📜

६. महागोविन्दसुत्तवण्णना

२९३. पञ्चकुण्डलिकोति विस्सट्ठपञ्चवेणिको. चतुमग्गट्ठानेसूति चतुन्नं मग्गानं विनिविज्झित्वा गतट्ठानेसु. तत्थ हि कता सालादयो चतूहि दिसाहि आगतमनुस्सानं उपभोगक्खमा होन्ति. ‘‘एवरूपानी’’ति इमिना रुक्खमूलसोधनादीनि चेव यथासत्ति अन्नदानादीनि च पुञ्ञानि सङ्गण्हाति. ‘‘सुवण्णक्खन्धसदिसो अत्तभावो इट्ठो कन्तो मनापो अहोसी’’ति पाठो. सकटसहस्समत्तन्ति वाहसहस्समत्तं, वाहो पन वीसति खारी, खारी सोळसदोणमत्ता, दोणं सोळस नाळियो वेदितब्बा. कुम्भं दसम्बणानि. ‘‘सहस्सनाळियो’’ति केचि. रत्तसुवण्णकण्णिकन्ति रत्तसुवण्णमयं वटंसकं.

यस्मा मज्झिमयामे एव देवता सत्थारं उपसङ्कमितुं अवसरं लभन्ति, तस्मा ‘‘एककोट्ठासं अतीताया’’ति वुत्तं. अतिक्कन्तवण्णोति अतिविय कमनीयरूपो, केवलकप्पन्ति वा मनं ऊनं अवसेसं, ईसकं असमत्तन्ति अत्थो भगवतो हि समीपट्ठानं मुञ्चित्वा सब्बो गिज्झकूटविहारो तेन ओभासितो. तेनाह ‘‘चन्दिमा विया’’तिआदि.

देवसभावण्णना

२९४. रतनमत्तकण्णिकरुक्खनिस्सन्देनाति रतनप्पमाणरुक्खमयकूटदानपुञ्ञनिस्सन्देन, तस्स वा पुञ्ञस्स निस्सन्दफलभावेन. निब्बत्तसभायन्ति समुट्ठितउपट्ठानसालायं. मणिमयाति पदुमरागादिमणिमया. आणियोति थम्भतुलासङ्घाटकादीसु वाळरूपादिसङ्घाटनकआणियो.

गन्धब्बराजाति गन्धब्बकायिकानं देवतानं राजा. ये तावतिंसानं आसन्नवासिनो चातुमहाराजिका देवा, ते पुरतो करोन्तो ‘‘द्वीसु देवलोकेसु देवता पुरतो कत्वा निसिन्नो’’ति वुत्तो. सेसेसुपि तीसु ठानेसु एसेव नयो.

नागराजाति नागानं अधिपति, न पन सयं नागजातिको.

आसति निसीदति एत्थाति आसनं, निसज्जट्ठानन्ति आह ‘‘निसीदितुं ओकासो’’ति. ‘‘एत्था’’ति पदं निपातमत्तं, एत्थाति वा एतस्मिं पाठे. अत्थुद्धारनयेन वत्तब्बं पुब्बे वुत्तं चतुब्बिधमेव. तावतिंसा, एकच्चे च चातुमहाराजिका यथालद्धाय सम्पत्तिया थावरभावाय, आयतिं सोधनाय च पञ्च सीलानि रक्खन्ति, ते तस्स विसोधनत्थं पवारणासङ्गहं करोन्ति. तेन वुत्तं ‘‘महापवारणाया’’तिआदि.

वस्ससहस्सन्ति मनुस्सगणनाय वस्ससहस्सं.

पन्नपलासोति पतितपत्तो. खारकजातोति जातखुद्दकमकुळो. ये हि नीलपत्तका अतिविय खुद्दका मकुळा, ते ‘‘खारका’’ति वुच्चन्ति. जालकजातोति तेहियेव खुद्दकमकुळेहि जातजालको सब्बसो जालो विय जातो. केचि पन ‘‘जालकजातोति एकजालो विय जातो’’ति अत्थं वदन्ति. पारिछत्तको किर खारकग्गहणकाले सब्बत्थकमेव पल्लविको होति, ते चस्स पल्लवा पभस्सरपवाळवण्णसमुज्जला होन्ति, तेन सो सब्बसो समुज्जलन्तो तिट्ठति. कुटुमलकजातोति सञ्जातमहामकुळो. कोरकजातोति सञ्जातसूचिभेदो सम्पति विकसमानावत्थो. सब्बपालिफुल्लोति सब्बसो फुल्लितविकसितो.

कन्तनकवातोति देवानं पुञ्ञकम्मपच्चया पुप्फानं छिन्दनकवातो. कन्ततीति छिन्दति. सम्पटिच्छनकवातोति छिन्नानं छिन्नानं पुप्फानं सम्पटिग्गण्हनकवातो . नच्चन्तोति नानाविधभत्तिं सन्निवेसवसेन नच्चनं करोन्तो. अञ्ञतरदेवतानन्ति नामगोत्तवसेन अप्पञ्ञातदेवतानं.

रेणुवट्टीति रेणुसङ्घातो. कण्णिकं आहच्चाति सुधम्माय कूटं आहन्त्वा.

अट्ठ दिवसेति पञ्चमिया सद्धिं पक्खे चत्तारो दिवसे सन्धाय वुत्तं. यथावुत्तेसु अट्ठसु दिवसेसु धम्मस्सवनं निबद्धं तदा पवत्ततीति ततो अञ्ञदा कारितं सन्धायाह ‘‘अकालधम्मस्सवनं कारित’’न्ति. चेतिये छत्तस्स हेट्ठा कातब्बवेदिका छत्तवेदिका. चेतियं परिक्खिपित्वा पदक्खिणकरणट्ठानं अन्तोकत्वा कातब्बवेदिका पुटवेदिका. चेतियस्स कुच्छिं परिक्खिपित्वा तं सम्बन्धमेव कत्वा कातब्बवेदिका कुच्छिवेदिका. सीहरूपपादकं आसनं सीहासनं. उभोसु पस्सेसु सीहरूपयुत्तं सोपानं सीहसोपानं.

अत्तमनाहोन्ति अनियामनकभावतो. तेनेवाह ‘‘महापुञ्ञे पुरक्खत्वा’’तिआदि. पवारणासङ्गहत्थाय सन्निपतिताति वेदितब्बा ‘‘तदहुपोसथे पन्नरसे पवारणाय पुण्णाय पुण्णमाय रत्तिया’’ति (दी. नि. २.२९४) वचनतो.

२९५. नवहि कारणेहीति ‘‘इतिपि सो भगवा अरह’’न्तिआदिना (दी. नि. १.१५७, २५५) वुत्तेहि अरहत्तादीहि नवहि बुद्धानुभावदीपनेहि कारणेहि. धम्मस्स चाति एत्थ -सद्दो अवुत्तसमुच्चयत्थोति तेन सम्पिण्डितमत्थं दस्सेन्तो ‘‘उजुप्पटिपन्नतादिभेदं सङ्घस्स च सुप्पटिपत्ति’’न्ति आह.

अट्ठयथाभुच्चवण्णना

२९६. यथा अनन्तमेव आनञ्चं, भिसक्कमेव भेसज्जं , एवं यथाभूता एव यथाभुच्चाति पाळियं वुत्तन्ति आह ‘‘यथाभुच्चेति यथाभूते’’ति. वण्णेतब्बतो कित्तेतब्बतो वण्णा, गुणा. कथं पटिपन्नोति हेतुअवत्थायं, फलअवत्थायं, सत्तानं उपकारा वत्थायन्ति तीसुपि अवत्थासु लोकनाथस्स बहुजनहिताय पटिपत्तिया कथेतुकम्यतापुच्छा. तथा हि नं आदितो पट्ठाय याव परियोसाना सङ्खेपेनेव दस्सेन्तो ‘‘दीपङ्करपादमूले’’तिआदिमाह. तत्थ अभिनीहरमानोति अभिनीहारं करोन्तो. यं पनेत्थ महाभिनीहारे, पारमीसु च वत्तब्बं, तं ब्रह्मजालटीकायं (दी. नि. टी. १.७) वुत्तं एवाति तत्थ वुत्तनयेनेव वेदितब्बं.

‘‘खन्तिवादितापसकाले’’तिआदि (जा. १.खन्तीवादीजातक) हेतुअवत्थायमेव अनञ्ञसाधारणाय सुदुक्कराय बहुजनहिताय पटिपत्तिया विभावनं. यथाधिप्पेतं हितसुखं याय किरियाय विना न इज्झति, सापि तदत्था एवाति दस्सेतुं ‘‘तुसितपुरे यावतायुकं तिट्ठन्तोपी’’तिआदि वुत्तं.

धम्मचक्कप्पवत्तनादि (सं. नि. ५.१०८१; महाव. १३; पटि. म. ३.३०) पन निब्बत्तिता बहुजनहिताय पटिपत्ति. आयुसङ्खारोस्सज्जनम्पि ‘‘एत्तकं कालं तिट्ठामी’’ति पवत्तिया बहुजनहिताय पटिपत्ति. अनुपादिसेसाय निब्बानधातुया परिनिब्बानवसेन बहुजनहिताय पटिपत्ति. तेनाह ‘‘यावस्सा’’तिआदि. सेसपदानीति ‘‘बहुजनसुखाया’’तिआदीनि पदानि. पच्छिमन्ति ‘‘अत्थाय हिताय सुखाया’’ति पदत्तयं. पुरिमस्साति ततो पुरिमस्स पदत्तयस्स. अत्थोति अत्थनिद्देसो.

यदिपि अतीतेनङ्गेन समन्नागता सत्थारो अहेसुं, तेपि पन बुद्धा एवाति अत्थतो अम्हाकं सत्था अनञ्ञोति आह ‘‘अतीतेपि बुद्धतो अञ्ञं न समनुपस्सामा’’ति. यथा च अतीते, एवं अनागते चाति अयमत्थो नयतो लब्भतीति कत्वा वुत्तं ‘‘अनागतेपि न समनुपस्सामा’’ति. सक्को पन देवराजा तमत्थं अत्थापन्नमेव कत्वा ‘‘न पनेतरहि’’ इच्चेवाह. किं सक्को कथेतीति विचारेत्वाति ‘‘नेव अतीतंसे समनुपस्समा’ति वदन्तो सक्को किं कथेती’’ति विचारणं समुट्ठपेत्वा. यस्मा अतीते बुद्धा अहेसुं, अनागते भविस्सन्तीति नायमत्थो सक्केन देवराजेन परिञ्ञातो, ते पन बुद्धसामञ्ञेन अम्हाकं भगवता सद्धिं गहेत्वा एतरहि अञ्ञस्स सब्बेन सब्बं अभावतो तथा वुत्तन्ति दस्सेतुं ‘‘एतरही’’तिआदि वुत्तं. स्वाक्खातादीनीति स्वाक्खातपदादीनि. कुसलादीनीति ‘‘इदं कुसल’’न्तिआदीनि पदानि.

गङ्गायमुनानं असमागमट्ठाने उदकं भिन्नवण्णं होन्तम्पि समागमट्ठाने अभिन्नवण्णं एवाति आह ‘‘वण्णेनपि संसन्दति समेती’’ति. तत्थ किर गङ्गोदकसदिसमेव यमुनोदकं. यथा निब्बानं केनचि किलेसेन अनुपक्किलिट्ठताय परिसुद्धं, एवं निब्बानगामिनिपटिपदापि केनचि किलेसेन अनुपक्किलिट्ठताय परिसुद्धाव इच्छितब्बा. तेनाह ‘‘न ही’’तिआदि. येन परिसुद्धत्थेन निब्बानस्स, निब्बानगामिनिया पटिपदाय च आकासूपमता, सो केनचि अनुपलेपो, अनुपक्किलेसो चाति आह ‘‘आकासम्पि अलग्गं परिसुद्ध’’न्ति. इदानि तमत्थं निदस्सनेन विभूतं कत्वा दस्सेतुं ‘‘चन्दिमसूरियान’’न्तिआदि वुत्तं. संसन्दति युज्जति पटिपज्जितब्बतापटिपज्जनेहि अञ्ञमञ्ञानुच्छविकताय.

पटिपदाय ठितानन्ति पटिपदं मग्गपटिपत्तिं पटिपज्जमानानं. वुसितवतन्ति ब्रह्मचरियवासं वुसितवन्तानं एतेसं. लद्धसहायोति एतासं पटिपदानं वसेन लद्धसहायो. तत्थ तत्थ सावकेहि सत्थु कातब्बकिच्चे. इदं पन ‘‘अदुतियो’’तिआदि सुत्तन्तरे आगतवचनं अञ्ञेहि असदिसट्ठेन वुत्तं, न यथावुत्तसहायाभावतो. अपनुज्जाति अपनीय विवज्जेत्वा. ‘‘अपनुज्जा’’ति च अन्तोगधावधारणं इदं वचनं एकन्तिकत्ता तस्स अपनोदस्साति वुत्तं ‘‘अपनुज्जेवा’’ति.

लब्भतीति लाभो, सो पन उक्कंसगतिविजाननेन सातिसयो, विपुलो एव च इधाधिप्पेतोति आह ‘‘महालाभो उप्पन्नो’’ति. उस्सन्नपुञ्ञनिस्सन्दसमुप्पन्नोति यथावुत्तकालं सम्भतसुविपुलउळारतरपुञ्ञाभिसन्दतो निब्बत्तो.‘‘इमे निब्बत्ता, इतो परं मय्हं ओकासो नत्थी’’ति उस्साहजातो विय उपरूपरि वड्ढमानो उदपादि. सब्बदिसासु हि यमकमहामेघो उट्ठहित्वा महामेघं विय सब्बपारमियो ‘‘एकस्मिं अत्तभावे विपाकं दस्सामा’’ति सम्पिण्डिता विय भगवतो इदं लाभसक्कारसिलोकं निब्बत्तयिंसु, ततो अन्नपानवत्थयानमालागन्धविलेपनादिहत्था खत्तियब्राह्मणादयो उपगन्त्वा ‘‘कहं बुद्धो, कहं भगवा, कहं देवदेवो, कहं नरासभो, कहं पुरिससीहो’’ति भगवन्तं परियेसन्ति, सकटसतेहिपि पच्चये आहरित्वा ओकासं अलभमाना समन्ता गावुतप्पमाणम्पि सकटधुरेन सकटधुरं आहच्च तिट्ठन्ति चेव अनुबन्धन्ति च अन्धकविन्दब्राह्मणादयो विय. सब्बं खन्धके, तेसु तेसु च सुत्तेसु आगतनयेन वेदितब्बं. तेनाह ‘‘लाभसक्कारो महोघो विया’’तिआदि.

पटिपाटिभत्तन्ति बहूसु ‘‘दानं दस्सामा’’ति आहटपटिपाटिकाय उट्ठितेसु अनुपटिपाटिया दातब्ब भत्तं.

मत्थकं पत्तो अनञ्ञसाधारणत्ता तस्स दानस्स. उपायं आचिक्खि नागरानं असक्कुणेय्यरूपेन दानं दापेतुं. सालकल्याणिरुक्खा राजपरिग्गहा अञ्ञेहि असाधारणा, तस्मा तेसं पदरेहि मण्डपो कारितो, हत्थिनो च राजभण्डभूता नागरेहि न सक्का लद्धुन्ति तेहि छत्तं धारापितं, तथा खत्तियधीताहि वेय्यावच्चं कारितं. ‘‘पञ्च आसनसतानी’’ति इदं सालकल्याणिमण्डपे पञ्ञत्ते सन्धाय वुत्तं, ततो बहि पन बहूनि पञ्ञत्तानि अहेसुं . चतुज्जातियगन्धं पिसति बुद्धप्पमुखस्स सङ्घस्स पूजनत्थञ्चेव पत्तस्स उब्बटनत्थञ्च. उदकन्ति पत्तधोवनउदकं. अनग्घानि अहेसुं अनग्घरतनाभिसङ्खतत्ता.

सत्तधा मुद्धा फलिस्सति अनादरकारणादिना. काळं ओलोकेस्सामीति काळं एवं अनुपेक्खिस्सामि, तस्स उप्पज्जनकं अनत्थं परिहरिस्सामीति अत्थो.

कदरियाति थद्धमच्छरिनो पुञ्ञकम्मविमुखा. देवलोकं न वजन्ति पुञ्ञस्स अकतत्ता, मच्छरिभावेन च पापस्स पसुतत्ता. बालाति दुच्चिन्तितचिन्तनादिना बाललक्खणयुत्ता. नप्पसंसन्ति दानं पसंसितुम्पि न विसहन्ति. धीरोति धीतिसम्पन्नो उळारपञ्ञो परेहि कतं दानंअनुमोदमानोपि, तेनेव दानानुमोदनेनेव. सुखी परत्थाति परलोके कायिकचेतसिकसुखसमङ्गी होति.

वररोजो नाम तस्मिं काले एको खत्तियो, तस्स वररोजस्स. अनवज्ज…पे… फलेय्य अभूतवादिभावतोति अधिप्पायो. अतिरेकपदसहस्सेन तिंसाधिकेन अड्ढतेय्यगाथासतेन वण्णमेव कथेसि रूपप्पसन्नताय च.

याव मञ्ञे खत्तियाति एत्थ यावाति अवधिपरिच्छेदवचनं, अञ्ञेति निपातमत्तं, याव खत्तिया खत्तिये अवधिं कत्वा सब्बे देवमनुस्साति अधिप्पायो. तेनाह ‘‘खत्तिया ब्राह्मणा’’तिआदि. मदपमत्तोति लाभसक्कारसिलोकमदेन पमत्तो चेव तदन्वयेन पमादेन पमत्तो च हुत्वा.

तदन्वयमेवाति तदनुगतमेव. वाचा…पे… समेतीति वचीकम्मकायकम्मानि अञ्ञमञ्ञं अविरुद्धानि, अञ्ञदत्थु संसन्दन्ति. अजा एव मिगाति अजामिगा, ते अजामिगे.

तिण्णविचिकिच्छो सब्बसो अतिक्कन्तविचिकिच्छाकन्तारो . ननु च सब्बेपि सोतापन्ना तिण्णविचिकिच्छा, विगतकथंकथा च? सच्चमेतं, इदं पन न तादिसं तिण्णविचिकिच्छतं सन्धाय वुत्तं, अथ खो सब्बस्मिं ञेय्यधम्मे सब्बाकारावबोधसङ्खातसन्निट्ठानवसेन सब्बसो निराकतं सन्धायाति दस्सेन्तो ‘‘यथा ही’’ति आदिमाह. उस्सन्नुस्सन्नत्ताति परोपरभावतो, अयञ्च अत्थो भगवतो अनेकधातुनानाधातुञाणबलेनपि इज्झति. सब्बत्थ विगतकथंकथो सब्बदस्साविभावतो. सब्बेसं परमत्थधम्मानं सच्चाभिसमयवसेन पटिविद्धत्ता वुत्तं ‘‘वोहारवसेना’’ति वा नामगोत्तादिवसेनाति अत्थो.

परियोसितसङ्कप्पोति सब्बसो निट्ठितमनोरथो. ननु च अरियमग्गेन परियोसितसङ्कप्पता नाम सोळसकिच्चसिद्धिया कतकरणीयभावेन, न सब्बञेय्यधम्मावबोधेनाति चोदनं सन्धायाह ‘‘पुब्बेअननुस्सुतेसू’’तिआदि. सावकानं सावकपारमिञाणं विय, हि पच्चेकबुद्धानं पच्चेकबोधिञाणं विय च सम्मासम्बुद्धानं सब्बञ्ञुतञ्ञाणं चतुसच्चाभिसम्बोधपुब्बकमेवाति. अननुस्सुतेसूति न अनुस्सुतेसु. सामन्ति सयमेव. पदद्वयेनापि परतो घोसेन विनाति दस्सेति. तत्थाति निमित्तत्थे भुम्मं, सच्चाभिसम्बोधनिमित्तन्ति अत्थो. सच्चाभिसम्बोधो च अग्गमग्गवसेनाति दट्ठब्बं. बलेसु च वसीभावन्ति दसन्नं बलञाणानं यथारुचि पवत्ति. जातत्ता जाताति सम्मासम्बुद्धे वदति.

२९७. तत्थ तत्थ राजधानिआदिके निबद्धवासं वसन्तो. तीसु मण्डलेसु यथाकालं चारिकं चरन्तो.

२९८. अस्साति फलस्स. न्ति कारणं. द्विन्नम्पि एकतो उप्पत्तिया कारणं नत्थि, पगेव तिण्णं, चतुन्नं वाति. ‘‘एत्थ चा’’तिआदि ‘‘एकिस्सा लोकधातुया’’ति वुत्तलोकधातुया पमाणपरिच्छेददस्सनत्थं आरद्धं.

यावताति यत्तकेन ठानेन. परिहरन्तीति सिनेरुं परिक्खिपन्ता परिवत्तन्ति. दिसाति दिसासु, भुम्मत्थे एतं पच्चत्तवचनं. भन्ति दिब्बन्ति. विरोचनाति ओभासन्ता, विरोचना वा सोभमाना चन्दिमसूरिया भन्ति, ततो एव दिसाभन्ति.ताव सहस्सधाति तत्तको सहस्सलोको.

एत्तकन्ति इमं चक्कवाळं मज्झे कत्वा इमिनाव सद्धिं चक्कवाळं दससहस्सं. यं पनेत्थ वत्तब्बं, तं महापदानवण्णनायं वुत्तमेव. न पञ्ञायतीति तीसु पिटकेसु अनागतत्ता.

सनङ्कुमारकथावण्णना

३००. वण्णेनाति रूपसम्पत्तिया. सुविञ्ञेय्यत्ता तं अनामसित्वा यससद्दस्सेव अत्थमाह. अलङ्कारपरिवारेनाति अलङ्कारेन च परिवारेन च. पुञ्ञसिरियाति पुञ्ञिद्धिया.

३०१. सम्पसादनेति सम्पसादजनने. संपुब्बो खा-सद्दो जाननत्थो ‘‘सङ्खायेतं पटिसेवती’’तिआदीसु (म. नि. २.१६८) वियाति आह ‘‘जानित्वा मोदामा’’ति.

गोविन्दब्राह्मणवत्थुवण्णना

३०४. यावदीघरत्तन्ति याव परिमाणतो, अपरिमितकालपरिदीपनमेतन्ति आह ‘‘एत्तकन्ति…पे… अतिचिररत्त’’न्ति. महापञ्ञोव सो भगवाति तेन ब्रह्मुना अनुमतिपुच्छावसेन देवानं वुत्तन्ति दस्सेन्तो ‘‘महापञ्ञोव सो भगवा. नोति कथं तुम्हे मञ्ञथा’’ति आह. सयमेवेतं पञ्हं ब्याकातुकामो ‘‘भूतपुब्बं भो’’ति आदिं आहाति सम्बन्धो. एवं पन ब्याकरोन्तेन अत्थतो अयम्पि अत्थो वुत्तो नाम होतीति दस्सेन्तो ‘‘अनच्छरियमेत’’न्ति आदिमाह. तिण्णं मारानन्ति किलेसाभिसङ्खारदेवपुत्तमारानं. ‘‘अनच्छरियमेत’’न्ति वुत्तमेवत्थं निगमनवसेन ‘‘किमेत्थ अच्छरिय’’न्ति पुनपि वुत्तं.

रञ्ञो दिट्ठधम्मिकसम्परायिकअत्थानं पुरो धानतो पुरे पुरे संविधानतो पुरोहितोति आह ‘‘सब्बकिच्चानिअनुसासनपुरोहितो’’ति. गोविन्दियाभिसेकेनाति गोविन्दस्स ठाने ठपनाभिसेकेन. तं किर तस्स ब्राह्मणस्स कुलपरम्परागतं ठानन्तरं. जोतितत्ताति आवुधानं जोतितत्ता. पालनसमत्थतायाति रञ्ञो, अपरिमितस्स च सत्तकायस्स अनत्थतो परिपालनसमत्थताय.

सम्मा वोस्सज्जित्वाति सुट्ठु तस्सेवागारवभावेन विस्सज्जित्वा निय्यातेत्वा. तं तमत्थं किच्चं पस्सतीति अत्थदसो.

३०५. भवनं वड्ढनं भवो, भवति एतेनाति वा भवो, वड्ढिकारणं सन्धिवसेन म-कारागमो, ओ-कारस्स च अ-कारादेसं कत्वा ‘‘भवमत्थू’’ति वुत्तं. भवन्तं जोतिपालन्ति पन सामिअत्थे उपयोगवचनन्ति आह ‘‘भोतो’’ति. मा पच्चब्याहासीति मा पटिक्खिपीति अत्थो. सो पन पटिक्खेपो पटिवचनं होतीति आह ‘‘मा पटिब्याहासी’’ति. अभिसम्भोसीति कम्मन्तानं संविधाने समत्थो होतीति आह ‘‘संविदहित्वा’’ति. भवाभवं, पञ्ञञ्च विन्दि पटिलभीति गोविन्दो, महन्तो गोविन्दो महागोविन्दो. ‘‘गो’’ति हि पञ्ञायेतं अधिवचनं गच्छति अत्थे बुज्झतीति.

रज्जसंविभजनवण्णना

३०६. एकपितिका वेमातुका कनिट्ठभातरो. अयं अभिसित्तोति अयं रेणु राजकुमारो पितु अच्चयेन रज्जे अभिसित्तो. राजकारकाति राजपुत्तं रज्जे पतिट्ठापेतारो.

३०७. मदेन्तीति मदनीयाति कत्तुसाधनतं दस्सेन्तो ‘‘मदकरा’’ति आह. मदकरणं पन पमादस्स विसेसकारणन्ति वुत्तं ‘‘पमादकरा’’ति.

३०८. रेणुस्स रज्जसमीपे दसगावुतमत्तवित्थतानि हुत्वा अपरभागे तियोजनसतं वित्थतत्ता सब्बानि छ रज्जानि सकटमुखानि पट्ठपेसि. वितानसदिसं चतुरस्सभावतो.

३१०. सहाति गाथाय पदपरिपूरणत्थं वुत्तं. तस्स अत्थं दस्सेन्तो ‘‘तेनेव सहा’’ति आह. सहाति वा अविनाभावत्थे निपातो, सो सह आसुं सत्त भारधाति योजेतब्बो, तेन ते देसन्तरे वसन्ता विचित्तेन सहभाविनो अविनाभाविनोति दीपेति. रज्जभारं धारेन्ति अत्तनि आरोपेन्ति वहन्तीति भारधा.

पठमभाणवारवण्णना निट्ठिता.

कित्तिसद्दअब्भुग्गमनवण्णना

३११. अनुपुरोहिते ठपेसीति अनुपुरोहिते कत्वा ठपेसि, अनुपुरोहिते वा ठाने ठपेसि. तिसवनं करोन्ते सन्धाय ‘‘दिवसस्स तिक्खत्तु’’न्ति वुत्तं. द्वीसु सन्धीसु सवनं करोन्ते सन्धाय ‘‘सायं, पातो वा’’ति वुत्तं. ततो पट्ठायाति वतचरियं मत्थकं पापेत्वा न्हातकालतो पभुति.

३१२. अभिउग्गच्छीति उट्ठहि उदपादि. अचिन्तेत्वाति ‘‘कथं खो अहं ब्रह्मुना सद्धिं मन्तेय्य’’न्ति अचिन्तेत्वा एवं चित्तम्पि अनुप्पादेत्वा. तेन समागमनस्सेव अभावतो अमन्तेत्वा. तं दिस्वाति तं करुणाब्रह्मविहारभावनं ब्रह्मदस्सनूपायं दिस्वा ञाणचक्खुना.

३१३. एवन्ति एवं रञ्ञो आरोचेत्वा पटिसल्लानं उपगते. सब्बत्थाति सब्बेसु छन्नं खत्तियानं, सत्तन्नं ब्राह्मणमहासालानं , सत्तन्नं नाटकसतानं, चत्तारीसाय च भरियानं आपुच्छनवारेसु.

३१६. सादिसियोति जातिया सादिसियोति आह ‘‘समवण्णा समजातिका’’ति.

३१७. सन्थागारन्ति झानमनसिकारेन बहि विसटवितक्कवूपसमनेन चित्तस्स सन्थम्भनं अगारं, झानसालन्ति अत्थो. गहितावाति भावनानुयोगेन महासत्तेन अत्तनो चित्तसन्ताने उप्पादनवसेन गहिता एव. नत्थि झानेनेव विक्खम्भितत्ता. विसेसतो हिस्स करुणाय भावितत्ता अनभिरति उक्कण्ठना नत्थि, मेत्ताय भावितत्ता भयपरितस्सना नत्थि. उक्कण्ठनाति पन ब्रह्मदस्सने उस्सुक्कं, परितस्सनाति तदभिपत्थनाति आह ‘‘ब्रह्मुनो पना’’तिआदि.

ब्रह्मुनासाकच्छावण्णना

३१८. चित्तुत्रासोति चित्तस्स उत्रासनमत्तं. कथन्ति सत्तनिकायनिवासट्ठाननामगोत्तादीनं वसेन केन पकारेन. तेनाह ‘‘कि’’न्तिआदि.

सोति ये ते पनकनसनन्तबन्धसतनसनङ्कुमारकालनामका लोके पाकटा पञ्ञाता ब्रह्मानो, तेसु सनङ्कुमारो नामाहन्ति दस्सेति.

अग्घन्ति गरुट्ठानियानं दातब्बंआहारं. मधुसाकन्ति मधुराहारं, यं किञ्चि अतिथिनो दातब्बं आहारं उपचारवसेन एवं वदति. तेनाह ‘‘मधुसाकं पना’’तिआदि. पुच्छामाति निमन्तनवसेन पुच्छाम.

३१९. महासत्तो चत्तारो ब्रह्मविहारे भावेत्वा ठितोपि तेसु ‘‘ब्रह्मसहब्यताय मग्गो’’ति अनिब्बेमतिकताय ‘‘कङ्खी’’ति अवोच. केचि पन ‘‘तपोकम्मेन परिक्खीणसरीरताय, ब्रह्मसमागमेन भयादिसमुप्पत्तिया च पटिलद्धमत्तेहि ब्रह्मविहारेहि परिहीनो अहोसि, तस्मा अविक्खम्भितविचिकिच्छताय ‘कङ्खी’ति अवोचा’’ति वदन्ति. परस्स वेदिया विदिता परवेदिया, ते पन तस्स पाकटा विभूताति आह ‘‘परस्सपाकटेसु परवेदियेसू’’ति. तत्थ कारणमाह ‘‘परेन सयं अभिसङ्खतत्ता’’ति. ममाति कम्मं ममंकारो, ममत्तन्ति आह ‘‘इदं मम…पे… तण्ह’’न्ति. ‘‘मम’’न्ति करोति एतेनाति हि ममंकारो, तथापवत्ता तण्हा. मनुजेसूति निद्धारणे भुम्मं, न विसयेति आह ‘‘मनुजेसु यो कोची’’ति. ‘‘एकोदिभूतो’’ति पदस्स भावत्थं ताव दस्सेन्तो ‘‘एकीभूतो’’ति वत्वा पुन तं विवरन्तो ‘‘एको तिट्ठन्तो एको निसीदन्तो’’ति आह. तादिसोति एको हुत्वा पवत्तनको. भूतोति जातो. झाने अधिमुत्ति नाम तस्मिं निब्बत्तिते, अनिब्बत्तिते कुतो अधिमुत्तीति आह ‘‘झानं निब्बत्तेत्वाति अत्थो’’ति. विस्सगन्धो नाम कोधादिकिलेसपरिभावनाति तेसं विक्खम्भनेन विस्सगन्धविरहितो. एतेसु धम्मेसूति पब्बज्जानं विवेकवासकरुणाब्रह्मविहारादिधम्मेसु.

३२०. अविद्वाति न विदितवा. आवरिताति कुसलानं उत्तरिमनुस्सधम्मानं उप्पत्तिनिवारणेन आवरिता. पूतिकाति ब्यापन्नचित्ततादिना पूतिभूता. किलेसवसेन दुग्गन्धं विस्सगन्धं वायति. निरयादिअपायेसु निब्बत्तनसीलताय आपायिकाति आह ‘‘अपायूपगा’’ति. चोरादीहि उपद्दुतस्स पविसितुकामस्स पाकारकवाटपरिखादीहि विय नगरं कोधादीहि निवुतो पिहितो ब्रह्मलोको अस्साति निवुतब्रह्मलोको. पुच्छति ‘‘केनावटा’’ति वदन्तो.

मुसावादोव मोसवज्जं यथा भिसक्कमेव भेसज्जं. कुज्झनं दुस्सनं. दिट्ठादीसु अदिट्ठादिवादितावसेन परेसं विसंवादनं परविसंवादनं. सदिसं पतिरूपं दस्सेत्वा पलोभनं सदिसं दस्सेत्वा वञ्चनं. मित्तानं विहिंसनं मेत्तिभेदो मित्तदुब्भनं. दळ्हमच्छरिता थद्धमच्छरियं. अत्तनि विज्जमानं निहीनतं, सदिसतं वा अतिक्कमित्वा मञ्ञनं. परेसं सम्पत्तिया असहनं खीयनं. अत्तसम्पत्तिया निगूहनवसेन, परेहि साधारणभावासहनवसेन च विविधा इच्छा रुचि एतस्साति विविच्छा. कदरियताय मुदुकं मच्छरियं. यत्थ कत्थचीति सकसन्तके, परसन्तके, हीनातिके चाति यत्थ कत्थचि आरम्मणे. लुब्भनं आरम्मणस्स गहणं अभिगिज्झनं. मज्जनं सेय्यादिवसेन मदनं सम्पग्गहो. मुय्हनं आरम्मणस्स अनवबोधो. एतेसूति एतेसु यथावुत्तेसु कोधादीसु सत्तसन्तानस्स किलिस्सनतो विबाधनतो, उपतापनतो च किलेससञ्ञितेसु पापधम्मेसु. युत्ता पयुत्ता सम्पयुत्ता अविरहिता.

एत्थ चायं ब्रह्मा महासत्तेन आमगन्धे सुपुट्ठो अत्तनो यथाउपट्ठिते पापधम्मे चुद्दसहि पदेहि विभजित्वा कथेसि, ते पन तादिसं पवत्तिविसेसं उपादाय वुत्तापि केचि पुन वुत्ता, आमगन्धसुत्ते (सु. नि. २४२) पन वुत्तापि केचि इध सब्बसो न वुत्ता, एवं सन्तेपि लक्खणहारनयेन, तदेकट्ठताय वा तेसं पेत्थ सङ्गहो दट्ठब्बो. तेनाह ‘‘इदं पन सुत्त’’न्तिआदि. तत्थ आमगन्धसुत्तेन दीपेत्वाति इध सरूपतो अवुत्ते आमगन्धेपि वुत्तेहि एकलक्खणतादिना आमगन्धसुत्तेन पकासेत्वा कथेतब्बं तत्थ नेसं सरूपतो कथितत्ता. आमगन्धसुत्तम्पि इमिना दीपेतब्बं इध वुत्तानम्पि केसञ्चि आमगन्धानं तत्थ अवुत्तभावतो. यस्मा आमगन्धसुत्ते वुत्तापि आमगन्धा अत्थतो इध सङ्गहं समोसरणं गच्छन्ति, तस्मा इध वुत्ते परिहरणवसेन दस्सेन्तेन यस्मा चेत्थ केचि अभिधम्मनयेन अकिलेससभावापि सत्तसन्तानस्स विबाधनट्ठेन ‘‘किलेसा’’ति वत्तब्बतं अरहन्ति, तस्मा ‘‘चुद्दससु किलेसेसू’’ति वुत्तं.

निम्मादं मिलापनं खेपनन्ति आह ‘‘निम्मादेतब्बा पहातब्बा’’ति. बुद्धतन्तीति बुद्धभावीनं पवेणी, बुद्धभाविनोपि ‘‘बुद्धा’’ति वुच्चन्ति यथा ‘‘अगमा राजगहं बुद्धो’’ति. महापुरिसस्स दळ्हीकम्मं कत्वाति महापुरिसस्स ‘‘पब्बजिस्सामह’’न्ति पवत्तचित्तुप्पादस्स दळ्हीकम्मं कत्वा.

रेणुराजआमन्तनावण्णना

३२१. मम मनं हरित्वाति मम चित्तं अपनेत्वा तस्स वसेन अवत्तित्वा.

एकीभावं उपगन्त्वा वुत्थस्साति कायविवेकपरिब्रूहनेन एकीभावं उपगन्त्वा तपोकम्मवसेन वुत्थस्स. कुसपत्तेहि परित्थतोति बरिहिसेहि वेदिया समन्ततो सन्थरितो. अकाचोति वणो वणसदिसखण्डिच्चविरहितो. तेनाह ‘‘अकक्कसो’’ति.

छखत्तियआमन्तनावण्णना

३२२. सिक्खेय्यामाति सिक्खापेय्याम, सिक्खापनञ्चेत्थ अत्थिभावापादनन्ति आह ‘‘उपलापेय्यामा’’ति.

३२३. यस्स वीरियारम्भस्स, खन्तिबलस्स च अभावेन पब्बजितानं समणधम्मो परिपुण्णो, परिसुद्धो च न होति, तेसु वीरियारम्भखन्तिबलेसु ते ते नियोजेतुं ‘‘आरम्भव्हो’’तिआदि वुत्तं.

करुणाझानमग्गोति करुणाझानसङ्खातो मग्गो. उजुमग्गोति ब्रह्मलोकगमने उजुभूतो मग्गो. अनुत्तरोति सेट्ठो ब्रह्मविहारसभावतो. तेनाह ‘‘उत्तममग्गो नामा’’ति. सब्भि रक्खितो साधूहि यथा परिहानि न होति, एवं पटिपक्खदूरीकरणेन रक्खितो गोपितो. ‘‘सद्धम्मो सब्भि वक्खितो’’ति केचि पठन्ति, तेसं सपरहितसाधनेन साधूहि बुद्धादीहि कथितो पवेदितोति अत्थो.

तङ्खणविद्धंसनधम्मन्ति यस्मिं खणे विरोधिधम्मसमायोगो, तस्मिंयेव खणे विनस्सनसभावं, यो वा सो गमनस्सादानं देवपुत्तानं हेट्ठुपरियेन पटिमुखं धावन्तानं सिरसि, पादे च बद्धखुरधारासमागमनतोपि सीघतरताय अतिइत्तरो पवत्तिक्खणो, तेनेव विनस्सनसभावं. तस्स जीवितस्स. गतिन्ति निट्ठं. मन्तायन्ति मन्तेय्यन्ति वुत्तं होतीति आह ‘‘मन्तेतब्ब’’न्ति. करणत्थे वा भुम्मन्ति ‘‘मन्ताय’’न्ति इदं भुम्मं करणत्थे दट्ठब्बं यथा ‘‘ञाताय’’न्ति. सब्बपलिबोधेति सब्बेपि कुसलकिरियाय विबन्धे उपरोधे.

ब्राह्मणमहासालादीनं आमन्तनावण्णना

३२४. अप्पेसक्खाति अप्पानुभावाति आह ‘‘पब्बजितकालतो पट्ठाया’’तिआदि.

चक्कवत्ति राजा विय सम्भावितो.

महागोविन्दपब्बज्जावण्णना

३२८. समापत्तीनं आजाननं नाम अत्तपच्चक्खता, सच्छिकिरियाति आह ‘‘न सक्खिंसु निब्बत्तेतु’’न्ति.

३२९. इमिनाति ‘‘सरामह’’न्ति इमिना पदेन. ‘‘सरामह’’न्ति हि वदन्तेन भगवतो महाब्रह्मुना कथितं ‘‘तथेव त’’न्ति भगवता पटिञ्ञातमेव जातन्ति. न वट्टे निब्बिन्दनत्थाय चतुसच्चकम्मट्ठानकथाय अभावतो. असति पन वट्टे निब्बिदाय विरागानं असम्भवो एवाति आह ‘‘न विरागाया’’तिआदि. एकन्तमेव वट्टे निब्बिन्दनत्थाय अनेकाकारवोकारवट्टे आदीनवविभावनतो.

‘‘निब्बिदाया’’ति इमिना पदेन विपस्सना वुत्ता. एस नयो सेसेसुपि. ववत्थानकथाति विपस्सनामग्गनिब्बानानं तंतंपदेहि ववत्थपेत्वा कथा. अयमेत्थ निप्परियायकथाति आह ‘‘परियायेन पना’’तिआदि.

३३०. परिपूरेतुन्ति भावनापारिपूरिवसेन परिपुण्णे कातुं, निब्बत्तेतुन्ति अत्थो. ब्रह्मचरियचिण्णकुलपुत्तानन्ति चिण्णमग्गब्रह्मचरियानं कुलपुत्तानन्ति उक्कट्ठनिद्देसेन अरहत्तनिकूटेन देसनं निट्ठपेसि.

अभिनन्दनं नाम सम्पटिच्छनं ‘‘अभिनन्दन्ति आगत’’न्तिआदीसु विय, तञ्चेत्थ अत्थतो चित्तस्स अत्तमनताति आह ‘‘चित्तेन सम्पटिच्छन्तो अभिनन्दित्वा’’ति. ‘‘साधु साधू’’ति वाचाय सम्पहंसना अनुमोदनाति आह ‘‘वाचाय सम्पहंसमानो अनुमोदित्वा’’ति.

महागोविन्दसुत्तवण्णनाय लीनत्थप्पकासना.