा’’ति पदं ‘‘महाजनस्स दिब्बचक्खुपटिलाभस्स, महाजनस्स दिब्बसोतधातुपटिलाभस्सा’’तिआदिना तत्थ तत्थ आनेत्वा सम्बन्धितब्बं. इद्धिपादभावनावसेन सातिसयञाणजवसम्पत्तिसिद्धीति आह ‘‘पीठसप्पीनं जवसम्पदा चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्त’’न्ति. सुपट्टनसम्पापुणनं चतुपटिसम्भिदाधिगमस्स पुब्बनिमित्तं. अत्थादिअनुरूपं अत्थादीसु सम्पटिपत्तिभावतो. रतनानं सकतेजोभासितत्तं यं लोकस्स धम्मोभासं दस्सेस्सति, तेन तस्स सकतेजोभासितत्तस्स पुब्बनिमित्तं.
चतुब्रह्मविहारपटिलाभस्स पुब्बनिमित्तं तस्स सब्बसो वेरवूपसमनतो. एकादसअग्गिनिब्बापनस्स पुब्बनिमित्तं दुन्निब्बापननिब्बानभावतो. ञाणालोकादस्सनस्स पुब्बनिमित्तं अनालोके आलोकदस्सनभावतो. निब्बानरसेनाति किलेसानं निब्बायनरसेन. एकरसभावस्साति सासनस्स सब्बत्थ एकरसभावस्स, तञ्च खो अमधुरस्स ¶ लोकस्स सब्बसो मधुरभावापादनेन. द्वासट्ठिदिट्ठिगतभिन्दनस्स पुब्बनिमित्तं सब्बसो दिट्ठिगतवातापनयनवसेन. आकासादिअप्पतिट्ठविसमचञ्चलट्ठानं पहाय सकुणानं पथविगमनं तादिसं मिच्छागाहं पहाय सत्तानं पाणेहि रतनत्तयसरणगमनस्स पुब्बनित्तं. बहुजनकन्ततायाति चन्दस्स विय बहुजनस्स कन्तताय. सूरियस्स उण्हसीतविवज्जितउतुसुखता परिळाहविवज्जितकायिकचेतसिकसुखप्पत्तिया पुब्बनिमित्तं.देवतानं अप्फोटनादीहि कीळनं पमोदुप्पत्ति भवन्तगमनेन, धम्मसभावबोधनेन च उदानवसेन पमोदविभावनस्स पुब्बनिमित्तं. धम्मवेगवस्सनस्साति देसनाञाणवेगेन धम्मामतस्स वस्सनस्स ¶ पुब्बनिमित्तं. कायगतासतिवसेन लद्धं झानं पादकं कत्वा उप्पादितमग्गफलसुखानुभवो कायगतासतिअमतपटिलाभो, तस्स पन कायस्सापि अतप्पकसुखावहत्ता खुदापिपासापीळनाभावो पुब्बनिमित्तं वुत्तो ¶ . अट्ठकथायंपन खुदं, पिपासञ्च भिन्दित्वा वुत्तं. तत्थ पुब्बनिमित्तानं भेदो विसेससामञ्ञविभागेन, गोबलीबद्दञायेन च गहेतब्बो. ‘‘सयमेवा’’ति पदं ‘‘अट्ठङ्गिकमग्गद्वारविवरणस्सा’’ति एत्थापि आनेत्वा सम्बन्धितब्बं. भरितभावस्साति परिपुण्णभावस्स. ‘‘अरियद्धजमालामालितायाति कासायद्धजमालावन्तताया’’ति केचि, सदेवकस्स लोकस्स पन अरियमग्गबोज्झङ्गद्धजमालाहि मालिभावस्स पुब्बनिमित्तं. यं पनेत्थ अनुद्धटं, तं सुविञ्ञेय्यमेव.
एत्थाति ‘‘सम्पतिजातो’’तिआदिना आगते इमस्मिं वारे. विस्सज्जितोव, तस्मा अम्हेहि इध अपुब्बं वत्तब्बं नत्थीति अधिप्पायो. तदा ¶ पथवियं गच्छन्तोपि महासत्तो आकासेन गच्छन्तो विय महाजनस्स तथा उपट्ठासीति अयमेत्थ नियति धम्मनियामो बोधिसत्तानं धम्मता ति इदं नियतिवादवसेन कथनं. पुब्बे पुरिमजातीसु तादिसस्स पुञ्ञसम्भारकम्मस्स कतत्ता उपचितत्ता महाजनस्स तथा उपट्ठासीति इदं पुब्बेकतकम्मवादवसेन कथनं. इमेसं सत्तानं उपरि ईसनसीलताय यथासकं कम्ममेव इस्सरो नाम, तस्स निम्मानं अत्तनो फलस्स निब्बत्तनं महापुरिसोपि सदेवकं लोकं अभिभवितुं समत्थेन उळारेन पुञ्ञकम्मेन निब्बत्तितो, तेन इस्सरेन निम्मितो नाम, तस्स चायं निम्मानविसेसो, यदिदं महानुभावता, याय महाजनस्स तथा उपट्ठासीति इदं इस्सरनिम्मानवसेन कथनं. एवं तं तं बहुलं वत्वा किं इमाय परियायकथायाति अवसाने उजुकमेव ब्याकरि. सम्पतिजातो पथवियं कथं पदसा गच्छति, एवं महानुभावो आकासेन मञ्ञे गच्छतीति परिकप्पनवसेन आकासेन गच्छन्तो विय अहोसि. सीघतरं पन सत्तपदवीतिहारेन गतत्ता दिस्समानरूपोपि महाजनस्स अदिस्समानो विय अहोसि. अचेलकभावो, खुद्दकसरीरता च तादिसस्स इरियापथस्स न अनुच्छविकाति कम्मानुभावसञ्जनितपाटिहारियवसेन अलङ्कतपटियत्तो विय, सोळसवस्सुद्देसिको विय च महाजनस्स उपट्ठासीति वेदितब्बं. महासत्तस्स पुञ्ञानुभावेन तदा तथा उपट्ठानमत्तमेवेतन्ति. पच्छा बालदारकोव अहोसि, न तादिसोति. बुद्धभावानुच्छविकस्स बोधिसत्तानुभावस्स याथावतो पवेदितत्ता परिसा चस्स ब्याकरणेन बुद्धेन विय…पे… अत्तमना अहोसि.
सब्बधम्मताति ¶ ¶ सब्बा सोळसविधापि यथावुत्ता धम्मता ¶ सब्बबोधिसत्तानं होन्तीति वेदितब्बा पुञ्ञञाणसम्भारदस्सनेन नेसं एकसदिसत्ता.
द्वत्तिंसमहापुरिसलक्खणवण्णना
३३. दुकूलचुम्बटकेति दहरस्स निपज्जनयोग्यतावसेन पटिसंहटदुकूलसुखुमे. ‘‘खत्तियो ब्राह्मणो’’ति एवमादि जाति. ‘‘कोण्डञ्ञो गोतमो’’ति एवमादि गोत्तं. ‘‘पोणिका चिक्खल्लिका साकिया कोळिया’’ति एवमादि कुलपदेसो. आदि-सद्देन रूपिस्सरियपरिवारादिसब्बसम्पत्तियो सङ्गण्हाति. महन्तस्साति विपुलस्स, उळारस्साति अत्थो. निप्फत्तियोति सिद्धियो. गन्तब्बगतियाति गति-सद्दस्स कम्मसाधनतमाह. उपपज्जनवसेन हि सुचरितदुच्चरितेहि गन्तब्बाति गतियो, उपपत्तिभवविसेसो. गच्छति यथारुचि पवत्ततीति गति, अज्झासयो. पटिसरणेति परायणे अवस्सये. सब्बसङ्खतविसंयुत्तस्स हि अरहतो निब्बानमेव तंपटिसरणं. त्याहन्ति ते अहं.
दसविधे कुसलधम्मे, अगरहिते च राजधम्मे (जा. २ महामंसजातके वित्थारो) नियुत्तोति धम्मिको. तेन च धम्मेन सकलं लोकं रञ्जेतीति धम्मराजा. यस्मा चक्कवत्ती धम्मेन ञायेन रज्जं अधिगच्छति, न अधम्मेन, तस्मा वुत्तं ‘‘धम्मेन लद्धरज्जत्ता धम्मराजा’’ति. चतूसु दिसासु समुद्दपरियोसानताय चतुरन्ता नाम तत्थ तत्थ दीपे महापथवीति आह ‘‘पुरत्थिम…पे… इस्सरो’’ति. विजितावीति विजेतब्बस्स विजितवा, कामकोधादिकस्स अब्भन्तरस्स, पटिराजभूतस्स बाहिरस्स च अरिगणस्स विजयि, विजेत्वा ठितोति अत्थो. कामं चक्कवत्तिनो केनचि युद्धं नाम नत्थि, युद्धेन पन साधेतब्बस्स विजयस्स सिद्धिया ‘‘विजितसङ्गामो’’ति वुत्तं. जनपदोव चतुब्बिधअच्छरियधम्मादिसमन्नागते अस्मिं राजिनि थावरियं केनचि असंहारियं दळ्हं भत्तभावं पत्तो, जनपदे ¶ वा अत्तनो धम्मिकाय पटिपत्तिया थावरियं थिरभावं पत्तोति जनपदत्थावरियप्पत्तो. मनुस्सानं उरे सत्थं ठपेत्वा इच्छितधनहरणादिना परसाहसकारिताय साहसिका.
रतिजननट्ठेनाति अतप्पकपीतिसोमनस्सुप्पादनेन. सद्दत्थतो पन रमेतीति रतनं. ‘‘अहो मनोहर’’न्ति चित्ते कत्तब्बताय चित्तीकतं ¶ . ‘‘स्वायं चित्तीकारो तस्स पूजनीयताया’’ति चित्तीकतन्ति पूजनीयन्ति अत्थं वदन्ति. महन्तं विपुलं अपरिमितं मूलं अग्घतीति महग्घं. नत्थि एतस्स तुला उपमाति अतुलं, असदिसं. कदाचि एव उप्पज्जनतो दुक्खेन लद्धब्बत्ता ¶ दुल्लभदस्सनं. अनोमेहि उळारगुणेहेव सत्तेहि परिभुञ्जितब्बतो अनोमसत्तपरिभोगं. इदानि नेसं चित्तीकतादिअत्थानं सविसेसं चक्करतने लब्भमानतं दस्सेत्वा इतरेसुपि ते अतिदिसितुं ‘‘चक्करतनस्स चा’’तिआदि आरद्धं. अञ्ञं देवट्ठानं नाम न होति रञ्ञो अनञ्ञसाधारणिस्सरियादिसम्पत्तिपटिलाभहेतुतो, सत्तानञ्च यथिच्छितत्थपटिलाभहेतुतो. अग्घो नत्थि अतिविय उळारसमुज्जलसत्तरतनमयत्ता, अच्छरियब्भुतमहानुभावताय च. यदग्गेन महग्घं, तदग्गेन अतुलं. सत्तानं पापजिगुच्छनेन विगतकाळको पुञ्ञपसुतताय मण्डभूतो यादिसो कालो बुद्धुप्पादारहो, तादिसे एव चक्कवत्तीनम्पि सम्भवोति आह ‘‘यस्मा च पना’’तिआदि. उपमावसेन चेतं वुत्तं, उपमोपमेय्यानञ्च न अच्चन्तमेव सदिसता. तस्मा यथा बुद्धा कदाचि करहचि उप्पज्जन्ति, न तथा चक्कवत्तिनो, एवं सन्तेपि चक्कवत्तिवत्तपरिपूरणस्सापि दुक्करभावतोपि दुल्लभुप्पादायेवाति ¶ , इमिना दुल्लभुप्पादतासामञ्ञेन तेसं दुल्लभदस्सनता वुत्ताति वेदितब्बं. कामं चक्करतनानुभावेन सिज्झमानो गुणो चक्कवत्तिपरिवारसाधारणो, तथापि ‘‘चक्कवत्ती एव नं सामिभावेन विसविताय परिभुञ्जती’’ति वत्तब्बतं अरहति तदत्थं उप्पज्जनतोति दस्सेन्तो ‘‘तदेत’’न्तिआदिमाह. यथावुत्तानं पञ्चन्नं, छन्नम्पि वा अत्थानं इतररतनेसुपि लब्भनतो ‘‘एवं सेसानिपी’’ति वुत्तं. हत्थिअस्स-परिणायकरतनेहि अजितविजयतो, चक्करतनेन च परिवारभावेन, सेसेहि परिभोगूपकरणभावेन समन्नागतो. हत्थिअस्समणिइत्थिरतनेहि परिभोगूपकरणभावेन सेसेहि परिवारभावेनाति योजना.
चतुन्नं महादीपानं सिरिविभवन्ति तत्थ लद्धं सिरिसम्पत्तिञ्चेव भोगसम्पत्तिञ्च. तादिसमेवाति ‘‘पुरेभत्तमेवा’’तिआदिना वुत्तानुभावमेव. योजनप्पमाणं पदेसं ब्यापनेन योजनप्पमाणं अन्धकारं. अतिदीघतादिछब्बिधदोसपरिवज्जितं.
सूराति सत्तिवन्तो, निब्भयाति अत्थोति आह ‘‘अभीरुका’’ति. अङ्गन्ति कारणं. येन कारणेन ‘‘वीरा’’ति वुच्चेय्युं, तं वीरङ्गं. तेनाह ‘‘वीरियस्सेतं ¶ नाम’’न्ति. याव चक्कवाळपब्बता चक्कस्स वत्तनतो ‘‘चक्कवाळपब्बतं सीमं कत्वा ठितसमुद्दपरियन्त’’न्ति वुत्तं. ‘‘अदण्डेना’’ति इमिनाव धनदण्डस्स, सरीरदण्डस्स च अकरणं वुत्तं. ‘‘असत्थेना’’ति इमिना पन सेनाय युज्झनस्साति तदुभयं दस्सेतुं ‘‘ये कतापराधे’’तिआदि वुत्तं. वुत्तप्पकारन्ति सागरपरियन्तं.
‘‘रञ्जनट्ठेन रागो, तण्हायनट्ठेन तण्हा’’ति पवत्तिआकारभेदेन ¶ लोभो एव द्विधा वुत्तो ¶ . तथा हिस्स द्विधापि छदनट्ठो एकन्तिको. यथाह ‘‘अन्धतमं तदा होति, यं रागो सहते नर’’न्ति, (नेत्ति. ११, २७) ‘‘तण्हाछदनछादिता’’ति (उदा. ६४) च. इमिना नयेन दोसादीनम्पि छदनट्ठो वत्तब्बो. किलेसग्गहणेन विचिकिच्छादयो सेसकिलेसा वुत्ता. यस्मा ते सब्बे पापधम्मा उप्पज्जमाना सत्तसन्तानं छादेत्वा परियोनन्धित्वा तिट्ठन्ति कुसलप्पवत्तिं निवारेन्ति, तस्मा ते ‘‘छदना, छदा’’ति च वुत्ता. विवट्टच्छदाति च ओ-कारस्स आ-कारं कत्वा निद्देसो.
३५. तासन्ति द्विन्नम्पि निप्फत्तीनं. निमित्तभूतानीति ञापककारणभूतानि. तथा हि लक्खीयति महापुरिसभावो एतेहीति लक्खणानि. ठानगमनादीसु भूमियं सुट्ठु समं पतिट्ठिता पादा एतस्साति सुप्पतिट्ठितपादो. तं पनस्स सुप्पतिट्ठितपादतं ब्यतिरेकमुखेन विभावेतुं ‘‘यथा’’तिआदि वुत्तं. तत्थ अग्गतलन्ति अग्गपादतलं. पण्हीति पण्हितलं. पस्सन्ति पादतलस्स द्वीसु पस्सेसु एकेकं, उभयमेव वा परियन्तं पस्सं. ‘‘अस्स पना’’तिआदि अन्वयतो अत्थविभावनं. सुवण्णपादुकतलमिव उजुकं निक्खिपियमानं. एकप्पहारेनेवाति एकक्खणेयेव. सकलं पादतलं भूमिं फुसति निक्खिपने. एकप्पहारेनेव सकलं पादतलं भूमितो उट्ठहतीति योजना. तस्मा अयं सुप्पतिट्ठितपादोति निगमनं. यं पनेत्थ वत्तब्बं अनुपुब्बनिन्नादिअच्छरियब्भुतं ¶ निस्सन्दफलं, तं परतो लक्खणसुत्तवण्णनायं (दी. नि. अट्ठ. ३.२०१) आविभविस्सतीति.
नाभि दिस्सतीति लक्खणचक्कस्स नाभि परिमण्डलसण्ठाना सुपरिब्यत्ता हुत्वा दिस्सति, लब्भतीति अधिप्पायो. नाभिपरिच्छिन्नाति तस्सं नाभियं परिच्छिन्ना परिच्छेदवसेन ठिता. नाभिमुखपरिक्खेपपट्टोति पकतिचक्कस्स ¶ अक्खब्भाहतपरिहरणत्थं नाभिमुखे ठपेतब्बं परिक्खेपपट्टो, तप्पटिच्छन्नो इध अधिप्पेतो. नेमिमणिकाति नेमियं आवलिभावेन ठितमणिकालेखा. सम्बहुलवारोति बहुविधलेखङ्गविभावनवारो. सत्तीति आवुधसत्ति. सिरिवच्छोति सिरिअङ्गा. नन्दीति दक्खिणावत्तं. सोवत्तिकोति सोवत्तिअङ्गो. वटंसकोति आवेळं. वड्ढमानकन्ति पुरिमहादीसु दीपङ्कं. मोरहत्थकोति मोरपिञ्छकलापो, मोरपिञ्छपटिसिब्बितो वा बीजनीविसेसो. वाळबीजनीति चामरिवालं. सिद्धत्थादि पुण्णघटपुण्णपातियो. ‘‘चक्कवाळो’’ति वत्वा तस्स पधानावयवे दस्सेतुं ‘‘हिमवा सिनेरु…पे… सहस्सानी’’ति वुत्तं. ‘‘चक्कवत्तिरञ्ञो परिसं उपादाया’’ति इदं हत्थिरतनादीनम्पि तत्थ लब्भमानभावदस्सनं. सब्बोतिसत्तिआदिको यथावुत्तो अङ्गविसेसो चक्कलक्खणस्सेव परिवारोति वेदितब्बो.
‘‘आयतपण्ही’’ति ¶ इदं अञ्ञेसं पण्हितो दीघतं सन्धाय ¶ वुत्तं, न पन अतिदीघतन्ति आह ‘‘परिपुण्णपण्ही’’ति. यथा पन पण्हिलक्खणं परिपुण्णं नाम होति, तं ब्यतिरेकमुखेन दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं. आरग्गेनाति मण्डलाय सिखाय. वट्टेत्वाति यथा सुवट्टं होति, एवं वट्टेत्वा. रत्तकम्बलगेण्डुकसदिसाति रत्तकम्बलमयगेण्डुकसदिसा.
‘‘मक्कटस्सेवा’’ति दीघभावं, समतञ्च सन्धायेतं वुत्तं. निय्यासतेलेनाति छत्तिरितनिय्यासादिनिय्याससम्मिस्सेन तेलेन, यं ‘‘सुरभिनिय्यास’’न्तिपि वदन्ति. निय्यासतेलग्गहणञ्चेत्थ हरितालवट्टिया घनसिनिद्धभावदस्सनत्थं.
यथा सतक्खत्तुं विहतं कप्पासपटलं सप्पिमण्डे ओसारितं अतिविय मुदु होति, एवं महापुरिसस्स हत्थपादाति दस्सेन्तो ‘‘सप्पिमण्डे’’तिआदिमाह. तलुनाति सुखुमाला.
चम्मेनाति अङ्गुलन्तरवेठितचम्मेन. पटिबद्धअङ्गुलन्तरोति एकतो सम्बद्धअङ्गुलन्तरो न होति. एकप्पमाणाति दीघतो समानप्पमाणा. यवलक्खणन्ति अब्भन्तरतो अङ्गुलिपब्बे ठितं यवलक्खणं. पटिविज्झित्वाति तंतंपब्बानं समानदेसताय अङ्गुलीनं पसारितकालेपि अञ्ञमञ्ञं विज्झितानि विय फुसित्वा तिट्ठन्ति.
सङ्खा ¶ वुच्चन्ति गोप्फका, उद्धं सङ्खा एतेसन्ति उस्सङ्खा, पादा. पिट्ठिपादेति पिट्ठिपादसमीपे. तेनाति पिट्ठिपादे ठितगोप्फकभावेन बद्धा होन्तीति योजना. तयिदं ‘‘तेना’’ति पदं उपरिपदद्वयेपि योजेतब्बं ¶ ‘‘तेन बद्धभावेन न यथासुखं परिवट्टन्ति, तेन यथासुखं नपरिवट्टनेन गच्छन्तानं पादतलानिपि न दिस्सन्ती’’ति. उपरीति पिट्ठिपादतो द्वितिअङ्गुलिमत्तं उद्धं, ‘‘चतुरङ्गुलमत्त’’न्ति च वदन्ति. निगूळ्हानि च होन्ति, न अञ्ञेसं विय पञ्ञायमानानि. तेनाति गोप्फकानं उपरि पतिट्ठितभावेन. अस्साति महापुरिसस्स. सतिपि देसन्तरप्पवत्तियं निच्चलोति दस्सनत्थं नाभिग्गहणं. ‘‘अधोकायोव इञ्जती’’ति इदं पुरिमपदस्स कारणवचनं. यस्मा अधोकायोव इञ्जति, तस्मा नाभितो…पे… निच्चलो होति. ‘‘सुखेन पादा परिवट्टन्ती’’ति इदं पन पुरिमस्स, पच्छिमस्स च कारणवचनं. यस्मा सुखेन पादा परिवट्टन्ति, तस्मा अधोकायोव इञ्जति, यस्मा सुखेन पादा परिवट्टन्ति, तस्मा पुरतोपि…पे… पच्छतोयेवाति.
यस्मा एणिमिगस्स समन्ततो एकसदिसमंसा अनुक्कमेन उद्धं थूला जङ्घा होन्ति, तथा ¶ महापुरिसस्सापि, तस्मा वुत्तं ‘‘एणिमिगसदिसजङ्घो’’ति. परिपुण्णजङ्घोति समन्ततो मंसूपचयेन परिपुण्णजङ्घो. तेनाह ‘‘न एकतो’’तिआदि.
एतेनाति ‘‘अनोनमन्तो’’तिआदिवचनेन, जाणुफासुभावदीपनेनाति अत्थो. अवसेसजनाति इमिना लक्खणेन रहितजना. खुज्जा वा होन्ति हेट्ठिमकायतो उपरिमकायस्स रस्सताय, वामना वा उपरिमकायतो हेट्ठिमकायस्स रस्सताय, एतेन ठपेत्वा सम्मासम्बुद्धं, चक्कवत्तिनञ्च इतरे सत्ता खुज्जपक्खिका, वामनपक्खिका चाति दस्सेति.
कामं सब्बापि पदुमकण्णिका सुवण्णवण्णाव, कञ्चनपदुमकण्णिका पन पभस्सरभावेन ततो सातिसयाति ¶ आह ‘‘सुवण्णपदुमकण्णिकसदिसेही’’ति. ओहितन्ति समोहितं अन्तोगधं. तथाभूतं पन तं तेन छन्नं होतीति आह ‘‘पटिच्छन्न’’न्ति.
सुवण्णवण्णोति सुवण्णवण्णवण्णोति अयमेत्थ अत्थोति आह ‘‘जातिहिङ्गुलकेना’’तिआदि, स्वायमत्थो आवुत्तिञायेन च वेदितब्बो. सरीरपरियायो इध वण्ण-सद्दोति अधिप्पायो. पठमविकप्पं वत्वा ¶ तथारूपाय पन रुळ्हिया अभावं मनसि कत्वा वण्णधातुपरियायमेव वण्ण-सद्दं गहेत्वा दुतियविकप्पो वुत्तो. तस्मा पदद्वयेनापि सुनिद्धन्तसुवण्णसदिसछविवण्णोति वुत्तं होति.
रजोति सुखुमरजो. जल्लन्ति मलीनभावावहो रेणुसञ्चयो. तेनाह ‘‘मलं वा’’ति. यदि विवत्तति, कथं न्हानादीनीति आह ‘‘हत्थधोवनादीनी’’तिआदि.
आवट्टपरियोसानेति पदक्खिणावट्टनवसेन पवत्तस्स आवट्टस्स अन्ते.
ब्रह्मुनो सरीरं पुरतो वा पच्छतो वा अनोनमित्वा उजुकमेव उग्गतन्ति आह ‘‘ब्रह्मा विय उजुगत्तो’’ति. सा पनायं उजुगत्तता अवयवेसु बुद्धिप्पत्तेसु दट्ठब्बा, न दहरकालेति वुत्तं ‘‘उग्गतदीघसरीरो भविस्सती’’ति. इतरेसूति ‘‘खन्धजाणूसू’’ति इमेसु द्वीसु ठानेसु नमन्ता पुरतो नमन्तीति आनेत्वा सम्बन्धो. पस्सवङ्काति दक्खिणपस्सेन वा वामपस्सेन वा वङ्का. सूलसदिसाति पोत्थकरूपकरणे ठपितसूलपादसदिसा.
हत्थपिट्ठिआदिवसेन सत्त सरीरावयवा उस्सदा उपचितमंसा एतस्साति सत्तुस्सदो. अट्ठिकोटियो ¶ पञ्ञायन्तीति योजना. निगूळ्हसिराजालेहीति लक्खणवचनमेतन्ति तेन निगूळ्हअट्ठिकोटीहीतिपि वुत्तमेव होतीति. हत्थपिट्ठादीहीति ¶ एत्थ आदि-सद्देन अंसकूटखन्धकूटानं सङ्गहे सिद्धे तं एकदेसेन दस्सेन्तो ‘‘वट्टेत्वा…पे… खन्धेना’’ति आह. ‘‘सिलारूपकं विया’’तिआदिना वा निगूळ्हअंसकूटतापि विभाविता येवाति दट्ठब्बं.
सीहस्स पुब्बद्धं सीहपुब्बद्धं, परिपुण्णावयवताय सीहपुब्बद्धं विय सकलो कायो अस्साति सीहपुब्बद्धकायो. तेनाह ‘‘सीहस्स पुब्बद्धकायो विय सब्बो कायो परिपुण्णो’’ति. सीहस्सेवाति सीहस्स विय. दुस्सण्ठितविसण्ठितो न होतीति दुट्ठु सण्ठितो, विरूपसण्ठितो च न होति, तेसं तेसं अवयवानं अयुत्तभावेन, विरूपभावेन च सण्ठिति उपगतो न होतीति अत्थो. सण्ठन्तीति सण्ठहन्ति. दीघेहीति अङ्गुलिनासादीहि. रस्सेहीति गीवादीहि. थूलेहीति ऊरुबाहुआदीहि ¶ . किसेहीति केसलोममज्झादीहि. पुथुलेहीति अक्खिहत्थतलादीहि. वट्टेहीति जङ्घहत्थादीहि.
सतपुञ्ञलक्खणताय नानाचित्तेन पुञ्ञचित्तेन चित्तितो सञ्जातचित्तभावो ‘‘ईदिसो एव बुद्धानं धम्मकायस्स अधिट्ठानं भवितुं युत्तो’’ति दसपारमीहि सज्जितो अभिसङ्खतो, ‘‘दानचित्तेन पुञ्ञचित्तेना’’ति वा पाठो, दानवसेन, सीलादिवसेन च पवत्तपुञ्ञचित्तेनाति अत्थो.
द्विन्नं कोट्टानं अन्तरन्ति द्विन्नं पिट्ठिबाहानं वेमज्झं पिट्ठिमज्झस्स उपरिभागो. चितं परिपुण्णन्ति अनिन्नभावेन चितं, द्वीहि कोट्टेहि समतलताय परिपुण्णं. उग्गम्माति उग्गन्त्वा, अनिन्नं समतलं हुत्वाति अधिप्पायो. तेनाह ‘‘सुवण्णफलकं विया’’ति.
निग्रोधो विय परिमण्डलोति परिमण्डलनिग्रोधो विय ¶ परिमण्डलो, ‘‘निग्रोधपरिमण्डलपरिमण्डलो’’ति वत्तब्बे एकस्स परिमण्डल-सद्दस्स लोपं कत्वा ‘‘निग्रोधपरिमण्डलो’’ति वुत्तो. तेनाह ‘‘समक्खन्धसाखो निग्रोधो’’तिआदि. न हि सब्बो निग्रोधो परिमण्डलोति, परिमण्डलसद्दसन्निधानेन वा परिमण्डलोव निग्रोधो गय्हतीति एकस्स परिमण्डलसद्दस्स लोपेन विनापि अयमत्थो लब्भतीति आह ‘‘निग्रोधो विय परिमण्डलो’’ति. यावतको अस्साति यावतक्वस्स ओ-कारस्स व-कारादेसं कत्वा.
समवट्टितक्खन्धोति समं सुवट्टितक्खन्धो. कोञ्चा विय दीघगला, बका विय वङ्कगला ¶ , वराहा विय पुथुलगलाति योजना. सुवण्णाळिङ्गसदिसोति सुवण्णमयखुद्दकमुदिङ्गसदिसो.
रसग्गसग्गीति मधुरादिभेदं रसं गसन्ति अन्तो पवेसन्तीति रसग्गसा रसग्गसानं अग्गा रसग्गसग्गा, ता एतस्स सन्तीति रसग्गसग्गी. तेनाति ओजाय अफरणेन हीनधातुकत्ता ते बह्वाबाधा होन्ति.
हनूति सन्निस्सयदन्ताधारस्स समञ्ञा, तं भगवतो सीहस्स हनु विय, तस्मा भगवा सीहहनु. तत्थ यस्मा बुद्धानं रूपकायस्स, धम्मकायस्स च उपमा नाम हीनूपमाव, नत्थि समानूपमा, कुतो अधिकूपमा, तस्मा अयम्पि हीनूपमाति दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. यस्मा महापुरिसस्स हेट्ठिमानुरूपवसेनेव उपरिमम्पि सण्ठितं, तस्मा वुत्तं ¶ ‘‘द्वेपि परिपुण्णानी’’ति, तञ्च खो न सब्बसो परिमण्डलताय, अथ खो तिभागावसेसमण्डलतायाति आह ‘‘द्वादसिया पक्खस्स चन्दसदिसानी’’ति. सल्लक्खेत्वाति अत्तनो लक्खणसत्थानुसारेन ¶ उपधारेत्वा. दन्तानं उच्चनीचता अब्भन्तरबाहिरपस्सवसेनपि वेदितब्बा, न अग्गवसेनेव. तेनाह ‘‘अयपट्टकेन छिन्नसङ्खपटलं विया’’ति. अयपट्टकन्ति ककचं अधिप्पेतं. समा भविस्सन्ति, न विसमा, समसण्ठानाति अत्थो.
सातिसयं मुदुदीघपुथुलतादिप्पकारगुणा हुत्वा भूता जाताति पभूता, भ-कारस्स ह-कारं कत्वा पहूता जिव्हा एतस्साति पहूतजिव्हो.
विच्छिन्दित्वा विच्छिन्दित्वा पवत्तसरताय छिन्नस्सरापि. अनेकाकारताय भिन्नस्सरापि. काकस्स विय अमनुञ्ञसरताय काकस्सरापि. अपलिबुद्धत्ताति अनुपद्दुतवत्थुकत्ता, वत्थूति च अक्खरुप्पत्तिट्ठानं वेदितब्बं. अट्ठङ्गसमन्नागतोति एत्थ अङ्गानि परतो आगमिस्सन्ति. मञ्जुघोसोति मधुरस्सरो.
अभिनीलनेत्तोति अधिकनीलनेत्तो, अधिकता च सातिसयं नीलभावेन वेदितब्बा, न नेत्तनीलभावस्सेव अधिकभावतोति आह ‘‘न सकलनीलनेत्तो’’तिआदि. पीतलोहितवण्णा सेतमण्डलगतराजिवसेन. नीलसेतकाळवण्णा पन तंतंमण्डलवसेनेव वेदितब्बा.
‘‘चक्खुभण्डन्ति अक्खिदल’’न्ति केचि. ‘‘अक्खिदलवटुम’’न्ति अञ्ञे. अक्खिदलेहि पन ¶ सद्धिं अक्खिबिम्बन्ति वेदितब्बं. एवञ्हि विनिग्गतगम्भीरजोतनापि युत्ता होति. ‘‘अधिप्पेत’’न्ति इमिना अयमेत्थ अधिप्पायो एकदेसेन समुदायुपलक्खणञायेनाति दस्सेति. यस्मा पखुम-सद्दो लोके अक्खिदललोमेसु निरुळ्हो, तेनेवाह ‘‘मुदुसिनिद्धनीलसुखुमपखुमाचितानि अक्खीनी’’ति.
किञ्चापि उण्णा-सद्दो लोके अविसेसतो लोमपरियायो, इध पन लोमविसेसवाचकोति आह ‘‘उण्णा लोम’’न्ति. नलाटवेमज्झे ¶ जाताति नलाटमज्झगता जाता. ओदातताय उपमा, न मुदुताय ¶ . उण्णा हि ततोपि सातिसयं मुदुतरा. तेनाह‘‘सप्पि मण्डे’’तिआदि. रजतपुब्बुळकन्ति रजतमयतारकमाह.
द्वे अत्थवसे पटिच्च वुत्तन्ति यस्मा बुद्धा, चक्कवत्तिनो च परिपुण्णनलाटताय, परिपुण्णसीसबिम्बताय च ‘‘उण्हीससीसा’’ति वुच्चन्ति, तस्मा ते द्वे अत्थवसे पटिच्च ‘‘उण्हीससीसो’’ति इदं वुत्तं. इदानि तं अत्थद्वयं महापुरिसे सुप्पतिट्ठितन्ति ‘‘महापुरिसस्स ही’’तिआदि वुत्तं. सण्हतमताय, सुवण्णवण्णताय, पभस्सरताय, परिपुण्णताय च रञ्ञो बन्धउण्हीसपट्टो विय विरोचति. कपिसीसाति द्विधाभूतसीसा. फलसीसाति फलितसीसा. अट्ठिसीसाति मंसस्स अभावतो अतिविय अट्ठिताय, पतनुभावतो वा तचोनद्धअट्ठिमत्तसीसा. तुम्बसीसाति लाबुसदिससीसा. पब्भारसीसाति पिट्ठिभागेन ओलम्बमानसीसा. पुरिमनयेनाति परिपुण्णनलाटतापक्खेन. उण्हीसवेठितसीसो वियाति उण्हीसपट्टेन वेठितसीसपदेसो विय. उण्हीसं वियाति छेकेन सिप्पिना विरचितउण्हीसमण्डलं विय.
विपस्सीसमञ्ञावण्णना
३७. तस्स वित्थारोति तस्स लक्खणपरिग्गण्हने नेमित्तकानं सन्तप्पनस्स वित्थारो वित्थारकथा. गब्भोक्कन्तियं निमित्तभूत सुपिनपटिग्गाहकसन्तप्पने वुत्तोयेव. निद्दोसेनाति खारिकलोणिकादिदोसरहितेन. धातियोति थञ्ञपायिका धातियो. ता हि धापेन्ति थञ्ञं पायेन्तीति धातियो.‘‘तथा’’ति इमिना ‘‘सट्ठि’’न्ति पदं उपसंहरति ¶ , सेसापीति न्हापिका, धारिका, परिहारिकाति इमा तिविधा. तापि दहन्ति विदहन्ति न्हानं दहन्ति धारेन्तीति ‘‘धातियो’’ त्वेव वुच्चन्ति. तत्थ धारणं उरसा, ऊरुना, हत्थेहि वा सुचिरं वेलं सन्धारणं. परिहरणं ¶ अञ्ञस्स अङ्कतो अत्तनो अङ्कं, अञ्ञस्स बाहुतो अत्तनो बाहुं उपसंहरन्तेहि हरणं सम्पापनं.
३८. मञ्जुस्सरोति सण्हस्सरो. यो हि सण्हो, सो खरो न होतीति आह ‘‘अखरस्सरो’’ति. वग्गुस्सरोति मनोरम्मस्सरो, मनोरम्मता चस्स चातुरियने पुञ्ञयोगतोति आह ‘‘छेकनिपुणस्सरो’’ति. मधुरस्सरोति सोतसुखस्सरो, सोतसुखता चस्स अतिविय इट्ठभावेनाति आह ‘‘सातस्सरो’’ति. पेमनीयस्सरोति ¶ पियायितब्बस्सरो, पियायितब्बता चस्स सुणन्तानं अत्तनि भत्तिसमुप्पादनेनाति आह ‘‘पेमजनकस्सरो’’ति. करवीकस्सरोति. करवीकसद्दो येसं सत्तानं सोतपथं उपगच्छति, ते अत्तनो सरसम्पत्तिया पकतिं जहापेत्वा अवसे करोन्तो अत्तनो वसे वत्तेति, एवं मधुरोति दस्सेन्तो ‘‘तत्रिद’’न्तिआदिमाह. तत्थ ‘‘करवीकसकुणे’’तिआदि तस्स सभावकथनं. लळितन्ति पीतिवेगसमुट्ठितं लीळं. छड्डेत्वाति ‘‘सङ्खरणम्पि मधुरसद्दसवनन्तरायकर’’न्ति तिणानि अपनेत्वा. अनिक्खिपित्वाति भूमियं अनिक्खिपित्वा आकासगतमेव कत्वा. अनुबद्धमिगा वाळमिगेहि. ततो मरणभयं हित्वा. पक्खे पसारेत्वाति पक्खे यथापसारिते कत्वा अपतन्ता तिट्ठन्ति.
सुवण्णपञ्जरं विस्सज्जेसि योजनप्पमाणे आकासे अत्तनो आणाय पवत्तनतो. तेनाह ‘‘सो राजाणाया’’तिआदि. लळिंसूति लळितं कातुं आरभिंसु. तं पीतिन्ति ¶ तं बुद्धगुणारम्मणं पीतिं तेनेव नीहारेन पुनप्पुनं पवत्तं पीतिं अविजहित्वा विक्खम्भितकिलेसा थेरानं सन्तिके लद्धधम्मस्सवनसप्पाया उपनिस्सयसम्पत्तिया परिपक्कञाणताय सत्तहि…पे… पतिट्ठासि. सत्तसतमत्तेन ओरोधजनेन सद्धिं पदसाव थेरानं सन्तिकं उपगतत्ता ‘‘सत्तहि जङ्घसतेहि सद्धि’’न्ति वुत्तं. ततोति करवीकसद्दतो. सतभागेन…पे… वेदितब्बो अनेककप्पकोटिसतसम्भूतपुञ्ञसम्भारसमुदागतवत्थुसम्पत्तिभावतो.
३९. कम्मविपाकजन्ति सातिसयसुचरितकम्मनिब्बत्तं पित्तसेम्हरुहिरादीहि अपलिबुद्धं दूरेपि आरम्मणं सम्पटिच्छनसमत्थं कम्मविपाकेन सहजातं, कम्मस्स वा विपाकभावेन जातं पसादचक्खु. दुविधञ्हि दिब्बचक्खुं कम्ममयं, भावनामयन्ति. तत्रिदं कम्ममयन्ति आह ‘‘न भावनामय’’न्ति. भावनामयं पन बोधिमूले उप्पज्जिस्सति. अयं ‘‘सो’’ति सल्लक्खणं कामं मनोविञ्ञाणेन होति, चक्खुविञ्ञाणेन पन तस्स तथा विभावितत्ता मनोविञ्ञाणस्स तत्थ तथापवत्तीति आह ‘‘येन निमित्तं…पे… सक्कोती’’ति.
४०. वचनत्थोति ¶ ¶ सद्दत्थो. निमीलनन्ति निमीलनदस्सनं नविसुद्धं, तथा च अक्खीनि अविवटानि निमीलदस्सनस्स न विसुद्धिभावतो. तब्बिपरियायतो पन दस्सनं विसुद्धं, विवटञ्चाति आह ‘‘अन्तरन्तरा’’तिआदि.
४१. नी-इति – जाननत्थं धातुं गहेत्वा आह ‘‘पनयति जानाती’’ति. यतो वुत्तं ‘‘अनिमित्ता न नायरे’’ति (विसुद्धि. १.१७४; सं. नि. अट्ठ. १.१.२०), ‘‘विदूभि ¶ नेय्यं नरवरस्सा’’ति (नेत्ति. सङ्गहवार) च. नी-इति पन पवत्तनत्थं धातुं गहेत्वा ‘‘नयति पवत्तेती’’ति. अप्पमत्तो अहोसि तेसु तेसु किच्चकरणीयेसु.
४२. वस्सावासो वस्सं उत्तरपदलोपेन, तस्मा वस्सं, वस्से वा, सन्निवासफासुताय अरहतीति वस्सिको, पासादो. मासा पन वस्से उतुम्हि भवाति वस्सिका. इतरेसूति हेमन्तिकं गिम्हिकन्ति इमेसु. एसेव नयोति उत्तरपदलोपेन निद्देसं अतिदिसति.
नातिउच्चो होति नातिनीचोति गिम्हिको विय उच्चो, हेमन्तिको विय नीचो न होति, अथ खो तदुभयवेमज्झलक्खणताय नातिउच्चो होति, नातिनीचो. अस्साति पासादस्स. नातिबहूनीति गिम्हिकस्स विय न अतिबहूनि. नातितनूनीति हेमन्तिकस्स विय न खुद्दकानि, तनुतरजालानि च. मिस्सकानेवाति हेमन्तिके विय न उण्हनियानेव, गिम्हिके विय च न सीतनियानेव, अथ खो उभयमिस्सकानेव. तनुकानीति न पुथुलानि. उण्हप्पवेसनत्थायाति सूरियसन्तापानुप्पवेसाय. भित्तिनियूहानीति दक्खिणपस्से भित्तीसु नियूहानि. सिनिद्धन्ति सिनेहवन्तं, सिनिद्धग्गहणेनेव चस्स गरुकतापि वुत्ता एव. कटुकसन्निस्सितन्ति तिकटुकादिकटुकद्रब्बूपसञ्हितं. उदकयन्तानीति उदकधाराविस्सन्दयन्तानि. यथा जलयन्तानि, एवं हिमयन्तानिपि तत्थ करोन्ति एव. तस्मा हेमन्ते विय हिमानि पतन्तानियेव होन्तीति च वेदितब्बं.
सब्बट्ठानानिपीति ¶ सब्बानि पटिकिरियान्हानभोजनकीळासञ्चरणादिट्ठानानिपि, न निवासट्ठानानियेव. तेनाह ‘‘दोवारिकापी’’तिआदि. तत्थ कारणमाह ‘‘राजा किरा’’तिआदि.
पठमभाणवारवण्णना निट्ठिता.
जिण्णपुरिसवण्णना
४४. गोपानसिवङ्कन्ति ¶ ¶ वङ्कगोपानसी विय. वङ्कानञ्हि वङ्कभावस्स निदस्सनत्थं अवङ्कगोपानसीपि गय्हति. आभोग्गवङ्कन्ति आदितो पट्ठाय अब्भुग्गताय कुटिलसरीरताय वङ्कं. तेनाह ‘‘खन्धे’’तिआदि. दण्डपरं दण्डग्गहणपरं अयनं गमनं एतस्साति दण्डपरायनं, दण्डो वा परं आयनं गमनकारणं एतस्साति दण्डपरायनं. ठानादीसु दण्डो गति अवस्सयो एतस्स तेन विना अप्पवत्तनतोति दण्डगतिकं, गच्छति एतेनाति वा गति, दण्डो गति गमनकारणं एतस्साति दण्डगतिकं. दण्डपटिसरणन्ति एत्थापि एसेव नयो. जरातुरन्ति जराय किलन्तं अस्सवसं. यदा रथो पुरतो होतीति द्वेधापथे सम्पत्ते पुरतो गच्छन्ते बलकाये तत्थ एकं सण्ठानं आरुळ्हो मज्झे गच्छन्तो बोधिसत्तेन आरुळ्हो रथो इतरं सण्ठानं गच्छन्तो यदा पुरतो होति. पच्छा बलकायोति तदा पच्छा होति सब्बो बलकायो. तादिसे ओकासेति तादिसे वुत्तप्पकारे मग्गप्पदेसे. तं पुरिसन्ति तं जिण्णपुरिसं. सुद्धावासाति सिद्धत्थादीनं तिण्णं सम्मासम्बुद्धानं सासने ब्रह्मचरियं चरित्वा सुद्धावासभूमियं निब्बत्तब्रह्मानो. ते हि तदा तत्थ तिट्ठन्ति. ‘‘किं ¶ पनेसो जिण्णो नामा’’ति एसो तया वुच्चमानो किं अत्थतो, तं मे निद्धारेत्वा कथेहीति दस्सेति. अनिद्धारितसरूपत्ता हि तस्स अत्तनो बोधिसत्तो लिङ्गसब्बनामेन तं वदन्तो ‘‘कि’’न्ति आह. ‘‘यथा किं ते जात’’न्ति द्वयमेव हि लोके येभुय्यतो जायति इत्थी वा पुरिसो वा, तथापि तं लिङ्गसब्बनामेन वुच्चति, एवं सम्पदमिदं वेदितब्बं. ‘‘किं वुत्तं होती’’तिआदि तस्स अनिद्धारितसरूपतंयेव विभावेति.
‘‘तेन ही’’तिआदि ‘‘अयञ्च जिण्णभावो सब्बसाधारणत्ता मय्हम्पि उपरि आपत्तितो एवा’’ति महासत्तस्स संविज्जनाकारविभावनं. रथं सारेतीति सारथि. कीळाविहारत्थं उय्युत्ता यन्ति उपगच्छन्ति एतन्ति उय्यानं. अलन्ति पटिक्खेपवचनं. नामाति गरहणे निपातो ‘‘कथञ्हिनामा’’तिआदीसु (पारा. ३९, ४२, ८७, ८८, ९०, १६६, १७०; पाचि. १, १३, ३६) विय. जातिया आदीनवदस्सनत्थं तंमूलस्स उम्मूलनं विय होतीति, तस्स च अवस्सितभावतो ‘‘जातिया मूलं ¶ खणन्तो निसीदी’’ति आह. सिद्धे हि कारणे फलं सिद्धमेव होतीति. पीळं जनेत्वा अन्तोतुदनवसेन सब्बपठमं हदयं अनुपविस्स ठितत्ता पठमेन सल्लेन हदयेविद्धो विय निसीदीति योजना.
ब्याधिपुरिसवण्णना
४७. पुब्बे ¶ वुत्तनयेनेवाति ‘‘सुद्धावासा किरा’’तिआदिना पुब्बे वुत्तेनेव नयेन. आबाधिकन्ति आबाधवन्तं. दुक्खितन्ति सञ्जातदुक्खं. अजातन्ति अजातभावो, निब्बानं वा.
कालकतपुरिसवण्णना
५०. भन्तनेत्तकुप्पलादि विविधं कत्वा लातब्बतो विलातो, वय्हं, सिविका चाति आह ‘‘विलातन्ति सिविक’’न्ति. सिविकाय दिट्ठपुब्बत्ता महासत्तो चितकपञ्जरं ‘‘सिविक’’न्ति आह. इतो पटिगतन्ति इतो भवतो अपगतं ¶ . कतकालन्ति परियोसापितजीवनकालं. तेनाह ‘‘यत्तक’’न्तिआदि.
पब्बजितवण्णना
५३. धम्मं चरतीति धम्मचरणो, तस्स भावो धम्मचरणभावोति धम्मचरियमेव वदति. एवं एकेकस्स पदस्साति यथा ‘‘साधुधम्मचरियाति पब्बजितो’’ति योजना, एवं ‘‘साधुसमचरियाति पब्बजितो’’तिआदिना एकेकस्स पदस्स योजना वेदितब्बा. सब्बानीति ‘‘साधुधम्मचरिया’’तिआदीसु आगतानि सब्बानि धम्मसमकुसलपुञ्ञपदानि. दसकुसलकम्मपथवेवचनानीति दानादीनि दसकुसलधम्मपरियायपदानि.
बोधिसत्तपब्बज्जावण्णना
५४. पब्बजितस्स धम्मिं कथं सुत्वाति सम्बन्धो. अञ्ञञ्च सङ्गीतिअनारुळ्हं तेन तदा वुत्तं धम्मिं कथन्ति योजना. ‘‘वंसोवा’’ति पदत्तयेन धम्मता एसाति दस्सेति. चिरस्सं चिरस्सं पस्सन्ति दीघायुकभावतो. तथा हि वुत्तं ‘‘बहूनं वस्सानं…पे… अच्चयेना’’ति. तेनेवाति न चिरस्सं दिट्ठभावेनेव. अचिरकालन्तरिकमेव पुब्बकालकिरियं दस्सेन्तो ‘‘जिण्णञ्च दिस्वा…पे… पब्बजितञ्च दिस्वा, तस्मा अहं पब्बजितोम्हि राजा’’ति आह ¶ यथा ‘‘न्हत्वा वत्थं परिदहित्वा गन्धं विलिम्पित्वा मालं पिळन्धित्वा भुत्तो’’ति.
महाजनकायअनुपब्बज्जावण्णना
५५. ‘‘कस्मा ¶ पनेत्था’’तिआदिना तेसं चतुरासीतिया पाणसहस्सानं महासत्ते संभत्ततं, संवेगबहुलतञ्च दस्सेति, यतो सुतट्ठानेयेव ठत्वा ञातिमित्तादीसु किञ्चि अनामन्तेत्वा मत्तवरवारणो विय अयोमयबन्धनं घनबन्धनं छिन्दित्वा पब्बज्जं उपगच्छिंसु.
चत्तारो मासे चारिकं चरि न ताव ञाणस्स परिपाकं गतत्ता.
यदा पन ञाणं परिपाकं गतं, तं दस्सेन्तो ‘‘अयं पना’’तिआदिमाह. सब्बेव इमे पब्बजिता मम गमनं ¶ जानिस्सन्ति, जानन्ता च मं अनुबन्धिस्सन्तीति अधिप्पायो. सन्निसीवेसूति सन्निसिन्नेसु. सणतेवाति सणति विय सद्दं करोति विय.
अविवेकारामानन्ति अनभिरतिविवेकानं. अयं कालोति अयं तेसं पब्बजितानं मम गमनस्स अजाननकालो. निक्खमित्वाति पण्णसालाय निग्गन्त्वा, महाभिनिक्खमनं पन पगेव निक्खन्तो. पारमितानुभावेन उट्ठितं उपरि देवताहि दिब्बपच्चत्थरणेहि सुपञ्ञत्तम्पि महासत्तस्स पुञ्ञानुभावेन सिद्धत्ता तेन पञ्ञत्तं विय होतीति वुत्तं ‘‘पल्लङ्कं पञ्ञपेत्वा’’ति. ‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतू’’तिआदि (म. नि. २.१८४; सं. नि. २.२२, २३७; अ. नि. २.५; ८.१३; महानि. १७, १९६) नयप्पवत्तं चतुरङ्गवीरियं अधिट्ठहित्वा. वूपकासन्ति विवेकवासं.
अञ्ञेनेवाति यत्थ महापुरिसो तदा विहरति, ततो अञ्ञेनेव दिसाभागेन. कामं बोधिमण्डो जम्बुदीपस्स मज्झे नाभिट्ठानियो, तदा पन ब्रहारञ्ञे विवित्ते योगीनं पटिसल्लानसारुप्पो हुत्वा तिट्ठति, तदञ्ञो पन जम्बुदीपप्पदेसो येभुय्येन बहुजनो आकिण्णमनुस्सो इद्धो फीतो अहोसि. तेन ते तं तं जनपददेसं उद्दिस्स गता ‘‘अन्तो जम्बुदीपाभिमुखा चारिकं पक्कन्ता’’ति वुत्ता अन्तो जम्बुदीपाभिमुखा, न हिमवन्तादिपब्बताभिमुखाति अत्थो.
बोधिसत्तअभिनिवेसवण्णना
५७. कामं ¶ भगवा बुद्धो हुत्वा सत्तसत्ताहानि तत्थेव वसि, सब्बपठमं पन विसाखपुण्णमं ¶ सन्धाय ‘‘एकरत्तिवासं उपगतस्सा’’ति वुत्तं. रहोगतस्साति रहो जनविवित्तं ठानं उपगतस्स, तेन गणसङ्गणिकाभावेन महासत्तस्स कायविवेकमाह. पटिसल्लीनस्साति ¶ नानारम्मणचारतो चित्तस्स निवत्तिया पति सम्मदेव निलीनस्स तत्थ अविसटचित्तस्स, तेन चित्तसङ्गणिकाभावेनस्स पुब्बभागियं चित्तविवेकमाह. दुक्खन्ति जातिआदिमूलकं दुक्खं. कामं चुतूपपातापि जातिमरणानि एव, मरणजातियोव ‘‘जायति मीयती’’ति पन वत्वा ‘‘चवति उपपज्जती’’ति वचनं न एकभवपरियापन्नानं नेसं गहणं, अथ खो नानाभवपरियापन्नानं एकज्झं गहणन्ति दस्सेन्तो आह ‘‘इदं द्वयं…पे… वुत्त’’न्ति. कस्मा पन लोकस्स किच्छापत्तिपरिवितक्कने ‘‘जरामरणस्सा’’ति जरामरणवसेन नियमनं कतन्ति आह ‘‘यस्मा’’तिआदि. जरामरणमेव उपट्ठाति आदितोति अधिप्पायो. अभिनिविट्ठस्साति आरद्धस्स. पटिच्चसमुप्पादमुखेन विपस्सनारम्भे तस्स जरामरणतो पट्ठाय अभिनिवेसो अग्गतो याव मूलं ओतरणं वियाति आह ‘‘भवग्गतो ओतरन्तस्स विया’’ति.
उपायमनसिकाराति उपायेन मनसिकरणतो मनसिकारस्स पवत्तनतो. इदानि तं उपायमनसिकारपरियायं योनिसोमनसिकारं सरूपतो, पवत्तिआकारतो च दस्सेतुं ‘‘अनिच्चादीनि ही’’तिआदि वुत्तं. योनिसोमनसिकारो नाम होतीति याथावतो मनसिकारभावतो. अनिच्चादीनीति आदि-सद्देन दुक्खानत्तअसुभादीनं गहणं. अयन्ति ‘‘एतदहोसी’’ति एवं वुत्तो ‘‘किम्हि नु खो सती’’तिआदिनयप्पवत्तो मनसिकारो. तेसं अञ्ञतरोति तेसु अनिच्चादिमनसिकारेसु अञ्ञतरो एको. को पन सोति? अनिच्चमनसिकारोव, तत्थ कारणमाह ‘‘उदयब्बयानुपस्सनावसेन पवत्तत्ता’’ति. यञ्हि उप्पज्जति चेव चवति च, तं अनिच्चं उदयवयपरिच्छिन्नत्ता अद्धुवन्ति कत्वा. तस्स पन तब्भावदस्सनं याथावमनसिकारताय योनिसोमनसिकारो ¶ . इतो योनिसोमनसिकाराति हेतुम्हि निस्सक्कवचनन्ति तस्स इमिना ‘‘उपायमनसिकारेना’’ति हेतुम्हि करणवचनेन अत्थमाह. समागमो अहोसीति ¶ याथावतो पटिविज्झनवसेन सङ्गमो अहोसि. किं पन तन्ति किं पन तं जरामरणकारणन्ति आह ‘‘जाती’’ति. ‘‘जातिया खो’’तिआदीसु अयं सङ्खेपत्थो – किम्हि नु खो सति जरामरणं होति, किं पच्चया जरामरण’’न्ति जरामरणकारणं परिग्गण्हन्तस्स बोधिसत्तस्स ‘‘यस्मिं सति यं होति, असति च न होति, तं तस्स कारण’’न्ति एवं अब्यभिचारिकारणपरिग्गण्हने ‘‘जातिया खो सति जरामरणं होति, जातिपच्चया जरामरण’’न्ति या जरामरणस्स कारणपरिग्गाहिका पञ्ञा उप्पज्जति, ताय उप्पज्जन्तिया समागमो अहोसीति. सब्बपदानीति ‘‘किम्हि नु खो सति जाति होती’’तिआदिना आगतानि जातिआदीनि विञ्ञाणपरियोसानानि नव पदानि.
द्वादसपदिके ¶ पटिच्चसमुप्पादे इध यानि द्वे पदानि अग्गहितानि, तेसं अग्गहणे कारणं पुच्छित्वा विस्सज्जेतुकामो तेसं गहेतब्बाकारं ताव दस्सेन्तो ‘‘एत्थ पना’’तिआदिमाह. पच्चक्खभूतं पच्चुप्पन्नभवं पठमं गहेत्वा तदनन्तरं अनागतं ‘‘दुतिय’’न्ति गहणे अतीतो ततियो होतीति आह ‘‘अविज्जा सङ्खारा हि अतीतो भवो’’ति. ननु चेत्थ अनागतस्सापि भवस्स गहणं न सम्भवति पच्चुप्पन्नवसेन अभिनिवेसस्स जोतितत्ताति? सच्चमेतं, कारणे पन गहिते फलं गहितमेव होतीति तथा वुत्तन्ति दट्ठब्बं. अपि चेत्थ अनागतोपि अद्धा अत्थतो सङ्गहितो एव, यतो परतो ‘‘नामरूपपच्चया सळायतन’’न्तिआदिना अनागतद्धसङ्गहिका देसना पवत्ता. तेहीति अविज्जासङ्खारेहि आरम्मणभूतेहि. न घटियति न सम्बज्झति. महापुरिसो हि पच्चुप्पन्नवसेन अभिनिविट्ठोति अघटने कारणमाह. अदिट्ठेहीति अनवबुद्धेहि, इत्थम्भूतलक्खणे चेतं करणवचनं. सति अनुबोधे पटिवेधेन भवितब्बन्ति आह ‘‘न ¶ सक्का बुद्धेन भवितु’’न्ति. इमिनाति महासत्तेन. तेति अविज्जासङ्खारा. भवउपादानतण्हावसेनेवाति भवउपादानतण्हादस्सनवसेनेव. दिट्ठा तंसभावतंसहगतेहि तेहि समानयोगक्खमत्ता. विसुद्धिमग्गे (विसुद्धि. २.५७०) कथिताव, तस्मा न इध कथेतब्बाति अधिप्पायो.
५८. पच्चयतोति हेतुतो, सङ्खारतोति अत्थो. ‘‘किम्हि नु खो सति जरामरणं होती’’तिआदिना हि हेतुपरम्परावसेन फलपरम्पराय वुच्चमानाय ¶ ‘‘किम्हि नु खो सति विञ्ञाणं होती’’ति विचारणाय ‘‘सङ्खारे खो सति विञ्ञाणं होती’’ति विञ्ञाणस्स विसेसकारणभूते सङ्खारे अग्गहिते ततो विञ्ञाणं पटिनिवत्तति नाम, न सब्बपच्चयतो. तेनेवाह ‘‘नामरूपे खो सति विञ्ञाणं होती’’ति (दी. नि. २.५८), नामम्पि चेत्थ सहजातादिवसेनेव पच्चयभूतं अधिप्पेतं, न कम्मूपनिस्सयवसेन पच्चुप्पन्नवसेन अभिनिविसस्स जोतितत्ता. आरम्मणतोति अविज्जासङ्खारसङ्खातआरम्मणतो, अतीतभवसङ्खातआरम्मणतो वा. अतीतद्धपरियापन्ना हि अविज्जासङ्खारा. यतो पटिनिवत्तमानं विञ्ञाणं अतीतभवतोपि पटिनिवत्तति नाम. उभयम्पीति पटिसन्धिविञ्ञाणम्पि विपस्सनाविञ्ञाणम्पि. नामरूपं नातिक्कमतीति पच्चयभूतं, आरम्मणभूतञ्च नामरूपं नातिक्कमति तेन विना अवत्तनतो. तेनाह ‘‘नामरूपतो परं न गच्छती’’ति.
विञ्ञाणे नामरूपस्स पच्चये होन्तेति विञ्ञाणे नामस्स, रूपस्स, नामरूपस्स च पच्चये होन्ते. नामरूपे च विञ्ञाणस्स पच्चये होन्तेति तथा नामे, रूपे, नामरूपे च विञ्ञाणस्स ¶ पच्चये होन्तेति चतुवोकारएकवोकारपञ्चवोकारभववसेन यथारहं योजना वेदितब्बा, द्वीसुपि अञ्ञमञ्ञपच्चयेसु होन्तेसूति पन पञ्चवोकारभववसेनेव. एत्तकेनाति एवं विञ्ञाण नामरूपानं ¶ अञ्ञमञ्ञं उपत्थम्भनवसेन पवत्तिया. जायेथ वा…पे… उपपज्जेथ वाति ‘‘सत्तो जायति…पे… उपपज्जति वा’’ति समञ्ञा होति विञ्ञाणनामरूपविनिमुत्तस्स सत्तपञ्ञत्तिया उपादानभूतस्स धम्मस्स अभावतो. तेनाह ‘‘इतो ही’’तिआदि. एतदेवाति विञ्ञाणं, नामरूपन्ति एतं द्वयमेव.
पञ्च पदानीति ‘‘जायेथ वा’’तिआदीनि पञ्च पदानि. ननु तत्थ पठमततियेहि चतुत्थपञ्चमानि अत्थतो अभिन्नानीति आह ‘‘सद्धिं अपरापरं चुतिपटिसन्धीही’’ति. पुन तं एत्तावताति वुत्तमत्थन्ति यो ‘‘एत्तावता’’ति पदेन पुब्बे वुत्तो, तमेव यथावुत्तमत्थं ‘‘यदिद’’न्तिआदिना निय्यातेन्तो निदस्सेन्तो पुन वत्वा. अनुलोमपच्चयाकारवसेनाति पच्चयधम्मदस्सनपुब्बकं पच्चयुप्पन्नधम्मदस्सनवसेन. पच्चयधम्मानञ्हि अत्तनो पच्चयुप्पन्नस्स ¶ पच्चयभावो इदप्पच्चयता पच्चयाकारो, सो च ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना वुत्तो. संसारप्पवत्तिया अनुलोमनतो अनुलोमपच्चयाकारो. जातिआदिकं सब्बं वट्टदुक्खं चित्तेन समिहितेन कतं समूहवसेन गहेत्वा पाळियं ‘‘दुक्खक्खन्धस्सा’’ति वुत्तन्ति आह ‘‘जाति…पे… दुक्खरासिस्सा’’ति.
५९. दुक्खक्खन्धस्स अनेकवारं समुदयदस्सनवसेन विञ्ञाणस्स पवत्तत्ता ‘‘समुदयो समुदयो’’ति आमेडितवचनं अवोच. अथ वा ‘‘एवं समुदयो होती’’ति इदं न केवलं निब्बत्तिनिदस्सनपदं, अथ खो पटिच्चसमुप्पाद-सद्दो विय समुप्पादमुखेन इध समुदय-सद्दो निब्बत्तिमुखेन पच्चयत्तं वदति. विञ्ञाणादयो भवन्ता इध पच्चयधम्मा निद्दिट्ठा, ते सामञ्ञरूपेन ब्यापनिच्छावसेन गण्हन्तो ‘‘समुदयो समुदयो’’ति आह, एवञ्च कत्वा यं वक्खति ‘‘इमस्मिं सति ¶ इदं होतीति पच्चयसञ्जाननमत्तं कथित’’न्ति, (दी. नि. अट्ठ. २.५९) तं समत्थितं होति. यदि एवं ‘‘उदयदस्सनपञ्ञा वेसा’’ति इदं कथन्ति? नायं दोसो पच्चयतो उदयदस्सनमुखेन निब्बत्तिलक्खणदस्सनस्स सम्भवतो. दस्सनट्ठेन चक्खूति समुदयस्स पच्चक्खतो दस्सनभावेन चक्खु वियाति चक्खु. ञातकरणट्ठेनाति यथा समुदयो सम्मदेव ञातो होति अवबुद्धो, एवं करणट्ठेन. पजाननट्ठेनाति ‘‘विञ्ञाणादितंतंपच्चयुप्पत्तिया एतस्स दुक्खक्खन्धस्स समुदयो होती’’ति पकारतो जाननट्ठेन. निब्बिज्झित्वा पटिविज्झित्वा उप्पन्नट्ठेनाति अनिब्बिज्झित्वा पुब्बे उदयदस्सनपञ्ञाय पटिपक्खधम्मे निब्बिज्झित्वा ‘‘अयं समुदयो’’ति पच्चयतो, खणतो च, सरूपतो पटिविज्झित्वा ¶ उप्पन्नभावेन, निब्बिज्झनट्ठेन पटिविज्झनट्ठेन विज्जाति वुत्तं होति. ओभासट्ठेनाति समुदयसभावपटिच्छादनकस्स मोहन्धकारस्स च किलेसन्धकारस्स च विधमनवसेन अवभासकभावेन.
इदानि यथावुत्तमत्थं पटिपाटिया विभावेतुं ‘‘यथाहा’’तिआदि वुत्तं. तत्थ चक्खुं उदपादीति पाळियं पदुद्धारो. कथं उदपादीति चेति आह ‘‘दस्सनट्ठेना’’ति. ‘‘समुदयस्स पच्चक्खतो दस्सनभावेनाति वुत्तो वायमत्थो. इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो. चक्खुधम्मोति चक्खूति पाळिधम्मो. दस्सनट्ठो अत्थोति दस्सनसभावो तेन ¶ पकासेतब्बो अत्थो. सेसेसुपि एसेव नयो. एत्तकेहि पदेहीति इमेहि पञ्चहि पदेहि. ‘‘किं कथित’’न्ति पिण्डत्थं पुच्छति. पच्चयसञ्जाननमत्तन्ति विञ्ञाणादीनं पच्चयधम्मानं नामरूपादिपच्चयुप्पन्नस्स पच्चयसभावसञ्जाननमत्तं कथितं अविसेसतो पच्चयसभावसल्लक्खणस्स जोतितत्ता. सङ्खारानं सम्मदेव ¶ उदयदस्सनस्स जोतितत्ता ‘‘वीथिपटिपन्ना तरुणविपस्सना कथिता’’ति च वुत्तं.
६१. अत्तना अधिगतत्ता आसन्नपच्चक्खताय ‘‘अय’’न्ति वुत्तं, अरियमग्गादीनं मग्गनट्ठेन मग्गोति. पुब्बभागविपस्सना हेसा. तेनाह ‘‘बोधाया’’ति. बोधपदस्स भावसाधनतं सन्धायाह ‘‘चतुसच्चबुज्झनत्थाया’’ति. परिञ्ञापहानभावनाभिसमया यावदेव सच्छिकिरियाभिसमयत्था निब्बानाधिगमत्थत्ता ब्रह्मचरियवासस्साति वुत्तं ‘‘निब्बानबुज्झनत्थाय एव वा’’ति. ‘‘निब्बानं परमं सुख’’न्ति (म. नि. २.२१५, २१७; ध. प. २०४) हि वुत्तं. बुज्झतीति चत्तारि अरियसच्चानि एकपटिवेधेन पटिविज्झति, तेन बोध-सद्दस्स कत्तुसाधनत्तमाह. पच्चत्तपदेहीति पठमाविभत्तिदीपकेहि पदेहि. निब्बानमेव कथितं विञ्ञाणादि निरुज्झति एत्थाति कत्वा. अनिब्बत्तिनिरोधन्ति सब्बसो पच्चयनिरोधेन अनुप्पादनिरोधं अच्चन्तनिरोधं.
६२. सब्बेहेव एतेहि पदेहीति ‘‘चक्खू’’तिआदीहि पञ्चहि पदेहि. निरोधसञ्जाननमत्तमेवाति ‘‘निरोधो निरोधोति खो’’तिआदिना निरोधस्स सञ्जाननमत्तमेव कथितं पुब्बारम्भभावतो, न तस्स पटिविज्झनवसेन पच्चक्खतो दस्सनं अरियमग्गस्स अनधिगतत्ता. सङ्खारानं सम्मदेव निरोधदस्सनं नाम सिखाप्पत्ताय विपस्सनाय वसेन इच्छितब्बन्ति ‘‘वुट्ठानगामिनी बलवविपस्सना कथिता’’ति च वुत्तं.
६३. विदित्वाति ¶ पुब्बभागियेन ञाणेन जानित्वा. ततो अपरभागेति वुत्तनयेन पच्चयनिरोधजाननतो पच्छाभागे. उपादानस्स पच्चयभूतेसूति चतुब्बिधस्सपि उपादानस्स आरम्मणपच्चयादिना पच्चयभूतेसु, उपादानियेसूति अत्थो ¶ . वहन्तोति पवत्तेन्तो. इदन्ति ‘‘अपरेन समयेना’’तिआदि वचनं. कस्मा वुत्तन्ति ‘‘याय पटिपत्तिया सब्बेपि महाबोधिसत्ता चरिमभवे बोधाय पटिपज्जन्ति, विपस्सनाय महाबोधिसत्तेन तथेव पटिपन्न’’न्ति कथेतुकम्यतावसेन पुच्छावचनं. तेनाह ¶ ‘‘सब्बेयेव ही’’तिआदि. तत्थ पुत्तस्स जातदिवसे महाभिनिक्खमनं, पधानानुयोगो च धम्मतावसेन वेदितब्बो, इतरं इतिकत्तब्बतावसेन. तत्थापि चिरकालपरिभावनाय लद्धासेवनाय महाकरुणाय सञ्चोदितमानसत्ता ‘‘किच्छं वतायं लोको आपन्नो’’तिआदिना (दी. नि. २.५७; सं. नि. २.४, १०) संसारदुक्खतो मोचेतुं इच्छितस्स सत्तलोकस्स किच्छापत्तिदस्सनमुखेन जरामरणतो पट्ठाय पच्चयाकारसम्मसनम्पि धम्मताव. तथा अत्ताधीनताय, केनचि अनुपखतत्ता, असेचनकसुखविहारताय, चतुत्थज्झानिकताय च आनापानकम्मट्ठानानुयोगो. पञ्चसु खन्धेसु अभिनिविसित्वाति विञ्ञाणनामरूपादिपरियायेन गहितेसु पञ्चसु उपादानक्खन्धेसु विपस्सनाभिनिवेसवसेन अभिनिविसित्वा पटिपत्तिं आरभित्वा. अनुक्कमन्ति अनु अनु गामितब्बतो पटिपज्जितब्बतो ‘‘अनुक्कम’’न्ति लद्धनामं अनुपुब्बपटिपत्तिं. कत्वाति पटिपज्जित्वा.
इति रूपन्ति एत्थ दुतियो इति-सद्दो निदस्सनत्थो, तेन पठमो इति-सद्दो सरूपस्स, परिमाणस्स च बोधको अनेकत्थत्ता निपातानं,आवुत्तिआदिवसेन वायमत्थो वेदितब्बो. अन्तोगधावधारणञ्च वाक्यं दस्सेन्तो ‘‘इदं रूपं, एत्तकं रूपं, इतो उद्धं रूपं नत्थी’’तिआदिमाह ¶ . तत्थ ‘‘रुप्पनसभाव’’न्ति इमिना सामञ्ञतो रूपस्स सभावो दस्सितो, ‘‘भूतुपादायभेद’’न्तिआदिना विसेसतो, तदुभयेनपि ‘‘इदं रूप’’न्ति पदस्स अत्थो निद्दिट्ठो. तत्थ लक्खणं नाम तस्स तस्स रूपविसेसस्स अनञ्ञसाधारणो सभावो. रसो तस्सेव अत्तनो फलं पति पच्चयभावो. पच्चुपट्ठानं तस्स परमत्थतो विज्जमानत्ता याथावतो ञाणस्स गोचरभावो. पदट्ठानं आसन्नकारणं, तेनस्स पच्चयायत्तवुत्तिता दस्सिता. ‘‘अनवसेसरूपपरिग्गहो’’ति इमिना पन ‘‘एत्तकं रूपं, इतो उद्धं’’ रूपं नत्थीति पदद्वयस्सापि अत्थो निद्दिट्ठो रूपस्स सब्बसो परियादानवसेन नियामनतो. ‘‘इति रूपस्स समुदयो’’ति एत्थ पन इति-सद्दो ‘‘इति खो भिक्खवे सप्पटिभयो बालो’’तिआदीसु (म. नि. ३.१२४; अ. नि. ३.१) विय पकारत्थोति आह ‘‘इतीति एव’’न्ति.
अविज्जासमुदयाति ¶ अविज्जाय उप्पादा, अत्थिभावाति अत्थो. निरोधनिरोधी हि उप्पादो अत्थिभाववाचकोपि होति, तस्मा पुरिमभवसिद्धाय ¶ अविज्जाय सति इमस्मिं भवे रूपसमुदयो, रूपस्स उप्पादो होतीति अत्थो. ‘‘तण्हासमुदया’’तिआदीसुपि एसेव नयो. आहारसमुदयाति एत्थ पन पवत्तिपच्चयेसु कबळीकाराहारस्स बलवताय सो एव गहितो. तस्मिं पन गहिते पवत्तिपच्चयतासामञ्ञेन उतुचित्तानि गहितानेव होन्तीति चतुसमुट्ठानिकरूपस्स पच्चयतो उदयदस्सनं विभावितमेवाति दट्ठब्बं. ‘‘निब्बत्तिलक्खण’’न्तिआदिना कालवसेन उदयदस्सनमाह. तत्थ निब्बत्तिलक्खणन्ति रूपस्स उप्पादसङ्खातं सङ्खतलक्खणं. पस्सन्तोपीति न केवलं पच्चयसमुदयमेव, अथ खो खणतो उदयं पस्सन्तोपि. अद्धावसेन हि पठमं उदयं पस्सित्वा ठितो पुन सन्ततिवसेन दिस्वा अनुक्कमेन खणवसेन पस्सति. अविज्जानिरोधा रूपनिरोधोति अग्गमग्गेन ¶ अविज्जाय अनुप्पादनिरोधतो अनागतस्स रूपस्स अनुप्पादनिरोधो होति पच्चयाभावे अभावतो. तण्हानिरोधा कम्मनिरोधोति एत्थापि एसेव नयो. आहारनिरोधाति पवत्तिपच्चयस्स कबळीकाराहारस्स अभावेन. रूपनिरोधोति तंसमुट्ठानरूपस्स अभावो होति. सेसं वुत्तनयमेव. ‘‘विपरिणामलक्खण’’न्ति भङ्गकालवसेन हेतं वयदस्सनं, तस्मा तं अद्धावसेन पठमं पस्सित्वा पुन सन्ततिवसेन दिस्वा अनुक्कमेन खणवसेन पस्सति. अयञ्च नयो पाकतिकविपस्सकवसेन वुत्तो, बोधिसत्तानं पनेतं नत्थि. एस नयो उदयदस्सनेपि.
‘‘इति वेदना’’तिआदीसुपि हेट्ठा रूपे वुत्तनयानुसारेन अत्थो वेदितब्बो. तेनाह ‘‘अयं वेदना, एत्तका वेदना’’तिआदि. तत्थ वेदयित…पे… सभावन्ति एत्थ ‘‘वेदयितसभावं…पे… विजाननसभाव’’न्ति पच्चेकं सभाव- सद्दो योजेतब्बो. वेदयितसभावन्ति अनुभवनसभावं. सञ्जाननसभावन्ति ‘‘नीलं पीत’’न्तिआदिना आरम्मणस्स सल्लक्खणसभावं. अभिसङ्खरणसभावन्ति आयूहनसभावं. विजाननसभावन्ति आरम्मणस्स उपलद्धिसभावं. सुखादीति आदि-सद्देन दुक्खसोमनस्सदोमनस्सुपेक्खावेदनानं सङ्गहो रूपसञ्ञादीति आदि-सद्देन सद्दसञ्ञादीनं, फस्सादीति आदि-सद्देन चेतना वितक्कादीनं चक्खुविञ्ञाणादीनन्ति आदि-सद्देन सब्बेसं लोकियविञ्ञाणानं सङ्गहो. यथा च विञ्ञाणे, एस नयो वेदनादीसुपि. तेसन्ति ¶ ‘‘समुदयो’’ति वुत्तधम्मानं. तीसु खन्धेसूति वेदनासञ्ञासङ्खारक्खन्धेसु. ‘‘फुट्ठो वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’ति (सं. नि. ४.९३) वचनतो ¶ ‘‘फस्ससमुदया’’ति वत्तब्बं. ‘‘नामरूपपच्चयापि विञ्ञाण’’न्ति (विभ. २४६; दी. नि. २.९७) वचनतो विञ्ञाणक्खन्धे ‘‘नामरूपसमुदया’’ति वत्तब्बं. तेसं येवाति ¶ तीसु खन्धेसु ‘‘फस्सस्स विञ्ञाणक्खन्धे नामरूपस्सा’’ति फस्सनामरूपानंयेव वसेन अत्थङ्गमपदम्पि योजेतब्बं, अविज्जादयो पन रूपे वुत्तसदिसा एवाति अधिप्पायो.
समपञ्ञासलक्खणवसेनाति पच्चयतो वीसति खणतो पञ्चाति पञ्चवीसतिया उदयलक्खणानं, पच्चयतो वीसति खणतो पञ्चाति पञ्चवीसतिया एव वयलक्खणानं चाति समपञ्ञासाय उदयवयलक्खणानं वसेन. तत्थ पञ्चन्नं खन्धानं उदयो लक्खीयति एतेहीति लक्खणानीति वुच्चन्ति अविज्जादिसमुदयोति, तथा तेसं अनुप्पादनिरोधो लक्खीयति एतेहीति लक्खणानीति वुच्चन्ति अविज्जादीनं अच्चन्तनिरोधो. निब्बत्तिविपरिणामलक्खणानि पन सङ्खतलक्खणमेवाति. एवं एतानि समपञ्ञासलक्खणानि सरूपतो वेदितब्बानि. यथानुक्कमेन वड्ढितेति यथावुत्तउदयब्बयञाणे तिक्खे सूरे पसन्ने हुत्वा वहन्ते ततो परं वत्तब्बानं भङ्गञाणादीनं उप्पत्तिपटिपाटिया बुद्धिप्पत्ते परमुक्कंसगते विपस्सनाञाणे. पगेव हि छत्तिंसकोटिसतसहस्समुखेन पवत्तेन सब्बञ्ञुतञ्ञाणानुच्छविकेन महावजिरञाणसङ्खातेन सम्मसनञाणेन सम्भतानुभावं गब्भं गण्हन्तं परिपाकं गच्छन्तं पटिपदाविसुद्धिञाणं अपरिमितकाले सम्भताय पञ्ञापारमिया आनुभावेन उक्कंसपारमिप्पत्तं अनुक्कमेन वुट्ठानगामिनिभावं उपगन्त्वा यदा अरियमग्गेन घटेति, तदा अरियमग्गचित्तं सब्बकिलेसेहि मग्गपटिपाटिया विमुच्चति ¶ , विमुच्चन्तञ्च तथा विमुच्चति, यथा सब्बञेय्यावरणप्पहानं होति. यं किलेसानं ‘‘सवासनप्पहान’’न्ति वुच्चति, तयिदं पहानं अत्थतो अनुप्पत्तिनिरोधोति आह ‘‘अनुप्पादनिरोधेना’’ति. आसवसङ्खातेहि किलेसेहीति भवतो आभवग्गं, धम्मतो आगोत्रभुं सवनतो पवत्तनतो आसवसञ्ञितेहि रागो, दिट्ठि, मोहोति इमेहि किलेसेहि. लक्खणवचनञ्चेतं, पाळियं यदिदं ‘‘आसवेही’’ति, तदेकट्ठताय पन सब्बेहिपि ¶ किलेसेहि सब्बेहिपि पापधम्मेहि चित्तं विमुच्चति. अग्गहेत्वाति तेसं किलेसानं लेसमत्तम्पि अग्गहेत्वा.
मग्गक्खणे विमुच्चति नाम तंतंमग्गवज्झकिलेसेहि फलक्खणे विमुत्तं नाम. मग्गक्खणे वा विमुत्तञ्चेवविमुच्चति चाति उपरिमग्गक्खणे हेट्ठिममग्गवज्झेहि विमुत्तञ्चेव यथासकं पहातब्बेहि विमुच्चति च. फलक्खणे विमुत्तमेवाति सब्बस्मिम्पि फलक्खणे विमुत्तमेव, न विमुच्चति नाम.
सब्बबन्धनाति ओरम्भागियुद्धम्भागियसङ्गहिता सब्बस्मापि भवसञ्ञोजना, विप्पमुत्तो विसेसतो पकारेहि मुत्तो. सुविकसितचित्तसन्तानोति सातिसयं ञाणरस्मिसम्फस्सेन सुट्ठु सम्मदेव ¶ सम्फुल्लचित्तसन्तानो. ‘‘चत्तारि मग्गञाणानी’’तिआदि येहि ञाणेहि सुविकसितचित्तसन्तानो, तेसं एकदेसेन दस्सनं. निप्पदेसतो दस्सनं पन परतो आगमिस्सति, तस्मा तत्थेव तानि विभजिस्साम. सकले च बुद्धगुणेति अतीतंसे अप्पटिहतञाणादिके सब्बेपि बुद्धगुणे. यदा हि लोकनाथो अग्गमग्गं अधिगच्छति, तदा सब्बे गुणे हत्थगते करोति नाम. ततो परं ‘‘हत्थगते कत्वा ठितो’’ति वुच्चति.
‘‘परिपुण्णसङ्कप्पो’’ति वत्वा परिपुण्णसङ्कप्पतापरिदीपनं उदानं दस्सेतुं ‘‘अनेकजातिसंसार’’न्तिआदि वुत्तं. तत्थ आदितो द्विन्नं गाथानमत्थो हेट्ठा ब्रह्मजालनिदानवण्णनायं (दी. नि. टी. १.पठममहासङ्गीतिकथावण्णना) वुत्तो एव. परतो ¶ पन अयोघनहतस्साति अयो हञ्ञति एतेनाति अयोघनं, कम्मारानं अयोकूटं, अयोमुट्ठि च, तेन अयोघनेन हतस्स पहतस्स. एव-सद्दो चेत्थ निपातमत्तं. जलतो जातवेदसोति जलयमानस्स अग्गिस्स, अनादरे वा एतं सामिवचनं. अनुपुब्बूपसन्तस्साति अनुक्कमेन उपसन्तस्स विक्खम्भन्तस्स निरुद्धस्स. यथा न ञायते गतीति यथा तस्स गति न ञायति. इदं वुत्तं होति – अयोमुट्ठिकूटादिना पहतत्ता अयोघनेन हतस्स पहतस्स अयोगतस्स, कंसभाजनादिगतस्स वा जलमानस्स अग्गिस्स अनुक्कमेन उपसन्तस्स दससु दिसासु न कत्थचि गति पञ्ञायति पच्चयनिरोधेन अप्पटिसन्धिकनिरुद्धत्ताति. एवं सम्माविमुत्तानन्ति सम्मा हेतुना ञायेन तदङ्गविक्खम्भनविमुत्तिपुब्बङ्गमाय ¶ समुच्छेदविमुत्तिया अरियमग्गेन चतूहिपि उपादानेहि, आसवेहि च मुत्तत्ता सम्मा विमुत्तानं, ततो एव कामबन्धनसङ्खातं कामोघभवोघादिभेदं अवसिट्ठओघञ्च तरित्वा ठितत्ता कामबन्धोघतारीनं सुट्ठु पटिपस्सम्भितसब्बकिलेसविप्फन्दितत्ता किलेसाभिसङ्खारवातेहि अकम्पनीयताय अचलं निब्बानसङ्खातं सङ्खारूपसमं सुखं पत्तानं अधिगतानं खीणासवानं गति देवमनुस्सादिभेदासु गतीसु ‘‘अयं नामा’’ति पञ्ञापेतब्बताय अभावतो पञ्ञापेतुं नत्थि न उपलब्भति, यथावुत्तजातवेदो विय अपञ्ञत्तिकभावमेव ते गच्छन्तीति अत्थो. एवं मनसि करोन्तोति ‘‘एवं अनेकजातिसंसार’’न्तिआदिना (ध. प. १५३) अत्तनो कतकिच्चत्तं मनसि करोन्तो बोधिपल्लङ्के निसिन्नोव विरोचित्थाति योजना.
दुतियभाणवारवण्णना निट्ठिता.
ब्रह्मयाचनकथावण्णना
६४. यन्नूनाति ¶ ¶ परिवितक्कनत्थे निपातो, अहन्ति भगवा अत्तानं निद्दिसतीति आह ‘‘यदि पनाह’’न्ति. ‘‘अट्ठमे सत्ताहे’’तिआदि यथा अम्हाकं भगवा अभिसम्बुद्धो हुत्वा विमुत्तिसुखपटिसंवेदनादिवसेन सत्तसु सत्ताहेसु पटिपज्जि, ततो परञ्च धम्मगम्भीरतापच्चवेक्खणादिवसेन, एवमेव सब्बेपि सम्मासम्बुद्धा अभिसम्बुद्धकाले पटिपज्जिंसु, ते च सत्ताहादयो तथेव ववत्थपीयन्तीति अयं सब्बेसम्पि बुद्धानं धम्मता. तस्मा विपस्सी भगवा अभिसम्बुद्धकाले तथा पटिपज्जीति दस्सेतुं आरद्धं. तत्थ ‘‘अट्ठमे सत्ताहे’’ति इदं सत्तमसत्ताहतो परं, सत्ताहतो ओरिमे च पवत्ताय पटिपत्तिया वसेन वुत्तं, न पल्लङ्कसत्ताहस्स विय अट्ठमस्स नाम सत्ताहस्स ववत्थितस्स लब्भमानत्ता. अनन्तरोति ‘‘अधिगतो खो म्यायं धम्मो’’तिआदिको वितक्को (दी. नि. २.६७; म. नि. १.२८१; २.३३७; सं. नि. १.१७२; महाव. ७, ८).
पटिविद्धोति सयम्भुञाणेन ‘‘इदं दुक्ख’’न्तिआदिना पटिमुखं पटिविज्झनवसेन पवत्तो, यथाभूतं अवबुद्धोति अत्थो. धम्मोति चतुसच्चधम्मो तब्बिनिमुत्तस्स ¶ पटिविज्झितब्बधम्मस्स अभावतो. गम्भीरोति महासमुद्दो विय मकसतुण्डसूचिया अञ्ञत्र समुपचितपरिपक्कञाणसम्भारेहि अञ्ञेसं ञाणेन अलब्भनेय्यप्पतिट्ठो. तेनाह ‘‘उत्तानभावपटिक्खेपवचनमेत’’न्ति. अलब्भनेय्यप्पतिट्ठो ओगाहितुं असक्कुणेय्यताय सरूपतो विसेसतो च पस्सितुं न सक्काति आह ‘‘गम्भीरत्ताव दुद्दसो’’ति. दुक्खेन दट्ठब्बोति किच्छेन केनचि कदाचिदेव दट्ठब्बो. यं पन दट्ठुमेव न सक्का, तस्स ओगाहेत्वा अनु अनु बुज्झने कथा एव नत्थीति आह ‘‘दुद्दसत्ताव दुरनुबोधो’’ति. दुक्खेन अवबुज्झितब्बो अवबोधस्स दुक्करभावतो. इमस्मिं ठाने ‘‘तं किं मञ्ञथ भिक्खवे दुक्करतरं वा दुरभिसम्भवतरं वा’’ति (सं. नि. ५.१११५) सुत्तपदं ¶ वत्तब्बं. सन्तारम्मणताय वा सन्तो. निब्बुतसब्बपरिळाहताय निब्बुतो. पधानभावं नीतोति वा पणीतो. अतित्तिकरट्ठेन अतप्पको सादुरसभोजनं विय. एत्थ च निरोधसच्चं सन्तं आरम्मणन्ति सन्तारम्मणं, मग्गसच्चं सन्तं, सन्तारम्मणञ्चाति सन्तारम्मणं अनुपसन्तसभावानं किलेसानं, सङ्खारानञ्च अभावतो सन्तो निब्बुतसब्बपरिळाहत्ता निब्बुतो, सन्तपणीतभावेनेव तदत्थाय असेचनकताय अतप्पकता दट्ठब्बा. तेनाह ‘‘इदं द्वयं लोकुत्तरमेव सन्धाय वुत्त’’न्ति. उत्तमञाणस्स विसयत्ता न तक्केन अवचरितब्बो, ततो एव निपुणञाणगोचरताय, सण्हसुखुमसभावत्ता च निपुणो. बालानं अविसयत्ता पण्डितेहि एव वेदितब्बोति पण्डितवेदनीयो. आलीयन्ति अभिरमितब्बट्ठेन ¶ सेवीयन्तीति आलया, पञ्च कामगुणा. आलयन्ति अभिरमणवसेन सेवन्तीति आलया, तण्हाविचरितानि. आलयरताति आलयनिरता. सुट्ठु मुदिता अतिविय मुदिता अनुक्कण्ठनतो. रमतीति रतिं विन्दति कीळति लळति. इमे सत्ता यथा कामगुणे, एवं रागम्पि अस्सादेन्ति अभिनन्दन्ति येवाति वुत्तं ‘‘दुविधम्पी’’तिआदि.
ठानं सन्धायाति ठान-सद्दं सन्धाय. अत्थतो पन ‘‘ठान’’न्ति च पटिच्चसमुप्पादो एव अधिप्पेतो. तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठानं, सङ्खारादीनं पच्चयभूता अविज्जादयो. इमेसं सङ्खारादीनं पच्चयाति इदप्पच्चया, अविज्जादयोव. इदप्पच्चया एव इदप्पच्चयता यथा देवो एव देवता ¶ , इदप्पच्चयानं वा अविज्जादीनं अत्तनो फलं पटिच्च पच्चयभावो ¶ उप्पादनसमत्थता इदप्पच्चयता, तेन परमत्थपच्चयलक्खणो पटिच्चसमुप्पादो दस्सितो होति. पटिच्च समुप्पज्जति फलं एतस्माति पटिच्चसमुप्पादो. पदद्वयेनापि धम्मानं पच्चयट्ठो एव विभावितो. तेनाह ‘‘सङ्खारादिपच्चयानं अविज्जादीनमेतं अधिवचन’’न्ति. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गसंवण्णनासु (विसुद्धि. २.५७०) वुत्तनयेन वेदितब्बो.
सब्बसङ्खारसमथोतिआदि सब्बन्ति सब्बसङ्खारसमथादिपदाभिधेय्यं सब्बं, अत्थतो निब्बानमेव. इदानि तस्स निब्बानभावं दस्सेतुं ‘‘यस्मा ही’’तिआदि वुत्तं. तन्ति निब्बानं. आगम्माति पटिच्च अरियमग्गस्स आरम्मणपच्चयहेतु. सम्मन्तीति अप्पटिसन्धिकूपसमवसेन सम्मन्ति. तथा सन्ता च सविसेसं उपसन्ता नाम होन्तीति आह ‘‘वूपसम्मन्ती’’ति, एतेन सब्बे सङ्खारा सम्मन्ति एत्थाति सब्बसङ्खारसमथो, निब्बानन्ति दस्सेति. सब्बसङ्खारविसंयुत्ते हि निब्बाने सब्बसङ्खारवूपसमपरियायो ञायागतो येवाति. सेसेपदेसुपि एसेव नयो. उपधीयति एत्थ दुक्खन्ति उपधि, खन्धादयो. पटिनिस्सट्ठाति समुच्छेदवसेन परिच्चत्ता होन्ति. सब्बा तण्हाति अट्ठसतप्पभेदा सब्बापि तण्हा. सब्बे किलेसरागाति कामरागरूपरागादिभेदा सब्बेपि किलेसभूता रागा, सब्बेपि वा किलेसा इध किलेसरागाति वेदितब्बा, न लोभविसेसा एव चित्तस्स विपरीतभावापादनतो. यथाह ‘‘रत्तम्पि चित्तं विपरिणतं, दुट्ठम्पि चित्तं विपरिणतं, मूळ्हम्पि चित्तं विपरिणत’’न्ति (पारा. २७१) विरज्जन्तीति ¶ अत्तनो सभावं विजहन्ति. सब्बं दुक्खन्ति जरामरणादिभेदं सब्बं वट्टदुक्खं. भवेन भवन्ति तेन तेन भवेन भवन्तरं. भवनिकन्तिभावेन संसिब्बति, फलेन वा सद्धिं कम्मं सतण्हस्सेव आयतिं पुनब्भवभावतो. ततो वानतो निक्खन्तं तत्थ तस्स सब्बसो अभावतो. चिरनिसज्जाचिरभासनेहि पिट्ठिआगिलायनतालुगलसोसादिवसेन कायकिलमथो चेव कायविहेसा ¶ च वेदितब्बा. सा च खो देसनाय अत्थं अजानन्तानं, अप्पटिपज्जन्तानञ्च वसेन, जानन्तानं, पन पटिपज्जन्तानञ्च देसनाय कायपरिस्समोपि सत्थु अपरिस्समोव. तेनाह भगवा ‘‘न च मं धम्माधिकरणं विहेसेसी’’ति (उदा. १०). तथा हि वुत्तं ‘‘या अजानन्तानं देसना नाम, सो मम किलमथो अस्सा’’ति. उभयन्ति चित्तकिलमथो, चित्तविहेसा ¶ चाति उभयं पेतं बुद्धानं नत्थि, बोधिमूलेयेव समुच्छिन्नत्ता.
६५. अनुब्रूहनं सम्पिण्डनं. सोति ‘‘अपिस्सू’’ति निपातो. विपस्सिन्ति पटि-सद्दयोगेन सामिअत्थे उपयोगवचनन्ति आह ‘‘विपस्सिस्सा’’ति. वुद्धिप्पत्ता अच्छरिया वा अनच्छरिया. वुद्धिअत्थोपि हि अकारो होति यथा‘‘असेक्खा धम्मा’’ति (ध. स. तिकमातिकाय ११). कप्पानं चत्तारि असङ्ख्येय्यानि सतसहस्सञ्च सदेवकस्स लोकस्स धम्मसंविभागकरणत्थमेव पारमियो ¶ पूरेत्वा इदानि समधिगतधम्मराजस्स तत्थ अप्पोस्सुक्कतापत्तिदीपनता, गाथात्थस्स अच्छरियता, तस्स वुद्धिप्पत्ति चाति वेदितब्बा. अत्थद्वारेन हि गाथानं अनच्छरियता. गोचरा अहेसुन्ति उपट्ठहिंसु. उपट्ठानञ्च वितक्केतब्बतावाति आह ‘‘परिवितक्कयितब्बतं पापुणिंसू’’ति.
यदि सुखापटिपदाव कथं किच्छताति आह ‘‘पारमीपूरणकाले’’तिआदि. एवमादीनि दुप्परिच्चजानि देन्तस्स. ह-इति वा ब्यत्तन्ति एतस्मिं अत्थे निपातो, ‘‘एकंसत्थे’’ति केचि. ह ब्यत्तं, एकंसेन वा अलं निप्पयोजनं एवं किच्छेन अधिगतस्स धम्मस्स देसेतुन्ति योजना. हलन्ति ‘‘अल’’न्ति इमिना समानत्थं पदं ‘‘हलन्ति वदामी’’तिआदीसु (सं. नि. टी. १.१७२) विय. रागदोसफुट्ठेहीति फुट्ठविसेन विय सप्पेन रागेन, दोसेन च सम्फुट्ठेहि अभिभूतेहि. रागदोसानुगतेहीति रागदोसेहि अनुबन्धेहि.
निच्चादीनन्ति निच्चग्गाहादीनं. एवं गतन्ति एवं पवत्तं अनिच्चादिआकारेन पवत्तं. ‘‘चतुसच्चधम्म’’न्ति इदं अनिच्चादीसु, सच्चेसु च यथालाभवसेन गहेतब्बं. एवं गतन्ति वा एवं ‘‘अनिच्च’’न्तिआदिना अभिनिविसित्वा मया, अञ्ञेहि च सम्मासम्बुद्धेहि गतं, ञातं पटिविद्धन्ति अत्थो. कामरागेन, भवरागेन च रत्ता नीवरणेहि निवुतचित्तताय, दिट्ठिरागेन रत्ता विपरीताभिनिवेसेन न दक्खन्ति याथावतो इमं धम्मं नप्पटिविज्झिस्सन्ति. एवं गाहापेतुन्ति ‘‘अनिच्च’’न्तिआदिना सभावेन याथावतो धम्मे ¶ जानापेतुं. रागदोसपरेततापि नेसं सम्मूळ्हभावेनेवाति आह ‘‘तमोखन्धेन आवुटा’’ति.
धम्मदेसनाय ¶ अप्पोस्सुक्कतापत्तिया कारणं विभावेतुं ‘‘कस्मा पना’’तिआदिना सयमेव चोदनं समुट्ठापेति. तत्थ यथायं इदानि धम्मदेसनाय ¶ अप्पोस्सुक्कतापत्ति सब्बबुद्धानं आचिण्णसमाचिण्णधम्मतावसेन, सब्बबोधिसत्तानं आदितो ‘‘किं मे अञ्ञातवेसेना’’तिआदिना (बु. वं. २.९९) महाभिनीहारे अत्तनो चित्तस्स समुस्साहनं आचिण्णसमाचिण्णधम्मता वाति आह ‘‘किं मे’’तिआदि. तत्थ अञ्ञातवेसेनाति सदेवकं लोकं उन्नादेन्तो बुद्धो अहुत्वा केवलं बुद्धानं सावकभावूपगमनवसेन अञ्ञातरूपेन. तिविधं कारणं अप्पोस्सुक्कतापत्तिया पटिपक्खस्स बलवभावो, धम्मस्स परमगम्भीरता, तत्थ च भगवतो सातिसयं गारवन्ति तं दस्सेतुं ‘‘तस्स ही’’तिआदि आरद्धं. तत्थ पटिपक्खा नाम रागादयो किलेसा सम्मापटिपत्तिया अन्तरायकरत्ता. तेसं बलवभावतो चिरपरिभावनाय सत्तसन्तानतो दुब्बिसोधियताय ते सत्ते मत्तहत्थिनो विय दुब्बलं पुरिसं अज्झोत्थरित्वा अनयब्यसनं आपादेन्ता अनेकसतयोजनायामवित्थारं सुनिचितं घनसन्निवेसं कण्टकदुग्गम्पि अधिसेन्ति. दूरप्पभेद दुच्छेज्जताहि दुब्बिसोधियतं पन दस्सेतुं ‘‘अथस्सा’’तिआदि वुत्तं. तत्थ च अन्तो आमट्ठताय कञ्जिकपुण्णलाबु चिरपरिवासिकताय तक्कभरितचाटि स्नेहतिन्तदुब्बलभावेन वसातेलपीतपिलोतिका; तेलमिस्सितताय अञ्जनमक्खितहत्था दुब्बिसोधनीया वुत्ता. हीनूपमा ¶ चेता रूपप्पबन्धभावतो, अचिरकालिकत्ता च मलीनताय, किलेससंकिलेसो एव पन दुब्बिसोधनीयतरो अनादिकालिकत्ता, अनुसयितत्ता च. तेनाह ‘‘अतिसंकिलिट्ठा’’ति. यथा च दुब्बिसोधनीयताय एवं गम्भीरदुद्दसदुरनुबोधानम्पि वुत्तउपमा हीनूपमाव.
गम्भीरोपि धम्मो पटिपक्खविधमनेन सुपाकटो भवेय्य, पटिपक्खविधमनं पन सम्मापटिपत्तिपटिबद्धं, सा सद्धम्मसवनाधीना, तं सत्थरि, धम्मे च पसादायत्तं. सो विसेसतो लोके सम्भावनीयस्स गरुकातब्बस्स अभिपत्थनाहेतुकोति पनाळिकाय सत्तानं धम्मसम्पटिपत्तिया ब्रह्मयाचनादिनिमित्तन्ति तं दस्सेन्तो ‘‘अपिचा’’तिआदिमाह.
६६. ‘‘अञ्ञतरो’’ति अप्पञ्ञातो विय किञ्चापि वुत्तं, अथ खो पाकटो पञ्ञातोति दस्सेतुं ‘‘इमस्मिं चक्कवाळे जेट्ठकमहाब्रह्मा’’ति वुत्तं. महाब्रह्मभवने जेट्ठकमहाब्रह्मा. सो हि सक्को विय ¶ कामदेवलोके, ब्रह्मलोके च पाकटो पञ्ञातो. उपक्किलेसभूतं अप्पं रागादिरजं एतस्साति अप्परजं, अप्परजं अक्खि पञ्ञाचक्खु येसं ते तंसभावाति कत्वा अप्परजक्खजातिकाति इममत्थं दस्सेतुं ‘‘पञ्ञामये’’तिआदिमाह. अप्पं रागादिरजं येसं ते तंसभावा अप्परजक्खजातिकाति एवमेत्थ अत्थो वेदितब्बो. अस्सवनताति ‘‘सयं ¶ अभिञ्ञा’’तिआदीसु (दी. नि. १.२८, ४०५; म. नि. १.१५४, ४४४) विय करणे पच्चत्तवचनन्ति आह ‘‘अस्सवनताया’’ति. दसपुञ्ञकिरियवत्थुवसेनाति दानादिदसविधविमुत्तिपरिपाचनीयपुञ्ञकिरियवत्थूनं वसेन. तेनाह ‘‘कताधिकारा’’तिआदि. पपञ्चसूदनियं पन ‘‘द्वादसपुञ्ञकिरियवसेना’’ति ¶ (म. नि. अट्ठ. २.२८२) वुत्तं, तं दानादीसु सरणगमनपरहितपरिणामनद्वय पक्खिपनवसेन वुत्तं.
६९. गरुट्ठानियेसु गारववसेन गरुकरपत्थना अज्झेसना, सापि अत्थतो पत्थना एवाति वुत्तं ‘‘याचन’’न्ति. पदेसविसयञाणदस्सनं हुत्वा बुद्धानंयेव आवेणिकभावतो इदं ञाणद्वयं ‘‘बुद्धचक्खू’’ति वुच्चतीति आह ‘‘इमेसञ्हि द्विन्नं ञाणानं बुद्धचक्खूति नाम’’न्ति. तिण्णं मग्गञाणानन्ति हेट्ठिमानं तिण्णं मग्गञाणानं ‘‘धम्मचक्खू’’ति नामं, चतुसच्चधम्मदस्सनन्ति कत्वा दस्सनमत्तभावतो. यतो तानि ञाणानि विज्जूपमाभावेन वुत्तानि, अग्गमग्गञाणं पन ञाणकिच्चस्स सिखाप्पत्तिया दस्सनमत्तं न होतीति ‘‘धम्मचक्खू’’ति न वुच्चतीति. यतो तं वजिरूपमाभावेन वुत्तं. वुत्तनयेनेवाति ‘‘अप्परजक्खजातिका’’ति एत्थ वुत्तनयेनेव. यस्मा मन्दकिलेसा ‘‘अप्परजक्खा’’ति वुत्ता, तस्मा बहलकिलेसा ‘‘महारजक्खा’’ति वेदितब्बा. पटिपक्खविधमनसमत्थताय तिक्खानि सूरानि विसदानि, वुत्तविपरियायेन मुदूनि. सद्धादयो आकाराति सद्दहनादिप्पकारे वदति. सुन्दराति कल्याणा. सम्मोहविनोदनियं पन ‘‘येसं आसयादयो कोट्ठासा सुन्दरा, ते स्वाकारा’’ति (विभ. अट्ठ. ८१४) वुत्तं, तं इमाय अत्थवण्णनाय अञ्ञदत्थु संसन्दति ¶ समेतीति दट्ठब्बं. यतो सद्धासम्पदादिवसेन अज्झासयस्स सुन्दरताति, तब्बिपरियायतो असुन्दरताति. कारणं नाम पच्चयाकारो, सच्चानि वा. परलोकन्ति सम्परायं. तं दुक्खावहं वज्जं विय भयतो पस्सितब्बन्ति वुत्तं ‘‘परलोकञ्चेव वज्जञ्च भयतो पस्सन्ती’’ति. सम्पत्तिभवतो वा अञ्ञत्ता विपत्तिभवो ‘‘परलोको’’ति वुत्तं ‘‘पर…पे… पस्सन्ती’’ति.
अयं ¶ पनेत्थ पाळीति एत्थ ‘‘अप्परजक्खा’’दिपदानं अत्थविभावने अयं तस्स तथाभावसाधकपाळि. सद्धादीनञ्हि विमुत्तिपरिपाचकधम्मानं बलवभावो तप्पटिपक्खानं पापधम्मानं दुब्बलभावेनेव होति, तेसञ्च बलवभावो सद्धादीनं दुब्बलभावेनाति विमुत्तिपरिपाचकधम्मानं सविसेसं अत्थितानत्थितावसेन ‘‘अप्परजक्खा महारजक्खा’’ति आदयो पाळियं (पटि. म. १.१११) विभजित्वा दस्सिता. इति सद्धादीनं वसेन पञ्च अप्परजक्खा, असद्धियादीनं वसेन पञ्च महारजक्खा. एवं तिक्खिन्द्रियमुदिन्द्रियादयोति विभाविता पञ्ञास पुग्गला. सद्धादीनं पन अन्तरभेदेन अनेकभेदा वेदितब्बा. खन्धादयो एव ¶ लुज्जनपलुज्जनट्ठेन लोको, सम्पत्तिभवभूतो लोको सम्पत्तिभवलोको, सुगतिसङ्खातो उपपत्तिभवो, सम्पत्ति सम्भवति एतेनाति सम्पत्तिसम्भवलोको सुगतिसंवत्तनियो कम्मभवो. दुग्गतिसङ्खातउपपत्तिभवदुग्गतिसंवत्तनियकम्मभवा विपत्तिभवलोकविपत्तिसम्भवलोका.
पुन एककदुकादिवसेन लोकं विभजित्वा दस्सेतुं ‘‘एको लोको’’तिआदि वुत्तं. आहारादयो हि लुज्जनपलुज्जनट्ठेन लोकोति. तत्थ ‘‘एको लोको सब्बे सत्ता आहारट्ठितिका’’ति (दी. नि. ३.३०३; अ. नि. १०.२७, २८; पटि. म. १.२, ११२, २०८) यायं पुग्गलाधिट्ठानाय कथाय सब्बसङ्खारानं पच्चयायत्तवुत्तिता वुत्ता, ताय सब्बो सङ्खारलोको एको एकविधो पकारन्तरस्साभावतो. ‘‘द्वे लोका’’तिआदीसुपि इमिना ¶ नयेन अत्थो वेदितब्बो. नामग्गहणेन चेत्थ निब्बानस्स अग्गहणं तस्स अलोकसभावत्ता. ननु च ‘‘आहारट्ठितिका’’ति एत्थ पच्चयायत्तवुत्तिताय मग्गफलानम्पि लोकता आपज्जतीति? नापज्जति परिञ्ञेय्यानं दुक्खसच्चधम्मानं ‘‘इध लोको’’ति अधिप्पेतत्ता. अथ वा न लुज्जति न पलुज्जतीति यो गहितो, तथा न होति, सो लोकोति तंगहणरहितानं लोकुत्तरानं नत्थि लोकता. उपादानानं आरम्मणभूता खन्धा उपादानक्खन्धा. अनुरोधादिवत्थुभूता लाभादयो अट्ठ लोकधम्मा. दसायतनानीति दस रूपायतनानि विवट्टज्झासयस्स अधिप्पेतत्ता. तस्स च सब्बं तेभूमककम्मं गरहितब्बं, वज्जितब्बञ्च हुत्वा उपट्ठातीति वुत्तं ‘‘सब्बे अभिसङ्खारा वज्जं, सब्बे भवगामिकम्मा वज्ज’’न्ति. येसं ¶ पुग्गलानं सद्धादयो मन्दा, ते इध ‘‘अस्सद्धा’’तिआदिना वुत्ता. न पन सब्बेन सब्बं सद्धादीनं अभावतोति अप्परजक्खदुकादीसु पञ्चसु दुकेसु एकेकस्मिं दस दस कत्वा ‘‘पञ्ञासाय आकारेहि इमानि पञ्चिन्द्रियानि जानाती’’ति वुत्तं. अथ वा अन्वयतो, ब्यतिरेकतो च सद्धादीनं इन्द्रियानं परोपरियत्तं जानातीति कत्वा तथा वुत्तं. एत्थ च अप्परजक्खादिवसेन आवज्जन्तस्स भगवतो ते सत्ता पुञ्जपुञ्जाव हुत्वा उपट्ठहन्ति, न एकेका.
उप्पलानि एत्थ सन्तीति उप्पलिनी, गच्छोपि जलासयोपि, इध पन जलासयो अधिप्पेतोति आह ‘‘उप्पलवने’’ति. यानि उदकस्स अन्तो निमुग्गानेव हुत्वा पुसन्ति वड्ढन्ति, तानि अन्तोनिमुग्गपोसीनी.दीपितानीति अट्ठकथायं पकासितानि, इधेव वा ‘‘अञ्ञानिपी’’तिआदिना दीपितानि. उग्घटितञ्ञूति उग्घटनं नाम ञाणुग्घटनं, ञाणे उग्घटितमत्ते एव जानातीति अत्थो. विपञ्चितं ¶ वित्थारमेवमत्थं जानातीति विपञ्चितञ्ञू. उद्देसादीहि नेतब्बोति नेय्यो. सह उदाहटवेलायाति उदाहारे धम्मस्स उद्देसे उदाहटमत्ते एव. धम्माभिसमयोति चतुसच्चधम्मस्स ञाणेन सद्धिं अभिसमयो. अयं वुच्चतीति अयं ‘‘चत्तारो सतिपट्ठाना’’तिआदिना ¶ नयेन सङ्खित्तेन मातिकाय दीपियमानाय देसनानुसारेन ञाणं पेसेत्वा अरहत्तं गण्हितुं समत्थो ‘‘पुग्गलो उग्घटितञ्ञू’’ति वुच्चति. अयं वुच्चतीति अयं सङ्खित्तेन मातिकं ठपेत्वा वित्थारेन अत्थे विभजियमाने अरहत्तं पापुणितुं समत्थो ‘‘पुग्गलो विपञ्चितञ्ञू’’ति वुच्चति. उद्देसतोति उद्देसहेतु, उद्दिसन्तस्स, उद्दिसापेन्तस्स वाति अत्थो. परिपुच्छतोति अत्थं परिपुच्छन्तस्स. अनुपुब्बेनधम्माभिसमयो होतीति अनुक्कमेन अरहत्तप्पत्तो होति. न ताय जातिया धम्माभिसमयो होतीति तेन अत्तभावेन मग्गं वा फलं वा अन्तमसो झानं वा विपस्सनं वा निब्बत्तेतुं न सक्कोति. अयं वुच्चति पुग्गलो पदपरमोति अयं पुग्गलो ब्यञ्जनपदमेव परमं अस्साति ‘‘पदपरमो’’ति वुच्चति.
येति ये दुविधे पुग्गले सन्धाय वुत्तं विभङ्गे कम्मावरणेनाति पञ्चविधेन आनन्तरियकम्मेन. विपाकावरणेनाति अहेतुकपटिसन्धिया. यस्मा दुहेतुकानम्पि अरियमग्गपटिवेधो नत्थि, तस्मा दुहेतुकपटिसन्धिपि ¶ ‘‘विपाकावरणमेवा’’ति वेदितब्बा. किलेसावरणेनाति नियतमिच्छादिट्ठिया. अस्सद्धाति बुद्धादीसु सद्धा रहिता. अच्छन्दिकाति कत्तुकम्यताकुसलच्छन्दरहिता, उत्तरकुरुका मनुस्सा अच्छन्दिकट्ठानं पविट्ठा. दुप्पञ्ञाति भवङ्गपञ्ञाय परिहीना, भवङ्गपञ्ञाय पन परिपुण्णायपि यस्स भवङ्गं लोकुत्तरस्स पच्चयो न होति, सोपि दुप्पञ्ञो एव नाम. अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसुसम्मत्तन्ति ¶ कुसलेसु धम्मेसु सम्मत्तनियामसङ्खातं अरियमग्गं ओक्कमितुं अधिगन्तुं अभब्बा. ‘‘न कम्मावरणेना’’तिआदीनि वुत्तविपरियायेन वेदितब्बानि.
‘‘रागचरिता’’तिआदीसु यं वत्तब्बं, तं परमत्थदीपनियं [परमत्थमञ्जूसायं विसुद्धिमग्गसंवण्णनायन्ति भवितब्बं –
‘‘सा एसा परमत्थानं, तत्थ तत्थ यथारहं;
निधानतो परमत्थ-मञ्जूसा नाम नामतो’’ति. (विसुद्धिमग्गमहाटीकाय निगमने सयमेव वुत्तत्ता)] विसुद्धिमग्गसंवण्णनायं वुत्तनयेन वेदितब्बं;
७०. आरब्भाति अत्तनो अधिप्पेतस्स अत्थस्स भगवतो जानापनं उद्दिस्साति अत्थो. सेलो पब्बतो उच्चो होति थिरो च, न पंसुपब्बतो, मिस्सकपब्बतो वाति आह ‘‘सेले यथा पब्बतमुद्धनी’’ति. धम्ममयं पासादन्ति लोकुत्तरधम्ममाह. सो हि पब्बतसदिसो च होति सब्बधम्मे अतिक्कम्म अब्भुग्गतट्ठेन पासादसदिसो च, पञ्ञापरियायो वा इध धम्म-सद्दो ¶ . सा हि अब्भुग्गतट्ठेन पासादोति अभिधम्मे (ध. स. अट्ठ. १६) निद्दिट्ठा. तथा चाह –
‘‘पञ्ञापासादमारुय्ह, असोको सोकिनिं पजं;
पब्बतट्ठोव भूमट्ठे, धीरो बाले अवेक्खती’’ति. (ध. प. २८);
‘‘यथा ही’’तिआदीसु यथा पब्बते ठत्वा रत्तन्धकारे हेट्ठा ओलोकेन्तस्स पुरिसस्स खेत्ते केदारपाळिकुटियो, तत्थ सयितमनुस्सा च न पञ्ञायन्ति अनुज्जलभावतो. कुटिकासु पन अग्गिजाला पञ्ञायति उज्जलभावतो एवं धम्मपासादमारुय्ह सत्तलोकं ओलोकयतो भगवतो ञाणस्स आपाथं नागच्छन्ति अकतकल्याणा सत्ता ञाणग्गिना अनुज्जलभावतो, अनुळारभावतो च रत्तिं खित्ता सरा ¶ विय होन्ति. कतकल्याणा पन भब्बपुग्गला दूरे ठितापि भगवतो ञाणस्स आपाथं आगच्छन्ति परिपक्कञाणग्गिताय ¶ समुज्जलभावतो, उळारसन्तानताय हिमवन्तपब्बतो विय चाति एवं योजना वेदितब्बा.
उट्ठेहीति त्वं धम्मदेसनाय अप्पोस्सुक्कतासङ्खातसङ्कोचापत्तितो किलासुभावतो उट्ठह. वीरियवन्ततायाति सातिसय चतुब्बिधसम्मप्पधानवीरियवन्तताय. वीरस्स हि भावो, कम्मं वा वीरियं. किलेसमारस्स विय मच्चुमारस्सपि आयतिं असम्भवतो ‘‘मच्चुकिलेसमारान’’न्ति वुत्तं. अभिसङ्खारमारविजयस्स अग्गहणं किलेसमारविजयेनेव तब्बिजयस्स जोतितभावतो. वाहनसमत्थतायाति संसारमहाकन्तारतो निब्बानसङ्खातं खेमप्पदेसं सम्पापनसमत्थताय.
७१. ‘‘अपारुतं तेसं अमतस्स द्वार’’न्ति केचि पठन्ति. निब्बानस्स द्वारं पविसनमग्गो विवरित्वा ठपितो महाकरुणूपनिस्सयेन सयम्भुञाणेन अधिगतत्ता. सद्धं पमुञ्चन्तूति सद्धं पवेदेन्तु, अत्तनो सद्दहनाकारं उपट्ठापेन्तूति अत्थो. सुखेन अकिच्छेन पवत्तनीयताय सुप्पवत्तितं. न भासिं न भासिस्सामीति चिन्तेसि.
अग्गसावकयुगवण्णना
७३. सल्लपित्वाति ‘‘विप्पसन्नानि खो ते आवुसो इन्द्रियानी’’तिआदिना (महाव. ६०) आलापसल्लापं कत्वा. तञ्हिस्स अपरभागे सत्थु सन्तिकं उपसङ्कमनस्स पच्चयो अहोसि.
७५-६. अनुपुब्बिं ¶ कथन्ति अनुपुब्बिया अनुपुब्बं कथेतब्बं कथं. का पन साति? दानादिकथा. तत्थ दानकथा ताव पचुरजनेसु पवत्तिया सब्बसाधारणत्ता, सुकरत्ता, सीले पतिट्ठानस्स उपायभावतो च आदितो कथिता. परिच्चागसीलो हि पुग्गलो परिग्गहवत्थूसु ¶ निस्सङ्गभावतो सुखेनेव सीलानि समादियति, तत्थ च सुप्पतिट्ठितो होति. सीलेन दायकपटिग्गाहकविसुद्धितो परानुग्गहं वत्वा परपीळानिवत्तिवचनतो, किरियधम्मं वत्वा अकिरियधम्मवचनतो, भोगसम्पत्तिहेतुं ¶ वत्वा भवसम्पत्तिहेतुवचनतो च दानकथानन्तरं सीलकथा कथिता, तञ्चे दानसीलं वट्टनिस्सितं, अयं भवसम्पत्ति तस्स फलन्ति दस्सनत्थं, इमेहि च दानसीलमयेहि पणीतपणीततरादिभेदभिन्नेहि पुञ्ञकिरियवत्थूहि एता चातुमहाराजिकादीसु पणीतपणीततरादिभेदभिन्ना अपरिमेय्या दिब्बभोगभवसम्पत्तियो होन्तीति दस्सनत्थं तदनन्तरं सग्गकथं. वत्वा अयं सग्गो रागादीहि उपक्किलिट्ठो, सब्बदा अनुपक्किलिट्ठो अरियमग्गोति दस्सनत्थं सग्गानन्तरं मग्गकथा कथेतब्बा. मग्गञ्च कथेन्तेन तदधिगमुपायदस्सनत्थं सग्गपरियापन्नापि, पगेव इतरे सब्बेपि कामा नाम बह्वादीनवा, अनिच्चा अधुवा, विपरिणामधम्माति कामानं आदीनवो, हीना, गम्मा, पोथुज्जनिका, अनरिया, अनत्थसञ्हिताति तेसं ओकारो लामकभावो, सब्बेपि भवा किलेसानं वत्थुभूताति तत्थ संकिलेसो, सब्बसो किलेसविप्पमुत्तं निब्बानन्ति नेक्खम्मे आनिसंसो च कथेतब्बोति अयमत्थो मग्गन्तीति एत्थ इति-सद्देन आदिअत्थजोतकेन बोधितोति वेदितब्बं.
सुखानं निदानन्ति दिट्ठधम्मिकानं, सम्परायिकानं, निब्बानपटिसंयुत्तानञ्चाति सब्बेसम्पि सुखानं कारणं. यञ्हि किञ्चि लोके भोगसुखं नाम, तं सब्बं दाननिदानन्ति पाकटो यमत्थो. यं पन तं ¶ झानविपस्सनामग्गफलनिब्बानपटिसंयुत्तं सुखं, तस्सापि दानं उपनिस्सयपच्चयो होतियेव. सम्पत्तीनं मूलन्ति या इमा लोके पदेसरज्जं सिरिस्सरियं सत्तरतनसमुज्जलचक्कवत्तिसम्पदाति एवंपभेदा मानुसिका सम्पत्तियो, या च चातुमहाराजिकचातुमहाराजादिभेदा दिब्बसम्पत्तियो, या वा पनञ्ञापि सम्पत्तियो, तासं सब्बासं इदं दानं नाम मूलं कारणं. भोगानन्ति भुञ्जितब्बट्ठेन ‘‘भोगो’’ति लद्धनामानं मनापियरूपादीनं, तन्निस्सयानञ्च उपभोगसुखानं. अवस्सयट्ठेन पतिट्ठा. विसमगतस्साति ब्यसनप्पत्तस्स. ताणन्ति रक्खा ततो परिपालनतो. लेणन्ति ब्यसनेहि परिपाचियमानस्स ओलीयनपदेसो. गतीति गन्तब्बट्ठानं. परायणन्ति पटिसरणं. अवस्सयोति विनिपतितुं अदेन्तो निस्सयो. आरम्मणन्ति ओलुब्भारम्मणं.
रतनमयसीहासनसदिसन्ति सब्बरतनमयसत्तङ्गमहासीहासनसदिसं महग्घं हुत्वा सब्बसो विनिपतितुं ¶ अप्पदानतो. महापथविसदिसं गतगतट्ठाने ¶ पतिट्ठाय लभापनतो. आलम्बनरज्जुसदिसन्ति यथा दुब्बलस्स पुरिसस्स आलम्बनरज्जु उत्तिट्ठतो, तिट्ठतो च उपत्थम्भो, एवं दानं सत्तानं सम्पत्तिभवे उप्पत्तिया, ठितिया च पच्चयभावतो. दुक्खनित्थरणट्ठेनाति दुग्गतिदुक्खनित्थरणट्ठेन. समस्सासनट्ठेनाति ¶ लोभमच्छरियादिपटिसत्तुपद्दवतो सम्मदेव अस्सासनट्ठेन. भयपरित्ताणट्ठेनाति दालिद्दियभयतो परिपालनट्ठेन. मच्छेरमलादीहीति मच्छेरलोभदोसइस्साविचिकिच्छादिट्ठि आदिचित्तमलेहि. अनुपलित्तट्ठेनाति अनुपक्किलिट्ठताय. तेसन्ति मच्छेरमलादिकचवरानं. एतेहि एव दुरासदट्ठेन. असन्तासनट्ठेनाति अनभिभवनीयताय सन्तासाभावेन. यो हि दायको दानपति, सो सम्पतिपि कुतोचि न भायति, पगेव आयतिं. धम्मसीसेन पुग्गलो वुत्तो. बलवन्तट्ठेनाति महाबलवताय. दायको हि दानपति सम्पति पक्खबलेन बलवा होति, आयतिं पन कायबलादीहिपि. अभिमङ्गलसम्मतट्ठेनाति ‘‘वड्ढिकारण’’न्ति अभिसम्मतभावेन. विपत्तिभवतो सम्पत्तिभवूपनयनं खेमन्तभूमिसम्पापनं, भवसङ्गामतो योगक्खेमसम्पापनञ्च खेमन्तभूमिसम्पापनट्ठो.
इदानि दानं वट्टगता उक्कंसप्पत्ता सम्पत्तियो विय विवट्टगतापि ता सम्पादेतीति बोधिचरियभावेनपि दानगुणे दस्सेतुं ‘‘दानञ्ही’’तिआदि वुत्तं. तत्थ सक्कमारब्रह्मसम्पत्तियो अत्तहिताय एव, चक्कवत्तिसम्पत्ति पन अत्तहिताय, परहिताय चाति दस्सेतुं सा तासं परतो वुत्ता, एता लोकिया, इमा पन लोकुत्तराति दस्सेतुं ततो परं ‘‘सावकपारमीञाण’’न्तिआदि वुत्तं. तत्थापि उक्कट्ठुक्कट्ठतरुक्कट्ठतमाति दस्सेतुं कमेन ञाणत्तयं वुत्तं. तेसं पन दानस्स पच्चयभावो हेट्ठा वुत्तो एव. एतेनेवस्स ब्रह्मसम्पत्तियापि पच्चयभावो दीपितोति वेदितब्बो.
दानञ्च नाम दक्खिणेय्येसु हितज्झासयेन वा पूजनज्झासयेन वा अत्तनो सन्तकस्स परेसं परिच्चजनं, तस्मा दायको सत्तेसु एकन्तहितज्झासयो पुरिसपुग्गलो, सो ‘‘परेसं हिंसति, परेसं वा सन्तकं हरती’’ति अट्ठानमेतन्ति आह ‘‘दानं ददन्तो सीलं समादातुं सक्कोती’’ति. सीलसदिसो अलङ्कारो नत्थीति अकित्तिमं हुत्वा सब्बकालं सोभाविसेसावहत्ता. सीलपुप्फसदिसं पुप्फं नत्थीति एत्थापि ¶ एसेव नयो. सीलगन्धसदिसो गन्धो नत्थीति एत्थ ‘‘चन्दनं ¶ तगरं वापी’’तिआदिका (ध. प. ५५) गाथा, ‘‘गन्धो इसीनं चिरदिक्खितानं, काया चुतो गच्छति मालुतेना’’तिआदिका (जा. २.१७.५५) च वत्तब्बा ¶ . सीलञ्हि सत्तानं आभरणञ्चेव अलङ्कारो च गन्धविलेपनञ्च परस्स दस्सनीयभावावहञ्च. तेनाह ‘‘सीलालङ्कारेन ही’’तिआदि.
‘‘अयं सग्गो लब्भती’’ति इदं मज्झिमेहि छन्दादीहि आरद्धं सीलं सन्धायाह. तेनाह सक्को देवराजा –
‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति. (जा. २.२२.४२९);
इट्ठोति सुखो, कन्तोति कमनीयो, मनापोति मनवड्ढनको, तं पनस्स इट्ठादिभावं दस्सेतुं ‘‘निच्चमेत्थ कीळा’’तिआदि वुत्तं. निच्चन्ति सब्बकालं कीळाति कामूपसंहिता सुखविहारा. सम्पत्तियोति भोगसम्पत्तियो. दिब्बन्ति दिब्बभवं देवलोकपरियापन्नं. सुखन्ति कायिकं, चेतसिकञ्च सुखं. दिब्बसम्पत्तिन्ति दिब्बभवं आयुसम्पत्तिं, वण्णयसइस्सरियसम्पत्तिं, रूपादिसम्पत्तिञ्च. एवमादीति आदि-सद्देन यामादीहि अनुभवितब्बं दिब्बसम्पत्तिं वदति.
अप्पस्सादाति निरस्सादा पण्डितेहि यथाभूतं पस्सन्तेहि तत्थ अस्सादेतब्बताभावतो. बहुदुक्खाति महादुक्खा सम्पति, आयतिञ्च विपुलदुक्खानुबन्धत्ता. बहुपायासाति अनेकविधपरिस्सया. एत्थाति कामेसु. भिय्योति बहुं. दोसोति अनिच्चतादिना, अप्पस्सादतादिना च दूसितभावो, यतो ते विञ्ञूनं चित्तं नाराधेन्ति. अथ वा आदीनं वाति पवत्ततीति आदीनवो, परमकपणता, तथा ¶ च कामा यथाभूतं पच्चवेक्खन्तानं पच्चुपतिट्ठन्ति. लामकभावोति निहीनभावो असेट्ठेहि सेवितब्बत्ता, सेट्ठेहि न सेवितब्बत्ता च. संकिलिस्सनन्ति विबाधेतब्बता उपतापेतब्बता. नेक्खम्मे आनिसंसन्ति एत्थ यत्तका कामेसु आदीनवा, तप्पटिपक्खतो तत्तका नेक्खम्मे आनिसंसा. अपि च ‘‘नेक्खम्मं नामेतं असम्बाधं असंकिलिट्ठं, निक्खन्तं कामेहि, निक्खन्तं कामसञ्ञाय, निक्खन्तं कामवितक्केहि, निक्खन्तं कामपरिळाहेहि, निक्खन्तं ब्यापादतो’’तिआदिना ¶ (सारत्थ. टी. ३.२६ महावग्गे) नयेन नेक्खम्मे आनिसंसे पकासेसि, पब्बज्जाय, झानादीसु च गुणे विभावेसि वण्णेसि.
वुत्तनयन्ति एत्थ यं अवुत्तनयं ‘‘कल्लचित्ते’’तिआदि, तत्थ कल्लचित्तेति कम्मनियचित्ते, हेट्ठा ¶ पवत्तितदेसनाय अस्सद्धियादीनं चित्तदोसानं विगतत्ता उपरिदेसनाय भाजनभावूपगमनेन कम्मक्खमचित्तेति अत्थो. अस्सद्धियादयो हि यस्मा चित्तस्स रोगभूता तदा ते विगता, तस्मा अरोगचित्तेति अत्थो. दिट्ठिमानादिकिलेसविगमनेन मुदुचित्ते. कामच्छन्दादिविगमेन विनीवरणचित्ते. सम्मापटिपत्तियं उळारपीतिपामोज्जयोगेन उदग्गचित्ते. तत्थ सद्धासम्पत्तिया पसन्नचित्ते. यदा च भगवा अञ्ञासीति सम्बन्धो. अथ वा कल्लचित्तेति कामच्छन्दविगमेन अरोगचित्ते. मुदुचित्तेति ब्यापादविगमेन मेत्तावसेन अकथिनचित्ते. विनीवरणचित्तेति उद्धच्चकुक्कुच्चविगमेन विक्खेपस्स विगतत्ता तेन अपिहितचित्ते. उदग्गचित्तेति थिनमिद्धविगमेन ¶ सम्पग्गहितवसेन अलीनचित्ते. पसन्नचित्तेति विचिकिच्छाविगमेन सम्मापटिपत्तियं अधिमुत्तचित्ते, एवम्पेत्थ अत्थो वेदितब्बो.
‘‘सेय्यथापी’’तिआदिना उपमावसेन नेसं संकिलेसप्पहानं, अरियमग्गुप्पादञ्च दस्सेति. अपगतकाळकन्ति विगतकाळकं. सम्मदेवाति सुट्ठु एव. रजनन्ति नीलपीतादिरङ्गजातं. पटिग्गण्हेय्याति गण्हेय्य पभस्सरं भवेय्य. तस्मिंयेव आसनेति तिस्समेव निसज्जायं, एतेन नेसं लहुविपस्सकता, तिक्खपञ्ञता, सुखपटिपदाखिप्पाभिञ्ञता च दस्सिता होति. विरजन्ति अपायगमनीयरागरजादीनं विगमेन विरजं. अनवसेसदिट्ठिविचिकिच्छामलापगमनेन वीतमलं. पठममग्गवज्झकिलेसरजाभावेन वा विरजं. पञ्चविधदुस्सील्यमलापगमनेन वीतमलं. धम्मचक्खुन्ति ब्रह्मायुसुत्ते (म. नि. २.३८३) हेट्ठिमा तयो मग्गा वुत्ता, चूळराहुलोवादे (म. नि. ३.४१६) आसवक्खयो, इध पन सोतापत्तिमग्गो अधिप्पेतो. ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति तस्स उप्पत्तिआकारदस्सनन्ति. ननु च मग्गञाणं असङ्खतधम्मारम्मणं, न सङ्खतधम्मारम्मणन्ति? सच्चमेतं. यस्मा तं निरोधं आरम्मणं कत्वा किच्चवसेन सब्बसङ्खतं पटिविज्झन्तं उप्पज्जति, तस्मा तथा वुत्तं.
‘‘सुद्धं वत्थ’’न्ति निदस्सितउपमायं इदं उपमासंसन्दनं वत्थं विय चित्तं, वत्थस्स आगन्तुकमलेहि किलिट्ठभावो विय चित्तस्स रागादिमलेहि संकिलिट्ठभावो ¶ , धोवनसिला विय अनुपुब्बिकथा, उदकं विय सद्धा, उदके तेमेत्वा ऊसगोमयछारिकाभरेहि काळकपदेसे समुच्छिन्दित्वा वत्थस्स धोवनपयोगो ¶ विय सद्धासिनेहेन तेमेत्वा तेमेत्वा सतिसमाधिपञ्ञाहि दोसे सिथिली कत्वा सुतादिविधिना चित्तस्स सोधने वीरियारम्भो, तेन पयोगेन वत्थे नानाकाळकापगमो विय वीरियारम्भेन किलेसविक्खम्भनं, रङ्गजातं विय अरियमग्गो, तेन सुद्धस्स वत्थस्स पभस्सरभावो विय विक्खम्भितकिलेसस्स चित्तस्स मग्गेन परियोदपनन्ति. ‘‘दिट्ठधम्मा’’ति ¶ वत्वा दस्सनं नाम ञाणदस्सनतो अञ्ञम्पि अत्थीति तं निवत्तनत्थं ‘‘पत्तधम्मा’’ति वुत्तं. पत्ति च ञाणसम्पत्तितो अञ्ञम्पि विज्जतीति ततो विसेसदस्सनत्थं ‘‘विदितधम्मा’’ति वुत्तं. सा पन विदितधम्मता धम्मेसु एकदेसेनापि होतीति निप्पदेसतो विदितभावं दस्सेतुं ‘‘परियोगाळ्हधम्मा’’ति वुत्तं, तेन नेसं सच्चाभिसम्बोधिंयेव विभावेति. मग्गञाणञ्हि एकाभिसमयवसेन परिञ्ञादिकिच्चं साधेन्तं निप्पदेसतोव चतुसच्चधम्मं समन्ततो ओगाहन्तं पटिविज्झतीति. सेसं हेट्ठा वुत्तनयमेव.
७७. चीवरदानादीनीति चीवरादिपरिक्खारदानं सन्धायाह. यो हि चीवरादिके अट्ठ परिक्खारे, पत्तचीवरमेव वा सोतापन्नादिअरियस्स, पुथुज्जनस्सेव वा सीलसम्पन्नस्स दत्वा ‘‘इदं परिक्खारदानं अनागते एहिभिक्खुभावाय पच्चयो होतू’’ति पत्थनं पट्ठपेसि, तस्स च सति अधिकारसम्पत्तियं बुद्धानं सम्मुखीभावे इद्धिमयपरिक्खारलाभाय संवत्ततीति वेदितब्बं. वस्ससतिकत्थेरा विय आकप्पसम्पन्नाति अधिप्पायो.
सन्दस्सेसीति सुट्ठु पच्चक्खं कत्वा दस्सेसि. इधलोकत्थन्ति इधलोकभूतं खन्धपञ्चकसङ्खातमत्थं. परलोकत्थन्ति एत्थापि एसेव नयो. दस्सेसीति सामञ्ञलक्खणतो, सलक्खणतो च दस्सेसि. तेनाह ‘‘अनिच्च’’न्तिआदि. तत्थ हुत्वा अभावतो अनिच्चन्ति दस्सेसि. उदयब्बयपटिपीळनतो दुक्खन्ति दस्सेसि. अवसवत्तनतो अनत्ताति दस्सेसि. इमे रुप्पनादिलक्खणा पञ्चक्खन्धाति रासट्ठेन खन्धे दस्सेसि. इमे चक्खादिसभावा ¶ निस्सत्तनिज्जीवट्ठेन अट्ठारस धातुयोति दस्सेसि. इमानि चक्खादिसभावानेव द्वारारम्मणभूतानि द्वादस आयतनानीति दस्सेसि. इमे ¶ अविज्जादयो जरामरणपरियोसाना द्वादस पच्चयधम्मा पटिच्चसमुप्पादोति दस्सेसि. रूपक्खन्धस्स हेट्ठा वुत्तनयेन पच्चयतो चत्तारि, खणतो एकन्ति इमानि पञ्च लक्खणानि दस्सेसि. तथाति इमिना ‘‘पञ्च लक्खणानी’’ति पदं आकड्ढति. दस्सेन्तोति इति-सद्दो निदस्सनत्थो, एवन्ति अत्थो. निरयन्ति अट्ठमहानिरयसोळसउस्सदनिरयप्पभेदं सब्बसो निरयं दस्सेसि. तिरच्छानयोनिन्ति अपदद्विपदचतुप्पदबहुप्पदादिभेदं मिगपसुपक्खिसरीसपादिविभागं नानाविधं तिरच्छानलोकं. पेत्तिविसयन्ति खुप्पिपासिकवन्तासिकपरदत्तूपजीविनिज्झामतण्हिकादिभेदभिन्नं नानाविधं पेतसत्तलोकं. असुरकायन्ति कालकञ्चिकासुरनिकायं. एवं ताव दुग्गतिभूतं परलोकत्थं वत्वा इदानि सुगतिभूतं वत्तुं ‘‘तिण्णं कुसलानं विपाक’’न्तिआदि वुत्तं. वेहप्फले सुभकिण्णेयेव सङ्गहेत्वा असञ्ञीसु, अरूपीसु च सम्पत्तिया दस्सेतब्बाय अभावतो दुविञ्ञेय्यताय ‘‘नवन्नं ब्रह्मलोकान’’न्त्वेव वुत्तं.
गण्हापेसीति ¶ ते धम्मे समादिन्ने कारापेसि.
समुत्तेजनं नाम समादिन्नधम्मानं यथा अनुपकारका धम्मा परिहायन्ति, पहीयन्ति च, उपकारका धम्मा परिवड्ढन्ति, विसुज्झन्ति च, तथा नेसं उस्साहुप्पादनन्ति आह ‘‘अब्भुस्साहेसी’’ति. यथा पन तं उस्साहुप्पादनं होति, तं दस्सेतुं ‘‘इधलोकत्थञ्चेवा’’तिआदि वुत्तं. तासेत्वा तासेत्वाति परिब्यत्तभावापादनेन तेजेत्वा तेजेत्वा. अधिगतं विय कत्वाति येसं कथेति, तेहि तमत्थं पच्चक्खतो अनुभुय्यमानं विय कत्वा. वेनेय्यानञ्हि बुद्धेहि पकासियमानो ¶ अत्थो पच्चक्खतोपि पाकटतरो हुत्वा उपट्ठाति. तथा हि भगवा एवं थोमीयति –
‘‘आदित्तोपि अयं लोको, एकादसहि अग्गिभि;
न तथा याति संवेगं, सम्मोहपलिगुण्ठितो.
सुत्वादीनवसञ्ञुत्तं, यथा वाचं महेसिनो;
पच्चक्खतोपि बुद्धानं, वचनं सुट्ठु पाकट’’न्ति.
तेनाह ‘‘द्वत्तिंसकम्मकारणपञ्चवीसतिमहाभयप्पभेदञ्ही’’तिआदि. द्वत्तिंसकम्मकारणानि ‘‘हत्थम्पि छिन्दन्ती’’तिआदिना (म. नि. १.१७८) दुक्खक्खन्धसुत्ते आगतनयेन ¶ वेदितब्बानि. पञ्चवीसतिमहाभयानि ‘‘जातिभयं जराभयं ब्याधिभयं मरणभय’’न्तिआदिना (चूळनि. १२३) तत्थ तत्थ सुत्ते आगतनयेन वेदितब्बानि. आघातनभण्डिका अधिकुट्टनकळिङ्गरं, यं ‘‘अच्चाधान’’न्तिपि वुच्चति.
पटिलद्धगुणेन चोदेसीति ‘‘तंतंगुणाधिगमेन अयम्पि तुम्हेहि पटिलद्धो, आनिसंसो अयम्पी’’ति पच्चक्खतो दस्सेन्तो ‘‘किं इतो पुब्बे एवरूपं अत्थी’’ति चोदेन्तो विय अहोसि. तेनाह ‘‘महानिसंसं कत्वा कथेसी’’ति.
तप्पच्चयञ्च किलमथन्ति सङ्खारपवत्तिहेतुकं तस्मिं तस्मिं सत्तसन्ताने उप्पज्जनकपरिस्समं संविघातं विहेसं. इधाति हेट्ठा पठममग्गाधिगमत्थाय कथाय. सब्बसङ्खारूपसमभावतो सन्तं. अतित्तिकरपरमसुखताय पणीतं. सकलसंसारब्यसनतो तायनत्थेन ¶ ताणं. ततो निब्बिन्दहदयानं निलीयनट्ठानताय लेणं. आदि-सद्देन गतिपटिसरणं परमस्सासोति एवमादीनं सङ्गहो.
महाजनकायपब्बज्जावण्णना
८०. सङ्घप्पहोनकानं भिक्खूनं अभावा ‘‘सङ्घस्स अपरिपुण्णत्ता’’ति वुत्तं. द्वे अग्गसावका एव हि तदा अहेसुं.
चारिकाअनुजाननवण्णना
८६. ‘‘कदा ¶ उदपादी’’ति पुच्छं ‘‘सम्बोधितो’’तिआदिना सङ्खेपतो विस्सज्जेत्वा पुन तं वित्थारतो दस्सेतुं ‘‘भगवा किरा’’तिआदि वुत्तं. पितु सङ्गहं करोन्तो विहासि सम्बोधितो ‘‘सत्त संवच्छरानि सत्त मासे सत्त दिवसे’’ति आनेत्वा सम्बन्धो, तञ्च खो वेनेय्यानं तदा अभावतो. किलञ्जेहि बहि छादापेत्वा, वत्थेहि अन्तो पटिच्छादापेत्वा, उपरि च वत्थेहि छादापेत्वा, तस्स हेट्ठा सुवण्ण…पे… वितानं कारापेत्वा. मालावच्छकेति पुप्फमालाहि वच्छाकारेन वेठिते. गन्धन्तरेति चाटिभरितगन्धस्स अन्तरे. पुप्फानीति चाटिआदिभरितानि जलजपुप्फानि चेव चङ्कोतकादिभरितानि थलजपुप्फानि च.
कामञ्चायं ¶ राजा बुद्धपिता, तथापि बुद्धा नाम लोकगरुनो, न ते केनचि वसे वत्तेतब्बा, अथ खो ते एव परे अत्तनो वसे वत्तेन्ति, तस्मा राजा ‘‘नाहं भिक्खुसङ्घं देमी’’ति आह.
दानमुखन्ति दानकरणूपायं, दानवत्तन्ति अत्थो. न दानि मे अनुञ्ञाताति इदानि मे दानं न अनुञ्ञाता, नो न अनुजानन्तीति अत्थो.
परितस्सनजीवितन्ति दुक्खजीविका दालिद्दियन्ति अत्थो.
सब्बेसं भिक्खूनं पहोसीति भगवतो अट्ठसट्ठि च भिक्खुसतसहस्सानं भागतो दातुं पहोसि, न सब्बेसं परियत्तभावेन. तेनाह ‘‘सेनापतिपि अत्तनो देय्यधम्मं अदासी’’ति. जेट्ठिकट्ठानेति जेट्ठिकदेविट्ठाने.
तथेव ¶ कत्वाति चरपुरिसे ठपेत्वा. सुचिन्ति सुद्धं. पणीतन्ति उळारं, भावनपुंसकञ्चेतं ‘‘एकमन्त’’न्तिआदीसु (पारा. २) विय. भञ्जित्वाति मद्दित्वा, पीळेत्वाति ¶ अत्थो. जातिसप्पिखीरादीहियेवाति अन्तोजातसप्पिखीरादीहियेव, अम्हाकमेव गाविआदितो गहितसप्पिआदीहियेवाति अत्थो.
९०. परापवादं, परापकारं, सीतुण्हादिभेदञ्च गुणापराधं खमति सहति अधिवासेतीति खन्ति. सा पन यस्मा सीलादीनं पटिपक्खधम्मे सविसेसं तपति सन्तपति विधमतीति परमं उत्तमं तपो. तेनाह ‘‘अधिवासनखन्ति नाम परमं तपो’’ति. ‘‘अधिवासनखन्ती’’ति इमिना धम्मनिज्झानक्खन्तितो विसेसेति. तितिक्खनं खमनं तितिक्खा.अक्खरचिन्तका हि खमायं तितिक्खा-सद्दं वण्णेन्ति. तेनेवाह ‘‘खन्तिया एव वेवचन’’न्तिआदि. सब्बाकारेनाति सन्तपणीतनिपुणसिवखेमादिना सब्बप्पकारेन. सो पब्बजितो नाम न होति पब्बाजितब्बधम्मस्स अपब्बाजनतो. तस्सेव ततियपदस्स वेवचनं अनत्थन्तरत्ता.
‘‘न ही’’तिआदिना तं एवत्थं विवरति. उत्तमत्थेन परमन्ति वुच्चति पर-सद्दस्स सेट्ठवाचकत्ता, ‘‘पुग्गलपरोपरञ्ञू’’तिआदीसु (अ. नि. ७.६८; नेत्ति. ११८) विय. परन्ति अञ्ञं. इदानि पर-सद्दं अञ्ञपरियायमेव गहेत्वा अत्थं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. मलस्साति पापमलस्स. अपब्बाजितत्ताति अनीहटत्ता अनिराकतत्ता ¶ . समितत्ताति निरोधितत्ता तेसं पापधम्मानं. ‘‘समितत्ता हि पापानं समणोति पवुच्चती’’ति हि वुत्तं.
अपिच भगवा भिक्खूनं पातिमोक्खं उद्दिसन्तो पातिमोक्खकथाय च सीलपधानत्ता सीलस्स च विसेसतो दोसो पटिपक्खोति ¶ तस्स निग्गण्हनविधिं दस्सेतुं आदितो ‘‘खन्ती परमं तपो’’ति आह, तेन अनिट्ठस्स पटिहननूपायो वुत्तो, तितिक्खागहणेन पन इट्ठस्स, तदुभयेनपि उप्पन्नं रतिं अभिभुय्य विहरतीति अयमत्थो दस्सितोति. तण्हावानस्स वूपसमनतो निब्बानं परमं वदन्ति बुद्धा. तत्थ खन्तिग्गहणेन पयोगविपत्तिया अभावो दस्सितो, तितिक्खागहणेन आसयविपत्तिया अभावो. तथा खन्तिग्गहणेन परापराधसहता, तितिक्खागहणेन परेसु अनपरज्झना दस्सिता. एवं कारणमुखेन अन्वयतो पातिमोक्खं दस्सेत्वा इदानि ब्यतिरेकतो तं दस्सेतुं ‘‘न ही’’तिआदि वुत्तं, तेन यथा सत्तानं जीविता वोरोपनं, पाणिलेड्डुदण्डादीहि विबाधनञ्च ‘‘परूपघातो, परविहेठन’’न्ति वुच्चति, एवं तेसं मूलसापतेय्यावहरणं, दारपरामसनं, विसंवादनं, अञ्ञमञ्ञभेदनं, फरुसवचनेन मम्मघट्टनं, निरत्थकविप्पलापो ¶ , परसन्तकगिज्झनं, उच्छेदविन्दनं, मिच्छाभिनिवेसनञ्चउपघातो, विहेठनञ्च होतीति यस्स कस्सचि अकुसलस्स कम्मपथस्स, कम्मस्स च करणेन पब्बजितो, समणो च न होतीति दस्सेति.
सब्बाकुसलस्साति सब्बस्सापि द्वादसाकुसलचित्तुप्पादसङ्गहितस्स सावज्जधम्मस्स. करणं नाम तस्स अत्तनो सन्ताने उप्पादनन्ति तप्पटिक्खेपतो अकरणं ‘‘अनुप्पादन’’न्ति वुत्तं. ‘‘कुसलस्सा’’ति इदं ‘‘एतं बुद्धान सासन’’न्ति वक्खमानत्ता अरियमग्गधम्मे, तेसञ्च सम्भारभूते तेभूमककुसलधम्मे सम्बोधेतीति आह ‘‘चतुभूमककुसलस्सा’’ति. उपसम्पदाति उपसम्पादनं, तं पन तस्स समधिगमोति आह ‘‘पटिलाभो’’ति. चित्तजोतनन्ति चित्तस्स पभस्सरभावकरणं सब्बसो परिसोधनं. यस्मा ¶ अग्गमग्गसमङ्गिनो चित्तं सब्बसो परियोदपीयति नाम, अग्गफलक्खणे पन परियोदपितं होति पुन परियोदपेतब्बताय अभावतो, इति परिनिट्ठितपरियोदपनतं सन्धायाह ‘‘तं पन अरहत्तेन होती’’ति. सब्बपापं पहाय तदङ्गादिवसेनेवाति अधिप्पायो. ‘‘सीलसंवरेना’’ति हि इमिना तेभूमकस्सापि सङ्गहे इतरप्पहानानम्पि सङ्गहो होतीति, एवञ्च कत्वा सब्बग्गहणं समत्थितं होति ¶ . समथविपस्सनाहीति लोकियलोकुत्तराहि समथविपस्सनाहि. सम्पादेत्वाति निप्फादेत्वा. सम्पादनञ्चेत्थ हेतुभूताहि फलभूतस्स सहजाताहिपि, पगेव पुरिमसिद्धाहीति दट्ठब्बं.
कस्सचीति हीनादीसु कस्सचि सत्तस्स कस्सचि उपवादस्स, तेन दवकम्यतायपि उपवदनं पटिक्खिपति. उपघातस्स अकरणन्ति एत्थापि ‘‘कस्सची’’ति आनेत्वा सम्बन्धो. कायेनाति च निदस्सनमत्तमेतं मनसापि परेसं अनत्थचिन्तनादिवसेन उपघातकरणस्स वज्जेतब्बत्ता. कायेनाति वा एत्थ अरूपकायस्सापि सङ्गहो दट्ठब्बो, न चोपनकायकरजकायानमेव. प अतिमोक्खन्ति पकारतो अतिविय सीलेसु मुख्यभूतं. ‘‘अतिपमोक्ख’’न्ति तमेव पदं उपसग्गब्यत्तयेन वदति. एवं भेदतो पदवण्णनं कत्वा तत्वतो वदति ‘‘उत्तमसील’’न्ति. ‘‘पाति वा’’तिआदिना पालनतो रक्खणतो अतिविय मोक्खनतो अतिविय मोचनतो पातिमोक्खन्ति दस्सेति. ‘‘पापा अति मोक्खेतीति अतिमोक्खो’’ति निमित्तस्स कत्तुभावेन उपचरितब्बतो. यो वा नन्ति यो वा पुग्गलो नं पातिमोक्खसंवरसीलं पाति ¶ समादियित्वा अविकोपेन्तो रक्खति, तं ‘‘पाती’’ति लद्धनामं पातिमोक्खसंवरसीले ठितं मोक्खेतीति पातिमोक्खन्ति अयमेत्थ सङ्खेपो, वित्थारतो पन पातिमोक्खपदस्स अत्थो विसुद्धिमग्गसंवण्णनायं (विसुद्धि. टी. १.१४) वुत्तनयेन वेदितब्बो.
मत्तञ्ञुताति ¶ भोजने मत्तञ्ञुता, सा पन विसेसतो पच्चयसन्निस्सितसीलवसेन गहेतब्बाति आह ‘‘पटिग्गहणपरिभोगवसेन पमाणञ्ञुता’’ति. आजीवपारिसुद्धिसीलवसेनापि गय्हमाने ‘‘परियेसनविस्सज्जनवसेना’’तिपि वत्तब्बं. सङ्घट्टनविरहितन्ति जनसङ्घट्टनविरहितं, निरजनसम्बाधं विवित्तन्ति अत्थो. चतुपच्चयसन्तोसो दीपितो पच्चयसन्तोसतासामञ्ञेन इतरद्वयस्सापि लक्खणहारनयेन जोतितभावतो. ‘‘अट्ठसमापत्तिवसिभावाया’’ति इमिना पयोजनदस्सनवसेन यदत्थं विवित्तसेनासनसेवनं इच्छितं, सो अधिचित्तानुयोगो वुत्तो. अट्ठ समापत्तियो चेत्थ विपस्सनाय पादकभूता अधिप्पेता, न या काचीति सकलस्सापि अधिचित्तानुयोगस्स जोतितभावो वेदितब्बो.
देवतारोचनवण्णना
९१. एत्तावताति ¶ एत्तकेन सुत्तपदेसेन. तत्थापि च इमिना…पे… कथनेन सुप्पटिविद्धभावं पकासेत्वाति योजना. च-सद्दो ब्यतिरेकत्थो, तेन इदानि वुच्चमानत्थं उल्लङ्गेति. एकमिदाहन्ति एकं अहं. इदं-सद्दो निपातमत्तं. आदि-सद्देन ‘‘भिक्खवे समय’’न्ति एवमादि पाठो सङ्गहितो. अहं भिक्खवे एकं समयन्ति एवं पेत्थ पदयोजना.
सुभगवनेति सुभगत्ता सुभगं, सुन्दरसिरिकत्ता ¶ , सुन्दरकामत्ता वाति अत्थो. सुभगञ्हि तं सिरिसम्पत्तिया, सुन्दरे चेत्थ कामे मनुस्सा पत्थेन्ति. बहुजनकन्ततायपि तं सुभगं. वनयतीति वनं, अत्तसम्पत्तिया अत्तनि सिनेहं उप्पादेतीति अत्थो. वनुते इति वा वनं, अत्तसम्पत्तिया एव ‘‘मं परिभुञ्जथा’’ति सत्ते याचति वियाति अत्थो. सुभगञ्च तं वनञ्चाति सुभगवनं, तस्मिं सुभगवने.अट्ठकथायंपन किं इमिना पपञ्चेनाति ‘‘एवं नामके वने’’ति वुत्तं. कामं सालरुक्खोपि ‘‘सालो’’ति वुच्चति, यो कोचि रुक्खोपि वनप्पति जेट्ठकरुक्खोपि. इध पन पच्छिमो एव अधिप्पेतोति आह ‘‘वनप्पतिजेट्ठकस्स मूले’’ति. मूलसमुग्घातवसेनाति अनुसयसमुच्छिन्दनवसेन.
न विहायन्तीति अकुप्पधम्मताय न विजहन्ति. ‘‘न कञ्चि सत्तं तपन्तीति अतप्पा’’ति इदं तेसु तस्सा समञ्ञाय निरुळ्हताय वुत्तं, अञ्ञथा सब्बेपि सुद्धावासा न कञ्चि सत्तं तपन्तीति अतप्पा नाम सियुं. ‘‘न विहायन्ती’’तिआदिनिब्बचनेसुपि एसेव नयो. सुन्दरदस्सनाति दस्सनीयाति अयमत्थोति आह ‘‘अभिरूपा’’तिआदि. सुन्दरमेतेसं दस्सनन्ति ¶ सोभनमेतेसं चक्खुना दस्सनं, विञ्ञाणेन दस्सनं पीति अत्थो. सब्बे हेव…पे… जेट्ठा पञ्चवोकारभवे ततो विसिट्ठानं अभावतो.
सत्तन्नं बुद्धानं वसेनाति सत्तन्नं सम्मासम्बुद्धानं अपदानवसेन. अविहेहि अज्झिट्ठेन एकेन अविहाब्रह्मुना कथिता तेहि सब्बेहि कथिता नाम होन्तीति वुत्तं ‘‘तथा अविहेही’’ति. एसेव नयो सेसेसुपि. तेनाह भगवा ‘‘देवता मं एतदवोचु’’न्ति. यं पन पाळियं ‘‘अनेकानि देवतासतानी’’ति वुत्तं, तं सब्बं ¶ पच्छा अत्तनो सासने ¶ विसेसं अधिगन्त्वा तत्थ उप्पन्नानं वसेन वुत्तं. अनुसन्धिद्वयम्पीति धम्मधातुपदानुसन्धि, देवतारोचनपदानुसन्धीति दुविधं अनुसन्धिं. निय्यातेन्तोति निगमेन्तो. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेवाति.
महापदानसुत्तवण्णनाय लीनत्थप्पकासना.