📜

१०. पायासिराजञ्ञसुत्तवण्णना

४०६. भगवता एवं गहितनामत्ताति योजना. यस्मा राजपुत्ता लोके ‘‘कुमारो’’ति वोहरीयन्ति. अयञ्च रञ्ञो कित्तिमपुत्तो, तस्मा आह ‘‘रञ्ञो…पे… सञ्जानिंसू’’ति.

अस्साति थेरस्स. पुञ्ञानि करोन्तो कप्पसतसहस्सं देवेसु चेव मनुस्सेसु च उप्पज्जित्वा विसेसं निब्बत्तेतुं नासक्खि इन्द्रियानं अपरिपक्कत्ता. ततियदिवसेति पब्बतं आरुळ्हदिवसतो ततिये दिवसे.

तेसं सावकबोधिया नियतताय, पुञ्ञसम्भारस्स च सातिसयत्ता विनिपातं अगन्त्वा एकं बुद्धन्तरं…पे… अनुभवन्तानं. देवतायाति पुब्बे सहधम्मचारिनिया सुद्धावासदेवताय.

‘‘कुलदारिकाय कुच्छिम्हि उप्पन्नो’’ति वत्वा तं एवस्स उप्पन्नभावं मूलतो पट्ठाय दस्सेतुं ‘‘सा चा’’तिआदि वुत्तं. तत्थ साति कुलदारिका. -सद्दो ब्यतिरेकत्थो, तेन वुच्चमानं विसेसं जोतेति. कुलघरन्ति पतिकुलगेहं. गब्भनिमित्तन्ति गब्भस्स सण्ठितभावनिमित्तं. सतिपि विसाखाय च सावत्थिवासिकुलपरियापन्नत्ते तस्सा तत्थ पधानभावदस्सनत्थं ‘‘विसाखञ्चा’’ति वुत्तं यथा ‘‘ब्राह्मणा आगता वासिट्ठोपि आगतो’’ति. देवताति इधपि सा एव सुद्धावासदेवता. पञ्हेति ‘‘भिक्खु भिक्खु अयं वम्मिको’’तिआदिना (म. नि. १.२४९) आगते पन्नरसपञ्हे.

सेतब्याति इत्थिलिङ्गवसेन तस्स नगरस्स नामं.उत्तरेनाति एन-सद्दयोगेन ‘‘सेतब्य’’न्ति उपयोगवचनं पाळियं वुत्तं. अत्थवचनेन पन उत्तरसद्दं अपेक्खित्वा सेतब्यतोति निस्सक्कप्पयोगो कतो. अनभिसित्तकराजाति खत्तियजातिको अभिसेकं अप्पत्तो.

पायासिराजञ्ञवत्थुवण्णना

४०७. दिट्ठियेवदिट्ठिगतन्ति गत-सद्देन पदवड्ढनमाह, दिट्ठिया वा गतमत्तं दिट्ठिगतं, अयाथावग्गाहिताय गन्तब्बाभावतो दिट्ठिया गहणमत्तं, केवलो मिच्छाभिनिवेसोति अत्थो, तं पन दिट्ठिगतं तस्स अयोनिसोमनसिकारादिवसेन उप्पज्जित्वा पटिपक्खसम्मुखीभावाभावतो, अनुरूपाहारलाभतो च समुदाचारप्पत्तं जातन्ति पाळियं ‘‘उप्पन्नं होती’’ति वुत्तं. तं तं कारणं अपदिसित्वाति ततो इधागच्छनकस्स, इतो तत्थ गच्छनकस्स च अपदिसनतो ‘‘तत्थ तत्थेव सत्तानं उच्छिज्जनतो’’ति एवमादि तं तं कारणं पटिरूपकं अपदिसित्वा.

४०८. आपन्नानधिप्पेतत्थविसये अयं पुरा-सद्दपयोगोति आह ‘‘पुरा…पे… सञ्ञापेतीति याव न सञ्ञापेती’’ति.

चन्दिमसूरियउपमावण्णना

४११. यथा चन्दिमसूरिया उळारविपुलोभासताय अञ्ञेन ओभासेन अनभिभवनीया, एवमयम्पि पञ्ञाओभासेनाति दस्सेन्तो ‘‘चन्दिम…पे… अञ्ञेना’’तिआदिमाह. आदीहीति आदि-सद्देन ‘‘कित्तके ठाने एते पवत्तेन्ति, कित्तकञ्च ठानं नेसं आभा फरती’’ति एवमादिम्पि चोदनं सङ्गण्हाति. पलिवेठेस्सतीति आबन्धिस्सति, अनुयुञ्जिस्सतीति अत्थो. निब्बेठेतुं तं विस्सज्जेतुं. तस्माति यस्मा यथावुत्तं चोदनं निब्बेठेतुं न सक्कोति, तस्मा. अत्तनो अनिच्छितं सङ्घातनं पक्खं पटिजानन्तो ‘‘परस्मिं लोके, न इमस्मि’’न्तिआदिमाह.

कथं पनायं नत्थिकदिट्ठि ‘‘देवो’’ति पटिजानातीति तत्थ कारणं दस्सेतुं ‘‘भगवा पना’’तिआदि वुत्तं. ‘‘देवापि देवत्तभावेनेव उच्छिज्जन्ति, मनुस्सापि मनुस्सत्तभावेनेव उच्छिज्जन्ती’’ति एवं वा अस्स दिट्ठि, एवञ्च कत्वा ‘‘देवा ते, न मनुस्सा’’ति वचनञ्च न विरुज्झति. एवं चन्देति चन्दविमाने, न च चन्दे वा कथियन्ते.

४१२. आबाधो एतेसं अत्थीति आबाधिका. दुक्खं सञ्जातं एतेसन्ति दुक्खिता. सद्धाय अयितब्बा सद्धायिका, सद्धाय पवत्तिट्ठानभूता. तेनाह ‘‘अहं तुम्हे’’तिआदि. पच्चयो पत्तियायनं एतेसु अत्थीति पच्चयिका.

चोरउपमावण्णना

४१३. उद्दिसित्वाति उपेच्च दस्सेत्वा. कम्मकारणिकसत्तेसूति नेरयिकानं सङ्घातनकसत्तेसु. कम्ममेवाति तेहि तेहि नेरयिकेहि कतकम्ममेव. कम्मकारणं करोतीति आयूहनानुरूपं तं तं कारणं करोति, तथा दुक्खं उप्पादेतीति अत्थो. निरयपालाति एत्थ इति-सद्दो आदिअत्थो, तेन तत्थ सब्बं निरयकण्डपाळिं (म. नि. ३.२५९) सङ्गण्हाति. एवं सुत्ततो (म. नि. ३.२५९) निरयपालानं अत्थिभावं दस्सेत्वा इदानि युत्तितोपि दस्सेतुं ‘‘मनुस्सलोके’’तिआदि वुत्तं. तत्थ नेरयिके निरये पालेन्ति ततो निग्गन्तुं अप्पदानवसेन रक्खन्तीति निरयपाला. यं पनेत्थ वत्तब्बं, तं पपञ्चसूदनीटीकायं गहेतब्बं.

गूथकूपपुरिसउपमावण्णना

४१५. निम्मज्जथाति निरवसेसतो मज्जथ सोधेथ. तं पन तस्स तस्स गूथस्स तथा सोधनं अपनयनं होतीति आह ‘‘अपनेथा’’ति.

असुचीति असुद्धो, सो पन यस्मा मनवड्ढनको मनोहरो न होति, तस्मा आह ‘‘अमनापो’’ति. असुचिसङ्खातं असुचिभागतं अत्तनो सभावतं गतो पत्तोति असुचिसङ्खातोति आह ‘‘असुचिकोट्ठासभूतो’’ति. दुग्गन्धोति दुट्ठगन्धो अनिट्ठगन्धो, सो पन न यो कोचि, अथ खो पूतिगन्धोति आह ‘‘कुणपगन्धो’’ति. जिगुच्छितब्बयुत्तोति हीळितब्बयुत्तो. पटिकूलो घानिन्द्रियस्स पटिकूलरूपो. उब्बाधतीति उपरूपरि बाधति. मनुस्सानं गन्धो…पे… बाधति अतिविय असुचिसभावत्ता, असुचिम्हियेव जातसंवद्धनभावतो, देवानञ्च घानपसादस्स तिक्खविसदभावतो.

४१६. दूरे निब्बत्ता परनिम्मितवसवत्तिआदयो.

४१९. सुन्दरधम्मेति सोभनगुणे. सुगतिसुखन्ति सुगति चेव तप्परियापन्नं सुखञ्च.

गब्भिनीउपमावण्णना

४२०. पुञ्ञकम्मतो एति उप्पज्जतीति अयो, सुखं. तप्पटिपक्खतो अनयो, दुक्खं . अपक्कन्ति न सिद्धं न निट्ठानप्पत्तं. न परिपाचेन्ति न निट्ठानं पापेन्ति. न उपच्छिन्दन्ति अत्तविनिपातस्स सावज्जभावतो. आगमेन्तीति उदिक्खन्ति. निब्बिसन्ति यस्स पन तं कम्मफलं निब्बिसन्तो नियुञ्जन्तो, निब्बिसन्ति वा निब्बेसं वेतनं पटिकङ्खन्तो भतपुरिसो यथा.

४२१. उब्भिन्दित्वाति उपसग्गेन पदवड्ढनमत्तन्ति आह ‘‘भिन्दित्वा’’ति.

सुपिनकउपमावण्णना

४२२. ‘‘निक्खमन्तं वा पविसन्तं वा जीव’’न्ति इदं तस्स अज्झासयवसेन वुत्तं. सो हि ‘‘सत्तानं सुपिनदस्सनकाले अत्तभावतो जीवो बहि निक्खमित्वा तंतंआरामरामणेय्यकदस्सनादिवसेन इतो चितो च परिब्भमित्वा पुनदेव अत्तभावं अनुपविसती’’ति एवं पवत्तमिच्छागाहविपल्लत्तचित्तो. अथस्स थेरो खुद्दकाय आणिया विपुलं आणिं नीहरन्तो विय जीवसमञ्ञामुखेन उच्छेददिट्ठिं नीहरितुकामो ‘‘अपि नु ता तुय्हं जीवं पस्सन्ति पविसन्तं वा निक्खमन्तं वा’’ति आह. यत्थ पन तथारूपा जीवसमञ्ञा, तं दस्सेन्तो ‘‘चित्ताचारं जीवन्ति गहेत्वा आहा’’ति वुत्तं.

४२३. वेठेत्वाति वेखदानसङ्खेपेन वेठेत्वा. चवनकालेति चवनस्स चुतिया पत्तकाले, न चवमानकाले. रूपक्खन्धमत्तमेवाति कतिपयरूपधम्मसङ्घातमत्तमेव. उतुसमुट्ठानरूपधम्मसमूहमत्तमेव हि तदा लब्भति, मत्त-सद्दो वा विसेसनिवत्तिअत्थो, तेन कम्मजादितिसन्ततिरूपविसेसं निवत्तेति. अप्पवत्ता होन्तीति अप्पवत्तिका होन्ति, न उपलब्भतीति अत्थो. विञ्ञाणे पन जीवसञ्ञी, तस्मा ‘‘विञ्ञाणक्खन्धो गच्छती’’ति आह, तत्थ अनुपलब्भनतोति अधिप्पायो.

सन्तत्तअयोगुळउपमावण्णना

४२४. वूपसन्ततेजन्ति विगतुस्मं.

४२५. आमतोति एत्थ -सद्दो आमिस-सद्दो विय उपड्ढपरियायोति आह ‘‘अद्धमतो’’ति, आमतोति वा ईसं दरथेन उस्मना युत्तमरणो मरन्तोति अत्थो. मीयमानो हि अविगतुस्मो होति, न मतो विय विगतुस्मो. तेनाह ‘‘मरितुं आरद्धो होती’’ति. तथा रूपस्स ओधुननं नामस्स ओरतो परिवत्तनमेवाति आह ‘‘ओरतो करोथा’’ति. ओरतो कातुकामस्स पन संपरिवत्तनं सन्धुननं, तं पन परतो करणन्ति आह ‘‘परतो करोथा’’ति. परमुखं कतस्स इतो चितो परिवत्तनं निद्धुननन्ति आह ‘‘अपरापरं करोथा’’ति. इन्द्रियानि अपरिभिन्नानीति अधिप्पायेन ‘‘तञ्चायतनं न पटिसंवेदेती’’ति वुत्तं.

सङ्खधमउपमावण्णना

४२६. सङ्खं धमति, धमापेतीति वा सङ्खधमो. उपलापेत्वाति उपरूपरि सद्दयोगवसेन सल्लापेत्वा, सद्दयुत्तं कत्वाति अत्थो. तं पन अत्थतो धमनमेवाति आह ‘‘धमित्वा’’ति.

अग्गिकजटिलउपमावण्णना

४२८. आहितो अग्गि एतस्स अत्थीति अग्गिको, स्वास्स अग्गिकभावो यस्मा अग्गिहुतमालावेदिसम्पादनेहि चेव इन्धनधूमबरिहिससप्पितेलूपहरणेहि बलिपुप्फधूमगन्धादिउपहारेहि च तस्स पयिरुपासनाय इच्छितो, तस्मा वुत्तं ‘‘अग्गिपरिचारको’’ति. आयुं पापुणापेय्यन्ति यथा चिरजीवी होति, एवं आयुं पच्छिमवयं पापेय्यं. वड्ढिं गमेय्यन्ति सरीरावयवे, गुणावयवे च फातिं पापेय्यं. अरणी युगळन्ति उत्तरारणी, अधरारणीति अरणीद्वयं.

४२९. एवन्ति ‘‘बालो पायासिराजञ्ञो’’तिआदिप्पकारेन. तयाति थेरं सन्धाय वदति. वुत्तयुत्तकारणमक्खलक्खणेनाति वुत्तयुत्तकारणस्स मक्खनसभावेन. युगग्गाहलक्खणेनाति समधुरग्गहणलक्खणेन. पलासेनाति पलासेतीति पलासो, परस्स गुणे उत्तरितरे डंसित्वा विय छड्डेन्तो अत्तनो गुणेहि समे करोतीति अत्थो. समकरणरसो हि पलासो, तेन पलासेन.

द्वेसत्थवाहउपमावण्णना

४३०. हरितकपत्तन्ति हरितब्बपत्तं, अप्पपत्तन्ति अत्थो. तेनाह ‘‘अन्तमसो’’तिआदि. सन्नद्धधनुकलापन्ति एत्थ कलापन्ति तूणीरमाह, तञ्च सन्नय्हतो धनुना विना न सन्नय्हतीति आह ‘‘सन्नद्धधनुकलाप’’न्ति. आसित्तोदकानि वटुमानीति गमनमग्गा चेव तंतंउदकमग्गा च सम्मदेव देवेन फुट्ठत्ता तहं तहं पग्घरितउदक सन्दमानउदका. तेनाह ‘‘परिपुण्णसलिला मग्गा च कन्दरा चा’’ति.

यथाभतेनाति सकटेसु यथाठपितेन, यथा ‘‘अम्म इतो करोही’’ति वुत्ते ठपेसीति अत्थो करणकिरियाय किरियासामञ्ञवाचीभावतो. तस्मा यथारोपितेन, यथागहितेनाति अत्थो वुत्तो.

अक्खधुत्तकउपमावण्णना

४३४. पराजयगुळन्ति येन गुळेन, याय सलाकाय ठिताय च पराजयो होति, तं अदस्सनं गमेन्तो गिलति.पज्जोहनन्ति पकारेहि जुहनकम्मं. तं पन बलिदानवसेन करीयतीति आह ‘‘बलिकम्म’’न्ति.

साणभारिकउपमावण्णना

४३६. गामपत्तन्ति गामो एव हुत्वा आपज्जितब्बं, सुञ्ञभावेन अनावसितब्बं. तेनाह ‘‘वुट्ठितगामपदेसो’’ति. गामपदन्ति यथा पुरिसस्स पादनिक्खित्तट्ठानं अधिगतपरिच्छेदं ‘‘पद’’न्ति वुच्चति, एवं गामवासीहि आवसितट्ठानं अधिगतनिवुत्थागारं ‘‘गामपद’’न्ति वुत्तं. तेनाह ‘‘अयमेवत्थो’’ति. सुसन्नद्धोति सुखेन गहेत्वा गमनयोग्यतावसेन सुट्ठु सज्जितो. तं पन सुसज्जनं सुट्ठु बन्धनवसेनेवाति आह ‘‘सुबद्धो’’ति.

अयादीनम्पि लोहभावे सतिपि लोह-सद्दो सासने तम्बलोहे निरुळ्होति आह ‘‘लोहन्ति तम्बलोह’’न्ति.

सरणगमनवण्णना

४३७. अभिरद्धोति आराधितचित्तो, सासनस्स आराधितचित्तता पसीदनवसेनाति आह ‘‘अभिप्पसन्नो’’ति. पञ्हुपट्ठानानीति पञ्हेसु उपट्ठानानि मया पुच्छितत्थेसु तुम्हाकं विस्सज्जनवसेन ञाणुपट्ठानानि.

यञ्ञकथावण्णना

४३८. सङ्घातन्ति सं-सद्दो पदवड्ढनमत्तन्ति आह ‘‘घात’’न्ति. विपाकफलेनाति सदिसफलेन. महप्फलो न होति गवादिपाणघातेन उपक्किलिट्ठभावतो. गुणानिसंसेनाति उद्दयफलेन. आनुभावजुतियाति पटिपक्खविगमनजनितेन सभावसङ्खातेन तेजेन. न महाजुतिको होति अपरिसुद्धभावतो. विपाकविप्फारतायाति विपाकफलस्स विपुलताय, पारिपूरियाति अत्थो. दुट्ठुखेत्तेति उसभादिदोसेहि दूसितखेत्ते, तं पन वप्पाभावतो असारं होतीति आह ‘‘निस्सारखेत्ते’’ति. दुब्भूमेति कुच्छितभूमिभागे, स्वास्स कुच्छितभावो असारताय वा सिया निन्नतादिदोसवसेन वा. तत्थ पठमो पक्खो पठमपदेन दस्सितोति इतरं दस्सेन्तो ‘‘विसमभूमिभागे’’ति आह. दण्डाभिघातादिना छिन्नभिन्नानि. पूतीनीति गोमयलेपदानादिसुखेन असुक्खापितत्ता पूतिभावं गतानि. तानि पन यस्मा सारवन्तानि न होन्ति, तस्मा वुत्तं ‘‘निस्सारानी’’ति. वातातपहतानीति वातेन च आतपेन च विनट्ठबीजसामत्थियानि. तेनाह ‘‘परियादिन्नतेजानी’’ति. यं यथाजातवीहिआदिगतेन तण्डुलेन अङ्कुरुप्पादनयोग्यबीजसामत्थियं, तं तण्डुलसारो, तस्स आदानं गहणं तथाउप्पज्जनमेव. एतानि पन बीजानि न तादिसानि खण्डादिदोसवन्तताय. धाराय खेत्ते अनुप्पवेसनं नाम वस्सनमेव, तं पटिक्खेपवसेन दस्सेन्तो आह ‘‘न सम्मा वस्सेय्या’’ति. अङ्कुरमूलपत्तादीहीति चेत्थ अङ्कुरकन्दादीहि उद्धं वुद्धिं, मूलजटादीहि हेट्ठा विरुळ्हिं, पत्तपुप्फादीहि समन्ततो च वेपुल्लन्ति योजना.

अपरूपघातेनाति परेसं विबाधनेन. उप्पन्नपच्चयतोति निब्बत्तितघासच्छादनादिदेय्यधम्मतो. गवादिघातेनपि हि तत्थ पटिग्गाहकानं घासो सङ्कीयति. ‘‘अपरूपघातिताया’’ति इदं सीलवन्तताय कारणवचनं . गुणातिरेकन्ति गुणातिरित्तं, सीलादिलोकुत्तरगुणेहि विसिट्ठन्ति अत्थो. विपुलाति सद्धासम्पदादिवसेन उळारा.

उत्तरमाणववत्थुवण्णना

४३९. अथ खो तेहि सकुण्डकेहि तण्डुलेहि सिद्धंभत्तं उत्तण्डुलमेव होतीति आह ‘‘उत्तण्डुलभत्त’’न्ति. बिलङ्गं वुच्चति आरनालं बिलङ्गतो निब्बत्तनतो, तदेव कञ्जियतो जातन्ति कञ्जियं, तं दुतियं एतस्साति बिलङ्गदुतियं, तं ‘‘कञ्जिकदुतिय’’न्ति च वुत्तं. धोरकानीति धोवियानि. यस्मा थूलतरानिपि ‘‘थूलानी’’ति वत्तब्बतं अरहन्ति, तस्मा ‘‘थूलानिचा’’ति वुत्तं. गुळदसानीति सुत्तानं थूलताय, कञ्जिकस्स बहलताय च पिण्डितदसानि. तेनाह ‘‘पुञ्जपुञ्ज…पे… दसानी’’ति. अनुद्दिसतीति अनु अनु कथेति.

४४०. असक्कच्चन्ति न सक्कच्चं अनादरकारं, तं पन कम्मफलसद्धाय अभावेन होतीति आह ‘‘सद्धाविरहित’’न्ति. अचित्तीकतन्ति चित्तीकारपच्चुपट्ठापनवसेन न चित्तीकतं. तेनाह ‘‘चित्तीकारविरहित’’न्तिआदि. चित्तीकाररहितं वा अचित्तीकतं, यथा कतं परेसं विम्हयावहं होति, तथा अकतं. चित्तस्स उळारपणीतभावो पन असक्कच्चदानेनेव बाधितो. अपविद्धन्ति छड्डनीयधम्मं विय अपविद्धं कत्वा, एतेन तस्मिं दाने गारवाकरणं वदति. सेरीसकं नामाति ‘‘सेरीसक’’न्ति एवं नामकं. तुच्छन्ति परिजनपरिच्छेदविरहतो रित्तं.

पायासिदेवपुत्तवण्णना

४४१. तस्सानुभावेनाति तस्स दानस्स आनुभावेन. सिरीसरुक्खोति पभस्सरखन्धविटपसाखापलाससम्पन्नो मनुञ्ञदस्सनो दिब्बो सिरीसरुक्खो. अट्ठासीति फलस्स कम्मसरिक्खतं दस्सेन्तो विमानद्वारे निब्बत्तित्वा अट्ठासि. पुब्बाचिण्णवसेनाति पुरिमजातियं तत्थ निवासपरिचयनवसेन. न केवलं पुब्बाचिण्णवसेनेव, अथ खो उतुसुखुमवसेन पीति दस्सेन्तो ‘‘तत्थ किरस्स उतुसुखं होती’’ति आह.

सोति उत्तरो माणवो. यदि असक्कच्चं दानं दत्वा पायासि तत्थ निब्बत्तो, पायासिस्स परिचारिका सक्कच्चं दानं दत्वा कथं तत्थ निब्बत्ताति आह ‘‘पायासिस्स पना’’ति. निकन्तिवसेनाति पायासिम्हि सापेक्खावसेन, पुब्बेपि वा तत्थ निवुत्थपुब्बताय. दिसाचारिकविमानन्ति आकासट्ठं हुत्वा दिसासु विचरणकविमानं, न रुक्खपब्बतसिखरादिसम्बन्धं. वट्टनिअटवियन्ति विमानवीथियन्ति.

पायासिराजञ्ञसुत्तवण्णनाय लीनत्थप्पकासना.

निट्ठिता च महावग्गट्ठकथाय लीनत्थप्पकासना.

महावग्गटीका निट्ठिता.