📜

५. जनवसभसुत्तवण्णना

नातिकियादिब्याकरणवण्णना

२७३-२७५. ‘‘परितो’’ति पदं यथा समन्तत्थवाचको, एवं समीपत्थवाचकोपि होतीति समन्ता सामन्ताति अत्थो वुत्तो. आमेडितेन पन समन्तत्थो जोतितो. यस्स पन सामन्ता जनपदेसु ‘‘नातिके विहरती’’ति वुत्तत्ता नातिकस्साति विञ्ञातो यमत्थो. यस्स परितो जनपदेसु ब्याकरोति, तत्थ परिचारकारकानं ब्याकरणं अवुत्तसिद्धं, निदस्सनवसेन वा तस्स वक्खमानत्ता ‘‘परितो परितो जनपदेसु’’ इच्चेव वुत्तं. परिचारकेति उपासके. तेनाह ‘‘बुद्धधम्मसङ्घानं परिचारके’’ति. उपपत्तीसूति निब्बत्तीसु. ञाणगतिपुञ्ञानं उपपत्तीसूति एत्थ ञाणगतूपपत्ति नाम तस्स तस्स मग्गञाणगमनस्स निब्बत्ति. यं सन्धाय वुत्तं ‘‘पञ्चन्नं ओरम्भागियानं परिक्खया’’तिआदि. पुञ्ञूपपत्ति नाम तंतंदेवनिकायूपपत्ति. सब्बत्थाति ‘‘वज्जिमल्लेसू’’तिआदिके सब्बत्थ चतूसुपि पदेसु. पुरिमेसूति पाळियं वुत्ते सन्धायाह. दससुयेवाति तेसु एव दससु जनपदेसु. परिचारके ब्याकरोति ब्यकातब्बानं बहूनं तत्थ लब्भनतो. नातिके भवा नातिकिया.

निट्ठङ्गताति निट्ठं निच्छयं उपगता.

आनन्दपरिकथावण्णना

२७६. यस्मा सङ्घसुप्पटिपत्ति नाम धम्मसुधम्मताय, धम्मसुधम्मता च बुद्धसुबुद्धताय, तस्मा ‘‘अहो धम्मो, अहो सङ्घो’’ति धम्मसङ्घगुणकित्तनापि अत्थतो बुद्धगुणकित्तना एव होतीति ‘‘भगवन्तं कित्तयमानरूपा’’ति पदस्स ‘‘अहो धम्मो’’तिआदिनापि अत्थो वुत्तो.

२७८. ञाणगतीति ‘‘पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया’’तिआदिना आगतं पहातब्बपहानवसेन पवत्तं मग्गञाणगमनं. यस्मा तस्सा एव ञाणगतिया वसेन तस्स तस्स अरियपुग्गलस्स ओपपातिकतादिविसेसो, तस्मा तं तादिसं तस्स अभिसम्परायं सन्धायाह ‘‘ञाणाभिसम्परायमेवा’’ति.

२७९. उपसन्तं पति सम्मति आलोकीयतीति उपसन्तपतिसो. उपसन्तदस्सनो उपसन्तउस्सन्नो. भातिरिवाति एत्थ -कारो पदसन्धिकरो, इव-सद्दो भुसत्थोति आह ‘‘अतिविय भाती’’ति.

जनवसभयक्खवण्णना

२८०. जेट्ठकभावेन जने वसभसदिसोति जनवसभोति अस्स देवपुत्तस्स नामं अहोसि.

इतो देवलोका चवित्वा सत्तक्खत्तुं मनुस्सलोके राजभूतस्स. मनुस्सलोका चवित्वा सत्तक्खत्तुं देवभूतस्स. एत्थेवाति एतस्मिंयेव चातुमहाराजिकभवे, एत्थापि वेस्सवणस्स सहब्यतावसेन.

२८१. आसिसनं आसा, पत्थना. आसासीसेन चेत्थ कत्तुकम्यताकुसलच्छन्दं वदति. तेनेवाह ‘‘सकदागामिमग्गत्थाया’’तिआदि. यदग्गेति एत्थ अग्ग-सद्दो आदिपरियायोति आह ‘‘तं दिवसं आदिं कत्वा’’ति. ‘‘पुरिमं…पे… अविनिपातो’’ति इदं यथा तत्तकं कालं सुगतितो सुगतूपपत्तियेव अहोसि, तथा कतूपचितकुसलकम्मत्ता. फुस्सस्स सम्मासम्बुद्धस्स कालतो पभुति हि सम्भतविवट्टूपनिस्सयकुसलसम्भारो एस देवपुत्तो. अनच्छरियन्ति अनु अनु अच्छरियं. तेनाह ‘‘पुनप्पुनं अच्छरियमेवा’’ति. सयंपरिसायाति सकाय परिसाय. भगवतो दिट्ठसदिसमेवाति आवज्जनसमनन्तरं यथा ते भगवतो चतुवीसतिसतसहस्समत्ता सत्ता ञाणगतितो दिट्ठा, एवं तुम्हेहि दिट्ठसदिसमेव. वेस्सवणस्स सम्मुखा सुतं मयाति वदति.

देवसभावण्णना

२८२. वस्सूपनायिकसङ्गहत्थन्ति वस्सूपनायिकाय आरक्खासंविधानवसेन भिक्खूनं सङ्गहणत्थं ‘‘वस्सूपगता भिक्खू एवं सुखेन समणधम्मं करोन्ती’’ति, पवारणसङ्गहो पनस्स पवारेत्वा सत्थु सन्तिकं गच्छन्तानं भिक्खूनं अन्तरामग्गे परिस्सयपरिहरणत्थं. धम्मस्सवनत्थं दूरट्ठानं गच्छन्तेसुपि एसेव नयो. अत्तनापि आगन्त्वा धम्मस्सवनत्थं सन्निपतियेव. एत्थेत्थाति एत्थ एत्थ अय्यानं वसनट्ठाने.

तदापीति ‘‘पुरिमानि भन्ते दिवसानी’’ति वुत्तकालेपि. एतेनेव कारणेनाति वस्सूपनायिकनिमित्तमेव. तेनाह पाळियं ‘‘तदहुपोसथे पन्नरसे वस्सूपनायिकाया’’तिआदि. आसनेपि निसज्जाय सुधम्माय देवसभाय पठमं देवेसु तावतिंसेसु निसिन्नेसु तस्सा चतूसु द्वारेसु चत्तारो महाराजानो निसीदन्ति, इदं नेसं आसने निसज्जाय चारित्तं होति.

येनत्थेनाति येन किच्चेन येन पयोजनेन. आरक्खत्थन्ति आरक्खभूतमत्थं. वुत्तं वचनं एतेसन्ति वुत्तवचना, महाराजानो.

२८३. अतिक्कमित्वाति अभिभवित्वा.

सनङ्कुमारकथावण्णना

२८४. अभिसम्भवितुं अधिगन्तुं असक्कुणेय्यो अनभिसम्भवनीयो. तेनाह ‘‘अप्पत्तब्बो’’तिआदि. चक्खुयेव पथो रूपदस्सनस्स मग्गो उपायोति चक्खुपथो, तस्मिं चक्खुपथस्मिन्ति आह ‘‘चक्खुपसादे’’ति, चक्खुस्स गोचरयोग्गो वा चक्खुपथोति आह ‘‘आपाथे वा’’ति. नाभिभवतीति न अभिभवति, गोचरभावं न गच्छतीति अत्थो. हेट्ठा हेट्ठाति तावतिंसतो पट्ठाय हेट्ठा हेट्ठा, न चातुमहाराजिकतो पट्ठाय, नापि ब्रह्मपारिसज्जतो पट्ठाय. ‘‘चातुमहाराजिका हि तावतिंसानं यथा जातिरूपानि पस्सितुं सक्कोन्ति, तथा ब्रह्मानो हेट्ठिमा उपरिमान’’न्ति केचि, तं न युत्तं. न हि हेट्ठिमा ब्रह्मानो उपरिमानं मूलपटिसन्धिरूपं पस्सितुं सक्कोन्ति, मापितमेव पस्सितुं सक्कोन्तीति दट्ठब्बं.

सुणन्तोवनिद्दं ओक्कमीति गतियो उपधारेन्तो बहि विसटवितक्कविच्छेदेन सङ्कोचं आपन्नचित्तताय. मय्हं अय्यकस्साति भगवन्तं सन्धाय वदति.

पञ्च सिखा एतस्साति पञ्चसिखो, पञ्चसिखो विय पञ्चसिखोति आह ‘‘पञ्चसिखगन्धब्बसदिसो’’ति. ममायन्तीति पियायन्ति.

२८५. सुमुत्तोति सरदोसेहि सुट्ठु मुत्तो. येहि पित्तसेम्हादीहि पलिबुद्धत्ता सरो अविस्सट्ठो सिया, तदभावतो विस्सट्ठोति दस्सेन्तो आह ‘‘अपलिबुद्धो’’ति. विञ्ञापेतीति विञ्ञेय्यो, अन्तोगधहेतुअत्थो कत्तुसाधनो एस विञ्ञेय्यसद्दोति आह ‘‘अत्थविञ्ञापनो’’ति. सरस्स मधुरता नाम मद्दवन्ति आह ‘‘मधुरो मुदू’’ति. सवनं अरहतीति सवनीयो. सवनारहताय च आपाथसुखतायाति आह ‘‘कण्णसुखो’’ति. बिन्दूति पिण्डितो. आकोटितभिन्नकंससद्दो विय अनेकावयवो अहुत्वा निरवयवो, एकभावोति अत्थो. तेनाह ‘‘एकग्घनो’’ति, एतेनेवस्स अविसारिता संवण्णिता दट्ठब्बा. गम्भीरुप्पत्तिट्ठानताय चस्स गम्भीरताति आह ‘‘नाभिमूलतो’’तिआदि. एवं समुट्ठितोति जीव्हादिप्पहारमत्तसमुट्ठितो. अमधुरो च होति उप्पत्तिट्ठानानं परिलहुभावतो. न च दूरं सावेति वीरभावाभावतो. निन्नादी सुविपुलभावतो सविसेसं निन्नादो, पासंसनिन्नादो वा. तेनाह ‘‘महामेघ…पे… युत्तो’’ति.

पच्छिमं पच्छिमन्ति दुतियं, चतुत्थं, छट्ठं, अट्ठमञ्च पदं. पुरिमस्स पुरिमस्साति यथाक्कमं पठमस्स, ततियस्स, पञ्चमस्स, सत्तमस्स च. अत्थोयेवाति अत्थनिद्देसो एव. विस्सट्ठता हिस्स विञ्ञेय्यताय वेदितब्बा, मञ्जुभावो सवनीयताय, बिन्दुभावो अविसारिताय, गम्भीरभावो निन्नादितायाति. यथापरिसन्ति एत्थ यथा-सद्दो परिमाणवाची, न पकारादिवाचीति आह ‘‘यत्तकापरिसा’’ति, तेन परिसप्पमाणं एवस्स सरो निच्छरति, अयमस्स धम्मताति दस्सेति. तेनाह ‘‘तत्तकमेवा’’तिआदि.

‘‘ये हि केची’’तिआदि ‘‘यावञ्च सो भगवा’’तिआदिना वुत्तस्स अत्थस्स हेतुकित्तनवसेन समत्थनं सरणेसु नेसं निच्चसेवनेन, सीलेसु च पतिट्ठापनेन छकामसग्गसम्पत्तिअनुप्पादनतो. तेनाह ‘‘ये हि केचि…पे… वदती’’ति. निब्बेमतिकगहितसरणेति मग्गेनागतसरणगमने. ते हि सब्बसो समुग्घातितविचिकिच्छताय रतनत्तये अवेच्चप्पसादेन समन्नागतायेव, पोथुज्जनिकसद्धाय वसेन बुद्धादीनं गुणे ओगाहेत्वा जानन्ति, अपरनेय्यबुद्धिनो ते परियायतो निब्बेमतिकगहितसरणा वेदितब्बा. गन्धब्बदेवगणन्ति गन्धब्बदेवसमूहं. तुका वुच्चति खीरिणी या तुकातिपि वुच्चति. तस्सा चुण्णं तुकापिट्ठं. तं कोट्टेत्वा पक्खित्तं घनं निरन्तरचितं हुत्वा तिट्ठति.

भावितइद्धिपादवण्णना

२८७. सुपञ्ञत्ताति सुट्ठु पकारेहि ञापिता बोधिता, असङ्करतो वा ठपिता, तं पन बोधनं, असङ्करतो ठपनञ्च अत्थतो देसना एवाति आह ‘‘सुकथिता’’ति. इज्झनट्ठेनाति समिज्झनट्ठेन, निप्पज्जनस्स कारणभावेनाति अत्थो. पतिट्ठानट्ठेनाति अधिट्ठानट्ठेन. इद्धिया पादोति इद्धिपादो, इद्धिया अधिगमुपायोति अत्थो. तेन हि यस्मा उपरूपरि विसेससङ्खातं इद्धिं पज्जन्ति पापुणन्ति, तस्मा ‘‘पादो’’ति वुच्चति. इज्झतीति इद्धि, समिज्झति निप्पज्जतीति अत्थो. इद्धि एव पादो इद्धिपादो, इद्धिकोट्ठासोति अत्थो. एवं ताव ‘‘चत्तारो इद्धिपादा’’ति एत्थ अत्थो वेदितब्बो. इद्धिपहोनकतायाति इद्धिया निप्फादने समत्थभावाय. इद्धिविसवितायाति इद्धिया निप्फादने योग्यभावाय. अनेकत्थत्ता हि धातूनं योग्यत्थो वि-पुब्बो सु-सद्दो, विसवनं वा पज्जनं विसविता, तत्थ कामकारिता विसविता. तेनाह ‘‘पुनप्पुन’’न्तिआदि. इद्धिविकुब्बनतायाति विकुब्बनिद्धिया विविधरूपकरणाय. तेनाह ‘‘नानप्पकारतो कत्वा दस्सनत्थाया’’ति.

‘‘छन्दञ्च भिक्खु अधिपतिं करित्वा लभति समाधिं, लभति चित्तस्सेकग्गतं, अयं वुच्चति छन्दसमाधी’’ति (विभ. ४३२) इमाय पाळिया छन्दाधिपति समाधि छन्दसमाधीति अधिपतिसद्दलोपं कत्वा समासो वुत्तोति विञ्ञायति, अधिपतिसद्दत्थदस्सनवसेन पन ‘‘छन्दहेतुको, छन्दाधिको वा समाधि छन्दससमाधी’’ति अट्ठकथायंवुत्तन्ति वेदितब्बं. ‘‘पधानभूताति वीरियभूता’’ति केचि वदन्ति. सङ्खतसङ्खारादिनिवत्तनत्थञ्हि पधानग्गहणन्ति. अथ वा तं तं विसेसं सङ्खरोतीति सङ्खारो, सब्बम्पि वीरियं. तत्थ चतुकिच्चसाधकतो अञ्ञस्स निवत्तनत्थं पधानग्गहणन्ति पधानभूता सेट्ठभूताति अत्थो. चतुब्बिधस्स पन वीरियस्स अधिप्पेतत्ता बहुवचननिद्देसो कतो. विसुं समासयोजनवसेन यो पुब्बे इद्धिपादत्थो पादस्स उपायत्थतं, कोट्ठासत्थतञ्च गहेत्वा यथायोगवसेन इध वुत्तो, सो वक्खमानानं पटिलाभपुब्बभागानं कत्तुकरणिद्धिभावं, उत्तरचूळभाजनीये वा वुत्तेहि छन्दादीहि इद्धिपादेहि साधेतब्बाय इद्धिया कत्तिद्धिभावं, छन्दादीनञ्च करणिद्धिभावं सन्धाय वुत्तोति वेदितब्बो, तस्मा ‘‘इज्झनट्ठेन इद्धी’’ति एत्थ कत्तुअत्थो, करणत्थो च एकज्झं गहेत्वा वुत्तोति कत्तुअत्थं ताव दस्सेतुं ‘‘निप्फत्तिपरियायेन इज्झनट्ठेन वा’’ति वत्वा इतरं दस्सेन्तो ‘‘इज्झन्तिएताया’’तिआदिमाह. वुत्तन्ति कत्थ वुत्तं? इद्धिपादविभङ्गपाठे. (विभ. ४३४) तथाभूतस्साति तेनाकारेन भूतस्स, ते छन्दादिधम्मे पटिलभित्वा ठितस्साति अत्थो. ‘‘वेदनाक्खन्धो’’तिआदीहि छन्दादयो अन्तोकत्वा चत्तारोपि खन्धा कथिता. सेसेसूति सेसिद्धिपादेसु.

वीरियिद्धिपादनिद्देसे ‘‘वीरियसमाधिपधानसङ्खारसमन्नागत’’न्ति द्विक्खत्तुं वीरियं आगतं. तत्थ पुरिमं समाधिविसेसनं ‘‘वीरियाधिपति समाधि वीरियसमाधी’’ति, दुतियं समन्नागमङ्गदस्सनं. द्वेयेव हि सब्बत्थ समन्नागमङ्गानि, समाधि, पधानसङ्खारो च. छन्दादयो हि समाधिविसेसनानि, पधानसङ्खारो पन पधानवचनेनेव विसेसितो, न छन्दादीहीति न इध वीरियाधिपतिता पधानसङ्खारस्स वुत्ता होति. वीरियञ्च समाधिं विसेसेत्वा ठितमेव, समन्नागमङ्गवसेन पन पधानसङ्खारवचनेन वुत्तन्ति नापि द्वीहि वीरियेहि समन्नागमो वुत्तो होति. यस्मा पन छन्दादीहि विसिट्ठो समाधि, तथाविसिट्ठेनेव च तेन सम्पयुत्तो पधानसङ्खारो, सेसधम्मा च, तस्मा समाधिविसेसनानं वसेन चत्तारो इद्धिपादा वुत्ता, विसेसनभावो च छन्दादीनं तंतंअवस्सयदस्सनवसेन होतीति ‘‘छन्दसमाधि…पे… इद्धिपाद’’न्ति एत्थ निस्सयत्थेपि पाद-सद्दे उपायत्थेन छन्दादीनं इद्धिपादता वुत्ता होति. तेनेव हि अभिधम्मे उत्तरचूळभाजनीये (विभ. ४५६) ‘‘चत्तारो इद्धिपादा छन्दिद्धिपादो’’तिआदिना छन्दादीनमेव इद्धिपादता वुत्ता. पञ्हपुच्छके (विभ. ४५७ आदयो) ‘‘चत्तारो इद्धिपादा इध भिक्खु छन्दसमाधी’’तिआदिना च उद्देसं कत्वापि पुन छन्दादीनंयेव कुसलादिभावो विभत्तो. उपायिद्धिपाददस्सनत्थमेव हि निस्सयिद्धिपाददस्सनं कतं, अञ्ञथा चतुब्बिधता न सियाति. अयमेत्थ पाळिवसेन अत्थविनिच्छयो वेदितब्बो. इदानि पटिलाभपुब्बभागानं वसेन इद्धिपादे विभजित्वा दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं, तं सुविञ्ञेय्यमेव. इध इद्धिपादकथा सङ्खेपेनेव वुत्ताति आह ‘‘वित्थारेन पन…पे… वुत्ता’’ति.

केचीति अभयगिरिवासिनो. तेसु हि एकच्चे ‘‘इद्धि नाम अनिप्फन्ना’’ति वदन्ति, एकच्चे ‘‘इद्धिपादो पन अनिप्फन्नो’’ति वदन्ति, अनिप्फन्नोति च परमत्थतो असिद्धो, नत्थीति अत्थो. आभतोति अभिधम्मपाठतो (विभ. ४५८) दीघनिकायट्ठकथायं (दी. नि. अट्ठ. २.२८७) आनीतो पुरिमनयतो अञ्ञेनाकारेन देसनाय पवत्तत्ता. छन्दो एव इद्धिपादो छन्दिद्धिपादो. एसेव नयो सेसेसुपि. इमे पनाति इमस्मिं सुत्ते आगता इद्धिपादा . रट्ठपालत्थेरो (म. नि. २.२९३; अ. नि. अट्ठ. १.१.२१०; अप. अट्ठ. २.रट्ठपालत्थेरअपदानवण्णनाय वित्थारो) ‘‘छन्दे सति कथं नानुजानिस्सन्ती’’ति सत्ताहं भत्तानि अभुञ्जित्वा मातापितरो अनुजानापेत्वा पब्बजित्वा छन्दमेव अवस्साय लोकुत्तरं धम्मं निब्बत्तेसीति आह ‘‘रट्ठपालत्थेरो…पे… निब्बत्तेसी’’ति. सोणत्थेरो (महाव. २४३; अ. नि. ६.५५; थेरगा. अट्ठ. तेरसनिपात; अप. अट्ठ. २.सोणकोटिवीसत्थेरअपदानवण्णनाय वित्थारो) भावनमनुयुत्तो आरद्धवीरियो परमसुखुमालो पादेसु फोटेसु जातेसुपि वीरियं नप्पटिपस्सम्भेसीति आह ‘‘सोणत्थेरो वीरियं धुरं कत्वा’’ति. सम्भूतत्थेरो (थेरगा. अट्ठ. २.सम्मूतत्थेरगाथावण्णनाय वित्थारो) ‘‘चित्तवतो किं नाम न सिज्झती’’ति चित्तं पुब्बङ्गमं कत्वा भावनं आराधेसीति आह ‘‘सम्भूतत्थेरो चित्तं धुरं कत्वा’’ति. मोघत्थेरो वीमंसं अवस्सयि, तस्मा तस्स भगवा ‘‘सुञ्ञतो लोकं अवेक्खस्सू’’ति (सु. नि. ११२५; बु. वं. ५४.३५३; महा. नि. १८६; चूळनि. मोघराजमाणवपुच्छा १४४; मोघराजमाणवपुच्छानिद्देसे ८८; नेत्ति. ५; पेटको. २२, ३१) सुञ्ञताकथं कथेसि, पञ्ञानिस्सितमाननिग्गहत्थं, पञ्ञाय परिग्गहत्थञ्च द्विक्खत्तुं पुच्छितो समानो पञ्हं कथेसि. तेनाह ‘‘आयस्मा मोघराजा वीमंसं धुरं कत्वा’’ति.

पुनप्पुनं छन्दुप्पादनं पेसनं विय होतीति छन्दस्स उपट्ठानसदिसता वुत्ता.

परक्कमेनाति परक्कमसीसेन सूरभावं वदति. थामभावतो च वीरियस्स सूरभावसदिसता दट्ठब्बा.

चिन्तनप्पधानत्ता चित्तस्स मन्तसंविधानसदिसता वुत्ता.

जातिसम्पत्ति नाम विसिट्ठजातिता. ‘‘सब्बधम्मेसु च पञ्ञा सेट्ठा’’ति वीमंसाय जातिसम्पत्तिसदिसता वुत्ता. सम्मोहविनोदनियं (विभ. अट्ठ. ४३३) पन चित्तिद्धिपादस्स जातिसम्पत्तिसदिसता, वीमंसिद्धिपादस्स मन्तबलसदिसता च योजिता.

अनेकं विहितं विधं एतस्साति अनेकविहितन्ति आह ‘‘अनेकविध’’न्ति. विध-सद्दो कोट्ठासपरियायो ‘‘एकविधेन ञाणवत्थू’’तिआदीसु (विभ. ७५१) वियाति आह ‘‘इद्धिविधन्ति इद्धिकोट्ठास’’न्ति.

तिविधओकासाधिगमवण्णना

२८८. ‘‘सुखस्सा’’ति इदं तिण्णम्पि सुखानं साधारणवचनन्ति आह ‘‘झानसुखस्स मग्गसुखस्स फलसुखस्सा’’ति. नानप्पनापत्तताय पन अप्पधानत्ता उपचारज्झानसुखस्स, विपस्सनासुखस्स चेत्थ अग्गहणं. पुरिमेसु ताव द्वीसु ओकासाधिगमेसु तीणिपि सुखानि लब्भन्ति, ततिये पन कथन्ति? तत्थ कामं तीणि न लब्भन्ति, द्वे पन लब्भन्तियेव. यथालाभवसेन हेतं वुत्तं. ‘‘सक्खरकथलम्पि मच्छगुम्बम्पि चरन्तम्पि तिट्ठन्तम्पी’’तिआदीसु (दी. नि. १.२४९; म. नि. १.४३३; २.२५९; अ. नि. १.४५, ४६) विय. संसट्ठोति संसग्गं उपगतो समङ्गीभूतो, सो पन तेहि समन्नागतचित्तोपि होतीति वुत्तं ‘‘सम्पयुत्तचित्तो’’ति. अरियधम्मन्ति अरियभावकरं धम्मं. उपायतोति विधितो. पथतोति मग्गतो. कारणतोति हेतुतो. येन हि विधिना धम्मानुधम्मपटिपत्ति होति, सो उपेति एतेनाति उपायो, सो तदधिगमस्स मग्गभावतो पथो, तस्स करणतो कारणन्ति च वुच्चति.

‘‘अनिच्चन्तिआदिवसेन मनसि करोती’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘योनिसो मनसिकारो नामा’’तिआदि वुत्तं. तत्थ उपायमनसिकारोति कुसलधम्मप्पवत्तिया कारणभूतो मनसिकारो. पथमनसिकारोति तस्स एव मग्गभूतो मनसिकारो. अनिच्चेति आदिअन्तवन्तताय, अनच्चन्तिकताय च अनिच्चे तेभूमके सङ्खारे ‘‘अनिच्च’’न्ति मनसिकारोति योजना. एसेव नयो सेसेसुपि. अयं पन विसेसो तस्मिंयेव उदयब्बयपटिपीळनताय दुक्खनतो, दुक्खमतो च दुक्खे, अवसवत्तनत्थेन, अनत्तसभावताय च अनत्तनि, असुचिसभावताय असुभे. सब्बम्पि हि तेभूमकं सङ्खतं किलेसासुचिपग्घरणतो ‘‘असुभ’’न्त्वेव वत्तुं अरहति. सच्चानुलोमिकेन वाति सच्चाभिसमयस्स अनुलोमनवसेन. ‘‘चित्तस्स आवट्टना’’तिआदिना आवज्जनाय पच्चयभूता ततो पुरिमुप्पन्ना मनोद्वारिका कुसलजवनप्पवत्ति फलवोहारेनेव तथा वुत्ता. तस्सा हि वसेन सा कुसलुप्पत्तिया उपनिस्सयो होतीति. आवज्जना हि भवङ्गचित्तं आवट्टेतीति चित्तस्स आवट्टना, अनु अनु आवट्टेतीति अन्वावट्टना. भवङ्गारम्मणतो अञ्ञं आभुजतीति आभोगो. समन्नाहरतीति समन्नाहारो. तदेवारम्मणं अत्तानं अनुबन्धित्वा अनुबन्धित्वा उप्पज्जमाने मनसि करोति ठपेतीति मनसिकारो. अयं वुच्चतीति अयं उपायमनसिकारलक्खणो योनिसोमनसिकारो नाम वुच्चति, यस्स वसेन पुग्गलो दुक्खादीनि सच्चानि आवज्जितुं सक्कोति.

असंसट्ठोति न संसट्ठो कामादीहि विवित्तो विनाभूतो. कामादिविसंसग्गहेतु उप्पज्जनकसुखं नाम विवेकजं पीतिसुखन्ति आह ‘‘पठमज्झानसुख’’न्ति. कामं पठमज्झानसुखम्पि सोमनस्समेव, सुत्तेसु पन तं कायिकसुखस्सापि पच्चयभावतो विसेसतो ‘‘सुख’’न्त्वेव वुच्चतीति इधापि झानभूतं सोमनस्सं सुखन्ति, इतरं सोमनस्सं. तेन वुत्तं ‘‘सुखा’’ति. हेतुम्हि निस्सक्कवचनन्ति आह ‘‘झानसुखपच्चया’’ति. अपरापरं सोमनस्सन्ति झानाधिगमहेतु पच्चवेक्खणादिवसेन पुनप्पुनं उप्पज्जनकसोमनस्सं.

पमोदनं पमुदो, तरुणपीति, ततो पमुदा. ‘‘पामोज्जं पीतत्थाया’’तिआदीसु तरुणपीति ‘‘पामोज्ज’’न्ति वुच्चति, इध पन पकट्ठो मुदो पमुदो पामोज्जन्ति अधिप्पेतं, तञ्च सोमनस्सरहितं नत्थीति अविनाभाविताय ‘‘बलवतरं पीतिसोमनस्स’’न्ति वुत्तं. झानस्स उजुविपच्चनीकतं सन्धाय ‘‘पञ्च नीवरणानि विक्खम्भेत्वा’’ति वुत्तं. झानं पन तदेकट्ठे सब्बेपि किलेसे, सब्बेपि अकुसले धम्मे विक्खम्भेतियेव, अत्तनो ओकासं गहेत्वा तिट्ठति पटिपक्खधम्मेहि अनभिभवनीयतो. तस्माति ओकासग्गहणतो, लद्धोकासतायाति अत्थो. मग्गफलसुखाधिगमाय ओकासभावतो वा ओकासो, अस्स अधिगमो ओकासाधिगमो. पुरिमपक्खे पन ओकासं अवसरं अधिगच्छति एतेनाति ओकासाधिगमो.

रूपसभावताय , एकन्तरूपाधीनवुत्तिताय, सविप्फारिकताय च आनापानवितक्कविचारानं थूलभावं अनुजानन्तो ‘‘कायवचीसङ्खारा ताव ओळारिका होन्तू’’ति आह. तब्बिधुरताय पन एकच्चानं वेदनासञ्ञानं थूलतं अननुजानन्तो ‘‘चित्तसङ्खारा कथं ओळारिका’’ति आह. इतरो ‘‘अप्पहीनत्ता’’ति कारणं वत्वा ‘‘कायसङ्खारा ही’’तिआदिना तमत्थं विवरति. तेति चित्तसङ्खारा. अप्पहीना सङ्खारा लब्भमानसङ्खारनिमित्तताय ‘‘ओळारिका’’ति वत्तुं अरहन्ति, पहीना पन तदभावतो ‘‘सुखुमा’’ति आह ‘‘पहीने उपादायअप्पहीनत्ता ओळारिका नाम जाता’’ति. पाळियं ‘‘कायसङ्खारानं पटिप्पस्सद्धिया’’ति वुत्तत्ता ‘‘सुखन्ति चतुत्थज्झानिकफलसमापत्तिसुख’’न्ति वुत्तं. ‘‘चित्तसङ्खारानं पटिप्पस्सद्धिया’’ति पन वुत्तत्ता ‘‘निरोधा वुट्ठहन्तस्सा’’ति वुत्तं. वचीसङ्खारपटिप्पस्सद्धि कायसङ्खारपटिप्पस्सद्धियाव सिद्धाति वेदितब्बा. तेनेवाह ‘‘दुतिय…पे… विसुं न वुत्तानी’’ति. पाळियं पन अत्थतो सिद्धापि सुपाकटभावेन विभावेतुं सरूपतो गण्हाति. न हि अरियविनये अत्थापत्तिविभावना अभिधम्मदेसनाय पकतीति. यथा नीवरणविक्खम्भनञ्च पठमस्स झानस्स अधिगमाय उपायो, एवं सुखदुक्खविक्खम्भनं चतुत्थस्स झानस्स अधिगमाय उपायोति ‘‘चतुत्थज्झानं सुखं दुक्खं विक्खम्भेत्वा’’ति वुत्तं. सेसं हेट्ठा वुत्तनयमेव.

अविज्जारागादीहि सह वज्जेहीति सावज्जं, अकुसलं, तदभावतो अनवज्जं कुसलं. अत्तनो हितसुखं आकङ्खन्तेन सेवनीयतो सेवितब्बं, कुसलं, तब्बिपरियायतो न सेवितब्बं, अकुसलं. लामकभावेन हीनं, अकुसलं, सेट्ठभावेन पणीतं, कुसलन्ति सावज्जदुकादयो तयोपि दुका यथारहं एतेसं कुसलाकुसलकम्मपथानं वसेनेव वेदितब्बा. सब्बन्ति यथावुत्तं सब्बं चतूहि दुकेहि सङ्गहितं धम्मजातं. यथारहं कण्हञ्च सुक्कञ्च पटिद्वन्दिभावतो, सप्पटिभागञ्च अप्पटिभागञ्च अद्वयभावतो. वट्टपटिच्छादिका अविज्जा पहीयति चतुन्नं अरियसच्चानं सम्मदेव पटिविज्झनतो. ततो एव अरहत्तमग्गविज्जा उप्पज्जति. सुखन्ति एवं कम्मपथमुखेन तेभूमकधम्मे सम्मसित्वा विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया अरहत्ते पतिट्ठहन्तस्स यं अरहत्तमग्गसुखञ्चेव अरहत्तफलसुखञ्च, तं इध ‘‘सुख’’न्ति अधिप्पेतं. अन्तोगधा एव नानन्तरियभावतो.

अट्ठतिंसारम्मणवसेनाति पाळियं आगतानं अट्ठतिंसाय कम्मट्ठानानं वसेन. वित्थारेत्वा कथेतब्बा पठमज्झानादिवसेन आगतत्ताति अधिप्पायो. ‘‘कथ’’न्तिआदिना तमेव वित्थारेत्वा कथनं नयतो दस्सेति. ‘‘चतुवीसतिया ठानेसू’’तिआदीसु यं वत्तब्बं, तं महापरिनिब्बानवण्णनायं (दी. नि. अट्ठ. २.२१९) वुत्तमेव. ‘‘निरोधसमापत्तिं पापेत्वा’’ति इमिना अरूपज्झानानिपि गहितानि होन्ति तेहि विना निरोधसमापत्तिसमापज्जनस्स असम्भवतो, चतुत्थज्झानसभावत्ता च तेसं. दस उपचारज्झानानीति ठपेत्वा कायगतासतिं आनापानञ्च अट्ठ अनुस्सतियो, सञ्ञाववत्थानञ्चाति दस उपचारज्झानानि. अधिसीलं नाम समाधिसंवत्तनियन्ति तस्स हेट्ठिमन्तेन पठमज्झानं परियोसानन्ति वुत्तं ‘‘अधिसीलसिक्खा पठमं ओकासाधिगमं भजती’’ति. अधिचित्तं नाम चतुत्थज्झाननिट्ठं तदन्तोगधत्ता अरूपज्झानानं, तप्परियोसानत्ता फलज्झानानन्ति वुत्तं ‘‘अधिचित्तसिक्खा दुतिय’’न्ति. मत्थकप्पत्ता अधिपञ्ञासिक्खा नाम अग्गमग्गविज्जाति आह ‘‘अधिपञ्ञासिक्खा ततिय’’न्ति. सिक्खत्तयवसेन तयो ओकासाधिगमे नीहरन्तेन यथारहं तंतंसुत्तवसेनपि नीहरितब्बन्ति दस्सेन्तो ‘‘सामञ्ञफलेपी’’तिआदिमाह.

यदग्गेन च तिस्सो सिक्खा यथाक्कमं तयो ओकासाधिगमे भजन्ति, तदग्गेन तप्पधानत्ता यथाक्कमं तीणि पिटकानि ते भजन्तीति दस्सेतुं ‘‘तीसु पना’’तिआदि वुत्तं. तीणिपिटकानि विभजित्वाति तिण्णं ओकासाधिगमानं वसेन यथानुपुब्बं तीणि पिटकानि वित्थारेत्वा कथेतुं लभिस्सामाति. समोधानेत्वाति समायोजेत्वा तत्थ वुत्तमत्थं इमस्स सुत्तस्स अत्थभावेन समानेत्वा. दुक्कथितन्ति असम्बन्धकथनेन, अतिपपञ्चकथनेन वा दुट्ठु कथितन्ति न सक्का वत्तुं तथाकथनस्सेव सुकथनभावतोति आह ‘‘तेपिटकं…पे… सुकथितं होती’’ति.

चतुसतिपट्ठानवण्णना

२८९. न केवलं अभिधम्मपरियायेनेव कुसलट्ठो गहेतब्बो, अथ खो बाहितिकपरियायेन पीति आह ‘‘फलकुसलस्स चा’’ति. खेमट्ठेनाति चतूहिपि योगेहि अनुपद्दवभावेन . सम्मा समाहितोति समथवसेन चेव विपस्सनावसेन च सुट्ठु समाहितो. एकग्गचित्तोति विक्खेपस्स दूरसमुस्सारितत्ता एकग्गतं अविक्खेपं पत्तचित्तो. अत्तनो कायतोति अज्झत्तं काये कायानुपस्सनावसेन सम्मा समाहितचित्तो समानो ‘‘समाहितो यथाभूतं पजानाति पस्सती’’ति (सं. नि. ३.५; ५.१०७१, १०७२; नेत्ति. ४०; मि. प. १.१४) वचनतो. तत्थ ञाणदस्सनं निब्बत्तेन्तो ततो बहिद्धा परस्स कायेपि ञाणदस्सनं निब्बत्तेति. तेनाह ‘‘परस्स कायाभिमुखं ञाणं पेसेती’’ति. सम्मा विप्पसीदतीति सम्मा समाधानपच्चयेन अभिप्पसादेन ञाणूपसञ्हितेन अज्झत्तं कायं ओकप्पेति. सब्बत्थाति सब्बट्ठानेसु. सति कथिताति योजना. लोकियलोकुत्तरमिस्सका कथिता अनुपस्सनाञाणदस्सनानं तदुभयसाधारणभावतो.

सत्तसमाधिपरिक्खारवण्णना

२९०. एत्थाति इमिस्सा कथाय. झानक्खस्स वीरियचक्कस्स अरियमग्गरथस्स सीलं विभूसनभावेन वुत्तन्ति आह ‘‘अलङ्कारो परिक्खारो नामा’’ति. सत्तहि नगरपरिक्खारेहीति नगरं परिवारेत्वा रक्खणकेहि कतपरिक्खेपो, परिखा, उद्दापो, पाकारो, एसिका, पलिघा, पाकारपक्खण्डिलन्ति इमेहि सत्तहि नगरपरिक्खारेहि. सम्भरीयति फलं एतेनाति सम्भारो, कारणं. भेसज्जञ्हि ब्याधिवूपसमनेन जीवितस्स कारणं. परिवारपरिक्खारवसेनाति परिवारसङ्खातपरिक्खारवसेन. परिक्खारो हि सम्मादिट्ठियादयो मग्गधम्मा सम्मासमाधिस्स सहजातादिपच्चयभावेन परिकरणतो अभिसङ्खरणतो. उपेच्च निस्सीयतीति उपनिसा, सह उपनिसायाति सउपनिसोति आह ‘‘सउपनिस्सयो’’ति, सहकारीकारणभूतो धम्मसमूहो इध ‘‘उपनिस्सयो’’ति अधिप्पेतो. सम्मा पसत्था सुन्दरा दिट्ठि एतस्साति सम्मादिट्ठि, पुग्गलो, तस्स सम्मादिट्ठिस्स. सो पन यस्मा पतिट्ठितसम्मादिट्ठिको, तस्मा वुत्तं ‘‘सम्मादिट्ठियं ठितस्सा’’ति. सम्मासङ्कप्पो पहोतीति मग्गसम्मादिट्ठिया दुक्खादीसु परिजाननादिकिच्चं साधेन्तिया कामवितक्कादिके समुग्घाटेन्तो सम्मासङ्कप्पो यथा अत्तनो किच्चसाधने पहोति, तथा पवत्तिं पनस्स दस्सेन्तो आह ‘‘सम्मासङ्कप्पो पवत्तती’’ति. एस नयो सब्बपदेसूति ‘‘सम्मासङ्कप्पस्स सम्मावाचा पहोती’’तिआदीसु सेसपदेसु यथावुत्तमत्थं अतिदिसति.

एत्थ च यस्मा निब्बानाधिगमाय पटिपन्नस्स योगिनो बहूपकारा सम्मादिट्ठि. तथा हि सा ‘‘पञ्ञापज्जोतो, पञ्ञासत्थ’’न्ति च वुत्ता. ताय हि सो अविज्जन्धकारं विधमित्वा किलेसचोरे घातेन्तो खेमेन निब्बानं पापुणाति, तस्मा अरियमग्गकथायं सम्मादिट्ठि आदितो गय्हति, इध पन पुग्गलाधिट्ठानदेसनाय ‘‘सम्मादिट्ठिस्सा’’ति वुत्तं. यस्मा पन सम्मादिट्ठिपुग्गलो नेक्खम्मसङ्कप्पादिवसेन सम्मदेव सङ्कप्पेति, न मिच्छाकामसङ्कप्पादिवसेन, तस्मा सम्मादिट्ठिस्स सम्मासङ्कप्पो पहोति. यस्मा च सम्मासङ्कप्पो सम्मावाचाय उपकारको. यथाह ‘‘पुब्बे खो गहपति वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दती’’ति, (सं. नि. २.३४८) तस्मा सम्मासङ्कप्पस्स सम्मावाचा पहोति. यस्मा पन ‘‘इदञ्चिदञ्च करिस्सामा’’ति हि पठमं वाचाय संविदहित्वा येभुय्येन ते ते कम्मन्ता सम्मा पयोजीयन्ति, तस्मा वाचा कायकम्मस्स उपकारिकाति सम्मावाचस्स सम्माकम्मन्तो पहोति. यस्मा पन चतुब्बिधं वचीदुच्चरितं, तिविधञ्च कायदुच्चरितं पहाय उभयं सुचरितं पूरेन्तस्सेव आजीवट्ठमकसीलं पूरति, न इतरस्स , तस्मा सम्मावाचस्स सम्माकम्मन्तस्स च सम्माआजीवो पहोति. विसुद्धिदिट्ठिसमुदागतसम्माआजीवस्स योनिसो पधानस्स सम्भवतो सम्माआजीवस्स सम्मावायामो पहोति. योनिसो पदहन्तस्स कायादीसु चतूसु वत्थूसु सति सूपट्ठिता होतीति सम्मावायामस्स सम्मासति पहोति. यस्मा एवं सूपट्ठिता सति समाधिस्स उपकारानुपकारानं धम्मानं गतियो समन्नेसित्वा पहोति एकत्तारम्मणे चित्तं समाधातुं, तस्मा सम्मासतिस्स सम्मासमाधि पहोतीति. अयञ्च नयो पुब्बभागे नानाक्खणिकानं सम्मादिट्ठिआदीनं वसेन वुत्तो, मग्गक्खणे पन सम्मादिट्ठिआदीनं तस्स तस्स सहजातादिवसेन वुत्तो ‘‘सम्मादिट्ठिस्स सम्मासङ्कप्पो पहोती’’तिआदीनं पदानमत्थो युत्तो, अयमेव च इधाधिप्पेतो. तेनाह ‘‘अयं पनत्थो’’तिआदि.

मग्गञाणेति मग्गपरियापन्नञाणे ठितस्स तंसमङ्गिनो. मग्गपञ्ञा हि चतुन्नं सच्चानं सम्मादस्सनट्ठेन ‘‘मग्गसम्मादिट्ठी’’ति वुत्ता, सा एव नेसं याथावतो जाननतो पटिविज्झनतो इध ‘‘मग्गञाण’’न्तिपि वुत्ता. मग्गविमुत्तीति मग्गेन किलेसानं विमुच्चनं समुच्छेदप्पहानमेव. फलसम्मादिट्ठि एव ‘‘फलसम्माञाण’’न्ति परियायेन वुत्तं, परियायवचनञ्च वुत्तनयानुसारेन वेदितब्बं. फलविमुत्ति पन पटिप्पस्सद्धिप्पहानं दट्ठब्बं.

अमतस्स द्वाराति अरियमग्गमाह. सो पन विना च आचरियमुट्ठिना अनन्तरं अबाहिरं करित्वा यावदेव मनुस्सेहि सुप्पकासितत्ता विवटो. धम्मविनीताति अरियधम्मे विनीता. सो पनेत्थ किलेसानं समुच्छेदविनयवसेन वेदितब्बोति आह ‘‘सम्मानिय्यानेन निय्याता’’ति.

अत्थीति पुथुत्थविसयं निपातपदं ‘‘अत्थि इमस्मिं काये केसा’’तिआदीसु (दी. नि. २.३७७; म. नि. १.११०; ३.१५४; सं. नि. ४.१२७; अ. नि. ६.२९; १०.६०; विभ. ३५६; खु. पा. २.१.द्वत्तिंसआकार; नेत्ति. ४७) वियाति आह ‘‘अनागामिनो च अत्थी’’ति. तेनेवाह ‘‘अत्थि चेवेत्थ सकदागामिनो’’ति. बहिद्धा संयोजनपच्चयो निब्बत्तिहेतुभूतो पुञ्ञभागो एतिस्सा अत्थीति पुञ्ञभागा, अतिसयविसिट्ठो चेत्थ अत्थिअत्थो वेदितब्बो. ओत्तप्पमानोति उत्तसन्तो भायन्तो. न पन नत्थि, अत्थि एवाति दीपेति.

२९१. अस्साति वेस्सवणस्स. लद्धि पन न अत्थि पटिविद्धसच्चत्ता. ‘‘अभिसमये विसेसो नत्थी’’ति एतेन सब्बेपि सब्बञ्ञुगुणा सब्बबुद्धानं सदिसा एवाति दस्सेति.

२९२. कारणस्स एकरूपत्ता इमानि पन पदानीति न केवलं ‘‘तयिदं ब्रह्मचरिय’’न्तिआदीनि पदानि, अथ खो ‘‘इममत्थं जनवसभो यक्खो’’तिआदीनि पदानि पीति.

जनवसभसुत्तवण्णनाय लीनत्थप्पकासना.