📜

८. सिङ्गालसुत्तवण्णना

निदानवण्णना

२४२. एवंमे सुतन्ति सिङ्गालसुत्तं. तत्रायमनुत्तानपदवण्णना – वेळुवने कलन्दकनिवापेति वेळुवनन्ति तस्स उय्यानस्स नामं. तं किर वेळूहि परिक्खित्तं अहोसि अट्ठारसहत्थेन च पाकारेन गोपुरट्टालकयुत्तं नीलोभासं मनोरमं, तेन वेळुवनन्ति वुच्चति. कलन्दकानञ्चेत्थ निवापं अदंसु, तेन कलन्दकनिवापोति वुच्चति.

पुब्बे किर अञ्ञतरो राजा तत्थ उय्यानकीळनत्थं आगतो सुरामदेन मत्तो दिवा निद्दं ओक्कमि. परिजनोपिस्स ‘‘सुत्तो राजा’’ति पुप्फफलादीहि पलोभियमानो इतो चितो च पक्कामि. अथ सुरागन्धेन अञ्ञतरस्मा सुसिररुक्खा कण्हसप्पो निक्खमित्वा रञ्ञो अभिमुखो आगच्छति, तं दिस्वा रुक्खदेवता ‘‘रञ्ञो जीवितं दम्मी’’ति काळकवेसेन आगन्त्वा कण्णमूले सद्दमकासि. राजा पटिबुज्झि. कण्हसप्पो निवत्तो. सो तं दिस्वा ‘‘इमाय काळकाय मम जीवितं दिन्न’’न्ति काळकानं तत्थ निवापं पट्ठपेसि, अभयघोसञ्च घोसापेसि. तस्मा तं ततो पभुति ‘‘कलन्दकनिवापो’’ति सङ्ख्यं गतं. कलन्दकाति हि काळकानं एतं नामं.

तेन खो पन समयेनाति यस्मिं समये भगवा राजगहं गोचरगामं कत्वा वेळुवने कलन्दकनिवापे विहरति, तेन समयेन. सिङ्गालको गहपतिपुत्तोति सिङ्गालकोति तस्स नामं. गहपतिपुत्तोति गहपतिस्स पुत्तो गहपतिपुत्तो. तस्स किर पिता गहपतिमहासालो, निदहित्वा ठपिता चस्स गेहे चत्तालीस धनकोटियो अत्थि. सो भगवति निट्ठङ्गतो उपासको सोतापन्नो, भरियापिस्स सोतापन्नायेव. पुत्तो पनस्स अस्सद्धो अप्पसन्नो. अथ नं मातापितरो अभिक्खणं एवं ओवदन्ति – ‘‘तात सत्थारं उपसङ्कम, धम्मसेनापतिं महामोग्गल्लानं महाकस्सपं असीतिमहासावके उपसङ्कमा’’ति. सो एवमाह – ‘‘नत्थि मम तुम्हाकं समणानं उपसङ्कमनकिच्चं, समणानं सन्तिकं गन्त्वा वन्दितब्बं होति, ओनमित्वा वन्दन्तस्स पिट्ठि रुज्जति, जाणुकानि खरानि होन्ति, भूमियं निसीदितब्बं होति, तत्थ निसिन्नस्स वत्थानि किलिस्सन्ति जीरन्ति, समीपे निसिन्नकालतो पट्ठाय कथासल्लापो होति, तस्मिं सति विस्सासो उप्पज्जति, ततो निमन्तेत्वा चीवरपिण्डपातादीनि दातब्बानि होन्ति. एवं सन्ते अत्थो परिहायति, नत्थि मय्हं तुम्हाकं समणानं उपसङ्कमनकिच्च’’न्ति. इति नं यावजीवं ओवदन्तापि मातापितरो सासने उपनेतुं नासक्खिंसु.

अथस्स पिता मरणमञ्चे निपन्नो ‘‘मम पुत्तस्स ओवादं दातुं वट्टती’’ति चिन्तेत्वा पुन चिन्तेसि – ‘‘दिसा तात नमस्साही’’ति एवमस्स ओवादं दस्सामि, सो अत्थं अजानन्तो दिसा नमस्सिस्सति, अथ नं सत्था वा सावका वा पस्सित्वा ‘‘किं करोसी’’ति पुच्छिस्सन्ति. ततो ‘‘मय्हं पिता दिसा नमस्सनं करोहीति मं ओवदी’’ति वक्खति. अथस्स ते ‘‘न तुय्हं पिता एता दिसा नमस्सापेति, इमा पन दिसा नमस्सापेती’’ति धम्मं देसेस्सन्ति. सो बुद्धसासने गुणं ञत्वा ‘‘पुञ्ञकम्मं करिस्सती’’ति. अथ नं आमन्तापेत्वा ‘‘तात, पातोव उट्ठाय छ दिसा नमस्सेय्यासी’’ति आह. मरणमञ्चे निपन्नस्स कथा नाम यावजीवं अनुस्सरणीया होति. तस्मा सो गहपतिपुत्तो तं पितुवचनं अनुस्सरन्तो तथा अकासि. तस्मा ‘‘कालस्सेव उट्ठाय राजगहा निक्खमित्वा’’तिआदि वुत्तं.

२४३. पुथुदिसाति बहुदिसा. इदानि ता दस्सेन्तो पुरत्थिमं दिसन्तिआदिमाह. पाविसीति न ताव पविट्ठो, पविसिस्सामीति निक्खन्तत्ता पन अन्तरामग्गे वत्तमानोपि एवं वुच्चति. अद्दसा खो भगवाति न इदानेव अद्दस, पच्चूससमयेपि बुद्धचक्खुना लोकं वोलोकेन्तो एतं दिसा नमस्समानं दिस्वा ‘‘अज्ज अहं सिङ्गालस्स गहपतिपुत्तस्स गिहिविनयं सिङ्गालसुत्तन्तं कथेस्सामि, महाजनस्स सा कथा सफला भविस्सति, गन्तब्बं मया एत्था’’ति. तस्मा पातोव निक्खमित्वा राजगहं पिण्डाय पाविसि, पविसन्तो च नं तथेव अद्दस. तेन वुत्तं – ‘‘अद्दसा खो भगवा’’ति. एतदवोचाति सो किर अविदूरे ठितम्पि सत्थारं न पस्सति, दिसायेव नमस्सति. अथं नं भगवा सूरियरस्मिसम्फस्सेन विकसमानं महापदुमं विय मुखं विवरित्वा ‘‘किं नु खो त्वं, गहपतिपुत्ता’’तिआदिकं एतदवोच.

छदिसादिवण्णना

२४४. यथाकथं पन, भन्तेति सो किर तं भगवतो वचनं सुत्वाव चिन्तेसि ‘‘या किर मम पितरा छ दिसा नमस्सितब्बा’’ति वुत्ता, न किर ता एता, अञ्ञा किर अरियसावकेन छ दिसा नमस्सितब्बा. हन्दाहं अरियसावकेन नमस्सितब्बा दिसायेव पुच्छित्वा नमस्सामीति. सो ता पुच्छन्तो यथा कथं पन, भन्तेतिआदिमाह. तत्थ यथाति निपातमत्तं. कथं पनाति इदमेव पुच्छापदं. कम्मकिलेसाति तेहि कम्मेहि सत्ता किलिस्सन्ति, तस्मा कम्मकिलेसाति वुच्चन्ति. ठानेहीति कारणेहि. अपायमुखानीति विनासमुखानि. सोति सो सोतापन्नो अरियसावको. चुद्दस पापकापगतोति एतेहि चुद्दसहि पापकेहि लामकेहि अपगतो. छद्दिसापटिच्छादीति छ दिसा पटिच्छादेन्तो. उभोलोकविजयायाति उभिन्नं इधलोकपरलोकानं विजिननत्थाय. अयञ्चेव लोको आरद्धो होतीति एवरूपस्स हि इध लोके पञ्च वेरानि न होन्ति, तेनस्स अयञ्चेव लोको आरद्धो होति परितोसितो चेव निप्फादितो च. परलोकेपि पञ्च वेरानि न होन्ति, तेनस्स परो च लोको आराधितो होति. तस्मा सो कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उपपज्जति.

२४५. इति भगवा सङ्खेपेन मातिकं ठपेत्वा इदानि तमेव वित्थारेन्तो कतमस्स चत्तारो कम्मकिलेसातिआदिमाह. कम्मकिलेसोति कम्मञ्च तं किलेससम्पयुत्तत्ता किलेसो चाति कम्मकिलेसो. सकिलेसोयेव हि पाणं हनति, निक्किलेसो न हनति, तस्मा पाणातिपातो ‘‘कम्मकिलेसो’’ति वुत्तो. अदिन्नादानादीसुपि एसेव नयो. अथापरन्ति अपरम्पि एतदत्थपरिदीपकमेव गाथाबन्धं अवोचाति अत्थो.

चतुठानादिवण्णना

२४६. पापकम्मंकरोतीति इदं भगवा यस्मा कारके दस्सिते अकारको पाकटो होति, तस्मा ‘‘पापकम्मं न करोती’’ति मातिकं ठपेत्वापि देसनाकुसलताय पठमतरं कारकं दस्सेन्तो आह . तत्थ छन्दागतिं गच्छन्तोति छन्देन पेमेन अगतिं गच्छन्तो अकत्तब्बं करोन्तो. परपदेसुपि एसेव नयो. तत्थ यो ‘‘अयं मे मित्तो वा सम्भत्तो वा सन्दिट्ठो वा ञातको वा लञ्जं वा पन मे देती’’ति छन्दवसेन अस्सामिकं सामिकं करोति, अयं छन्दागतिं गच्छन्तो पापकम्मं करोति नाम. यो ‘‘अयं मे वेरी’’ति पकतिवेरवसेन तङ्खणुप्पन्नकोधवसेन वा सामिकं अस्सामिकं करोति, अयं दोसागतिं गच्छन्तो पापकम्मं करोति नाम. यो पन मन्दत्ता मोमूहत्ता यं वा तं वा वत्वा अस्सामिकं सामिकं करोति, अयं मोहागतिं गच्छन्तो पापकम्मं करोति नाम. यो पन ‘‘अयं राजवल्लभो वा विसमनिस्सितो वा अनत्थम्पि मे करेय्या’’ति भीतो अस्सामिकं सामिकं करोति, अयं भयागतिं गच्छन्तो पापकम्मं करोति नाम. यो पन यंकिञ्चि भाजेन्तो ‘‘अयं मे सन्दिट्ठो वा सम्भत्तो वा’’ति पेमवसेन अतिरेकं देति, ‘‘अयं मे वेरी’’ति दोसवसेन ऊनकं देति, मोमूहत्ता दिन्नादिन्नं अजानमानो कस्सचि ऊनं कस्सचि अधिकं देति, ‘‘अयं इमस्मिं अदिय्यमाने मय्हं अनत्थम्पि करेय्या’’ति भीतो कस्सचि अतिरेकं देति, सो चतुब्बिधोपि यथानुक्कमेन छन्दागतिआदीनि गच्छन्तो पापकम्मं करोति नाम.

अरियसावको पन जीवितक्खयं पापुणन्तोपि छन्दागतिआदीनि न गच्छति. तेन वुत्तं – ‘‘इमेहि चतूहि ठानेहि पापकम्मं न करोती’’ति.

निहीयति यसो तस्साति तस्स अगतिगामिनो कित्तियसोपि परिवारयसोपि निहीयति परिहायति.

छअपायमुखादिवण्णना

२४७. सुरामेरयमज्जप्पमादट्ठानानुयोगोति एत्थ सुराति पिट्ठसुरा पूवसुरा ओदनसुरा किण्णपक्खित्ता सम्भारसंयुत्ताति पञ्च सुरा. मेरयन्ति पुप्फासवो फलासवो मध्वासवो गुळासवो सम्भारसंयुत्तोति पञ्च आसवा. तं सब्बम्पि मदकरणवसेन मज्जं. पमादट्ठानन्ति पमादकारणं. याय चेतनाय तं मज्जं पिवति, तस्स एतं अधिवचनं. अनुयोगोति तस्स सुरामेरयमज्जप्पमादट्ठानस्स अनुअनुयोगो पुनप्पुनं करणं. यस्मा पनेतं अनुयुत्तस्स उप्पन्ना चेव भोगा परिहायन्ति, अनुप्पन्ना च नुप्पज्जन्ति, तस्मा ‘‘भोगानं अपायमुख’’न्ति वुत्तं. विकालविसिखाचरियानुयोगोति अवेलाय विसिखासु चरियानुयुत्तता.

समज्जाभिचरणन्ति नच्चादिदस्सनवसेन समज्जागमनं. आलस्यानुयोगोति कायालसियताय युत्तप्पयुत्तता.

सुरामेरयस्स छआदीनवादिवण्णना

२४८. एवं छन्नं अपायमुखानं मातिकं ठपेत्वा इदानि तानि विभजन्तो छ खो मे, गहपतिपुत्त आदीनवातिआदिमाह. तत्थ सन्दिट्ठिकाति सामं पस्सितब्बा, इधलोकभाविनी. धनजानीति धनहानि. कलहप्पवड्ढनीति वाचाकलहस्स चेव हत्थपरामासादिकायकलहस्स च वड्ढनी. रोगानं आयतनन्ति तेसं तेसं अक्खिरोगादीनं खेत्तं. अकित्तिसञ्जननीति सुरं पिवित्वा हि मातरम्पि पहरन्ति पितरम्पि, अञ्ञं बहुम्पि अवत्तब्बं वदन्ति, अकत्तब्बं करोन्ति. तेन गरहम्पि दण्डम्पि हत्थपादादिछेदम्पि पापुणन्ति, इधलोकेपि परलोकेपि अकित्तिं पापुणन्ति, इति तेसं सा सुरा अकित्तिसञ्जननी नाम होति. कोपीननिदंसनीति गुय्हट्ठानञ्हि विवरियमानं हिरिं कोपेति विनासेति, तस्मा ‘‘कोपीन’’न्ति वुच्चति, सुरामदमत्ता च तं तं अङ्गं विवरित्वा विचरन्ति, तेन नेसं सा सुरा कोपीनस्स निदंसनतो ‘‘कोपीननिदंसनी’’ति वुच्चति. पञ्ञाय दुब्बलिकरणीति सागतत्थेरस्स विय कम्मस्सकतपञ्ञं दुब्बलं करोति, तस्मा ‘‘पञ्ञाय दुब्बलिकरणी’’ति वुच्चति. मग्गपञ्ञं पन दुब्बलं कातुं न सक्कोति. अधिगतमग्गानञ्हि सा अन्तोमुखमेव न पविसति. छट्ठं पदन्ति छट्ठं कारणं.

२४९. अत्तापिस्स अगुत्तो अरक्खितो होतीति अवेलाय चरन्तो हि खाणुकण्टकादीनिपि अक्कमति, अहिनापि यक्खादीहिपि समागच्छति, तं तं ठानं गच्छतीति ञत्वा वेरिनोपि नं निलीयित्वा गण्हन्ति वा हनन्ति वा. एवं अत्तापिस्स अगुत्तो होति अरक्खितो. पुत्तदारापि ‘‘अम्हाकं पिता अम्हाकं सामि रत्तिं विचरति, किमङ्गं पन मय’’न्ति इतिस्स पुत्तधीतरोपि भरियापि बहि पत्थनं कत्वा रत्तिं चरन्ता अनयब्यसनं पापुणन्ति. एवं पुत्तदारोपिस्स अगुत्तो अरक्खितो होति. सापतेय्यन्ति तस्स पुत्तदारपरिजनस्स रत्तिं चरणकभावं ञत्वा चोरा सुञ्ञं गेहं पविसित्वा यं इच्छन्ति, तं हरन्ति. एवं सापतेय्यम्पिस्स अगुत्तं अरक्खितं होति. सङ्कियो च होतीति अञ्ञेहि कतपापकम्मेसुपि ‘‘इमिना कतं भविस्सती’’ति सङ्कितब्बो होति. यस्स यस्स घरद्वारेन याति, तत्थ यं अञ्ञेन चोरकम्मं परदारिककम्मं वा कतं, तं ‘‘इमिना कत’’न्ति वुत्ते अभूतं असन्तम्पि तस्मिं रूहति पतिट्ठाति. बहूनञ्च दुक्खधम्मानन्ति एत्तकं दुक्खं, एत्तकं दोमनस्सन्ति वत्तुं न सक्का, अञ्ञस्मिं पुग्गले असति सब्बं विकालचारिम्हि आहरितब्बं होति, इति सो बहूनं दुक्खधम्मानं पुरक्खतो पुरेगामी होति.

२५०. क्वनच्चन्ति ‘‘कस्मिं ठाने नटनाटकादिनच्चं अत्थी’’ति पुच्छित्वा यस्मिं गामे वा निगमे वा तं अत्थि, तत्थ गन्तब्बं होति, तस्स ‘‘स्वे नच्चदस्सनं गमिस्सामी’’ति अज्ज वत्थगन्धमालादीनि पटियादेन्तस्सेव सकलदिवसम्पि कम्मच्छेदो होति, नच्चदस्सनेन एकाहम्पि द्वीहम्पि तीहम्पि तत्थेव होति, अथ वुट्ठिसम्पत्तियादीनि लभित्वापि वप्पादिकाले वप्पादीनि अकरोन्तस्स अनुप्पन्ना भोगा नुप्पज्जन्ति, तस्स बहि गतभावं ञत्वा अनारक्खे गेहे चोरा यं इच्छन्ति, तं करोन्ति, तेनस्स उप्पन्नापि भोगा विनस्सन्ति. क्व गीतन्तिआदीसुपि एसेव नयो. तेसं नानाकरणं ब्रह्मजाले वुत्तमेव.

२५१. जयं वेरन्ति ‘‘जितं मया’’ति परिसमज्झे परस्स साटकं वा वेठनं वा गण्हाति, सो ‘‘परिसमज्झे मे अवमानं करोसि, होतु, सिक्खापेस्सामि न’’न्ति तत्थ वेरं बन्धति, एवं जिनन्तो सयं वेरं पसवति. जिनोति अञ्ञेन जितो समानो यं तेन तस्स वेठनं वा साटको वा अञ्ञं वा पन हिरञ्ञसुवण्णादिवित्तं गहितं, तं अनुसोचति ‘‘अहोसि वत मे, तं तं वत मे नत्थी’’ति तप्पच्चया सोचति. एवं सो जिनो वित्तं अनुसोचति. सभागतस्स वचनं न रूहतीति विनिच्छयट्ठाने सक्खिपुट्ठस्स सतो वचनं न रूहति, न पतिट्ठाति, ‘‘अयं अक्खसोण्डो जूतकरो, मा तस्स वचनं गण्हित्था’’ति वत्तारो भवन्ति. मित्तामच्चानंपरिभूतो होतीति तञ्हि मितामच्चा एवं वदन्ति – ‘‘सम्म, त्वम्पि नाम कुलपुत्तो जूतकरो छिन्नभिन्नको हुत्वा विचरसि, न ते इदं जातिगोत्तानं अनुरूपं, इतो पट्ठाय मा एवं करेय्यासी’’ति. सो एवं वुत्तोपि तेसं वचनं न करोति. ततो तेन सद्धिं एकतो न तिट्ठन्ति न निसीदन्ति. तस्स कारणा सक्खिपुट्ठापि न कथेन्ति. एवं मित्तामच्चानं परिभूतो होति.

आवाहविवाहकानन्ति आवाहका नाम ये तस्स घरतो दारिकं गहेतुकामा. विवाहका नाम ये तस्स गेहे दारिकं दातुकामा. अपत्थितो होतीति अनिच्छितो होति. नालं दारभरणायाति दारभरणाय न समत्थो. एतस्स गेहे दारिका दिन्नापि एतस्स गेहतो आगतापि अम्हेहि एव पोसितब्बा भविस्सतियेव.

पापमित्तताय छआदीनवादिवण्णना

२५२. धुत्ताति अक्खधुत्ता. सोण्डाति इत्थिसोण्डा भत्तसोण्डा पूवसोण्डा मूलकसोण्डा. पिपासाति पानसोण्डा. नेकतिकाति पतिरूपकेन वञ्चनका. वञ्चनिकाति सम्मुखावञ्चनाहि वञ्चनिका. साहसिकाति एकागारिकादिसाहसिककम्मकारिनो. त्यास्स मित्ता होन्तीति ते अस्स मित्ता होन्ति. अञ्ञेहि सप्पुरिसेहि सद्धिं न रमति गन्धमालादीहि अलङ्करित्वा वरसयनं आरोपितसूकरो गूथकूपमिव, ते पापमित्तेयेव उपसङ्कमति. तस्मा दिट्ठे चेव धम्मे सम्परायञ्च बहुं अनत्थं निगच्छति.

२५३. अतिसीतन्ति कम्मं न करोतीति मनुस्सेहि कालस्सेव वुट्ठाय ‘‘एथ भो कम्मन्तं गच्छामा’’ति वुत्तो ‘‘अतिसीतं ताव, अट्ठीनि भिज्जन्ति विय, गच्छथ तुम्हे पच्छा जानिस्सामी’’ति अग्गिं तपन्तो निसीदति. ते गन्त्वा कम्मं करोन्ति. इतरस्स कम्मं परिहायति. अतिउण्हन्तिआदीसुपि एसेव नयो.

होति पानसखा नामाति एकच्चो पानट्ठाने सुरागेहेयेव सहायो होति. ‘‘पन्नसखा’’तिपि पाठो, अयमेवत्थो. सम्मियसम्मियोति सम्म सम्माति वदन्तो सम्मुखेयेव सहायो होति, परम्मुखे वेरीसदिसो ओतारमेव गवेसति. अत्थेसुजातेसूति तथारूपेसु किच्चेसु समुप्पन्नेसु. वेरप्पसवोति वेरबहुलता. अनत्थताति अनत्थकारिता. सुकदरियताति सुट्ठु कदरियता थद्धमच्छरियभावो . उदकमिव इणं विगाहतीति पासाणो उदकं विय संसीदन्तो इणं विगाहति.

रत्तिनुट्ठानदेस्सिनाति रत्तिं अनुट्ठानसीलेन. अतिसायमिदं अहूति इदं अतिसायं जातन्ति ये एवं वत्वा कम्मं न करोन्ति. इति विस्सट्ठकम्मन्तेति एवं वत्वा परिच्चत्तकम्मन्ते. अत्था अच्चेन्ति माणवेति एवरूपे पुग्गले अत्था अतिक्कमन्ति, तेसु न तिट्ठन्ति.

तिणा भिय्योति तिणतोपि उत्तरि. सो सुखं न विहायतीति सो पुरिसो सुखं न जहाति, सुखसमङ्गीयेव होति. इमिना कथामग्गेन इममत्थं दस्सेति ‘‘गिहिभूतेन सता एत्तकं कम्मं न कातब्बं, करोन्तस्स वड्ढि नाम नत्थि. इधलोके परलोके गरहमेव पापुणाती’’ति.

मित्तपतिरूपकादिवण्णना

२५४. इदानि यो एवं करोतो अनत्थो उप्पज्जति, अञ्ञानि वा पन यानि कानिचि भयानि येकेचि उपद्दवा येकेचि उपसग्गा, सब्बे ते बालं निस्साय उप्पज्जन्ति. तस्मा ‘‘एवरूपा बाला न सेवितब्बा’’ति बाले मित्तपतिरूपके अमित्ते दस्सेतुं चत्तारोमे, गहपतिपुत्त अमित्तातिआदिमाह. तत्थ अञ्ञदत्थुहरोति सयं तुच्छहत्थो आगन्त्वा एकंसेन यंकिञ्चि हरतियेव. वचीपरमोति वचनपरमो वचनमत्तेनेव दायको कारको विय होति. अनुप्पियभाणीति अनुप्पियं भणति. अपायसहायोति भोगानं अपायेसु सहायो होति.

२५५. एवं चत्तारो अमित्ते दस्सेत्वा पुन तत्थ एकेकं चतूहि कारणेहि विभजन्तो चतूहि खो, गहपतिपुत्तातिआदिमाह. तत्थ अञ्ञदत्थुहरो होतीति एकंसेन हारकोयेव होति. सहायस्स गेहं रित्तहत्थो आगन्त्वा निवत्थसाटकादीनं वण्णं भासति, सो ‘‘अतिविय त्वं सम्म इमस्स वण्णं भाससी’’ति अञ्ञं निवासेत्वा तं देति. अप्पेन बहुमिच्छतीति यंकिञ्चि अप्पकं दत्वा तस्स सन्तिका बहुं पत्थेति. भयस्सकिच्चं करोतीति अत्तनो भये उप्पन्ने तस्स दासो विय हुत्वा तं तं किच्चं करोति, अयं सब्बदा न करोति, भये उप्पन्ने करोति, न पेमेनाति अमित्तो नाम जातो. सेवति अत्थकारणाति मित्तसन्थववसेन न सेवति, अत्तनो अत्थमेव पच्चासीसन्तो सेवति.

२५६. अतीतेन पटिसन्थरतीति सहाये आगते ‘‘हिय्यो वा परे वा न आगतोसि, अम्हाकं इमस्मिं वारे सस्सं अतिविय निप्फन्नं, बहूनि सालियवबीजादीनि ठपेत्वा मग्गं ओलोकेन्ता निसीदिम्ह, अज्ज पन सब्बं खीण’’न्ति एवं अतीतेन सङ्गण्हाति. अनागतेनाति ‘‘इमस्मिं वारे अम्हाकं सस्सं मनापं भविस्सति, फलभारभरिता सालिआदयो, सस्ससङ्गहे कते तुम्हाकं सङ्गहं कातुं समत्था भविस्सामा’’ति एवं अनागतेन सङ्गण्हाति. निरत्थकेनाति हत्थिक्खन्धे वा अस्सपिट्ठे वा निसिन्नो सहायं दिस्वा ‘‘एहि, भो, इध निसीदा’’ति वदति. मनापं साटकं निवासेत्वा ‘‘सहायकस्स वत मे अनुच्छविको अञ्ञो पन मय्हं नत्थी’’ति वदति, एवं निरत्थकेन सङ्गण्हाति नाम. पच्चुप्पन्नेसु किच्चेसु ब्यसनं दस्सेतीति ‘‘सकटेन मे अत्थो’’ति वुत्ते ‘‘चक्कमस्स भिन्नं, अक्खो छिन्नो’’तिआदीनि वदति.

२५७. पापकम्पिस्स अनुजानातीति पाणातिपातादीसु यंकिञ्चि करोमाति वुत्ते ‘‘साधु सम्म करोमा’’ति अनुजानाति. कल्याणेपि एसेव नयो. सहायो होतीति ‘‘असुकट्ठाने सुरं पिवन्ति, एहि तत्थ गच्छामा’’ति वुत्ते साधूति गच्छति. एस नयो सब्बत्थ. इति विञ्ञायाति ‘‘मित्तपतिरूपका एते’’ति एवं जानित्वा.

सुहदमित्तादिवण्णना

२६०. एवं न सेवितब्बे पापमित्ते दस्सेत्वा इदानि सेवितब्बे कल्याणमित्ते दस्सेन्तो पुन चत्तारोमे, गहपतिपुत्तातिआदिमाह. तत्थ सुहदाति सुन्दरहदया.

२६१. पमत्तं रक्खतीति मज्जं पिवित्वा गाममज्झे वा गामद्वारे वा मग्गे वा निपन्नं दिस्वा ‘‘एवंनिपन्नस्स कोचिदेव निवासनपारुपनम्पि हरेय्या’’ति समीपे निसीदित्वा पबुद्धकाले गहेत्वा गच्छति. पमत्तस्ससापतेय्यन्ति सहायो बहिगतो वा होति सुरं पिवित्वा वा पमत्तो, गेहं अनारक्खं ‘‘कोचिदेव यंकिञ्चि हरेय्या’’ति गेहं पविसित्वा तस्स धनं रक्खति. भीतस्साति किस्मिञ्चिदेव भये उप्पन्ने ‘‘मा भायि, मादिसे सहाये ठिते किं भायसी’’ति तं भयं हरन्तो पटिसरणं होति. तद्दिगुणं भोगन्ति किच्चकरणीये उप्पन्ने सहायं अत्तनो सन्तिकं आगतं दिस्वा वदति ‘‘कस्मा आगतोसी’’ति? राजकुले कम्मं अत्थीति. किं लद्धुं वट्टतीति? एको कहापणोति. ‘‘नगरे कम्मं नाम न एककहापणेन निप्फज्जति, द्वे गण्हाही’’ति एवं यत्तकं वदति, ततो दिगुणं देति.

२६२. गुय्हमस्स आचिक्खतीति अत्तनो गुय्हं निगूहितुं युत्तकथं अञ्ञस्स अकथेत्वा तस्सेव आचिक्खति. गुय्हमस्स परिगूहतीति तेन कथितं गुय्हं यथा अञ्ञो न जानाति, एवं रक्खति. आपदासु न विजहतीति उप्पन्ने भये न परिच्चजति. जीवितम्पिस्स अत्थायाति अत्तनो जीवितम्पि तस्स सहायस्स अत्थाय परिच्चत्तमेव होति, अत्तनो जीवितं अगणेत्वापि तस्स कम्मं करोतियेव.

२६३. पापा निवारेतीति अम्हेसु पस्सन्तेसु पस्सन्तेसु त्वं एवं कातुं न लभसि, पञ्च वेरानि दस अकुसलकम्मपथे मा करोहीति निवारेति. कल्याणे निवेसेतीति कल्याणकम्मे तीसु सरणेसु पञ्चसीलेसु दसकुसलकम्मपथेसु वत्तस्सु, दानं देहि पुञ्ञं करोहि धम्मं सुणाहीति एवं कल्याणे नियोजेति. अस्सुतं सावेतीति अस्सुतपुब्बं सुखुमं निपुणं कारणं सावेति. सग्गस्स मग्गन्ति इदं कम्मं कत्वा सग्गे निब्बत्तन्तीति एवं सग्गस्स मग्गं आचिक्खति.

२६४. अभवेनस्स न नन्दतीति तस्स अभवेन अवुड्ढिया पुत्तदारस्स वा परिजनस्स वा तथारूपं पारिजुञ्ञं दिस्वा वा सुत्वा वा न नन्दति, अनत्तमनो होति. भवेनाति वुड्ढिया तथारूपस्स सम्पत्तिं वा इस्सरियप्पटिलाभं वा दिस्वा वा सुत्वा वा नन्दति, अत्तमनो होति. अवण्णं भणमानं निवारेतीति ‘‘असुको विरूपो न पासादिको दुज्जातिको दुस्सीलो’’ति वा वुत्ते ‘‘एवं मा भणि, रूपवा च सो पासादिको च सुजातो च सीलसम्पन्नो चा’’तिआदीहि वचनेहि परं अत्तनो सहायस्स अवण्णं भणमानं निवारेति. वण्णं भणमानं पसंसतीति ‘‘असुको रूपवा पासादिको सुजातो सीलसम्पन्नो’’ति वुत्ते ‘‘अहो सुट्ठु वदसि, सुभासितं तया, एवमेतं, एस पुरिसो रूपवा पासादिको सुजातो सीलसम्पन्नो’’ति एवं अत्तनो सहायकस्स परं वण्णं भणमानं पसंसति.

२६५. जलं अग्गीव भासतीति रत्तिं पब्बतमत्थके जलमानो अग्गि विय विरोचति.

भोगे संहरमानस्साति अत्तानम्पि परम्पि अपीळेत्वा धम्मेन समेन भोगे सम्पिण्डेन्तस्स रासिं करोन्तस्स. भमरस्सेव इरीयतोति यथा भमरो पुप्फानं वण्णगन्धं अपोथयं तुण्डेनपि पक्खेहिपि रसं आहरित्वा अनुपुब्बेन चक्कप्पमाणं मधुपटलं करोति, एवं अनुपुब्बेन महन्तं भोगरासिं करोन्तस्स. भोगा सन्निचयं यन्तीति तस्स भोगा निचयं गच्छन्ति. कथं? अनुपुब्बेन उपचिकाहि संवड्ढियमानो वम्मिको विय. तेनाह ‘‘वम्मिकोवुपचीयती’’ति. यथा वम्मिको उपचियति, एवं निचयं यन्तीति अत्थो.

समाहत्वाति समाहरित्वा. अलमत्थोति युत्तसभावो समत्थो वा परियत्तरूपो घरावासं सण्ठापेतुं.

इदानि यथा वा घरावासो सण्ठपेतब्बो, तथा ओवदन्तो चतुधा विभजे भोगेतिआदिमाह. तत्थ स वे मित्तानि गन्थतीति सो एवं विभजन्तो मित्तानि गन्थति नाम अभेज्जमानानि ठपेति. यस्स हि भोगा सन्ति, सो एव मित्ते ठपेतुं सक्कोति, न इतरो.

एकेनभोगे भुञ्जेय्याति एकेन कोट्ठासेन भोगे भुञ्जेय्य. द्वीहि कम्मं पयोजयेति द्वीहि कोट्ठासेहि कसिवाणिज्जादिकम्मं पयोजेय्य. चतुत्थञ्च निधापेय्याति चतुत्थं कोट्ठासं निधापेत्वा ठपेय्य. आपदासु भविस्सतीति कुलानञ्हि न सब्बकालं एकसदिसं वत्तति, कदाचि राजादिवसेन आपदापि उप्पज्जन्ति, तस्मा एवं आपदासु उप्पन्नासु भविस्सतीति ‘‘एकं कोट्ठासं निधापेय्या’’ति आह . इमेसु पन चतूसु कोट्ठासेसु कतरकोट्ठासं गहेत्वा कुसलं कातब्बन्ति? ‘‘भोगे भुञ्जेय्या’’ति वुत्तकोट्ठासं. ततो गण्हित्वा भिक्खूनम्पि कपणद्धिकादीनम्पि दातब्बं, पेसकारन्हापितादीनम्पि वेतनं दातब्बं.

छद्दिसापटिच्छादनकण्डवण्णना

२६६. इति भगवा एत्तकेन कथामग्गेन एवं गहपतिपुत्तस्स अरियसावको चतूहि कारणेहि अकुसलं पहाय छहि कारणेहि भोगानं अपायमुखं वज्जेत्वा सोळस मित्तानि सेवन्तो घरावासं सण्ठपेत्वा दारभरणं करोन्तो धम्मिकेन आजीवेन जीवति, देवमनुस्सानञ्च अन्तरे अग्गिक्खन्धो विय विरोचतीति वज्जनीयधम्मवज्जनत्थं सेवितब्बधम्मसेवनत्थञ्च ओवादं दत्वा इदानि नमस्सितब्बा छ दिसा दस्सेन्तो कथञ्च गहपतिपुत्तातिआदिमाह.

तत्थ छद्दिसापटिच्छादीति यथा छहि दिसाहि आगमनभयं न आगच्छति, खेमं होति निब्भयं एवं विहरन्तो ‘‘छद्दिसापटिच्छादी’’ति वुच्चति. ‘‘पुरत्थिमा दिसा मातापितरो वेदितब्बा’’तिआदीसु मातापितरो पुब्बुपकारिताय पुरत्थिमा दिसाति वेदितब्बा. आचरिया दक्खिणेय्यताय दक्खिणा दिसाति. पुत्तदारा पिट्ठितो अनुबन्धनवसेन पच्छिमा दिसाति. मित्तामच्चा यस्मा सो मित्तामच्चे निस्साय ते ते दुक्खविसेसे उत्तरति, तस्मा उत्तरा दिसाति. दासकम्मकरा पादमूले पतिट्ठानवसेन हेट्ठिमा दिसाति. समणब्राह्मणा गुणेहि उपरि ठितभावेन उपरिमा दिसाति वेदितब्बा.

२६७. भतो ने भरिस्सामीति अहं मातापितूहि थञ्ञं पायेत्वा हत्थपादे वड्ढेत्वा मुखेन सिङ्घाणिकं अपनेत्वा नहापेत्वा मण्डेत्वा भतो भरितो जग्गितो, स्वाहं अज्ज ते महल्लके पादधोवनन्हापनयागुभत्तदानादीहि भरिस्सामि.

किच्चं नेसं करिस्सामीति अत्तनो कम्मं ठपेत्वा मातापितूनं राजकुलादीसु उप्पन्नं किच्चं गन्त्वा करिस्सामि. कुलवंसं सण्ठपेस्सामीति मातापितूनं सन्तकं खेत्तवत्थुहिरञ्ञसुवण्णादिं अविनासेत्वा रक्खन्तोपि कुलवंसं सण्ठपेति नाम. मातापितरो अधम्मिकवंसतो हारेत्वा धम्मिकवंसे ठपेन्तोपि, कुलवंसेन आगतानि सलाकभत्तादीनि अनुपच्छिन्दित्वा पवत्तेन्तोपि कुलवंसं सण्ठपेति नाम. इदं सन्धाय वुत्तं – ‘‘कुलवंसं सण्ठपेस्सामी’’ति.

दायज्जं पटिपज्जामीति मातापितरो अत्तनो ओवादे अवत्तमाने मिच्छापटिपन्ने दारके विनिच्छयं पत्वा अपुत्ते करोन्ति, ते दायज्जारहा न होन्ति. ओवादे वत्तमाने पन कुलसन्तकस्स सामिके करोन्ति, अहं एवं वत्तिस्सामीति अधिप्पायेन ‘‘दायज्जं पटिपज्जामी’’ति वुत्तं.

दक्खिणं अनुप्पदस्सामीति तेसं पत्तिदानं कत्वा ततियदिवसतो पट्ठाय दानं अनुप्पदस्सामि. पापा निवारेन्तीति पाणातिपातादीनं दिट्ठधम्मिकसम्परायिकं आदीनवं वत्वा, ‘‘तात, मा एवरूपं करी’’ति निवारेन्ति, कतम्पि गरहन्ति. कल्याणे निवेसेन्तीति अनाथपिण्डिको विय लञ्जं दत्वापि सीलसमादानादीसु निवेसेन्ति. सिप्पं सिक्खापेन्तीति अत्तनो ओवादे ठितभावं ञत्वा वंसानुगतं मुद्दागणनादिसिप्पं सिक्खापेन्ति. पतिरूपेनाति कुलसीलरूपादीहि अनुरूपेन.

समये दायज्जं निय्यादेन्तीति समये धनं देन्ति. तत्थ निच्चसमयो कालसमयोति द्वे समया. निच्चसमये देन्ति नाम ‘‘उट्ठाय समुट्ठाय इमं गण्हितब्बं गण्ह, अयं ते परिब्बयो होतु, इमिना कुसलं करोही’’ति देन्ति. कालसमये देन्ति नाम सिखाठपनआवाहविवाहादिसमये देन्ति. अपिच पच्छिमे काले मरणमञ्चे निपन्नस्स ‘‘इमिना कुसलं करोही’’ति देन्तापि समये देन्ति नाम. पटिच्छन्ना होतीति यं पुरत्थिमदिसतो भयं आगच्छेय्य, यथा तं नागच्छति, एवं पिहिता होति. सचे हि पुत्ता विप्पटिपन्ना, अस्सु, मातापितरो दहरकालतो पट्ठाय जग्गनादीहि सम्मा पटिपन्ना, एते दारका, मातापितूनं अप्पतिरूपाति एतं भयं आगच्छेय्य. पुत्ता सम्मा पटिपन्ना, मातापितरो विप्पटिपन्ना, मातापितरो पुत्तानं नानुरूपाति एतं भयं आगच्छेय्य. उभोसु विप्पटिपन्नेसु दुविधम्पि तं भयं होति. सम्मा पटिपन्नेसु सब्बं न होति. तेन वुत्तं – ‘‘पटिच्छन्ना होति खेमा अप्पटिभया’’ति.

एवञ्च पन वत्वा भगवा सिङ्गालकं एतदवोच – ‘‘न खो ते, गहपतिपुत्त, पिता लोकसम्मतं पुरत्थिमं दिसं नमस्सापेति. मातापितरो पन पुरत्थिमदिसासदिसे कत्वा नमस्सापेति. अयञ्हि ते पितरा पुरत्थिमा दिसा अक्खाता, नो अञ्ञा’’ति.

२६८. उट्ठानेनाति आसना उट्ठानेन. अन्तेवासिकेन हि आचरियं दूरतोव आगच्छन्तं दिस्वा आसना वुट्ठाय पच्चुग्गमनं कत्वा हत्थतो भण्डकं गहेत्वा आसनं पञ्ञपेत्वा निसीदापेत्वा बीजनपादधोवनपादमक्खनानि कातब्बानि. तं सन्धाय वुत्तं ‘‘उट्ठानेना’’ति. उपट्ठानेनाति दिवसस्स तिक्खत्तुं उपट्ठानगमनेन. सिप्पुग्गहणकाले पन अवस्सकमेव गन्तब्बं होति. सुस्सूसायाति सद्दहित्वा सवनेन. असद्दहित्वा सुणन्तो हि विसेसं नाधिगच्छति. पारिचरियायाति अवसेसखुद्दकपारिचरियाय. अन्तेवासिकेन हि आचरियस्स पातोव वुट्ठाय मुखोदकदन्तकट्ठं दत्वा भत्तकिच्चकालेपि पानीयं गहेत्वा पच्चुपट्ठानादीनि कत्वा वन्दित्वा गन्तब्बं. किलिट्ठवत्थादीनि धोवितब्बानि, सायं नहानोदकं पच्चुपट्ठपेतब्बं. अफासुकाले उपट्ठातब्बं. पब्बजितेनपि सब्बं अन्तेवासिकवत्तं कातब्बं. इदं सन्धाय वुत्तं – ‘‘पारिचरियाया’’ति. सक्कच्चं सिप्पपटिग्गहणेनाति सक्कच्चं पटिग्गहणं नाम थोकं गहेत्वा बहुवारे सज्झायकरणं, एकपदम्पि विसुद्धमेव गहेतब्बं.

सुविनीतं विनेन्तीति ‘‘एवं ते निसीदितब्बं, एवं ठातब्बं, एवं खादितब्बं, एवं भुञ्जितब्बं, पापमित्ता वज्जेतब्बा, कल्याणमित्ता सेवितब्बा’’ति एवं आचारं सिक्खापेन्ति विनेन्ति. सुग्गहितं गाहापेन्तीति यथा सुग्गहितं गण्हाति, एवं अत्थञ्च ब्यञ्जनञ्च सोधेत्वा पयोगं दस्सेत्वा गण्हापेन्ति. मित्तामच्चेसु पटियादेन्तीति ‘‘अयं अम्हाकं अन्तेवासिको ब्यत्तो बहुस्सुतो मया समसमो, एतं सल्लक्खेय्याथा’’ति एवं गुणं कथेत्वा मित्तामच्चेसु पतिट्ठपेन्ति.

दिसासु परित्ताणं करोन्तीति सिप्पसिक्खापनेनेवस्स सब्बदिसासु रक्खं करोन्ति. उग्गहितसिप्पो हि यं यं दिसं गन्त्वा सिप्पं दस्सेति, तत्थ तत्थस्स लाभसक्कारो उप्पज्जति. सो आचरियेन कतो नाम होति, गुणं कथेन्तोपिस्स महाजनो आचरियपादे धोवित्वा वसितअन्तेवासिको वत अयन्ति पठमं आचरियस्सेव गुणं कथेन्ति, ब्रह्मलोकप्पमाणोपिस्स लाभो उप्पज्जमानो आचरियसन्तकोव होति. अपिच यं विज्जं परिजप्पित्वा गच्छन्तं अटवियं चोरा न पस्सन्ति, अमनुस्सा वा दीघजातिआदयो वा न विहेठेन्ति, तं सिक्खापेन्तापि दिसासु परित्ताणं करोन्ति. यं वा सो दिसं गतो होति, ततो कङ्खं उप्पादेत्वा अत्तनो सन्तिकं आगतमनुस्से ‘‘एतिस्सं दिसायं अम्हाकं अन्तेवासिको वसति, तस्स च मय्हञ्च इमस्मिं सिप्पे नानाकरणं नत्थि, गच्छथ तमेव पुच्छथा’’ति एवं अन्तेवासिकं पग्गण्हन्तापि तस्स तत्थ लाभसक्कारुप्पत्तिया परित्ताणं करोन्ति नाम, पतिट्ठं करोन्तीति अत्थो. सेसमेत्थ पुरिमनयेनेव योजेतब्बं.

२६९. ततियदिसावारे सम्माननायाति देवमाते तिस्समातेति एवं सम्भावितकथाकथनेन. अनवमाननायाति यथा दासकम्मकरादयो पोथेत्वा विहेठेत्वा कथेन्ति, एवं हीळेत्वा विमानेत्वा अकथनेन. अनतिचरियायाति तं अतिक्कमित्वा बहि अञ्ञाय इत्थिया सद्धिं परिचरन्तो तं अतिचरति नाम, तथा अकरणेन. इस्सरियवोस्सग्गेनाति इत्थियो हि महालतासदिसम्पि आभरणं लभित्वा भत्तं विचारेतुं अलभमाना कुज्झन्ति, कटच्छुं हत्थे ठपेत्वा तव रुचिया करोहीति भत्तगेहे विस्सट्ठे सब्बं इस्सरियं विस्सट्ठं नाम होति, एवं करणेनाति अत्थो. अलङ्कारानुप्पदानेनाति अत्तनो विभवानुरूपेन अलङ्कारदानेन. सुसंविहितकम्मन्ताति यागुभत्तपचनकालादीनि अनतिक्कमित्वा तस्स तस्स साधुकं करणेन सुट्ठु संविहितकम्मन्ता. सङ्गहितपरिजनाति सम्माननादीहि चेव पहेणकपेसनादीहि च सङ्गहितपरिजना. इध परिजनो नाम सामिकस्स चेव अत्तनो च ञातिजनो. अनतिचारिनीति सामिकं मुञ्चित्वा अञ्ञं मनसापि न पत्थेति. सम्भतन्ति कसिवाणिज्जादीनि कत्वा आभतधनं. दक्खाच होतीति यागुभत्तसम्पादनादीसु छेका निपुणा होति. अनलसाति निक्कोसज्जा. यथा अञ्ञा कुसीता निसिन्नट्ठाने निसिन्नाव होन्ति ठितट्ठाने ठिताव, एवं अहुत्वा विप्फारितेन चित्तेन सब्बकिच्चानि निप्फादेति. सेसमिधापि पुरिमनयेनेव योजेतब्बं.

२७०. चतुत्थदिसावारे अविसंवादनतायाति यस्स यस्स नामं गण्हाति, तं तं अविसंवादेत्वा इदम्पि अम्हाकं गेहे अत्थि, इदम्पि अत्थि, गहेत्वा गच्छाहीति एवं अविसंवादेत्वा दानेन. अपरपजा चस्स पटिपूजेन्तीति सहायस्स पुत्तधीतरो पजा नाम, तेसं पन पुत्तधीतरो च नत्तुपनत्तका च अपरपजा नाम. ते पटिपूजेन्ति केळायन्ति ममायन्ति मङ्गलकालादीसु तेसं मङ्गलादीनि करोन्ति. सेसमिधापि पुरिमनयेनेव वेदितब्बं.

२७१. यथाबलं कम्मन्तसंविधानेनाति दहरेहि कातब्बं महल्लकेहि, महल्लकेहि वा कातब्बं दहरेहि, इत्थीहि कातब्बं पुरिसेहि, पुरिसेहि वा कातब्बं इत्थीहि अकारेत्वा तस्स तस्स बलानुरूपेनेव कम्मन्तसंविधानेन. भत्तवेतनानुप्पदानेनाति अयं खुद्दकपुत्तो, अयं एकविहारीति तस्स तस्स अनुरूपं सल्लक्खेत्वा भत्तदानेन चेव परिब्बयदानेन च. गिलानुपट्ठानेनाति अफासुककाले कम्मं अकारेत्वा सप्पायभेसज्जादीनि दत्वा पटिजग्गनेन. अच्छरियानं रसानं संविभागेनाति अच्छरिये मधुररसे लभित्वा सयमेव अखादित्वा तेसम्पि ततो संविभागकरणेन. समये वोस्सग्गेनाति निच्चसमये च कालसमये च वोस्सज्जनेन. निच्चसमये वोस्सज्जनं नाम सकलदिवसं कम्मं करोन्ता किलमन्ति. तस्मा यथा न किलमन्ति, एवं वेलं ञत्वा विस्सज्जनं. कालसमये वोस्सग्गो नाम छणनक्खत्तकीळादीसु अलङ्कारभण्डखादनीयभोजनीयादीनि दत्वा विस्सज्जनं. दिन्नादायिनोति चोरिकाय किञ्चि अगहेत्वा सामिकेहि दिन्नस्सेव आदायिनो. सुकतकम्मकराति ‘‘किं एतस्स कम्मेन कतेन, न मयं किञ्चि लभामा’’ति अनुज्झायित्वा तुट्ठहदया यथा तं कम्मं सुकतं होति, एवं कारका. कित्तिवण्णहराति परिसमज्झे कथाय सम्पत्ताय ‘‘को अम्हाकं सामिकेहि सदिसो अत्थि, मयं अत्तनो दासभावम्पि न जानाम, तेसं सामिकभावम्पि न जानाम, एवं नो अनुकम्पन्ती’’ति गुणकथाहारका. सेसमिधापि पुरिमनयेनेव योजेतब्बं.

२७२. मेत्तेन कायकम्मेनातिआदीसु मेत्तचित्तं पच्चुपट्ठपेत्वा कतानि कायकम्मादीनि मेत्तानि नाम वुच्चन्ति. तत्थ भिक्खू निमन्तेस्सामीति विहारगमनं , धमकरणं गहेत्वा उदकपरिस्सावनं, पिट्ठिपरिकम्मपादपरिकम्मादिकरणञ्च मेत्तं कायकम्मं नाम. भिक्खू पिण्डाय पविट्ठे दिस्वा ‘‘सक्कच्चं यागुं देथ, भत्तं देथा’’तिआदिवचनञ्चेव, साधुकारं दत्वा धम्मसवनञ्च सक्कच्चं पटिसन्थारकरणादीनि च मेत्तं वचीकम्मं नाम. ‘‘अम्हाकं कुलूपकत्थेरा अवेरा होन्तु अब्यापज्जा’’ति एवं चिन्तनं मेत्तं मनोकम्मं नाम. अनावटद्वारतायाति अपिहितद्वारताय. तत्थ सब्बद्वारानि विवरित्वापि सीलवन्तानं अदायको अकारको पिहितद्वारोयेव. सब्बद्वारानि पन पिदहित्वापि तेसं दायको कारको विवटद्वारोयेव. इति सीलवन्तेसु गेहद्वारं आगतेसु सन्तंयेव नत्थीति अवत्वा दातब्बं. एवं अनावटद्वारता नाम होति.

आमिसानुप्पदानेनाति पुरेभत्तं परिभुञ्जितब्बकं आमिसं नाम, तस्मा सीलवन्तानं यागुभत्तसम्पदानेनाति अत्थो. कल्याणेन मनसा अनुकम्पन्तीति ‘‘सब्बे सत्ता सुखिता होन्तु अवेरा अरोगा अब्यापज्जा’’ति एवं हितफरणेन. अपिच उपट्ठाकानं गेहं अञ्ञे सीलवन्ते सब्रह्मचारी गहेत्वा पविसन्तापि कल्याणेन चेतसा अनुकम्पन्ति नाम. सुतं परियोदापेन्तीति यं तेसं पकतिया सुतं अत्थि, तस्स अत्थं कथेत्वा कङ्खं विनोदेन्ति, तथत्ताय वा पटिपज्जापेन्ति. सेसमिधापि पुरिमनयेनेव योजेतब्बं.

२७३. अलमत्तोति पुत्तदारभरणं कत्वा अगारं अज्झावसनसमत्थो. पण्डितोति दिसानमस्सनट्ठाने पण्डितो हुत्वा. सण्होति सुखुमत्थदस्सनेन सण्हवाचाभणनेन वा सण्हो हुत्वा. पटिभानवाति दिसानमस्सनट्ठाने पटिभानवा हुत्वा निवातवुत्तीति नीचवुत्ति. अत्थद्धोति थम्भरहितो. उट्ठानकोति उट्ठानवीरियसम्पन्नो. अनलसोति निक्कोसज्जो. अच्छिन्नवुत्तीति निरन्तरकरणवसेन अखण्डवुत्ति. मेधावीति ठानुप्पत्तिया पञ्ञाय समन्नागतो.

सङ्गाहकोति चतूहि सङ्गहवत्थूहि सङ्गहकरो. मित्तकरोति मित्तगवेसनो. वदञ्ञूति पुब्बकारिना, वुत्तवचनं जानाति. सहायकस्स घरं गतकाले ‘‘मय्हं सहायकस्स वेठनं देथ, साटकं देथ, मनुस्सानं भत्तवेतनं देथा’’ति वुत्तवचनमनुस्सरन्तो तस्स अत्तनो गेहं आगतस्स तत्तकं वा ततो अतिरेकं वा पटिकत्ताति अत्थो. अपिच सहायकस्स घरं गन्त्वा इमं नाम गण्हिस्सामीति आगतं सहायकं लज्जाय गण्हितुं असक्कोन्तं अनिच्छारितम्पि तस्स वाचं ञत्वा येन अत्थेन सो आगतो, तं निप्फादेन्तो वदञ्ञू नाम. येन येन वा पन सहायकस्स ऊनं होति, ओलोकेत्वा तं तं देन्तोपि वदञ्ञूयेव. नेताति तं तं अत्थं दस्सेन्तो पञ्ञाय नेता. विविधानि कारणानि दस्सेन्तो नेतीति विनेता. पुनप्पुनं नेतीति अनुनेता.

तत्थ तत्थाति तस्मिं तस्मिं पुग्गले. रथस्साणीव यायतोति यथा आणिया सतियेव रथो याति, असति न याति, एवं इमेसु सङ्गहेसु सतियेव लोको वत्तति, असति न वत्तति. तेन वुत्तं – ‘‘एते खो सङ्गहा लोके, रथस्साणीव यायतो’’ति.

न माता पुत्तकारणाति यदि माता एते सङ्गहे पुत्तस्स न करेय्य, पुत्तकारणा मानं वा पूजं वा न लभेय्य.

सङ्गहा एतेति उपयोगवचने पच्चत्तं. ‘‘सङ्गहे एते’’ति वा पाठो. सम्मपेक्खन्तीति सम्मा पेक्खन्ति. पासंसा च भवन्तीति पसंसनीया च भवन्ति.

२७४. इति भगवा या दिसा सन्धाय ते गहपतिपुत्त पिता आह ‘‘दिसा नमस्सेय्यासी’’ति, इमा ता छ दिसा. यदि त्वं पितु वचनं करोसि, इमा दिसा नमस्साति दस्सेन्तो सिङ्गालस्स पुच्छाय ठत्वा देसनं मत्थकं पापेत्वा राजगहं पिण्डाय पाविसि . सिङ्गालकोपि सरणेसु पतिट्ठाय चत्तालीसकोटिधनं बुद्धसासने विकिरित्वा पुञ्ञकम्मं कत्वा सग्गपरायणो अहोसि. इमस्मिञ्च पन सुत्ते यं गिहीहि कत्तब्बं कम्मं नाम, तं अकथितं नत्थि, गिहिविनयो नामायं सुत्तन्तो. तस्मा इमं सुत्वा यथानुसिट्ठं पटिपज्जमानस्स वुद्धियेव पाटिकङ्खा, नो परिहानीति.

सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय

सिङ्गालसुत्तवण्णना निट्ठिता.