📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

दीघनिकाये

पाथिकवग्गट्ठकथा

१. पाथिकसुत्तवण्णना

सुनक्खत्तवत्थुवण्णना

. एवंमे सुतं…पे… मल्लेसु विहरतीति पाथिकसुत्तं. तत्रायं अपुब्बपदवण्णना. मल्लेसु विहरतीति मल्ला नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन ‘‘मल्ला’’ति वुच्चति, तस्मिं मल्लेसु जनपदे. ‘‘अनुपियं नाम मल्लानं निगमो’’ति अनुपियन्ति एवंनामको मल्लानं जनपदस्स एको निगमो, तं गोचरगामं कत्वा एकस्मिं छायूदकसम्पन्ने वनसण्डे विहरतीति अत्थो. अनोपियन्तिपि पाठो. पाविसीति पविट्ठो. भगवा पन न ताव पविट्ठो, पविसिस्सामीति निक्खन्तत्ता पन पाविसीति वुत्तो. यथा किं, यथा ‘‘गामं गमिस्सामी’’ति निक्खन्तो पुरिसो तं गामं अपत्तोपि ‘‘कुहिं इत्थन्नामो’’ति वुत्ते ‘‘गामं गतो’’ति वुच्चति, एवं. एतदहोसीति गामसमीपे ठत्वा सूरियं ओलोकेन्तस्स एतदहोसि. अतिप्पगो खोति अतिविय पगो खो, न ताव कुलेसु यागुभत्तं निट्ठितन्ति. किं पन भगवा कालं अजानित्वा निक्खन्तोति? न अजानित्वा. पच्चूसकालेयेव हि भगवा ञाणजालं पत्थरित्वा लोकं वोलोकेन्तो ञाणजालस्स अन्तो पविट्ठं भग्गवगोत्तं छन्नपरिब्बाजकं दिस्वा ‘‘अज्जाहं इमस्स परिब्बाजकस्स मया पुब्बे कतकारणं समाहरित्वा धम्मं कथेस्सामि, सा धम्मकथा अस्स मयि पसादप्पटिलाभवसेन सफला भविस्सती’’ति ञत्वाव परिब्बाजकारामं पविसितुकामो अतिप्पगोव निक्खमि. तस्मा तत्थ पविसितुकामताय एवं चित्तं उप्पादेसि.

. एतदवोचाति भगवन्तं दिस्वा मानथद्धतं अकत्वा सत्थारं पच्चुग्गन्त्वा एतं एतु खो, भन्तेतिआदिकं वचनं अवोच. इमं परियायन्ति इमं वारं, अज्ज इमं आगमनवारन्ति अत्थो. किं पन भगवा पुब्बेपि तत्थ गतपुब्बोति? न गतपुब्बो, लोकसमुदाचारवसेन पन एवमाह. लोकिया हि चिरस्सं आगतम्पि अनागतपुब्बम्पि मनापजातिकं आगतं दिस्वा ‘‘कुतो भवं आगतो, चिरस्सं भवं आगतो, कथं ते इधागमनमग्गो ञातो, किं मग्गमूळ्होसी’’तिआदीनि वदन्ति. तस्मा अयम्पि लोकसमुदाचारवसेन एवमाहाति वेदितब्बो. इदमासनन्ति अत्तनो निसिन्नासनं पप्फोटेत्वा सम्पादेत्वा ददमानो एवमाह. सुनक्खत्तो लिच्छविपुत्तोति सुनक्खत्तो नाम लिच्छविराजपुत्तो. सो किर तस्स गिहिसहायो होति, कालेन कालं तस्स सन्तिकं गच्छति. पच्चक्खातोति ‘‘पच्चक्खामि दानाहं, भन्ते, भगवन्तं न दानाहं, भन्ते, भगवन्तं उद्दिस्स विहरिस्सामी’’ति एवं पटिअक्खातो निस्सट्ठो परिच्चत्तो.

. भगवन्तं उद्दिस्साति भगवा मे सत्था ‘‘भगवतो अहं ओवादं पटिकरोमी’’ति एवं अपदिसित्वा. को सन्तो कं पच्चाचिक्खसीति याचको वा याचितकं पच्चाचिक्खेय्य, याचितको वा याचकं. त्वं पन नेव याचको न याचितको, एवं सन्ते, मोघपुरिस, को सन्तो को समानो कं पच्चाचिक्खसीति दस्सेति. पस्स मोघपुरिसाति पस्स तुच्छपुरिस. यावञ्च ते इदं अपरद्धन्ति यत्तकं इदं तव अपरद्धं, यत्तको ते अपराधो तत्तको दोसोति एवाहं भग्गव तस्स दोसं आरोपेसिन्ति दस्सेति.

. उत्तरिमनुस्सधम्माति पञ्चसीलदससीलसङ्खाता मनुस्सधम्माउत्तरि. इद्धिपाटिहारियन्ति इद्धिभूतं पाटिहारियं. कते वाति कतम्हि वा. यस्सत्थायाति यस्स दुक्खक्खयस्स अत्थाय. सोनिय्याति तक्करस्साति सो धम्मो तक्करस्स यथा मया धम्मो देसितो, तथा कारकस्स सम्मा पटिपन्नस्स पुग्गलस्स सब्बवट्टदुक्खक्खयाय अमतनिब्बानसच्छिकिरियाय गच्छति, न गच्छति, संवत्तति, न संवत्ततीति पुच्छति. तत्र सुनक्खत्ताति तस्मिं सुनक्खत्त मया देसिते धम्मे तक्करस्स सम्मा दुक्खक्खयाय संवत्तमाने किं उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं कतं करिस्सति, को तेन कतेन अत्थो. तस्मिञ्हि कतेपि अकतेपि मम सासनस्स परिहानि नत्थि, देवमनुस्सानञ्हि अमतनिब्बानसम्पापनत्थाय अहं पारमियो पूरेसिं, न पाटिहारियकरणत्थायाति पाटिहारियस्स निरत्थकतं दस्सेत्वा ‘‘पस्स, मोघपुरिसा’’ति दुतियं दोसं आरोपेसि.

. अग्गञ्ञन्ति लोकपञ्ञत्तिं. ‘‘इदं नाम लोकस्स अग्ग’’न्ति एवं जानितब्बम्पि अग्गं मरियादं न तं पञ्ञपेतीति वदति. सेसमेत्थ अनन्तरवादानुसारेनेव वेदितब्बं.

. अनेकपरियायेन खोति इदं कस्मा आरद्धं. सुनक्खत्तो किर ‘‘भगवतो गुणं मक्खेस्सामि, ‘‘दोसं पञ्ञपेस्सामी’’ति एत्तकं विप्पलपित्वा भगवतो कथं सुणन्तो अप्पतिट्ठो निरवो अट्ठासि.

अथ भगवा – ‘‘सुनक्खत्त, एवं त्वं मक्खिभावे ठितो सयमेव गरहं पापुणिस्ससी’’ति मक्खिभावे आदीनवदस्सनत्थं अनेकपरियायेनातिआदिमाह. तत्थ अनेकपरियायेनाति अनेककारणेन. वज्जिगामेति वज्जिराजानं गामे, वेसालीनगरे नो विसहीति नासक्खि. सो अविसहन्तोति सो सुनक्खत्तो यस्स पुब्बे तिण्णं रतनानं वण्णं कथेन्तस्स मुखं नप्पहोति, सो दानि तेनेव मुखेन अवण्णं कथेति, अद्धा अविसहन्तो असक्कोन्तो ब्रह्मचरियं चरितुं अत्तनो बालताय अवण्णं कथेत्वा हीनायावत्तो. बुद्धो पन सुबुद्धोव, धम्मो स्वाक्खातोव, सङ्घो सुप्पटिपन्नोव. एवं तीणि रतनानि थोमेन्ता मनुस्सा तुय्हेव दोसं दस्सेस्सन्तीति. इति खो तेति एवं खो ते, सुनक्खत्त, वत्तारो भविस्सन्ति. ततो एवं दोसे उप्पन्ने सत्था अतीतानागते अप्पटिहतञाणो, मय्हं एवं दोसो उप्पज्जिस्सतीति जानन्तोपि पुरेतरं न कथेसीति वत्तुं न लच्छसीति दस्सेति. अपक्कमेवाति अपक्कमियेव, अपक्कन्तो वा चुतोति अत्थो. यथातं आपायिकोति यथा अपाये निब्बत्तनारहो सत्तो अपक्कमेय्य, एवमेव अपक्कमीति अत्थो.

कोरक्खत्तियवत्थुवण्णना

. एकमिदाहन्ति इमिना किं दस्सेति? इदं सुत्तं द्वीहि पदेहि आबद्धं इद्धिपाटिहारियं न करोतीति च अग्गञ्ञं न पञ्ञपेतीति च. तत्थ ‘‘अग्गञ्ञं न पञ्ञपेती’’ति इदं पदं सुत्तपरियोसाने दस्सेस्सति. ‘‘पाटिहारियं न करोती’’ति इमस्स पन पदस्स अनुसन्धिदस्सनवसेन अयं देसना आरद्धा.

तत्थ एकमिदाहन्ति एकस्मिं अहं. समयन्ति समये, एकस्मिं काले अहन्ति अत्थो. थूलूसूति थूलू नाम जनपदो, तत्थ विहरामि. उत्तरका नामाति इत्थिलिङ्गवसेन उत्तरकाति एवंनामको थूलूनं जनपदस्स निगमो, तं निगमं गोचरगामं कत्वाति अत्थो. अचेलोति नग्गो. कोरक्खत्तियोति अन्तोवङ्कपादो खत्तियो. कुक्कुरवतिकोति समादिन्नकुक्कुरवतो सुनखो विय घायित्वा खादति, उद्धनन्तरे निपज्जति, अञ्ञम्पि सुनखकिरियमेव करोति. चतुक्कुण्डिकोति चतुसङ्घट्टितो द्वे जाणूनि द्वे च कप्परे भूमियं ठपेत्वा विचरति. छमानिकिण्णन्ति भूमियं निकिण्णं पक्खित्तं ठपितं. भक्खसन्ति भक्खं यंकिञ्चि खादनीयं भोजनीयं. मुखेनेवाति हत्थेन अपरामसित्वा खादनीयं मुखेनेव खादति, भोजनीयम्पि मुखेनेव भुञ्जति. साधुरूपोति सुन्दररूपो. अयं समणोति अयं अरहतं समणो एकोति. तत्थ वताति पत्थनत्थे निपातो. एवं किरस्स पत्थना अहोसि ‘‘इमिना समणेन सदिसो अञ्ञो समणो नाम नत्थि, अयञ्हि अप्पिच्छताय वत्थं न निवासेति, ‘एस पपञ्चो’ति मञ्ञमानो भिक्खाभाजनम्पि न परिहरति, छमानिकिण्णमेव खादति, अयं समणो नाम. मयं पन किं समणा’’ति? एवं सब्बञ्ञुबुद्धस्स पच्छतो चरन्तोव इमं पापकं वितक्कं वितक्केसि.

एतदवोचाति भगवा किर चिन्तेसि ‘‘अयं सुनक्खत्तो पापज्झासयो, किं नु इमं दिस्वा चिन्तेसी’’ति? अथेवं चिन्तेन्तो तस्स अज्झासयं विदित्वा ‘‘अयं मोघपुरिसो मादिसस्स सब्बञ्ञुनो पच्छतो आगच्छन्तो अचेलं अरहाति मञ्ञति, इधेव दानायं बालो निग्गहं अरहती’’ति अनिवत्तित्वाव एतं त्वम्पि नामातिआदिवचनमवोच. तत्थ त्वम्पि नामाति गरहत्थे पिकारो. गरहन्तो हि नं भगवा ‘‘त्वम्पि नामा’’ति आह. ‘‘त्वम्पि नाम एवं हीनज्झासयो, अहं समणो सक्यपुत्तियोति एवं पटिजानिस्ससी’’ति अयञ्हेत्थ अधिप्पायो. किं पन मं, भन्तेति मय्हं, भन्ते, किं गारय्हं दिस्वा भगवा ‘‘एवमाहा’’ति पुच्छति. अथस्स भगवा आचिक्खन्तो ‘‘ननु ते’’तिआदिमाह. मच्छरायतीति ‘‘मा अञ्ञस्स अरहत्तं होतू’’ति किं भगवा एवं अरहत्तस्स मच्छरायतीति पुच्छति. न खो अहन्ति अहं, मोघपुरिस, सदेवकस्स लोकस्स अरहत्तप्पटिलाभमेव पच्चासीसामि, एतदत्थमेव मे बहूनि दुक्करानि करोन्तेन पारमियो पूरिता, न खो अहं, मोघपुरिस, अरहत्तस्स मच्छरायामि. पापकं दिट्ठिगतन्ति न अरहन्तं अरहाति, अरहन्ते च अनरहन्तोति एवं तस्स दिट्ठि उप्पन्ना. तं सन्धाय ‘‘पापकं दिट्ठिगत’’न्ति आह. यं खो पनाति यं एतं अचेलं एवं मञ्ञसि. सत्तमं दिवसन्ति सत्तमे दिवसे. अलसकेनाति अलसकब्याधिना. कालङ्करिस्सतीति उद्धुमातउदरो मरिस्सति.

कालकञ्चिकाति तेसं असुरानं नामं. तेसं किर तिगावुतो अत्तभावो अप्पमंसलोहितो पुराणपण्णसदिसो कक्कटकानं विय अक्खीनि निक्खमित्वा मत्थके तिट्ठन्ति, मुखं सूचिपासकसदिसं मत्थकस्मिंयेव होति, तेन ओणमित्वा गोचरं गण्हन्ति. बीरणत्थम्बकेति बीरणतिणत्थम्बो तस्मिं सुसाने अत्थि, तस्मा तं बीरणत्थम्बकन्ति वुच्चति.

तेनुपसङ्कमीति भगवति एत्तकं वत्वा तस्मिं गामे पिण्डाय चरित्वा विहारं गते विहारा निक्खमित्वा उपसङ्कमि. येन त्वन्ति येन कारणेन त्वं. यस्मापि भगवता ब्याकतो, तस्माति अत्थो. मत्तंमत्तन्ति पमाणयुत्तं पमाणयुत्तं. ‘‘मन्ता मन्ता’’तिपि पाठो, पञ्ञाय उपपरिक्खित्वा उपपरिक्खित्वाति अत्थो. यथा समणस्स गोतमस्साति यथा समणस्स गोतमस्स मिच्छा वचनं अस्स, तथा करेय्यासीति आह. एवं वुत्ते अचेलो सुनखो विय उद्धनट्ठाने निपन्नो सीसं उक्खिपित्वा अक्खीनि उम्मीलेत्वा ओलोकेन्तो किं कथेसि ‘‘समणो नाम गोतमो अम्हाकं वेरी विसभागो, समणस्स गोतमस्स उप्पन्नकालतो पट्ठाय मयं सूरिये उग्गते खज्जोपनका विय जाता. समणो गोतमो अम्हे, एवं वाचं वदेय्य अञ्ञथा वा. वेरिनो पन कथा नाम तच्छा न होति, गच्छ त्वं अहमेत्थ कत्तब्बं जानिस्सामी’’ति वत्वा पुनदेव निपज्जि.

. एकद्वीहिकायाति एकं द्वेति वत्वा गणेसि. यथा तन्ति यथा असद्दहमानो कोचि गणेय्य, एवं गणेसि. एकदिवसञ्च तिक्खत्तुं उपसङ्कमित्वा एको दिवसो अतीतो, द्वे दिवसा अतीताति आरोचेसि. सत्तमं दिवसन्ति सो किर सुनक्खत्तस्स वचनं सुत्वा सत्ताहं निराहारोव अहोसि. अथस्स सत्तमे दिवसे एको उपट्ठाको ‘‘अम्हाकं कुलूपकसमणस्स अज्ज सत्तमो दिवसो गेहं अनागच्छन्तस्स अफासु नु खो जात’’न्ति सूकरमंसं पचापेत्वा भत्तमादाय गन्त्वा पुरतो भूमियं निक्खिपि. अचेलो दिस्वा चिन्तेसि ‘‘समणस्स गोतमस्स कथा तच्छा वा अतच्छा वा होतु, आहारं पन खादित्वा सुहितस्स मे मरणम्पि सुमरण’’न्ति द्वे हत्थे जण्णुकानि च भूमियं ठपेत्वा कुच्छिपूरं भुञ्जि. सो रत्तिभागे जीरापेतुं असक्कोन्तो अलसकेन कालमकासि. सचेपि हि सो ‘‘न भुञ्जेय्य’’न्ति चिन्तेय्य, तथापि तं दिवसं भुञ्जित्वा अलसकेन कालं करेय्य. अद्वेज्झवचना हि तथागताति.

बीरणत्थम्बकेति तित्थिया किर ‘‘कालङ्कतो कोरक्खत्तियो’’ति सुत्वा दिवसानि गणेत्वा इदं ताव सच्चं जातं, इदानि नं अञ्ञत्थ छड्डेत्वा ‘‘मुसावादेन समणं गोतमं निग्गण्हिस्सामा’’ति गन्त्वा तस्स सरीरं वल्लिया बन्धित्वा आकड्ढन्ता ‘‘एत्थ छड्डेस्साम, एत्थ छड्डेस्सामा’’ति गच्छन्ति. गतगतट्ठानं अङ्गणमेव होति. ते कड्ढमाना बीरणत्थम्बकसुसानंयेव गन्त्वा सुसानभावं ञत्वा ‘‘अञ्ञत्थ छड्डेस्सामा’’ति आकड्ढिंसु. अथ नेसं वल्लि छिज्जित्थ, पच्छा चालेतुं नासक्खिंसु. ते ततोव पक्कन्ता. तेन वुत्तं – ‘‘बीरणत्थम्बके सुसाने छड्डेसु’’न्ति.

. तेनुपसङ्कमीति कस्मा उपसङ्कमि? सो किर चिन्तेसि ‘‘अवसेसं ताव समणस्स गोतमस्स वचनं समेति, मतस्स पन उट्ठाय अञ्ञेन सद्धिं कथनं नाम नत्थि, हन्दाहं गन्त्वा पुच्छामि. सचे कथेति, सुन्दरं. नो चे कथेति, समणं गोतमं मुसावादेन निग्गण्हिस्सामी’’ति इमिना कारणेन उपसङ्कमि. आकोटेसीति पहरि. जानामि आवुसोति मतसरीरं उट्ठहित्वा कथेतुं समत्थं नाम नत्थि, इदं कथं कथेसीति? बुद्धानुभावेन. भगवा किर कोरक्खत्तियं असुरयोनितो आनेत्वा सरीरे अधिमोचेत्वा कथापेसि. तमेव वा सरीरं कथापेसि, अचिन्तेय्यो हि बुद्धविसयो.

१०. तथेव तं विपाकन्ति तस्स वचनस्स विपाकं तथेव, उदाहु नोति लिङ्गविपल्लासो कतो, तथेव सो विपाकोति अत्थो. केचि पन ‘‘विपक्क’’न्तिपि पठन्ति, निब्बत्तन्ति अत्थो.

एत्थ ठत्वा पाटिहारियानि समानेतब्बानि. सब्बानेव हेतानि पञ्च पाटिहारियानि होन्ति. ‘‘सत्तमे दिवसे मरिस्सती’’ति वुत्तं, सो तथेव मतो, इदं पठमं पाटिहारियं. ‘‘अलसकेना’’ति वुत्तं, अलसकेनेव मतो, इदं दुतियं. ‘‘कालकञ्चिकेसु निब्बत्तिस्सती’’ति वुत्तं, तत्थेव निब्बत्तो, इदं ततियं. ‘‘बीरणत्थम्बके सुसाने छड्डेस्सन्ती’’ति वुत्तं, तत्थेव छड्डितो , इदं चतुत्थं. ‘‘निब्बत्तट्ठानतो आगन्त्वा सुनक्खत्तेन सद्धिं कथेस्सती’’ति वुत्तो, सो कथेसियेव, इदं पञ्चमं पाटिहारियं.

अचेलकळारमट्टकवत्थुवण्णना

११. कळारमट्टकोति निक्खन्तदन्तमत्तको. नाममेव वा तस्सेतं. लाभग्गप्पत्तोति लाभग्गं पत्तो, अग्गलाभं पत्तोति वुत्तं होति. यसग्गप्पत्तोति यसग्गं अग्गपरिवारं पत्तो. वतपदानीति वतानियेव, वतकोट्ठासा वा. समत्तानीति गहितानि. समादिन्नानीति तस्सेव वेवचनं. पुरत्थिमेन वेसालिन्ति वेसालितो अविदूरे पुरत्थिमाय दिसाय. चेतियन्ति यक्खचेतियट्ठानं. एस नयो सब्बत्थ.

१२. येन अचेलकोति भगवतो वत्तं कत्वा येन अचेलो कळारमट्टको तेनुपसङ्कमि. पञ्हं अपुच्छीति गम्भीरं तिलक्खणाहतं पञ्हं पुच्छि. न सम्पायासीति न सम्मा ञाणगतिया पायासि, अन्धो विय विसमट्ठाने तत्थ तत्थेव पक्खलि. नेव आदिं, न परियोसानमद्दस. अथ वा ‘‘न सम्पायासी’’ति न सम्पादेसि, सम्पादेत्वा कथेतुं नासक्खि. असम्पायन्तोति कबरक्खीनि परिवत्तेत्वा ओलोकेन्तो ‘‘असिक्खितकस्स सन्तिके वुट्ठोसि, अनोकासेपि पब्बजितो पञ्हं पुच्छन्तो विचरसि, अपेहि मा एतस्मिं ठाने अट्ठासी’’ति वदन्तो. कोपञ्च दोसञ्च अप्पच्चयञ्च पात्वाकासीति कुप्पनाकारं कोपं, दुस्सनाकारं दोसं, अतुट्ठाकारभूतं दोमनस्ससङ्खातं अप्पच्चयञ्च पाकटमकासि. आसादिम्हसेति आसादियिम्ह घट्टयिम्ह. मा वत नो अहोसीति अहो वत मे न भवेय्य. मं वत नो अहोसीतिपि पाठो. तत्थ न्ति सामिवचनत्थे उपयोगवचनं, अहोसि वत नु ममाति अत्थो. एवञ्च पन चिन्तेत्वा उक्कुटिकं निसीदित्वा ‘‘खमथ मे, भन्ते’’ति तं खमापेसि. सोपि इतो पट्ठाय अञ्ञं किञ्चि पञ्हं नाम न पुच्छिस्ससीति. आम न पुच्छिस्सामीति. यदि एवं गच्छ, खमामि तेति तं उय्योजेसि.

१४. परिहितोति परिदहितो निवत्थवत्थो. सानुचारिकोति अनुचारिका वुच्चति भरिया, सह अनुचारिकाय सानुचारिको, तं तं ब्रह्मचरियं पहाय सभरियोति अत्थो. ओदनकुम्मासन्ति सुरामंसतो अतिरेकं ओदनम्पि कुम्मासम्पि भुञ्जमानो. यसा निहीनोति यं लाभग्गयसग्गं पत्तो, ततो परिहीनो हुत्वा. ‘‘कतं होति उत्तरिमनुस्सधम्मा इद्धिपाटिहारिय’’न्ति इध सत्तवतपदातिक्कमवसेन सत्त पाटिहारियानि वेदितब्बानि.

अचेलपाथिकपुत्तवत्थुवण्णना

१५. पाथिकपुत्तोति पाथिकस्स पुत्तो. ञाणवादेनाति ञाणवादेन सद्धिं. उपड्ढपथन्ति योजनं चे, नो अन्तरे भवेय्य, गोतमो अड्ढयोजनं, अहं अड्ढयोजनं. एस नयो अड्ढयोजनादीसु. एकपदवारम्पि अतिक्कम्म गच्छतो जयो भविस्सति, अनागच्छतो पराजयोति. ते तत्थाति ते मयं तत्थ समागतट्ठाने. तद्दिगुणं तद्दिगुणाहन्ति ततो ततो दिगुणं दिगुणं अहं करिस्सामि, भगवता सद्धिं पाटिहारियं कातुं असमत्थभावं जानन्तोपि ‘‘उत्तमपुरिसेन सद्धिं पट्ठपेत्वा असक्कुणन्तस्सापि पासंसो होती’’ति ञत्वा एवमाह. नगरवासिनोपि तं सुत्वा ‘‘असमत्थो नाम एवं न गज्जति, अद्धा अयम्पि अरहा भविस्सती’’ति तस्स महन्तं सक्कारमकंसु.

१६. येनाहं तेनुपसङ्कमीति ‘‘सुनक्खत्तो किर पाथिकपुत्तो एवं वदती’’ति अस्सोसि. अथस्स हीनज्झासयत्ता हीनदस्सनाय चित्तं उदपादि.

सो भगवतो वत्तं कत्वा भगवति गन्धकुटिं पविट्ठे पाथिकपुत्तस्स सन्तिकं गन्त्वा पुच्छि ‘‘तुम्हे किर एवरूपिं कथं कथेथा’’ति? ‘‘आम, कथेमा’’ति. यदि एवं ‘‘मा भायित्थ विस्सत्था पुनप्पुनं एवं वदथ, अहं समणस्स गोतमस्स उपट्ठाको, तस्स विसयं विजानामि, तुम्हेहि सद्धिं पाटिहारियं कातुं न सक्खिस्सति, अहं समणस्स गोतमस्स कथेत्वा भयं उप्पादेत्वा तं अञ्ञतो गहेत्वा गमिस्सामि, तुम्हे मा भायित्था’’ति तं अस्सासेत्वा भगवतो सन्तिकं गतो. तेन वुत्तं ‘‘येनाहं तेनुपसङ्कमी’’ति. तं वाचन्तिआदीसु ‘‘अहं अबुद्धोव समानो बुद्धोम्हीति विचरिं, अभूतं मे कथितं नाहं बुद्धो’’ति वदन्तो तं वाचं पजहति नाम. रहो निसीदित्वा चिन्तयमानो ‘‘अहं ‘एत्तकं कालं अबुद्धोव समानो बुद्धोम्ही’ति विचरिं, इतो दानि पट्ठाय नाहं बुद्धो’’ति चिन्तयन्तो तं चित्तं पजहति नाम. ‘‘अहं ‘एत्तकं कालं अबुद्धोव समानो बुद्धोम्ही’ति पापकं दिट्ठिं गहेत्वा विचरिं, इतो दानि पट्ठाय इमं दिट्ठिं पजहामी’’ति पजहन्तो तं दिट्ठिं पटिनिस्सज्जति नाम. एवं अकरोन्तो पन तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्जित्वाति वुच्चति. विपतेय्याति बन्धना मुत्ततालपक्कं विय गीवतो पतेय्य, सत्तधा वा पन फलेय्य.

१७. रक्खतेतन्ति रक्खतु एतं. एकंसेनाति निप्परियायेन. ओधारिताति भासिता. अचेलोच, भन्ते, पाथिकपुत्तोति एवं एकंसेन भगवतो वाचाय ओधारिताय सचे अचेलो पाथिकपुत्तो. विरूपरूपेनाति विगतरूपेन विगच्छितसभावेन रूपेन अत्तनो रूपं पहाय अदिस्समानेन कायेन. सीहब्यग्घादिवसेन वा विविधरूपेन सम्मुखीभावं आगच्छेय्य. तदस्स भगवतो मुसाति एवं सन्ते भगवतो तं वचनं मुसा भवेय्याति मुसावादेन निग्गण्हाति. ठपेत्वा किर एतं न अञ्ञेन भगवा मुसावादेन निग्गहितपुब्बोति.

१८. द्वयगामिनीति सरूपेन अत्थिभावं, अत्थेन नत्थिभावन्ति एवं द्वयगामिनी. अलिकतुच्छनिप्फलवाचाय एतं अधिवचनं.

१९. अजितोपि नाम लिच्छवीनं सेनापतीति सो किर भगवतो उपट्ठाको अहोसि, सो कालमकासि. अथस्स सरीरकिच्चं कत्वा मनुस्सा पाथिकपुत्तं पुच्छिंसु ‘‘कुहिं निब्बत्तो सेनापती’’ति? सो आह – ‘‘महानिरये निब्बत्तो’’ति. इदञ्च पन वत्वा पुन आह ‘‘तुम्हाकं सेनापति मम सन्तिकं आगम्म अहं तुम्हाकं वचनमकत्वा समणस्स गोतमस्स वादं पतिट्ठपेत्वा निरये निब्बत्तोम्ही’’ति परोदित्थाति. तेनुपसङ्कमि दिवाविहारायाति एत्थ ‘‘पाटिहारियकरणत्थाया’’ति कस्मा न वदति? अभावा. सम्मुखीभावोपि हिस्स तेन सद्धिं नत्थि, कुतो पाटिहारियकरणं, तस्मा तथा अवत्वा ‘‘दिवाविहाराया’’ति आह.

इद्धिपाटिहारियकथावण्णना

२०. गहपतिनेचयिकाति गहपति महासाला. तेसञ्हि महाधनधञ्ञनिचयो, तस्मा ‘‘नेचयिका’’ति वुच्चन्ति. अनेकसहस्साति सहस्सेहिपि अपरिमाणगणना. एवं महतिं किर परिसं ठपेत्वा सुनक्खत्तं अञ्ञो सन्निपातेतुं समत्थो नत्थि. तेनेव भगवा एत्तकं कालं सुनक्खत्तं गहेत्वा विचरि.

२१. भयन्ति चित्तुत्रासभयं. छम्भितत्तन्ति सकलसरीरचलनं. लोमहंसोति लोमानं उद्धग्गभावो. सो किर चिन्तेसि – ‘‘अहं अतिमहन्तं कथं कथेत्वा सदेवके लोके अग्गपुग्गलेन सद्धिं पटिविरुद्धो, मय्हं खो पनब्भन्तरे अरहत्तं वा पाटिहारियकरणहेतु वा नत्थि, समणो पन गोतमो पाटिहारियं करिस्सति, अथस्स पाटिहारियं दिस्वा महाजनो ‘त्वं दानि पाटिहारियं कातुं असक्कोन्तो कस्मा अत्तनो पमाणमजानित्वा लोके अग्गपुग्गलेन सद्धिं पटिमल्लो हुत्वा गज्जसी’ति कट्ठलेड्डुदण्डादीहि विहेठेस्सती’’ति. तेनस्स महाजनसन्निपातञ्चेव तेन भगवतो च आगमनं सुत्वा भयं वा छम्भितत्तं वा लोमहंसो वा उदपादि. सो ततो दुक्खा मुच्चितुकामो तिन्दुकखाणुकपरिब्बाजकारामं अगमासि. तमत्थं दस्सेतुं अथ खो भगवातिआदिमाह . तत्थ उपसङ्कमीति न केवलं उपसङ्कमि, उपसङ्कमित्वा पन दूरं अड्ढयोजनन्तरं परिब्बाजकारामं पविट्ठो. तत्थपि चित्तस्सादं अलभमानो अन्तन्तेन आविज्झित्वा आरामपच्चन्ते एकं गहनट्ठानं उपधारेत्वा पासाणफलके निसीदि. अथ भगवा चिन्तेसि – ‘‘सचे अयं बालो कस्सचिदेव कथं गहेत्वा इधागच्छेय्य, मा नस्सतु बालो’’ति ‘‘निसिन्नपासाणफलकं तस्स सरीरे अल्लीनं होतू’’ति अधिट्ठासि. सह अधिट्ठानचित्तेन तं तस्स सरीरे अल्लीयि. सो महाअद्दुबन्धनबद्धो विय छिन्नपादो विय च अहोसि.

अस्सोसीति इतो चितो च पाथिकपुत्तं परियेसमाना परिसा तस्स अनुपदं गन्त्वा निसिन्नट्ठानं ञत्वा आगतेन अञ्ञतरेन पुरिसेन ‘‘तुम्हे कं परियेसथा’’ति वुत्ते पाथिकपुत्तन्ति. सो ‘‘तिन्दुकखाणुकपरिब्बाजकारामे निसिन्नो’’ति वुत्तवचनेन अस्सोसि.

२२. संसप्पतीति ओसीदति. तत्थेव सञ्चरति. पावळा वुच्चति आनिसदट्ठिका.

२३. पराभूतरूपोति पराजितरूपो, विनट्ठरूपो वा.

२५. गोयुगेहीति गोयुत्तेहि सतमत्तेहि वा सहस्समत्तेहि वा युगेहि. आविञ्छेय्यामाति आकड्ढेय्याम. छिज्जेय्युन्ति छिन्देय्युं. पाथिकपुत्तो वा बन्धट्ठाने छिज्जेय्य.

२६. दारुपत्तिकन्तेवासीति दारुपत्तिकस्स अन्तेवासी. तस्स किर एतदहोसि ‘‘तिट्ठतु ताव पाटिहारियं, समणो गोतमो ‘अचेलो पाथिकपुत्तो आसनापि न वुट्ठहिस्सती’ति आह. हन्दाहं गन्त्वा येन केनचि उपायेन तं आसना वुट्ठापेमि. एत्तावता च समणस्स गोतमस्स पराजयो भविस्सती’’ति. तस्मा एवमाह.

२७. सीहस्साति चत्तारो सीहा तिणसीहो च काळसीहो च पण्डुसीहो च केसरसीहो च. तेसं चतुन्नं सीहानं केसरसीहो अग्गतं गतो, सो इधाधिप्पेतो. मिगरञ्ञोति सब्बचतुप्पदानं रञ्ञो. आसयन्ति निवासं. सीहनादन्ति अभीतनादं. गोचरायपक्कमेय्यन्ति आहारत्थाय पक्कमेय्यं. वरं वरन्ति उत्तमुत्तमं, थूलं थूलन्ति अत्थो. मुदुमंसानीति मुदूनि मंसानि . ‘‘मधुमंसानी’’तिपि पाठो, मधुरमंसानीति अत्थो. अज्झुपेय्यन्ति उपगच्छेय्यं. सीहनादं नदित्वाति ये दुब्बला पाणा, ते पलायन्तूति अत्तनो सूरभावसन्निस्सितेन कारुञ्ञेन नदित्वा.

२८. विघाससंवड्ढोति विघासेन संवड्ढो, विघासं भक्खिता तिरित्तमंसं खादित्वा वड्ढितो. दित्तोति दप्पितो थूलसरीरो. बलवाति बलसम्पन्नो. एतदहोसीति कस्मा अहोसि? अस्मिमानदोसेन.

तत्रायं अनुपुब्बिकथा – एकदिवसं किर सो सीहो गोचरतो निवत्तमानो तं सिङ्गालं भयेन पलायमानं दिस्वा कारुञ्ञजातो हुत्वा ‘‘वयस, मा भायि, तिट्ठ को नाम त्व’’न्ति आह. जम्बुको नामाहं सामीति. वयस, जम्बुक, इतो पट्ठाय मं उपट्ठातुं सक्खिस्ससीति. उपट्ठहिस्सामीति. सो ततो पट्ठाय उपट्ठाति. सीहो गोचरतो आगच्छन्तो महन्तं महन्तं मंसखण्डं आहरति. सो तं खादित्वा अविदूरे पासाणपिट्ठे वसति. सो कतिपाहच्चयेनेव थूलसरीरो महाखन्धो जातो. अथ नं सीहो अवोच – ‘‘वयस, जम्बुक, मम विजम्भनकाले अविदूरे ठत्वा ‘विरोच सामी’ति वत्तुं सक्खिस्ससी’’ति. सक्कोमि सामीति. सो तस्स विजम्भनकाले तथा करोति . तेन सीहस्स अतिरेको अस्मिमानो होति.

अथेकदिवसं जरसिङ्गालो उदकसोण्डियं पानीयं पिवन्तो अत्तनो छायं ओलोकेन्तो अद्दस अत्तनो थूलसरीरतञ्चेव महाखन्धतञ्च. दिस्वा ‘जरसिङ्गालोस्मी’ति मनं अकत्वा ‘‘अहम्पि सीहो जातो’’ति मञ्ञि. ततो अत्तनाव अत्तानं एतदवोच – ‘‘वयस, जम्बुक, युत्तं नाम तव इमिना अत्तभावेन परस्स उच्छिट्ठमंसं खादितुं, किं त्वं पुरिसो न होसि, सीहस्सापि चत्तारो पादा द्वे दाठा द्वे कण्णा एकं नङ्गुट्ठं, तवपि सब्बं तथेव, केवलं तव केसरभारमत्तमेव नत्थी’’ति. तस्सेवं चिन्तयतो अस्मिमानो वड्ढि. अथस्स तेन अस्मिमानदोसेन एतं ‘‘को चाह’’न्तिआदि मञ्ञितमहोसि. तत्थ को चाहन्ति अहं को, सीहो मिगराजा को, न मे ञाति, न सामिको, किमहं तस्स निपच्चकारं करोमीति अधिप्पायो. सिङ्गालकंयेवाति सिङ्गालरवमेव. भेरण्डकंयेवाति अप्पियअमनापसद्दमेव. के च छवे सिङ्गालेति को च लामको सिङ्गालो. के पन सीहनादेति को पन सीहनादो सिङ्गालस्स च सीहनादस्स च को सम्बन्धोति अधिप्पायो. सुगतापदानेसूति सुगतलक्खणेसु. सुगतस्स सासनसम्भूतासु तीसु सिक्खासु. कथं पनेस तत्थ जीवति? एतस्स हि चत्तारो पच्चये ददमाना सीलादिगुणसम्पन्नानं सम्बुद्धानं देमाति देन्ति, तेन एस अबुद्धो समानो बुद्धानं नियामितपच्चये परिभुञ्जन्तो सुगतापदानेसु जीवति नाम. सुगतातिरित्तानीति तेसं किर भोजनानि ददमाना बुद्धानञ्च बुद्धसावकानञ्च दत्वा पच्छा अवसेसं सायन्हसमये देन्ति. एवमेस सुगतातिरित्तानि भुञ्जति नाम. तथागतेति तथागतं अरहन्तं सम्मासम्बुद्धं आसादेतब्बं घट्टयितब्बं. अथ वा ‘‘तथागते’’तिआदीनि उपयोगबहुवचनानेव. आसादेतब्बन्ति इदम्पि बहुवचनमेव एकवचनं विय वुत्तं. आसादनाति अहं बुद्धेन सद्धिं पाटिहारियं करिस्सामीति घट्टना.

२९. समेक्खियानाति समेक्खित्वा, मञ्ञित्वाति अत्थो. अमञ्ञीति पुन अमञ्ञित्थ कोत्थूति सिङ्गालो.

३०. अत्तानं विघासे समेक्खियाति सोण्डियं उच्छिट्ठोदके थूलं अत्तभावं दिस्वा. याव अत्तानं न पस्सतीति याव अहं सीहविघाससंवड्ढितको जरसिङ्गालोति एवं यथाभूतं अत्तानं न पस्सति. ब्यग्घोति मञ्ञतीति सीहोहमस्मीति मञ्ञति, सीहेन वा समानबलो ब्यग्घोयेव अहन्ति मञ्ञति.

३१. भुत्वान भेकेति आवाटमण्डूके खादित्वा. खलमूसिकायोति खलेसु मूसिकायो च खादित्वा. कटसीसु खित्तानि च कोणपानीति सुसानेसु छड्डितकुणपानि च खादित्वा. महावनेति महन्ते वनस्मिं. सुञ्ञवनेति तुच्छवने. विवड्ढोति वड्ढितो. तथेव सो सिङ्गालकं अनदीति एवं संवड्ढोपि मिगराजाहमस्मीति मञ्ञित्वापि यथा पुब्बे दुब्बलसिङ्गालकाले, तथेव सो सिङ्गालरवंयेव अरवीति . इमायपि गाथाय भेकादीनि भुत्वा वड्ढितसिङ्गालो विय लाभसक्कारगिद्धो त्वन्ति पाथिकपुत्तमेव घट्टेसि.

नागेहीति हत्थीहि. महाबन्धनाति महता किलेसबन्धना मोचेत्वा. महाविदुग्गाति महाविदुग्गं नाम चत्तारो ओघा. ततो उद्धरित्वा निब्बानथले पतिट्ठपेत्वा.

अग्गञ्ञपञ्ञत्तिकथावण्णना

३६. इति ‘‘भगवा एत्तकेन कथामग्गेन पाटिहारियं न करोती’’ति पदस्स अनुसन्धिं दस्सेत्वा इदानि ‘‘न अग्गञ्ञं पञ्ञापेती’’ति इमस्स अनुसन्धिं दस्सेन्तो अग्गञ्ञञ्चाहन्ति देसनं आरभि. तत्थ अग्गञ्ञञ्चाहन्ति अहं, भग्गव, अग्गञ्ञञ्च पजानामि लोकुप्पत्तिचरियवंसञ्च. तञ्च पजानामीति न केवलं अग्गञ्ञमेव, तञ्च अग्गञ्ञं पजानामि. ततो च उत्तरितरं सीलसमाधितो पट्ठाय याव सब्बञ्ञुतञ्ञाणा पजानामि. तञ्च पजानं न परामसामीति तञ्च पजानन्तोपि अहं इदं नाम पजानामीति तण्हादिट्ठिमानवसेन न परामसामि. नत्थि तथागतस्स परामासोति दीपेति. पच्चत्तञ्ञेवनिब्बुति विदिताति अत्तनायेव अत्तनि किलेसनिब्बानं विदितं. यदभिजानं तथागतोति यं किलेसनिब्बानं जानन्तो तथागतो. नो अनयं आपज्जतीति अविदितनिब्बाना तित्थिया विय अनयं दुक्खं ब्यसनं नापज्जति.

३७. इदानि यं तं तित्थिया अग्गञ्ञं पञ्ञपेन्ति, तं दस्सेन्तो सन्ति भग्गवातिआदिमाह. तत्थ इस्सरकुत्तं ब्रह्मकुत्तन्ति इस्सरकतं ब्रह्मकतं, इस्सरनिम्मितं ब्रह्मनिम्मितन्ति अत्थो. ब्रह्मा एव हि एत्थ आधिपच्चभावेन इस्सरोति वेदितब्बो. आचरियकन्ति आचरियभावं आचरियवादं. तत्थ आचरियवादो अग्गञ्ञं. अग्गञ्ञं पन एत्थ देसितन्ति कत्वा सो अग्गञ्ञं त्वेव वुत्तो. कथं विहितकन्ति केन विहितं किन्ति विहितं. सेसं ब्रह्मजाले वित्थारितनयेनेव वेदितब्बं.

४१. खिड्डापदोसिकन्ति खिड्डापदोसिकमूलं.

४७. असताति अविज्जमानेन, असंविज्जमानट्ठेनाति अत्थो. तुच्छाति तुच्छेन अन्तोसारविरहितेन. मुसाति मुसावादेन. अभूतेनाति भूतत्थविरहितेन. अब्भाचिक्खन्तीति अभिआचिक्खन्ति. विपरीतोति विपरीतसञ्ञो विपरीतचित्तो. भिक्खवो चाति न केवलं समणो गोतमोयेव, ये च अस्स अनुसिट्ठिं करोन्ति, ते भिक्खू च विपरीता. अथ यं सन्धाय विपरीतोति वदन्ति, तं दस्सेतुं समणो गोतमोतिआदि वुत्तं. सुभं विमोक्खन्ति वण्णकसिणं. असुभन्त्वेवाति सुभञ्च असुभञ्च सब्बं असुभन्ति एवं पजानाति. सुभन्त्वेव तस्मिं समयेति सुभन्ति एव च तस्मिं समये पजानाति, न असुभं. भिक्खवो चाति ये ते एवं वदन्ति, तेसं भिक्खवो च अन्तेवासिकसमणा विपरीता. पहोतीति समत्थो पटिबलो.

४८. दुक्करं खोति अयं परिब्बाजको यदिदं ‘‘एवंपसन्नो अहं, भन्ते’’तिआदिमाह, तं साठेय्येन कोहञ्ञेन आह. एवं किरस्स अहोसि – ‘‘समणो गोतमो मय्हं एत्तकं धम्मकथं कथेसि, तमहं सुत्वापि पब्बजितुं न सक्कोमि, मया एतस्स सासनं पटिपन्नसदिसेन भवितुं वट्टती’’ति. ततो सो साठेय्येन कोहञ्ञेन एवमाह. तेनस्स भगवा मम्मं घट्टेन्तो विय ‘‘दुक्करं खो एतं, भग्गव तया अञ्ञदिट्ठिकेना’’तिआदिमाह. तं पोट्ठपादसुत्ते वुत्तत्थमेव. साधुकमनुरक्खाति सुट्ठु अनुरक्ख.

इति भगवा पसादमत्तानुरक्खणे परिब्बाजकं नियोजेसि. सोपि एवं महन्तं सुत्तन्तं सुत्वापि नासक्खि किलेसक्खयं कातुं. देसना पनस्स आयतिं वासनाय पच्चयो अहोसि. सेसं सब्बत्थ उत्तानत्थमेवाति.

सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय

पाथिकसुत्तवण्णना निट्ठिता.