📜

८. सक्कपञ्हसुत्तवण्णना

निदानवण्णना

३४४. अम्बसण्डानं अदूरभवत्ता एकोपि सो ब्राह्मणगामो ‘‘अम्बसण्डा’’त्वेव बहुवचनवसेन वुच्चति, यथा ‘‘वरणा नगर’’न्ति. वेदि एव वेदिको, वेदिको एव वेदियो क-कारस्स य-कारं कत्वा, तस्मिं वेदियके. तेनाह ‘‘मणिवेदिकासदिसेना’’तिआदि, इन्दनीलादिमणिमयवेदिकासदिसेनाति अत्थो. पुब्बेपीति लेणकरणतो पुब्बे, गुहारूपेन ठिता, द्वारे इन्दसालरुक्खवती च, तस्मा ‘‘इन्दसालगुहा’’ति वुत्ता पुरिमवोहारेन.

उस्सुक्कं वुच्चति अभिरुचि, तं पन बुद्धदस्सनकामतावसेन, तथा उस्साहनवसेन च पवत्तिया ‘‘धम्मिको उस्साहो’’ति वुत्तं. सक्केन सदिसो…पे… नत्थीति. यथाह ‘‘अप्पमादेन मघवा, देवानं सेट्ठतं गतो’’ति (ध. प. ३०). परित्तकेनाति अपरापरं बहुं पुञ्ञकम्मं अकत्वा अप्पमत्तकेनेव पुञ्ञकम्मेन.

सक्कोपि कामं महापुञ्ञकतभीरुत्तानो होति, सातिसयाय पन दिब्बसम्पत्तिया वियोगहेतुकेन सोकेन दिगुणितेन मरणभयेन संतज्जितो जातो. तेनाह ‘‘सक्को पन मरणभयाभिभूतो अहोसी’’ति.

दिब्बचक्खुना देवतानं दस्सनं नाम पटिविज्झनसदिसन्ति आह ‘‘पटिविज्झी’’ति. पाटियेक्को वोहारोति आवेणिको पियसमुदाहारो. मरिसनियसम्पत्तिकाति मारिसा. तेसञ्हि सम्पत्तियो महानुभावताय सहन्ति उपट्ठहन्ति, अञ्ञे अयोनिसोमनसिकारताय चेव अप्पहुकाय च न सहन्तियेव, सा पन नेसं मरिसनियसम्पत्तिकता दुक्खविरहितायाति वुत्तं ‘‘निद्दुक्खातिपि वुत्तं होती’’ति. एकको वाति देवपरिसाय विना आगतत्ता वुत्तं, मातलिआदयो पन तादिसा सहाया तदापि अहेसुंयेव. तथा हि वक्खति ‘‘अपि चायं आयस्मतो चक्कनेमिसद्देन तम्हा समाधिम्हा वुट्ठितो’’ति (दी. नि. अट्ठ. २.३५२). ओकासं नाकासि सक्कस्स ञाणपरिपाकं आगमेन्तो, अञ्ञेसञ्च बहूनं देवानं धम्माभिसमयं उपपरिक्खमानो. सोति सक्को.

एवन्ति वचनसम्पटिच्छने निपातोति आह ‘‘एवं होतू’’तिआदि. भद्दंतवाति पन सक्कं उद्दिस्स नेसं आसि वादो.

३४५. वल्लभो…पे… धम्मं सुणातीति अयमत्थो गोविन्दसुत्तादीहि (दी. नि. २.२९४) दीपेतब्बो. इमिना कतोकासेति इमिना पञ्चसिखेन कतोकासे भगवति.

अनुचरियन्ति अनुचरणभावं, तं पनस्स अनुचरणं नाम सद्धिं गमनमेवाति आह ‘‘सहचरणं एकतो गमन’’न्ति.

सोवण्णमयन्ति सुवण्णमयं. पोक्खरन्ति वीणाय दोणिमाह. दण्डोति वीणदण्डो. वेठकाति तन्तीनं बन्धनाय चेव उप्पीळनाय च धमेतब्बा वेठका. पत्तकन्ति पोक्खरं. समपञ्ञासमुच्छना मुच्छेत्वाति यथा समपञ्ञासमुच्छना कमतो तत्थ संमुच्छनं कातुं सक्का, एवं तं सज्जेत्वाति अत्थो. ‘‘समपञ्ञासमुच्छना संमुच्छेत्वा’’ति च इदं देवलोके नियतं वीणावादनविधिं सन्धाय वुत्तं. मनुस्सलोके पन एकवीसति मुच्छना. तेनेवाह वीणोपमसुत्तवण्णनायं –

‘‘सत्त सरा तयो गामा, मुच्छना एकवीसति;

ताना चेकूनपञ्ञास, इच्चेते सरमण्डला’’ति. (अ. नि. अट्ठ. ३.५५; सारत्थ. टी. ३.२४३);

तत्थ छज्जो, उसभो, गन्धारो, मज्झिमो, पञ्चमो, धेवतो, निसादोति एते सत्त सरा. छज्जगामो, मज्झिमगामो, साधारणगामोति तयो गामा, सरसमूहाति अत्थो. मनुस्सलोके वादनविधिना एकेकस्सेव च सरस्स वसेन तयो तयो मुच्छना कत्वा एकवीसति मुच्छना. एकेकस्सेव च सरस्स सत्त सत्त तानभेदा, यतो सरस्स मन्दतरववत्थानं होति, ते एकूनपञ्ञास तानविसेसाति, तिस्सो दुवे चतस्सो, चतस्सो तिस्सो दुवे चतस्सोति द्वावीसति सुतिभेदा इच्छिता, अयं पन एकेकस्स सरस्स वसेन सत्त सत्त मुच्छना, अन्तरसरस्स च एकाति समपञ्ञासाय मुच्छनानं योग्यभावेन वीणं वज्जेसि. तेन वुत्तं ‘‘समपञ्ञास मुच्छना संमुच्छेत्वा’’ति. सेसदेवे जानापेन्तो सक्कस्स गमनकालन्ति योजना.

३४६. अतिरिवाति र-कारो पदसन्धिकरो, अतीव अतिवियाति वुत्तं होति. पकति…पे… अगमासि मरणभयसंतज्जितत्ता तरमानरूपो. तेनेवाह ‘‘ननु चा’’तिआदि.

३४७. बुद्धा नाम महाकारुणिका, सदेवकस्स लोकस्स हितसुखत्थाय एव उप्पन्ना, ते कथं अत्थिकेहि दुरुपसङ्कमाति आह ‘‘अहं सरागो’’तिआदि. तदन्तरं पटिसल्लीनाति येन अन्तरेन येन खणेन उपसङ्कमेय्य, तदन्तरं पटिसल्लीना झानं समापन्ना. तदन्तर-सद्दो वा ‘‘एतरही’’ति इमिना समानत्थोति आह ‘‘सम्पति पटिसल्लीना वा’’ति.

पञ्चसिखगीतगाथावण्णना

३४८. सावेसीति यथाधिप्पेतमुच्छनं पट्ठपेत्वा वीणं वादेन्तो तंतंठानुप्पत्तिया पाकटीभूतमन्दताववत्थं दस्सेन्तो सुमधुरकोमलमधुपानमत्तमधुकारविरुतापहासिनिलक्खणो पसन्नभानी समरवं तन्तिस्सरं सावेसि.

‘‘सक्यपुत्तोव झानेन, एकोदि निपको सतो;

अमतं मुनि जिगीसानो….

यथापि मुनि नन्देय्य, पत्वा सम्बोधिं उत्तम’’न्ति. (दी. नि. २.३४८);

च एवं बुद्धूपसञ्हिता. बुद्धूपसञ्हिता पन बुद्धानं धम्मसरीरं आरब्भ निस्सयं कत्वा पवत्तिताति आह ‘‘धम्मो अरहतां इवा’’ति. धम्मूपसञ्हिता, अरहत्तूपसञ्हिता च वेदितब्बा.

सूरियसमानसरीराति सूरियसमानप्पभासरीरा. तेनाह ‘‘तस्सा किरा’’तिआदि. यस्मा तिम्बरुनो गन्धब्बदेवराजस्स सूरियवच्छ सा अङ्के जाता, तस्मा आह ‘‘यं तिम्बरुं देवराजानंनिस्साय त्वं जाता’’ति. कल्याणङ्गताय ‘‘कल्याणी’’ति वुत्ताति आह ‘‘सब्बङ्गसोभना’’ति.

रागावेसवसेन पुब्बे वुत्ता गाथा इदानिपि तमेव आरब्भ पुरतो ठितं विय आलपन्तो वदति.

थनुदरन्ति पयोधरञ्च उदरञ्च अधिप्पेतन्ति आह ‘‘थनवेमज्झं उदरञ्चा’’ति.

किञ्चि कारणन्ति किञ्चि पीळं.

पकतिं जहित्वा ठितं अभिरत्तभावेन.

वामूरूति रुचिरऊरू. तेनाह ‘‘वामाकारेना’’तिआदि. वामविकसितरुचिरसुन्दराभिरूपचारुसद्दा हि एकत्था दट्ठब्बा. न तिखिणन्ति न तिक्खं न लूखं न कक्खळं. मन्दन्ति मुदु सिनिद्धं.

अनेकभावोति अनेकसभावो, सो पन बहुविधो नाम होतीति आह ‘‘अनेकविधो जातो’’ति. अनेकभागोति अनेककोट्ठासो.

तया सद्धिं विपच्चतन्ति तया सहितंयेव मे तं कम्मं विपच्चतु, तया सहेव तस्स कम्मस्स फलं अनुभवेय्यन्ति अधिप्पायो. तया सद्धिमेवाति यथा चक्कवत्तिसंवत्तनियकम्मं तस्स निस्सन्दफलभूतेन इत्थिरतनेन सद्धिंयेव विपाकं देति, एवं तं मे कम्मं तया सद्धिंयेव मय्हं विपाकं देतु.

एकोदीति एकोदिभावं गतो, समाहितोति अत्थो. जिगीसानोति जिगीसमानो होति. तथाभूतोव जिगीसति नामाति तथा पठमविकप्पो वुत्तो. दुतियविकप्पे पन ‘‘विचरती’’ति किरियापदं आहरित्वा अत्थो वुत्तो.

नन्देय्यन्ति समागमं पत्थेन्तो वदति अतिसस्सिरिकरूपसोभाय.

३४९. संसन्दतीति समेति, याय मुच्छनाय, येन च आकारेन तन्तिस्सरो पवत्तो, तं मुच्छनं अनतिवत्तेन्तो, तेनेव च आकारेन गीतस्सरोपि पवत्तोति अत्थो. येन अज्झासयेन भगवा पञ्चसिखस्स गन्धब्बे वण्णं कथेसि, यदत्थञ्च कथेसि, तं सब्बं विभावेतुं ‘‘कस्मा’’तिआदिमाह. नत्थि बोधिमूले एव समुच्छिन्नत्ता. उपेक्खको भगवा अनुपलित्तभावतो. सुविमुत्तचित्तो भगवा छन्दरागतो, सब्बस्मा च किलेसा. यदि एवं कस्मा पञ्चसिखस्स गन्धब्बे वण्णं कथेसीति आह ‘‘सचे पना’’तिआदि.

गन्थिताति सन्दहिता, ता पन निरन्तरं कथियमाना रासिकता विय होन्तीति आह ‘‘पिण्डिता’’ति. वोहारवचनन्ति भगवतो, भिक्खूनञ्च पुरतो वत्तब्बं उपचारवचनं.

उपनच्चन्तियाति उपगन्त्वा नच्चन्तिया.

सक्कूपसङ्कमनवण्णना

३५०. ‘‘कदा संयूळ्हा’’तिआदीनि वदन्तो पटिसम्मोदति. विप्पकारम्पि दस्सेय्याति अड्ढकताभिनयवसेन नच्चम्पि दस्सेय्य.

३५१. ‘‘अभिवदितो सक्को देवानमिन्दो’’तिआदीनं ‘‘तेन खो पन समयेना’’तिआदीनं (पारा. १६, २४) विय सङ्गीतिकारवचनभावे संसयो नत्थि, ‘‘एवञ्च पन तथागता’’ति इध पन सिया संसयोति ‘‘धम्मसङ्गाहकत्थेरेहि ठपितवचन’’न्ति वत्वा इतरस्सापि तथाभावं दस्सेतुं ‘‘सब्बमेत’’न्तिआदि वुत्तं. वुड्ढिवचनेन वुत्तोति ‘‘सुखी होतु पञ्चसिख सक्को देवानं इन्दो’’ति आसीसवादं वुत्तो. ‘‘भगवतो पादे सिरसा वन्दती’’ति वदन्तो अभिवादेति नाम ‘‘सुखी होतू’’ति आसीसवादस्स वदापनतो. तथा पन आसीसवादं वदन्तो अभिवदति नाम सब्बकालं तथेव तिट्ठनतो.

उरुं वेपुल्लं दस्सति दक्खतीति उरुन्दा विभत्तिअलोपेन. विवटा अङ्गणट्ठानं. यो पकतिया गुहायं अन्धकारो, सो अन्तरहितोति यो तस्सं गुहायं सत्थु समन्ततो असीतिहत्थतो अयं पाकतिको अन्धकारो, सो देवानं वत्थाभरणसरीरोभासेहि अन्तरहितो, आलोको सम्पज्जि. असीतिहत्थे पन बुद्धालोकेनेव अन्धकारो अन्तरहितो, न च समत्थो देवानं ओभासो बुद्धानं अभिभवितुं.

३५२. चिरप्पटिकाहन्ति चिरप्पभुतिको अहं. अड्डकरणं नाम नत्थि अविवादाधिकरणट्ठाने निब्बत्तत्ता. कीळादीनिपीति आदि-सद्देन धम्मस्सवनादिं सङ्गण्हाति.

सलळमयगन्धकुटियन्ति सलळरुक्खेहि रञ्ञा पसेनदिना कारितगन्धकुटियं. तेनस्साति तेन फलद्वयाधिगमेन पहीनओळारिककामरागताय अस्सा भूजतिया देवलोके अभिरतियेव नत्थि. चक्कनेमिसद्देन तम्हा समाधिम्हा वुट्ठितोति एत्थ अधिप्पायं अजानन्ता ‘‘आरम्मणस्स अधिमत्तताय समापत्तितो वुट्ठानं जात’’न्ति मञ्ञेय्युन्ति तं पटिक्खिपन्तो ‘‘समापन्नो सद्दं सुणातीति नो वत रे वत्तब्बे’’ति आह. सति च आरम्मणसङ्घट्टनायं गहणेनपि भवितब्बन्ति अधिप्पायेन ‘‘सुणाती’’ति वुत्तं, इतरो ‘‘पठमं झानं समापन्नस्स सद्दो कण्टको’’ति वचनमत्तं निस्साय सब्बस्सापि झानस्स सद्दो कण्टकोति अधिप्पायेन पटिक्खेपं असहन्तो ‘‘ननु भगवा…पे…भणती’’ति इममेव सुत्तपदं उद्धरि. तत्थ यथा दोसदस्सनपटिपक्खभावनावसेन पटिघसञ्ञानं सुप्पहीनत्ता महतापि सद्देन अरूपसमापत्तितो न वुट्ठानं, एवं ‘‘उप्पादो भयं, अनुप्पादो खेम’’न्तिआदिना सम्मदेव दोसदस्सनपटिपक्खभावनावसेन सब्बासम्पि लोकियसञ्ञानं अग्गमग्गेन समतिक्कन्तत्ता आरम्मणाधिगमताय न कदाचि फलसमापत्तितो वुट्ठानं होतीति. तथा पन न सुप्पहीनत्ता पटिघसञ्ञानं सब्बरूपसमापत्तितो वुट्ठानं होति, पठमज्झानं पन अप्पकम्पि सद्दं न सहतीति तंसमापन्नस्स ‘‘सद्दो कण्टको’’ति वुत्तं. यदि पन पटिघसञ्ञानं विक्खम्भितत्ता महतापि सद्देन अरूपसमापत्तितो न वुट्ठानं होति, पगेव मग्गफलसमापत्तितो. तेनाह ‘‘चक्कनेमिसद्देना’’तिआदि. चक्कनेमिसद्देनाति च नयिदं करणवचनं हेतुम्हि, करणे वा अथ खो सहयोगे. इममेव हि अत्थं दस्सेतुं ‘‘भगवा पना’’तिआदि वुत्तं.

गोपकवत्थुवण्णना

३५३. परिपूरकारिनीति परिपुण्णानि, परिसुद्धानि च कत्वा रक्खितवती. ‘‘इत्थित्त’’न्तिआदि तत्थ विरज्जनाकारदस्सनं. धित्थिभावंइत्थिभावस्स धिक्कारो हेतूति अत्थो. अलन्ति पटिक्खेपवचनं, पयोजनं नत्थीति अत्थो. विराजेतीति जिगुच्छति. एता सम्पत्तियोति चक्कवत्तिसिरिआदिका एता यथावुत्तसम्पत्तियो. तस्मा पुब्बपरिचयेन उपट्ठितनिकन्तिवसेन. उपट्ठानसालन्ति सुधम्मदेवसभं.

सोति गोपकदेवपुत्तो. वट्टेत्वा वट्टेत्वाति तोमरादिं वत्तेन्तेन विय चोदनवचनं परिवट्टेत्वा परिवट्टेत्वा. गाळ्हं विज्झितब्बाति गाळ्हतरं घट्टेतब्बा.

कुतो मुखाति कुतो पवत्तञाणमुखा. तेनाह ‘‘अञ्ञविहितका’’ति. कतपुञ्ञेति सम्मा कतपुञ्ञे धम्मे.

दायोति लाभो. सो हि दीयति तेहि दातब्बत्ता दायो, येसं दीयति, तेहि लद्धत्ता लाभोति च वुच्चति. सङ्खारे…पे… पतिट्ठहिंसु कताधिकारत्ता. तत्थ तावतिंसभवने ठितानंयेव निब्बत्तो यथा सक्कस्स इन्दसालगुहायं ठितस्सेव सक्कत्तभावो.

निकन्तिं तस्मिं गन्धब्बकाये आलयं समुच्छिन्दितुं न सक्कोन्तो.

३५४. अत्तनाव वेदितब्बोति अत्तनाव अधिगन्त्वा वेदितब्बो, न परप्पच्चयिकेन. तुम्हेहि वुच्चमानानीति केवलं तुम्हेहि वुच्चमानानि.

वियायामाति विस्सट्ठं वीरियं सन्ताने पवत्तेम. पकतियाति रूपावचरभावेन, ‘‘अनुस्सर’’न्ति वा पाठो.

कामरागो एव ‘‘छन्दो रागो छन्दरागो’’तिआदि पवत्तिभेदेन संयोजनट्ठेन ‘‘कामरागसंयोजनानी’’ति, योगगन्थादिपवत्तिआकारभेदेन ‘‘कामबन्धनानी’’ति च वुत्तो. पापिमयोगानीति एत्थ पन सेसयोगगन्थानम्पि वसेन अत्थो वेदितब्बो.

दुविधानन्ति वत्थुकामकिलेसकामवसेन दुविधानं.

‘‘एत्थ किं, तत्थ कि’’न्ति च पदद्वये किन्ति निपातमत्तं. चातुद्दिसभावेति तेसं बुद्धादीनं तिण्णं रतनानं चतुद्दिसयोग्यभावे अप्पटिहटभावे. बुद्धरतनञ्हि महाकारुणिकताय, अनावरणञाणताय, परमसन्तुट्ठताय च चातुद्दिसं, धम्मरतनं स्वाक्खातताय, सङ्घरतनं सुप्पटिपन्नताय. तेनाह ‘‘सब्बदिसासु असज्जमानो’’ति.

मज्झिमस्स पठमज्झानस्स अधिगतत्ता तावदेव कायं ब्रह्मपुरोहितं अधिगन्त्वा तावदेव पुरिमं झानसतिं पटिलभित्वा तं झानं पादकं कत्वा विपस्सनं वड्ढेत्वा ओरम्भागियसंयोजनसमुच्छिन्दनेन मग्गफलविसेसं अनागामिफलसङ्खातं विसेसं अज्झगंसु अधिगच्छिंसु. केचि पन ‘‘कामावचरत्तभावेन मग्गफलानि अधिगच्छिंसूति अधिप्पायेन पञ्चमस्स झानस्स अनधिगतत्ता सुद्धावासेसु न उप्पज्जिंसु, पठमज्झानलाभिताय पन ब्रह्मपुरोहितेसु निब्बत्तिंसू’’ति वदन्ति.

मघमाणववत्थुवण्णना

३५५. विसुद्धोति विसुद्धअज्झासयो, उपनिस्सयसम्पन्नोति अधिप्पायो. गामकम्मकरणट्ठानन्ति गामिकानं उपट्ठानट्ठानं वदति. तावतकेनेवाति अत्तना सोधितट्ठानेव अञ्ञस्स आगन्त्वा अवट्ठानेनेव. सतिं पटिलभित्वाति ‘‘अहो मया कतकम्मं सफलं जात’’न्ति योनिसो चित्तं उप्पादेत्वा.

पासाणेति मग्गमज्झे उच्चतरभावेन ठितपासाणे. उच्चालेत्वाति उद्धरित्वा. एतस्स सग्गस्स गमनमग्गन्ति एतस्स चन्दादीनं उप्पत्तिट्ठानभूतस्स सग्गस्स गमनमग्गं पुञ्ञकम्मं.

सुगतिवसेन लद्धब्बं, कहापणञ्चाति कहापणं, दण्डवसेन लद्धब्बं बलि दण्डबलि. गहपतिकाकिं करिस्सन्तीति गहपतिका नाम अटविका विय विसमनिस्सिता, ते न कञ्चि अनत्थं करिस्सन्ति, एवं तया जानमानेन कस्मा मय्हं न कथितन्ति यदिपि पुब्बे न कथितं, एतरहि पन भयेन कथितं, मा मय्हं दोसं करेय्याथ, आरोचितकालतो पट्ठाय न मय्हं दोसोति वदति.

निबद्धन्ति एकन्तिकं.

पिसुणेसीति पिसुणकम्ममकासि, तुम्हाकं अन्तरे मय्हं पेसुञ्ञं उपसंहरतीति अत्थो. पुन अहरणीयं ब्रह्मदेय्यं कत्वा. मय्हम्पीति मय्हम्पि अत्थाय मं उद्दिस्स पुञ्ञकम्मं करोथ. नीलुप्पलं नाम विकसमानं उदकतो उग्गन्त्वाव विकसति, एवं अहुत्वा अन्तोउदके पुप्फितं नीलुप्पलं विय. अम्हाकं पनिदं पुञ्ञकम्मं भवन्तरूपपत्तिया विना इमस्मिंयेव अत्तभावे विपाकं देतीति योजना. चिन्तामत्तकम्पीति दोमनस्सवसेन चिन्तामत्तकम्पि.

पगेवाति कालस्सेव, अतिविय पातोति अत्थो. कण्णिकूपगन्ति कण्णिकयोग्यं. तच्छेत्वा मट्ठं कत्वा कण्णिकाय कत्तब्बं सब्बं निट्ठपेत्वा. तथा हि सा वत्थेन वेठेत्वा ठपिता.

चयबन्धनं सालाय अधिट्ठानसज्जनं. कण्णिकमञ्चबन्धनं कण्णिकारोहनकाले आरुहित्वा अवट्ठानअट्टकरणं.

यस्स अत्थते फलके यस्स फलके अत्थतेति योजना.

अविदूरेति सालाय, कोविळाररुक्खस्स च अविदूरे. सब्बजेट्ठिकाति सब्बासं तस्स भरियानं जेट्ठिका सुजाता.

तस्सेवाति सक्कस्सेव. सन्तिकेति समीपे सन्तिकावचरा हुत्वा निब्बत्ता. धजेन सद्धिं सहस्सयोजनिको पासादो.

कक्कटकविज्झनसूलसदिसन्ति कक्कटके गण्हितुं तस्स बिलपरियन्तस्स विज्झनसूचिसदिसं.

मच्छरूपेनाति मतमच्छरूपेन. ओसरतीति पिलवन्तो गच्छति. तस्सापि बकसकुणिकाय पञ्च वस्ससतानि आयु अहोसि देवनेरयिकानं विय मनुस्सपेततिरच्छानानं आयुनो अपरिच्छिन्नत्ता.

उक्कुट्ठिमकासीति उच्चासद्दमकासि.

पुब्बसन्निवासेनाति पुरिमजातीसु चिरसन्निवासेन. एवञ्हि एकच्चानं दिट्ठमत्तेनपि सिनेहो उप्पज्जति. तेनाह भगवा –

‘‘पुब्बेव सन्निवासेन, पच्चुप्पन्नहितेन वा;

एवं तं जायते पेमं, उप्पलंव यथोदके’’ति. (जा. १.२.१७४);

अवसेसेसूति असुरे, सक्कं ठपेत्वा द्वीसु देवलोकेसु देवेव सन्धाय वदति.

अत्थनिस्सितन्ति अत्तनो, परेसञ्च अत्थमेव हितमेव निस्सितं, तं पन हितं सुखस्स निदानन्ति आह ‘‘कारणनिस्सित’’न्ति.

पञ्हवेय्याकरणवण्णना

३५७. किंसंयोजनाति कीदिससंयोजना. सत्ते अनत्थे संयोजेन्ति बन्धन्तीति संयोजनानीति आह ‘‘किंबन्धना, केन बन्धनेन बद्धा’’ति. पुथुकायाति बहू सत्तकायाति आह ‘‘बहू जना’’ति. वेरं वुच्चति दोसोति आह ‘‘अवेराति अप्पटिघा’’ति. आवुधेन सरीरे दण्डो आवुधदण्डो, धनस्स दापनत्थेन दण्डो धनदण्डो, तदुभयाकरणेन ततो विनिमुत्तो अदण्डो, सम्पत्तिहरणतो, सह अनत्थुप्पत्तितो च सपत्तो, पटिसत्तूति आह ‘‘असपत्ताति अपच्चत्थिका’’ति. ब्यापज्झं वुच्चति चित्तदुक्खं, तब्बिरहिता अब्यापज्झाति आह ‘‘विगतदोमनस्सा’’ति. पुब्बे ‘‘अवेरा’’ति पदेन सम्बद्धाघातकाभावो वुत्तो. तेनाह ‘‘अप्पटिघा’’ति. ‘‘अवेरिनो’’ति पन इमिनापि कोपमत्तस्सपि अनुप्पादनं. तेनाह ‘‘कत्थचि कोपं न उप्पादेत्वा’’ति. ‘‘विहरेमू’’ति च पदं पुरिमपदेहिपि योजेतब्बं ‘‘अवेरा विहरेमू’’तिआदिना. अयञ्च अवेरादिभावो संविभागेन पाकटो होतीति दस्सेतुं ‘‘अच्छराया’’ति आदिं वत्वा ‘‘इति चे नेसं होती’’ति वुत्तं. चित्तुप्पत्ति दळ्हतरापि हुत्वा पवत्ततीति दस्सेतुं ‘‘दानं दत्वा, पूजं कत्वा च पत्थयन्ती’’ति वुत्तं. इति चेति चे-सद्दो अन्वयसंसग्गेन परिकप्पेतीति आह ‘‘एवञ्च नेस’’न्ति.

याय कायचि परेसं सम्पत्तिया खीयनं उसूयनं असहनं लक्खणं एतिस्साति परसम्पत्तिखीयनलक्खणा, यदग्गेन अत्तसम्पत्तिया परेहि साधारणभावं असहनलक्खणं, तदग्गेनस्स ‘‘निगूहनलक्खण’’न्तिपि वत्तब्बं. तथा हिस्स पोराणा ‘‘मा इदं अच्छरियं अञ्ञेसं होतु, मय्हमेव होतूति मच्छरिय’’न्ति निब्बचनं वदन्ति. अभिधम्मे ‘‘या परलाभसक्कारगरुकारमाननवन्दनपूजनासु इस्सा इस्सायना’’तिआदिना (ध. स. ११२६) निक्खेपकण्डे, ‘‘या एतेसु परेसं लाभादीसु किं इमिना इमेस’’न्तिआदिना तंसंवण्णनायञ्च वुत्तानेव, तस्मा तत्थ वुत्तनयेनेव वेदितब्बानीति अधिप्पायो.

यस्मा पन इस्सामच्छरियानि बह्वादीनवानि, तेसं विभावना लोकस्स बहुकारा , तस्मा अभिधम्मट्ठकथायं (ध. स. अट्ठ. ११२५) विभावितानम्पि तेसं दिट्ठधम्मिकेपि सम्परायिके पिआदीनवे दस्सेन्तो ‘‘आवासमच्छरियेन पना’’तिआदिमाह. एत्थाति एतेसु इस्सामच्छरियेसु, एतेसु वा आवासमच्छरियादीसु पञ्चसु मच्छरियेसु. सङ्कारं सीसेन उक्खिपित्वाव विचरति तत्थ लग्गचित्तताय, निहीनज्झासयताय च. ममाति मया, अयमेव वा पाठो. लोहितम्पि मुखतो उग्गच्छति चित्तविघातेन संतत्तहदयताय. कुच्छिविरेचनम्पि होति अतिजलग्गिनो. अञ्ञो विभवपटिवेधधम्मो अरियानंयेव होति, ते च तं न मच्छरायन्ति मच्छरियस्स सब्बसो पहीनत्ता. पटिवेधधम्मे मच्छरियस्स असम्भवो एवाति आह ‘‘परियत्तिधम्ममच्छरियेन चा’’ति. वण्णमच्छरियेन दुब्बण्णो, धम्ममच्छरियेन एळमूगो दुप्पञ्ञो होति.

‘‘अपिचा’’तिआदि पञ्चन्नं मच्छरियानं वसेन कम्मसरिक्खकविपाकदस्सनं. आवासमच्छरियेन लोहगेहे पच्चति परेसं आवासपच्चयहितसुखनिसेधनतो. कुलमच्छरियेन अप्पलाभो होति परेहि कुलेसु लद्धब्बलाभनिसेधनतो, अप्पलाभोति च अलाभोति अत्थो. लाभमच्छरियेन गूथनिरये निब्बत्तति लाभहेतु परेहि लद्धब्बस्स अस्सादनिसेधनतो. सब्बथापि निरस्सादो हि गूथनिरयो. वण्णो नाम न होतीति सरीरवण्णो, गुणवण्णोति दुविधोपि वण्णो नाममत्तेनपि न होति, तत्थ तत्थ निब्बत्तमानो विरूपो एव होति. सम्पत्तिनिगूहनसभावेन मच्छरियेन विरूपिते सन्ताने येभुय्येन गुणा पतिट्ठमेव न लभन्ति, ये च पतिट्ठहेय्युं, तेसम्पि वसेनस्स वण्णो न भवेय्य. ते हि तस्स लोके रत्तिं खित्ता सरा विय न पञ्ञायन्ति. धम्ममच्छरियेनकुक्कुळनिरये.सोतापत्तिमग्गेनपहीयति अपायगमनीयभावतो. वेरादीहि न परिमुच्चन्तियेव तप्परिमुच्चनाय इच्छाय अप्पत्तब्बत्ता जातिआदिधम्मानं सत्तानं जातिआदीहि विय.

तिण्णा मेत्थ कङ्खाति म-कारो पदसन्धिकरो. एतस्मिं पञ्हेति एतस्मिं ‘‘किंसंयोजना नु खो’’ति एवं ञातुं इच्छिते अत्थे. तुम्हाकं वचनं सुत्वाति ‘‘इस्सामच्छरियसंयोजना’’ति एवं पवत्तं तुम्हाकं विस्सज्जनवचनं सुत्वा. कङ्खा तिण्णाति यथापुच्छिते अत्थे संसयो तरितो विगतो देसनानुस्सरणमत्तेन, न समुच्छेदवसेनाति आह ‘‘न मग्गवसेना’’तिआदि. अयम्पि कथंकथा विगताति कङ्खाय विगतत्ता एव तस्सा पवत्तिआकारविसेसभूता ‘‘इदं कथ इदं कथ’’न्ति अयम्पि कथंकथा विगता अपगता.

३५८. निदानादीनि महानिदानसुत्तवण्णनायं (दी. नि. अट्ठ. २.९५) वुत्तत्थानेव. पियानं अत्तनो परिग्गहभूतानं सत्तसङ्खारानं परेहि साधारणभावासहनवसेन, निगूहनवसेन च पवत्तनतो पियसत्तसङ्खारनिदानं मच्छरियं, अप्पियानं परिग्गहभूतानं सत्तानं, सङ्खारानञ्च असहनवसेन पवत्तिया अप्पियसत्तसङ्खारनिदाना इस्सा. यञ्हि किञ्चि अप्पियसम्बन्धं भद्दकम्पि तं कोधनस्स अप्पियमेवाति. उभयन्ति मच्छरियं, इस्सा चाति उभयं. उभयनिदानन्ति पियनिदानञ्चेव अप्पियनिदानञ्च. पियाति इट्ठा. केळायिताति धनायिता. ममायिताति ममत्तं कत्वा परिग्गहिता. इस्सं करोतीति ‘‘किं इमस्स इमिना’’ति तस्स पियसत्तलाभासहनवसेन उस्सूयति, तमेव पियसत्तं याचितो. अहो वतस्साति साधु वत अस्स. ‘‘इमस्स पुग्गलस्स एवरूपं पियवत्थु न भवेय्या’’ति इस्सं करोति उसूयं उप्पादेति. ममायन्ताति केळायन्ता. अप्पियेति अप्पिये सत्ते तेसं सतापतो. अस्साति पुग्गलस्स, येन ते लद्धा. तेति सत्तसङ्खारा, सचेपि अमनापा होन्ति अप्पियेहि समुदागतत्ता. विपरीतवुत्तितायाति अयाथावगाहिताय. को अञ्ञो एवरूपस्स लाभीति तेन अत्तानं सम्भावेन्तो इस्सं वा करोति. अञ्ञस्स तादिसं उप्पज्जमानम्पि ‘‘अहो वतस्स एवरूपं न भवेय्या’’ति इस्सं वा करोति, अयञ्च नयो हेट्ठा वुत्तनयत्ता न गहितो.

वत्थुकामानं परियेसनवसेन पवत्तो छन्दो परियेसनछन्दो. पटिलाभपच्चयो छन्दो पटिलाभछन्दो. परिभुञ्जनवसेन पवत्तो छन्दो परिभोगछन्दो. पटिलद्धानं सन्निधापनवसेन, सङ्गोपनवसेन च पवत्तो छन्दो सन्निधिछन्दो. दिट्ठधम्मिकमेव पयोजनं चिन्तेत्वा विस्सज्जनवसेन पवत्तो छन्दो विस्सज्जनछन्दो. तेनाह ‘‘कतमो’’तिआदि.

अयं पञ्चविधोपि अत्थतो तण्हायनमेवाति आह ‘‘तण्हामत्तमेवा’’ति.

एवं वुत्तो ‘‘लाभं पटिच्च विनिच्छयो’’ति एवं महानिदानसुत्ते (दी. नि. २.१०३) वुत्तो विनिच्छयवितक्को वितक्को नाम, न यो कोचि वितक्को. इदानि यथावुत्तं विनिच्छयवितक्कं अत्थुद्धारनयेन नीहरित्वा दस्सेतुं ‘‘विनिच्छयो’’तिआदि वुत्तं. अट्ठसतन्ति अट्ठाधिकं सतं, तञ्च खो तण्हाविचरितानं सतं, न यस्स कस्सचीति दस्सेतुं ‘‘तण्हाविचरित’’न्ति वुत्तं. तण्हाविनिच्छयो नाम तण्हाय वसेन वक्खमाननयेन आरम्मणस्स विनिच्छिननतो. दिट्ठिदस्सनवसेन ‘‘इदमेव सच्चं, मोघं अञ्ञ’’न्ति विनिच्छिननतो दिट्ठिविनिच्छयो नाम. इट्ठं पणीतं, अनिट्ठं अप्पणीतं, पियायितब्बं पियं, अप्पियायितब्बं अप्पियं, तेसं ववत्थानं तण्हावसेन न होति. तण्हावसेन हि एकच्चो किञ्चि वत्थुं पणीतं मञ्ञति, एकच्चो हीनं, एकच्चो पियायति, एकच्चो नप्पियायति. तेनाह ‘‘तदेव ही’’तिआदि . ‘‘दस्सामी’’ति इदं विस्सज्जनछन्दे वुत्तनयेन चेव वट्टूपनिस्सयदानवसेन च वेदितब्बं. तम्पि हि तण्हाछन्दहेतुकन्ति.

यत्थ सयं उप्पज्जन्ति, तं सन्तानं संसारे पपञ्चेन्ति वित्थारयन्तीति पपञ्चा. यस्स च उप्पन्ना, तं ‘‘रत्तो’’ति वा ‘‘सत्तो’’ति वा ‘‘मिच्छाभिनिविट्ठो’’ति वा पपञ्चेन्ति ब्यञ्जेन्तीति पपञ्चा. यस्मा तण्हादिट्ठियो अधिमत्ता हुत्वा पवत्तमाना तंसमङ्गीपुग्गलं पमत्ताकारं पापेन्ति, मानो पन जातिमदादि वसेन मत्ताकारम्पि, तस्मा ‘‘मत्तपमत्ताकारपापनट्ठेना’’ति वुत्तं. सङ्खा वुच्चति कोट्ठासो भागसो सङ्खायति उपट्ठातीति. यस्मा पपञ्चसञ्ञा तंतंद्वारवसेन, आरम्मणवसेन च भागसो वितक्कस्स पच्चया होन्ति, न केवला, तस्मा पपञ्चसञ्ञासङ्खानिदानो वितक्को वुत्तो, पपञ्चसञ्ञानं वा अनेकभेदभिन्नत्ता तंसमुदायो ‘‘पपञ्चसञ्ञासङ्खा’’ति वुत्तो. पपञ्चसञ्ञासङ्खाग्गहणेन च अनवसेसो दुक्खसमुदयो वुत्तो तंतं निमित्तत्ता वट्टदुक्खस्साति.

यो निरोधो वूपसमोति निरोधसच्चमाह. तस्स सारुप्पन्ति तस्स पपञ्चसञ्ञासङ्खाय निरोधस्स वूपसमस्स अधिगमुपायताय सारुप्पं अनुच्छविकं, एतेन विपस्सनं वदति. तत्थ यथावुत्तनिरोधे आरम्मणकरणवसेन गच्छति पवत्ततीति तत्थगामिनी, एतेन मग्गं. तेनाह ‘‘सह विपस्सनाय मग्गं पुच्छती’’ति.

वेदनाकम्मट्ठानवण्णना

३५९. पुच्छितमेव कथितं. यस्मा सक्केन देवानं इन्देन पपञ्चसञ्ञासङ्खानिरोधगामिनिपटिपदा पुच्छिताव, भगवा च तदधिगमुपायं अरूपकम्मट्ठानं तस्स अज्झासयवसेन वेदनामुखेन कथेन्तो तिस्सो वेदना आरभि, इति पुच्छितमेव कथेन्तेन पुच्छानुसन्धिवसेन सानुसन्धिमेव च कथितं. न हि बुद्धानं अननुसन्धिका कथा नाम अत्थि. इदानिस्स वेदनामुखेन अरूपकम्मट्ठानस्सेव कथने कारणं दस्सेतुं ‘‘देवतानञ्ही’’तिआदि वुत्तं. करजकायस्स सुखुमतावचनेनेव अच्चन्तमुदुसुखुमालभावापि वुत्ता एवाति दट्ठब्बं. कम्मजन्ति कम्मजतेजं. तस्स बलवभावो उळारपुञ्ञकम्मनिब्बत्तत्ता, अतिविय गरुमधुरसिनिद्धसुद्धाहारजीरणतो च. एकाहारम्पीति एकाहारवारम्पि. ‘‘विलीयन्ती’’ति एतेन करजकायस्स मन्दताय कम्मजतेजस्स बलवभावेन आहारवेलातिक्कमेन नेसं बलवती दुक्खवेदना उप्पज्जमाना सुपाकटा होतीति दस्सेति. निदस्सनमत्तञ्चेतं , सुखवेदनापि पन नेसं उळारपणीतेसु आरम्मणेसु उपरूपरि अनिग्गहणवसेन पवत्तमाना सुपाकटा हुत्वा उपट्ठातियेव. उपेक्खापि तेसं कदाचि उप्पज्जमाना सन्तपणीतरूपा एव इट्ठमज्झत्ते एव आरम्मणे पवत्तनतो. तेनेवाह ‘‘तस्मा’’तिआदि.

रूपकम्मट्ठानन्ति रूपपरिग्गहं, रूपमुखेन विपस्सनाभिनिवेसन्ति अत्थो. अरूपकम्मट्ठानन्ति एत्थापि एसेव नयो. तत्थ रूपकम्मट्ठानेन समथाभिनिवेसोपि सङ्गय्हति, विपस्सनाभिनिवेसो पन इधाधिप्पेतोति दस्सेन्तो ‘‘रूपपरिग्गहो अरूपपरिग्गहोतिपि एतदेव वुच्चती’’ति आह. चतुधातुववत्थानन्ति एत्थ येभुय्येन चतुधातुववत्थानं वित्थारेन्तो रूपकम्मट्ठानं कथेतीति अधिप्पायो. रूपकम्मट्ठानं दस्सेत्वाव कथेति ‘‘एवं रूपकम्मट्ठानं वुच्चमानं सुट्ठु विभूतं पाकटं हुत्वा उपट्ठाती’’ति. ‘‘एतेन इधापि रूपकम्मट्ठानं एकदेसेन विभावितमेवा’’ति वदन्ति.

कामञ्चेत्थ वेदनावसेन अरूपकम्मट्ठानं आगतं, तदञ्ञधम्मवसेनपि अरूपकम्मट्ठानं लब्भतीति तं विभागेन दस्सेतुं ‘‘तिविधो ही’’तिआदि वुत्तं. तत्थ अभिनिवेसोति अनुप्पवेसो, आरम्भोति अत्थो. आरम्भे एव हि अयं विभागो, सम्मसनं पन अनवसेसतोव धम्मे परिग्गहेत्वा पवत्ततीति. ‘‘परिग्गहिते रूपकम्मट्ठाने’’ति इदं रूपमुखेन विपस्सनाभिनिवेसं सन्धाय वुत्तं, अरूपमुखेन पन विपस्सनाभिनिवेसो येभुय्येन समथयानिकस्स इच्छितब्बो, सो च पठमं झानङ्गानि परिग्गहेत्वा ततो परं सेसधम्मे परिग्गण्हाति. पठमाभिनिपातोति सब्बे चेतसिका चित्तायत्ता चित्तकिरियाभावेन वुच्चन्तीति फस्सो चित्तस्स पठमाभिनिपातो वुत्तो. तं आरम्मणन्ति यथापरिग्गहितं रूपकम्मट्ठानसञ्ञितं आरम्मणं. उप्पन्नफस्सो पुग्गलो, चित्तचेतसिकरासि वा आरम्मणेन फुट्ठो फस्ससहजाताय वेदनाय तंसमकालमेव वेदेति, फस्सो पन ओभासस्स विय पदीपो वेदनादीनं पच्चयविसेसो होतीति पुरिमकालो विय वुच्चति, या तस्स आरम्मणाभिनिरोपनलक्खणता वुच्चति. फुसन्तोति आरम्मणस्स फुसनाकारेन. अयञ्हि अरूपधम्मत्ता एकदेसेन अनल्लीयमानोपि रूपं विय चक्खुं, सद्दो विय च सोतं, चित्तं, आरम्मणञ्च फुसन्तो विय, सङ्घट्टेन्तो विय च पवत्ततीति. तथा हेस ‘‘सङ्घट्टनरसो’’ति वुच्चति.

आरम्मणं अनुभवन्तीति इस्सरवताय विसविताय सामिभावेन आरम्मणरसं संवेदेन्ती. फस्सादीनञ्हि सम्पयुत्तधम्मानं आरम्मणे एकदेसेनेव पवत्ति फुसनादिमत्तभावतो, वेदनाय पन इट्ठाकारसम्भोगादिवसेन पवत्तनतो आरम्मणे निप्पदेसतो पवत्ति. फुसनादिभावेन हि आरम्मणग्गहणं एकदेसानुभवनं, वेदयितभावेन गहणं यथाकामं सब्बानुभवनं, एवंसभावानेव तानि गहणानीति न वेदनाय विय फस्सादीनम्पि यथा सककिच्चकरणेन सामिभावानुभवनं चोदेतब्बं. विजानन्तन्ति परिच्छिन्दनवसेन विसेसतो जानन्तं. विञ्ञाणञ्हि मिनितब्बवत्थुं नाळिया मिनन्तो पुरिसो विय आरम्मणं परिच्छिज्ज विभावेन्तं पवत्तति, न सञ्ञा विय सञ्जाननमत्तं हुत्वा. तथा हि अनेन कदाचि लक्खणत्तयविभावनापि होति, इमेसं पन फस्सादीनं तस्स तस्स पाकटभावो पच्चयविसेससिद्धस्स पुब्बभागस्स वसेन वेदितब्बो.

एवं तस्स तस्सेव पाकटभावेपि ‘‘सब्बं, भिक्खवे, अभिञ्ञेय्य’’न्ति (सं. नि. ४.४६; पटि. म. १.३), ‘‘सब्बञ्च खो, भिक्खवे, अभिजान’’न्ति (सं. नि. ४.२७) च एवमादि वचनतो सब्बे सम्मसनुपगा धम्मा परिग्गहेतब्बाति दस्सेन्तो ‘‘तत्थ यस्सा’’तिआदिमाह. तत्थ फस्सपञ्चमकेयेवाति अवधारणं तदन्तोगधत्ता तग्गहणेनेव गहितत्ता चतुन्नं अरूपक्खन्धानं. फस्सपञ्चमकग्गहणञ्हि तस्स सब्बस्स सब्बचित्तुप्पादसाधारणभावतो . तत्थ च फस्सचेतनाग्गहणेन सब्बसङ्खारक्खन्धधम्मसङ्गहो चेतनप्पधानत्ता तेसं. तथा हि सुत्तन्तभाजनीये सङ्खारक्खन्धविभङ्गे ‘‘चक्खुसम्फस्सजा चेतना’’तिआदिना (विभ. २१) चेतनाव विभत्ता, इतरे पन खन्धा सरूपेनेव गहिता.

वत्थुनिस्सिताति एत्थ वत्थु-सद्दो करजकायविसयो, न छब्बत्थुविसयोति. कथमिदं विञ्ञायतीति आह ‘‘यं सन्धाय वुत्त’’न्ति. कत्थ पन वुत्तं? सामञ्ञफलसुत्ते. सोति करजकायो. ‘‘पञ्चक्खन्धविनिमुत्तं नामरूपं नत्थी’’ति इदं अधिकारवसेन वुत्तं. अञ्ञथा हि खन्धविनिमुत्तम्पि नामं अत्थेवाति. अविज्जादिहेतुकाति अविज्जातण्हुपादानादिहेतुका. ‘‘विपस्सनापटिपाटिया अनिच्चं दुक्खं अनत्ताति सम्मसन्तो विचरती’’ति इमिना बलवविपस्सनं वत्वा पुन तस्स उस्सुक्कापनं, विसेसाधिगमञ्च दस्सेन्तो ‘‘सो’’तिआदिमाह.

इधाति इमस्मिं सक्कपञ्हसुत्ते. वेदनावसेन चेत्थ अरूपकम्मट्ठानकथने कारणं हेट्ठा वुत्तनयमेव . यथावुत्तेसु च तीसु कम्मट्ठानाभिनिवेसेसु वेदनावसेन कम्मट्ठानाभिनिवेसो सुकरो वेदनानं विभूतभावतोति दस्सेतुं ‘‘फस्सवसेन ही’’तिआदि वुत्तं. ‘‘न पाकटं होती’’ति इदं सक्कपमुखानं तेसं देवानं यथा वेदना विभूता हुत्वा उपट्ठाति, न एवं इतरद्वयन्ति कत्वा वुत्तं. वेदनाय एव च नेसं विभूतभावो वेदनामुखेनेवेत्थ भगवता देसनाय आरद्धत्ता. ‘‘वेदनानं उप्पत्तिया पाकटताया’’ति इदं सुखदुक्खवेदनानं वसेन वुत्तं. तासञ्हि पवत्ति ओळारिका, न इतराय. तदुभयग्गहणमुखेन वा गहेतब्बत्ता इतरायपि पवत्ति विञ्ञूनं पाकटा एवाति सुखदुक्खवेदनानञ्ही’’ति विसेसग्गहणं दट्ठब्बं. ‘‘यदा सुखं उप्पज्जती’’तिआदि सुखवेदनाय पाकटभावविभावनं, तयिदं असमाहितभूमिवसेन वेदितब्बं. तत्थ ‘‘सकलं सरीरं खो भन्ते’’न्तिआदिना कामं पवत्तिओळारिकताय अवूपसन्तसभावमेतं सुखं, सातलक्खणताय पन सम्पयुत्तधम्मे, निस्सयञ्च अनुग्गण्हन्तमेव पवत्ततीति दस्सेति. ‘‘यदा दुक्खं उप्पज्जती’’तिआदीसु वुत्तविपरियायेन अत्थो वेदितब्बो.

दुद्दीपनाति ञाणेन दीपेतुं असक्कुणेय्या, दुब्बिञ्ञेय्याति अत्थो. तेनाह ‘‘अन्धकारा अभिभूता’’ति. अन्धकाराति अन्धकारगतसदिसी, जानितुकामे च अन्धकारिनी. पुब्बापरं समं सुकरे सुपलक्खितमग्गवसेन पासाणतले मिगगतमग्गो विय इट्ठानिट्ठारम्मणेसु सुखदुक्खानुभवनेहि मज्झत्तारम्मणेसु अनुमिनितब्बताय वुत्तं ‘‘सा सुखदुक्खानं…पे… पाकटा होती’’ति. तेनाह ‘‘यथा’’तिआदि. नयतो गण्हन्तस्साति एत्थायं नयो – यस्मा इट्ठानिट्ठविसयाय आरम्मणूपलद्धिया अनुभवनतो निट्ठामज्झत्तविसया च उपलद्धि, तस्मा न ताय निरनुभवनाय भवितब्बं, यं तत्थानुभवनं, सा अदुक्खमसुखा. तथा अनुपलब्भमानं रूपादिअनुभुय्यमानं दिट्ठं उपलब्भति, यो पन मज्झत्तारम्मणं तब्बिसयस्स विञ्ञाणप्पवत्तियं, तस्मा अननुभुय्यमानेन तेन न भवितब्बं. सक्का हि वत्तुं अनुभवमाना मज्झत्तविसयुपलद्धि उपलद्धिभावतो. इट्ठानिट्ठविसयुपलद्धिविसयं पन निरनुभवनं तं अनुपलद्धिसभावमेव दिट्ठं, तं यथारूपन्ति. निवत्तेत्वाति नीहरित्वा, ‘‘सोमनस्संपाह’’न्तिआदिना समानजातियम्पि भिन्दन्तो अञ्ञेहि अरूपधम्मेहि विवेचेत्वा असंसट्ठं कत्वाति अत्थो.

अयञ्च रूपकम्मट्ठानं कथेत्वा अरूपकम्मट्ठानं वेदनावसेन निवत्तेत्वा देसना तथाविनेतब्बपुग्गलापेक्खाय सुत्तन्तरेसुपि (दी. नि. २.३७३; म. नि. १.१०६, ३९०, ४१३, ४५०, ४६५, ४६७; म. नि. २.३०६, २०९; ३.६७, ३४२; सं. नि. ४.२४८) आगता एवाति दस्सेन्तो ‘‘न केवल’’न्तिआदिमाह. तत्थ महासतिपट्ठाने (दी. नि. २.२७३) तथा देसनाय आगतभावो अनन्तरमेव आवि भविस्सति, मज्झिमनिकाये सतिपट्ठानदेसनापि (म. नि. १.१०६) तादिसी एव. चूळतण्हासङ्खये ‘‘एवं चेतं, देवानं इन्द, भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति, सो सब्बं धम्मं अभिजानाति , सब्बं धम्मं अभिञ्ञाय सब्बं धम्मं परिजानाति, सब्बं धम्मं परिञ्ञाय यं किञ्चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तासु वेदनासु अनिच्चानुपस्सी विहरति, विरागानुपस्सी’’तिआदिना (म. नि. १.३९०) आगतं. तेन वुत्तं ‘‘अरूपकम्मट्ठानं वेदनावसेन निवत्तेत्वा दस्सेसी’’ति. महातण्हासङ्खये पन ‘‘सो एवं अनुरोधविरोधविप्पहीनो यं किञ्चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति. तस्स तं वेदनं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो या वेदनासु नन्दी सा निरुज्झती’’तिआदिना (म. नि. १.४१४) आगतं. चूळवेदल्ले ‘‘कति पनाय्येवेदना’’तिआदिना (म. नि. १.४६५) आगतं. महावेदल्ले ‘‘वेदनाति, आवुसो, वुच्चति, कित्तावता नु खो, आवुसो, ‘वेदना’ति वुच्चती’’तिआदिना (म. नि. १.४५०) आगतं. एवं रट्ठपालसुत्तादीसुपि (म. नि. २.३०५) वेदनाकम्मट्ठानस्स आगतट्ठानं उद्धरित्वा वत्तब्बं.

‘‘पठमं रूपकम्मट्ठानं कथेत्वा’’ति वुत्तं, कथं तमेत्थ कथितन्ति आह ‘‘रूपकम्मट्ठान’’न्तिआदि. सङ्खित्तं, कथं सङ्खित्तं? वेदनाय आरम्मणमत्तकंयेव, येभुय्येन वेदना रूपधम्मारम्मणा पञ्चद्वारवसेन पवत्तनतो. तेन चस्सा पुरिमसिद्धा एव आरम्मणन्ति वेदनं वदन्तेन तस्सारम्मणधम्मा अत्थतो पठमतरं गहिता एव नाम होन्तीति इमाय अत्थापत्तिया रूपकम्मट्ठानस्सेवेत्थ पठमं गहितता जोतिता, न सरूपेनेव गहितत्ता. तेनाह ‘‘तस्मा पाळियं नारुळ्हं भविस्सती’’ति.

३६०. द्वीहि कोट्ठासेहीति सेवितब्बासेवितब्बभागेहि. एवरूपन्ति यं अकुसलानं अभिबुद्धिया, कुसलानञ्च परिहानाय संवत्तति, एवरूपं, तं पन कामूपसञ्हितताय ‘‘गेहनिस्सित’’न्ति वुच्चतीति आह ‘‘गेहसितसोमनस्स’’न्ति. इट्ठानन्ति पियानं. कन्तानन्ति कमनीयानं. मनापानन्ति मनवड्ढनकानं. ततो एव मनो रमेन्तीति मनोरमानं. लोकामिसपटिसंयुत्तानन्ति तण्हासन्निस्सितानं कामूपसञ्हितानं. पटिलाभतो समनुपस्सतोति ‘‘अहो मया इमानि लद्धानी’’ति यथालद्धानि रूपारम्मणादीनि अस्सादयतो. अतीतन्ति अतिक्कन्तं. निरुद्धन्ति निरोधप्पत्तं. विपरिणतन्ति सभावविगमेन विगतं. समनुस्सरतोति अस्सादनवसेन अनुचिन्तयतो. गेहसितन्ति कामगुणनिस्सितं. कामगुणा हि कामरागस्स गेहसदिसत्ता इध ‘‘गेह’’न्ति अधिप्पेता.

एवरूपन्ति यं अकुसलानं परिहानाय, कुसलानञ्च अभिबुद्धिया संवत्तति, एवरूपं, तं पन पब्बज्जादिवसेन पवत्तिया नेक्खम्मूपसञ्हितन्ति आह ‘‘नेक्खम्मसितं सोमनस्स’’न्ति. इदानि तं पाळिवसेनेव दस्सेतुं ‘‘तत्थ कतमानी’’तिआदि वुत्तं. तत्थ विपस्सनालक्खणे नेक्खम्मे दस्सिते इतरानि तस्स कारणतो, फलतो, अत्थतो च दस्सितानेव होन्तीति विपस्सनालक्खणमेव तं दस्सेन्तो ‘‘रूपानन्त्वेवा’’तिआदिमाह. विपरिणामविरागनिरोधन्ति जराय विपरिणामेतब्बतञ्चेव जरामरणेहि पलुज्जनं निरुज्झनञ्च विदित्वाति योजना. उप्पज्जति सोमनस्सन्ति विपस्सनाय वीथिपटिपत्तिया कमेन उप्पन्नानं पामोज्जपीतिपस्सद्धीनं उपरि अनप्पकं सोमनस्सं उप्पज्जति. यं सन्धाय वुत्तं –

‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रति होति, सम्मा धम्मं विपस्सतो.

यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४) च –

नेक्खम्मवसेनाति पब्बज्जादिवसेन. ‘‘वट्टदुक्खतो नित्थरिस्सामी’’ति पब्बजितुं भिक्खूनं सन्तिकं गच्छन्तस्स, पब्बजन्तस्स, चतुपारिसुद्धिसीलं अनुतिट्ठन्तस्स, तं सोधेन्तस्स, धुतगुणे समादाय वत्तन्तस्स, कसिणपरिकम्मादीनि करोन्तस्स च या पटिपत्ति, सब्बा सा इध ‘‘नेक्खम्म’’न्ति अधिप्पेता. येभुय्येन अनुस्सतिया उपचारज्झानं निट्ठातीति कत्वा ‘‘अनुस्सतिवसेना’’ति वत्वा ‘‘पठमज्झानादिवसेना’’ति वुत्तं. एत्थ च यथा पब्बज्जा घरबन्धनतो निक्खमनट्ठेन नेक्खम्मं, एवं विपस्सनादयोपि तंपटिपक्खतो. तेनाह –

‘‘पब्बज्जा पठमं झानं, निब्बानञ्च विपस्सना;

सब्बेपि कुसला धम्मा, नेक्खम्मन्ति पवुच्चरे’’ति. (इतिवु. अट्ठ. १०९);

यं चेति एत्थ चेति निपातमत्तं सोमनस्सस्स अधिप्पेतत्ता. चतुक्कनयवसेनेव च सुत्तन्तेसु झानकथाति वुत्तं ‘‘दुतियततियज्झानवसेना’’ति. द्वीसूति ‘‘सवितक्कं सविचारं अवितक्कं अविचार’’न्ति वुत्तेसु द्वीसु सोमनस्सेसु.

सवितक्कसविचारे सोमनस्सेति परित्तभूमिके, पठमज्झाने वा सोमनस्से. अभिनिविट्ठसोमनस्सेसूति विपस्सनं पट्ठपितसोमनस्सेसु. पि-सद्देन सम्मट्ठसोमनस्सेसु पीति इममत्थं दस्सेति. सोमनस्सविपस्सनातोपीति सवितक्कसविचारसोमनस्सपवत्तिविपस्सनातोपि. अवितक्कअविचार विपस्सना पणीततरा सम्मसितधम्मवसेनपि विपस्सनाय विसेससिद्धितो, यतो मग्गेपि तथारूपा विसेसा इज्झन्ति. अयं पनत्थो ‘‘अरियमग्ग बोज्झङ्गादिविसेसं विपस्सनाय आरम्मणभूता खन्धा नियमेन्ती’’ति एवं पवत्तेन मोरवापीवासिमहादत्तत्थेरवादेन दीपेतब्बो.

३६१. गेहसितदोमनस्सं नाम कामगुणानं अप्पटिलाभनिमित्तं, विगतनिमित्तञ्च उप्पज्जनकदोमनस्सं. अप्पटिलाभतो समनुपस्सतोति अप्पटिलाभेन ‘‘अहमेव न लभामी’’ति परितस्सनतो. समनुस्सरतोति ‘‘अहु वत मे तं वत नत्थी’’तिआदिना अनुस्सरणवसेन चिन्तयतो. तेनाह ‘‘एवं छसु द्वारेसू’’तिआदि.

अनुत्तरेसु विमोक्खेसूति सुञ्ञतफलादिअरियफलविमोक्खेसु. पिहन्ति अपेक्खं, आसन्ति अत्थो. कथं पन लोकुत्तरधम्मे आरब्भ आसा उप्पज्जतीति? न खो पनेतं एवं दट्ठब्बं ‘‘यं आरम्मणकरणवसेन तत्थ पिहा पवत्तती’’ति अविसयत्ता, पुग्गलस्स च अनधिगतभावतो. अनुस्सवूपलद्धे पन अनुत्तरविमोक्खे उद्दिस्स पिहं उपट्ठपेन्तो ‘‘तत्थ पिहं उपट्ठपेती’’ति वुत्तो. तेनाह ‘‘कुदास्सु नामाह’’न्तिआदि. छसु द्वारेसु इट्ठारम्मणे आपाथगते अनिच्चादिवसेन विपस्सनं पट्ठपेत्वाति योजना. ‘‘इट्ठारम्मणे’’ति च इमिना नयिदं दोमनस्सं सभावतो अनिट्ठधम्मेयेव आरब्भ उप्पज्जनकं, अथ खो इच्छितालाभहेतुकं इच्छाभिघातवसेन यत्थ कत्थचि आरम्मणे उप्पज्जनकन्ति दस्सेति. एवं ‘‘कुदास्सु नामाह’’न्ति वुत्ताकारेन पिहं उपट्ठपेत्वा एवं इमम्पि पक्खं…पे… नासक्खिन्ति अनुसोचतोति योजना. ‘‘इमस्मिं पक्खे, इमस्मिं मासे, इमस्मिं संवच्छरे पब्बजितुं नालद्धं, कसिणपरिकम्मं कातुं नालद्ध’’न्तिआदिवसेन पवत्तिं सन्धाय ‘‘नेक्खम्मवसेना’’ति वुत्तं. ‘‘विपस्सनावसेना’’तिआदीसुपि इमिना नयेन योजना वेदितब्बा.

यतो एव-कारो, ततो अञ्ञत्थ नियमोति कत्वा ‘‘तस्मिम्पि…पे… गेहसितदोमनस्समेवा’’ति वुत्तं. न हेत्थ गेहसितदोमनस्सता सवितक्कसविचारे नियता, अथ खो गेहसितदोमनस्से सवितक्कसविचारता नियता पटियोगिनिवत्तनत्थत्ता एव-कारस्स. ‘‘गेहसितदोमनस्सं सवितक्कसविचारमेव, न अवितक्कअविचार’’न्ति. नेक्खम्मसितदोमनस्सं पन सिया सवितक्कसविचारं, सिया अवितक्कअविचारं. सवितक्कसविचारस्सेव कारणभूतं दोमनस्सं सवितक्कसविचारदोमनस्सं. किं तं? गेहसितदोमनस्सं , यं पन नेक्खम्मादिवसेन उप्पन्नं, तं अवितक्कअविचारस्स कारणभूतं अवितक्कअविचारदोमनस्सन्ति. अयञ्च नयो परियायवसेन वुत्तोति आह ‘‘निप्परियायेन पना’’तिआदि. यदि एवं कस्मा ‘‘यं चे अवितक्कं अविचार’’न्ति पाळियं वुत्तन्ति आह ‘‘एतस्स पना’’तिआदि. मञ्ञनवसेनाति परिकप्पनवसेन. वुत्तं पाळियं.

तत्राति तस्मिं मञ्ञने. अयं इदानि वुच्चमानो नयो. दोमनस्सपच्चयभूतेति दोमनस्सस्स पच्चयभूते. उपचारज्झानञ्हि पठमज्झानादीनि वा पादकानि कत्वा मग्गफलानि निब्बत्तेतुकामस्स तेसं अलाभे दोमनस्सस्स उप्पज्जने तानि तस्स पच्चया नाम होन्ति इति ते धम्मा फलूपचारेन ‘‘दोमनस्स’’न्ति वुत्ता. यो पन तथा उप्पन्नदोमनस्सो धुरनिक्खेपं अकत्वा अनुक्कमेन विपस्सनं उस्सुक्कापेत्वा मग्गफलधम्मे निब्बत्तेति, ते कारणूपचारेन ‘‘दोमनस्स’’न्ति वुत्ताति इममत्थं दस्सेन्तो ‘‘इध भिक्खू’’तिआदिमाह. ननु एतस्स तदा दोमनस्समेव उप्पन्नं, न दोमनस्सहेतुका विपस्सनामग्गफलधम्मा उप्पन्ना, तत्थ कथं दोमनस्ससमञ्ञं आरोपेत्वा वोहरतीति आह ‘‘अञ्ञेसं पटिपत्तिदस्सनवसेन दोमनस्सन्ति गहेत्वा’’तिआदि. सवितक्कसविचारदोमनस्सेति सवितक्कसविचारनिमित्ते दोमनस्से. तीहि मासेहि निब्बत्तेतब्बा तेमासिका, तं तेमासिकं. इमा च तेमासिकादयो पटिपदा तथापवत्तउक्कट्ठमज्झिममुदिन्द्रियवसेन वेदितब्बा, अधिकमज्झिममुदुस्साहवसेन वा. जग्गतीति जागरिकं अनुयुञ्जति.

महासिवत्थेरवत्थुवण्णना

सहस्सद्विसहस्ससङ्ख्यत्ता महागणे.

अट्ठकथाथेराति अट्ठकथाय अत्थपटिपुच्छनकथेरा. अन्तरामग्गेति भिक्खं गहेत्वा गामतो विहारं पटिगमनमग्गे . तयो…पे… गाहापेत्वाति तीणि चत्तारि उण्हापनानि.

केनचिपपञ्चेनाति केनचि सरीरकिच्चभूतेन पपञ्चेन. सञ्ञं अकासि रत्तियं पच्छतो गच्छन्तं असल्लक्खेन्तो.

कस्मा पन थेरो अन्तेवासिकानं अनारोचेत्वाव गतोति आह ‘‘थेरो किरा’’तिआदि. अरहत्तं नाम किन्ति तदधिगमस्स अदुक्करभावं सन्धाय वदति. चतूहि इरियापथेहीति चतूहिपि इरियापथेहि पवत्तमानस्स, तस्मा याव अरहत्ताधिगमा सयनं पटिक्खिपामीति अधिप्पायो.

‘‘अनुच्छविकं नु खो ते एत’’न्ति संवेगजातो वीरियं समुत्तेजेन्तो अरहत्तं अग्गहेसि एत्तकं कालं विपस्सनाय सुचिण्णभावतो ञाणस्स परिपाकं गतत्ता.

परिमज्जीति परिमसि. केचि पन ‘‘परिमज्जीति परिवत्तेत्वा थेरेन धोवियमानं परिग्गहेत्वा धोवी’’ति अत्थं वदन्ति.

विपस्सनाय आरम्मणं नाम उपचारज्झानपठमज्झानादि.

‘‘सवितक्कसविचारदोमनस्से’’तिआदीसु वत्तब्बं सोमनस्सेसु वुत्तनयानुसारेन वेदितब्बं.

३६२. एवरूपाति या अकुसलानं अभिबुद्धिया, कुसलानं परिहानाय च संवत्तति, एवरूपा, सा पन कामूपसञ्हितताय ‘‘गेहसिता’’ति वुच्चतीति आह ‘‘गेहसितउपेक्खा’’ति. ‘‘बालस्सा’’तिआदीसु बालकरधम्मयोगतो बालस्स अत्तहितपरहितब्यामूळ्हताय मूळ्हस्स पुथूनं किलेसादीनं जननादीहि कारणेहि पुथुज्जनस्स किलेसोधीनं मग्गोधीहि अजितत्ता अनोधिजिनस्स, ओधिजिनो वायपेक्खा, ओधिसो च किलेसानं जितत्ता, तेनस्स सेक्खभावं पटिक्खिपति. सत्तमभवादितो उद्धं पवत्तनविपाकस्स अजितत्ता अविपाकजिनस्स, विपाकजिना वा अरहन्तो अप्पटिसन्धिकत्ता, तेनस्स असेक्खत्तं पटिक्खिपति. अनेकादीनवे सब्बेसम्पि पापधम्मानं मूलभूते सम्मोहे आदीनवानं अदस्सनसीलताय अनादीनवदस्साविनो. आगमाधिगमाभावा अस्सुतवतो. एदिसो एकंसेन अन्धपुथुज्जनो नाम होतीति तस्स अन्धपुथुज्जनभावं दस्सेतुं पुनपि ‘‘पुथुज्जनस्सा’’ति वुत्तं. एवरूपाति वुत्तप्पकारा सम्मोहपुब्बिका. रूपं सा नातिवत्ततीति रूपानं समतिक्कमनाय कारणं न होति, रूपारम्मणे किलेसे नातिक्कमतीति अधिप्पायो. अञ्ञाणाविभूतताय आरम्मणे अज्झुपेक्खनवसेन पवत्तमाना लोभसम्पयुत्तउपेक्खा इधाधिप्पेताति तस्स लोभस्स अनुच्छविकमेव आरम्मणं दस्सेन्तो ‘‘इट्ठारम्मणे’’ति आह. अनतिवत्तमाना अनादीनवदस्सिताय. ततो एव अस्सादानुपस्सनतो तत्थेव लग्गा. अभिसङ्गस्स लोभस्स वसेन, दुम्मोचनीयताय च तेन लग्गिता विय हुत्वा उप्पन्ना.

एवरूपाति या अकुसलानं पहानाय, कुसलानञ्च अभिबुद्धिया संवत्तति, एवरूपा, सा पन पब्बज्जादिवसेन पवत्तिया नेक्खम्मूपसञ्हिताति आह ‘‘नेक्खम्मसिता’’ति. इदानि तं पाळिवसेन दस्सेतुं ‘‘तत्थ कतमा’’तिआदि वुत्तं, तस्सत्थो हेट्ठा वुत्तनयानुसारेन वेदितब्बो. रूपं सा अतिवत्ततीति रूपस्मिं सम्मदेव आदीनवदस्सनतो. रूपनियाताति किलेसेहि अनभिभवनीयतो. इट्ठेति सभावतो, सङ्कप्पतो च इट्ठे आरम्मणे. अरज्जन्तस्साति न रज्जन्तस्स रागं अनुप्पादेन्तस्स. अनिट्ठे अदुस्सन्तस्साति एत्थ वुत्तनयेन अत्थो वेदितब्बो. समं सम्मा योनिसो न पेक्खनं असमपेक्खनं, तं पन इट्ठानिट्ठमज्झत्ते विय इट्ठानिट्ठेसुपि बालस्स होतीति ‘‘इट्ठानिट्ठमज्झत्ते’’ति अवत्वा ‘‘असमपेक्खनेन असम्मुय्हन्तस्सा’’ति वुत्तं, तिविधेपि आरम्मणे असमपेक्खनवसेन मुय्हन्तस्साति अत्थो. विपस्सनाञाणसम्पयुत्ता उपेक्खा. नेक्खम्मसिता उपेक्खा वेदनासभागाति उदासिनाकारेन पवत्तिया, उपेक्खा वेदनाय च सभागा. एत्थ उपेक्खा वाति एत्थ एतस्मिं उपेक्खानिद्देसे ‘‘उपेक्खा’’ति गहिता एव. तस्माति तत्रमज्झत्तुपेक्खायपि इध उपेक्खाग्गहणेन गहितत्ता. तञ्हि सन्धाय ‘‘पठमदुतियततियचतुत्थज्झानवसेन उप्पज्जनकउपेक्खा’’ति वुत्तं.

तायपि नेक्खम्मसितउपेक्खायाति निद्धारणे भुम्मं. ‘‘यं नेक्खम्मवसेना’’तिआदि हेट्ठा वुत्तनयत्ता उत्ता नत्थमेव.

३६३. यदि सक्कस्स तदा सोतापत्तिफलपत्तियाव उपनिस्सयो, अथ कस्मा भगवा याव अरहत्तं देसनं वड्ढेसीति आह ‘‘बुद्धानञ्ही’’तिआदि. तरुणसक्कोति अभिनवो अधुना पातुभूतो सक्को. सम्पति पातुभावञ्हि सन्धाय ‘‘तरुणसक्को’’ति वुत्तं, न तस्स कुमारता, वुद्धता वा अत्थि. गतागतट्ठानन्ति गमनागमनकारणं. न पञ्ञायति न उपलब्भति. गब्भसेय्यकानञ्हि चवन्तानं कम्मजरूपं विगच्छति अनुदेव चित्तजं, आहारजञ्च पच्चयाभावतो, उतुजं पन सुचिरम्पि कालं पवेणिं घट्टेन्तं भस्सन्तं वा सोसन्तं वा किलेसन्तं वा विट्ठतं वा होति, न एवं देवानं. तेसञ्हि ओपपातिकत्ता कम्मजरूपे अन्तरधायन्ते सेसतिसन्ततिरूपम्पि तेन सद्धिं अन्तरधायति. तेनाह ‘‘दीपसिखागमनं विय होती’’ति. सेसदेवता न जानिंसु पुनपि सक्कत्तभावेन तस्मिंयेव ठाने निब्बत्तत्ता. तीसु ठानेसूति सोमनस्सदोमनस्सउपेक्खाविस्सज्जनावसानट्ठानेसु. निब्बत्तितफलमेवाति सप्पिम्हा सप्पिमण्डो विय आगमनीयपटिपदाय निब्बत्तितफलभूतं लोकुत्तरमग्गफलमेव कथितं. सकुणिकाय विय किञ्चि गय्हूपगं उप्पतित्वा उड्डेत्वा उल्लङ्घित्वा. अस्साति मग्गफलसञ्ञितस्स अरियस्स धम्मस्स.

पातिमोक्खसंवरवण्णना

३६४. पातिमोक्खसंवरायाति पातिमोक्खभूतसीलसंवरायाति अयमेत्थ अत्थोति आह ‘‘उत्तमजेट्ठकसीलसंवराया’’ति. ‘‘पातिमोक्खसीलञ्हि सब्बसीलतो जेट्ठकसील’’न्ति दीघवापीविहारवासि सुमत्थेरो वदति, अन्तेवासिको पनस्स तेपिटकचूळनागत्थेरो ‘‘पातिमोक्खसंवरो एव सीलं, इतरानि पन ‘सीलन्ति वुत्तट्ठानं नाम अत्थी’ति अननुजानन्तो इन्द्रियसंवरो नाम छद्वाररक्खामत्तकं, आजीवपारिसुद्धि धम्मेन समेन पच्चयुप्पादनमत्तकं, पच्चयसन्निस्सितं पटिलद्धपच्चये ‘इद मत्थ’न्ति पच्चवेक्खित्वा परिभुञ्जनमत्तकं, निप्परियायेन पातिमोक्खसंवरोव सीलं. तथा हि यस्स सो भिन्नो, सो इतरानि रक्खितुं अभब्बत्ता असीलो होति. यस्स पन सब्बसो अरोगो सेसानं रक्खितुं भब्बत्ता सम्पन्नसीलो’’ति वदति, तस्मा इतरेसं तस्स परिवारभावतो, सब्बसो एकदेसेन च तदन्तोगधभावतो तदेव पधानसीलं नामाति आह ‘‘उत्तमजेट्ठकसीलसंवराया’’ति. तत्थ यथा हेट्ठा पपञ्चसञ्ञासङ्खानिरोधसारुप्पगामिनिं पटिपदं पुच्छितेन भगवता पपञ्चसञ्ञानं, पटिपदाय च मूलभूतं वेदनं विभजित्वा पटिपदा देसिता सक्कस्स अज्झासयवसेन संकिलेसधम्मप्पहानमुखेन वोदानधम्मपारिपूरीति, एवं तस्सा एव पटिपदाय मूलभूतम्पि सीलसंवरं पुच्छितेन भगवता यतो सो विसुज्झति, यथा च विसुज्झति, तदुभयं सक्कस्स अज्झासयवसेन विभजित्वा दस्सेतुं ‘‘कायसमाचारम्पी’’तिआदि वुत्तं संकिलेसधम्मप्पहानमुखेन वोदानधम्मपारिपूरीति कत्वा. सीलकथायं असेवितब्बकायसमाचारादिकथने कारणं वुत्तमेव, तस्मा कम्मपथवसेनाति कुसलाकुसलकम्मपथवसेन.

कम्मपथवसेनाति च कम्मपथविचारवसेन . कम्मपथभावं अपत्तानम्पि हि कायदुच्चरितादीनं असेवितब्बकादीनं असेवितब्बकायसमाचारादिभावो इध वुच्चतीति. पण्णत्तिवसेनाति सिक्खापदपण्णत्तिवसेन. यतो यतो हि या या वेरमणी, तदुभयेपि विभावेन्तो पण्णत्तिवसेन कथेति नाम. तेनाह ‘‘कायद्वारे’’तिआदि. सिक्खापदं वीतिक्कमति एतेनाति सिक्खापदवीतिक्कमो, सिक्खापदस्स वीतिक्कमनाकारेन पवत्तो अकुसलधम्मो यं, तस्स असेवितब्बकायसमाचारादिता. वीतिक्कमपटिपक्खो अवीतिक्कमो, न वीतिक्कमति एतेनाति अवीतिक्कमो, सीलं.

मिच्छा सम्मा च परियेसति एतायाति परियेसना, आजीवो, अत्थतो पच्चयगवेसनब्यापारो कायवचीद्वारिको. यदि एवं कस्मा विसुं गहणन्ति आह ‘‘यस्मा’’तिआदि . अरिया निद्दोसा परियेसना गवेसनाति अरियपरियेसना, अरियेहि साधूहि परियेसितब्बातिपि अरियपरियेसनाति. वुत्तविपरियायतो अनरियपरियेसना वेदितब्बा.

जातिधम्मोति जायनसभावो जायनपकतिको. जराधम्मोति जीरणसभावो. ब्याधिधम्मोति ब्याधिसभावो. मरणधम्मोति मीयनसभावो. सोकधम्मोति सोचनकसभावो. संकिलेसधम्मोति संकिलिस्सनसभावो.

पुत्तभरियन्ति पुत्ता च भरिया च. एस नयो सब्बत्थ. द्वन्देकत्तवसेन तेसं निद्देसो. जातरूपरजतन्ति एत्थ पन यतो विकारं अनापज्जित्वा सब्बं जातरूपमेव होतीति जातरूपं नाम सुवण्णं. धवलसभावताय रजतीति रजतं, रूपियं. इध पन सुवण्णं ठपेत्वा यं किञ्चि उपभोगपरिभोगारहं ‘‘रजत’’न्त्वेव गहितं वोहारूपगमासकादि. जातिधम्मा हेते, भिक्खवे, उपधयोति एते कामगुणूपधयो नाम होन्ति, ते सब्बेपि जातिधम्माति दस्सेति.

ब्याधिधम्मवारादीसु जातरूपरजतं न गहितं. न हेतस्स सीसरोगादयो ब्याधयो नाम सन्ति, न सत्तानं विय चुतिसङ्खातं मरणं, न सोके उप्पज्जति, चुतिसङ्खातं मरणन्ति च एकभवपरियापन्नखन्धनिरोधो, सो तस्स नत्थि, खणिकनिरोधो पन खणे खणे लब्भतेव. रागादीहि पन संकिलेसेहि संकिलिस्सतीति संकिलेसधम्मवारे गहितं जातरूपं, तथा उतुसमुट्ठानत्ता जातिधम्मवारे, मलं गहेत्वा जीरणतो जराधम्मवारे च. अरियेहि न अरणीया, परियेसनातिपि अनरियपरियेसना.

इदानि अनेसनावसेनापि तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. इमिना नयेन सुक्कपक्खेपि अत्थो वेदितब्बो.

सम्भारपरियेसनं पहरणविसादिगवेसनं, पयोगवसेन पयोगकरणं तज्जावायामजननं तादिसं उपक्कमनिब्बत्तनं, पाणातिपातादिअत्थं गमनं, पच्चेकं काल-सद्दो योजेतब्बो ‘‘सम्भारपरियेसनकालतो पट्ठाय, पयोगकरणकालतो पट्ठाय, गमनकालतो पट्ठाया’’ति. इतरोति ‘‘सेवितब्बो’’ति वुत्तकायसमाचारादिको. चित्तम्पि उप्पादेतब्बं. तथा उप्पादितचित्तो हि सति पच्चयसमवाये तादिसं पयोगं परक्कमं करोन्तो पटिपत्तिया मत्थकं गण्हाति. तेनाह ‘‘चित्तुप्पादम्पि खो अहं, भिक्खवे, कुसलेसु धम्मेसु बहुपकारं वदामी’’ति (म. नि. १.८४).

इदानि तं मत्थकप्पत्तं असेवितब्बं, सेवितब्बञ्च दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. सङ्घभेदादीनन्ति आदि-सद्देन लोहितुप्पादनादिं सङ्गण्हाति. बुद्धरतनसङ्घरतनुपट्ठानेहेव धम्मरतनुपट्ठानसिद्धीति आह ‘‘दिवसस्स द्वत्तिक्खत्तुं तिण्णं रतनानं उपट्ठानगमनादिवसेना’’ति . धनुग्गहपेसनं धनुग्गहपुरिसानं उय्योजनं. आदि-सद्देन पञ्चवरयाचनादिं सङ्गण्हाति. ‘‘अजातसत्तुं पसादेत्वा लाभुप्पादवसेन परिहीनलाभसक्कारस्स कुलेसु विञ्ञापन’’न्ति एवमादिं अनरियपरियेसनं परियेसन्तानं.

पारिपूरियाति पारिपूरिअत्थं. अग्गमग्गफलवसेनेव हि सेवितब्बानं पारिपूरीति तदत्थं सब्बा पुब्बभागपटिपदा, पातिमोक्खसंवरोपि अग्गमग्गेनेव परिपुण्णो होतीति तदत्थं पुब्बभागपटिपदं वत्वा निगमेन्तो ‘‘पातिमोक्खो…पे… होती’’ति आह.

इन्द्रियसंवरवण्णना

३६५. इन्द्रियानं पिधानायाति इन्द्रियानं पिदहनत्थाय. इन्द्रियानि च चक्खादीनि द्वारानि, तेसं पिधानं संवरणं अकुसलुप्पत्तितो गोपनाति आह ‘‘गुत्तद्वारताया’’ति. असेवितब्बरूपादिवसेन इन्द्रियेसु अगुत्तद्वारता असंवरो, संकिलेसधम्मविप्पहानवसेन वोदानधम्मपारिसुद्धीति. कामं पाळियं असेवितब्बम्पि रूपादि दस्सितं, सक्केन पन इन्द्रियसंवराय पटिपत्ति पुच्छिताति तमेव निवत्तेत्वा दस्सेतुं अट्ठकथायंवुत्तं ‘‘चक्खुविञ्ञेय्यं रूपम्पीतिआदि सेवितब्बरूपादिवसेन इन्द्रियसंवरदस्सनत्थं वुत्त’’न्ति. ‘‘तुण्ही अहोसी’’ति वत्वा तुण्हीभावस्स कारणं ब्यतिरेकमुखेन विभावेतुं ‘‘कथेतुकामोपी’’तिआदि वुत्तं. अयन्ति सक्को देवानं इन्दो.

रूपन्ति रूपायतनं, तस्स असेवनं नाम अदस्सनं एवाति आह ‘‘न सेवितब्बं न दट्ठब्ब’’न्ति. यं पन सत्तसन्तानगतं रूपं पस्सतो पटिकूलमनसिकारवसेन, असुभसञ्ञा वा सण्ठाति दस्सनानुत्तरियवसेन. अथ वा कम्मफलसद्दहनवसेन पसादो वा उप्पज्जति. हुत्वा अभावाकारसल्लक्खणेन अनिच्चसञ्ञापटिलाभो वा होति.

परियायक्खरणतो अक्खरं, वण्णो, सो एव निरन्तरुप्पत्तिया समुद्दितो पदवाक्यसञ्ञितो, अधिप्पेतमत्थं ब्यञ्जेतीति ब्यञ्जनं, तयिदं काब्यनाटकादिगतवेवचनवसेन, उच्चारणवसेन च विचित्तसन्निवेसताय तथापवत्तविकप्पनवसेन चित्तविचित्तभावेन उपतिट्ठनकं सन्धायाह ‘‘यं चित्तक्खरं चित्तब्यञ्जनम्पि सद्दं सुणतो रागादयो उप्पज्जन्ती’’ति. अत्थनिस्सितन्ति सम्परायिकत्थनिस्सितं. धम्मनिस्सितन्ति विवट्टधम्मनिस्सितं, लोकुत्तररतनत्तयधम्मनिस्सितं वा. पसादोति रतनत्तयसद्धा, कम्मफलसद्धापि. निब्बिदा वाति अनिच्चसञ्ञादिवसेन वट्टतो उक्कण्ठा वा.

गन्धरसाविपरोधादिवसेन सेवियमानं अयोनिसो पटिपन्नत्ता असेवितब्बं नाम. योनिसो पच्चवेक्खित्वा सेवियमानं सम्पजञ्ञवसेन गहणतो सेवितब्बं नाम. तेन वुत्तं ‘‘यं गन्धं घायतो’’तिआदि.

यंपन फुसतोति यं पन सेवितब्बं फोट्ठब्बं अनिप्फन्नस्सेव फुसतो. आसवक्खयो चेव होति जागरियानुयोगस्स मत्थकप्पत्तितो. वीरियञ्च सुपग्गहितं होति चतुत्थस्स अरियवंसस्स उक्कंसनतो. पच्छिमा च…पे… अनुग्गहिता होति सम्मापटिपत्तियं नियोजनतो.

ये मनोविञ्ञेय्ये धम्मे इट्ठादिभेदे समन्नाहरन्तस्स आवज्जन्तस्स आपाथं आगच्छन्ति. ‘‘मनोविञ्ञेय्या धम्मा’’ति विभत्ति विपरिणामेतब्बा, मेत्तादिवसेन समन्नाहरन्तस्स ये मनोविञ्ञेय्या धम्मा आपाथं आगच्छन्ति, एवरूपा सेवितब्बाति योजना. आदि-सद्देन करुणादीनञ्चेव अनिच्चादीनञ्च सङ्गहो दट्ठब्बो. तिण्णं थेरानं धम्माति इदानि वुच्चमानपटिपत्तीनं तिण्णं थेरानं मनोविञ्ञेय्या धम्मा. बहि धावितुं न अदासिन्ति अन्तोपरिवेणं आगतमेव रूपादिं आरब्भ इमस्मिं तेमासे कम्मट्ठानविनिमुत्तं चित्तं कदाचि उप्पन्नपुब्बं, अन्तोपरिवेणे च विसभागरूपादीनं असम्भवो एव, तस्मा विसटवितक्कवसेन चित्तं बहि धावितुं न अदासिन्ति दस्सेति. निवासगेहतो निवासनगब्भतो. नियकज्झत्तखन्धपञ्चकतो विपस्सनागोचरतो. थेरो किर सब्बम्पि अत्तना कातब्बकिरियं कम्मट्ठानसीसेनेव पटिपज्जति.

३६६. असम्मोहसम्पजञ्ञवसेन अद्वेज्झाभावतो एको अन्तो एतस्साति एकन्तो, एकन्तो वादो एतेसन्ति एकन्तवादा. तेनाह ‘‘एकंयेव वदन्ती’’ति, अभिन्नवादाति अत्थो. एकाचाराति समानाचारा. एकलद्धिकाति समानलद्धिका. एकपरियोसानाति समाननिट्ठाना.

इति सक्को पुब्बे अत्तना सुतं पुथुसमणब्राह्मणानं नानावादा चारलद्धिनिट्ठानं इदानि सच्चपटिवेधेन असारतो ञत्वा ठितो, तस्स कारणं ञातुकामो तमेव ताव ब्यतिरेकमुखेन पुच्छति ‘‘सब्बेव धम्मा नु खो’’तिआदिना.

धातूति अज्झासयधातु उत्तरपदलोपेन वुत्ता, अज्झासयधातूति च अत्थतो अज्झासयो एवाति आह ‘‘अनेकज्झासयो नानज्झासयो’’ति. ‘‘एकस्मिं गन्तुकामे एको ठातुकामो होती’’ति इदं निदस्सनवसेन वुत्तं इरियापथेपि नाम सत्ता एकज्झासया दुल्लभा, पगेव लद्धीसूति दस्सनत्थं. यं यदेव अज्झासयन्ति यं यमेव सस्सतादिअज्झासयं. अभिनिविसन्तीति तं तं लद्धिं दिट्ठाभिनिवेसवसेन अभिमुखा हुत्वा दुप्पटिनिस्सग्गिभावेन निविसन्ति, आदानग्गाहं गण्हन्ति. थामेन च परामासेन चाति दिट्ठिथामेन च दिट्ठिपरामासेन च. सुट्ठु गण्हित्वाति अतिविय दळ्हग्गाहं गण्हित्वा. वोहरन्तीति यथाभिनिविट्ठं दिट्ठिवादं पञ्ञापेन्ति परे हि गाहेन्ति पतिट्ठपेन्ति. तेनाह ‘‘कथेन्ति दीपेन्ति कित्तेन्ती’’ति, उग्घोसेन्तीति अत्थो.

अन्तं अतीता अच्चन्ता, अच्चन्ता निट्ठा एतेसन्ति अच्चन्तनिट्ठा. सब्बेसन्ति सब्बेसं समणब्राह्मणानं. योगक्खेमोतिपि निब्बानं चतूहिपि योगेहि अनुप्पदुट्ठत्ता. ‘‘अच्चन्तयोगक्खेमा’’ति वत्तब्बे इ-कारेन निद्देसेन ‘‘अच्चन्तयोगक्खेमी’’ति वुत्तं, अच्चन्तयोगक्खेमो वा एतेसं अत्थीति अच्चन्तयोगक्खेमीति. चरन्ति उपगच्छन्ति, अधिगच्छन्तीति अत्थो. परियस्सति परिक्खिस्सति वट्टदुक्खन्तं आगम्माति परियोसानन्तिपि निब्बानस्स नामं.

सङ्खिणातीति समुच्छिन्दनेन खेपेति. विनासेतीति ततो एव सब्बसो अदस्सनं पापेति. विमुत्ताति वट्टदुक्खतो अच्चन्तनिग्गमेन विसेसेन मुत्ता.

‘‘इस्सामच्छरियं एको पञ्हो’’ति कस्मा वुत्तं, ननु इस्सामच्छरियं विस्सज्जनन्ति? सच्चमेतं, यो पन ञातुं इच्छितो अत्थो, सो पञ्हो. सो एव च विस्सज्जीयतीति नायं दोसो, अञ्ञथा अम्बं पुट्ठस्स लबुजं ब्याकरणं विय सिया, एवं पञ्हसीसेन पञ्हब्याकरणं वदति. तथा हि ‘‘पियाप्पिय’’न्तिआदिना विस्सज्जनपदानेव गहितानि, ‘‘पियाप्पियं एको’’तिआदीसुपि एसेव नयो. पपञ्चसञ्ञाति सञ्ञासीसेन पपञ्चा एव वुत्ताति आह ‘‘पपञ्चो एको’’ति. एत्थ च यथा पातिमोक्खसंवरपुच्छा कायसमाचारादिविभागेन विस्सज्जितत्ता तयो पञ्हा जाता, एवं इन्द्रियसंवरपुच्छा रूपादिविभागेन विस्सज्जितत्ता छ पञ्हा सियुं. तथा सति एकूनवीसति पुच्छा सियुं, अथ इन्द्रियसंवरतासामञ्ञेन एकोव पञ्हो कतो, एवं सति पातिमोक्खसंवरपुच्छाभावसामञ्ञेन तेपि तयो एकोव पञ्होति सब्बेव द्वादसेव पञ्हा भवेय्युन्ति? नयिदमेवं. यस्मा कायसमाचारादीसु विभज्ज वुच्चमानेसु महाविसयताय अपरिमाणो विभागो सम्भवति विस्सज्जेतुं. सकलम्पि विनयपिटकं तस्स निद्देसो. रूपादीसु पन विभज्ज वुच्चमानेसु अप्पविसयताय न तादिसो विभागो सम्भवति विस्सज्जेतुं. इति महाविसयताय पातिमोक्खसंवरपुच्छा तयो पञ्हा कता, इन्द्रियसंवरपुच्छा पन अप्पविसयताय एकोव पञ्हो कतो. तेन वुत्तं ‘‘चुद्दस महापञ्हा’’ति.

३६७. चलनट्ठेनाति कम्पनट्ठेन. तण्हा हि कामरागरूपरागअरूपरागादिवसेन पवत्तिया अनवट्ठितताय सयम्पि चलति, यत्थ उप्पन्ना, तम्पि सन्तानं भवादीसु परिकड्ढनेन चालेति, तस्मा चलनट्ठेन तण्हा एजा नाम. पीळनट्ठेनाति विबाधनट्ठेन तस्स तस्स दुक्खस्स हेतुभावेन. पदुस्सनट्ठेनाति अधम्मरागादिभावेन, सम्मुखपरंमुखेन, किलेसासुचिपग्घरणेन च पकारतो दुस्सनट्ठेन गण्डो. अनुप्पविट्ठट्ठेनाति आसयस्स दुन्नीहरणीयभावेन अनुप्पविसनट्ठेन. कड्ढति अत्तनो च रुचिया उपनेति. उच्चावचन्ति पणीतभावं, निहीनभावञ्च. येसु समणब्राह्मणेसु. ‘‘येसाह’’न्तिपि पाळि, तस्सा केचि ‘‘येसं अह’’न्ति अत्थं वदन्ति. एवन्ति सुतानुरूपं, उग्गहानुरूपञ्च. ‘‘अहं खो पन भन्ते अञ्ञेसं समणब्राह्मणानं धम्माचरियो होन्तोपि भगवतो सावको…पे… सम्बोधिपरायणो’’ति एवं अत्तनो सोतापन्नभावं जानापेति.

सोमनस्सपटिलाभकथावण्णना

३६८. समापन्नोति समोगाळ्हो पवत्तसम्पहारो वियातिब्यूळ्हो. जिनिंसूति यथा असुरा पुन सीसं उक्खिपितुं नासक्खिंसु, एवं देवा विजिनिंसुयेवाति दस्सेन्तो आह ‘‘देवा पुन अपच्चागमनाय असुरे जिनिंसू’’ति. तादिसो हिस्स जयो सातिसयं वेदपटिलाभाय अहोसि. दुविधम्पिओजन्ति दिब्बं, असुरं चाति द्विप्पकारम्पि ओजं. देवायेव परिभुञ्जिस्सन्ति असुरानं पवेसाभावतो. दण्डस्स अवचरणं आवरणं दण्डावचरो, सह दण्डावचरेनाति सदण्डावचरो, दण्डेन पहरित्वा वा आवरित्वा वा साधेतब्बन्ति अत्थो.

३६९. इमस्मिंयेवओकासेति इमिस्समेव इन्दसालगुहायं. देवभूतस्स मेति पुब्बेपि देवभूतस्स सक्कस्सेव मे भूतस्स. सतोति इदानिपि सक्कस्सेव सतो पुनरायु च मे लद्धो.

दिविया कायाति दिब्बा, खन्धपञ्चकसङ्खाता कायाति आह ‘‘दिब्बा अत्तभावा’’ति. ‘‘अमूळ्हो गब्भं एस्सामी’’ति इमिना अरियसावकानं अन्धपुथुज्जनानं विय सम्मोहमरणं, असम्पजानगब्भोक्कमनञ्च नत्थि, अथ खो असम्मोहमरणञ्चेव सम्पजानगब्भोक्कमनञ्च होतीति दस्सेति. अरियसावका नियतगतिकत्ता सुगतीसु एव उप्पज्जन्ति, तत्थापि मनुस्सेसु उप्पज्जन्ता उळारेसु एव कुलेसु पटिसन्धिं गण्हिस्सन्ति, सक्कस्सापि तादिसो अज्झासयो. तेन वुत्तं पाळियं ‘‘यत्थ मे रमती मनो’’ति, तं सन्धायाह ‘‘यत्थ मे’’तिआदि. सक्को पन अत्तनो दिब्बानुभावेनापि तादिसं जानितुं सक्कोतियेव.

कारणेनाति युत्तेन अरियसावकभावस्स अनुच्छविकेन. तेनाह ‘‘समेना’’ति.

सकदागामिमग्गं सन्धाय वदति छट्ठे अत्थवसे अनागामिमग्गस्स वक्खमानत्ता. आजानितुकामोति अप्पत्तं विसेसं पटिविज्झितुकामो. मनुस्सलोके अन्तो भविस्सति पुन मानुस्सूपपत्तिया अभावतो.

पुनदेवाति मनुस्सेसु उप्पन्नो ततो चवित्वा पुनदेव . इमस्मिं तावतिंसदेवलोकस्मिं. उत्तमो, कीदिसोति आह ‘‘सक्को’’तिआदि.

अन्तिमे भवेति मम सब्बभवेसु अन्तिमे सब्बपरियोसाने भवे. ‘‘आयुना’’ति इमिना च तंसहभाविनो सब्बेपि वण्णादिके सङ्गण्हाति. ‘‘पञ्ञाया’’ति च इमिना सब्बेपि सद्धासतिवीरियादिके. तस्मिं अत्तभावेति तस्मिं सब्बन्तिमे सक्कत्तभावे. अकनिट्ठगामी हुत्वाति अन्तरायपरिनिब्बायिआदिभावं अनुपगन्त्वा एकंसतो उद्धंसोतो अकनिट्ठगामी एव हुत्वा. ततो एव अनुक्कमेन अविहादीसु निब्बत्तन्तो. एवमाहाति ‘‘सो निवासो भविस्सती’’ति एवमाह. ‘‘अविहादीसु…पे… निब्बत्तिस्सती’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘एस किरा’’तिआदि वुत्तं. अयञ्च नयो न केवलं सक्कस्सेव, अथ खो महासेट्ठिमहाउपासिकानम्पि होतियेवाति दस्सेन्तो ‘‘सक्को देवराजा’’तिआदिमाह.

३७०. भवसम्पत्तिनिब्बानसम्पत्तीनं वसेन अपरिपुण्णज्झासयताय अनिट्ठितमनोरथो तं तं पत्तुकामोयेव हुत्वा ठितो. ये च समणेति ये च पब्बजिते. पविवित्तविहारिनोति ‘‘अनेकविवेकत्तयं परिब्रूहेत्वा विहरन्ती’’ति मञ्ञामि.

सम्पादनाति मग्गस्स उपसम्पादनं तस्स सम्पापनं सम्मदेव पापनं. विराधनाति अनाराधना अनुपायपटिपत्ति. न सम्भोन्तीति अनभिसम्भुणन्ति. यथापुच्छिते अत्थे अनभिसम्भुणनं नाम सम्मा कथेतुं असमत्थता एवाति आह ‘‘सम्पादेत्वा कथेतुं न सक्कोन्ती’’ति.

तस्माति यस्मा आदिच्चेन समानगोत्तताय. तेनेवाह ‘‘आदिच्च नाम गोत्तेना’’ति, तस्मा . आदिच्चो बन्धु एतस्साति आदिच्चबन्धु, अथ वा आदिच्चस्स बन्धूति आदिच्चबन्धु, भगवा, तं आदिच्चबन्धुनं. आदिच्चो हि सोतापन्नताय भगवतो ओरसपुत्तो. तेनेवाह –

‘‘यो अन्धकारे तमसि पभङ्करो,

वेरोचनो मण्डली उग्गतेजो;

मा राहु गिली चरं अन्तलिक्खे,

पजं ममं राहु पमुञ्च सूरिय’’न्ति. (सं. नि. १.९१);

सामन्ति सामंपयोगं, सत्थु पन सावकस्स सामंपयोगो नाम सनिपातो एवाति आह ‘‘नमक्कारं करोमा’’ति.

३७१. परामसित्वाति ‘‘इमाय नाम पथवियं निसिन्नेन मया अयं अच्छरियधम्मो अधिगतो’’ति सोमनस्सजातो, ‘‘इमाय नाम पथवियं एवं अच्छरियब्भुतं बुद्धरतनं उप्पन्न’’न्ति अच्छरियब्भुतचित्तजातो च पथविं परामसित्वा. पत्थितपञ्हाति दीघरत्तानुसयितसंसयसमुग्घातत्थं ‘‘कदा नु खो भगवन्तं पुच्छितुं लभामी’’ति एवं अभिपत्थितपञ्हा. यं पनेत्थ अत्थतो न विभत्तं, तं सुविञ्ञेय्यमेवाति.

सक्कपञ्हसुत्तवण्णनाय लीनत्थप्पकासना.