📜

७. महासमयसुत्तवण्णना

निदानवण्णना

३३१. उदानन्ति रञ्ञा ओक्काकेन जातिसम्भेदपरिहारनिमित्तं पवत्तितं उदानं पटिच्च. एकोपि जनपदो रुळ्हिसद्देन ‘‘सक्का’’ति वुच्चतीति एत्थ यं वत्तब्बं, तं महानिदानवण्णनायं वुत्तनयेन वेदितब्बं. अरोपितेति केनचि अरोपिते.

आवरणेनाति सेतुना. बन्धापेत्वाति पंसुपलासपासाणमत्तिकाखण्डादीहि आळिं थिरं कारापेत्वा.

‘‘जातिं घट्टेत्वा कलहं वड्ढयिंसू’’ति सङ्खेपेन वुत्तमत्थं पाकटतरं कातुं ‘‘कोलियकम्मकरा वदन्ती’’तिआदि वुत्तं.

तीणि जातकानीति फन्दनजातकपथवीउन्द्रियजातकलटुकिकजातकानि द्वे जातकानीति रुक्खधम्म वट्टकजातकानि.

तेनाति भगवता. कलहकारणभावोति कलहकारणस्स अत्थिभावो.

अट्ठानेति अकारणे. वेरं कत्वाति विरोधं उप्पादेत्वा. ‘‘कुठारिहत्थो पुरिसो’’तिआदिना फन्दनजातकं कथेसि. ‘‘दुद्दुभायति भद्दन्ते’’तिआदिना पथवीउन्द्रियजातकं कथेसि. ‘‘वन्दामि तं कुञ्जरा’’तिआदिना लटुकिकजातकं कथेसि.

‘‘साधू सम्बहुला ञाती; अपि रुक्खा अरञ्ञजा;

वातो वहति एकट्ठं, ब्रहन्तम्पि वनप्पति’’न्ति. –

आदिना रुक्खधम्मजातकं कथेसि.

‘‘सम्मोदमाना गच्छन्ति, जालं आदाय पक्खिनो;

यदा ते विवदिस्सन्ति, तदा एहिन्ति मे वस’’न्ति. –

आदिना वट्टकजातकं कथेसि.

‘‘अत्तदण्डा भयं जातं, जनं पस्सथ मेधगं;

संवेगं कित्तयिस्सामि, यथा संविजितं मया’’ति. (सु. नि. १.९४१);

आदिना अत्तदण्डसुत्तं कथेसि.

तंतंपलोभनकिरिया कायवाचाहि परक्कमन्तियो ‘‘उक्कण्ठन्तू’’ति सासनं पेसेन्ति.

कुणालदहेति कुणालदहतीरे पतिट्ठाय. पुच्छितपुच्छितं कथेसि (जा. २.कुणालजातक) ‘‘अनुक्कमेन कुणालसकुणराजस्स पुच्छनप्पसङ्गेन कुणालजातकं कथेस्सामी’’ति. अनभिरतिं विनोदेसि इत्थीनं दोसदस्सनमुखेन कामानं आदीनवोकारसंकिलेसविभावनेन.

कोसज्जं विधमित्वा पुरिसथामपरिब्रूहनेन ‘‘उत्तमपुरिससदिसेहि नो भवितुं वट्टती’’ति उप्पन्नचित्ता.

अविस्सट्ठकम्मन्ताति अरतिविनोदनतो पट्ठाय अविस्सट्ठसमणकम्मन्ता, अपरिचत्तकम्मट्ठानाति अत्थो. निसीदितुं वट्टतीति भगवा चिन्तेसीति योजना.

पदुमिनियन्ति पदुमस्सरे. विकसिंसु गुणगणविबोधेन. ‘‘अयं इमस्स…पे… न कथेसी’’ति इमिना सब्बेपि ते भिक्खू तावदेव पटिपाटिया आगतत्ता अञ्ञमञ्ञस्स लज्जमाना अत्तना पटिविद्धविसेसं भगवतो नारोचेसुन्ति दस्सेति. ‘‘खीणासवान’’न्तिआदिना तत्थ कारणमाह.

ओसीदमत्तेति भगवतो सन्तिकं उपगतमत्ते. अरियमण्डलेति अरियसमूहे. पाचीनयुगन्धरपरिक्खेपतोति युगन्धरपब्बतस्स पाचीनपरिक्खेपतो, न बाहिरकेहि उच्चमानउदयपब्बततो. रामणेय्यकदस्सनत्थन्ति बुद्धुप्पादपटिमण्डितत्ता विसेसतो रमणीयस्स लोकस्स रमणीयभावदस्सनत्थं. उल्लङ्घित्वाति उट्ठहित्वा. एवरूपे खणे लये मुहुत्तेति यथावुत्ते चन्दमण्डलस्स उट्ठितक्खणे उट्ठितवेलायं उट्ठितमुहुत्तेति उपरूपरि कालस्स वड्ढितभावदस्सनत्थं वुत्तं.

तथा तेसं भिक्खूनं जातिआदिवसेन भगवतो अनुरूपपरिवारितं दस्सेन्तो ‘‘तत्था’’ति आदिमाह.

समापन्नदेवताति आसन्नट्ठाने झानसमापत्ति समापन्नदेवता. चलिंसूति उट्ठहिंसु. कोसमत्तं ठानं सद्दन्तरं. जम्बुदीपे किर आदितो तेसट्ठिमत्तानि नगरसहस्सानि उप्पन्नानि, तथा दुतियं, तथा ततियं, तं सन्धायाह ‘‘तिक्खत्तुं तेसट्ठिया नगरसहस्सेसू’’ति. ते पन सम्पिण्डेत्वा सतसहस्सतो परं असीतिसहस्सानि, नवसहस्सानि च होन्ति. नवनवुतिया दोणमुखसतसहस्सेसूति नवसतसहस्साधिकेसु नवुतिसतसहस्सेसु दोणमुखेसु. दोणमुखन्ति च महानगरस्स आयुप्पत्तिट्ठानभूतं पादनगरं वुच्चति. छन्नवुतिया पट्टनकोटिसतसहस्सेसूति छकोटिअधिकनवुतिकोटिसतसहस्सपट्टनेसु. तम्बपण्णिदीपादीसु छपण्णासाय रतनाकरेसु. एवं पन नगरदोणिमुखपट्टनरतनाकरादिविभागेन कथनं तंतंअधिवत्थाय वसन्तीनं देवतानं बहुभावदस्सनत्थं. यदि दससहस्सचक्कवाळेसु देवता सन्निपतिता, अथ कस्मा पाळियं ‘‘दसहि च लोकधातूही’’ति वुत्तन्ति आह ‘‘दससहस्स…पे… अधिप्पेता’’ति, तेन सहस्सिलोकधातु इध ‘‘एका लोकधातू’’ति वुत्ताति वेदितब्बं.

लोहपासादेति आदितो कते लोहपासादे. ब्रह्मलोकेति हेट्ठिमे ब्रह्मलोके. यदि ता देवता एवं निरन्तरा, पच्छा आगतानं ओकासो एव न भवेय्याति चोदनं सन्धायाह ‘‘यथा खो पना’’तिआदि. सुद्धावासकायं उपपन्ना सुद्धावासकायिका, तासं पन यस्मा सुद्धावासभूमि निवासट्ठानं, तस्मा वुत्तं ‘‘सुद्धावासवासीन’’न्ति. आवासाति आवासनट्ठानभूता , देवता पन ओरम्भागियानं, इतरेसञ्च संयोजनानं समुच्छिन्दनेन सुद्धो आवासो एतेसन्ति सुद्धावासा.

३३२. पुरत्थिमचक्कवाळमुखवट्टियं ओतरि अञ्ञत्थ ओकासं अलभमानो. एवं सेसापि. बुद्धानं अभिमुखमग्गो बुद्धवीथि. याव चक्कवाळा ओत्थरितुं ओवरितुं न सक्का. पहटबुद्धवीथियावाति बुद्धानं सन्तिकं उपसङ्कमन्तेहि तेहि देवब्रह्मेहि वळञ्जितवीथियाव. समिति सङ्गति सन्निपातो समयो, महन्तो समयो महासमयोति आह ‘‘महासमूहो’’ति . पवद्धं वनं पवनन्ति आह ‘‘वनसण्डो’’ति. देवघटाति देवसमूहा.

समादहंसूति समादहितं लोकुत्तरसमाधिना सुट्ठु अप्पितं अकंसु, यथासमाहितं पन समाधिना योजितं नाम होतीति वुत्तं ‘‘समाधिना योजेसु’’न्ति. सब्बेसं गोमुत्तवङ्कादीनं दूरसमूहनितत्ता सब्बे…पे… अकरिंसु. नयति अस्से एतेहीति नेत्तानि, योत्तानि. अवीथिपटिपन्नानं अस्सानं वीथिपटिपादनं रस्मिग्गहणेन पहोतीति ‘‘सब्बयोत्तानि गहेत्वा अचोदेन्तो’’ति वत्वा तं पन अचोदनं अवारणं एवाति आह ‘‘अचोदेन्तो अवारेन्तो’’ति.

यथा खीलं भित्तियं वा भूमियं वा आकोटितं दुन्नीहरणं, यथा च पलिघं नगरप्पवेसनिवारणं, यथा च इन्दखीलं गम्भीरनेमि सुनिखातं दुन्नीहरणं, एवं रागादयो सत्तसन्तानतो दुन्नीहरणा, निब्बाननगरप्पवेसनिवारणा चाति ते ‘‘खीलं, पलिघं, इन्दखील’’न्ति च वुत्ता. तण्हाएजाय अभावेन अनेजा परमसन्तुट्ठभावेन चातुद्दिसत्ता अप्पटिहतचारिकं चरन्ति.

गतासेति गता एव, न पन गमिस्सन्ति परिनिट्ठितसरणगमनत्ताति . लोकुत्तरसरणगमनं अधिप्पेतन्ति आह ‘‘निब्बेमतिकसरणगमनेन गता’’ति. ते हि नियमेन अपायभूमिं न गमिस्सन्ति, देवकायञ्च परिपूरेस्सन्ति. ये पन लोकियेन सरणगमनेन बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं, सति च पच्चयन्तरसमवाये पहाय मानुसं देहं, देवकायं परिपूरेस्सन्तीति अयमेत्थ अत्थो.

देवतासन्निपातवण्णना

३३३. एतेसन्ति देवतासन्निपातानं. इदानीति इमस्मिं काले. बुद्धानन्ति अञ्ञेसं बुद्धानं अभावा. चित्तकल्लता चित्तमद्दवं.

किं पन भगवताव महन्ते देवतासमागमे तेसं नामगोत्तं कथेतुं सक्काति? आम सक्काति दस्सेतुं ‘‘बुद्धा नाम महन्ता’’तिआदि वुत्तं. तत्थ दिट्ठन्ति रूपायतनमाह, सुतन्ति सद्दायतनं, मुतन्ति सम्पत्तग्गाहिइन्द्रियविसयं गन्धरसफोट्ठब्बायतनं, विञ्ञातन्ति वुत्तावसेसं सब्बं ञेय्यं, पत्तन्ति परियेसित्वा, अपरियेसित्वा वा सम्पत्तं, परियेसितन्ति पत्तं, अप्पत्तं वा परियिट्ठं. अनुविचरितं मनसाति केवलं मनसा आलोचितं. कत्थचि नीलादिवसेन विभत्तरूपारम्मणेति अभिधम्मे (ध. स. ६१५) ‘‘नीलं पीतक’’न्तिआदिना विभत्ते यत्थ कत्थचि रूपारम्मणे किञ्चि रूपारम्मणं वा न अत्थीति योजना. भेरिसद्दादिवसेनाति एत्थापि एसेव नयो. न्ति यं आरम्मणं. एतेसन्ति बुद्धानं.

इदानि यथावुत्तमत्थं पाळिया समत्थेतुं ‘‘यथाहा’’तिआदि वुत्तं. तदा जाननकिरियाय अपरियोसितभावदस्सनत्थं ‘‘जानामी’’ति वत्वा यस्मा यं किञ्चि नेय्यं नाम, सब्बं तं भगवता अञ्ञातं नाम नत्थि, तस्मा वुत्तं ‘‘तमहं अब्भञ्ञासि’’न्ति.

न ओलोकेन्ति पयोजनाभावतो. विपरीता ‘‘न कम्मावरणेन समन्नागता’’तिआदिना नयेन वुत्ता. ‘‘यस्स मङ्गला समूहता’’ति (सु. नि. ३६२) आरभित्वा ‘‘रागं विनयेथ मानुसेसु दिब्बेसु कामेसु चा’’तिआदिना (सु. नि. ३६३) च रागनिग्गहकथाबाहुल्लतो सम्मापरिब्बाजनीयसुत्तं रागचरितानं सप्पायं, ‘‘पियमप्पियभूता कलह विवादा परिदेवसोका सहमच्छरा चा’’तिआदिना (सु. नि. ८६९; महानि. ९८) कलहादयो यतो दोसतो समुट्ठहन्ति, सो च दोसो यतो पियभावतो, सो च पियभावो यतो छन्दतो समुट्ठहन्ति, इति फलतो, कारणपरम्परतो च दोसे आदीनवविभावनबाहुल्लतो कलहविवादसुत्तं (सु. नि. ८६९; महानि. ९८) दोसचरितानं सप्पायं –

‘‘अप्पञ्हि एतं न अलं समाय,

दुवे विवादस्स फलानि ब्रूमि;

एतम्पि दिस्वा न विवादयेथ,

खेमाभिपस्सं अविवादभूमि’’न्ति. (सु. नि. ९०२; महानि. १३१) –

आदिना नयेन सम्मोहविधमनतो, पञ्ञापरिब्रूहनतो च महाब्यूहसुत्तं मोहचरितानं सप्पायं –

‘‘परस्स चे धम्मं अनानुजानं,

बालो, मगो होति निहीनपञ्ञो;

सब्बेव बाला सुनिहीनपञ्ञा,

सब्बेविमे दिट्ठिपरिब्बसाना’’ति. (सु. नि. ८८६; महानि. ११५) –

आदिना नयेन सन्दिट्ठिपरामासितापनयनमुखेन सविसयेसु दिट्ठिग्गहणेसु विसटवितक्कविच्छिन्दनवसेन पवत्तत्ता चूळब्यूहसुत्तं वितक्कचरितानं सप्पायं –

‘‘मूलं पपञ्चसङ्खाय (इति भगवा),

मन्ता अस्मीति सब्बं उपरुन्धे;

या काचि तण्हा अज्झत्तं,

तासं विनया सदा सतो सिक्खे’’ति. (सु. नि. ९२२; महानि. १५१) –

पपञ्चसङ्खाय मूलं अविज्जादिकिलेसजातं अस्मीति पवत्तमानञ्चाति सब्बं मन्ता पञ्ञाय उपरुन्धेय्य. या काचि अज्झत्तं रूपतण्हादिभेदा तण्हा उप्पज्जेय्य, तासं विनया वूपसमाय सदा सतो उपट्ठितस्सति हुत्वा सिक्खेय्याति एवमादि उपदेसस्स सद्धोव भाजनं. तस्स हि सो अत्थावहोति तुवट्टकसुत्तं सद्धाचरितानं सप्पायं –

‘‘वीततण्हो पुरा भेदा (इति भगवा),

पुब्बमन्तमनिस्सितो;

वेमज्झे नुपसङ्खेय्यो,

तस्स नत्थि पुरक्खत’’न्ति. (सु. नि. ८५५; महानि. ८४) –

यो सरीरभेदतो पुब्बेव पहीनतण्हो, ततो एव अतीतद्धसञ्ञितं पुरिमकोट्ठासं तण्हानिस्सयेन अनिस्सितो, वेमज्झे पच्चुप्पन्नेपि अद्धनि ‘‘रत्तो’’तिआदिना उपसङ्खातब्बो, तस्स अरहतो तण्हादिट्ठिपुरक्खारानं अभावा अनागते अद्धनि किञ्चि पुरक्खतं नत्थीति आदिना एवं गम्भीरकथाबाहुल्लतो पूराभेदसुत्तं (सु. नि. ८५५; महानि. ८४) बुद्धिचरितानं सप्पायन्ति कत्वा वुत्तं ‘‘अथ नेसं सप्पायं …पे… ववत्थपेत्वा’’ति. मनसाकासीति एवं चरियाय वसेन मनसि कत्वा पुन तं सदिसं अत्तनो देसनानिक्खेपयोग्यतावसेन मनसि अकासि. अत्तज्झासयेन नु खो जानेय्याति परज्झासयादिं अनपेक्खित्वा मय्हंयेव अज्झासयेन आरद्ध देसनं जानेय्य नु खो. परज्झासयेनाति सन्निपतिताय परिसाय कस्सचि अज्झासयेन. अट्ठुप्पत्तिकेनाति इध समुट्ठितअट्ठुप्पत्तिया. पुच्छावसेनाति कस्सचि पुच्छन्तस्स पुच्छावसेन. आरद्धदेसनं जानेय्याति. ‘‘सचे पच्चेकबुद्धो भवेय्या’’ति इदं इमेसं सुत्तानं देसनाय पुच्छा पच्चेकबुद्धानं भारिया, अविसया चाति दस्सनत्थं वुत्तं. तेनाह ‘‘सोपि न सक्कुणेय्या’’ति.

एत्थ च यस्मा न अनुमतिपुच्छा, कथेतुकम्यतापुच्छा वा युत्ता, अथ खो दिट्ठसंसन्दनपुच्छासदिसी वा विमतिच्छेदनपुच्छासदिसी वा पुच्छा युत्ता, ताव पुग्गलज्झासयवसेन पवत्तिता नाम होन्ति, न यथाधम्मवसेन, तत्थ यदि भगवा तथा सयमेव पुच्छित्वा सयमेव विस्सज्जेय्य, सुणन्तीनं देवतानं सम्मोहो भवेय्य ‘‘किं नामेतं भगवा पठमं एवमाह, पुनपि एवमाहा’’ति, अन्धकारं पविट्ठा विय होन्ति, तस्मा वुत्तं ‘‘एवं पेता देवता न सक्खिस्सन्ति पटिविज्झितु’’न्ति. यथाधम्मदेसनायं पन कथेतुकम्यतावसेन पुच्छनेन सम्मोहो होतीति. सूरियो उग्गतोति आह देवसङ्घो आसन्नतरभावेन ओभासस्स विपुलउळारभावतो. एकिस्सा लोकधातुयाति सुत्ते (दी. नि. ३.१६१; म. नि. ३.१२९; अ. नि. १.२७७; विभ. ८०९; नेत्ति. ५७; मि. प. ५.१.१) आगतनयेन सब्बत्थेव पन अपुब्बं अचरिमं द्वे बुद्धा न होन्तेव. तेनेवाह – ‘‘अनन्तासु…पे… अद्दसा’’ति.

गाथायं पुच्छामीति निम्मितबुद्धो भगवन्तं पुच्छितुं ओकासं कारापेसि. मुनिन्ति बुद्धमुनिं . पहूतपञ्ञन्ति महापञ्ञं. तिण्णन्ति चतुरोघतिण्णं. पारङ्गतन्ति निब्बानप्पत्तं, सब्बस्स वा ञेय्यस्स पारं परियन्तं गतं. परिनिब्बुतं सउपादिसेसनिब्बानवसेन. ठितत्तन्ति अवट्ठितचित्तं लोकधम्मेहि अकम्पनेय्यताय. निक्खम्म घरा पनुज्ज कामेति वत्थुकामे पनूदित्वा घरावासा निक्खम्म. कथं भिक्खु सम्मा सो लोके परिब्बजेय्याति सो भिक्खु कथं सम्मा परिब्बजेय्य गच्छेय्य विहरेय्य, अनुपलित्तो हुत्वा लोकं अतिक्कमेय्याति अत्थो.

३३४. सिलोकंअनुकस्सामीति एत्थ सिलोको नाम पादसमुदयो, इसीहि वुच्चमाना गाथातिपि वुच्चति. पादोव नियतवण्णानुपुब्बिकानं पदानं समूहो, तं सिलोकं अनुकस्सामि पवत्तयिस्सामीति अत्थोति आह ‘‘अक्खर…पे… पवत्तयिस्सामी’’ति. यत्थाति अधिकरणे भुम्मं. आमेडितलोपेनायं निद्देसोति आह ‘‘येसु येसु ठानेसू’’ति. भुम्माति भूमिपटिबद्धनिवासा. तं तं निस्सिता तं तं ठानं निस्सितवन्तो निस्साय वसमाना, तेहि सद्धिं सिलोकं अनुकस्सामीति अधिप्पायो. ‘‘ये सिता गिरिगब्भर’’न्ति इमिना तेसं विवेकवासं दस्सेति, ‘‘पहितत्ता समाहिता’’ति इमिना भावनाभियोगं.

बहुजना पञ्चसतसङ्ख्यत्ता. पटिपक्खाभिभवनतो, तेजुस्सदताय च सीहा विय पविवित्तताय निलीना. एकत्तन्ति एकीभावं. ओदातचित्ता हुत्वा सुद्धाति अरहत्तमग्गाधिगमेन परियोदातचित्ता हुत्वा सुद्धा, न केवलं सरीरसुद्धियाव. विप्पसन्नाति अरियमग्गप्पसादेन विसेसतो पसन्ना. चित्तस्स आविलभावकरानं किलेसानं अभावेन अनाविला.

भिक्खू जानित्वाति भिन्नकिलेसे भिक्खू ‘‘इमे दिब्बचक्खुना एते देवकाये पस्सन्तीति जानित्वा. सवनन्ते जातत्ताति धम्मस्सवनपरियोसाने अरियजातिया जातत्ता. इदं सब्बन्ति इदं ‘‘भिय्यो पञ्चसते’’तिआदिकं सब्बं.

तदत्थाय वीरियं करिंसूति दिब्बचक्खुञाणाभिनीहारवसेन वीरियं उस्साहं अकंसु. तेनाह ‘‘न तं तेही’’तिआदि. सत्तरिन्ति त-कारस्स र-कारादेसं कत्वा वुत्तं, सत्ततिन्ति अत्थो. ‘‘सहस्स’’न्ति पन अनुवत्तति, सत्ततियोगेन बहुवचनं. तेनाह ‘‘एके सहस्सं. एके सत्ततिसहस्सानी’’ति.

अनन्तन्ति अन्तरहितं, तं पन अतिविय महन्तं नाम होतीति आह ‘‘विपुल’’न्ति.

अवेक्खित्वाति ञाणचक्खुना विसुं विसुं अवेक्खित्वा ‘‘ववत्थित्वाना’’तिपि पठन्ति, सो एवत्थो. तं अवेक्खनं निच्छयकरणं होतीति आह ‘‘ववत्थपेत्वा’’ति. पुब्बे वुत्तगाथासु ततियगाथाय पच्छिमद्धं, चतुत्थगाथाय पुरिमद्धञ्च सन्धायाह ‘‘पुब्बे वुत्तगाथमेवा’’ति.

विजाननम्पि दस्सनं एवाति आह ‘‘पस्सथ ओलोकेथा’’ति. वाचायतपवत्तितभावतो ‘‘अनुपटिपाटियाव कित्तयिस्सामी’’ति वदति.

३३५. सत्त सहस्सानि सङ्खायाति सत्त सहस्सा. यक्खायेवाति यक्खजातिका एव. आनुभावसम्पन्नाति महेसक्खा. इद्धिमन्तोति वा महानुभावा. जुतिमन्तोति महप्पभा. वण्णवन्तोति अतिक्कन्तवण्णा. यसस्सिनोति महापरिवारा चेव पत्थटकित्तिसद्दा च. समिति-सद्दो समीपत्थोति अधिप्पायेनाह ‘‘भिक्खूनं सन्तिक’’न्ति.

हेमवतपब्बतेति हिमवतो समीपे ठितपब्बते.

एते सब्बेपीति एते सत्तसहस्सा कापिलवत्थवा, छसहस्सा हेमवता, तिसहस्सा सातागिराति यथावुत्ता सब्बेपि सोळससहस्सा.

राजगहनगरेति राजगहनगरस्स समीपे. न्ति कुम्भीरं.

३३६. कामं पाचीनदिसं पसासति, तथापि चतूसुपि दिसासु सपरिवारदीपेसु चतूसुपि महादीपेसु गन्धब्बानं जेट्ठको, कथं? सब्बे ते तस्स वसे वत्तन्ति.कुम्भण्डानं अधिपतीतिआदीसुपि एसेव नयो.

तस्सापि विरुळ्हस्स. तादिसायेवाति धतरट्ठस्स पुत्तसदिसा एव पुथुत्थतो, नामतो, बलतो, इद्धिआदिविसेसतो च.

सब्बसङ्गाहिकवसेनाति दससहस्सिलोकधातुया पच्चेकं चत्तारो चत्तारो महाराजानोति तेसं सब्बेसं सङ्गण्हनवसेन. तेनाह ‘‘अयञ्चेत्था’’तिआदि.

चतुरो दिसाति चतूसु दिसासु. चतुरो दिसा जलमाना समुज्जलन्ता ओभासेन्ता. यदि एवं महतिया परिसाय आगतानं कथं कापिलवत्थवे वने ठिताति आह ‘‘ते पना’’तिआदि.

३३७. तेसं महाराजानं दासाति योजना. मायाय युत्ता, तस्मा मायाविनो. वञ्चनं एतेसु अत्थि, वञ्चने वा नियुत्ताति वञ्चनिका. केराटियसाठेय्येनाति निहीनसठेन कम्मेन. माया एतेसं अत्थीति माया, ते च परेसं वञ्चनत्थं येन मायाकरणेन ‘‘माया’’ति वुत्ता, तं दस्सेन्तो ‘‘मायाकारका’’ति आह.

एत्तका दासाति एत्तका कुटेण्डुआदिका निघण्डुपरियोसाना अट्ठमहाराजानं दासा.

देवराजानोति देवा हुत्वा तंतंदेवकायस्स राजानो. चित्तो च सेनो च चित्तसेनो चाति तयो एते देवपुत्ता पाळियं एकसेसनयेन वुत्ताति आह ‘‘चित्तो चा’’तिआदि.

भिक्खुसङ्घो समितो सन्निपतितो एत्थाति भिक्खुसङ्घसमिति, इमं वनं.

३३८. नागसदहवासिकाति नागसदहनिवासिनो. तत्थेको किर नागराजा, चिरकालं वसतो तस्स परिसा महती परम्परागता अत्थि, तं सन्धायाह ‘‘तच्छकनागपरिसाया’’ति.

यमुनवासिनोति यमुनायं वसनकनागा. नागवोहारेनाति हत्थिनागवोहारेन.

वुत्तप्पकारेति कम्बलस्सतरे ठपेत्वा इतरे वुत्तप्पकारनागा. लोभाभिभूताति आहारलोभेन अभिभूता. दिब्बानुभावताति दिब्बानुभावतो, दिब्बानुभावहेतु वा दिब्बा. ‘‘चित्रसुपण्णा’’ति नामं विचित्रसुन्दरपत्तवन्तताय.

उपव्हयन्ताति उपेच्च कथेन्ता. काकोलूकअहिनकुलादयो विय अञ्ञमञ्ञं जातिसमुदागतवेरापि समाना मित्ता विय…पे… हट्ठतुट्ठचित्ता अञ्ञमञ्ञस्मिन्ति अधिप्पायो. बुद्धंयेव ते सरणं गता ‘‘बुद्धानुभावेनेव मयं अञ्ञमञ्ञस्मिं मेत्तिं पटिलभिम्हा’’ति.

३३९. भातरोति मेथुनभातरो. तेनाह ‘‘सुजाय असुरकञ्ञाय कारणा’’ति.

तेसूति असुरेसु. कालकञ्चाति एवं नामा. महाभिस्माति भिंसनकमहासरीरा. अभब्बाति सम्मत्तनियामं ओक्कमितुं न भब्बा अच्छन्दिकत्ता तादिसस्स छन्दस्सेव अभावतो.

बलिनो महाअसुरस्स अब्भतीतत्ता तस्स पुत्ते एव कित्तेन्तो भगवा ‘‘सतञ्च बलिपुत्तान’’न्ति आदिमाह. सो किर सुखुमं अत्तभावं मापेत्वा उपगच्छि.

३४०. कम्मं कत्वाति परिकम्मं कत्वा. निब्बत्ताति उपचारज्झानेन निब्बत्ता. अप्पनाझानेन पन निब्बत्ता ब्रह्मानो होन्ति, ते परतो वक्खति ‘‘सुब्रह्मा’’तिआदिना (दी. नि. २.३४१), अयञ्च कामावचरदेवता वुच्चति. तेनेवाह – ‘‘मेत्ताकरुणाकायिकाति मेत्ताझाने च करुणाझाने च परिकम्मं कत्वा निब्बत्तदेवा’’ति. मेत्ताझाने करुणाझानेति मेत्ताझाननिमित्तं करुणाझाननिमित्तं, तदत्थन्ति अत्थो.

ते आपोदेवादयो यथासकं वग्गवसेन ठितत्ता दसधा ठिता. याव करुणाकायिका दस देवकाया.नानत्तवण्णाति नानासभाववण्णवन्तो.

वेण्डुदेवताति वेण्डु नाम देवता, एवं सहलि देवता. असमदेवता, यमकदेवताति ‘‘द्वे अयनियो’’ति वदन्ति, तप्पमुखा द्वे देवनिकायाति. चन्दस्सूपनिसा देवा चन्दस्स उपनिस्सयतो वत्तमाना तस्स पुरतो च पच्छतो च पस्सतो च धावनकदेवा. तेनाह ‘‘चन्दनिस्सितका देवा’’ति. सूरियस्सूपनिसा, नक्खत्तनिस्सिताति एत्थापि एसेव नयो. केवलं वातवायनहेतवो देवता वातवलाहका. तथा केवलं अब्भपटलसञ्चरणहेतवो अब्भवलाहका. उण्हप्पवत्तिहेतवो उण्हवलाहका. वस्सवलाहका पन पज्जुन्नसदिसाति. ते इध न वुत्ता. वसुदेवता नाम एको देवनिकायो, तेसं पुब्बङ्गमत्ता वासवो, सक्को.

दसेतेति एते वेण्डुदेवतादयो वासवपरियोसाना दस देवकाया.

इमानीति ‘‘जलमग्गी’’ति च ‘‘सिखारिवा’’ति च इमानि तेसं नामानि. केचि पन म-कारो पदसन्धिकरो ‘‘जला’’ति च ‘‘अग्गी’’ति च ‘‘सिखारिवा’’ति च इमानि तेसं नामानीति वदन्ति. एतेति तेसु एव ‘‘अरिट्ठका, रोजा’’ति च वुत्तदेवेसु एकच्चे,उमापुप्फनिभासिनो वण्णतो उमापुप्फसदिसाति एवमत्थो गहेतब्बो, अञ्ञथा एकादस देवकाया सियुं.

दसेतेति एते दस सहभूदेवादयो वासवनेसिपरियोसाना दस देवकाया. तेनेव निकायभेदवसेन दसधाव आगता.

‘‘समाना’’तिआदि तेसं देवानं निकायसमुदायगतं नामं. एवं सेसानम्पि.

दसेतेति एते समानादिका महापारगपरियोसाना दस देवकाया. तेनेव निकायभेदेन दसधा आगता.

सुक्कादयो तयो देवकाया. पामोक्खदेवाति पमुखा पधानभूता देवा.

दिसाति दिसासु. देवोति मेघो. दसेतेति एते सुक्कादयो पज्जुन्नपरियोसाना दस देवकाया, ते देवनिकायभेदेन दसधा आगता.

दसेतेति एते खेमियादयो परनिम्मितपरियोसाना दस देवकाया, ते देवनिकायभेदेन दसधाव आगता. तत्थ ‘‘खेमिया, कट्ठकादयो च पञ्चापि सदेवकाया तावतिंसकायिका’’ति वदन्ति. नामन्वयेनाति नामानुगमेन ‘‘आपोदेवता’’तिआदिनामसभागेन. तेनेवाह ‘‘नामभागेन नामकोट्ठासेना’’ति. सब्बा देवताति दससहस्सिलोकधातूसु सब्बापि देवता. निद्दिसति तंतंनामसभागेन एकज्झं कत्वा.

पवुत्थाति पवासं गता विय अपेताति आह ‘‘विगता’’ति. पवुत्था वा पकारतो वुत्था वुसिता, तेन जाति वुसितब्बा अस्साति पवुट्ठजाति. काळकभावा संकिलेसधम्मा, सब्बसो तदभावतो काळकभावातीतं दसबलं. लञ्चनाभावेन वा असितातिगो काळकभावातीताय सिरिया चन्दो, तादिसं चन्दं विय सिरिया विरोचमानं.

३४१. एको ब्रह्माति सगाथकवग्गे (सं. नि. १.९८) आगतो सुब्रह्मदेवपुत्तो. ब्रह्मलोके निब्बत्तित्वा हेट्ठिमेसु पतिट्ठिता अरियब्रह्मानो, सुद्धावासब्रह्मानो. तिस्समहाब्रह्मा पुथुज्जनो, यो अपरभागे मनुस्सेसु निब्बत्तित्वा मोग्गलिपुत्ततिस्सत्थेरो जातो.

सहस्संब्रह्मलोकानन्ति ब्रह्मलोको एतेसन्ति ब्रह्मलोका, ब्रह्मानो, तेसं ब्रह्मलोकानं सहस्सं सत्तलोकपरियायो चायं लोकसद्दोति आह ‘‘महाब्रह्मानं सहस्सं आगत’’न्ति. अनन्तरगाथायं ‘‘आगता’’ति वुत्तपदमेव अत्थवसेन वदति. यत्थाति यस्मिं ब्रह्मसहस्से. अञ्ञे ब्रह्मेति तदञ्ञे ब्रह्मानो. अभिभवित्वा तिट्ठति वण्णेन, यससा आयुना च.

इस्सराति तेनेव वसपवत्तनेन सेसब्रह्मानं अधिपतिनो.

३४२. काळकधम्मसमन्नागतो काळकस्स पापिमस्स मारस्स बालभावं पस्सथ, यो अत्तनो अविसये निरत्थकं परक्कमितुं वायमति.

वीतरागभावावहस्स धम्मस्सवनस्स अन्तरायकरणेन अवीतरागा रागेन बद्धा एव नाम होन्तीति वुत्तं ‘‘रागेन बद्धं होतू’’ति.

भयानकं सरञ्च कत्वाति भेरवं महन्तं सद्दं समुट्ठपेत्वा.

इदानि तं सद्दं उपमाय दस्सेन्तो ‘‘यथा’’ति आदिमाह. कञ्चीति तस्मिं समागमे कञ्चि देवतं, मानुसकं वा अत्तनो वसे वत्तेतुं असक्कोन्तो असयंवसे सयञ्च न अत्तनो वसे ठितो. तेनाह ‘‘असयंवसी’’तिआदि.

३४३. ‘‘वीतरागेही’’ति देसनासीसमेतं. सब्बायपि हि तत्थ समागतपरिसाय मारसेना अपक्कन्ताव. नेसं लोमम्पि इञ्जयुं तेसं लोममत्तम्पि न चालेसुं, कुतो अन्तरायकरणं. इति यत्तका तत्थ विसेसं अधिगच्छिंसु, तेसं सब्बेसम्पि अन्तरायाकरणवसेन अत्थो विभावेतब्बो, वीतरागग्गहणेन वा सरागवीतरागविभाविनो च तत्थ सङ्गहिताति वेदितब्बं. मारो इमं गाथं अभासि अच्छरियब्भुतचित्तजातो. कथञ्हि नाम ताव घोरतरं महतिं विभिंसकं मयि करोन्तेपि सब्बे पिमे निब्बिकारा समाहिता एव. कस्मा? विजिताविनो इमे उत्तमपुरिसाति. तेनाह ‘‘सब्बे’’तिआदि. यादिसो अरियानं धम्मनिस्सितो पमोदो, न कदाचि तादिसो अनरियानं होतीति ‘‘सासने भूतेहि अरियेहि’’ इच्चेतं वुत्तं. वि-सद्देन विना केवलोपि सुत-सद्दो विख्यातत्थवचनो होति ‘‘सुतधम्मस्सा’’तिआदीसु (महाव. ५; उदा. ११) वियाति आह ‘‘जने विस्सुता’’ति.

दूरेति दूरे पदेसे. दहरस्स अन्तरायं परिहरन्ती ‘‘न सक्का भन्ते सकलं कायं दस्सेतु’’न्ति अवोचाति.

महासमयसुत्तवण्णनाय लीनत्थप्पकासना.