📜

७. लक्खणसुत्तवण्णना

द्वत्तिंसमहापुरिसलक्खणवण्णना

१९९. एवंमे सुतन्ति लक्खणसुत्तं. तत्रायमनुत्तानपदवण्णना. द्वत्तिंसिमानीति द्वत्तिंस इमानि. महापुरिसलक्खणानीति महापुरिसब्यञ्जनानि महापुरिसनिमित्तानि ‘‘अयं महापुरिसो’’ति सञ्जाननकारणानि. ‘‘येहि समन्नागतस्स महापुरिसस्सा’’तिआदि महापदाने वित्थारितनयेनेव वेदितब्बं.

‘‘बाहिरकापि इसयो धारेन्ति, नो च खो जानन्ति ‘इमस्स कम्मस्स कतत्ता इमं लक्खणं पटिलभती’ति’’ कस्मा आह? अट्ठुप्पत्तिया अनुरूपत्ता. इदञ्हि सुत्तं सअट्ठुप्पत्तिकं. सा पनस्स अट्ठुप्पत्ति कत्थ समुट्ठिता? अन्तोगामे मनुस्सानं अन्तरे. तदा किर सावत्थिवासिनो अत्तनो अत्तनो गेहेसु च गेहद्वारेसु च सन्थागारादीसु च निसीदित्वा कथं समुट्ठापेसुं – ‘‘भगवतो असीतिअनुब्यञ्जनानि ब्यामप्पभा द्वत्तिंसमहापुरिसलक्खणानि, येहि च भगवतो कायो, सब्बफालिफुल्लो विय पारिच्छत्तको, विकसितमिव कमलवनं, नानारतनविचित्तं विय सुवण्णतोरणं, तारामरिचिविरोचमिव गगनतलं, इतो चितो च विधावमाना विप्फन्दमाना छब्बण्णरस्मियो मुञ्चन्तो अतिविय सोभति. भगवतो च इमिना नाम कम्मेन इदं लक्खणं निब्बत्तन्ति कथितं नत्थि, यागुउळुङ्कमत्तम्पि पन कटच्छुभत्तमत्तं वा पुब्बे दिन्नपच्चया एवं उप्पज्जतीति भगवता वुत्तं. किं नु खो सत्था कम्मं अकासि, येनस्स इमानि लक्खणानि निब्बत्तन्ती’’ति.

अथायस्मा आनन्दो अन्तोगामे चरन्तो इमं कथासल्लापं सुत्वा कतभत्तकिच्चो विहारं आगन्त्वा सत्थु वत्तं कत्वा वन्दित्वा ठितो ‘‘मया, भन्ते, अन्तोगामे एका कथा सुता’’ति आह. ततो भगवता ‘‘किं ते, आनन्द, सुत’’न्ति वुत्ते सब्बं आरोचेसि. सत्था थेरस्स वचनं सुत्वा परिवारेत्वा निसिन्ने भिक्खू आमन्तेत्वा ‘‘द्वत्तिंसिमानि, भिक्खवे, महापुरिसस्स महापुरिसलक्खणानी’’ति पटिपाटिया लक्खणानि दस्सेत्वा येन कम्मेन यं निब्बत्तं, तस्स दस्सनत्थं एवमाह.

सुप्पतिट्ठितपादतालक्खणवण्णना

२०१. पुरिमंजातिन्तिआदीसु पुब्बे निवुत्थक्खन्धा जातवसेन ‘‘जाती’’ति वुत्ता. तथा भवनवसेन ‘‘भवो’’ति, निवुत्थवसेन आलयट्ठेन वा ‘‘निकेतो’’ति. तिण्णम्पि पदानं पुब्बे निवुत्थक्खन्धसन्ताने ठितोति अत्थो. इदानि यस्मा तं खन्धसन्तानं देवलोकादीसुपि वत्तति. लक्खणनिब्बत्तनसमत्थं पन कुसलकम्मं तत्थ न सुकरं, मनुस्सभूतस्सेव सुकरं. तस्मा यथाभूतेन यं कम्मं कतं, तं दस्सेन्तो पुब्बे मनुस्सभूतो समानोति आह. अकारणं वा एतं. हत्थिअस्समिगमहिंसवानरादिभूतोपि महापुरिसो पारमियो पूरेतियेव. यस्मा पन एवरूपे अत्तभावे ठितेन कतकम्मं न सक्का सुखेन दीपेतुं, मनुस्सभावे ठितेन कतकम्मं पन सक्का सुखेन दीपेतुं. तस्मा ‘‘पुब्बे मनुस्सभूतो समानो’’ति आह.

दळ्हसमादानोति थिरगहणो. कुसलेसु धम्मेसूति दसकुसलकम्मपथेसु. अवत्थितसमादानोति निच्चलगहणो अनिवत्तितगहणो. महासत्तस्स हि अकुसलकम्मतो अग्गिं पत्वा कुक्कुटपत्तं विय चित्तं पटिकुटति, कुसलं पत्वा वितानं विय पसारियति. तस्मा दळ्हसमादानो होति अवत्थितसमादानो. न सक्का केनचि समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा कुसलसमादानं विस्सज्जापेतुं.

तत्रिमानि वत्थूनि – पुब्बे किर महापुरिसो कलन्दकयोनियं निब्बत्ति. अथ देवे वुट्ठे ओघो आगन्त्वा कुलावकं गहेत्वा समुद्दमेव पवेसेसि. महापुरिसो ‘‘पुत्तके नीहरिस्सामी’’ति नङ्गुट्ठं तेमेत्वा तेमेत्वा समुद्दतो उदकं बहि खिपि. सत्तमे दिवसे सक्को आवज्जित्वा तत्थ आगम्म ‘‘किं करोसी’’ति पुच्छि? सो तस्स आरोचेसि. सक्को महासमुद्दतो उदकस्स दुन्नीहरणीयभावं कथेसि. बोधिसत्तो तादिसेन कुसीतेन सद्धिं कथेतुम्पि न वट्टति. ‘‘मा इध तिट्ठा’’ति अपसारेसि. सक्को ‘‘अनोमपुरिसेन गहितगहणं न सक्का विस्सज्जापेतु’’न्ति तुट्ठो तस्स पुत्तके आनेत्वा अदासि. महाजनककालेपि महासमुद्दं तरमानो ‘‘कस्मा महासमुद्दं तरसी’’ति देवताय पुट्ठो ‘‘पारं गन्त्वा कुलसन्तके रट्ठे रज्जं गहेत्वा दानं दातुं तरामी’’ति आह. ततो देवताय – ‘‘अयं महासमुद्दो गम्भीरो चेव पुथुलो च, कदा नं तरिस्सती’’ति वुत्ते सो आह ‘‘तवेसो महासमुद्दसदिसो, मय्हं पन अज्झासयं आगम्म खुद्दकमातिका विय खायति. त्वंयेव मं दक्खिस्ससि समुद्दं तरित्वा समुद्दपारतो धनं आहरित्वा कुलसन्तकं रज्जं गहेत्वा दानं ददमान’’न्ति. देवता ‘‘अनोमपुरिसेन गहितगहणं न सक्का विस्सज्जापेतु’’न्ति बोधिसत्तं आलिङ्गेत्वा हरित्वा उय्याने निपज्जापेसि. सो छत्तं उस्सापेत्वा दिवसे दिवसे पञ्चसतसहस्सपरिच्चागं कत्वा अपरभागे निक्खम्म पब्बजितो. एवं महासत्तो न सक्का केनचि समणेन वा…पे… ब्रह्मुना वा कुसलसमादानं विस्सज्जापेतुं. तेन वुत्तं – ‘‘दळ्हसमादानो अहोसि कुसलेसु धम्मेसु अवत्थितसमादानो’’ति.

इदानि येसु कुसलेसु धम्मेसु अवत्थितसमादानो अहोसि, ते दस्सेतुं कायसुचरितेतिआदिमाह. दानसंविभागेति एत्थ च दानमेव दिय्यनवसेन दानं, संविभागकरणवसेन संविभागो. सीलसमादानेति पञ्चसीलदससीलचतुपारिसुद्धिसीलपूरणकाले. उपोसथूपवासेति चातुद्दसिकादिभेदस्स उपोसथस्स उपवसनकाले. मत्तेय्यतायाति मातुकातब्बवत्ते. सेसपदेसुपि एसेव नयो. अञ्ञतरञ्ञतरेसु चाति अञ्ञेसु च एवरूपेसु. अधिकुसलेसूति एत्थ अत्थि कुसला, अत्थि अधिकुसला. सब्बेपि कामावचरा कुसला कुसला नाम, रूपावचरा अधिकुसला. उभोपि ते कुसला नाम, अरूपावचरा अधिकुसला. सब्बेपि ते कुसला नाम, सावकपारमीपटिलाभपच्चया कुसला अधिकुसला नाम. तेपि कुसला नाम, पच्चेकबोधिपटिलाभपच्चया कुसला अधिकुसला. तेपि कुसला नाम, सब्बञ्ञुतञ्ञाणप्पटिलाभपच्चया पन कुसला इध ‘‘अधिकुसला’’ति अधिप्पेता. तेसु अधिकुसलेसु धम्मेसु दळ्हसमादानो अहोसि अवत्थितसमादानो.

कटत्ता उपचितत्ताति एत्थ सकिम्पि कतं कतमेव, अभिण्हकरणेन पन उपचितं होति. उस्सन्नत्ताति पिण्डीकतं रासीकतं कम्मं उस्सन्नन्ति वुच्चति. तस्मा ‘‘उस्सन्नत्ता’’ति वदन्तो मया कतकम्मस्स चक्कवाळं अतिसम्बाधं, भवग्गं अतिनीचं, एवं मे उस्सन्नं कम्मन्ति दस्सेति. विपुलत्ताति अप्पमाणत्ता. इमिना ‘‘अनन्तं अपरिमाणं मया कतं कम्म’’न्ति दस्सेति. अधिग्गण्हातीति अधिभवति, अञ्ञेहि देवेहि अतिरेकं लभतीति अत्थो. पटिलभतीति अधिगच्छति.

सब्बावन्तेहि पादतलेहीति इदं ‘‘समं पादं भूमियं निक्खिपती’’ति एतस्स वित्थारवचनं. तत्थ सब्बावन्तेहीति सब्बपदेसवन्तेहि, न एकेन पदेसेन पठमं फुसति, न एकेन पच्छा, सब्बेहेव पादतलेहि समं फुसति, समं उद्धरति. सचेपि हि तथागतो ‘‘अनेकसतपोरिसं नरकं अक्कमिस्सामी’’ति पादं अभिनीहरति. तावदेव निन्नट्ठानं वातपूरिता विय कम्मारभस्ता उन्नमित्वा पथविसमं होति. उन्नतट्ठानम्पि अन्तो पविसति. ‘‘दूरे अक्कमिस्सामी’’ति अभिनीहरन्तस्स सिनेरुप्पमाणोपि पब्बतो सुसेदितवेत्तङ्कुरो विय ओनमित्वा पादसमीपं आगच्छति. तथा हिस्स यमकपाटिहारियं कत्वा ‘‘युगन्धरपब्बतं अक्कमिस्सामी’’ति पादे अभिनीहटे पब्बतो ओनमित्वा पादसमीपं आगतो. सोपि तं अक्कमित्वा दुतियपादेन तावतिंसभवनं अक्कमि. न हि चक्कलक्खणेन पतिट्ठातब्बट्ठानं विसमं भवितुं सक्कोति. खाणु वा कण्टको वा सक्खरा वा कथला वा उच्चारपस्सावखेळसिङ्घाणिकादीनि वा पुरिमतरं वा अपगच्छन्ति, तत्थ तत्थेव वा पथविं पविसन्ति. तथागतस्स हि सीलतेजेन पुञ्ञतेजेन धम्मतेजेन दसन्नं पारमीनं आनुभावेन अयं महापथवी सम्मा मुदुपुप्फाभिकिण्णा होति.

२०२. सागरपरियन्तन्ति सागरसीमं. न हि तस्स रज्जं करोन्तस्स अन्तरा रुक्खो वा पब्बतो वा नदी वा सीमा होति महासमुद्दोव सीमा. तेन वुत्तं ‘‘सागरपरियन्त’’न्ति. अखिलमनिमित्तमकण्टकन्ति निच्चोरं. चोरा हि खरसम्फस्सट्ठेन खिला, उपद्दवपच्चयट्ठेन निमित्ता, विज्झनट्ठेन कण्टकाति वुच्चन्ति. इद्धन्ति समिद्धं. फीतन्ति सब्बसम्पत्तिफालिफुल्लं. खेमन्ति निब्भयं. सिवन्ति निरुपद्दवं. निरब्बुदन्ति अब्बुदविरहितं, गुम्बं गुम्बं हुत्वा चरन्तेहि चोरेहि विरहितन्ति अत्थो. अक्खम्भियोति अविक्खम्भनीयो. न नं कोचि ठानतो चालेतुं सक्कोति. पच्चत्थिकेनाति पटिपक्खं इच्छन्तेन. पच्चामित्तेनाति पटिविरुद्धेन अमित्तेन. उभयम्पेतं सपत्तवेवचनं. अब्भन्तरेहीति अन्तो उट्ठितेहि रागादीहि.

बाहिरेहीति समणादीहि. तथा हि नं बाहिरा देवदत्तकोकालिकादयो समणापि सोणदण्डकूटदण्डादयो ब्राह्मणापि सक्कसदिसा देवतापि सत्त वस्सानि अनुबन्धमानो मारोपि बकादयो ब्रह्मानोपि विक्खम्भेतुं नासक्खिंसु.

एत्तावता भगवता कम्मञ्च कम्मसरिक्खकञ्च लक्खणञ्च लक्खणानिसंसो च वुत्तो होति. कम्मं नाम सतसहस्सकप्पाधिकानि चत्तारि असङ्ख्येय्यानि दळ्हवीरियेन हुत्वा कतं कम्मं. कम्मसरिक्खकं नाम दळ्हेन हुत्वा कतभावं सदेवको लोको जानातूति सुप्पतिट्ठितपादमहापुरिसलक्खणं. लक्खणं नाम सुप्पतिट्ठितपादता. लक्खणानिसंसो नाम पच्चत्थिकेहि अविक्खम्भनीयता.

२०३. तत्थेतंवुच्चतीति तत्थ वुत्ते कम्मादिभेदे अपरम्पि इदं वुच्चति, गाथाबन्धं सन्धाय वुत्तं. एता पन गाथा पोराणकत्थेरा ‘‘आनन्दत्थेरेन ठपिता वण्णनागाथा’’ति वत्वा गता. अपरभागे थेरा ‘‘एकपदिको अत्थुद्धारो’’ति आहंसु.

तत्थ सच्चेति वचीसच्चे. धम्मेति दसकुसलकम्मपथधम्मे. दमेति इन्द्रियदमने. संयमेति सीलसंयमे. ‘‘सोचेय्यसीलालयुपोसथेसु चा’’ति एत्थ कायसोचेय्यादि तिविधं सोचेय्यं. आलयभूतं सीलमेव सीलालयो. उपोसथकम्मं उपोसथो. अहिंसायाति अविहिंसाय. समत्तमाचरीति सकलं अचरि.

अन्वभीति अनुभवि. वेय्यञ्जनिकाति लक्खणपाठका. पराभिभूति परे अभिभवनसमत्थो. सत्तुभीति सपत्तेहि अक्खम्भियो होति.

न सो गच्छति जातु खम्भनन्ति सो एकंसेनेव अग्गपुग्गलो विक्खम्भेतब्बतं न गच्छति. एसा हि तस्स धम्मताति तस्स हि एसा धम्मता अयं सभावो.

पादतलचक्कलक्खणवण्णना

२०४. उब्बेगउत्तासभयन्ति उब्बेगभयञ्चेव उत्तासभयञ्च. तत्थ चोरतो वा राजतो वा पच्चत्थिकतो वा विलोपनबन्धनादिनिस्सयं भयं उब्बेगो नाम, तंमुहुत्तिकं चण्डहत्थिअस्सादीनि वा अहियक्खादयो वा पटिच्च लोमहंसनकरं भयं उत्तासभयं नाम. तं सब्बं अपनुदिता वूपसमेता. संविधाताति संविदहिता. कथं संविदहति? अटवियं सासङ्कट्ठानेसु दानसालं कारेत्वा तत्थ आगते भोजेत्वा मनुस्से दत्वा अतिवाहेति, तं ठानं पविसितुं असक्कोन्तानं मनुस्से पेसेत्वा पवेसेति. नगरादीसुपि तेसु तेसु ठानेसु आरक्खं ठपेति, एवं संविदहति. सपरिवारञ्च दानं अदासीति अन्नं पानन्ति दसविधं दानवत्थुं.

तत्थ अन्नन्ति यागुभत्तं. तं ददन्तो न द्वारे ठपेत्वा अदासि, अथ खो अन्तोनिवेसने हरितुपलित्तट्ठाने लाजा चेव पुप्फानि च विकिरित्वा आसनं पञ्ञपेत्वा वितानं बन्धित्वा गन्धधूमादीहि सक्कारं कत्वा भिक्खुसङ्घं निसीदापेत्वा यागुं अदासि. यागुं देन्तो च सब्यञ्जनं अदासि. यागुपानावसाने पादे धोवित्वा तेलेन मक्खेत्वा नानप्पकारकं अनन्तं खज्जकं दत्वा परियोसाने अनेकसूपं अनेकब्यञ्जनं पणीतभोजनं अदासि . पानं देन्तो अम्बपानादिअट्ठविधं पानं अदासि, तम्पि यागुभत्तं दत्वा. वत्थं देन्तो न सुद्धवत्थमेव अदासि, एकपट्टदुपट्टादिपहोनकं पन दत्वा सुचिम्पि अदासि, सुत्तम्पि अदासि, सुत्तं वट्टेसि, सूचिकम्मकरणट्ठाने भिक्खूनं आसनानि, यागुभत्तं, पादमक्खनं, पिट्ठिमक्खनं, रजनं, पण्डुपलासं, रजनदोणिकं, अन्तमसो चीवररजनकं कप्पियकारकम्पि अदासि.

यानन्ति उपाहनं. तं ददन्तोपि उपाहनत्थविकं उपाहनदण्डकं मक्खनतेलं हेट्ठा वुत्तानि च अन्नादीनि तस्सेव परिवारं कत्वा अदासि. मालं देन्तोपि न सुद्धमालमेव अदासि, अथ खो नं गन्धेहि मिस्सेत्वा हेट्ठिमानि चत्तारि तस्सेव परिवारं कत्वा अदासि. बोधिचेतियआसनपोत्थकादिपूजनत्थाय चेव चेतियघरधूपनत्थाय च गन्धं देन्तोपि न सुद्धगन्धमेव अदासि, गन्धपिसनकनिसदाय चेव पक्खिपनकभाजनेन च सद्धिं हेट्ठिमानि पञ्च तस्स परिवारं कत्वा अदासि. चेतियपूजादीनं अत्थाय हरितालमनोसिलाचीनपिट्ठादिविलेपनं देन्तोपि न सुद्धविलेपनमेव अदासि, विलेपनभाजनेन सद्धिं हेट्ठिमानि छ तस्स परिवारं कत्वा अदासि. सेय्याति मञ्चपीठं. तं देन्तोपि न सुद्धकमेव अदासि, कोजवकम्बलपच्चत्थरणमञ्चप्पटिपादकेहि सद्धिं अन्तमसो मङ्गुलसोधनदण्डकं हेट्ठिमानि च सत्त तस्स परिवारं कत्वा अदासि. आवसथं देन्तोपि न गेहमत्तमेव अदासि, अथ खो नं मालाकम्मलताकम्मपटिमण्डितं सुपञ्ञत्तं मञ्चपीठं कारेत्वा हेट्ठिमानि अट्ठ तस्स परिवारं कत्वा अदासि. पदीपेय्यन्ति पदीपतेलं. तं देन्तो चेतियङ्गणे बोधियङ्गणे धम्मस्सवनग्गे वसनगेहे पोत्थकवाचनट्ठाने इमिना दीपं जालापेथाति न सुद्धतेलमेव अदासि, वट्टि कपल्लकतेलभाजनादीहि सद्धिं हेट्ठिमानि नव तस्स परिवारं कत्वा अदासि. सुविभत्तन्तरानीति सुविभत्तअन्तरानि.

राजानोति अभिसित्ता. भोगियाति भोजका कुमाराति राजकुमारा. इध कम्मं नाम सपरिवारं दानं. कम्मसरिक्खकं नाम सपरिवारं कत्वा दानं अदासीति इमिना कारणेन सदेवको लोको जानातूति निब्बत्तं चक्कलक्खणं. लक्खणं नाम तदेव चक्कलक्खणं. आनिसंसो महापरिवारता.

२०५. तत्थेतं वुच्चतीति इमा तदत्थपरिदीपना गाथा वुच्चन्ति. दुविधा हि गाथा होन्ति – तदत्थपरिदीपना च विसेसत्थपरिदीपना च. तत्थ पाळिआगतमेव अत्थं परिदीपना तदत्थपरिदीपना नाम. पाळियं अनागतं परिदीपना विसेसत्थपरिदीपना नाम. इमा पन तदत्थपरिदीपना. तत्थ पुरेति पुब्बे. पुरत्थाति तस्सेव वेवचनं. पुरिमासु जातीसूति इमिस्सा जातिया पुब्बेकतकम्मपटिक्खेपदीपनं. उब्बेगउत्तासभयापनूदनोति उब्बेगभयस्स च उत्तासभयस्स च अपनूदनो. उस्सुकोति अधिमुत्तो.

सतपुञ्ञलक्खणन्ति सतेन सतेन पुञ्ञकम्मेन निब्बत्तं एकेकं लक्खणं. एवं सन्ते यो कोचि बुद्धो भवेय्याति न रोचयिंसु, अनन्तेसु पन चक्कवाळेसु सब्बे सत्ता एकेकं कम्मं सतक्खत्तुं करेय्युं, एत्तकेहि जनेहि कतं कम्मं बोधिसत्तो एकोव एकेकं सतगुणं कत्वा निब्बत्तो. तस्मा ‘‘सतपुञ्ञलक्खणो’’ति इममत्थं रोचयिंसु. मनुस्सासुरसक्करक्खसाति मनुस्सा च असुरा च सक्का च रक्खसा च.

आयतपण्हितादितिलक्खणवण्णना

२०६. अन्तराति पटिसन्धितो सरसचुतिया अन्तरे. इध कम्मं नाम पाणातिपाता विरति. कम्मसरिक्खकं नाम पाणातिपातं करोन्तो पदसद्दसवनभया अग्गग्गपादेहि अक्कमन्ता गन्त्वा परं पातेन्ति. अथ ते इमिना कारणेन तेसं तं कम्मं जनो जानातूति अन्तोवङ्कपादा वा बहिवङ्कपादा वा उक्कुटिकपादा वा अग्गकोण्डा वा पण्हिकोण्डा वा भवन्ति. अग्गपादेहि गन्त्वा परस्स अमारितभावं पन तथागतस्स सदेवको लोको इमिना कारणेन जानातूति आयतपण्हि महापुरिसलक्खणं निब्बत्तति . तथा परं घातेन्ता उन्नतकायेन गच्छन्ता अञ्ञे पस्सिस्सन्तीति ओनता गन्त्वा परं घातेन्ति. अथ ते एवमिमे गन्त्वा परं घातयिंसूति नेसं तं कम्मं इमिना कारणेन परो जानातूति खुज्जा वा वामना वा पीठसप्पि वा भवन्ति. तथागतस्स पन एवं गन्त्वा परेसं अघातितभावं इमिना कारणेन सदेवको लोको जानातूति ब्रह्मुजुगत्तमहापुरिसलक्खणं निब्बत्तति. तथा परं घातेन्ता आवुधं वा मुग्गरं वा गण्हित्वा मुट्ठिकतहत्था परं घातेन्ति. ते एवं तेसं परस्स घातितभावं इमिना कारणेन जनो जानातूति रस्सङ्गुली वा रस्सहत्था वा वङ्कङ्गुली वा फणहत्थका वा भवन्ति. तथागतस्स पन एवं परेसं अघातितभावं सदेवको लोको इमिना कारणेन जानातूति दीघङ्गुलिमहापुरिसलक्खणं निब्बत्तति. इदमेत्थ कम्मसरिक्खकं. इदमेव पन लक्खणत्तयं लक्खणं नाम. दीघायुकभावो लक्खणानिसंसो.

२०७. मरणवधभयत्तनोति एत्थ मरणसङ्खातो वधो मरणवधो, मरणवधतो भयं मरणवधभयं, तं अत्तनो जानित्वा. पटिविरतो परंमारणायाति यथा मय्हं मरणतो भयं मम जीवितं पियं, एवं परेसम्पीति ञत्वा परं मारणतो पटिविरतो अहोसि. सुचरितेनाति सुचिण्णेन. सग्गमगमाति सग्गं गतो.

चविय पुनरिधागतोति चवित्वा पुन इधागतो. दीघपासण्हिकोति दीघपण्हिको. ब्रह्माव सुजूति ब्रह्मा विय सुट्ठु उजु.

सुभुजोति सुन्दरभुजो. सुसूति महल्लककालेपि तरुणरूपो. सुसण्ठितोति सुसण्ठानसम्पन्नो. मुदुतलुनङ्गुलियस्साति मुदू च तलुना च अङ्गुलियो अस्स. तीभीति तीहि. पुरिसवरग्गलक्खणेहीति पुरिसवरस्स अग्गलक्खणेहि. चिरयपनायाति चिरं यापनाय, दीघायुकभावाय.

चिरं यपेतीति चिरं यापेति. चिरतरं पब्बजति यदि ततोति ततो चिरतरं यापेति, यदि पब्बजतीति अत्थो. यापयतिच वसिद्धिभावनायाति वसिप्पत्तो हुत्वा इद्धिभावनाय यापेति.

सत्तुस्सदतालक्खणवण्णना

२०८. रसितानन्ति रससम्पन्नानं. ‘‘खादनीयान’’न्तिआदीसु खादनीयानि नाम पिट्ठखज्जकादीनि. भोजनीयानीति पञ्च भोजनानि. सायनीयानीति सायितब्बानि सप्पिनवनीतादीनि. लेहनीयानीति निल्लेहितब्बानि पिट्ठपायासादीनि. पानानीति अट्ठ पानकानि.

इध कम्मं नाम कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि दिन्नं इदं पणीतभोजनदानं. कम्मसरिक्खकं नाम लूखभोजने कुच्छिगते लोहितं सुस्सति, मंसं मिलायति. तस्मा लूखदायका सत्ता इमिना कारणेन नेसं लूखभोजनस्स दिन्नभावं जनो जानातूति अप्पमंसा अप्पलोहिता मनुस्सपेता विय दुल्लभन्नपाना भवन्ति. पणीतभोजने पन कुच्छिगते मंसलोहितं वड्ढति, परिपुण्णकाया पासादिका अभिरूपदस्सना होन्ति. तस्मा तथागतस्स दीघरत्तं पणीतभोजनदायकत्तं सदेवको लोको इमिना कारणेन जानातूति सत्तुस्सदमहापुरिसलक्खणं निब्बत्तति. लक्खणं नाम सत्तुस्सदलक्खणमेव. पणीतलाभिता आनिसंसो.

२०९. खज्जभोज्जमथलेय्यसायितन्ति खज्जकञ्च भोजनञ्च लेहनीयञ्च सायनीयञ्च. उत्तमग्गरसदायकोति उत्तमो अग्गरसदायको, उत्तमानं वा अग्गरसानं दायको.

सत्त चुस्सदेति सत्त च उस्सदे. तदत्थजोतकन्ति खज्जभोज्जादिजोतकं, तेसं लाभसंवत्तनिकन्ति अत्थो. पब्बजम्पि चाति पब्बजमानोपि च. तदाधिगच्छतीति तं अधिगच्छति. लाभिरुत्तमन्ति लाभि उत्तमं.

करचरणादिलक्खणवण्णना

२१०. दानेनातिआदीसु एकच्चो दानेनेव सङ्गण्हितब्बो होति, तं दानेन सङ्गहेसि. पब्बजितानं पब्बजितपरिक्खारं, गिहीनं गिहिपरिक्खारं अदासि.

पेय्यवज्जेनाति एकच्चो हि ‘‘अयं दातब्बं नाम देति, एकेन पन वचनेन सब्बं मक्खेत्वा नासेति, किं एतस्स दान’’न्ति वत्ता होति. एकच्चो ‘‘अयं किञ्चापि दानं न देति, कथेन्तो पन तेलेन विय मक्खेति. एसो देतु वा मा वा, वचनमेव तस्स सहस्सं अग्घती’’ति वत्ता होति. एवरूपो पुग्गलो दानं न पच्चासीसति, पियवचनमेव पच्चासीसति. तं पियवचनेन सङ्गहेसि.

अत्थचरियायाति अत्थसंवड्ढनकथाय. एकच्चो हि नेव दानं, न पियवचनं पच्चासीसति. अत्तनो हितकथं वड्ढितकथमेव पच्चासीसति. एवरूपं पुग्गलं ‘‘इदं ते कातब्बं, इदं ते न कातब्बं. एवरूपो पुग्गलो सेवितब्बो, एवरूपो पुग्गलो न सेवितब्बो’’ति एवं अत्थचरियाय सङ्गहेसि.

समानत्ततायाति समानसुखदुक्खभावेन. एकच्चो हि दानादीसु एकम्पि न पच्चासीसति, एकासने निसज्जं, एकपल्लङ्के सयनं, एकतो भोजनन्ति एवं समानसुखदुक्खतं पच्चासीसति. तत्थ जातिया हीनो भोगेन अधिको दुस्सङ्गहो होति. न हि सक्का तेन सद्धिं एकपरिभोगो कातुं, तथा अकरियमाने च सो कुज्झति. भोगेन हीनो जातिया अधिकोपि दुस्सङ्गहो होति. सो हि ‘‘अहं जातिमा’’ति भोगसम्पन्नेन सद्धिं एकपरिभोगं न इच्छति, तस्मिं अकरियमाने कुज्झति. उभोहिपि हीनो पन सुसङ्गहो होति. न हि सो इतरेन सद्धिं एकपरिभोगं इच्छति, न अकरियमाने च कुज्झति. उभोहि सदिसोपि सुसङ्गहोयेव. भिक्खूसु दुस्सीलो दुस्सङ्गहो होति. न हि सक्का तेन सद्धिं एकपरिभोगो कातुं, तथा अकरियमाने च कुज्झति. सीलवा सुसङ्गहो होति. सीलवा हि अदीयमानेपि अकरियमानेपि न कुज्झति. अञ्ञं अत्तना सद्धिं परिभोगं अकरोन्तम्पि न पापकेन चित्तेन पस्सति. परिभोगोपि तेन सद्धिं सुकरो होति. तस्मा एवरूपं पुग्गलं एवं समानत्तताय सङ्गहेसि.

सुसङ्गहितास्स होन्तीति सुसङ्गहिता अस्स होन्ति. देतु वा मा वा देतु, करोतु वा मा वा करोतु, सुसङ्गहिताव होन्ति, न भिज्जन्ति. ‘‘यदास्स दातब्बं होति, तदा देति. इदानि मञ्ञे नत्थि, तेन न देति. किं मयं ददमानमेव उपट्ठहाम? अदेन्तं अकरोन्तं न उपट्ठहामा’’ति एवं चिन्तेन्ति.

इध कम्मं नाम दीघरत्तं कतं दानादिसङ्गहकम्मं. कम्मसरिक्खकं नाम यो एवं असङ्गाहको होति, सो इमिना कारणेनस्स असङ्गाहकभावं जनो जानातूति थद्धहत्थपादो चेव होति, विसमट्ठितावयवलक्खणो च. तथागतस्स पन दीघरत्तं सङ्गाहकभावं सदेवको लोको इमिना कारणेन जानातूति इमानि द्वे लक्खणानि निब्बत्तन्ति. लक्खणं नाम इदमेव लक्खणद्वयं. सुसङ्गहितपरिजनता आनिसंसो.

२११. करियाति करित्वा. चरियाति चरित्वा. अनवमतेनाति अनवञ्ञातेन. ‘‘अनपमोदेना’’तिपि पाठो, न अप्पमोदेन, न दीनेन न गब्भितेनाति अत्थो.

चवियाति चवित्वा. अतिरुचिर सुवग्गु दस्सनेय्यन्ति अतिरुचिरञ्च सुपासादिकं सुवग्गु च सुट्ठु छेकं दस्सनेय्यञ्च दट्ठब्बयुत्तं. सुसु कुमारोति सुट्ठु सुकुमारो.

परिजनस्सवोति परिजनो अस्सवो वचनकरो. विधेय्योति कत्तब्बाकत्तब्बेसु यथारुचि विधातब्बो. महिमन्ति महिं इमं. पियवदू हितसुखतं जिगीसमानोति पियवदो हुत्वा हितञ्च सुखञ्च परियेसमानो. वचनपटिकरस्सा भिप्पसन्नाति वचनपटिकरा अस्स अभिप्पसन्ना. धम्मानुधम्मन्ति धम्मञ्च अनुधम्मञ्च.

उस्सङ्खपादादिलक्खणवण्णना

२१२. अत्थूपसंहितन्ति इधलोकपरलोकत्थनिस्सितं. धम्मूपसंहितन्ति दसकुसलकम्मपथनिस्सितं. बहुजनं निदंसेसीति बहुजनस्स निदंसनकथं कथेसि. पाणीनन्ति सत्तानं. ‘‘अग्गो’’तिआदीनि सब्बानि अञ्ञमञ्ञवेवचनानि. इध कम्मं नाम दीघरत्तं भासिता उद्धङ्गमनीया अत्थूपसंहिता वाचा. कम्मसरिक्खकं नाम यो एवरूपं उग्गतवाचं न भासति, सो इमिना कारणेन उग्गतवाचाय अभासनं जनो जानातूति अधोसङ्खपादो च होति अधोनतलोमो च. तथागतस्स पन दीघरत्तं एवरूपाय उग्गतवाचाय भासितभावं सदेवको लोको इमिना कारणेन जानातूति उस्सङ्खपादलक्खणञ्च उद्धग्गलोमलक्खणञ्च निब्बत्तति. लक्खणं नाम इदमेव लक्खणद्वयं. उत्तमभावो आनिसंसो.

२१३. एरयन्ति भणन्तो. बहुजनं निदंसयीति बहुजनस्स हितं दस्सेति. धम्मयागन्ति धम्मदानयञ्ञं.

उब्भमुप्पतितलोमवा ससोति सो एस उद्धग्गतलोमवा होति. पादगण्ठिरहूति पादगोप्फका अहेसुं. साधुसण्ठिताति सुट्ठु सण्ठिता. मंसलोहिताचिताति मंसेन च लोहितेन च आचिता. तचोत्थताति तचेन परियोनद्धा निगुळ्हा. वजतीति गच्छति. अनोमनिक्कमोति अनोमविहारी सेट्ठविहारी.

एणिजङ्घलक्खणवण्णना

२१४. सिप्पं वातिआदीसु सिप्पं नाम द्वे सिप्पानि – हीनञ्च सिप्पं, उक्कट्ठञ्च सिप्पं. हीनं नाम सिप्पं नळकारसिप्पं, कुम्भकारसिप्पं पेसकारसिप्पं नहापितसिप्पं. उक्कट्ठं नाम सिप्पं लेखा मुद्दा गणना. विज्जाति अहिविज्जादिअनेकविधा. चरणन्ति पञ्चसीलं दससीलं पातिमोक्खसंवरसीलं. कम्मन्ति कम्मस्सकताजाननपञ्ञा. किलिस्सेय्युन्ति किलमेय्युं. अन्तेवासिकवत्तं नाम दुक्खं, तं नेसं मा चिरमहोसीति चिन्तेसि.

राजारहानीति रञ्ञो अनुरूपानि हत्थिअस्सादीनि, तानियेव रञ्ञो सेनाय अङ्गभूतत्ता राजङ्गानीति वुच्चन्ति. राजूपभोगानीति रञ्ञो उपभोगपरिभोगभण्डानि, तानि चेव सत्तरतनानि च. राजानुच्छविकानीति रञ्ञो अनुच्छविकानि. तेसंयेव सब्बेसं इदं गहणं. समणारहानीति समणानं अनुरूपानि चीवरादीनि. समणङ्गानीति समणानं कोट्ठासभूता चतस्सो परिसा. समणूपभोगानीति समणानं उपभोगपरिक्खारा. समणानुच्छविकानीति तेसंयेव अधिवचनं.

इध पन कम्मं नाम दीघरत्तं सक्कच्चं सिप्पादिवाचनं. कम्मसरिक्खकं नाम यो एवं सक्कच्चं सिप्पं अवाचेन्तो अन्तेवासिके उक्कुटिकासनजङ्घपेसनिकादीहि किलमेति, तस्स जङ्घमंसं लिखित्वा पातितं विय होति. तथागतस्स पन सक्कच्चं वाचितभावं सदेवको लोको इमिना कारणेन जानातूति अनुपुब्बउग्गतवट्टितं एणिजङ्घलक्खणं निब्बत्तति. लक्खणं नाम इदमेव लक्खणं. अनुच्छविकलाभिता आनिसंसो.

२१५. यदूपघातायाति यं सिप्पं कस्सचि उपघाताय न होति. किलिस्सतीति किलमिस्सति. सुखुमत्तचोत्थताति सुखुमत्तचेन परियोनद्धा. किं पन अञ्ञेन कम्मेन अञ्ञं लक्खणं निब्बत्ततीति? न निब्बत्तति. यं पन निब्बत्तति, तं अनुब्यञ्जनं होति, तस्मा इध वुत्तं.

सुखुमच्छविलक्खणवण्णना

२१६. समणं वाति समितपापट्ठेन समणं. ब्राह्मणं वाति बाहितपापट्ठेन ब्राह्मणं.

महापञ्ञोतिआदीसु महापञ्ञादीहि समन्नागतो होतीति अत्थो. तत्रिदं महापञ्ञादीनं नानत्तं.

तत्थ कतमा महापञ्ञा? महन्ते सीलक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्ते समाधिक्खन्धे पञ्ञाक्खन्धे विमुत्तिक्खन्धे विमुत्तिञाणदस्सनक्खन्धे परिग्गण्हातीति महापञ्ञा. महन्तानि ठानाठानानि महन्ता विहारसमापत्तियो महन्तानि अरियसच्चानि महन्ते सतिपट्ठाने सम्मप्पधाने इद्धिपादे महन्तानि इन्द्रियानि बलानि महन्ते बोज्झङ्गे महन्ते अरियमग्गे महन्तानि सामञ्ञफलानि महन्ता अभिञ्ञायो महन्तं परमत्थं निब्बानं परिग्गण्हातीति महापञ्ञा.

कतमा पुथुपञ्ञा? पुथुनानाखन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा. पुथुनानाधातूसु पुथुनानाआयतनेसु पुथुनानापटिच्चसमुप्पादेसु पुथुनानासुञ्ञतमनुपलब्भेसु पुथुनानाअत्थेसु धम्मेसु निरुत्तीसु पटिभानेसु. पुथुनानासीलक्खन्धेसु पुथुनानासमाधिपञ्ञाविमुत्तिविमुत्तिञादस्सनक्खन्धेसु पुथुनानाठानाठानेसु पुथुनानाविहारसमापत्तीसु पुथुनानाअरियसच्चेसु पुथुनानासतिपट्ठानेसु सम्मप्पधानेसु इद्धिपादेसु इन्द्रियेसु बलेसु बोज्झङ्गेसु पुथुनानाअरियमग्गेसु सामञ्ञफलेसु अभिञ्ञासु पुथुज्जनसाधारणे धम्मे समतिक्कम्म परमत्थे निब्बाने ञाणं पवत्ततीति पुथुपञ्ञा.

कतमा हासपञ्ञा? इधेकच्चो हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो सीलं परिपूरेति इन्द्रियसंवरं परिपूरेति भोजने मत्तञ्ञुतं जागरियानुयोगं सीलक्खन्धं समाधिक्खन्धं पञ्ञाक्खन्धं विमुत्तिक्खन्धं विमुत्तिञाणदस्सनक्खन्धं परिपूरेतीति हासपञ्ञा. हासबहुलो…पे… पामोज्जबहुलो ठानाठानं पटिविज्झतीति हासपञ्ञा. हासबहुलो विहारसमापत्तियो परिपूरेतीति हासपञ्ञा. हासबहुलो अरियसच्चानि पटिविज्झतीति हासपञ्ञा. सतिपट्ठाने सम्मप्पधाने इद्धिपादे इन्द्रियानि बलानि बोज्झङ्गे अरियमग्गं भावेतीति हासपञ्ञा. हासबहुलो सामञ्ञफलानि सच्छिकरोतीति हासपञ्ञा. अभिञ्ञायो पटिविज्झतीति हासपञ्ञा. हासबहुलो वेदतुट्ठिपामोज्जबहुलो परमत्थं निब्बानं सच्छिकरोतीति हासपञ्ञा.

कतमा जवनपञ्ञा? यंकिञ्चि रूपं अतीतानागतपच्चुप्पन्नं यं दूरे सन्तिके वा, सब्बं तं रूपं अनिच्चतो खिप्पं जवतीति जवनपञ्ञा. दुक्खतो खिप्पं अनत्ततो खिप्पं जवतीति जवनपञ्ञा. या काचि वेदना…पे… यंकिञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं, सब्बं तं विञ्ञाणं अनिच्चतो दुक्खतो अनत्ततो खिप्पं जवतीति जवनपञ्ञा. चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चतो दुक्खतो अनत्ततो खिप्पं जवतीति जवनपञ्ञा. रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन दुक्खं भयट्ठेन अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा. वेदना सञ्ञा सङ्खारा विञ्ञाणं चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन…पे… विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा. रूपं अतीतानागतपच्चुप्पन्नं . चक्खुं…पे… जरामरणं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा.

कतमा तिक्खपञ्ञा? खिप्पं किलेसे छिन्दतीति तिक्खपञ्ञा. उप्पन्नं कामवितक्कं नाधिवासेति, उप्पन्नं ब्यापादवितक्कं, उप्पन्नं विहिंसावितक्कं, उप्पन्नुप्पन्ने पापके अकुसले धम्मे उप्पन्नं रागं दोसं मोहं कोधं उपनाहं मक्खं पळासं इस्सं मच्छरियं मायं साठेय्यं थम्भं सारम्भं मानं अतिमानं मदं पमादं सब्बे किलेसे सब्बे दुच्चरिते सब्बे अभिसङ्खारे सब्बे भवगामिकम्मे नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खपञ्ञा. एकस्मिं आसने चत्तारो अरियमग्गा चत्तारि सामञ्ञफलानि चतस्सो पटिसम्भिदायो छ अभिञ्ञायो अधिगता होन्ति सच्छिकता फस्सिता पञ्ञायाति तिक्खपञ्ञा.

कतमा निब्बेधिकपञ्ञा? इधेकच्चो सब्बसङ्खारेसु उब्बेगबहुलो होति उत्तासबहुलो उक्कण्ठनबहुलो अरतिबहुलो अनभिरतिबहुलो बहिमुखो न रमति सब्बसङ्खारेसु, अनिब्बिद्धपुब्बं अपदालितपुब्बं लोभक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा. अनिब्बिद्धपुब्बं अपदालितपुब्बं दोसक्खन्धं मोहक्खन्धं कोधं उपनाहं…पे… सब्बे भवगामिकम्मे निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञाति (पटि. म. ३.३).

२१७. पब्बजितं उपासिताति पण्डितं पब्बजितं उपसङ्कमित्वा पयिरुपासिता. अत्थन्तरोति यथा एके रन्धगवेसिनो उपारम्भचित्तताय दोसं अब्भन्तरं करित्वा निसामयन्ति, एवं अनिसामेत्वा अत्थं अब्भन्तरं कत्वा अत्थयुत्तं कथं निसामयि उपधारयि.

पटिलाभगतेनाति पटिलाभत्थाय गतेन. उप्पादनिमित्तकोविदाति उप्पादे च निमित्ते च छेका. अवेच्च दक्खितीति ञत्वा पस्सिस्सति.

अत्थानुसिट्ठीसु परिग्गहेसु चाति ये अत्थानुसासनेसु परिग्गहा अत्थानत्थं परिग्गाहकानि ञाणानि, तेसूति अत्थो.

सुवण्णवण्णलक्खणवण्णना

२१८. अक्कोधनोति न अनागामिमग्गेन कोधस्स पहीनत्ता, अथ खो सचेपि मे कोधो उप्पज्जेय्य, खिप्पमेव नं पटिविनोदेय्यन्ति एवं अक्कोधवसिकत्ता. नाभिसज्जीति कुटिलकण्टको विय तत्थ तत्थ मम्मं तुदन्तो विय न लग्गि. न कुप्पि न ब्यापज्जीतिआदीसु पुब्बुप्पत्तिको कोपो. ततो बलवतरो ब्यापादो. ततो बलवतरा पतित्थियना. तं सब्बं अकरोन्तो न कुप्पि न ब्यापज्जि न पतित्थियि. अप्पच्चयन्ति दोमनस्सं. न पात्वाकासीति न कायविकारेन वा वचीविकारेन वा पाकटमकासि.

इध कम्मं नाम दीघरत्तं अक्कोधनता चेव सुखुमत्थरणादिदानञ्च. कम्मसरिक्खकं नाम कोधनस्स छविवण्णो आविलो होति मुखं दुद्दसियं वत्थच्छादनसदिसञ्च मण्डनं नाम नत्थि. तस्मा यो कोधनो चेव वत्थच्छादनानञ्च अदाता, सो इमिना कारणेनस्स जनो कोधनादिभावं जानातूति दुब्बण्णो होति दुस्सण्ठानो. अक्कोधनस्स पन मुखं विरोचति, छविवण्णो विप्पसीदति. सत्ता हि चतूहि कारणेहि पासादिका होन्ति आमिसदानेन वा वत्थदानेन वा सम्मज्जनेन वा अक्कोधनताय वा. इमानि चत्तारिपि कारणानि दीघरत्तं तथागतेन कतानेव. तेनस्स इमेसं कतभावं सदेवको लोको इमिना कारणेन जानातूति सुवण्णवण्णं महापुरिसलक्खणं निब्बत्तति. लक्खणं नाम इदमेव लक्खणं. सुखुमत्थरणादिलाभिता आनिसंसो.

२१९. अभिविस्सजीति अभिविस्सज्जेसि. महिमिव सुरो अभिवस्सन्ति सुरो वुच्चति देवो, महापथविं अभिवस्सन्तो देवो विय.

सुरवरतरोरिव इन्दोति सुरानं वरतरो इन्दो विय.

अपब्बज्जमिच्छन्ति अपब्बज्जं गिहिभावं इच्छन्तो. महतिमहिन्ति महन्तिं पथविं.

अच्छादनवत्थमोक्खपावुरणानन्ति अच्छादनानञ्चेव वत्थानञ्च उत्तमपावुरणानञ्च. पनासोति विनासो.

कोसोहितवत्थगुय्हलक्खणवण्णना

२२०. मातरम्पिपुत्तेन समानेता अहोसीति इमं कम्मं रज्जे पतिट्ठितेन सक्का कातुं. तस्मा बोधिसत्तोपि रज्जं कारयमानो अन्तोनगरे चतुक्कादीसु चतूसु नगरद्वारेसु बहिनगरे चतूसु दिसासु इमं कम्मं करोथाति मनुस्से ठपेसि. ते मातरं कुहिं मे पुत्तो पुत्तं न पस्सामीति विलपन्तिं परियेसमानं दिस्वा एहि, अम्म, पुत्तं दक्खसीति तं आदाय गन्त्वा नहापेत्वा भोजेत्वा पुत्तमस्सा परियेसित्वा दस्सेन्ति. एस नयो सब्बत्थ.

इध कम्मं नाम दीघरत्तं ञातीनं समङ्गिभावकरणं. कम्मसरिक्खकं नाम ञातयो हि समङ्गीभूता अञ्ञमञ्ञस्स वज्जं पटिच्छादेन्ति. किञ्चापि हि ते कलहकाले कलहं करोन्ति, एकस्स पन दोसे उप्पन्ने अञ्ञं जानापेतुं न इच्छन्ति. अयं नाम एतस्स दोसोति वुत्ते सब्बे उट्ठहित्वा केन दिट्ठं केन सुतं, अम्हाकं ञातीसु एवरूपं कत्ता नाम नत्थीति. तथागतेन च तं ञातिसङ्गहं करोन्तेन दीघरत्तं इदं वज्जप्पटिच्छादनकम्मं नाम कतं होति. अथस्स सदेवको लोको इमिना कारणेन एवरूपस्स कम्मस्स कतभावं जानातूति कोसोहितवत्थगुय्हलक्खणं निब्बत्तति. लक्खणं नाम इदमेव लक्खणं. पहूतपुत्तता आनिसंसो.

२२१. वत्थछादियन्ति वत्थेन छादेतब्बं वत्थगुय्हं.

अमित्ततापनाति अमित्तानं पतापना. गिहिस्स पीतिं जननाति गिहिभूतस्स सतो पीतिजनना.

परिमण्डलादिलक्खणवण्णना

२२२. समं जानातीति ‘‘अयं तारुक्खसमो अयं पोक्खरसातिसमो’’ति एवं तेन तेन समं जानाति. सामं जानातीति सयं जानाति. पुरिसं जानातीति ‘‘अयं सेट्ठसम्मतो’’ति पुरिसं जानाति. पुरिसविसेसं जानातीति मुग्गं मासेन समं अकत्वा गुणविसिट्ठस्स विसेसं जानाति. अयमिदमरहतीति अयं पुरिसो इदं नाम दानसक्कारं अरहति . पुरिसविसेसकरो अहोसीति पुरिसविसेसं ञत्वा कारको अहोसि. यो यं अरहति, तस्सेव तं अदासि. यो हि कहापणारहस्स अड्ढं देति, सो परस्स अड्ढं नासेति. यो द्वे कहापणे देति, सो अत्तनो कहापणं नासेति. तस्मा इदं उभयम्पि अकत्वा यो यं अरहति, तस्स तदेव अदासि. सद्धाधनन्तिआदीसु सम्पत्तिपटिलाभट्ठेन सद्धादीनं धनभावो वेदितब्बो.

इध कम्मं नाम दीघरत्तं पुरिसविसेसं ञत्वा कतं समसङ्गहकम्मं. कम्मसरिक्खकं नाम तदस्स कम्मं सदेवको लोको इमिना कारणेन जानातूति इमानि द्वे लक्खणानि निब्बत्तन्ति. लक्खणं नाम इदमेव लक्खणद्वयं. धनसम्पत्ति आनिसंसो.

२२३. तुलियाति तुलयित्वा. पटिविचयाति पटिविचिनित्वा. महाजनसङ्गाहकन्ति महाजनसङ्गहणं. समेक्खमानोति समं पेक्खमानो. अतिनिपुणामनुजाति अतिनिपुणा सुखुमपञ्ञा लक्खणपाठकमनुस्सा. बहुविविधा गिहीनं अरहानीति बहू विविधानि गिहीनं अनुच्छविकानि पटिलभति. दहरो सुसु कुमारो ‘‘अयं दहरो कुमारो पटिलभिस्सती’’ति ब्याकंसु महीपतिस्साति रञ्ञो.

सीहपुब्बद्धकायादिलक्खणवण्णना

२२४. योगक्खेमकामोति योगतो खेमकामो. पञ्ञायाति कम्मस्सकतपञ्ञाय. इध कम्मं नाम महाजनस्स अत्थकामता. कम्मसरिक्खकं नाम तं महाजनस्स अत्थकामताय वड्ढिमेव पच्चासीसितभावं सदेवको लोको इमिना कारणेन जानातूति इमानि समन्तपरिपूरानि अपरिहीनानि तीणि लक्खणानि निब्बत्तन्ति. लक्खणं नाम इदमेव लक्खणत्तयं. धनादीहि चेव सद्धादीहि च अपरिहानि आनिसंसो.

२२५. सद्धायाति ओकप्पनसद्धाय पसादसद्धाय. सीलेनाति पञ्चसीलेन दससीलेन. सुतेनाति परियत्तिसवनेन. बुद्धियाति एतेसं बुद्धिया , ‘‘किन्ति एतेहि वड्ढेय्यु’’न्ति एवं चिन्तेसीति अत्थो. धम्मेनाति लोकियधम्मेन. बहूहि साधूहीति अञ्ञेहिपि बहूहि उत्तमगुणेहि. असहानधम्मतन्ति अपरिहीनधम्मं.

रसग्गसग्गितालक्खणवण्णना

२२६. समाभिवाहिनियोति यथा तिलफलमत्तम्पि जिव्हग्गे ठपितं सब्बत्थ फरति, एवं समा हुत्वा वहन्ति. इध कम्मं नाम अविहेठनकम्मं. कम्मसरिक्खकं नाम पाणिआदीहि पहारं लद्धस्स तत्थ तत्थ लोहितं सण्ठाति, गण्ठि गण्ठि हुत्वा अन्तोव पुब्बं गण्हाति, अन्तोव भिज्जति, एवं सो बहुरोगो होति. तथागतेन पन दीघरत्तं इमं आरोग्यकरणकम्मं कतं. तदस्स सदेवको लोको इमिना कारणेन जानातूति आरोग्यकरं रसग्गसग्गिलक्खणं निब्बत्तति. लक्खणं नाम इदमेव लक्खणं. अप्पाबाधता आनिसंसो.

२२७. मरणवधेनाति ‘‘एतं मारेथ एतं घातेथा’’ति एवं आणत्तेन मरणवधेन. उब्बाधनायाति बन्धनागारप्पवेसनेन.

अभिनीलनेत्तादिलक्खणवण्णना

२२८. न च विसटन्ति कक्कटको विय अक्खीनि नीहरित्वा न कोधवसेन पेक्खिता अहोसि. न च विसाचीति वङ्कक्खिकोटिया पेक्खितापि नाहोसि. न च पन विचेय्य पेक्खिताति विचेय्य पेक्खिता नाम यो कुज्झित्वा यदा नं परो ओलोकेति, तदा निम्मीलेति न ओलोकेति, पुन गच्छन्तं कुज्झित्वा ओलोकेति, एवरूपो नाहोसि. ‘‘विनेय्यपेक्खिता’’तिपि पाठो, अयमेवत्थो. उजुं तथा पसटमुजुमनोति उजुमनो हुत्वा उजु पेक्खिता होति, यथा च उजुं, तथा पसटं विपुलं वित्थतं पेक्खिता होति. पियदस्सनोति पियायमानेहि पस्सितब्बो.

इध कम्मं नाम दीघरत्तं महाजनस्स पियचक्खुना ओलोकनकम्मं. कम्मसरिक्खकं नाम कुज्झित्वा ओलोकेन्तो काणो विय काकक्खि विय होति, वङ्कक्खि पन आविलक्खि च होतियेव. पसन्नचित्तस्स पन ओलोकयतो अक्खीनं पञ्चवण्णो पसादो पञ्ञायति. तथागतो च तथा ओलोकेसि. अथस्स तं दीघरत्तं पियचक्खुना ओलोकितभावं सदेवको लोको इमिना कारणेन जानातूति इमानि नेत्तसम्पत्तिकरानि द्वे महापुरिसलक्खणानि निब्बत्तन्ति. लक्खणं नाम इदमेव लक्खणद्वयं. पियदस्सनता आनिसंसो. अभियोगिनोति लक्खणसत्थे युत्ता.

उण्हीससीसलक्खणवण्णना

२३०. बहुजनपुब्बङ्गमो अहोसीति बहुजनस्स पुब्बङ्गमो अहोसि गणजेट्ठको. तस्स दिट्ठानुगतिं अञ्ञे आपज्जिंसु. इध कम्मं नाम पुब्बङ्गमता. कम्मसरिक्खकं नाम यो पुब्बङ्गमो हुत्वा दानादीनि कुसलकम्मानि करोति, सो अमङ्कुभूतो सीसं उक्खिपित्वा पीतिपामोज्जेन परिपुण्णसीसो विचरति, महापुरिसो च होति. तथागतो च तथा अकासि. अथस्स सदेवको लोको इमिना कारणेन इदं पुब्बङ्गमकम्मं जानातूति उण्हीससीसलक्खणं निब्बत्तति. लक्खणं नाम इदमेव लक्खणं. महाजनानुवत्तनता आनिसंसो.

२३१. बहुजनंहेस्सतीति बहुजनस्स भविस्सति. पटिभोगियाति वेय्यावच्चकरा, एतस्स बहू वेय्यावच्चकरा भविस्सन्तीति अत्थो. अभिहरन्ति तदाति दहरकालेयेव तदा एवं ब्याकरोन्ति. पटिहारकन्ति वेय्यावच्चकरभावं. विसवीति चिण्णवसी.

एकेकलोमतादिलक्खणवण्णना

२३२. उपवत्ततीति अज्झासयं अनुवत्तति, इध कम्मं नाम दीघरत्तं सच्चकथनं. कम्मसरिक्खकं नाम दीघरत्तं अद्वेज्झकथाय परिसुद्धकथाय कथितभावमस्स सदेवको लोको इमिना कारणेन जानातूति एकेकलोमलक्खणञ्च उण्णालक्खणञ्च निब्बत्तति. लक्खणं नाम इदमेव लक्खणद्वयं. महाजनस्स अज्झासयानुकूलेन अनुवत्तनता आनिसंसो. एकेकलोमूपचितङ्गवाति एकेकेहि लोमेहि उपचितसरीरो.

चत्तालीसादिलक्खणवण्णना

२३४. अभेज्जपरिसोति अभिन्दितब्बपरिसो. इध कम्मं नाम दीघरत्तं अपिसुणवाचाय कथनं. कम्मसरिक्खकं नाम पिसुणवाचस्स किर समग्गभावं भिन्दनतो दन्ता अपरिपुण्णा चेव होन्ति विरळा च. तथागतस्स पन दीघरत्तं अपिसुणवाचतं सदेवको लोको इमिना कारणेन जानातूति इदं लक्खणद्वयं निब्बत्तति. लक्खणं नाम इदमेव लक्खणद्वयं. अभेज्जपरिसता आनिसंसो. चतुरो दसाति चत्तारो दस चत्तालीसं.

पहूतजिव्हादिलक्खणवण्णना

२३६. आदेय्यवाचो होतीति गहेतब्बवचनो होति. इध कम्मं नाम दीघरत्तं अफरुसवादिता. कम्मसरिक्खकं नाम ये फरुसवाचा होन्ति, ते इमिना कारणेन नेसं जिव्हं परिवत्तेत्वा परिवत्तेत्वा फरुसवाचाय कथितभावं जनो जानातूति बद्धजिव्हा वा होन्ति, गूळ्हजिव्हा वा द्विजिव्हा वा मम्मना वा. ये पन जिव्हं परिवत्तेत्वा परिवत्तेत्वा फरुसवाचं न वदन्ति, ते बद्धजिव्हा गूळ्हजिव्हा द्विजिव्हा न होन्ति. मुदु नेसं जिव्हा होति रत्तकम्बलवण्णा. तस्मा तथागतस्स दीघरत्तं जिव्हं परिवत्तेत्वा फरुसाय वाचाय अकथितभावं सदेवको लोको इमिना कारणेन जानातूति पहूतजिव्हालक्खणं निब्बत्तति. फरुसवाचं कथेन्तानञ्च सद्दो भिज्जति. ते सद्दभेदं कत्वा फरुसवाचाय कथितभावं जनो जानातूति छिन्नस्सरा वा होन्ति भिन्नस्सरा वा काकस्सरा वा. ये पन सरभेदकरं फरुसवाचं न कथेन्ति, तेसं सद्दो मधुरो च होति पेमनीयो. तस्मा तथागतस्स दीघरत्तं सरभेदकराय फरुसवाचाय अकथितभावं सदेवको लोको इमिना कारणेन जानातूति ब्रह्मस्सरलक्खणं निब्बत्तति. लक्खणं नाम इदमेव लक्खणद्वयं. आदेय्यवचनता आनिसंसो.

२३७. उब्बाधिकन्ति अक्कोसयुत्तत्ता आबाधकरिं बहुजनप्पमद्दनन्ति बहुजनानं पमद्दनिं अबाळ्हं गिरं सो न भणि फरुसन्ति एत्थ अकारो परतो भणिसद्देन योजेतब्बो. बाळ्हन्ति बलवं अतिफरुसं. बाळ्हं गिरं सो न अभणीति अयमेत्थ अत्थो. सुसंहितन्ति सुट्ठु पेमसञ्हितं. सखिलन्ति मुदुकं. वाचाति वाचायो. कण्णसुखाति कण्णसुखायो. ‘‘कण्णसुख’’न्तिपि पाठो, यथा कण्णानं सुखं होति, एवं एरयतीति अत्थो. वेदयथाति वेदयित्थ. ब्रह्मस्सरत्तन्ति ब्रह्मस्सरतं. बहुनो बहुन्ति बहुजनस्स बहुं. ‘‘बहूनं बहुन्ति’’पि पाठो, बहुजनानं बहुन्ति अत्थो.

सीहहनुलक्खणवण्णना

२३८. अप्पधंसिको होतीति गुणतो वा ठानतो वा पधंसेतुं चावेतुं असक्कुणेय्यो. इध कम्मं नाम पलापकथाय अकथनं. कम्मसरिक्खकं नाम ये तं कथेन्ति, ते इमिना कारणेन नेसं हनुकं चालेत्वा चालेत्वा पलापकथाय कथितभावं जनो जानातूति अन्तोपविट्ठहनुका वा वङ्कहनुका वा पब्भारहनुका वा होन्ति. तथागतो पन तथा न कथेसि. तेनस्स हनुकं चालेत्वा चालेत्वा दीघरत्तं पलापकथाय अकथितभावं सदेवको लोको इमिना कारणेन जानातूति सीहहनुलक्खणं निब्बत्तति. लक्खणं नाम इदमेव लक्खणं. अप्पधंसिकता आनिसंसो.

२३९. अविकिण्णवचनब्यप्पथो चाति अविकिण्णवचनानं विय पुरिमबोधिसत्तानं वचनपथो अस्साति अविकिण्णवचनब्यप्पथो. द्विदुगमवरतरहनुत्तमलत्थाति द्वीहि द्वीहि गच्छतीति द्विदुगमो, द्वीहि द्वीहीति चतूहि, चतुप्पदानं वरतरस्स सीहस्सेव हनुभावं अलत्थाति अत्थो. मनुजाधिपतीति मनुजानं अधिपति. तथत्तोति तथसभावो.

समदन्तादिलक्खणवण्णना

२४०. सुचिपरिवारोति परिसुद्धपरिवारो. इध कम्मं नाम सम्माजीवता. कम्मसरिक्खकं नाम यो विसमेन संकिलिट्ठाजीवेन जीवितं कप्पेति, तस्स दन्तापि विसमा होन्ति दाठापि किलिट्ठा. तथागतस्स पन समेन सुद्धाजीवेन जीवितं कप्पितभावं सदेवको लोको इमिना कारणेन जानातूति समदन्तलक्खणञ्च सुसुक्कदाठालक्खणञ्च निब्बत्तति. लक्खणं नाम इदमेव लक्खणद्वयं. सुचिपरिवारता आनिसंसो.

२४१. अवस्सजीति पहासि तिदिवपुरवरसमोति तिदिवपुरवरेन सक्केन समो. लपनजन्ति मुखजं, दन्तन्ति अत्थो. दिजसमसुक्कसुचिसोभनदन्तोति द्वे वारे जातत्ता दिजनामका सुक्का सुचि सोभना च दन्ता अस्साति दिजसमसुक्कसुचिसोभनदन्तो. न च जनपदतुदनन्ति यो तस्स चक्कवाळपरिच्छिन्नो जनपदो, तस्स अञ्ञेन तुदनं पीळा वा आबाधो वा नत्थि. हितमपि च बहुजन सुखञ्च चरन्तीति बहुजना समानसुखदुक्खा हुत्वा तस्मिं जनपदे अञ्ञमञ्ञस्स हितञ्चेव सुखञ्च चरन्ति. विपापोति विगतपापो. विगतदरथकिलमथोति विगतकायिकदरथकिलमथो. मलखिलकलिकिलेसे पनुदेहीति रागादिमलानञ्चेव रागादिखिलानञ्च दोसकलीनञ्च सब्बकिलेसानञ्च अपनुदेहि. सेसं सब्बत्थ उत्तानत्थमेवाति.

सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय

लक्खणसुत्तवण्णना निट्ठिता.