📜

५. सम्पसादनीयसुत्तवण्णना

सारिपुत्तसीहनादवण्णना

१४१. एवंमे सुतन्ति सम्पसादनीयसुत्तं. तत्रायमनुत्तानपदवण्णना – नाळन्दायन्ति नाळन्दाति एवंनामके नगरे, तं नगरं गोचरगामं कत्वा. पावारिकम्बवनेति दुस्सपावारिकसेट्ठिनो अम्बवने. तं किर तस्स उय्यानं अहोसि. सो भगवतो धम्मदेसनं सुत्वा भगवति पसन्नो तस्मिं उय्याने कुटिलेणमण्डपादिपटिमण्डितं भगवतो विहारं कत्वा निय्यातेसि. सो विहारो जीवकम्बवनं विय ‘‘पावारिकम्बवन’’न्त्वेव सङ्ख्यं गतो, तस्मिं पावारिकम्बवने विहरतीति अत्थो. भगवन्तं एतदवोच – ‘‘एवंपसन्नो अहं, भन्ते, भगवती’’ति. कस्मा एवं अवोच? अत्तनो उप्पन्नसोमनस्सपवेदनत्थं.

तत्रायमनुपुब्बिकथा – थेरो किर तंदिवसं कालस्सेव सरीरप्पटिजग्गनं कत्वा सुनिवत्थनिवासनो पत्तचीवरमादाय पासादिकेहि अभिक्कन्तादीहि देवमनुस्सानं पसादं आवहन्तो नाळन्दवासीनं हितसुखमनुब्रूहयन्तो पिण्डाय पविसित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो विहारं गन्त्वा सत्थु वत्तं दस्सेत्वा सत्थरि गन्धकुटिं पविट्ठे सत्थारं वन्दित्वा अत्तनो दिवाट्ठानं अगमासि. तत्थ सद्धिविहारिकन्तेवासिकेसु वत्तं दस्सेत्वा पटिक्कन्तेसु दिवाट्ठानं सम्मज्जित्वा चम्मक्खण्डं पञ्ञपेत्वा उदकतुम्बतो उदकेन हत्थपादे सीतले कत्वा तिसन्धिपल्लङ्कं आभुजित्वा कालपरिच्छेदं कत्वा फलसमापत्तिं समापज्जि.

सो यथापरिच्छिन्नकालवसेन समापत्तितो वुट्ठाय अत्तनो गुणे अनुस्सरितुमारद्धो. अथस्स गुणे अनुस्सरतो सीलं आपाथमागतं. ततो पटिपाटियाव समाधि पञ्ञा विमुत्ति विमुत्तिञाणदस्सनं पठमं झानं दुतियं झानं ततियं झानं चतुत्थं झानं आकासानञ्चायतनसमापत्ति विञ्ञानञ्चायतनसमापत्ति आकिञ्चञ्ञायतनसमापत्ति नेवसञ्ञानासञ्ञायतनसमापत्ति विपस्सनाञाणं मनोमयिद्धिञाणं इद्धिविधञाणं दिब्बसोतञाणं चेतोपरियञाणं पुब्बेनिवासानुस्सतिञाणं दिब्बचक्खुञाणं…पे… सोतापत्तिमग्गो सोतापत्तिफलं…पे… अरहत्तमग्गो अरहत्तफलं अत्थपटिसम्भिदा धम्मपटिसम्भिदा निरुत्तिपटिसम्भिदा पटिभानपटिसम्भिदा सावकपारमीञाणं. इतो पट्ठाय कप्पसतसहस्साधिकस्स असङ्ख्येय्यस्स उपरि अनोमदस्सीबुद्धस्स पादमूले कतं अभिनीहारं आदिं कत्वा अत्तनो गुणे अनुस्सरतो याव निसिन्नपल्लङ्का गुणा उपट्ठहिंसु.

एवं थेरो अत्तनो गुणे अनुस्सरमानो गुणानं पमाणं वा परिच्छेदं वा दट्ठुं नासक्खि. सो चिन्तेसि – ‘‘मय्हं ताव पदेसञाणे ठितस्स सावकस्स गुणानं पमाणं वा परिच्छेदो वा नत्थि. अहं पन यं सत्थारं उद्दिस्स पब्बजितो, कीदिसा नु खो तस्स गुणा’’ति दसबलस्स गुणे अनुस्सरितुं आरद्धो. सो भगवतो सीलं निस्साय, समाधिं पञ्ञं विमुत्तिं विमुत्तिञाणदस्सनं निस्साय, चत्तारो सतिपट्ठाने निस्साय, चत्तारो सम्मप्पधाने चत्तारो इद्धिपादे चत्तारो मग्गे चत्तारि फलानि चतस्सो पटिसम्भिदा चतुयोनिपरिच्छेदकञाणं चत्तारो अरियवंसे निस्साय दसबलस्स गुणे अनुस्सरितुमारद्धो.

तथा पञ्च पधानियङ्गानि, पञ्चङ्गिकंसम्मासमाधिं, पञ्चिन्द्रियानि, पञ्च बलानि, पञ्च निस्सरणिया धातुयो, पञ्च विमुत्तायतनानि, पञ्च विमुत्तिपरिपाचनिया पञ्ञा, छ सारणीये धम्मे, छ अनुस्सतिट्ठानानि, छ गारवे, छ निस्सरणिया धातुयो, छ सततविहारे, छ अनुत्तरियानि, छ निब्बेधभागिया पञ्ञा, छ अभिञ्ञा, छ असाधारणञाणानि, सत्त अपरिहानिये धम्मे, सत्त अरियधनानि, सत्त बोज्झङ्गे, सत्त सप्पुरिसधम्मे, सत्त निज्जरवत्थूनि, सत्त पञ्ञा, सत्त दक्खिणेय्यपुग्गले, सत्त खीणासवबलानि, अट्ठ पञ्ञापटिलाभहेतू, अट्ठ सम्मत्तानि, अट्ठ लोकधम्मातिक्कमे, अट्ठ आरम्भवत्थूनि, अट्ठ अक्खणदेसना, अट्ठ महापुरिसवितक्के, अट्ठ अभिभायतनानि, अट्ठ विमोक्खे, नव योनिसोमनसिकारमूलके धम्मे, नव पारिसुद्धिपधानियङ्गानि, नव सत्तावासदेसना, नव आघातप्पटिविनये, नव पञ्ञा, नव नानत्तानि, नव अनुपुब्बविहारे, दस नाथकरणे धम्मे, दस कसिणायतनानि, दस कुसलकम्मपथे, दस तथागतबलानि, दस सम्मत्तानि, दस अरियवासे, दस असेक्खधम्मे, एकादस मेत्तानिसंसे, द्वादस धम्मचक्काकारे, तेरस धुतङ्गगुणे , चुद्दस बुद्धञाणानि, पञ्चदस विमुत्तिपरिपाचनिये धम्मे, सोळसविधं आनापानस्सतिं, अट्ठारस बुद्धधम्मे, एकूनवीसति पच्चवेक्खणञाणानि, चतुचत्तालीस ञाणवत्थूनि, परोपण्णास कुसलधम्मे, सत्तसत्तति ञाणवत्थूनि, चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चरमहावजिरञाणं निस्साय दसबलस्स गुणे अनुस्सरितुं आरभि.

तस्मिंयेव च दिवाट्ठाने निसिन्नोयेव उपरि ‘‘अपरं पन, भन्ते, एतदानुत्तरिय’’न्ति आगमिस्सन्ति सोळस अपरम्परियधम्मा, तेपि निस्साय अनुस्सरितुं आरभि. सो ‘‘कुसलपञ्ञत्तियं अनुत्तरो मय्हं सत्था, आयतनपञ्ञत्तियं अनुत्तरो, गब्भावक्कन्तियं अनुत्तरो, आदेसनाविधासु अनुत्तरो, दस्सनसमापत्तियं अनुत्तरो, पुग्गलपञ्ञत्तियं अनुत्तरो, पधाने अनुत्तरो, पटिपदासु अनुत्तरो, भस्ससमाचारे अनुत्तरो, पुरिससीलसमाचारे अनुत्तरो, अनुसासनीविधासु अनुत्तरो, परपुग्गलविमुत्तिञाणे अनुत्तरो, सस्सतवादेसु अनुत्तरो, पुब्बेनिवासञाणे अनुत्तरो, दिब्बचक्खुञाणे अनुत्तरो, इद्धिविधे अनुत्तरो, इमिना च इमिना च अनुत्तरो’’ति एवं दसबलस्स गुणे अनुस्सरन्तो भगवतो गुणानं नेव अन्तं, न पमाणं पस्सि. थेरो अत्तनोपि ताव गुणानं अन्तं वा पमाणं वा नाद्दस, भगवतो गुणानं किं पस्सिस्सति? यस्स यस्स हि पञ्ञा महती ञाणं विसदं, सो सो बुद्धगुणे महन्ततो सद्दहति. लोकियमहाजनो उक्कासित्वापि खिपित्वापि ‘‘नमो बुद्धान’’न्ति अत्तनो अत्तनो उपनिस्सये ठत्वा बुद्धानं गुणे अनुस्सरति. सब्बलोकियमहाजनतो एको सोतापन्नो बुद्धगुणे महन्ततो सद्दहति. सोतापन्नानं सततोपि सहस्सतोपि एको सकदागामी. सकदागामीनं सततोपि सहस्सतोपि एको अनागामी. अनागामीनं सततोपि सहस्सतोपि एको अरहा बुद्धगुणे महन्ततो सद्दहति. अवसेसअरहन्तेहि असीति महाथेरा बुद्धगुणे महन्ततो सद्दहन्ति. असीतिमहाथेरेहि चत्तारो महाथेरा. चतूहि महाथेरेहि द्वे अग्गसावका. तेसुपि सारिपुत्तत्थेरो, सारिपुत्तत्थेरतोपि एको पच्चेकबुद्धो बुद्धगुणे महन्ततो सद्दहति. सचे पन सकलचक्कवाळगब्भे सङ्घाटिकण्णेन सङ्घाटिकण्णं पहरियमाना निसिन्ना पच्चेकबुद्धा बुद्धगुणे अनुस्सरेय्युं, तेहि सब्बेहिपि एको सब्बञ्ञुबुद्धोव बुद्धगुणे महन्ततो सद्दहति.

सेय्यथापि नाम महाजनो ‘‘महासमुद्दो गम्भीरो उत्तानो’’ति जाननत्थं योत्तानि वट्टेय्य, तत्थ कोचि ब्यामप्पमाणं योत्तं वट्टेय्य, कोचि द्वे ब्यामं, कोचि दसब्यामं, कोचि वीसतिब्यामं, कोचि तिंसब्यामं, कोचि चत्तालीसब्यामं, कोचि पञ्ञासब्यामं, कोचि सतब्यामं, कोचि सहस्सब्यामं , कोचि चतुरासीतिब्यामसहस्सं. ते नावं आरुय्ह, समुद्दमज्झे उग्गतपब्बतादिम्हि वा ठत्वा अत्तनो अत्तनो योत्तं ओतारेय्युं, तेसु यस्स योत्तं ब्याममत्तं, सो ब्याममत्तट्ठानेयेव उदकं जानाति…पे… यस्स चतुरासीतिब्यामसहस्सं, सो चतुरासीतिब्यामसहस्सट्ठानेयेव उदकं जानाति. परतो उदकं एत्तकन्ति न जानाति. महासमुद्दे पन न तत्तकंयेव उदकं, अथ खो अनन्तमपरिमाणं. चतुरासीतियोजनसहस्सं गम्भीरो हि महासमुद्दो, एवमेव एकब्यामयोत्ततो पट्ठाय नवब्यामयोत्तेन ञातउदकं विय लोकियमहाजनेन दिट्ठबुद्धगुणा वेदितब्बा. दसब्यामयोत्तेन दसब्यामट्ठाने ञातउदकं विय सोतापन्नेन दिट्ठबुद्धगुणा. वीसतिब्यामयोत्तेन वीसतिब्यामट्ठाने ञातउदकं विय सकदागामिना दिट्ठबुद्धगुणा. तिंसब्यामयोत्तेन तिंसब्यामट्ठाने ञातउदकं विय अनागामिना दिट्ठबुद्धगुणा. चत्तालीसब्यामयोत्तेन चत्तालीसब्यामट्ठाने ञातउदकं विय अरहता दिट्ठबुद्धगुणा. पञ्ञासब्यामयोत्तेन पञ्ञासब्यामट्ठाने ञातउदकं विय असीतिमहाथेरेहि दिट्ठबुद्धगुणा. सतब्यामयोत्तेन सतब्यामट्ठाने ञातउदकं विय चतूहि महाथेरेहि दिट्ठबुद्धगुणा. सहस्सब्यामयोत्तेन सहस्सब्यामट्ठाने ञातउदकं विय महामोग्गल्लानत्थेरेन दिट्ठबुद्धगुणा. चतुरासीतिब्यामसहस्सयोत्तेन चतुरासीतिब्यामसहस्सट्ठाने ञातउदकं विय धम्मसेनापतिना सारिपुत्तत्थेरेन दिट्ठबुद्धगुणा. तत्थ यथा सो पुरिसो महासमुद्दे उदकं नाम न एत्तकंयेव, अनन्तमपरिमाणन्ति गण्हाति, एवमेव आयस्मा सारिपुत्तो धम्मन्वयेन अन्वयबुद्धिया अनुमानेन नयग्गाहेन सावकपारमीञाणे ठत्वा दसबलस्स गुणे अनुस्सरन्तो ‘‘बुद्धगुणा अनन्ता अपरिमाणा’’ति सद्दहि.

थेरेन हि दिट्ठबुद्धगुणेहि धम्मन्वयेन गहेतब्बबुद्धगुणायेव बहुतरा. यथा कथं विय? यथा इतो नव इतो नवाति अट्ठारस योजनानि अवत्थरित्वा गच्छन्तिया चन्दभागाय महानदिया पुरिसो सूचिपासेन उदकं गण्हेय्य, सूचिपासेन गहितउदकतो अग्गहितमेव बहु होति. यथा वा पन पुरिसो महापथवितो अङ्गुलिया पंसुं गण्हेय्य, अङ्गुलिया गहितपंसुतो अवसेसपंसुयेव बहु होति. यथा वा पन पुरिसो महासमुद्दाभिमुखिं अङ्गुलिं करेय्य, अङ्गुलिअभिमुखउदकतो अवसेसं उदकंयेव बहु होति. यथा च पुरिसो आकासाभिमुखिं अङ्गुलिं करेय्य, अङ्गुलिअभिमुखआकासतो सेसआकासप्पदेसोव बहु होति. एवं थेरेन दिट्ठबुद्धगुणेहि अदिट्ठा गुणाव बहूति वेदितब्बा. वुत्तम्पि चेतं –

‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं,

कप्पम्पि चे अञ्ञमभासमानो;

खीयेथ कप्पो चिरदीघमन्तरे,

वण्णो न खीयेथ तथागतस्सा’’ति.

एवं थेरस्स अत्तनो च सत्थु च गुणे अनुस्सरतो यमकमहानदीमहोघो विय अब्भन्तरे पीतिसोमनस्सं अवत्थरमानं वातो विय भस्तं, उब्भिज्जित्वा उग्गतउदकं विय महारहदं सकलसरीरं पूरेति. ततो थेरस्स ‘‘सुपत्थिता वत मे पत्थना, सुलद्धा मे पब्बज्जा, य्वाहं एवंविधस्स सत्थु सन्तिके पब्बजितो’’ति आवज्जन्तस्स बलवतरं पीतिसोमनस्सं उप्पज्जि.

अथ थेरो ‘‘कस्साहं इमं पीतिसोमनस्सं आरोचेय्य’’न्ति चिन्तेन्तो अञ्ञो कोचि समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा मम इमं पसादं अनुच्छविकं कत्वा पटिग्गहेतुं न सक्खिस्सति, अहं इमं सोमनस्सं सत्थुनोयेव पवेदेय्यामि, सत्थाव मे पटिग्गण्हितुं सक्खिस्सति, सो हि तिट्ठतु मम पीतिसोमनस्सं, मादिसस्स समणसतस्स वा समणसहस्सस्स वा समणसतसहस्सस्स वा सोमनस्सं पवेदेन्तस्स सब्बेसं मनं गण्हन्तो पटिग्गहेतुं सक्कोति. सेय्यथापि नाम अट्ठारस योजनानि अवत्थरमानं गच्छन्तिं चन्दभागमहानदिं कुसुम्भा वा कन्दरा वा सम्पटिच्छितुं न सक्कोन्ति, महासमुद्दोव तं सम्पटिच्छति. महासमुद्दो हि तिट्ठतु चन्दभागा, एवरूपानं नदीनं सतम्पि सहस्सम्पि सतसहस्सम्पि सम्पटिच्छति, न चस्स तेन ऊनत्तं वा पूरत्तं वा पञ्ञायति, एवमेव सत्था मादिसस्स समणसतस्स समणसहस्सस्स समणसतसहस्सस्स वा पीतिसोमनस्सं पवेदेन्तस्स सब्बेसं मनं गण्हन्तो पटिग्गहेतुं सक्कोति. सेसा समणब्राह्मणादयो चन्दभागं कुसुम्भकन्दरा विय मम सोमनस्सं सम्पटिच्छितुं न सक्कोन्ति . हन्दाहं मम पीतिसोमनस्सं सत्थुनोव आरोचेमीति पल्लङ्कं विनिब्भुजित्वा चम्मक्खण्डं पप्फोटेत्वा आदाय सायन्हसमये पुप्फानं वण्टतो छिज्जित्वा पग्घरणकाले सत्थारं उपसङ्कमित्वा अत्तनो सोमनस्सं पवेदेन्तो एवंपसन्नो अहं, भन्तेतिआदिमाह. तत्थ एवंपसन्नोति एवं उप्पन्नसद्धो, एवं सद्दहामीति अत्थो. भिय्योभिञ्ञतरोति भिय्यतरो अभिञ्ञातो, भिय्यतराभिञ्ञो वा, उत्तरितरञाणोति अत्थो. सम्बोधियन्ति सब्बञ्ञुतञ्ञाणे अरहत्तमग्गञाणे वा, अरहत्तमग्गेनेव हि बुद्धगुणा निप्पदेसा गहिता होन्ति. द्वे हि अग्गसावका अरहत्तमग्गेनेव सावकपारमीञाणं पटिलभन्ति. पच्चेकबुद्धा पच्चेकबोधिञाणं. बुद्धा सब्बञ्ञुतञ्ञाणञ्चेव सकले च बुद्धगुणे. सब्बञ्हि नेसं अरहत्तमग्गेनेव इज्झति. तस्मा अरहत्तमग्गञाणं सम्बोधि नाम होति. तेन उत्तरितरो भगवता नत्थि. तेनाह ‘‘भगवता भिय्योभिञ्ञतरो यदिदं सम्बोधिय’’न्ति.

१४२. उळाराति सेट्ठा. अयञ्हि उळारसद्दो ‘‘उळारानि खादनीयानि खादन्ती’’तिआदीसु (म. नि. १.३६६) मधुरे आगच्छति. ‘‘उळाराय खलु भवं, वच्छायनो , समणं गोतमं पसंसाय पसंसती’’तिआदीसु (म. नि. ३.२८०) सेट्ठे. ‘‘अप्पमाणो उळारो ओभासो’’तिआदीसु (दी. नि. २.३२) विपुले. स्वायमिध सेट्ठे आगतो. तेन वुत्तं – ‘‘उळाराति सेट्ठा’’ति. आसभीति उसभस्स वाचासदिसी अचला असम्पवेधी. एकंसो गहितोति अनुस्सवेन वा आचरियपरम्पराय वा इतिकिराय वा पिटकसम्पदानेन वा आकारपरिवितक्केन वा दिट्ठिनिज्झानक्खन्तिया वा तक्कहेतु वा नयहेतु वा अकथेत्वा पच्चक्खतो ञाणेन पटिविज्झित्वा विय एकंसो गहितो, सन्निट्ठानकथाव कथिताति अत्थो.

सीहनादोति सेट्ठनादो, नेव दन्धायन्तेन न गग्गरायन्तेन सीहेन विय उत्तमनादो नदितोति अत्थो. किं ते सारिपुत्ताति इमं देसनं कस्मा आरभीति? अनुयोगदापनत्थं. एकच्चो हि सीहनादं नदित्वा अत्तनो सीहनादे अनुयोगं दातुं न सक्कोति, निघंसनं नक्खमति, लेपे पतितमक्कटो विय होति. यथा धममानं अपरिसुद्धलोहं झायित्वा झामअङ्गारो होति, एवं झामङ्गारो विय होति . एको सीहनादे अनुयोगं दापियमानो दातुं सक्कोति, निघंसनं खमति, धममानं निद्दोसजातरूपं विय अधिकतरं सोभति, तादिसो थेरो. तेन नं भगवा ‘‘अनुयोगक्खमो अय’’न्ति ञत्वा सीहनादे अनुयोगदापनत्थं इमम्पि देसनं आरभि.

तत्थ सब्बे तेति सब्बे ते तया. एवंसीलातिआदीसु लोकियलोकुत्तरवसेन सीलादीनि पुच्छति. तेसं वित्थारकथा महापदाने कथिताव.

किं पन ते, सारिपुत्त, ये ते भविस्सन्तीति अतीता च ताव निरुद्धा, अपण्णत्तिकभावं गता दीपसिखा विय निब्बुता, एवं निरुद्धे अपण्णत्तिकभावं गते त्वं कथं जानिस्ससि, अनागतबुद्धानं पन गुणा किन्ति तया अत्तनो चित्तेन परिच्छिन्दित्वा विदिताति पुच्छन्तो एवमाह. किं पन ते, सारिपुत्त, अहं एतरहीति अनागतापि बुद्धा अजाता अनिब्बत्ता अनुप्पन्ना, तेपि कथं त्वं जानिस्ससि? तेसञ्हि जाननं अपदे आकासे पददस्सनं विय होति. इदानि मया सद्धिं एकविहारे वससि, एकतो भिक्खाय चरसि, धम्मदेसनाकाले दक्खिणपस्से निसीदसि, किं पन मय्हं गुणा अत्तनो चेतसा परिच्छिन्दित्वा विदिता तयाति अनुयुञ्जन्तो एवमाह.

थेरो पन पुच्छिते पुच्छिते ‘‘नो हेतं, भन्ते’’ति पटिक्खिपति. थेरस्स च विदितम्पि अत्थि अविदितम्पि अत्थि, किं सो अत्तनो विदितट्ठाने पटिक्खेपं करोति, अविदितट्ठानेति? विदितट्ठाने न करोति, अविदितट्ठानेयेव करोतीति. थेरो किर अनुयोगे आरद्धेयेव अञ्ञासि. न अयं अनुयोगो सावकपारमीञाणे, सब्बञ्ञुतञ्ञाणे अयं अनुयोगोति अत्तनो सावकपारमीञाणे पटिक्खेपं अकत्वा अविदितट्ठाने सब्बञ्ञुतञ्ञाणे पटिक्खेपं करोति. तेन इदम्पि दीपेति ‘‘भगवा मय्हं अतीतानागतपच्चुप्पन्नानं बुद्धानं सीलसमाधिपञ्ञाविमुत्तिकारणजाननसमत्थं सब्बञ्ञुतञ्ञाणं नत्थी’’ति.

एत्थाति एतेसु अतीतादिभेदेसु बुद्धेसु. अथ किञ्चरहीति अथ कस्मा एवं ञाणे असति तया एवं कथितन्ति वदति.

१४३. धम्मन्वयोति धम्मस्स पच्चक्खतो ञाणस्स अनुयोगं अनुगन्त्वा उप्पन्नं अनुमानञाणं नयग्गाहो विदितो. सावकपारमीञाणे ठत्वाव इमिनाव आकारेन जानामि भगवाति वदति. थेरस्स हि नयग्गाहो अप्पमाणो अपरियन्तो. यथा सब्बञ्ञुतञ्ञाणस्स पमाणं वा परियन्तो वा नत्थि, एवं धम्मसेनापतिनो नयग्गाहस्स. तेन सो ‘‘इमिना एवंविधो, इमिना अनुत्तरो सत्था’’ति जानाति. थेरस्स हि नयग्गाहो सब्बञ्ञुतञ्ञाणगतिको एव. इदानि तं नयग्गाहं पाकटं कातुं उपमाय दस्सेन्तो सेय्यथापि, भन्तेतिआदिमाह. तत्थ यस्मा मज्झिमपदेसे नगरस्स उद्धापपाकारादीनि थिरानि वा होन्तु, दुब्बलानि वा, सब्बसो वा पन मा होन्तु, चोरासङ्का न होति, तस्मा तं अग्गहेत्वा पच्चन्तिमनगरन्ति आह. दळ्हुद्धापन्ति थिरपाकारपादं. दळ्हपाकारतोरणन्ति थिरपाकारञ्चेव थिरपिट्ठसङ्घाटञ्च. एकद्वारन्ति कस्मा आह? बहुद्वारे हि नगरे बहूहि पण्डितदोवारिकेहि भवितब्बं. एकद्वारे एकोव वट्टति. थेरस्स च पञ्ञाय सदिसो अञ्ञो नत्थि. तस्मा अत्तनो पण्डितभावस्स ओपम्मत्थं एकंयेव दोवारिकं दस्सेतुं एकद्वार’’न्ति आह. पण्डितोति पण्डिच्चेन समन्नागतो. ब्यत्तोति वेय्यत्तियेन समन्नागतो विसदञाणो. मेधावीति ठानुप्पत्तिकपञ्ञासङ्खाताय मेधाय समन्नागतो. अनुपरियायपथन्ति अनुपरियायनामकं पाकारमग्गं. पाकारसन्धिन्ति द्विन्नं इट्ठकानं अपगतट्ठानं. पाकारविवरन्ति पाकारस्स छिन्नट्ठानं.

चेतसो उपक्किलेसेति पञ्च नीवरणानि चित्तं उपक्किलेसेन्ति किलिट्ठं करोन्ति उपतापेन्ति विबाधेन्ति, तस्मा ‘‘चेतसो उपक्किलेसा’’ति वुच्चन्ति. पञ्ञाय दुब्बलीकरणेति नीवरणा उप्पज्जमाना अनुप्पन्नाय पञ्ञाय उप्पज्जितुं न देन्ति, उप्पन्नाय पञ्ञाय वड्ढितुं न देन्ति, तस्मा ‘‘पञ्ञाय दुब्बलीकरणा’’ति वुच्चन्ति. सुप्पतिट्ठितचित्ताति चतूसु सतिपट्ठानेसु सुट्ठु ठपितचित्ता हुत्वा. सत्त बोज्झङ्गे यथाभूतन्ति सत्त बोज्झङ्गे यथासभावेन भावेत्वा. अनुत्तरं सम्मासम्बोधिन्ति अरहत्तं सब्बञ्ञुतञ्ञाणं वा पटिविज्झिंसूति दस्सेति.

अपिचेत्थ सतिपट्ठानाति विपस्सना. सम्बोज्झङ्गा मग्गो. अनुत्तरासम्मासम्बोधि अरहत्तं. सतिपट्ठानाति वा मग्गाति वा बोज्झङ्गमिस्सका. सम्मासम्बोधि अरहत्तमेव. दीघभाणकमहासीवत्थेरो पनाह ‘‘सतिपट्ठाने विपस्सनाति गहेत्वा बोज्झङ्गे मग्गो च सब्बञ्ञुतञ्ञाणञ्चाति गहिते सुन्दरो पञ्हो भवेय्य, न पनेवं गहित’’न्ति. इति थेरो सब्बञ्ञुबुद्धानं नीवरणप्पहाने सतिपट्ठानभावनाय सम्बोधियञ्च मज्झे भिन्नसुवण्णरजतानं विय नानत्ताभावं दस्सेति.

इध ठत्वा उपमा संसन्देतब्बा – आयस्मा हि सारिपुत्तो पच्चन्तनगरं दस्सेसि, पाकारं दस्सेसि, परियायपथं दस्सेसि, द्वारं दस्सेसि, पण्डितदोवारिकं दस्सेसि, नगरं पवेसनकनिक्खमनके ओळारिके पाणे दस्सेसि, पण्डितदोवारिकस्स तेसं पाणानं पाकटभावञ्च दस्सेसि. तत्थ किं केन सदिसन्ति चे. नगरं विय हि निब्बानं, पाकारो विय सीलं, परियायपथो विय हिरी, द्वारं विय अरियमग्गो, पण्डितदोवारिको विय धम्मसेनापति, नगरप्पविसनकनिक्खमनकओळारिकपाणा विय अतीतानागतपच्चुप्पन्ना बुद्धा, दोवारिकस्स तेसं पाणानं पाकटभावो विय आयस्मतो सारिपुत्तस्स अतीतानागतपच्चुप्पन्नबुद्धानं सीलसमथादीहि पाकटभावो. एत्तावता थेरेन भगवा एवमहं सावकपारमीञाणे ठत्वा धम्मन्वयेन नयग्गाहेन जानामीति अत्तनो सीहनादस्स अनुयोगो दिन्नो होति.

१४४. इधाहं, भन्ते, येन भगवाति इमं देसनं कस्मा आरभि ? सावकपारमीञाणस्स निप्फत्तिदस्सनत्थं. अयञ्हेत्थ अधिप्पायो, भगवा अहं सावकपारमीञाणं पटिलभन्तो पञ्चनवुतिपासण्डे न अञ्ञं एकम्पि समणं वा ब्राह्मणं वा उपसङ्कमित्वा सावकपारमीञाणम्पि पटिलभिं, तुम्हेयेव उपसङ्कमित्वा तुम्हे पयिरुपासन्तो पटिलभिन्ति. तत्थ इधाति निपातमत्तं. उपसङ्कमिं धम्मसवनायाति तुम्हे उपसङ्कमन्तो पनाहं न चीवरादिहेतु उपसङ्कमन्तो, धम्मसवनत्थाय उपसङ्कमन्तो. एवं उपसङ्कमित्वा सावकपारमीञाणं पटिलभिं. कदा पन थेरो धम्मसवनत्थाय उपसङ्कमन्तोति. सूकरखतलेणे भागिनेय्यदीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्तन्तकथनदिवसे (म. नि. २.२०५) उपसङ्कमन्तो, तदायेव सावकपारमीञाणं पटिलभीति. तंदिवसञ्हि थेरो तालवण्टं गहेत्वा भगवन्तं बीजमानो ठितो तं देसनं सुत्वा तत्थेव सावकपारमीञाणं हत्थगतं अकासि. उत्तरुत्तरं पणीतपणीतन्ति उत्तरुत्तरञ्चेव पणीतपणीतञ्च कत्वा देसेसि. कण्हसुक्कसप्पटिभागन्ति कण्हञ्चेव सुक्कञ्च. तञ्च खो सप्पटिभागं सविपक्खं कत्वा. कण्हं पटिबाहित्वा सुक्कं, सुक्कं पटिबाहित्वा कण्हन्ति एवं सप्पटिभागं कत्वा कण्हसुक्कं देसेसि, कण्हं देसेन्तोपि च सउस्साहं सविपाकं देसेसि, सुक्कं देसेन्तोपि सउस्साहं सविपाकं देसेसि.

तस्मिं धम्मे अभिञ्ञा इधेकच्चं धम्मं धम्मेसु निट्ठमगमन्ति तस्मिं देसिते धम्मे एकच्चं धम्मं नाम सावकपारमीञाणं सञ्जानित्वा धम्मेसु निट्ठमगमं. कतमेसु धम्मेसूति? चतुसच्चधम्मेसु. एत्थायं थेरसल्लापो, काळवल्लवासी सुमत्थेरो ताव वदति ‘‘चतुसच्चधम्मेसु इदानि निट्ठगमनकारणं नत्थि. अस्सजिमहासावकस्स हि दिट्ठदिवसेयेव सो पठममग्गेन चतुसच्चधम्मेसु निट्ठं गतो, अपरभागे सूकरखतलेणद्वारे उपरि तीहि मग्गेहि चतुसच्चधम्मेसु निट्ठं गतो, इमस्मिं पन ठाने ‘धम्मेसू’ति बुद्धगुणेसु निट्ठं गतो’’ति. लोकन्तरवासी चूळसीवत्थेरो पन ‘‘सब्बं तथेव वत्वा इमस्मिं पन ठाने ‘धम्मेसू’ति अरहत्ते निट्ठं गतो’’ति आह. दीघभाणकतिपिटकमहासीवत्थेरो पन ‘‘तथेव पुरिमवादं वत्वा इमस्मिं पन ठाने ‘धम्मेसू’ति सावकपारमीञाणे निट्ठं गतो’’ति वत्वा ‘‘बुद्धगुणा पन नयतो आगता’’ति आह.

सत्थरि पसीदिन्ति एवं सावकपारमीञाणधम्मेसु निट्ठं गन्त्वा भिय्योसोमत्ताय ‘‘सम्मासम्बुद्धो वत सो भगवा’’ति सत्थरि पसीदिं. स्वाक्खातो भगवता धम्मोति सुट्ठु अक्खातो सुकथितो निय्यानिको मग्गो फलत्थाय निय्याति रागदोसमोहनिम्मदनसमत्थो.

सुप्पटिपन्नो सङ्घोति बुद्धस्स भगवतो सावकसङ्घोपि वङ्कादिदोसविरहितं सम्मापटिपदं पटिपन्नत्ता सुप्पटिपन्नोति पसन्नोम्हि भगवतीति दस्सेति.

कुसलधम्मदेसनावण्णना

१४५. इदानि दिवाट्ठाने निसीदित्वा समापज्जिते सोळस अपरापरियधम्मे दस्सेतुं अपरं पन भन्ते एतदानुत्तरियन्ति देसनं आरभि. तत्थ अनुत्तरियन्ति अनुत्तरभावो. यथा भगवाधम्मं देसेतीति यथा येनाकारेन याय देसनाय भगवा धम्मं देसेति, सा तुम्हाकं देसना अनुत्तराति वदति. कुसलेसु धम्मेसूति ताय देसनाय देसितेसु कुसलेसु धम्मेसुपि भगवाव अनुत्तरोति दीपेति. या वा सा देसना, तस्सा भूमिं दस्सेन्तोपि ‘‘कुसलेसु धम्मेसू’’ति आह. तत्रिमे कुसला धम्माति तत्र कुसलेसु धम्मेसूति वुत्तपदे इमे कुसला धम्मा नामाति वेदितब्बा. तत्थ आरोग्यट्ठेन, अनवज्जट्ठेन, कोसल्लसम्भूतट्ठेन, निद्दरथट्ठेन, सुखविपाकट्ठेनाति पञ्चधा कुसलं वेदितब्बं. तेसु जातकपरियायं पत्वा आरोग्यट्ठेन कुसलं वट्टति. सुत्तन्तपरियायं पत्वा अनवज्जट्ठेन. अभिधम्मपरियायं पत्वा कोसल्लसम्भूतनिद्दरथसुखविपाकट्ठेन. इमस्मिं पन ठाने बाहितिकसुत्तन्तपरियायेन (म. नि. २.३५८) अनवज्जट्ठेन कुसलं दट्ठब्बं.

चत्तारो सतिपट्ठानाति चुद्दसविधेन कायानुपस्सनासतिपट्ठानं, नवविधेन वेदनानुपस्सनासतिपट्ठानं , सोळसविधेन चित्तानुपस्सनासतिपट्ठानं, पञ्चविधेन धम्मानुपस्सनासतिपट्ठानन्ति एवं नानानयेहि विभजित्वा समथविपस्सनामग्गवसेन लोकियलोकुत्तरमिस्सका चत्तारो सतिपट्ठाना देसिता. फलसतिपट्ठानं पन इध अनधिप्पेतं. चत्तारो सम्मप्पधानाति पग्गहट्ठेन एकलक्खणा, किच्चवसेन नानाकिच्चा. ‘‘इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाया’’तिआदिना नयेन समथविपस्सनामग्गवसेन लोकियलोकुत्तरमिस्सकाव चत्तारो सम्मप्पधाना देसिता. चत्तारो इद्धिपादाति इज्झनट्ठेन एकसङ्गहा, छन्दादिवसेन नानासभावा. ‘‘इध भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेती’’तिआदिना नयेन समथविपस्सनामग्गवसेन लोकियलोकुत्तरमिस्सकाव चत्तारो इद्धिपादा देसिता.

पञ्चिन्द्रियानीति आधिपतेय्यट्ठेन एकलक्खणानि, अधिमोक्खादिसभाववसेन नानासभावानि. समथविपस्सनामग्गवसेनेव च लोकियलोकुत्तरमिस्सकानि सद्धादीनि पञ्चिन्द्रियानि देसितानि. पञ्च बलानीति उपत्थम्भनट्ठेन अकम्पियट्ठेन वा एकसङ्गहानि, सलक्खणेन नानासभावानि . समथविपस्सनामग्गवसेनेव लोकियलोकुत्तरमिस्सकानि सद्धादीनि पञ्च बलानि देसितानि. सत्त बोज्झङ्गाति निय्यानट्ठेन एकसङ्गहा, उपट्ठानादिना सलक्खणेन नानासभावा. समथविपस्सना मग्गवसेनेव लोकियलोकुत्तरमिस्सका सत्त बोज्झङ्गा देसिता.

अरियो अट्ठङ्गिको मग्गोति हेतुट्ठेन एकसङ्गहो, दस्सनादिना सलक्खणेन नानासभावो. समथविपस्सनामग्गवसेनेव लोकियलोकुत्तरमिस्सको अरियो अट्ठङ्गिको मग्गो देसितोति अत्थो.

इध, भन्ते, भिक्खु आसवानं खयाति इदं किमत्थं आरद्धं? सासनस्स परियोसानदस्सनत्थं. सासनस्स हि न केवलं मग्गेनेव परियोसानं होति, अरहत्तफलेन पन होति. तस्मा तं दस्सेतुं इदमारद्धन्ति वेदितब्बं. एतदानुत्तरियं, भन्ते, कुसलेसु धम्मेसूति भन्ते या अयं कुसलेसु धम्मेसु एवंदेसना, एतदानुत्तरियं. तंभगवाति तं देसनं भगवा असेसं सकलं अभिजानाति. तं भगवतोति तं देसनं भगवतो असेसं अभिजानतो. उत्तरि अभिञ्ञेय्यं नत्थीति तदुत्तरि अभिजानितब्बं नत्थि, अयं नाम इतो अञ्ञो धम्मो वा पुग्गलो वा यं भगवा न जानातीति इदं नत्थि. यदभिजानं अञ्ञो समणो वाति यं तुम्हेहि अनभिञ्ञातं, तं अञ्ञो समणो वा ब्राह्मणो वा अभिजानन्तो भगवता भिय्योभिञ्ञतरो अस्स, अधिकतरपञ्ञो भवेय्य. यदिदं कुसलेसु धम्मेसूति एत्थ यदिदन्ति निपातमत्तं, कुसलेसु धम्मेसु भगवता उत्तरितरो नत्थीति अयमेत्थत्थो. इति भगवाव कुसलेसु धम्मेसु अनुत्तरोति दस्सेन्तो ‘‘इमिनापि कारणेन एवंपसन्नो अहं, भन्ते, भगवती’’ति दीपेति. इतो परेसु अपरं पनातिआदीसु विसेसमत्तमेव वण्णयिस्साम. पुरिमवारसदिसं पन वुत्तनयेनेव वेदितब्बं.

आयतनपण्णत्तिदेसनावण्णना

१४६. आयतनपण्णत्तीसूति आयतनपञ्ञापनासु. इदानि ता आयतनपञ्ञत्तियो दस्सेन्तो छयिमानि, भन्तेतिआदिमाह. आयतनकथा पनेसा विसुद्धिमग्गे वित्थारेन कथिता, तेन न तं वित्थारयिस्साम, तस्मा तत्थ वुत्तनयेनेव सा वित्थारतो वेदितब्बा.

एतदानुत्तरियं, भन्ते, आयतनपण्णत्तीसूति यायं आयतनपण्णत्तीसु अज्झत्तिकबाहिरववत्थानादिवसेन एवं देसना, एतदानुत्तरियं. सेसं वुत्तनयमेव.

गब्भावक्कन्तिदेसनावण्णना

१४७. गब्भावक्कन्तीसूति गब्भोक्कमनेसु. ता गब्भावक्कन्तियो दस्सेन्तो चतस्सो इमा, भन्तेतिआदिमाह. तत्थ असम्पजानोति अजानन्तो सम्मूळ्हो हुत्वा. मातुकुच्छिं ओक्कमतीति पटिसन्धिवसेन पविसति. ठातीति वसति. निक्खमतीति निक्खमन्तोपि असम्पजानो सम्मूळ्होव निक्खमति. अयं पठमाति अयं पकतिलोकियमनुस्सानं पठमा गब्भावक्कन्ति.

सम्पजानो मातुकुच्छिं ओक्कमतीति ओक्कमन्तो सम्पजानो असम्मूळ्हो हुत्वा ओक्कमति.

अयंदुतियाति अयं असीतिमहाथेरानं सावकानं दुतिया गब्भावक्कन्ति. ते हि पविसन्ताव जानन्ति, वसन्ता च निक्खमन्ता च न जानन्ति.

अयं ततियाति अयं द्विन्नञ्च अग्गसावकानं पच्चेकबोधिसत्तानञ्च ततिया गब्भावक्कन्ति. ते किर कम्मजेहि वातेहि अधोसिरा उद्धंपादा अनेकसतपोरिसे पपाते विय योनिमुखे खित्ता ताळच्छिग्गळेन हत्थी विय सम्बाधेन योनिमुखेन निक्खममाना अनन्तं दुक्खं पापुणन्ति. तेन नेसं ‘‘मयं निक्खमम्हा’’ति सम्पजानता न होति. एवं पूरितपारमीनम्पि च सत्तानं एवरूपे ठाने महन्तं दुक्खं उप्पज्जतीति अलमेव गब्भावासे निब्बिन्दितुं अलं विरज्जितुं.

अयं चतुत्थाति अयं सब्बञ्ञुबोधिसत्तानं वसेन चतुत्था गब्भावक्कन्ति. सब्बञ्ञुबोधिसत्ता हि मातुकुच्छिस्मिं पटिसन्धिं गण्हन्तापि जानन्ति, तत्थ वसन्तापि जानन्ति, निक्खमन्तापि जानन्ति, निक्खमनकालेपि च ते कम्मजवाता उद्धंपादे अधोसिरे कत्वा खिपितुं न सक्कोन्ति, द्वे हत्थे पसारेत्वा अक्खीनि उम्मीलेत्वा ठितकाव निक्खमन्ति. भवग्गं उपादाय अवीचिअन्तरे अञ्ञो तीसु कालेसु सम्पजानो नाम नत्थि ठपेत्वा सब्बञ्ञुबोधिसत्ते. तेनेव नेसं मातुकुच्छिं ओक्कमनकाले च निक्खमनकाले च दससहस्सिलोकधातु कम्पतीति. सेसमेत्थ वुत्तनयेनेव वेदितब्बं.

आदेसनविधादेसनावण्णना

१४८. आदेसनविधासूति आदेसनकोट्ठासेसु. इदानि ता आदेसनविधा दस्सेन्तो चतस्सो इमातिआदिमाह. निमित्तेन आदिसतीति आगतनिमित्तेन गतनिमित्तेन ठितनिमित्तेन वा इदं नाम भविस्सतीति कथेति.

तत्रिदं वत्थु – एको राजा तिस्सो मुत्ता गहेत्वा पुरोहितं पुच्छि ‘‘किं मे, आचरिय, हत्थे’’ति? सो इतो चितो च ओलोकेसि. तेन च समयेन एका सरबू ‘‘मक्खिकं गहेस्सामी’’ति पक्खन्दि, गहणकाले मक्खिका पलाता, सो मक्खिकाय मुत्तत्ता ‘‘मुत्ता महाराजा’’ति आह. मुत्ता ताव होतु, कति मुत्ताति? सो पुन निमित्तं ओलोकेसि. अथ अविदूरे कुक्कुटो तिक्खत्तुं सद्दं निच्छारेसि. ब्राह्मणो ‘‘तिस्सो महाराजा’’ति आह. एवं एकच्चो आगतनिमित्तेन कथेति. एतेनुपायेन गतठितनि मित्तेहिपि कथनं वेदितब्बं.

अमनुस्सानन्ति यक्खपिसाचादीनं. देवतानन्ति चातुमहाराजिकादीनं. सद्दं सुत्वाति अञ्ञस्स चित्तं ञत्वा कथेन्तानं सद्दं सुत्वा. वितक्कविप्फारसद्दन्ति वितक्कविप्फारवसेन उप्पन्नं विप्पलपन्तानं सुत्तपमत्तादीनं सद्दं. सुत्वाति तं सद्दं सुत्वा. यं वितक्कयतो तस्स सो सद्दो उप्पन्नो, तस्स वसेन ‘‘एवम्पि ते मनो’’ति आदिसति. मनोसङ्खारा पणिहिताति चित्तसङ्खारा सुट्ठपिता. वितक्केस्सतीति वितक्कयिस्सति पवत्तेस्सतीति पजानाति. जानन्तो च आगमनेन जानाति, पुब्बभागेन जानाति, अन्तोसमापत्तियं चित्तं ओलोकेत्वा जानाति. आगमनेन जानाति नाम कसिणपरिकम्मकालेयेव येनाकारेन एस कसिणभावनं आरद्धो पठमज्झानं वा…पे… चतुत्थज्झानं वा अट्ठसमापत्तियो वा निब्बत्तेस्सतीति जानाति. पुब्बभागेन जानाति नाम समथविपस्सनाय आरद्धायेव जानाति, येनाकारेन एस विपस्सनं आरद्धो सोतापत्तिमग्गं वा निब्बत्तेस्सति, सकदागामिमग्गं वा निब्बत्तेस्सति, अनागामिमग्गं वा निब्बत्तेस्सति, अरहत्तमग्गं वा निब्बत्तेस्सतीति जानाति. अन्तोसमापत्तियं चित्तं ओलोकेत्वा जानाति नाम येनाकारेन इमस्स मनोसङ्खारा सुट्ठपिता, इमस्स नाम चित्तस्स अनन्तरा इमं नाम वितक्कं वितक्केस्सति. इतो वुट्ठितस्स एतस्स हानभागियो वा समाधि भविस्सति, ठितिभागियो वा विसेसभागियो वा निब्बेधभागियो वा अभिञ्ञायो वा निब्बत्तेस्सतीति जानाति.

तत्थ पुथुज्जनो चेतोपरियञाणलाभी पुथुज्जनानंयेव चित्तं जानाति, न अरियानं. अरियेसुपि हेट्ठिमो हेट्ठिमो उपरिमस्स उपरिमस्स चित्तं न जानाति, उपरिमो पन हेट्ठिमस्स जानाति. एतेसु च सोतापन्नो सोतापत्तिफलसमापत्तिं समापज्जति. सकदागामी, अनागामी, अरहा, अरहत्तफलसमापत्तिं समापज्जति. उपरिमो हेट्ठिमं न समापज्जति. तेसञ्हि हेट्ठिमा हेट्ठिमा समापत्ति तत्रुपपत्तियेव होति. तथेव तं होतीति इदं एकंसेन तथेव होति. चेतोपरियञाणवसेन ञातञ्हि अञ्ञथाभावी नाम नत्थि. सेसं पुरिमनयेनेव योजेतब्बं.

दस्सनसमापत्तिदेसनावण्णना

१४९. आतप्पमन्वायातिआदि ब्रह्मजाले वित्थारितमेव. अयं पनेत्थ सङ्खेपो, आतप्पन्ति वीरियं. तदेव पदहितब्बतो पधानं. अनुयुञ्जितब्बतो अनुयोगो.अप्पमादन्ति सतिअविप्पवासं. सम्मामनसिकारन्ति अनिच्चे अनिच्चन्तिआदिवसेन पवत्तं उपायमनसिकारं. चेतोसमाधिन्ति पठमज्झानसमाधिं. अयं पठमा दस्सनसमापत्तीति अयं द्वत्तिं साकारं पटिकूलतो मनसिकत्वा पटिकूलदस्सनवसेन उप्पादिता पठमज्झानसमापत्ति पठमा दस्सनसमापत्ति नाम, सचे पन तं झानं पादकं कत्वा सोतापन्नो होति, अयं निप्परियायेनेव पठमा दस्सनसमापत्ति.

अतिक्कम्म चाति अतिक्कमित्वा च. छविमंसलोहितन्ति छविञ्च मंसञ्च लोहितञ्च. अट्ठिं पच्चवेक्खतीति अट्ठि अट्ठीति पच्चवेक्खति. अट्ठि अट्ठीति पच्चवेक्खित्वा उप्पादिता अट्ठिआरम्मणा दिब्बचक्खुपादकज्झानसमापत्ति दुतिया दस्सनसमापत्ति नाम. सचे पन तं झानं पादकं कत्वा सकदागामिमग्गं निब्बत्तेति. अयं निप्परियायेन दुतिया दस्सनसमापत्ति. काळवल्लवासी सुमत्थेरो पन ‘‘याव ततियमग्गा वट्टती’’ति आह.

विञ्ञाणसोतन्ति विञ्ञाणमेव. उभयतो अब्बोच्छिन्नन्ति द्वीहिपि भागेहि अच्छिन्नं. इध लोके पतिट्ठितञ्चाति छन्दरागवसेन इमस्मिञ्च लोके पतिट्ठितं. दुतियपदेपि एसेव नयो. कम्मं वा कम्मतो उपगच्छन्तं इध लोके पतिट्ठितं नाम. कम्मभवं आकड्ढन्तं परलोके पतिट्ठितं नाम. इमिना किं कथितं? सेक्खपुथुज्जनानं चेतोपरियञाणं कथितं. सेक्खपुथुज्जनानञ्हि चेतोपरियञाणं ततिया दस्सनसमापत्ति नाम.

इध लोके अप्पतिट्ठितञ्चाति निच्छन्दरागत्ता इधलोके च अप्पतिट्ठितं. दुतियपदेपि एसेव नयो. कम्मं वा कम्मतो न उपगच्छन्तं इध लोके अप्पतिट्ठितं नाम. कम्मभवं अनाकड्ढन्तं परलोके अप्पतिट्ठितं नाम. इमिना किं कथितं? खीणासवस्स चेतोपरियञाणं कथितं. खीणासवस्स हि चेतोपरियञाणं चतुत्था दस्सनसमापत्ति नाम.

अपिच द्वत्तिंसाकारे आरद्धविपस्सनापि पठमा दस्सनसमापत्ति. अट्ठिआरम्मणे आरद्धविपस्सना दुतिया दस्सनसमापत्ति. सेक्खपुथुज्जनानं चेतोपरियञाणं खीणासवस्स चेतोपरियञाणन्ति इदं पदद्वयं निच्चलमेव. अपरो नयो पठमज्झानं पठमा दस्सनसमापत्ति . दुतियज्झानं दुतिया. ततियज्झानं ततिया. चतुत्थज्झानं चतुत्था दस्सनसमापत्ति. तथा पठममग्गो पठमा दस्सनसमापत्ति. दुतियमग्गो दुतिया. ततियमग्गो ततिया. चतुत्थमग्गो चतुत्था दस्सनसमापत्तीति. सेसमेत्थ पुरिमनयेनेव योजेतब्बं.

पुग्गलपण्णत्तिदेसनावण्णना

१५०. पुग्गलपण्णत्तीसूति लोकवोहारवसेन ‘‘सत्तो पुग्गलो नरो पोसो’’ति एवं पञ्ञापेतब्बासु लोकपञ्ञत्तीसु. बुद्धानञ्हि द्वे कथा सम्मुतिकथा, परमत्थकथाति पोट्ठपादसुत्ते (दी. नि. अट्ठ. १.४३९-४४३) वित्थारिता.

तत्थ पुग्गलपण्णत्तीसूति अयं सम्मुतिकथा. इदानि ये पुग्गले पञ्ञपेन्तो पुग्गलपण्णत्तीसु भगवा अनुत्तरो होति, ते दस्सेन्तो सत्तिमे भन्ते पुग्गला. उभतोभागविमुत्तोतिआदिमाह. तत्थ उभतोभागविमुत्तोति द्वीहि भागेहि विमुत्तो, अरूपसमापत्तिया रूपकायतो विमुत्तो, मग्गेन नामकायतो. सो चतुन्नं अरूपसमापत्तीनं एकेकतो वुट्ठाय सङ्खारे सम्मसित्वा अरहत्तप्पत्तानं, चतुन्नं, निरोधा वुट्ठाय अरहत्तप्पत्तअनागामिनो च वसेन पञ्चविधो होति.

पाळि पनेत्थ ‘‘कतमो च पुग्गलो उभतोभागविमुत्तो? इधेकच्चो पुग्गलो अट्ठविमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ती’’ति (धातु. २४) एवं अट्ठविमोक्खलाभिनो वसेन आगता. पञ्ञाय विमुत्तोति पञ्ञाविमुत्तो. सो सुक्खविपस्सको च, चतूहि झानेहि वुट्ठाय अरहत्तं पत्ता चत्तारो चाति इमेसं वसेन पञ्चविधोव होति.

पाळि पनेत्थ अट्ठविमोक्खपटिक्खेपवसेनेव आगता. यथाह ‘‘न हेव खो अट्ठ विमोक्खे कायेन फुसित्वा विहरति. पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति पुग्गलो पञ्ञाविमुत्तो’’ति (धातु. २५).

फुट्ठन्तं सच्छि करोतीति कायसक्खि. सो झानफस्सं पठमं फुसति, पच्छा निरोधं निब्बानं सच्छिकरोति, सो सोतापत्तिफलट्ठं आदिं कत्वा याव अरहत्तमग्गट्ठा छब्बिधो होतीति वेदितब्बो. तेनेवाह ‘‘इधेकच्चो पुग्गलो अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति. अयं वुच्चति पुग्गलो कायसक्खी’’ति (धातु. २६).

दिट्ठन्तं पत्तोति दिट्ठिप्पत्तो. तत्रिदं सङ्खेपलक्खणं, दुक्खा सङ्खारा सुखो निरोधोति ञातं होति दिट्ठं विदितं सच्छिकतं पस्सितं पञ्ञायाति दिट्ठिप्पत्तो. वित्थारतो पनेसोपि कायसक्खि विय छब्बिधो होति. तेनेवाह – ‘‘इधेकच्चो पुग्गलो इदं दुक्खन्ति यथाभूतं पजानाति…पे… अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति, तथागतप्पवेदिता चस्स धम्मा पञ्ञाय वोदिट्ठा होन्ति वोचरिता, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति. अयं वुच्चति पुग्गलो दिट्ठिप्पत्तो’’ति (धातु. २७).

सद्धाय विमुत्तोति सद्धाविमुत्तो. सोपि वुत्तनयेनेव छब्बिधो होति. तेनेवाह – ‘‘इधेकच्चो पुग्गलो इदं दुक्खन्ति यथाभूतं पजानाति, अयं दुक्खसमुदयोति यथाभूतं पजानाति, अयं दुक्खनिरोधोति यथाभूतं पजानाति, अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति, तथागतप्पवेदिता चस्स धम्मा पञ्ञाय वोदिट्ठा होन्ति वोचरिता, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति नो च खो यथा दिट्ठिप्पत्तस्स. अयं वुच्चति पुग्गलो सद्धाविमुत्तो’’ति (धातु. २८). एतेसु हि सद्धाविमुत्तस्स पुब्बभागमग्गक्खणे सद्दहन्तस्स विय, ओकप्पेन्तस्स विय, अधिमुच्चन्तस्स विय च किलेसक्खयो होति. दिट्ठिप्पत्तस्स पुब्बभागमग्गक्खणे किलेसच्छेदकं ञाणं अदन्धं तिखिणं सूरं हुत्वा वहति. तस्मा यथा नाम नातितिखिणेन असिना कदलिं छिन्दन्तस्स छिन्नट्ठानं न मट्ठं होति, असि न सीघं वहति, सद्दो सुय्यति, बलवतरो वायामो कातब्बो होति, एवरूपा सद्धाविमुत्तस्स पुब्बभागमग्गभावना. यथा पन अतिनिसितेन असिना कदलिं छिन्दन्तस्स छिन्नट्ठानं मट्ठं होति, असि सीघं वहति, सद्दो न सुय्यति, बलवतरं वायामकिच्चं न होति, एवरूपा पञ्ञाविमुत्तस्स पुब्बभागमग्गभावना वेदितब्बा.

धम्मं अनुस्सरतीति धम्मानुसारी. धम्मोति पञ्ञा, पञ्ञापुब्बङ्गमं मग्गं भावेतीति अत्थो. सद्धानुसारिम्हिपि एसेव नयो, उभोपेते सोतापत्तिमग्गट्ठायेव. वुत्तम्पि चेतं ‘‘यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पञ्ञिन्द्रियं अधिमत्तं होति, पञ्ञावाहिं पञ्ञापुब्बङ्गमं अरियमग्गं भावेति. अयं वुच्चति पुग्गलो धम्मानुसारी’’ति.

तथा ‘‘यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स सद्धिन्द्रियं अधिमत्तं होति , सद्धावाहिं सद्धापुब्बङ्गमं अरियमग्गं भावेति. अयं वुच्चति पुग्गलो सद्धानुसारी’’ति. अयमेत्थ सङ्खेपो, वित्थारतो पनेसा उभतोभागविमुत्तादिकथा विसुद्धिमग्गे पञ्ञाभावनाधिकारे वुत्ता. तस्मा तत्थ वुत्तनयेनेव वेदितब्बा. सेसमिधापि पुरिमनयेनेव योजेतब्बं.

पधानदेसनावण्णना

१५१. पधानेसूति इध पदहनवसेन ‘‘सत्त बोज्झङ्गा पधाना’’ति वुत्ता. तेसं वित्थारकथा महासतिपट्ठाने वुत्तनयेनेव वेदितब्बा. सेसमिधापि पुरिमनयेनेव योजेतब्बं.

पटिपदादेसनावण्णना

१५२. दुक्खपटिपदादीसु अयं वित्थारनयो – ‘‘तत्थ कतमा दुक्खपटिपदा दन्धाभिञ्ञा पञ्ञा? दुक्खेन कसिरेन समाधिं उप्पादेन्तस्स दन्धं तं ठानं अभिजानन्तस्स या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि, अयं वुच्चति दुक्खपटिपदा दन्धाभिञ्ञा पञ्ञा. तत्थ कतमा दुक्खपटिपदा खिप्पाभिञ्ञा पञ्ञा? दुक्खेन कसिरेन समाधिं उप्पादेन्तस्स खिप्पं तं ठानं अभिजानन्तस्स या पञ्ञा पजानना…पे… सम्मादिट्ठि, अयं वुच्चति दुक्खपटिपदा खिप्पाभिञ्ञा पञ्ञा. तत्थ कतमा सुखपटिपदा दन्धाभिञ्ञा पञ्ञा? अकिच्छेन अकसिरेन समाधिं उप्पादेन्तस्स दन्धं तं ठानं अभिजानन्तस्स या पञ्ञा पजानना…पे… सम्मादिट्ठि, अयं वुच्चति सुखपटिपदा दन्धाभिञ्ञा पञ्ञा. तत्थ कतमा सुखपटिपदा खिप्पाभिञ्ञा पञ्ञा? अकिच्छेन अकसिरेन समाधिं उप्पादेन्तस्स खिप्पं तं ठानं अभिजानन्तस्स या पञ्ञा पजानना…पे… सम्मादिट्ठि, अयं वुच्चति सुखपटिपदा खिप्पाभिञ्ञा पञ्ञा’’ति (विभ. ८०१). अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे वुत्तो. सेसमिधापि पुरिमनयेनेव योजेतब्बं.

भस्ससमाचारादिवण्णना

१५३. न चेव मुसावादूपसञ्हितन्ति भस्ससमाचारे ठितोपि कथामग्गं अनुपच्छिन्दित्वा कथेन्तोपि इधेकच्चो भिक्खु न चेव मुसावादूपसञ्हितं भासति. अट्ठ अनरियवोहारे वज्जेत्वा अट्ठ अरियवोहारयुत्तमेव भासति. च वेभूतियन्ति भस्ससमाचारे ठितोपि भेदकरवाचं न भासति. न च पेसुणियन्ति तस्सायेवेतं वेवचनं. वेभूतियवाचा हि पियभावस्स सुञ्ञकरणतो ‘‘पेसुणिय’’न्ति वुच्चति. नाममेवस्सा एतन्ति महासीवत्थेरो अवोच. न च सारम्भजन्ति सारम्भजा च या वाचा, तञ्च न भासति. ‘‘त्वं दुस्सीलो’’ति वुत्ते, ‘‘त्वं दुस्सीलो तवाचरियो दुस्सीलो’’ति वा, ‘‘तुय्हं आपत्ती’’ति वुत्ते, ‘‘अहं पिण्डाय चरित्वा पाटलिपुत्तं गतो’’तिआदिना नयेन बहिद्धा विक्खेपकथापवत्तं वा करणुत्तरियवाचं न भासति. जयापेक्खोति जयपुरेक्खारो हुत्वा, यथा हत्थको सक्यपुत्तो तित्थिया नाम धम्मेनपि अधम्मेनपि जेतब्बाति सच्चालिकं यंकिञ्चि भासति, एवं जयापेक्खो जयपुरेक्खारो हुत्वा न भासतीति अत्थो. मन्ता मन्ता च वाचं भासतीति एत्थ मन्ताति वुच्चति पञ्ञा, मन्ताय पञ्ञाय. पुन मन्ताति उपपरिक्खित्वा. इदं वुत्तं होति, भस्ससमाचारे ठितो दिवसभागम्पि कथेन्तो पञ्ञाय उपपरिक्खित्वा युत्तकथमेव कथेतीति. निधानवतिन्ति हदयेपि निदहितब्बयुत्तं. कालेनाति युत्तपत्तकालेन.

एवं भासिता हि वाचा अमुसा चेव होति अपिसुणा च अफरुसा च असठा च असम्फप्पलापा च. एवरूपा च अयं वाचा चतुसच्चनिस्सितातिपि सिक्खत्तयनिस्सितातिपि दसकथावत्थुनिस्सितातिपि तेरसधुतङ्गनिस्सितातिपि सत्तत्तिंसबोधिपक्खियधम्मनिस्सितातिपि मग्गनिस्सितातिपि वुच्चति. तेनाह एतदानुत्तरियं, भन्ते, भस्ससमाचारेति तं पुरिमनयेनेव योजेतब्बं.

सच्चो चस्स सद्धो चाति सीलाचारे ठितो भिक्खु सच्चो च भवेय्य सच्चकथो सद्धो च सद्धासम्पन्नो. ननु हेट्ठा सच्चं कथितमेव, इध कस्मा पुन वुत्तन्ति? हेट्ठा वाचासच्चं कथितं. सीलाचारे ठितो पन भिक्खु अन्तमसो हसनकथायपि मुसावादं न करोतीति दस्सेतुं इध वुत्तं. इदानि सो धम्मेन समेन जीवितं कप्पेतीति दस्सनत्थं न च कुहकोतिआदि वुत्तं. तत्थ ‘‘कुहको’’तिआदीनि ब्रह्मजाले वित्थारितानि.

इन्द्रियेसु गुत्तद्वारो, भोजने मत्तञ्ञूति छसु इन्द्रियेसु गुत्तद्वारो भोजनेपि पमाणञ्ञू. समकारीति समचारी, कायेन वाचाय मनसा च कायवङ्कादीनि पहाय समं चरतीति अत्थो. जागरियानुयोगमनुयुत्तोति रत्तिन्दिवं छ कोट्ठासे कत्वा ‘‘दिवसं चङ्कमेन निसज्जाया’’ति वुत्तनयेनेव जागरियानुयोगं युत्तप्पयुत्तो विहरति. अतन्दितोति नित्तन्दी कायालसियविरहितो. आरद्धवीरियोति कायिकवीरियेनापि आरद्धवीरियो होति, गणसङ्गणिकं विनोदेत्वा चतूसु इरियापथेसु अट्ठआरब्भवत्थुवसेन एकविहारी. चेतसिकवीरियेनापि आरद्धवीरियो होति, किलेससङ्गणिकं पहाय विनोदेत्वा अट्ठसमापत्तिवसेन एकविहारी. अपि च यथा तथा किलेसुप्पत्तिं निवारेन्तो चेतसिकवीरियेन आरद्धवीरियो होति. झायीति आरम्मणलक्खणूपनिज्झानवसेन झायी. सतिमाति चिरकतादिअनुस्सरणसमत्थाय सतिया समन्नागतो.

कल्याणपटिभानोति वाक्करणसम्पन्नो चेव होति पटिभानसम्पन्नो च. युत्तपटिभानो खो पन होति नो मुत्तपटिभानो. सीलसमाचारस्मिञ्हि ठितभिक्खु मुत्तपटिभानो न होति, युत्तपटिभानो पन होति वङ्गीसत्थेरो विय. गतिमाति गमनसमत्थाय पञ्ञाय समन्नागतो. धितिमाति धारणसमत्थाय पञ्ञाय समन्नागतो. मतिमाति एत्थ पन मतीति पञ्ञाय नाममेव, तस्मा पञ्ञवाति अत्थो. इति तीहिपि इमेहि पदेहि पञ्ञाव कथिता. तत्थ हेट्ठा समणधम्मकरणवीरियं कथितं, इध बुद्धवचनगण्हनवीरियं. तथा हेट्ठा विपस्सनापञ्ञा कथिता, इध बुद्धवचनगण्हनपञ्ञा. न च कामेसु गिद्धोति वत्थुकामकिलेसकामेसु अगिद्धो. सतो च निपको चाति अभिक्कन्तपटिक्कन्तादीसु सत्तसु ठानेसु सतिया चेव ञाणेन च समन्नागतो चरतीति अत्थो. नेपक्कन्ति पञ्ञा, ताय समन्नागतत्ता निपकोति वुत्तो. सेसमिधापि पुरिमनयेनेव योजेतब्बं.

अनुसासनविधादिवण्णना

१५४. पच्चत्तं योनिसो मनसिकाराति अत्तनो उपायमनसिकारेन. यथानुसिट्ठं तथा पटिपज्जमानोति यथा मया अनुसिट्ठं अनुसासनी दिन्ना, तथा पटिपज्जमानो. तिण्णंसंयोजनानं परिक्खयातिआदि वुत्तत्थमेव. सेसमिधापि पुरिमनयेनेव योजेतब्बं.

१५५. परपुग्गलविमुत्तिञाणेति सोतापन्नादीनं परपुग्गलानं तेन तेन मग्गेन किलेसविमुत्तिञाणे. सेसमिधापि पुरिमनयेनेव योजेतब्बं.

१५६. अमुत्रासिं एवंनामोति एको पुब्बेनिवासं अनुस्सरन्तो नामगोत्तं परियादियमानो गच्छति. एको सुद्धखन्धेयेव अनुस्सरति, एको हि सक्कोति, एको न सक्कोति. तत्थ यो सक्कोति, तस्स वसेन अग्गहेत्वा असक्कोन्तस्स वसेन गहितं. असक्कोन्तो पन किं करोति? सुद्धखन्धेयेव अनुस्सरन्तो गन्त्वा अनेकजातिसतसहस्समत्थके ठत्वा नामगोत्तं परियादियमानो ओतरति. तं दस्सेन्तो एवंनामोतिआदिमाह . सो एवमाहाति सो दिट्ठिगतिको एवमाह. तत्थ किञ्चापि सस्सतोति वत्वा ‘‘ते च सत्ता संसरन्ती’’ति वदन्तस्स वचनं पुब्बापरविरुद्धं होति. दिट्ठिगतिकत्ता पनेस एतं न सल्लक्खेसि. दिट्ठिगतिकस्स हि ठानं वा नियमो वा नत्थि. इमं गहेत्वा इमं विस्सज्जेति, इमं विस्सज्जेत्वा इमं गण्हातीति ब्रह्मजाले वित्थारितमेवेतं. अयं ततियो सस्सतवादोति थेरो लाभिस्सेव वसेन तयो सस्सतवादे आह. भगवता पन तक्कीवादम्पि गहेत्वा ब्रह्मजाले चत्तारो वुत्ता. एतेसं पन तिण्णं वादानं वित्थारकथा ब्रह्मजाले (दी. नि. अट्ठ. १.३०) वुत्तनयेनेव वेदितब्बा. सेसमिधापि पुरिमनयेनेव वित्थारेतब्बं.

१५७. गणनाय वाति पिण्डगणनाय. सङ्खानेनाति अच्छिद्दकवसेन मनोगणनाय. उभयथापि पिण्डगणनमेव दस्सेति. इदं वुत्तं होति, वस्सानं सतवसेन सहस्सवसेन सतसहस्सवसेन कोटिवसेन पिण्डं कत्वापि एत्तकानि वस्ससतानीति वा एत्तका वस्सकोटियोति वा एवं सङ्खातुं न सक्का. तुम्हे पन अत्तनो दसन्नं पारमीनं पूरितत्ता सब्बञ्ञुतञ्ञाणस्स सुप्पटिविद्धत्ता यस्मा वो अनावरणञाणं सूरं वहति. तस्मा देसनाञाणकुसलतं पुरक्खत्वा वस्सगणनायपि परियन्तिकं कत्वा कप्पगणनायपि परिच्छिन्दित्वा एत्तकन्ति दस्सेथाति दीपेति. पाळियत्थो पनेत्थ वुत्तनयोयेव. सेसमिधापि पुरिमनयेनेव योजेतब्बं.

१५८. एतदानुत्तरियं, भन्ते, सत्तानं चुतूपपातञाणेति भन्ते यापि अयं सत्तानं चुतिपटिसन्धिवसेन ञाणदेसना, सापि तुम्हाकंयेव अनुत्तरा. अतीतबुद्धापि एवमेव देसेसुं. अनागतापि एवमेव देसेस्सन्ति. तुम्हे तेसं अतीतानागतबुद्धानं ञाणेन संसन्दित्वाव देसयित्थ. ‘‘इमिनापि कारणेन एवंपसन्नो अहं भन्ते भगवती’’ति दीपेति. पाळियत्थो पनेत्थ वित्थारितोयेव.

१५९. सासवा सउपधिकाति सदोसा सउपारम्भा. नो अरियाति वुच्चतीति अरियिद्धीति न वुच्चति. अनासवा अनुपधिकाति निद्दोसा अनुपारम्भा. अरियाति वुच्चतीति अरियिद्धीति वुच्चति. अप्पटिकूलसञ्ञीतत्थ विहरतीति कथं अप्पटिकूलसञ्ञी तत्थ विहरतीति? पटिकूले सत्ते मेत्तं फरति, सङ्खारे धातुसञ्ञं उपसंहरति. यथाह ‘‘कथं पटिकूले अप्पटिकूलसञ्ञी विहरति (पटि. म. ३.९७)? अनिट्ठस्मिं वत्थुस्मिं मेत्ताय वा फरति, धातुतो वा उपसंहरती’’ति. पटिकूलसञ्ञी तत्थ विहरतीति अप्पटिकूले सत्ते असुभसञ्ञं फरति, सङ्खारे अनिच्चसञ्ञं उपसंहरति. यथाह ‘‘कथं अप्पटिकूले पटिकूलसञ्ञी विहरति? इट्ठस्मिं वत्थुस्मिं असुभाय वा फरति, अनिच्चतो वा उपसंहरती’’ति. एवं सेसपदेसुपि अत्थो वेदितब्बो.

उपेक्खको तत्थ विहरतीति इट्ठे अरज्जन्तो अनिट्ठे अदुस्सन्तो यथा अञ्ञे असमपेक्खनेन मोहं उप्पादेन्ति, एवं अनुप्पादेन्तो छसु आरम्मणेसु छळङ्गुपेक्खाय उपेक्खको विहरति. एतदानुत्तरियं, भन्ते, इद्धिविधासूति, भन्ते, या अयं द्वीसु इद्धीसु एवंदेसना, एतदानुत्तरियं. तं भगवाति तं देसनं भगवा असेसं सकलं अभिजानाति. तं भगवतोति तं देसनं भगवतो असेसं अभिजानतो. उत्तरि अभिञ्ञेय्यं नत्थीति उत्तरि अभिजानितब्बं नत्थि. अयं नाम इतो अञ्ञो धम्मो वा पुग्गलो वा यं भगवा न जानाति इदं नत्थि. यदभिजानं अञ्ञो समणो वा ब्राह्मणो वाति यं तुम्हेहि अनभिञ्ञातं अञ्ञो समणो वा ब्राह्मणो वा अभिजानन्तो भगवता भिय्योभिञ्ञतरो अस्स, अधिकतरपञ्ञो भवेय्य. यदिदं इद्धिविधासूति एत्थ यदिदन्ति निपातमत्तं. इद्धिविधासु भगवता उत्तरितरो नत्थि. अतीतबुद्धापि हि इमा द्वे इद्धियो देसेसुं, अनागतापि इमाव देसेस्सन्ति. तुम्हेपि तेसं ञाणेन संसन्दित्वा इमाव देसयित्थ. इति भगवा इद्धिविधासु अनुत्तरोति दस्सेन्तो ‘‘इमिनापि कारणेन एवंपसन्नो अहं, भन्ते, भगवती’’ति दीपेति. एत्तावता ये धम्मसेनापति दिवाट्ठाने निसीदित्वा सोळस अपरम्परियधम्मे सम्मसि, तेव दस्सिता होन्ति.

अञ्ञथासत्थुगुणदस्सनादिवण्णना

१६०. इदानि अपरेनपि आकारेन भगवतो गुणे दस्सेन्तो यं तं भन्तेतिआदिमाह. तत्थ सद्धेन कुलपुत्तेनाति सद्धा कुलपुत्ता नाम अतीतानागतपच्चुप्पन्ना बोधिसत्ता. तस्मा यं सब्बञ्ञुबोधिसत्तेन पत्तब्बन्ति वुत्तं होति. किं पन तेन पत्तब्बं? नव लोकुत्तरधम्मा. आरद्धवीरियेनातिआदीसु ‘‘वीरियं थामो’’तिआदीनि सब्बानेव वीरियवेवचनानि. तत्थ आरद्धवीरियेनाति पग्गहितवीरियेन. थामवताति थामसम्पन्नेन थिरवीरियेन. पुरिसथामेनाति तेन थामवता यं पुरिसथामेन पत्तब्बन्ति वुत्तं होति. अनन्तरपदद्वयेपि एसेव नयो. पुरिसधोरय्हेनाति या असमधुरेहि बुद्धेहि वहितब्बा धुरा, तं धुरं वहनसमत्थेन महापुरिसेन. अनुप्पत्तं तं भगवताति तं सब्बं अतीतानागतबुद्धेहि पत्तब्बं, सब्बमेव अनुप्पत्तं, भगवतो एकगुणोपि ऊनो नत्थीति दस्सेति. कामेसु कामसुखल्लिकानुयोगन्ति वत्थुकामेसु कामसुखल्लिकानुयोगं. यथा अञ्ञे केणियजटिलादयो समणब्राह्मणा ‘‘को जानाति परलोकं . सुखो इमिस्सा परिब्बाजिकाय मुदुकाय लोमसाय बाहाय सम्फस्सो’’ति मोळिबन्धाहि परिब्बाजिकाहि परिचारेन्ति सम्पत्तं सम्पत्तं रूपादिआरम्मणं अनुभवमाना कामसुखमनुयुत्ता, न एवमनुयुत्तोति दस्सेति.

हीनन्ति लामकं. गम्मन्ति गामवासीनं धम्मं. पोथुज्जनिकन्ति पुथुज्जनेहि सेवितब्बं. अनरियन्ति न निद्दोसं. न वा अरियेहि सेवितब्बं. अनत्थसञ्हितन्ति अनत्थसंयुत्तं. अत्तकिलमथानुयोगन्ति अत्तनो आतापनपरितापनानुयोगं. दुक्खन्ति दुक्खयुत्तं, दुक्खमं वा. यथा एके समणब्राह्मणा कामसुखल्लिकानुयोगं परिवज्जेस्सामाति कायकिलमथं अनुधावन्ति, ततो मुञ्चिस्सामाति कामसुखं अनुधावन्ति, न एवं भगवा. भगवा पन उभो एते अन्ते वज्जेत्वा या सा ‘‘अत्थि, भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा चक्खुकरणी’’ति एवं वुत्ता सम्मापटिपत्ति, तमेव पटिपन्नो. तस्मा ‘‘न च अत्तकिलमथानुयोग’’न्तिआदिमाह.

आभिचेतसिकानन्ति अभिचेतसिकानं, कामावचरचित्तानि अतिक्कमित्वा ठितानन्ति अत्थो. दिट्ठधम्मसुखविहारानन्ति इमस्मिंयेव अत्तभावे सुखविहारानं. पोट्ठपादसुत्तन्तस्मिञ्हि सप्पीतिकदुतियज्झानफलसमापत्ति कथिता (दी. नि. १.४३२). पासादिकसुत्तन्ते सह मग्गेन विपस्सनापादकज्झानं. दसुत्तरसुत्तन्ते चतुत्थज्झानिकफलसमापत्ति. इमस्मिं सम्पसादनीये दिट्ठधम्मसुखविहारज्झानानि कथितानि. निकामलाभीति यथाकामलाभी. अकिच्छलाभीति अदुक्खलाभी. अकसिरलाभीति विपुललाभी.

अनुयोगदानप्पकारवण्णना

१६१. एकिस्सा लोकधातुयाति दससहस्सिलोकधातुया. तीणि हि खेत्तानि – जातिखेत्तं आणाखेत्तं विसयखेत्तं. तत्थ जातिखेत्तं नाम दससहस्सी लोकधातु. सा हि तथागतस्स मातुकुच्छिं ओक्कमनकाले निक्खमनकाले सम्बोधिकाले धम्मचक्कप्पवत्तने आयुसङ्खारोस्सज्जने परिनिब्बाने च कम्पति. कोटिसतसहस्सचक्कवाळं पन आणाखेत्तं नाम. आटानाटियमोरपरित्तधजग्गपरित्तरतनपरित्तादीनञ्हि एत्थ आणा वत्तति. विसयखेत्तस्स पन परिमाणं नत्थि, बुद्धानञ्हि ‘‘यावतकं ञाणं, तावतकं ञेय्यं, यावतकं ञेय्यं तावतकं ञाणं, ञाणपरियन्तिकं ञेय्यं, ञेय्यपरियन्तिकं ञाण’’न्ति (महानि. ५५) वचनतो अविसयो नाम नत्थि.

इमेसु पन तीसु खेत्तेसु ठपेत्वा इमं चक्कवाळं अञ्ञस्मिं चक्कवाळे बुद्धा उप्पज्जन्तीति सुत्तं नत्थि, नुप्पञ्जन्तीति पन अत्थि. तीणि पिटकानि विनयपिटकं, सुत्तन्तपिटकं अभिधम्मपिटकं. तिस्सो सङ्गीतियो महाकस्सपत्थेरस्स सङ्गीति, यसत्थेरस्स सङ्गीति, मोग्गलिपुत्ततिस्सत्थेरस्स सङ्गीतीति. इमा तिस्सो सङ्गीतियो आरुळ्हे तेपिटके बुद्धवचने ‘‘इमं चक्कवाळं मुञ्चित्वा अञ्ञत्थ बुद्धा उप्पज्जन्ती’’ति सुत्तं नत्थि, नुप्पज्जन्तीति पन अत्थि.

अपुब्बं अचरिमन्ति अपुरे अपच्छा एकतो नुप्पज्जन्ति, पुरे वा पच्छा वा उप्पज्जन्तीति वुत्तं होति. तत्थ बोधिपल्लङ्के ‘‘बोधिं अपत्वा न उट्ठहिस्सामी’’ति निसिन्नकालतो पट्ठाय याव मातुकुच्छिस्मिं पटिसन्धिग्गहणं, ताव पुब्बेति न वेदितब्बं. बोधिसत्तस्स हि पटिसन्धिग्गहणे दससहस्सचक्कवाळकम्पनेनेव खेत्तपरिग्गहो कतो. अञ्ञस्स बुद्धस्स उप्पत्तिपि निवारिता होति. परिनिब्बानतो पट्ठाय च याव सासपमत्तापि धातुयो तिट्ठन्ति, ताव पच्छाति न वेदितब्बं. धातूसु हि ठितासु बुद्धापि ठिताव होन्ति. तस्मा एत्थन्तरे अञ्ञस्स बुद्धस्स उप्पत्ति निवारिताव होति. धातुपरिनिब्बाने पन जाते अञ्ञस्स बुद्धस्स उप्पत्ति न निवारिता.

तिपिटकअन्तरधानकथा

तीणि अन्तरधानानि नाम परियत्तिअन्तरधानं, पटिवेधअन्तरधानं, पटिपत्तिअन्तरधानन्ति. तत्थ परियत्तीति तीणि पिटकानि. पटिवेधोति सच्चप्पटिवेधो. पटिपत्तीति पटिपदा. तत्थ पटिवेधो च पटिपत्ति च होतिपि न होतिपि. एकस्मिञ्हि काले पटिवेधकरा भिक्खू बहू होन्ति, एस भिक्खु पुथुज्जनोति अङ्गुलिं पसारेत्वा दस्सेतब्बो होति. इमस्मिंयेव दीपे एकवारं पुथुज्जनभिक्खु नाम नाहोसि. पटिपत्तिपूरकापि कदाचि बहू होन्ति, कदाचि अप्पा. इति पटिवेधो च पटिपत्ति च होतिपि न होतिपि. सासनट्ठितिया पन परियत्ति पमाणं. पण्डितो हि तेपिटकं सुत्वा द्वेपि पूरेति.

यथा अम्हाकं बोधिसत्तो आळारस्स सन्तिके पञ्चाभिञ्ञा सत्त च समापत्तियो निब्बत्तेत्वा नेवसञ्ञानासञ्ञायतनसमापत्तिया परिकम्मं पुच्छि, सो न जानामीति आह. ततो उदकस्स सन्तिकं गन्त्वा अधिगतविसेसं संसन्दित्वा नेवसञ्ञानासञ्ञायतनस्स परिकम्मं पुच्छि, सो आचिक्खि, तस्स वचनसमनन्तरमेव महासत्तो तं झानं सम्पादेसि, एवमेव पञ्ञवा भिक्खु परियत्तिं सुत्वा द्वेपि पूरेति. तस्मा परियत्तिया ठिताय सासनं ठितं होति. यदा पन सा अन्तरधायति, तदा पठमं अभिधम्मपिटकं नस्सति. तत्थ पट्ठानं सब्बपठमं अन्तरधायति. अनुक्कमेन पच्छा धम्मसङ्गहो , तस्मिं अन्तरहिते इतरेसु द्वीसु पिटकेसु ठितेसुपि सासनं ठितमेव होति.

तत्थ सुत्तन्तपिटके अन्तरधायमाने पठमं अङ्गुत्तरनिकायो एकादसकतो पट्ठाय याव एकका अन्तरधायति, तदनन्तरं संयुत्तनिकायो चक्कपेय्यालतो पट्ठाय याव ओघतरणा अन्तरधायति. तदनन्तरं मज्झिमनिकायो इन्द्रियभावनतो पट्ठाय याव मूलपरियाया अन्तरधायति. तदनन्तरं दीघनिकायो दसुत्तरतो पट्ठाय याव ब्रह्मजाला अन्तरधायति. एकिस्सापि द्विन्नम्पि गाथानं पुच्छा अद्धानं गच्छति, सासनं धारेतुं न सक्कोति, सभियपुच्छा आळवकपुच्छा विय च. एता किर कस्सपबुद्धकालिका अन्तरा सासनं धारेतुं नासक्खिंसु.

द्वीसु पन पिटकेसु अन्तरहितेसुपि विनयपिटके ठिते सासनं तिट्ठति. परिवारक्खन्धकेसु अन्तरहितेसु उभतोविभङ्गे ठिते ठितमेव होति. उभतोविभङ्गे अन्तरहिते मातिकायपि ठिताय ठितमेव होति. मातिकाय अन्तरहिताय पातिमोक्खपब्बज्जाउपसम्पदासु ठितासु सासनं तिट्ठति. लिङ्गं अद्धानं गच्छति. सेतवत्थसमणवंसो पन कस्सपबुद्धकालतो पट्ठाय सासनं धारेतुं नासक्खि. पटिसम्भिदापत्तेहि वस्ससहस्सं अट्ठासि. छळभिञ्ञेहि वस्ससहस्सं. तेविज्जेहि वस्ससहस्सं. सुक्खविपस्सकेहि वस्ससहस्सं. पातिमोक्खेहि वस्ससहस्सं अट्ठासि. पच्छिमकस्स पन सच्चप्पटिवेधतो पच्छिमकस्स सीलभेदतो पट्ठाय सासनं ओसक्कितं नाम होति. ततो पट्ठाय अञ्ञस्स बुद्धस्स उप्पत्ति न निवारिता.

सासनअन्तरहितवण्णना

तीणि परिनिब्बानानि नाम किलेसपरिनिब्बानं खन्धपरिनिब्बानं धातुपरिनिब्बानन्ति. तत्थ किलेसपरिनिब्बानं बोधिपल्लङ्के अहोसि. खन्धपरिनिब्बानं कुसिनारायं. धातुपरिनिब्बानं अनागते भविस्सति. सासनस्स किर ओसक्कनकाले इमस्मिं तम्बपण्णिदीपे धातुयो सन्निपतित्वा महाचेतियं गमिस्सन्ति. महाचेतियतो नागदीपे राजायतनचेतियं. ततो महाबोधिपल्लङ्कं गमिस्सन्ति. नागभवनतोपि देवलोकतोपि ब्रह्मलोकतोपि धातुयो महाबोधिपल्लङ्कमेव गमिस्सन्ति. सासपमत्तापि धातुयो न अन्तरा नस्सिस्सन्ति. सब्बधातुयो महाबोधिपल्लङ्के रासिभूता सुवण्णक्खन्धो विय एकग्घना हुत्वा छब्बण्णरस्मियो विस्सज्जेस्सन्ति.

ता दससहस्सिलोकधातुं फरिस्सन्ति, ततो दससहस्सचक्कवाळदेवता सन्निपतित्वा ‘‘अज्ज सत्था परिनिब्बाति, अज्ज सासनं ओसक्कति, पच्छिमदस्सनं दानि इदं अम्हाक’’न्ति दसबलस्स परिनिब्बुतदिवसतो महन्ततरं कारुञ्ञं करिस्सन्ति. ठपेत्वा अनागामिखीणासवे अवसेसा सकभावेन सन्धारेतुं न सक्खिस्सन्ति. धातूसु तेजोधातु उट्ठहित्वा याव ब्रह्मलोका उग्गच्छिस्सति. सासपमत्तायपि धातुया सति एकजाला भविस्सति. धातूसु परियादानं गतासु उपच्छिज्जिस्सति. एवं महन्तं आनुभावं दस्सेत्वा धातूसु अन्तरहितासु सासनं अन्तरहितं नाम होति.

याव न एवं अन्तरधायति, ताव अचरिमं नाम होति. एवं अपुब्बं अचरिमं उप्पज्जेय्युं, नेतं ठानं विज्जति. कस्मा पन अपुब्बं अचरिमं नुप्पज्जन्तीति? अनच्छरियत्ता. बुद्धा हि अच्छरियमनुस्सा. यथाह – ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति अच्छरियमनुस्सो. कतमो एकपुग्गलो? तथागतो अरहं सम्मासम्बुद्धो’’ति (अ. नि. १.१७२). यदि च द्वे वा चत्तारो वा अट्ठ वा सोळस वा एकतो उप्पज्जेय्युं, अनच्छरिया भवेय्युं. एकस्मिञ्हि विहारे द्विन्नं चेतियानम्पि लाभसक्कारो उळारो न होति. भिक्खूपि बहुताय न अच्छरिया जाता, एवं बुद्धापि भवेय्युं, तस्मा नुप्पज्जन्ति. देसनाय च विसेसाभावतो. यञ्हि सतिपट्ठानादिभेदं धम्मं एको देसेति. अञ्ञेन उप्पज्जित्वापि सोव देसेतब्बो सिया, ततो अनच्छरियो सिया. एकस्मिं पन धम्मं देसेन्ते देसनापि अच्छरिया होति, विवादभावतो च. बहूसु हि बुद्धेसु उप्पन्नेसु बहूनं आचरियानं अन्तेवासिका विय अम्हाकं बुद्धो पासादिको, अम्हाकं बुद्धो मधुरस्सरो लाभी पुञ्ञवाति विवदेय्युं. तस्मापि एवं नुप्पज्जन्ति. अपि चेतं कारणं मिलिन्दरञ्ञापि पुट्ठेन नागसेनत्थेरेन वित्थारितमेव. वुत्तञ्हि तत्थ –

भन्ते, नागसेन, भासितम्पि हेतं भगवता ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा अपुब्बं अचरिमं उप्पज्जेय्युं, नेतं ठानं विज्जती’’ति. देसयन्ता च, भन्ते नागसेन, सब्बेपि तथागता सत्ततिंस बोधिपक्खिये धम्मे देसेन्ति, कथयमाना च चत्तारि अरियसच्चानि कथेन्ति, सिक्खापेन्ता च तीसु सिक्खासु सिक्खापेन्ति, अनुसासमाना च अप्पमादप्पटिपत्तियं अनुसासन्ति. यदि, भन्ते नागसेन, सब्बेसम्पि तथागतानं एका देसना एका कथा एकसिक्खा एकानुसासनी, केन कारणेन द्वे तथागता एकक्खणे नुप्पज्जन्ति. एकेनपि ताव बुद्धुप्पादेन अयं लोको ओभासजातो, यदि दुतियो बुद्धो भवेय्य, द्विन्नं पभाय अयं लोको भिय्योसोमत्ताय ओभासजातो भवेय्य, ओवदमाना च द्वे तथागता सुखं ओवदेय्युं, अनुसासमाना च सुखं अनुसासेय्युं, तत्थ मे कारणं देसेहि, यथाहं निस्संसयो भवेय्य’’न्ति.

अयं, महाराज, दससहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्स गुणं धारेति, यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य, चलेय्य, कम्पेय्य, नमेय्य, ओणमेय्य, विनमेय्य, विकिरेय्य, विधमेय्य, विद्धंसेय्य, न ठानमुपगच्छेय्य.

यथा, महाराज, नावा एकपुरिससन्धारणी भवेय्य, एकपुरिसे अभिरूळ्हे सा नावा समुपादिका भवेय्य, अथ दुतियो पुरिसो आगच्छेय्य तादिसो आयुना वण्णेन वयेन पमाणेन किसथूलेन सब्बङ्गपच्चङ्गेन, सो तं नावं अभिरूहेय्य, अपि नु सा, महाराज, नावा द्विन्नम्पि धारेय्याति? न हि, भन्ते, चलेय्य, कम्पेय्य, नमेय्य, ओणमेय्य, विनमेय्य, विकिरेय्य, विधमेय्य, विद्धंसेय्य, न ठानमुपगच्छेय्य ओसीदेय्य उदकेति. एवमेव खो, महाराज, अयं दससहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्स गुणं धारेति, यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य…पे… न ठानमुपगच्छेय्य.

यथा वा पन, महाराज, पुरिसो यावदत्थं भोजनं भुञ्जेय्य छादेन्तं याव कण्ठमभिपूरयित्वा, सो धातो पीणितो परिपुण्णो निरन्तरो तन्दीकतो अनोणमितदण्डजातो पुनदेव तावतकं भोजनं भुञ्जेय्य, अपि नु खो सो, महाराज, पुरिसो सुखितो भवेय्याति? न हि, भन्ते , सकिं भुत्तोव मरेय्याति; एवमेव खो, महाराज, अयं दससहस्सी लोकधातु एकबुद्धधारणी …पे… न ठानमुपगच्छेय्याति.

किं नु खो, भन्ते नागसेन, अतिधम्मभारेन पथवी चलतीति? इध, महाराज, द्वे सकटा रतनपूरिता भवेय्युं याव मुखसमा, एकस्मा सकटतो रतनं गहेत्वा एकस्मिं सकटे आकिरेय्युं, अपि नु खो तं, महाराज, सकटं द्विन्नम्पि सकटानं रतनं धारेय्याति? न हि, भन्ते, नाभिपि तस्स फलेय्य, अरापि तस्स भिज्जेय्युं, नेमिपि तस्स ओपतेय्य, अक्खोपि तस्स भिज्जेय्याति. किं नु खो, महाराज, अतिरतनभारेन सकटं भिज्जतीति? आम, भन्ते,ति. एवमेव खो, महाराज, अतिधम्मभारेन पथवी चलति.

अपिच, महाराज, इमं कारणं बुद्धबलपरिदीपनाय ओसारितं अञ्ञम्पि तत्थ अतिरूपं कारणं सुणोहि, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति. यदि, महाराज, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, तेसं परिसाय विवादो उप्पज्जेय्य ‘‘तुम्हाकं बुद्धो अम्हाकं बुद्धो’’ति, उभतो पक्खजाता भवेय्युं. यथा, महाराज, द्विन्नं बलवामच्चानं परिसाय विवादो उप्पज्जेय्य ‘‘तुम्हाकं अमच्चो अम्हाकं अमच्चो’’ति, उभतो पक्खजाता होन्ति; एवमेव खो, महाराज, यदि द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, तेसं परिसाय विवादो उप्पज्जेय्य ‘‘तुम्हाकं बुद्धो, अम्हाकं बुद्धो’’ति, उभतो पक्खजाता भवेय्युं, इदं ताव, महाराज, एकं कारणं, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति.

अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति. यदि, महाराज, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, ‘‘अग्गो बुद्धो’’ति यं वचनं, तं मिच्छा भवेय्य, ‘‘जेट्ठो बुद्धो’’ति, सेट्ठो बुद्धोति, विसिट्ठो बुद्धोति, उत्तमो बुद्धोति, पवरो बुद्धोति, असमो बुद्धोति , असमसमो बुद्धोति, अप्पटिमो बुद्धोति, अप्पटिभागो बुद्धोति, अप्पटिपुग्गलो बुद्धोति यं वचनं, तं मिच्छा भवेय्य. इमम्पि खो त्वं, महाराज, कारणं अत्थतो सम्पटिच्छ, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति.

अपिच खो, महाराज, बुद्धानं भगवन्तानं सभावपकति एसा, यं एकोयेव बुद्धो लोके उप्पज्जति. कस्मा कारणा? महन्तताय सब्बञ्ञुबुद्धगुणानं, यं अञ्ञम्पि, महाराज, महन्तं होति, तं एकंयेव होति. पथवी, महाराज, महन्ती, सा एकायेव. सागरो महन्तो, सो एकोयेव. सिनेरु गिरिराजा महन्तो, सो एकोयेव. आकासो महन्तो, सो एकोयेव. सक्को महन्तो, सो एकोयेव. मारो महन्तो , सो एकोयेव. महाब्रह्मा महन्तो, सो एकोयेव. तथागतो अरहं सम्मासम्बुद्धो महन्तो, सो एकोयेव लोकस्मिं. यत्थ ते उप्पज्जन्ति, तत्थ अञ्ञेसं ओकासो न होति. तस्मा, महाराज, तथागतो अरहं सम्मासम्बुद्धो एकोयेव लोके उप्पज्जतीति. सुकथितो, भन्ते नागसेन, पञ्हो ओपम्मेहि कारणेहीति (मि. प. ५.१.१).

धम्मस्स चानुधम्मन्ति नवविधस्स लोकुत्तरधम्मस्स अनुधम्मं पुब्बभागप्पटिपदं. सहधम्मिकोति सकारणो. वादानुवादोति वादोयेव.

अच्छरियअब्भुतवण्णना

१६२. आयस्मा उदायीति तयो थेरा उदायी नाम – लाळुदायी, काळुदायी, महाउदायीति. इध महाउदायी अधिप्पेतो. तस्स किर इमं सुत्तं आदितो पट्ठाय याव परियोसाना सुणन्तस्स अब्भन्तरे पञ्चवण्णा पीति उप्पज्जित्वा पादपिट्ठितो सीसमत्थकं गच्छति, सीसमत्थकतो पादपिट्ठिं आगच्छति, उभतो पट्ठाय मज्झं ओतरति, मज्झतो पट्ठाय उभतो गच्छति. सो निरन्तरं पीतिया फुटसरीरो बलवसोमनस्सेन दसबलस्स गुणं कथेन्तो अच्छरियं भन्तेतिआदिमाह. अप्पिच्छताति नित्तण्हता. सन्तुट्ठिताति चतूसु पच्चयेसु तीहाकारेहि सन्तोसो. सल्लेखताति सब्बकिलेसानं सल्लिखितभावो. यत्र हि नामाति यो नाम. न अत्तानं पातुकरिस्सतीति अत्तनो गुणे न आवि करिस्सति. पटाकं परिहरेय्युन्ति ‘‘को अम्हेहि सदिसो अत्थी’’ति वदन्ता पटाकं उक्खिपित्वा नाळन्दं विचरेय्युं.

पस्सखो त्वं, उदायि, तथागतस्स अप्पिच्छताति पस्स उदायि यादिसी तथागतस्स अप्पिच्छताति थेरस्स वचनं सम्पटिच्छन्तो आह. किं पन भगवा नेव अत्तानं पातुकरोति, न अत्तनो गुणं कथेतीति चे? न, न कथेति. अप्पिच्छतादीहि कथेतब्बं, चीवरादिहेतुं न कथेति. तेनेवाह – ‘‘पस्स खो त्वं, उदायि, तथागतस्स अप्पिच्छता’’तिआदि. बुज्झनकसत्तं पन आगम्म वेनेय्यवसेन कथेति. यथाह –

‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जति;

सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो’’ति. (महाव. ११);

एवं तथागतस्स गुणदीपिका बहू गाथापि सुत्तन्तापि वित्थारेतब्बा.

१६३. अभिक्खणं भासेय्यासीति पुनप्पुनं भासेय्यासि. पुब्बण्हसमये मे कथितन्ति मा मज्झन्हिकादीसु न कथयित्थ. अज्ज वा मे कथितन्ति मा परदिवसादीसु न कथयित्थाति अत्थो. पवेदेसीति कथेसि. इमस्स वेय्याकरणस्साति निग्गाथकत्ता इदं सुत्तं ‘‘वेय्याकरण’’न्ति वुत्तं. अधिवचनन्ति नामं. इदं पन ‘‘इति हिद’’न्ति पट्ठाय पदं सङ्गीतिकारेहि ठपितं. सेसं सब्बत्थ उत्तानत्थमेवाति.

सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय

सम्पसादनीयसुत्तवण्णना निट्ठिता.