📜

११. दसुत्तरसुत्तवण्णना

३५०. एवंमे सुतन्ति दसुत्तरसुत्तं. तत्रायं अपुब्बपदवण्णना – आवुसो भिक्खवेति सावकानं आलपनमेतं. बुद्धा हि परिसं आमन्तयमाना ‘भिक्खवे’ति वदन्ति. सावका सत्थारं उच्चट्ठाने ठपेस्सामाति सत्थु आलपनेन अनालपित्वा आवुसोति आलपन्ति. ते भिक्खूति ते धम्मसेनापतिं परिवारेत्वा निसिन्ना भिक्खू. के पन ते भिक्खूति? अनिबद्धवासा दिसागमनीया भिक्खू. बुद्धकाले द्वे वारे भिक्खू सन्निपतन्ति – उपकट्ठवस्सूपनायिककाले च पवारणकाले च. उपकट्ठवस्सूपनायिकाय दसपि वीसतिपि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि भिक्खू वग्गा वग्गा कम्मट्ठानत्थाय आगच्छन्ति. भगवा तेहि सद्धिं सम्मोदित्वा कस्मा, भिक्खवे, उपकट्ठाय वस्सूपनायिकाय विचरथाति पुच्छति. अथ ते ‘‘भगवा कम्मट्ठानत्थं आगतम्ह, कम्मट्ठानं नो देथा’’ति याचन्ति.

सत्था तेसं चरियवसेन रागचरितस्स असुभकम्मट्ठानं देति. दोसचरितस्स मेत्ताकम्मट्ठानं, मोहचरितस्स उद्देसो परिपुच्छा – ‘कालेन धम्मस्सवनं, कालेन धम्मसाकच्छा, इदं तुय्हं सप्पाय’न्ति आचिक्खति. वितक्कचरितस्स आनापानस्सतिकम्मट्ठानं देति. सद्धाचरितस्स पसादनीयसुत्तन्ते बुद्धसुबोधिं धम्मसुधम्मतं सङ्घसुप्पटिपत्तिञ्च पकासेति. ञाणचरितस्स अनिच्चतादिपटिसंयुत्ते गम्भीरे सुत्तन्ते कथेति. ते कम्मट्ठानं गहेत्वा सचे सप्पायं होति, तत्थेव वसन्ति. नो चे होति, सप्पायं सेनासनं पुच्छित्वा गच्छन्ति. ते तत्थ वसन्ता तेमासिकं पटिपदं गहेत्वा घटेत्वा वायमन्ता सोतापन्नापि होन्ति सकदागामिनोपि अनागामिनोपि अरहन्तोपि.

ततो वुत्थवस्सा पवारेत्वा सत्थु सन्तिकं गन्त्वा ‘‘भगवा अहं तुम्हाकं सन्तिके कम्मट्ठानं गहेत्वा सोतापत्तिफलं पत्तो…पे… अहं अग्गफलं अरहत्त’’न्ति पटिलद्धगुणं आरोचेन्ति. तत्थ इमे भिक्खू उपकट्ठाय वस्सूपनायिकाय आगता. एवं आगन्त्वा गच्छन्ते पन भिक्खू भगवा अग्गसावकानं सन्तिकं पेसेति, यथाह ‘‘अपलोकेथ पन, भिक्खवे, सारिपुत्तमोग्गल्लाने’’ति. भिक्खू च वदन्ति ‘‘किं नु खो मयं, भन्ते, अपलोकेम सारिपुत्तमोग्गल्लाने’’ति (सं. नि. ३.२). अथ ने भगवा तेसं दस्सने उय्योजेसि. ‘‘सेवथ, भिक्खवे, सारिपुत्तमोग्गल्लाने; भजथ, भिक्खवे, सारिपुत्तमोग्गल्लाने. पण्डिता भिक्खू अनुग्गाहका सब्रह्मचारीनं. सेय्यथापि, भिक्खवे, जनेता एवं सारिपुत्तो. सेय्यथापि जातस्स आपादेता एवं मोग्गल्लानो. सारिपुत्तो, भिक्खवे, सोतापत्तिफले विनेति, मोग्गल्लानो उत्तमत्थे’’ति (म. नि. ३.३७१).

तदापि भगवा इमेहि भिक्खूहि सद्धिं पटिसन्थारं कत्वा तेसं भिक्खूनं आसयं उपपरिक्खन्तो ‘‘इमे भिक्खू सावकविनेय्या’’ति अद्दस. सावकविनेय्या नाम ये बुद्धानम्पि धम्मदेसनाय बुज्झन्ति सावकानम्पि. बुद्धविनेय्या पन सावका बोधेतुं न सक्कोन्ति. सावकविनेय्यभावं पन एतेसं ञत्वा कतरस्स भिक्खुनो देसनाय बुज्झिस्सन्तीति ओलोकेन्तो सारिपुत्तस्साति दिस्वा थेरस्स सन्तिकं पेसेसि. थेरो ते भिक्खू पुच्छि ‘‘सत्थु सन्तिकं गतत्थ आवुसो’’ति. ‘‘आम, गतम्ह सत्थारा पन अम्हे तुम्हाकं सन्तिकं पेसिता’’ति. ततो थेरो ‘‘इमे भिक्खू मय्हं देसनाय बुज्झिस्सन्ति, कीदिसी नु खो तेसं देसना वट्टती’’ति चिन्तेन्तो ‘‘इमे भिक्खू समग्गारामा, सामग्गिरसस्स दीपिका नेसं देसना वट्टती’’ति सन्निट्ठानं कत्वा तथारूपं देसनं देसेतुकामो दसुत्तरं पवक्खामीतिआदिमाह. तत्थ दसधा मातिकं ठपेत्वा विभत्तोति दसुत्तरो, एककतो पट्ठाय याव दसका गतोतिपि दसुत्तरो, एकेकस्मिं पब्बे दस दस पञ्हा विसेसितातिपि दसुत्तरो, तं दसुत्तरं. पवक्खामीति कथेस्सामि. धम्मन्ति सुत्तं. निब्बानपत्तियाति निब्बानपटिलाभत्थाय. दुक्खस्सन्तकिरियायाति सकलस्स वट्टदुक्खस्स परियन्तकरणत्थं. सब्बगन्थप्पमोचनन्ति अभिज्झाकायगन्थादीनं सब्बगन्थानं पमोचनं.

इति थेरो देसनं उच्चं करोन्तो भिक्खूनं तत्थ पेमं जनेन्तो एवमेतं उग्गहेतब्बं परियापुणितब्बं धारेतब्बं वाचेतब्बं मञ्ञिस्सन्तीति चतूहि पदेहि वण्णं कथेसि, ‘‘एकायनो अयं, भिक्खवे, मग्गो’’तिआदिना नयेन तेसं तेसं सुत्तानं भगवा विय.

एकधम्मवण्णना

३५१. (क) तत्थ बहुकारोति बहूपकारो.

(ख) भावेतब्बोति वड्ढेतब्बो.

(ग) परिञ्ञेय्योति तीहि परिञ्ञाहि परिजानितब्बो.

(घ) पहातब्बोति पहानानुपस्सनाय पजहितब्बो.

(ङ) हानभागियोति अपायगामिपरिहानाय संवत्तनको.

(च) विसेसभागियोति विसेसगामिविसेसाय संवत्तनको.

(छ) दुप्पटिविज्झोति दुप्पच्चक्खकरो.

(ज) उप्पादेतब्बोति निप्फादेतब्बो.

(झ) अभिञ्ञेय्योति ञातपरिञ्ञाय अभिजानितब्बो.

(ञ) सच्छिकातब्बोति पच्चक्खं कातब्बो.

एवं सब्बत्थ मातिकासु अत्थो वेदितब्बो. इति आयस्मा सारिपुत्तो यथा नाम दक्खो वेळुकारो सम्मुखीभूतं वेळुं छेत्वा निग्गण्ठिं कत्वा दसधा खण्डे कत्वा एकमेकं खण्डं हीरं हीरं करोन्तो फालेति, एवमेव तेसं भिक्खूनं सप्पायं देसनं उपपरिक्खित्वा दसधा मातिकं ठपेत्वा एकेककोट्ठासे एकेकपदं विभजन्तो ‘‘कतमो एको धम्मो बहुकारो, अप्पमादो कुसलेसु धम्मेसूति’’तिआदिना नयेन देसनं वित्थारेतुं आरद्धो.

तत्थ अप्पमादो कुसलेसु धम्मेसूति सब्बत्थकं उपकारकं अप्पमादं कथेसि. अयञ्हि अप्पमादो नाम सीलपूरणे, इन्द्रियसंवरे, भोजने मत्तञ्ञुताय, जागरियानुयोगे, सत्तसु सद्धम्मेसु, विपस्सनागब्भं गण्हापने, अत्थपटिसम्भिदादीसु, सीलक्खन्धादिपञ्चधम्मक्खन्धेसु, ठानाट्ठानेसु, महाविहारसमापत्तियं, अरियसच्चेसु, सतिपट्ठानादीसु, बोधिपक्खियेसु, विपस्सनाञाणादीसु अट्ठसु विज्जासूति सब्बेसु अनवज्जट्ठेन कुसलेसु धम्मेसु बहूपकारो.

तेनेव नं भगवा ‘‘यावता, भिक्खवे, सत्ता अपदा वा…पे… तथागतो तेसं अग्गमक्खायति. एवमेव खो, भिक्खवे, ये केचि कुसला धम्मा, सब्बेते अप्पमादमूलका अप्पमादसमोसरणा, अप्पमादो तेसं धम्मानं अग्गमक्खायती’’तिआदिना (सं. नि. ५.१३९) नयेन हत्थिपदादीहि ओपम्मेहि ओपमेन्तो संयुत्तनिकायेअप्पमादवग्गे नानप्पकारं थोमेति. तं सब्बं एकपदेनेव सङ्गहेत्वा थेरो अप्पमादो कुसलेसु धम्मेसूति आह. धम्मपदे अप्पमादवग्गेनापिस्स बहूपकारता दीपेतब्बा. असोकवत्थुनापि दीपेतब्बा –

(क) असोकराजा हि निग्रोधसामणेरस्स ‘‘अप्पमादो अमतपद’’न्ति गाथं सुत्वा एव ‘‘तिट्ठ, तात, मय्हं तया तेपिटकं बुद्धवचनं कथित’’न्ति सामणेरे पसीदित्वा चतुरासीतिविहारसहस्सानि कारेसि. इति थामसम्पन्नेन भिक्खुना अप्पमादस्स बहूपकारता तीहि पिटकेहि दीपेत्वा कथेतब्बा. यंकिञ्चि सुत्तं वा गाथं वा अप्पमाददीपनत्थं आहरन्तो ‘‘अट्ठाने ठत्वा आहरसि, अतित्थेन पक्खन्दो’’ति न वत्तब्बो. धम्मकथिकस्सेवेत्थ थामो च बलञ्च पमाणं.

(ख) कायगतासतीति आनापानं चतुइरियापथो सतिसम्पजञ्ञं द्वत्तिंसाकारो चतुधातुववत्थानं दस असुभा नव सिवथिका चुण्णिकमनसिकारो केसादीसु चत्तारि रूपज्झानानीति एत्थ उप्पन्नसतिया एतं अधिवचनं. सातसहगताति ठपेत्वा चतुत्थज्झानं अञ्ञत्थ सातसहगता होति सुखसम्पयुत्ता, तं सन्धायेतं वुत्तं.

(ग) सासवो उपादानियोति आसवानञ्चेव उपादानानञ्च पच्चयभूतो. इति तेभूमकधम्ममेव नियमेति.

(घ) अस्मिमानोति रूपादीसु अस्मीति मानो.

(ङ) अयोनिसो मनसिकारोति अनिच्चे निच्चन्तिआदिना नयेन पवत्तो उप्पथमनसिकारो.

(च) विपरियायेन योनिसो मनसिकारो वेदितब्बो.

(छ) आनन्तरिकोचेतोसमाधीति अञ्ञत्थ मग्गानन्तरं फलं आनन्तरिको चेतोसमाधि नाम . इध पन विपस्सनानन्तरो मग्गो विपस्सनाय वा अनन्तरत्ता अत्तनो वा अनन्तरं फलदायकत्ता आनन्तरिको चेतोसमाधीति अधिप्पेतो.

(ज) अकुप्पं ञाणन्ति अञ्ञत्थ फलपञ्ञा अकुप्पञाणं नाम. इध पच्चवेक्खणपञ्ञा अधिप्पेता.

(झ) आहारट्ठितिकाति पच्चयट्ठितिका. अयं एको धम्मोति येन पच्चयेन तिट्ठन्ति, अयं एको धम्मो ञातपरिञ्ञाय अभिञ्ञेय्यो.

(ञ) अकुप्पाचेतोविमुत्तीति अरहत्तफलविमुत्ति.

इमस्मिं वारे अभिञ्ञाय ञातपरिञ्ञा कथिता. परिञ्ञाय तीरणपरिञ्ञा. पहातब्बसच्छिकातब्बेहि पहानपरिञ्ञा. दुप्पटिविज्झोति एत्थ पन मग्गो कथितो. सच्छिकातब्बोति फलं कथितं, मग्गो एकस्मिंयेव पदे लब्भति. फलं पन अनेकेसुपि लब्भतियेव.

भूताति सभावतो विज्जमाना. तच्छाति याथावा. तथाति यथा वुत्ता तथासभावा. अवितथाति यथा वुत्ता न तथा न होन्ति. अनञ्ञथाति वुत्तप्पकारतो न अञ्ञथा. सम्मा तथागतेन अभिसम्बुद्धाति तथागतेन बोधिपल्लङ्के निसीदित्वा हेतुना कारणेन सयमेव अभिसम्बुद्धा ञाता विदिता सच्छिकता. इमिना थेरो ‘‘इमे धम्मा तथागतेन अभिसम्बुद्धा, अहं पन तुम्हाकं रञ्ञो लेखवाचकसदिसो’’ति जिनसुत्तं दस्सेन्तो ओकप्पनं जनेसि.

एकधम्मवण्णना निट्ठिता.

द्वेधम्मवण्णना

३५२. (क) इमे द्वे धम्मा बहुकाराति इमे द्वे सतिसम्पजञ्ञा धम्मा सीलपूरणादीसु अप्पमादो विय सब्बत्थ उपकारका हितावहा.

(ख) समथोच विपस्सना चाति इमे द्वे सङ्गीतिसुत्ते लोकियलोकुत्तरा कथिता. इमस्मिं दसुत्तरसुत्ते पुब्बभागा कथिता.

(छ) सत्तानं संकिलेसाय सत्तानं विसुद्धियाति अयोनिसो मनसिकारो हेतु चेव पच्चयो च सत्तानं संकिलेसाय, योनिसो मनसिकारो विसुद्धिया. तथा दोवचस्सता पापमित्तता संकिलेसाय; सोवचस्सता कल्याणमित्तता विसुद्धिया. तथा तीणि अकुसलमूलानि; तीणि कुसलमूलानि. चत्तारो योगा चत्तारो विसंयोगा. पञ्च चेतोखिला पञ्चिन्द्रियानि. छ अगारवा छ गारवा. सत्त असद्धम्मा सत्त सद्धम्मा. अट्ठ कुसीतवत्थूनि अट्ठ आरम्भवत्थूनि. नव आघातवत्थूनि नव आघातप्पटिविनया. दस अकुसलकम्मपथा दस कुसलकम्मपथाति एवं पभेदा इमे द्वे धम्मा दुप्पटिविज्झाति वेदितब्बा.

(झ) सङ्खता धातूति पच्चयेहि कता पञ्चक्खन्धा. असङ्खता धातूति पच्चयेहि अकतं निब्बानं.

(ञ) विज्जा च विमुत्ति चाति एत्थ विज्जाति तिस्सो विज्जा. विमुत्तीति अरहत्तफलं.

इमस्मिं वारे अभिञ्ञादीनि एककसदिसानेव, उप्पादेतब्बपदे पन मग्गो कथितो, सच्छिकातब्बपदे फलं.

द्वेधम्मवण्णना निट्ठिता.

तयोधम्मवण्णना

३५३. (छ) कामानमेतं निस्सरणं यदिदं नेक्खम्मन्ति एत्थ नेक्खम्मन्ति अनागामिमग्गो अधिप्पेतो. सो हि सब्बसो कामानं निस्सरणं. रूपानं निस्सरणं यदिदं आरुप्पन्ति एत्थ आरुप्पेपि अरहत्तमग्गो. पुन उप्पत्तिनिवारणतो सब्बसो रूपानं निस्सरणं नाम. निरोधो तस्सनिस्सरणन्ति इध अरहत्तफलं निरोधोति अधिप्पेतं. अरहत्तफलेन हि निब्बाने दिट्ठे पुन आयतिं सब्बसङ्खारा न होन्तीति अरहत्तं सङ्खतनिरोधस्स पच्चयत्ता निरोधोति वुत्तं.

(ज) अतीतंसे ञाणन्ति अतीतंसारम्मणं ञाणं इतरेसुपि एसेव नयो.

इमस्मिम्पि वारे अभिञ्ञादयो एककसदिसाव. दुप्पटिविज्झपदे पन मग्गो कथितो, सच्छिकातब्बे फलं.

तयोधम्मवण्णना निट्ठिता.

चत्तारोधम्मवण्णना

३५४. (क) चत्तारि चक्कानीति एत्थ चक्कं नाम दारुचक्कं, रतनचक्कं, धम्मचक्कं, इरियापथचक्कं, सम्पत्तिचक्कन्ति पञ्चविधं. तत्थ ‘‘यं पनिदं सम्म, रथकार, चक्कं छहि मासेहि निट्ठितं, छारत्तूनेही’’ति (अ. नि. ३.१५) इदं दारुचक्कं. ‘‘पितरा पवत्तितं चक्कं अनुप्पवत्तेती’’ति (अ. नि. ५.१३२) इदं रतनचक्कं. ‘‘पवत्तितं चक्क’’न्ति (म. नि. २.३९९) इदं धम्मचक्कं. ‘‘चतुचक्कं नवद्वार’’न्ति (सं. नि. १.२९) इदं इरियापथचक्कं. ‘‘चत्तारिमानि, भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सानं चतुचक्कं पवत्तती’’ति (अ. नि. ४.३१) इदं सम्पत्तिचक्कं. इधापि एतदेव अधिप्पेतं.

पतिरूपदेसवासोति यत्थ चतस्सो परिसा सन्दिस्सन्ति, एवरूपे अनुच्छविके देसे वासो. सप्पुरिसूपनिस्सयोति बुद्धादीनं सप्पुरिसानं अवस्सयनं सेवनं भजनं. अत्तसम्मापणिधीति अत्तनो सम्मा ठपनं, सचे पन पुब्बे अस्सद्धादीहि समन्नागतो होति, तानि पहाय सद्धादीसु पतिट्ठापनं. पुब्बे च कतपुञ्ञताति पुब्बे उपचितकुसलता. इदमेवेत्थ पमाणं. येन हि ञाणसम्पयुत्तचित्तेन कुसलं कतं होति, तदेव कुसलं तं पुरिसं पतिरूपदेसे उपनेति, सप्पुरिसे भजापेसि . सो एव च पुग्गलो अत्तानं सम्मा ठपेति. चतूसु आहारेसु पठमो लोकियोव. सेसा पन तयो सङ्गीतिसुत्ते लोकियलोकुत्तरमिस्सका कथिता. इध पुब्बभागे लोकिया.

(च) कामयोगविसंयोगादयो अनागामिमग्गादिवसेन वेदितब्बा.

(छ) हानभागियादीसु पठमस्स झानस्स लाभी कामसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागियो समाधि. तदनुधम्मता सति सन्तिट्ठति ठितिभागियो समाधि. वितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागियो समाधि. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हितो निब्बेधभागियो समाधीति इमिना नयेन सब्बसमापत्तियो वित्थारेत्वा अत्थो वेदितब्बो. विसुद्धिमग्गे पनस्स विनिच्छयकथा कथिताव.

इमस्मिम्पि वारे अभिञ्ञादीनि एककसदिसानेव. अभिञ्ञापदे पनेत्थ मग्गो कथितो. सच्छिकातब्बपदे फलं.

चत्तारोधम्मवण्णना निट्ठिता.

पञ्चधम्मवण्णना

३५५. (ख) पीतिफरणतादीसु पीतिं फरमाना उप्पज्जतीति द्वीसु झानेसु पञ्ञा पीतिफरणता नाम. सुखं फरमानं उप्पज्जतीति तीसु झानेसु पञ्ञा सुखफरणता नाम. परेसं चेतो फरमाना उप्पज्जतीति चेतोपरियपञ्ञा चेतोफरणता नाम. आलोकफरणे उप्पज्जतीति दिब्बचक्खुपञ्ञा आलोकफरणता नाम. पच्चवेक्खणञाणं पच्चवेक्खणनिमित्तं नाम. वुत्तम्पि चेतं ‘‘द्वीसु झानेसु पञ्ञा पीतिफरणता, तीसु झानेसु पञ्ञा सुखफरणता. परचित्ते पञ्ञा चेतोफरणता, दिब्बचक्खु आलोकफरणता. तम्हा तम्हा समाधिम्हा वुट्ठितस्स पच्चवेक्खणञाणं पच्चवेक्खणनिमित्त’’न्ति (विभ. ८०४).

तत्थ पीतिफरणता सुखफरणता द्वे पादा विय. चेतोफरणता आलोकफरणता द्वे हत्था विय. अभिञ्ञापादकज्झानं मज्झिमकायो विय . पच्चवेक्खणनिमित्तं सीसं विय. इति आयस्मा सारिपुत्तत्थेरो पञ्चङ्गिकं सम्मासमाधिं अङ्गपच्चङ्गसम्पन्नं पुरिसं कत्वा दस्सेसि.

(ज) अयं समाधि पच्चुप्पन्नसुखो चे वातिआदीसु अरहत्तफलसमाधि अधिप्पेतो. सो हि अप्पितप्पितक्खणे सुखत्ता पच्चुप्पन्नसुखो. पुरिमो पुरिमो पच्छिमस्स पच्छिमस्स समाधिसुखस्स पच्चयत्ता आयतिं सुखविपाको.

किलेसेहि आरकत्ता अरियो. कामामिसवट्टामिसलोकामिसानं अभावा निरामिसो. बुद्धादीहि महापुरिसेहि सेवितत्ता अकापुरिससेवितो. अङ्गसन्तताय आरम्मणसन्तताय सब्बकिलेसदरथसन्तताय च सन्तो. अतप्पनीयट्ठेन पणीतो. किलेसपटिप्पस्सद्धिया लद्धत्ता किलेसपटिप्पस्सद्धिभावं वा लद्धत्ता पटिप्पस्सद्धलद्धो. पटिप्पस्सद्धं पटिप्पस्सद्धीति हि इदं अत्थतो एकं. पटिप्पस्सद्धकिलेसेन वा अरहता लद्धत्ता पटिप्पस्सद्धलद्धो. एकोदिभावेन अधिगतत्ता एकोदिभावमेव वा अधिगतत्ता एकोदिभावाधिगतो. अप्पगुणसासवसमाधि विय ससङ्खारेन सप्पयोगेन चित्तेन पच्चनीकधम्मे निग्गय्ह किलेसे वारेत्वा अनधिगतत्ता नससङ्खारनिग्गय्हवारितगतो. तञ्च समाधिं समापज्जन्तो ततो वा वुट्ठहन्तो सतिवेपुल्लपत्तत्ता. सतोव समापज्जति सतो वुट्ठहति. यथापरिच्छिन्नकालवसेन वा सतो समापज्जति सतो वुट्ठहति. तस्मा यदेत्थ ‘‘अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको’’ति एवं पच्चवेक्खमानस्स पच्चत्तंयेव अपरप्पच्चयं ञाणं उप्पज्जति, तं एकमङ्गं. एस नयो सेसेसुपि. एवमिमेहि पञ्चहि पच्चवेक्खणञाणेहि अयं समाधि ‘‘पञ्चञाणिको सम्मासमाधी’’ति वुत्तो.

इमस्मिं वारे विसेसभागियपदे मग्गो कथितो. सच्छिकातब्बपदे फलं. सेसं पुरिमसदिसमेव.

छधम्मवण्णना

३५६. छक्केसु सब्बं उत्तानत्थमेव. दुप्पटिविज्झपदे पनेत्थ मग्गो कथितो. सेसं पुरिमसदिसं.

सत्तधम्मवण्णना

३५७. (ञ) सम्मप्पञ्ञायसुदिट्ठा होन्तीति हेतुना नयेन विपस्सनाञाणेन सुदिट्ठा होन्ति. कामाति वत्थुकामा च किलेसकामा च, द्वेपि सपरिळाहट्ठेन अङ्गारकासु विय सुदिट्ठा होन्ति. विवेकनिन्नन्ति निब्बाननिन्नं. पोणं पब्भारन्ति निन्नस्सेतं वेवचनं. ब्यन्तीभूतन्ति नियतिभूतं. नित्तण्हन्ति अत्थो. कुतो? सब्बसो आसवट्ठानीयेहि धम्मेहि तेभूमकधम्मेहीति अत्थो. इध भावेतब्बपदे मग्गो कथितो. सेसं पुरिमसदिसमेव.

अट्ठधम्मवण्णना

३५८. (क) आदिब्रह्मचरियिकाय पञ्ञायाति सिक्खत्तयसङ्गहस्स मग्गब्रह्मचरियस्स आदिभूताय पुब्बभागे तरुणसमथविपस्सनापञ्ञाय . अट्ठङ्गिकस्स वा मग्गस्स आदिभूताय सम्मादिट्ठिपञ्ञाय. तिब्बन्ति बलवं. हिरोत्तप्पन्ति हिरी च ओत्तप्पञ्च. पेमन्ति गेहस्सितपेमं. गारवोति गरुचित्तभावो. गरुभावनीयञ्हि उपनिस्साय विहरतो किलेसा नुप्पज्जन्ति ओवादानुसासनिं लभति. तस्मा तं निस्साय विहारो पञ्ञापटिलाभस्स पच्चयो होति.

(छ) अक्खणेसु यस्मा पेता असुरानं आवाहनं गच्छन्ति, विवाहनं गच्छन्ति, तस्मा पेत्तिविसयेनेव असुरकायो गहितोति वेदितब्बो.

(ज) अप्पिच्छस्साति एत्थ पच्चयअप्पिच्छो, अधिगमअप्पिच्छो, परियत्तिअप्पिच्छो, धुतङ्गअप्पिच्छोति चत्तारो अप्पिच्छा. तत्थ पच्चयअप्पिच्छो बहुं देन्ते अप्पं गण्हाति, अप्पं देन्ते अप्पतरं वा गण्हाति, न वा गण्हाति, न अनवसेसगाही होति. अधिगमअप्पिच्छो मज्झन्तिकत्थेरो विय अत्तनो अधिगमं अञ्ञेसं जानितुं न देति. परियत्तिअप्पिच्छो तेपिटकोपि समानो न बहुस्सुतभावं जानापेतुकामो होति साकेततिस्सत्थेरो विय. धुतङ्गअप्पिच्छो धुतङ्गपरिहरणभावं अञ्ञेसं जानितुं न देति द्वेभातिकत्थेरेसु जेट्ठकत्थेरो विय. वत्थु विसुद्धिमग्गे कथितं. अयं धम्मोति एवं सन्तगुणनिगूहनेन च पच्चयपटिग्गहणे मत्तञ्ञुताय च अप्पिच्छस्स पुग्गलस्स अयं नवलोकुत्तरधम्मो सम्पज्जति, नो महिच्छस्स. एवं सब्बत्थ योजेतब्बं.

सन्तुट्ठस्साति चतूसु पच्चयेसु तीहि सन्तोसेहि सन्तुट्ठस्स. पविवित्तस्साति कायचित्तउपधिविवेकेहि विवित्तस्स. तत्थ कायविवेको नाम गणसङ्गणिकं विनोदेत्वा अट्ठआरम्भवत्थुवसेन एकीभावो. एकीभावमत्तेन पन कम्मं न निप्फज्जतीति कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो निब्बत्तेति, अयं चित्तविवेको नाम. समापत्तिमत्तेनेव कम्मं न निप्फज्जतीति झानं पादकं कत्वा सङ्खारे सम्मसित्वा सह पटिसम्भिदाहि अरहत्तं पापुणाति, अयं उपधिविवेको नाम. तेनाह भगवा – ‘‘कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं. चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं. उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतान’’न्ति (महानि. ४९).

सङ्गणिकारामस्साति गणसङ्गणिकाय चेव किलेससङ्गणिकाय च रतस्स. आरद्धवीरियस्साति कायिकचेतसिकवीरियवसेन आरद्धवीरियस्स. उपट्ठितसतिस्साति चतुसतिपट्ठानवसेन उपट्ठितसतिस्स. समाहितस्साति एकग्गचित्तस्स. पञ्ञवतोति कम्मस्सकतपञ्ञाय पञ्ञवतो. निप्पपञ्चस्साति विगतमानतण्हादिट्ठिपपञ्चस्स.

इध भावेतब्बपदे मग्गो कथितो. सेसं पुरिमसदिसमेव.

नवधम्मवण्णना

३५९. (ख) सीलविसुद्धीति विसुद्धिं पापेतुं समत्थं चतुपारिसुद्धिसीलं. पारिसुद्धिपधानियङ्गन्ति परिसुद्धभावस्स पधानङ्गं. चित्तविसुद्धीति विपस्सनाय पदट्ठानभूता अट्ठ पगुणसमापत्तियो. दिट्ठिविसुद्धीति सपच्चयनामरूपदस्सनं. कङ्खावितरणविसुद्धीति पच्चयाकारञाणं. अद्धत्तयेपि हि पच्चयवसेनेव धम्मा पवत्तन्तीति पस्सतो कङ्खं वितरति. मग्गामग्गञाणदस्सनविसुद्धीति ओभासादयो न मग्गो, वीथिप्पटिपन्नं उदयब्बयञाणं मग्गोति एवं मग्गामग्गे ञाणं. पटिपदाञाणदस्सनविसुद्धीति रथविनीते वुट्ठानगामिनिविपस्सना कथिता, इध तरुणविपस्सना. ञाणदस्सनविसुद्धीति रथविनीते मग्गो कथितो, इध वुट्ठानगामिनिविपस्सना. एता पन सत्तपि विसुद्धियो वित्थारेन विसुद्धिमग्गे कथिता. पञ्ञाति अरहत्तफलपञ्ञा. विमुत्तिपि अरहत्तफलविमुत्तियेव.

(छ) धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तन्ति चक्खादिधातुनानत्तं पटिच्च चक्खुसम्फस्सादिनानत्तं उप्पज्जतीति अत्थो. फस्सनानत्तं पटिच्चाति चक्खुसम्फस्सादिनानत्तं पटिच्च . वेदनानानत्तन्ति चक्खुसम्फस्सजादिवेदनानानत्तं. सञ्ञानानत्तं पटिच्चाति कामसञ्ञादिनानत्तं पटिच्च. सङ्कप्पनानत्तन्ति कामसङ्कप्पादिनानत्तं. सङ्कप्पनानत्तं पटिच्च उप्पज्जति छन्दनानत्तन्ति सङ्कप्पनानत्तताय रूपे छन्दो सद्दे छन्दोति एवं छन्दनानत्तं उप्पज्जति. परिळाहनानत्तन्ति छन्दनानत्तताय रूपपरिळाहो सद्दपरिळाहोति एवं परिळाहनानत्तं उप्पज्जति. परियेसनानानत्तन्ति परिळाहनानत्तताय रूपपरियेसनादिनानत्तं उप्पज्जति. लाभनानत्तन्ति परियेसनानानत्तताय रूपपटिलाभादिनानत्तं उप्पज्जति.

(ज) सञ्ञासु मरणसञ्ञाति मरणानुपस्सनाञाणे सञ्ञा. आहारेपटिकूलसञ्ञाति आहारं परिग्गण्हन्तस्स उप्पन्नसञ्ञा. सब्बलोकेअनभिरतिसञ्ञाति सब्बस्मिं वट्टे उक्कण्ठन्तस्स उप्पन्नसञ्ञा. सेसा हेट्ठा कथिता एव. इध बहुकारपदे मग्गो कथितो. सेसं पुरिमसदिसमेव.

दसधम्मवण्णना

३६०. (झ) निज्जरवत्थूनीति निज्जरकारणानि. मिच्छादिट्ठि निज्जिण्णा होतीति अयं हेट्ठा विपस्सनायपि निज्जिण्णा एव पहीना. कस्मा पुन गहिताति असमुच्छिन्नत्ता. विपस्सनाय हि किञ्चापि जिण्णा, न पन समुच्छिन्ना, मग्गो पन उप्पज्जित्वा तं समुच्छिन्दति, न पुन वुट्ठातुं देति. तस्मा पुन गहिता. एवं सब्बपदेसु नयो नेतब्बो.

एत्थ च सम्मादिट्ठिपच्चया चतुसट्ठि धम्मा भावनापारिपूरिं गच्छन्ति. कतमे चतुसट्ठि? सोतापत्तिमग्गक्खणे अधिमोक्खट्ठेन सद्धिन्द्रियं परिपूरेति, पग्गहट्ठेन वीरियिन्द्रियं परिपूरेति, अनुस्सरणट्ठेन सतिन्द्रियं परिपूरेति, अविक्खेपट्ठेन समाधिन्द्रियं परिपूरेति, दस्सनट्ठेन पञ्ञिन्द्रियं परिपूरेति, विजाननट्ठेन मनिन्द्रियं, अभिनन्दनट्ठेन सोमनस्सिन्द्रियं, पवत्तसन्ततिअधिपतेय्यट्ठेन जीवितिन्द्रियं परिपूरेति…पे… अरहत्तफलक्खणे अधिमोक्खट्ठेन सद्धिन्द्रियं, पवत्तसन्ततिअधिपतेय्यट्ठेन जीवितिन्द्रियं परिपूरेतीति एवं चतूसु मग्गेसु चतूसु फलेसु अट्ठ अट्ठ हुत्वा चतुसट्ठि धम्मा पारिपूरिं गच्छन्ति. इध अभिञ्ञेय्यपदे मग्गो कथितो. सेसं पुरिमसदिसमेव.

इध ठत्वा पञ्हा समोधानेतब्बा. दसके सतं पञ्हा कथिता. एकके च नवके च सतं , दुके च अट्ठके च सतं, तिके च सत्तके च सतं, चतुक्के च छक्के च सतं, पञ्चके पञ्ञासाति अड्ढछट्ठानि पञ्हसतानि कथितानि होन्ति.

‘‘इदमवोच आयस्मा सारिपुत्तो, अत्तमना ते भिक्खू आयस्मतो सारिपुत्तस्स भासितं अभिनन्दु’’न्ति साधु, साधूति अभिनन्दन्ता सिरसा सम्पटिच्छिंसु. ताय च पन अत्तमनताय इममेव सुत्तं आवज्जमाना पञ्चसतापि ते भिक्खू सह पटिसम्भिदाहि अग्गफले अरहत्ते पतिट्ठहिंसूति.

सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय

दसुत्तरसुत्तवण्णना निट्ठिता.

निट्ठिता च पाथिकवग्गस्स वण्णनाति.

पाथिकवग्गट्ठकथा निट्ठिता.

निगमनकथा

एत्तावता च –

आयाचितो सुमङ्गल, परिवेणनिवासिना थिरगुणेन;

दाठानागसङ्घत्थेरेन, थेरवंसन्वयेन.

दीघागमवरस्स दसबल, गुणगणपरिदीपनस्स अट्ठकथं;

यं आरभिं सुमङ्गल, विलासिनिं नाम नामेन.

सा हि महाट्ठकथाय, सारमादाय निट्ठिता;

एसा एकासीतिपमाणाय, पाळिया भाणवारेहि.

एकूनसट्ठिमत्तो, विसुद्धिमग्गोपि भाणवारेहि;

अत्थप्पकासनत्थाय, आगमानं कतो यस्मा.

तस्मा तेन सहा’यं, अट्ठकथा भाणवारगणनाय;

सुपरिमितपरिच्छिन्नं, चत्तालीससतं होति.

सब्बं चत्तालीसाधिकसत, परिमाणं भाणवारतो एवं;

समयं पकासयन्तिं, महाविहारे निवासिनं.

मूलकट्ठकथासार, मादाय मया इमं करोन्तेन;

यं पुञ्ञमुपचितं तेन, होतु सब्बो सुखी लोकोति.

परमविसुद्धसद्धाबुद्धिवीरियपटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना पभिन्नपटिसम्भिदापरिवारे छळभिञ्ञादिप्पभेदगुणपटिमण्डिते उत्तरिमनुस्सधम्मे सुप्पतिट्ठितबुद्धीनं थेरवंसप्पदीपानं थेरानं महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता अयं सुमङ्गलविलासिनी नाम दीघनिकायट्ठकथा –

ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनं;

दस्सेन्ती कुलपुत्तानं, नयं दिट्ठिविसुद्धिया.

याव बुद्धोति नामम्पि, सुद्धचित्तस्स तादिनो;

लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनोति.

सुमङ्गलविलासिनी नाम

दीघनिकायट्ठकथा निट्ठिता.