📜
९. आटानाटियसुत्तवण्णना
पठमभाणवारवण्णना
२७५. एवं ¶ ¶ ¶ मे सुतन्ति आटानाटियसुत्तं. तत्रायमपुब्बपदवण्णना – चतुद्दिसं रक्खं ठपेत्वाति असुरसेनाय निवारणत्थं सक्कस्स देवानमिन्दस्स चतूसु दिसासु आरक्खं ठपेत्वा. गुम्बं ठपेत्वाति बलगुम्बं ठपेत्वा. ओवरणं ठपेत्वाति चतूसु दिसासु आरक्खके ठपेत्वा. एवं सक्कस्स देवानमिन्दस्स आरक्खं सुसंविहितं कत्वा आटानाटनगरे निसिन्ना सत्त बुद्धे आरब्भ इमं परित्तं बन्धित्वा ‘‘ये सत्थु धम्मआणं अम्हाकञ्च राजआणं न सुणन्ति, तेसं इदञ्चिदञ्च करिस्सामा’’ति सावनं कत्वा अत्तनोपि चतूसु दिसासु महतिया च यक्खसेनायातिआदीहि चतूहि सेनाहि आरक्खं संविदहित्वा अभिक्कन्ताय रत्तिया…पे… एकमन्तं निसीदिंसु.
अभिक्कन्ताय रत्तियाति एत्थ अभिक्कन्तसद्दो खयसुन्दराभिरूपअब्भनुमोदनादीसु दिस्सति. तत्थ ‘‘अभिक्कन्ता, भन्ते रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति (अ. नि. ८.२०) एवमादीसु खये दिस्सति. ‘‘अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो पणीततरो चा’’ति (अ. नि. ४.१००) एवमादीसु सुन्दरे.
‘‘को ¶ मे वन्दति पादानि, इद्धिया यससा जलं;
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति. (वि. व. ८५७);
एवमादीसु अभिरूपे. ‘‘अभिक्कन्तं, भो गोतमाति (पारा. १५) एवमादीसु अब्भनुमोदने ¶ . इध पन खये. तेन अभिक्कन्ताय रत्तिया, परिक्खीणाय रत्तियाति वुत्तं होति.
अभिक्कन्तवण्णाति इध अभिक्कन्तसद्दो अभिरूपे. वण्णसद्दो पन छविथुतिकुलवग्गकारणसण्ठानपमाणरूपायतनादीसु दिस्सति. तत्थ ‘‘सुवण्णवण्णोसि भगवा’’ति (म. नि. २.३९९) एवमादीसु छवियं. ‘‘कदा सञ्ञूळ्हा पन ते, गहपति, इमे समणस्स गोतमस्स वण्णा’’ति (म. नि. २.७७) एवमादीसु थुतियं. ‘‘चत्तारोमे ¶ , भो गोतम, वण्णा’’ति (दी. नि. १.२६६) एवमादीसु कुलवग्गे. ‘‘अथ केन नु वण्णेन गन्धथेनोति वुच्चती’’तिआदीसु (सं. नि. १.२३४) कारणे. ‘‘महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा’’ति (सं. नि. १.१३८) एवमादीसु सण्ठाने. ‘‘तयो पत्तस्स वण्णा’’ति (पारा. ६०२) एवमादीसु पमाणे. ‘‘वण्णो गन्धो रसो ओजा’’ति एवमादीसु रूपायतने. सो इध छवियं दट्ठब्बो. तेन ‘‘अभिक्कन्तवण्णा अभिरूपच्छवी’’ति वुत्तं होति.
केवलकप्पन्ति एत्थ केवलसद्दो अनवसेसयेभुय्यअब्यामिस्सानतिरेकदळ्हत्थविसंयोगादिअनेकत्थो. तथा हिस्स ‘‘केवलपरिपुण्णं परिसुद्धं ब्रह्मचरिय’’न्ति (पारा. १) एवमादीसु अनवसेसता अत्थो. ‘‘केवलकप्पा च अङ्गमागधा पहूतं खादनीयं भोजनीयं आदाय अभिक्कमितुकामा होन्ती’’ति (महाव. ४३) एवमादीसु येभुय्यता. ‘‘केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति (महाव. १) एवमादीसु अब्यामिस्सता. ‘‘केवलं सद्धामत्तकं नून अयमायस्मा’’ति (अ. नि. ६.५५) एवमादीसु अनतिरेकता. ‘‘आयस्मतो, भन्ते, अनुरुद्धस्स बाहिको नाम सद्धिविहारिको केवलकप्पं सङ्घभेदाय ठितो’’ति (अ. नि. ४.२४३) एवमादीसु दळ्हत्थता. ‘‘केवली वुसितवा उत्तमपुरिसोति वुच्चती’’ति (अ. नि. १०.१२) एवमादीसु विसंयोगो. इध पनस्स अनवसेसत्थो अधिप्पेतो.
कप्पसद्दो पनायं अभिसद्दहनवोहारकालपञ्ञत्तिछेदनविकप्पलेससमन्तभावादिअनेकत्थो. तथा हिस्स ‘‘ओकप्पनियमेतं भोतो गोतमस्स. यथा तं अरहतो सम्मासम्बुद्धस्सा’’ति (म. नि. १.३८७) एवमादीसु अभिसद्दहनमत्थो. ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि ¶ फलं परिभुञ्जितु’’न्ति (चूळव. २५०) एवमादीसु वोहारो. ‘‘येन सुदं निच्चकप्पं विहरामी’’ति (म. नि. १.३८७) एवमादीसु कालो. ‘‘इच्चायस्मा कप्पो’’ति (सु. नि. १०९८) ¶ एवमादीसु पञ्ञत्ति. ‘‘अलङ्कतो कप्पितकेसमस्सू’’ति (वि. व. १०९४) एवमादीसु छेदनं. ‘‘कप्पति द्वङ्गुलकप्पो’’ति (चूळव. ४४६) एवमादीसु विकप्पो, अत्थि कप्पो निपज्जितु’’न्ति (अ. नि. ८.८०) एवमादीसु लेसो. ‘‘केवलकप्पं वेळुवनं ओभासेत्वा’’ति (सं. नि. १.९४) एवमादीसु ¶ समन्तभावो. इध पन समन्तभावो अत्थो अधिप्पेतो. तस्मा ‘‘केवलकप्पं गिज्झकूट’’न्ति एत्थ अनवसेसं समन्ततो गिज्झकूटन्ति एवमत्थो दट्ठब्बो.
ओभासेत्वाति वत्थमालालङ्कारसरीरसमुट्ठिताय आभाय फरित्वा, चन्दिमा विय सूरियो विय च एकोभासं एकपज्जोतं करित्वाति अत्थो. एकमन्तं निसीदिंसूति देवतानं दसबलस्स सन्तिके निसिन्नट्ठानं नाम न बहु, इमस्मिं पन सुत्ते परित्तगारववसेन निसीदिंसु.
२७६. वेस्सवणोति किञ्चापि चत्तारो महाराजानो आगता, वेस्सवणो पन दसबलस्स विस्सासिको कथापवत्तने ब्यत्तो सुसिक्खितो, तस्मा वेस्सवणो महाराजा भगवन्तं एतदवोच. उळाराति महेसक्खानुभावसम्पन्ना. पाणातिपाता वेरमणियाति पाणातिपाते दिट्ठधम्मिकसम्परायिकं आदीनवं दस्सेत्वा ततो वेरमणिया धम्मं देसेति. सेसेसुपि एसेव नयो. तत्थ सन्ति उळारा यक्खा निवासिनोति तेसु सेनासनेसु सन्ति उळारा यक्खा निबद्धवासिनो. आटानाटियन्ति आटानाटनगरे बद्धत्ता एवंनामं. किं पन भगवतो अपच्चक्खधम्मो नाम अत्थीति, नत्थि. अथ कस्मा वेस्सवणो ‘‘उग्गण्हातु, भन्ते, भगवा’’तिआदिमाह? ओकासकरणत्थं. सो हि भगवन्तं इमं परित्तं सावेतुं ओकासं कारेन्तो एवमाह. सत्थु कथिते इमं परित्तं गरु भविस्सतीतिपि आह. फासुविहारायाति गमनट्ठानादीसु चतूसु इरियापथेसु सुखविहाराय.
२७७. चक्खुमन्तस्साति न विपस्सीयेव चक्खुमा, सत्तपि बुद्धा चक्खुमन्तो, तस्मा एकेकस्स बुद्धस्स एतानि सत्त सत्त नामानि होन्ति. सब्बेपि बुद्धा चक्खुमन्तो, सब्बे सब्बभूतानुकम्पिनो, सब्बे न्हातकिलेसत्ता न्हातका. सब्बे ¶ मारसेनापमद्दिनो, सब्बे वुसितवन्तो, सब्बे विमुत्ता, सब्बे अङ्गतो रस्मीनं निक्खन्तत्ता अङ्गीरसा. न केवलञ्च बुद्धानं एतानेव सत्त नामानि असङ्ख्येय्यानि नामानि सगुणेन महेसिनोति वुत्तं.
वेस्सवणो पन अत्तनो पाकटनामवसेन एवमाह. ते जनाति इध खीणासवा जनाति अधिप्पेता. अपिसुणाथाति देसनासीसमत्तमेतं, अमुसा अपिसुणा अफरुसा मन्तभाणिनोति अत्थो ¶ . महत्ताति ¶ महन्तभावं पत्ता. ‘‘महन्ता’’तिपि पाठो, महन्ताति अत्थो. वीतसारदाति निस्सारदा विगतलोमहंसा.
हितन्ति मेत्ताफरणेन हितं. यं नमस्सन्तीति एत्थ यन्ति निपातमत्तं. महत्तन्ति महन्तं. अयमेव वा पाठो, इदं वुत्तं होति ‘‘ये चापि लोके किलेसनिब्बानेन निब्बुता यथाभूतं विपस्सिसुं, विज्जादिगुणसम्पन्नञ्च हितं देवमनुस्सानं गोतमं नमस्सन्ति, ते जना अपिसुणा, तेसम्पि नमत्थू’’ति. अट्ठकथायं पन ते जना अपिसुणाति ते बुद्धा अपिसुणाति एवं पठमगाथाय बुद्धानंयेव वण्णो कथितो, तस्मा पठमगाथा सत्तन्नं बुद्धानं वसेन वुत्ता. दुतियगाथाय ‘‘गोतम’’न्ति देसनामुखमत्तमेतं. अयम्पि हि सत्तन्नंयेव वसेन वुत्ताति वेदितब्बा. अयञ्हेत्थ अत्थो – लोके पण्डिता देवमनुस्सा यं नमस्सन्ति गोतमं, तस्स च ततो पुरिमानञ्च बुद्धानं नमत्थूति.
२७८. यतो उग्गच्छतीति यतो ठानतो उदेति. आदिच्चोति अदितिया पुत्तो, वेवचनमत्तं वा एतं सूरियसद्दस्स. महन्तं मण्डलं अस्साति मण्डलीमहा. यस्स चुग्गच्छमानस्साति यम्हि उग्गच्छमाने. संवरीपि निरुज्झतीति रत्ति अन्तरधायति. यस्स चुग्गतेति यस्मिं उग्गते.
रहदोति उदकरहदो. तत्थाति यतो उग्गच्छति सूरियो, तस्मिं ठाने. समुद्दोति यो सो रहदोति वुत्तो, सो न अञ्ञो, अथ खो समुद्दो. सरितोदकोति विसटोदको, सरिता नानप्पकारा नदियो अस्स उदके पविट्ठाति वा सरितोदको. एवं तं तत्थ जानन्तीति तं रहदं तत्थ एवं जानन्ति ¶ . किन्ति जानन्ति? समुद्दो सरितोदकोति एवं जानन्ति.
इतोति सिनेरुतो वा तेसं निसिन्नट्ठानतो वा. जनोति अयं महाजनो. एकनामाति इन्दनामेन एकनामा. सब्बेसं किर तेसं सक्कस्स देवरञ्ञो नाममेव नाममकंसु. असीति दस एको चाति एकनवुतिजना. इन्दनामाति इन्दोति एवंनामा. बुद्धं आदिच्चबन्धुनन्ति किलेसनिद्दापगमनेनापि बुद्धं. आदिच्चेन समानगोत्ततायपि आदिच्चबन्धुनं. कुसलेन समेक्खसीति अनवज्जेन निपुणेन वा सब्बञ्ञुतञ्ञाणेन महाजनं ओलोकेसि. अमनुस्सापि तं वन्दन्तीति अमनुस्सापि तं ‘‘सब्बञ्ञुतञ्ञाणेन ¶ महाजनं ओलोकेसी’’ति वत्वा वन्दन्ति. सुतं नेतं अभिण्हसोति एतं अम्हेहि अभिक्खणं सुतं. जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमन्ति अम्हेहि पुट्ठा जिनं वन्दाम गोतमन्ति वदन्ति.
२७९. येन ¶ पेता पवुच्चन्तीति पेता नाम कालङ्कता, ते येन दिसाभागेन नीहरियन्तूति वुच्चन्ति. पिसुणा पिट्ठिमंसिकाति पिसुणावाचा चेव पिट्ठिमंसं खादन्ता विय परम्मुखा गरहका च. एते च येन नीहरियन्तूति वुच्चन्ति, सब्बेपि हेते दक्खिणद्वारेन नीहरित्वा दक्खिणतो नगरस्स डय्हन्तु वा छिज्जन्तु वा हञ्ञन्तु वाति एवं वुच्चन्ति. इतो सा दक्खिणा दिसाति येन दिसाभागेन ते पेता च पिसुणादिका च नीहरियन्तूति वुच्चन्ति, इतो सा दक्खिणा दिसा. इतोति सिनेरुतो वा तेसं निसिन्नट्ठानतो वा. कुम्भण्डानन्ति ते किर देवा महोदरा होन्ति, रहस्सङ्गम्पि च नेसं कुम्भो विय महन्तं होति. तस्मा कुम्भण्डाति वुच्चन्ति.
२८०. यत्थ चोग्गच्छति सूरियोति यस्मिं दिसाभागे सूरियो अत्थं गच्छति.
२८१. येनाति येन दिसाभागेन. महानेरूति महासिनेरु पब्बतराजा. सुदस्सनोति सोवण्णमयत्ता सुन्दरदस्सनो. सिनेरुस्स हि पाचीनपस्सं रजतमयं, दक्खिणपस्सं मणिमयं ¶ , पच्छिमपस्सं फलिकमयं, उत्तरपस्सं सोवण्णमयं, तं मनुञ्ञदस्सनं होति. तस्मा येन दिसाभागेन सिनेरु सुदस्सनोति अयमेत्थत्थो. मनुस्सा तत्थ जायन्तीति तत्थ उत्तरकुरुम्हि मनुस्सा जायन्ति. अममाति वत्थाभरणपानभोजनादीसुपि ममत्तविरहिता. अपरिग्गहाति इत्थिपरिग्गहेन अपरिग्गहा. तेसं किर ‘‘अयं मय्हं भरिया’’ति ममत्तं न होति, मातरं वा भगिनिं वा दिस्वा छन्दरागो नुप्पज्जति.
नपि नीयन्ति नङ्गलाति नङ्गलानिपि तत्थ ‘‘कसिकम्मं करिस्सामा’’ति न खेत्तं नीयन्ति. अकट्ठपाकिमन्ति अकट्ठे भूमिभागे अरञ्ञे सयमेव जातं. तण्डुलप्फलन्ति तण्डुलाव तस्स फलं होति.
तुण्डिकीरे पचित्वानाति उक्खलियं आकिरित्वा निद्धुमङ्गारेन अग्गिना पचित्वा. तत्थ किर जोतिकपासाणा नाम होन्ति. अथ ¶ खो ते तयो पासाणे ठपेत्वा तं उक्खलिं आरोपेन्ति. पासाणेहि तेजो समुट्ठहित्वा तं पचति. ततो भुञ्जन्ति भोजनन्ति ततो उक्खलितो भोजनमेव भुञ्जन्ति, अञ्ञो सूपो वा ब्यञ्जनं वा न होति, भुञ्जन्तानं चित्तानुकूलोयेवस्स रसो होति. ते तं ठानं सम्पत्तानं देन्तियेव, मच्छरियचित्तं नाम न होति. बुद्धपच्चेकबुद्धादयोपि महिद्धिका तत्थ गन्त्वा पिण्डपातं गण्हन्ति.
गाविं ¶ एकखुरं कत्वाति गाविं गहेत्वा एकखुरं वाहनमेव कत्वा. तं अभिरुय्ह वेस्सवणस्स परिचारका यक्खा. अनुयन्ति दिसोदिसन्ति ताय ताय दिसाय चरन्ति. पसुं एकखुरं कत्वाति ठपेत्वा गाविं अवसेसचतुप्पदजातिकं पसुं एकखुरं वाहनमेव कत्वा दिसोदिसं अनुयन्ति.
इत्थिं वा वाहनं कत्वाति येभुय्येन गब्भिनिं मातुगामं वाहनं करित्वा. तस्सा पिट्ठिया निसीदित्वा चरन्ति. तस्सा किर पिट्ठि ओनमितुं सहति. इतरा पन इत्थियो याने योजेन्ति. पुरिसं वाहनं कत्वाति पुरिसे गहेत्वा याने योजेन्ति. गण्हन्ता च सम्मादिट्ठिके गहेतुं न सक्कोन्ति. येभुय्येन पच्चन्तिममिलक्खुवासिके गण्हन्ति. अञ्ञतरो किरेत्थ ¶ जानपदो एकस्स थेरस्स समीपे निसीदित्वा निद्दायति, थेरो ‘‘उपासक अतिविय निद्दायसी’’ति पुच्छि. ‘‘अज्ज, भन्ते, सब्बरत्तिं वेस्सवणदासेहि किलमितोम्ही’’ति आह.
कुमारिं वाहनं कत्वाति कुमारियो गहेत्वा एकखुरं वाहनं कत्वा रथे योजेन्ति. कुमारवाहनेपि एसेव नयो. पचारा तस्स राजिनोति तस्स रञ्ञो परिचारिका. हत्थियानं अस्सयानन्ति न केवलं गोयानादीनियेव, हत्थिअस्सयानादीनिपि अभिरुहित्वा विचरन्ति. दिब्बं यानन्ति अञ्ञम्पि नेसं बहुविधं दिब्बयानं उपट्ठितमेव होति, एतानि ताव नेसं उपकप्पनयानानि. ते पन पासादे वरसयनम्हि निपन्नापि पीठसिविकादीसु च निसिन्नापि विचरन्ति. तेन वुत्तं ‘‘पासादा सिविका चेवा’’ति. महाराजस्स यसस्सिनोति एवं आनुभावसम्पन्नस्स यसस्सिनो महाराजस्स एतानि यानानि निब्बत्तन्ति.
तस्स ¶ च नगरा अहु अन्तलिक्खे सुमापिताति तस्स रञ्ञो आकासे सुट्ठु मापिता एते आटानाटादिका नगरा अहेसुं, नगरानि भविंसूति अत्थो. एकञ्हिस्स नगरं आटानाटा नाम आसि, एकं कुसिनाटा नाम, एकं परकुसिनाटा नाम, एकं नाटसूरिया नाम, एकं परकुसिटनाटा नाम.
उत्तरेन कसिवन्तोति तस्मिं ठत्वा उजुं उत्तरदिसाय कसिवन्तो नाम अञ्ञं नगरं. जनोघमपरेन चाति एतस्स अपरभागे जनोघं नाम अञ्ञं नगरं. नवनवतियोति अञ्ञम्पि नवनवतियो नाम एकं नगरं. अपरं अम्बरअम्बरवतियो नाम. आळकमन्दाति अपरम्पि आळकमन्दा नाम राजधानी.
तस्मा ¶ कुवेरो महाराजाति अयं किर अनुप्पन्ने बुद्धे कुवेरो नाम ब्राह्मणो हुत्वा उच्छुवप्पं कारेत्वा सत्त यन्तानि योजेसि. एकिस्साय यन्तसालाय उट्ठितं आयं आगतागतस्स महाजनस्स दत्वा पुञ्ञं अकासि. अवसेससालाहि तत्थेव बहुतरो आयो उट्ठासि, सो तेन पसीदित्वा अवसेससालासुपि उप्पज्जनकं गहेत्वा वीसति वस्ससहस्सानि दानं अदासि. सो कालं कत्वा चातुमहाराजिकेसु कुवेरो नाम देवपुत्तो जातो. अपरभागे विसाणाय राजधानिया रज्जं कारेसि. ततो पट्ठाय वेस्सवणोति वुच्चति.
पच्चेसन्तो पकासेन्तीति पटिएसन्तो विसुं विसुं अत्थे उपपरिक्खमाना ¶ अनुसासमाना अञ्ञे द्वादस यक्खरट्ठिका पकासेन्ति. ते किर यक्खरट्ठिका सासनं गहेत्वा द्वादसन्नं यक्खदोवारिकानं निवेदेन्ति. यक्खदोवारिका तं सासनं महाराजस्स निवेदेन्ति. इदानि तेसं यक्खरट्ठिकानं नामं दस्सेन्तो ततोलातिआदिमाह. तेसु किर एको ततोला नाम, एको तत्तला नाम, एको ततोतला नाम, एको ओजसि नाम, एको तेजसि नाम, एको ततोजसी नाम. सूरो राजाति एको सूरो नाम, एको राजा नाम, एको सूरोराजा नाम, अरिट्ठो नेमीति एको अरिट्ठो नाम, एको नेमि नाम, एको अरिट्ठनेमि नाम.
रहदोपि ¶ तत्थ धरणी नामाति तत्थ पनेको नामेन धरणी नाम उदकरहदो अत्थि, पण्णासयोजना महापोक्खरणी अत्थीति वुत्तं होति. यतो मेघा पवस्सन्तीति यतो पोक्खरणितो उदकं गहेत्वा मेघा पवस्सन्ति. वस्सा यतो पतायन्तीति यतो वुट्ठियो अवत्थरमाना निगच्छन्ति. मेघेसु किर उट्ठितेसु ततो पोक्खरणितो पुराणउदकं भस्सति. उपरि मेघो उट्ठहित्वा तं पोक्खरणिं नवोदकेन पूरेति. पुराणोदकं हेट्ठिमं हुत्वा निक्खमति. परिपुण्णाय पोक्खरणिया वलाहका विगच्छन्ति. सभापीति सभा. तस्सा किर पोक्खरणिया तीरे सालवतिया नाम लताय परिक्खित्तो द्वादसयोजनिको रतनमण्डपो अत्थि, तं सन्धायेतं वुत्तं.
पयिरुपासन्तीति निसीदन्ति. तत्थ निच्चफला रुक्खाति तस्मिं ठाने तं मण्डपं परिवारेत्वा सदा फलिता अम्बजम्बुआदयो रुक्खा निच्चपुप्फिता च चम्पकमालादयोति दस्सेति. नानादिजगणायुताति विविधपक्खिसङ्घसमाकुला. मयूरकोञ्चाभिरुदाति मयूरेहि कोञ्चसकुणेहि च अभिरुदा उपगीता.
जीवञ्जीवकसद्देत्थाति ‘‘जीव जीवा’’ति एवं विरवन्तानं जीवञ्जीवकसकुणानम्पि एत्थ सद्दो ¶ अत्थि. ओट्ठवचित्तकाति ‘‘उट्ठेहि, चित्त, उट्ठेहि चित्ता’’ति एवं वस्समाना उट्ठवचित्तकसकुणापि तत्थ विचरन्ति. कुक्कुटकाति वनकुक्कुटका. कुळीरकाति ¶ सुवण्णकक्कटका. वनेति पदुमवने. पोक्खरसातकाति पोक्खरसातका नाम सकुणा.
सुकसाळिकसद्देत्थाति सुकानञ्च साळिकानञ्च सद्दो एत्थ. दण्डमाणवकानि चाति मनुस्समुखसकुणा. ते किर द्वीहि हत्थेहि सुवण्णदण्डं गहेत्वा एकं पोक्खरपत्तं अक्कमित्वा अनन्तरे पोक्खरपत्ते सुवण्णदण्डं निक्खिपन्ता विचरन्ति. सोभति सब्बकालं साति सा पोक्खरणी सब्बकालं सोभति. कुवेरनळिनीति कुवेरस्स नळिनी पदुमसरभूता, सा धरणी नाम पोक्खरणी सदा निरन्तरं सोभति.
२८२. यस्स कस्सचीति इदं वेस्सवणो आटानाटियं रक्खं निट्ठपेत्वा तस्सा परिकम्मं दस्सेन्तो आह. तत्थ सुग्गहिताति अत्थञ्च ब्यञ्जनञ्च परिसोधेत्वा सुट्ठु उग्गहिता. समत्ता परियापुताति पदब्यञ्जनानि अहापेत्वा ¶ परिपुण्णं उग्गहिता. अत्थम्पि पाळिम्पि विसंवादेत्वा सब्बसो वा पन अप्पगुणं कत्वा भणन्तस्स हि परित्तं तेजवन्तं न होति, सब्बसो पगुणं कत्वा भणन्तस्सेव तेजवन्तं होति. लाभहेतु उग्गहेत्वा भणन्तस्सापि अत्थं न साधेति, निस्सरणपक्खे ठत्वा मेत्तं पुरेचारिकं कत्वा भणन्तस्सेव अत्थाय होतीति दस्सेति. यक्खपचारोति यक्खपरिचारको.
वत्थुं वाति घरवत्थुं वा. वासं वाति तत्थ निबद्धवासं वा. समितिन्ति समागमं. अनावय्हन्ति न आवाहयुत्तं. अविवय्हन्ति न विवाहयुत्तं. तेन सह आवाहविवाहं न करेय्युन्ति अत्थो. अत्ताहिपि परिपुण्णाहीति ‘‘कळारक्खि कळारदन्ता’’ति एवं एतेसं अत्तभावं उपनेत्वा वुत्ताहि परिपुण्णब्यञ्जनाहि परिभासाहि परिभासेय्युं यक्खअक्कोसेहि नाम अक्कोसेय्युन्ति अत्थो. रित्तम्पिस्स पत्तन्ति भिक्खूनं पत्तसदिसमेव लोहपत्तं होति. तं सीसे निक्कुज्जितं याव गलवाटका भस्सति. अथ नं मज्झे अयोखीलेन आकोटेन्ति.
चण्डाति ¶ कोधना. रुद्धाति विरुद्धा. रभसाति करणुत्तरिया. नेव महाराजानं आदियन्तीति वचनं न गण्हन्ति, आणं न करोन्ति. महाराजानं पुरिसकानन्ति अट्ठवीसतियक्खसेनापतीनं. पुरिसकानन्ति यक्खसेनापतीनं ये मनस्सा तेसं. अवरुद्धा नामाति पच्चामित्ता वेरिनो. उज्झापेतब्बन्ति परित्तं वत्वा अमनुस्से पटिक्कमापेतुं असक्कोन्तेन एतेसं यक्खानं उज्झापेतब्बं, एते जानापेतब्बाति अत्थो.
परित्तपरिकम्मकथा
इध ¶ पन ठत्वा परित्तस्स परिकम्मं कथेतब्बं. पठममेव हि आटानाटियसुत्तं न भणितब्बं, मेत्तसुत्तं धजग्गसुत्तं रतनसुत्तन्ति इमानि सत्ताहं भणितब्बानि. सचे मुञ्चति, सुन्दरं. नो चे मुञ्चति, आटानाटियसुत्तं भणितब्बं, तं भणन्तेन भिक्खुना पिट्ठं वा मंसं वा न खादितब्बं, सुसाने न वसितब्बं. कस्मा? अमनुस्सा ओकासं लभन्ति. परित्तकरणट्ठानं हरितुपलित्तं कारेत्वा तत्थ परिसुद्धं आसनं पञ्ञपेत्वा निसीदितब्बं.
परित्तकारको ¶ भिक्खु विहारतो घरं नेन्तेहि फलकावुधेहि परिवारेत्वा नेतब्बो. अब्भोकासे निसीदित्वा न वत्तब्बं, द्वारवातपानानि पिदहित्वा निसिन्नेन आवुधहत्थेहि संपरिवारितेन मेत्तचित्तं पुरेचारिकं कत्वा वत्तब्बं. पठमं सिक्खापदानि गाहापेत्वा सीले पतिट्ठितस्स परित्तं कातब्बं. एवम्पि मोचेतुं असक्कोन्तेन विहारं आनेत्वा चेतियङ्गणे निपज्जापेत्वा आसनपूजं कारेत्वा दीपे जालापेत्वा चेतियङ्गणं सम्मज्जित्वा मङ्गलकथा वत्तब्बा. सब्बसन्निपातो घोसेतब्बो. विहारस्स उपवने जेट्ठकरुक्खो नाम होति, तत्थ भिक्खुसङ्घो तुम्हाकं आगमनं पटिमानेतीति पहिणितब्बं. सब्बसन्निपातट्ठाने अनागन्तुं नाम न लब्भति. ततो अमनुस्सगहितको ‘‘त्वं को नामा’’ति पुच्छितब्बो. नामे कथिते नामेनेव आलपितब्बो. इत्थन्नाम तुय्हं मालागन्धादीसु पत्ति आसनपूजाय पत्ति पिण्डपाते पत्ति, भिक्खुसङ्घेन तुय्हं पण्णाकारत्थाय महामङ्गलकथा वुत्ता, भिक्खुसङ्घे ¶ गारवेन एतं मुञ्चाहीति मोचेतब्बो. सचे न मुञ्चति, देवतानं आरोचेतब्बं ‘‘तुम्हे जानाथ, अयं अमनुस्सो अम्हाकं वचनं न करोति, मयं बुद्धआणं करिस्सामा’’ति परित्तं कातब्बं. एतं ताव गिहीनं परिकम्मं. सचे पन भिक्खु अमनुस्सेन गहितो होति, आसनानि धोवित्वा सब्बसन्निपातं घोसापेत्वा गन्धमालादीसु पत्तिं दत्वा परित्तं भणितब्बं. इदं भिक्खूनं परिकम्मं.
विक्कन्दितब्बन्ति सब्बसन्निपातं घोसापेत्वा अट्ठवीसति यक्खसेनापतयो कन्दितब्बा. विरवितब्बन्ति ‘‘अयं यक्खो गण्हाती’’तिआदीनि भणन्तेन तेहि सद्धिं कथेतब्बं. तत्थ गण्हातीति सरीरे अधिमुच्चति. आविसतीति तस्सेव वेवचनं. अथ वा लग्गति न अपेतीति वुत्तं होति. हेठेतीति उप्पन्नं रोगं वड्ढेन्तो बाधति. विहेठेतीति तस्सेव वेवचनं. हिंसतीति अप्पमंसलोहितं करोन्तो दुक्खापेति. विहिंसतीति तस्सेव वेवचनं. न मुञ्चतीति अप्पमादगाहो हुत्वा मुञ्चितुं न इच्छति, एवं एतेसं विरवितब्बं.
२८३. इदानि ¶ येसं एवं विरवितब्बं, ते दस्सेतुं कतमेसं यक्खानन्तिआदिमाह. तत्थ इन्दो सोमोतिआदीनि तेसं नामानि. तेसु वेस्सामित्तोति ¶ वेस्सामित्तपब्बतवासी एको यक्खो. युगन्धरोपि युगन्धरपब्बतवासीयेव. हिरि नेत्ति च मन्दियोति हिरि च नेत्ति च मन्दियो च. मणि माणि वरो दीघोति मणि च माणि च वरो च दीघो च. अथो सेरीसको सहाति तेहि सह अञ्ञो सेरीसको नाम. ‘‘इमेसं यक्खानं…पे… उज्झापेतब्ब’’न्ति अयं यक्खो इमं हेठेति विहेठेति न मुञ्चतीति एवं एतेसं यक्खसेनापतीनं आरोचेतब्बं. ततो ते भिक्खुसङ्घो अत्तनो धम्मआणं करोति, मयम्पि अम्हाकं यक्खराजआणं करोमाति उस्सुक्कं करिस्सन्ति. एवं अमनुस्सानं ओकासो न भविस्सति, बुद्धसावकानं फासुविहारो च भविस्सतीति दस्सेन्तो ‘‘अयं खो सा, मारिस, आटानाटिया रक्खा’’तिआदिमाह. तं सब्बं, ततो परञ्च उत्तानत्थमेवाति.
सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय
आटानाटियसुत्तवण्णना निट्ठिता.