📜
१०. सङ्गीतिसुत्तवण्णना
२९६. एवं ¶ ¶ ¶ मे सुतन्ति सङ्गीतिसुत्तं. तत्रायमपुब्बपदवण्णना – चारिकं चरमानोति निबद्धचारिकं चरमानो. तदा किर सत्था दससहस्सचक्कवाळे ञाणजालं पत्थरित्वा लोकं वोलोकयमानो पावानगरवासिनो मल्लराजानो दिस्वा इमे राजानो मय्हं सब्बञ्ञुतञ्ञाणजालस्स अन्तो पञ्ञायन्ति, किं नु खोति आवज्जन्तो ‘‘राजानो एकं सन्धागारं कारेसुं, मयि गते मङ्गलं भणापेस्सन्ति, अहं तेसं मङ्गलं वत्वा उय्योजेत्वा ‘भिक्खुसङ्घस्स धम्मकथं कथेही’ति सारिपुत्तं वक्खामि, सारिपुत्तो तीहि पिटकेहि सम्मसित्वा चुद्दसपञ्हाधिकेन पञ्हसहस्सेन पटिमण्डेत्वा भिक्खुसङ्घस्स सङ्गीतिसुत्तं नाम कथेस्सति, सुत्तन्तं आवज्जेत्वा पञ्च भिक्खुसतानि सह पटिसम्भिदाहि अरहत्तं पापुणिस्सन्ती’’ति इममत्थं दिस्वा चारिकं पक्कन्तो. तेन वुत्तं – ‘‘मल्लेसु चारिकं चरमानो’’ति.
उब्भतकनवसन्धागारवण्णना
२९७. उब्भतकन्ति तस्स नामं, उच्चत्ता वा एवं वुत्तं. सन्धागारन्ति नगरमज्झे सन्धागारसाला. समणेन वाति एत्थ यस्मा घरवत्थुपरिग्गहकालेयेव देवता अत्तनो वसनट्ठानं गण्हन्ति. तस्मा देवेन वाति अवत्वा ‘‘समणेन वा ब्राह्मणेन वा केनचि वा मनुस्सभूतेना’’ति वुत्तं. येन भगवा तेनुपसङ्कमिंसूति भगवतो आगमनं सुत्वा ‘‘अम्हेहि गन्त्वापि न भगवा आनीतो, दूतं पेसेत्वापि न पक्कोसापितो, सयमेव पन महाभिक्खुसङ्घपरिवारो अम्हाकं वसनट्ठानं सम्पत्तो, अम्हेहि च सन्धागारसाला कारिता, एत्थ मयं दसबलं आनेत्वा मङ्गलं भणापेस्सामा’’ति चिन्तेत्वा उपसङ्कमिंसु.
२९८. येन सन्धागारं तेनुपसङ्कमिंसूति तं दिवसं किर ¶ सन्धागारे चित्तकम्मं निट्ठपेत्वा अट्टका मुत्तमत्ता होन्ति, बुद्धा च नाम अरञ्ञज्झासया अरञ्ञारामा, अन्तोगामे वसेय्युं वा ¶ नो वा. तस्मा भगवतो मनं जानित्वाव पटिजग्गिस्सामाति चिन्तेत्वा ते भगवन्तं उपसङ्कमिंसु. इदानि पन मनं लभित्वा पटिजग्गितुकामा येन सन्धागारं तेनुपसङ्कमिंसु ¶ . सब्बसन्थरिन्ति यथा सब्बं सन्थतं होति, एवं. येन भगवा तेनुपसङ्कमिंसूति एत्थ पन ते मल्लराजानो सन्धागारं पटिजग्गित्वा नगरवीथियोपि सम्मज्जापेत्वा धजे उस्सापेत्वा गेहद्वारेसु पुण्णघटे च कदलियो च ठपापेत्वा सकलनगरं दीपमालादीहि विप्पकिण्णतारकं विय कत्वा खीरपायके दारके खीरं पाय्येथ, दहरे कुमारे लहुं लहुं भोजापेत्वा सयापेथ, उच्चासद्दं मा करित्थ, अज्ज एकरत्तिं सत्था अन्तोगामे वसिस्सति, बुद्धा नाम अप्पसद्दकामा होन्तीति भेरिं चरापेत्वा सयं दण्डदीपिकं आदाय येन भगवा तेनुपसङ्कमिंसु.
२९९. भगवन्तंयेव पुरक्खत्वाति भगवन्तं पुरतो कत्वा. तत्थ भगवा भिक्खूनञ्चेव उपासकानञ्च मज्झे निसिन्नो अतिविय विरोचति, समन्तपासादिको सुवण्णवण्णो अभिरूपो दस्सनीयो. पुरिमकायतो सुवण्णवण्णा रस्मि उट्ठहित्वा असीतिहत्थं ठानं गण्हाति. पच्छिमकायतो. दक्खिणहत्थतो. वामहत्थतो सुवण्णवण्णा रस्मि उट्ठहित्वा असीतिहत्थं ठानं गण्हाति. उपरि केसन्ततो पट्ठाय सब्बकेसावट्टेहि मोरगीववण्णा रस्मि उट्ठहित्वा गगनतले असीतिहत्थं ठानं गण्हाति. हेट्ठा पादतलेहि पवाळवण्णा रस्मि उट्ठहित्वा घनपथवियं असीतिहत्थं ठानं गण्हाति. एवं समन्ता असीति हत्थमत्तं ठानं छब्बण्णा बुद्धरस्मियो विज्जोतमाना विप्फन्दमाना विधावन्ति. सब्बे दिसाभागा सुवण्णचम्पकपुप्फेहि विकिरियमाना विय सुवण्णघटतो निक्खन्तसुवण्णरसधाराहि सिञ्चमाना विय पसारितसुवण्णपटपरिक्खित्ता विय वेरम्भवातसमुट्ठितकिंसुककणिकारपुप्फचुण्णसमाकिण्णा विय च विप्पकासन्ति.
भगवतोपि असीतिअनुब्यञ्जनब्यामप्पभाद्वत्तिंसवरलक्खणसमुज्जलं सरीरं समुग्गततारकं विय गगनतलं, विकसितमिव पदुमवनं ¶ , सब्बपालिफुल्लो विय योजनसतिको पारिच्छत्तको पटिपाटिया ठपितानं द्वत्तिंसचन्दानं द्वत्तिंससूरियानं द्वत्तिंसचक्कवत्तिराजानं द्वत्तिंसदेवराजानं द्वत्तिंसमहाब्रह्मानं सिरिया सिरिं अभिभवमानं विय विरोचति. परिवारेत्वा निसिन्ना भिक्खूपि सब्बेव अप्पिच्छा सन्तुट्ठा पविवित्ता असंसट्ठा आरद्धवीरिया वत्तारो वचनक्खमा चोदका पापगरहिनो सीलसम्पन्ना समाधिसम्पन्ना ¶ पञ्ञाविमुत्ति विमुत्तिञाणदस्सनसम्पन्ना. तेहि परिवारितो भगवा रत्तकम्बलपरिक्खित्तो विय सुवण्णक्खन्धो ¶ , रत्तपदुमवनसण्डमज्झगता विय सुवण्णनावा, पवाळवेदिकापरिक्खित्तो विय सुवण्णपासादो विरोचित्थ.
असीतिमहाथेरापि नं मेघवण्णं पंसुकूलं पारुपित्वा मणिवम्मवम्मिता विय महानागा परिवारयिंसु वन्तरागा भिन्नकिलेसा विजटितजटा छिन्नबन्धना कुले वा गणे वा अलग्गा. इति भगवा सयं वीतरागो वीतरागेहि, वीतदोसो वीतदोसेहि, वीतमोहो वीतमोहेहि, नित्तण्हो नित्तण्हेहि, निक्किलेसो निक्किलेसेहि, सयं बुद्धो बहुस्सुतबुद्धेहि परिवारितो पत्तपरिवारितं विय केसरं, केसरपरिवारिता विय कण्णिका, अट्ठनागसहस्सपरिवारितो विय छद्दन्तो नागराजा, नवुतिहंससहस्सपरिवारितो विय धतरट्ठो हंसराजा, सेनङ्गपरिवारितो विय चक्कवत्तिराजा, मरुगणपरिवारितो विय सक्को देवराजा, ब्रह्मगणपरिवारितो विय हारितो महाब्रह्मा, असमेन बुद्धवेसेन अपरिमाणेन बुद्धविलासेन तस्सं परिसति निसिन्नो पावेय्यके मल्ले बहुदेव रत्तिं धम्मिया कथाय सन्दस्सेत्वा उय्योजेसि.
एत्थ च धम्मिकथा नाम सन्धागारअनुमोदनप्पटिसंयुत्ता पकिण्णककथा वेदितब्बा. तदा हि भगवा आकासगङ्गं ओतारेन्तो विय पथवोजं आकड्ढन्तो विय महाजम्बुं मत्थके गहेत्वा चालेन्तो विय योजनियमधुगण्डं चक्कयन्तेन पीळेत्वा मधुपानं पायमानो विय च पावेय्यकानं मल्लानं हितसुखावहं पकिण्णककथं कथेसि.
३००. तुण्हीभूतं तुण्हीभूतन्ति यं यं दिसं अनुविलोकेति, तत्थ तत्थ तुण्हीभूतमेव. अनुविलोकेत्वाति ¶ मंसचक्खुना दिब्बचक्खुनाति द्वीहि चक्खूहि ततो ततो विलोकेत्वा. मंसचक्खुना हि नेसं बहिद्धा इरियापथं परिग्गहेसि. तत्थ एकभिक्खुस्सापि नेव हत्थकुक्कुच्चं न पादकुक्कुच्चं अहोसि, न कोचि सीसमुक्खिपि, न कथं कथेसि, न निद्दायन्तो निसीदि. सब्बेपि तीहि सिक्खाहि सिक्खिता निवाते पदीपसिखा विय निच्चला निसीदिंसु. इति नेसं इमं इरियापथं मंसचक्खुना परिग्गहेसि. आलोकं पन ¶ वड्ढयित्वा दिब्बचक्खुना हदयरूपं दिस्वा अब्भन्तरगतं सीलं ओलोकेसि. सो अनेकसतानं भिक्खूनं अन्तोकुम्भियं जलमानं पदीपं विय अरहत्तुपगं सीलं अद्दस. आरद्धविपस्सका हि ते भिक्खू. इति नेसं सीलं दिस्वा ‘‘इमेपि भिक्खू मय्हं अनुच्छविका, अहम्पि इमेसं अनुच्छविको’’ति चक्खुतलेसु निमित्तं ठपेत्वा भिक्खुसङ्घं ओलोकेत्वा आयस्मन्तं सारिपुत्तं आमन्तेसि ‘‘पिट्ठि मे आगिलायती’’ति. कस्मा आगिलायति? भगवतो हि छब्बस्सानि महापधानं ¶ पदहन्तस्स महन्तं कायदुक्खं अहोसि. अथस्स अपरभागे महल्लककाले पिट्ठिवातो उप्पज्जि.
सङ्घाटिं पञ्ञापेत्वाति सन्धागारस्स किर एकपस्से ते राजानो कप्पियमञ्चकं पञ्ञपेसुं ‘‘अप्पेव नाम सत्था निपज्जेय्या’’ति. सत्थापि चतूहि इरियापथेहि परिभुत्तं इमेसं महप्फलं भविस्सतीति तत्थ सङ्घाटिं पञ्ञापेत्वा निपज्जि.
भिन्ननिगण्ठवत्थुवण्णना
३०१. तस्स कालङ्किरियायातिआदीसु यं वत्तब्बं, तं सब्बं हेट्ठा वुत्तमेव.
३०२. आमन्तेसीति भण्डनादिवूपसमकरं स्वाख्यातं धम्मं देसेतुकामो आमन्तेसि.
एककवण्णना
३०३. तत्थाति तस्मिं धम्मे. सङ्गायितब्बन्ति समग्गेहि गायितब्बं, एकवचनेहि अविरुद्धवचनेहि भणितब्बं. न विवदितब्बन्ति अत्थे वा ब्यञ्जने वा विवादो न कातब्बो. एको धम्मोति एककदुकतिकादिवसेन बहुधा सामग्गिरसं दस्सेतुकामो पठमं ताव ‘‘एको धम्मो’’ति आह. सब्बे सत्ताति कामभवादीसु सञ्ञाभवादीसु एकवोकारभवादीसु च सब्बभवेसु सब्बे सत्ता. आहारट्ठितिकाति आहारतो ठिति एतेसन्ति आहारट्ठितिका. इति सब्बसत्तानं ठिति हेतु आहारो नाम एको धम्मो अम्हाकं ¶ सत्थारा याथावतो ञत्वा सम्मदक्खातो आवुसोति दीपेति.
ननु ¶ च एवं सन्ते यं वुत्तं ‘‘असञ्ञसत्ता देवा अहेतुका अनाहारा अफस्सका’’तिआदि, (विभ. १०१७) तं वचनं विरुज्झतीति, न विरुज्झति. तेसञ्हि झानं आहारो होति. एवं सन्तेपि ‘‘चत्तारोमे, भिक्खवे, आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय. कतमे चत्तारो? कबळीकारो आहारो ओळारिको वा सुखुमो वा, फस्सो दुतियो, मनोसञ्चेतना ततिया, विञ्ञाणं चतुत्थ’’न्ति (सं. नि. २.११) इदम्पि विरुज्झतीति, इदम्पि न विरुज्झति. एतस्मिञ्हि सुत्ते निप्परियायेन आहारलक्खणाव धम्मा आहाराति वुत्ता. इध पन परियायेन पच्चयो आहारोति वुत्तो. सब्बधम्मानञ्हि ¶ पच्चयो लद्धुं वट्टति. सो च यं यं फलं जनेति, तं तं आहरति नाम, तस्मा आहारोति वुच्चति. तेनेवाह ‘‘अविज्जम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं. को च, भिक्खवे, अविज्जाय आहारो? पञ्चनीवरणातिस्स वचनीयं. पञ्चनीवरणेपाहं, भिक्खवे, साहारे वदामि, नो अनाहारे. को च, भिक्खवे, पञ्चन्नं नीवरणानं आहारो? अयोनिसोमनसिकारोतिस्स वचनीय’’न्ति (अ. नि. १०.६१). अयं इध अधिप्पेतो.
एतस्मिञ्हि पच्चयाहारे गहिते परियायाहारोपि निप्परियायाहारोपि सब्बो गहितोव होति. तत्थ असञ्ञभवे पच्चयाहारो लब्भति. अनुप्पन्ने हि बुद्धे तित्थायतने पब्बजिता वायोकसिणे परिकम्मं कत्वा चतुत्थज्झानं निब्बत्तेत्वा ततो वुट्ठाय धी चित्तं, धिब्बतेतं चित्तं चित्तस्स नाम अभावोयेव साधु, चित्तञ्हि निस्सायेव वधबन्धादिपच्चयं दुक्खं उप्पज्जति. चित्ते असति नत्थेतन्ति खन्तिं रुचिं उप्पादेत्वा अपरिहीनज्झाना कालङ्कत्वा असञ्ञभवे निब्बत्तन्ति. यो यस्स इरियापथो मनुस्सलोके पणिहितो अहोसि, सो तेन इरियापथेन निब्बत्तित्वा पञ्च कप्पसतानि ठितो वा निसिन्नो वा निपन्नो वा होति. एवरूपानम्पि सत्तानं पच्चयाहारो लब्भति. ते हि यं झानं भावेत्वा निब्बत्ता, तदेव नेसं पच्चयो होति. यथा जियावेगेन खित्तसरो याव जियावेगो अत्थि, ताव गच्छति, एवं याव झानपच्चयो अत्थि, ताव तिट्ठन्ति. तस्मिं निट्ठिते खीणवेगो सरो विय पतन्ति. ये पन ते नेरयिका नेव उट्ठानफलूपजीवी न पुञ्ञफलूपजीवीति वुत्ता, तेसं को आहारोति ¶ ? तेसं कम्ममेव आहारो. किं पञ्च आहारा अत्थीति ¶ चे. पञ्च, न पञ्चाति इदं न वत्तब्बं. ननु पच्चयो आहारोति वुत्तमेतं. तस्मा येन कम्मेन ते निरये निब्बत्ता, तदेव तेसं ठितिपच्चयत्ता आहारो होति. यं सन्धाय इदं वुत्तं ‘‘न च ताव कालङ्करोति, याव न तं पापकम्मं ब्यन्ती होती’’ति (म. नि. ३.२५०).
कबळीकारं आहारं आरब्भ चेत्थ विवादो न कातब्बो. मुखे उप्पन्नो खेळोपि हि तेसं आहारकिच्चं साधेति. खेळोपि हि निरये दुक्खवेदनियो हुत्वा पच्चयो होति, सग्गे सुखवेदनियो. इति कामभवे निप्परियायेन चत्तारो आहारा. रूपारूपभवेसु ठपेत्वा असञ्ञं सेसानं तयो. असञ्ञानञ्चेव अवसेसानञ्च पच्चयाहारोति इमिना आहारेन ‘‘सब्बे सत्ता आहारट्ठितिका’’ति एतं पञ्हं कथेत्वा ‘‘अयं खो आवुसो’’ति एवं निय्यातनम्पि ‘‘अत्थि खो आवुसो’’ति पुन उद्धरणम्पि अकत्वा ‘‘सब्बे सत्ता सङ्खारट्ठितिका’’ति दुतियपञ्हं विस्सज्जेसि.
कस्मा ¶ पन न निय्यातेसि न उद्धरित्थ? तत्थ तत्थ निय्यातियमानेपि उद्धरियमानेपि परियापुणितुं वाचेतुं दुक्खं होति, तस्मा द्वे एकाबद्धे कत्वा विस्सज्जेसि. इमस्मिम्पि विस्सज्जने हेट्ठा वुत्तपच्चयोव अत्तनो फलस्स सङ्खरणतो सङ्खारोति वुत्तो. इति हेट्ठा आहारपच्चयो कथितो, इध सङ्खारपच्चयोति अयमेत्थ हेट्ठिमतो विसेसो. ‘‘हेट्ठा निप्परियायाहारो गहितो, इध परियायाहारोति एवं गहिते विसेसो पाकटो भवेय्य, नो च गण्हिंसू’ति महासीवत्थेरो आह. इन्द्रियबद्धस्सपि हि अनिन्द्रियबद्धस्सपि पच्चयो लद्धुं वट्टति. विना पच्चयेन धम्मो नाम नत्थि. तत्थ अनिन्द्रियबद्धस्स तिणरुक्खलतादिनो पथवीरसो आपोरसो च पच्चयो होति. देवे अवस्सन्ते हि तिणादीनि मिलायन्ति, वस्सन्ते च पन हरितानि होन्ति. इति तेसं पथवीरसो आपोरसो च पच्चयो होति. इन्द्रियबद्धस्स अविज्जा तण्हा कम्मं आहारोति एवमादयो पच्चया, इति हेट्ठा पच्चयोयेव आहारोति कथितो, इध सङ्खारोति. अयमेवेत्थ विसेसो.
अयं ¶ खो, आवुसोति आवुसो अम्हाकं सत्थारा महाबोधिमण्डे निसीदित्वा सयं सब्बञ्ञुतञ्ञाणेन सच्छिकत्वा अयं एकधम्मो देसितो. तत्थ एकधम्मे तुम्हेहि सब्बेहेव सङ्गायितब्बं न विवदितब्बं. यथयिदं ब्रह्मचरियन्ति यथा सङ्गायमानानं तुम्हाकं इदं सासनब्रह्मचरियं अद्धनियं अस्स. एकेन हि भिक्खुना ¶ ‘‘अत्थि, खो आवुसो, एको धम्मो सम्मदक्खातो. कतमो एको धम्मो? सब्बे सत्ता आहारट्ठितिका. सब्बे सत्ता सङ्खारट्ठितिका’’ति कथिते तस्स कथं सुत्वा अञ्ञो कथेस्सति. तस्सपि अञ्ञोति एवं परम्परकथानियमेन इदं ब्रह्मचरियं चिरं तिट्ठमानं सदेवकस्स लोकस्स अत्थाय हिताय भविस्सतीति एककवसेन धम्मसेनापति सारिपुत्तत्थेरो सामग्गिरसं दस्सेसीति.
एककवण्णना निट्ठिता.
दुकवण्णना
३०४. इति एककवसेन सामग्गिरसं दस्सेत्वा इदानि दुकवसेन दस्सेतुं पुन देसनं आरभि. तत्थ नामरूपदुके नामन्ति चत्तारो अरूपिनो खन्धा निब्बानञ्च. तत्थ चत्तारो खन्धा नामनट्ठेन नामं. नामनट्ठेनाति नामकरणट्ठेन. यथा हि महाजनसम्मतत्ता महासम्मतस्स ¶ ‘‘महासम्मतो’’ति नामं अहोसि, यथा मातापितरो ‘‘अयं तिस्सो नाम होतु, फुस्सो नाम होतू’’ति एवं पुत्तस्स कित्तिमनामं करोन्ति, यथा वा ‘‘धम्मकथिको विनयधरो’’ति गुणतो नामं आगच्छति, न एवं वेदनादीनं. वेदनादयो हि महापथवीआदयो विय अत्तनो नामं करोन्ताव उप्पज्जन्ति. तेसु उप्पन्नेसु तेसं नामं उप्पन्नमेव होति. न हि वेदनं उप्पन्नं ‘‘त्वं वेदना नाम होही’’ति, कोचि भणति, न चस्सा येन केनचि कारणेन नामग्गहणकिच्चं अत्थि, यथा पथविया उप्पन्नाय ‘‘त्वं पथवी नाम होही’’ति नामग्गहणकिच्चं नत्थि, चक्कवाळसिनेरुम्हि चन्दिमसूरियनक्खत्तेसु उप्पन्नेसु ‘‘त्वं चक्कवाळं नाम, त्वं नक्खत्तं नाम होही’’ति नामग्गहणकिच्चं नत्थि, नामं उप्पन्नमेव होति, ओपपातिका पञ्ञत्ति निपतति, एवं वेदनाय उप्पन्नाय ‘‘त्वं वेदना नाम होही’’ति नामग्गहणकिच्चं नत्थि, ताय उप्पन्नाय वेदनाति ¶ नामं उप्पन्नमेव होति. सञ्ञादीसुपि एसेव नयो अतीतेपि हि वेदना वेदनायेव. सञ्ञा. सङ्खारा. विञ्ञाणं विञ्ञाणमेव. अनागतेपि. पच्चुप्पन्नेपि. निब्बानं पन सदापि निब्बानमेवाति. नामनट्ठेन नामं. नमनट्ठेनापि चेत्थ चत्तारो खन्धा नामं. ते हि आरम्मणाभिमुखं नमन्ति. नामनट्ठेन सब्बम्पि नामं. चत्तारो हि खन्धा आरम्मणे अञ्ञमञ्ञं नामेन्ति ¶ , निब्बानं आरम्मणाधिपतिपच्चयताय अत्तनि अनवज्जधम्मे नामेति.
रूपन्ति चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादाय रूपं, तं सब्बम्पि रुप्पनट्ठेन रूपं. तस्स वित्थारकथा विसुद्धिमग्गे वुत्तनयेनेव वेदितब्बा.
अविज्जाति दुक्खादीसु अञ्ञाणं. अयम्पि वित्थारतो विसुद्धिमग्गे कथितायेव. भवतण्हाति भवपत्थना. यथाह ‘‘तत्थ कतमा भवतण्हा? यो भवेसु भवच्छन्दो’’तिआदि (ध. स. १३१९).
भवदिट्ठीति भवो वुच्चति सस्सतं, सस्सतवसेन उप्पज्जनकदिट्ठि. सा ‘‘तत्थ कतमा भवदिट्ठि? ‘भविस्सति अत्ता च लोको चा’ति या एवरूपा दिट्ठि दिट्ठिगत’’न्तिआदिना (ध. स. १३२०) नयेन अभिधम्मे वित्थारिता. विभवदिट्ठीति विभवो वुच्चति उच्छेदं, उच्छेदवसेन उप्पज्जनकदिट्ठि. सापि ‘‘तत्थ कतमा विभवदिट्ठि? ‘न भविस्सति अत्ता च लोको चा’ति (ध. स. २८५). या एवरूपा दिट्ठि दिट्ठिगत’’न्तिआदिना (ध. स. १३२१) नयेन तत्थेव वित्थारिता.
अहिरिकन्ति ¶ ‘‘यं न हिरीयति हिरीयितब्बेना’’ति (ध. स. १३२८) एवं वित्थारिता निल्लज्जता. अनोत्तप्पन्ति ‘‘यं न ओत्तप्पति ओत्तप्पितब्बेना’’ति (ध. स. १३२९) एवं वित्थारितो अभायनकआकारो.
हिरी च ओत्तप्पञ्चाति ‘‘यं हिरीयति हिरीयितब्बेन, ओत्तप्पति ओत्तप्पितब्बेना’’ति (ध. स. १३३०-३१) एवं वित्थारितानि हिरिओत्तप्पानि. अपि चेत्थ अज्झत्तसमुट्ठाना हिरी, बहिद्धासमुट्ठानं ओत्तप्पं. अत्ताधिपतेय्या हिरी, लोकाधिपतेय्यं ओत्तप्पं. लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्पं. वित्थारकथा पनेत्थ सब्बाकारेन विसुद्धिमग्गे वुत्ता.
दोवचस्सताति ¶ दुक्खं वचो एतस्मिं विप्पटिकूलगाहिम्हि विपच्चनीकसाते अनादरे पुग्गलेति दुब्बचो, तस्स कम्मं दोवचस्सं, तस्स भावो दोवचस्सता. वित्थारतो पनेसा ‘‘तत्थ कतमा दोवचस्सता? सहधम्मिके वुच्चमाने दोवचस्साय’’न्ति (ध. स. १३३२) अभिधम्मे आगता. सा अत्थतो सङ्खारक्खन्धो होति. ‘‘चतुन्नञ्च खन्धानं एतेनाकारेन पवत्तानं एतं अधिवचन’’न्ति वदन्ति. पापमित्तताति ¶ पापा अस्सद्धादयो पुग्गला एतस्स मित्ताति पापमित्तो, तस्स भावो पापमित्तता. वित्थारतो पनेसा – ‘‘तत्थ कतमा पापमित्तता? ये ते पुग्गला अस्सद्धा दुस्सीला अप्पस्सुता मच्छरिनो दुप्पञ्ञा. या तेसं सेवना निसेवना संसेवना भजना संभजना भत्ति संभत्ति तंसम्पवङ्कता’’ति (ध. स. १३३३) एवं आगता. सापि अत्थतो दोवचस्सता विय दट्ठब्बा.
सोवचस्सता च कल्याणमित्तता च वुत्तप्पटिपक्खनयेन वेदितब्बा. उभोपि पनेता इध लोकियलोकुत्तरमिस्सका कथिता.
आपत्तिकुसलताति ‘‘पञ्चपि आपत्तिक्खन्धा आपत्तियो, सत्तपि आपत्तिक्खन्धा आपत्तियो. या तासं आपत्तीनं आपत्तिकुसलता पञ्ञा पजानना’’ति (ध. स. १३३६) एवं वुत्तो आपत्तिकुसलभावो.
आपत्तिवुट्ठानकुसलताति ‘‘या ताहि आपत्तीहि वुट्ठानकुसलता पञ्ञा पजानना’’ति (ध. स. १३३७) एवं वुत्ता सह कम्मवाचाय आपत्तीहि वुट्ठानपरिच्छेदजानना पञ्ञा.
समापत्तिकुसलताति ¶ ‘‘अत्थि सवितक्कसविचारा समापत्ति, अत्थि अवितक्कविचारमत्ता समापत्ति, अत्थि अवितक्कअविचारा समापत्ति. या तासं समापत्तीनं कुसलता पञ्ञा पजानना’’ति (ध. स. १३३८) एवं वुत्ता सह परिकम्मेन अप्पनापरिच्छेदजानना पञ्ञा. समापत्तिवुट्ठानकुसलताति ‘‘या ताहि समापत्तीहि वुट्ठानकुसलता पञ्ञा पजानना’’ति (ध. स. १३३९) एवं वुत्ता यथापरिच्छिन्नसमयवसेनेव समापत्तितो वुट्ठानसमत्था ‘‘एत्तकं गते सूरिये उट्ठहिस्सामी’’ति वुट्ठानकालपरिच्छेदका पञ्ञा.
धातुकुसलताति ‘‘अट्ठारस धातुयो चक्खुधातु…पे… मनोविञ्ञाणधातु. या तासं धातूनं कुसलता पञ्ञा पजानना’’ति (ध. स. १३४०) एवं वुत्ता अट्ठारसन्नं ¶ धातूनं सभावपरिच्छेदका सवनधारणसम्मसनपटिवेधपञ्ञा. मनसिकारकुसलताति ‘‘या तासं धातूनं मनसिकारकुसलता पञ्ञा पजानना’’ति (ध. स. १३४१) एवं वुत्ता तासंयेव धातूनं सम्मसनपटिवेधपच्चवेक्खणपञ्ञा.
आयतनकुसलताति ‘‘द्वादसायतनानि चक्खायतनं…पे… धम्मायतनं. या तेसं आयतनानं आयतनकुसलता पञ्ञा पजानना’’ति (ध. स. १३४२) एवं वुत्ता द्वादसन्नं आयतनानं उग्गहमनसिकारपजानना पञ्ञा. अपिच धातुकुसलतापि उग्गहमनसिकारसवनसम्मसनपटिवेधपच्चवेक्खणेसु ¶ वत्तति मनसिकारकुसलतापि आयतनकुसलतापि. अयं पनेत्थ विसेसो, सवनउग्गहपच्चवेक्खणा लोकिया, पटिवेधो लोकुत्तरो, सम्मसनमनसिकारा लोकियलोकुत्तरमिस्सका. पटिच्चसमुप्पादकुसलताति ‘‘अविज्जापच्चया सङ्खारा…पे… समुदयो होतीति या तत्थ पञ्ञा पजानना’’ति (ध. स. १३४३) एवं वुत्ता द्वादसन्नं पच्चयाकारानं उग्गहादिवसेन पवत्ता पञ्ञा.
ठानकुसलताति ‘‘ये ये धम्मा येसं येसं धम्मानं हेतुपच्चया उप्पादाय तं तं ठानन्ति या तत्थ पञ्ञा पजानना’’ति (ध. स. १३४४) एवं वुत्ता ‘‘चक्खुं वत्थुं कत्वा रूपं आरम्मणं कत्वा उप्पन्नस्स चक्खुविञ्ञाणस्स चक्खुरूपं (ध. स. अट्ठ. १३४४) ठानञ्चेव कारणञ्चा’’ति एवं ठानपरिच्छिन्दनसमत्था पञ्ञा. अट्ठानकुसलताति ‘‘ये ये धम्मा येसं येसं धम्मानं न हेतू न पच्चया उप्पादाय तं तं अट्ठानन्ति या तत्थ पञ्ञा पजानना’’ति (ध. स. १३४५) एवं वुत्ता ‘‘चक्खुं वत्थुं कत्वा रूपं आरम्मणं कत्वा सोतविञ्ञाणादीनि नुप्पज्जन्ति, तस्मा तेसं चक्खुरूपं न ठानं न कारण’’न्ति एवं अट्ठानपरिच्छिन्दनसमत्था पञ्ञा अपिच एतस्मिं दुके ‘‘कित्तावता पन, भन्ते, ठानाठानकुसलो ¶ भिक्खूति अलं वचनायाति. इधानन्द, भिक्खु अट्ठानमेतं अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य, नेतं ठानं विज्जतीति पजानाति. ठानञ्च खो एतं विज्जति, यं पुथुज्जनो कञ्चि सङ्खारं निच्चतो उपगच्छेय्या’’ति (म. नि. ३.१२७) इमिनापि सुत्तेन अत्थो वेदितब्बो.
अज्जवन्ति ¶ गोमुत्तवङ्कता चन्दवङ्कता नङ्गलकोटिवङ्कताति तयो अनज्जवा. एकच्चो हि भिक्खु पठमवये एकवीसतिया अनेसनासु छसु च अगोचरेसु चरति, मज्झिमपच्छिमवयेसु लज्जी कुक्कुच्चको सिक्खाकामो होति, अयं गोमुत्तवङ्कता नाम. एको पठमवयेपि पच्छिमवयेपि चतुपारिसुद्धिसीलं पूरेति, लज्जी कुक्कुच्चको सिक्खाकामो होति, मज्झिमवये पुरिमसदिसो, अयं चन्दवङ्कता नाम. एको पठमवयेपि मज्झिमवयेपि चतुपारिसुद्धिसीलं पूरेति, लज्जी कुक्कुच्चको सिक्खाकामो होति, पच्छिमवये पुरिमसदिसो अयं नङ्गलकोटिवङ्कता नाम. एको सब्बमेतं वङ्कतं पहाय तीसुपि वयेसु पेसलो लज्जी ¶ कुक्कुच्चको सिक्खाकामो होति. तस्स यो सो उजुभावो, इदं अज्जवं नाम. अभिधम्मेपि वुत्तं – ‘‘तत्थ कतमो अज्जवो. या अज्जवता अजिम्हता अवङ्कता अकुटिलता, अयं वुच्चति अज्जवो’’ति (ध. स. १३४६). लज्जवन्ति ‘‘तत्थ कतमो लज्जवो? यो हिरीयति हिरीयितब्बेन हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया. अयं वुच्चति लज्जवो’’ति एवं वुत्तो लज्जीभावो.
खन्तीति ‘‘तत्थ कतमा खन्ति? या खन्ति खमनता अधिवासनता अचण्डिक्कं अनस्सुरोपो अत्तमनता चित्तस्सा’’ति (ध. स. १३४८) एवं वुत्ता अधिवासनखन्ति. सोरच्चन्ति ‘‘तत्थ कतमं सोरच्चं? यो कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो, कायिकवाचसिको अवीतिक्कमो. इदं वुच्चति सोरच्चं. सब्बोपि सीलसंवरो सोरच्च’’न्ति (ध. स. १३४९) एवं वुत्तो सुरतभावो.
साखल्यन्ति ‘‘तत्थ कतमं साखल्यं? या सा वाचा अण्डका कक्कसा परकटुका पराभिसज्जनी कोधसामन्ता असमाधिसंवत्तनिका, तथारूपिं वाचं पहाय या सा वाचा नेळा कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा, तथारूपिं वाचं भासिता होति. या तत्थ सण्हवाचता सखिलवाचता अफरुसवाचता. इदं वुच्चति साखल्य’’न्ति (ध. स. १३५०) एवं वुत्तो सम्मोदकमुदुकभावो. पटिसन्थारोति अयं लोकसन्निवासो आमिसेन धम्मेन चाति द्वीहि छिद्दो, तस्स तं छिद्दं यथा न पञ्ञायति, एवं पीठस्स विय ¶ पच्चत्थरणेन आमिसेन धम्मेन च पटिसन्थरणं. अभिधम्मेपि वुत्तं ‘‘तत्थ कतमो पटिसन्थारो ¶ ? आमिसपटिसन्थारो च धम्मपटिसन्थारो च. इधेकच्चो पटिसन्थारको होति आमिसपटिसन्थारेन वा धम्मपटिसन्थारेन वा. अयं वुच्चति पटिसन्थारो’’ति (ध. स. १३५१). एत्थ च आमिसेन सङ्गहो आमिसपटिसन्थारो नाम. तं करोन्तेन मातापितूनं भिक्खुगतिकस्स वेय्यावच्चकरस्स रञ्ञो चोरानञ्च अग्गं अग्गहेत्वापि दातुं वट्टति. आमसित्वा दिन्ने हि राजानो च चोरा च अनत्थम्पि करोन्ति जीवितक्खयम्पि पापेन्ति, अनामसित्वा दिन्ने अत्तमना होन्ति. चोरनागवत्थुआदीनि चेत्थ वत्थूनि कथेतब्बानि. तानि समन्तपासादिकाय विनयट्ठकथायं ¶ (पाचि. अट्ठ. १८५-७) वित्थारितानि. सक्कच्चं उद्देसदानं पाळिवण्णना धम्मकथाकथनन्ति एवं धम्मेन सङ्गहो धम्मपटिसन्थारो नाम.
अविहिंसाति करुणापि करुणापुब्बभागोपि. वुत्तम्पि चेतं – ‘‘तत्थ कतमा अविहिंसा? या सत्तेसु करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति, अयं वुच्चति अविहिंसा’’ति. सोचेय्यन्ति मेत्ताय च मेत्तापुब्बभागस्स च वसेन सुचिभावो. वुत्तम्पि चेतं – ‘‘तत्थ कतमं सोचेय्यं? या सत्तेसु मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति, इदं वुच्चति सोचेय्य’’न्ति.
मुट्ठस्सच्चन्ति सतिविप्पवासो, यथाह ‘‘तत्थ कतमं मुट्ठस्सच्चं? या असति अननुस्सति अप्पटिस्सति अस्सरणता अधारणता पिलापनता सम्मुस्सनता, इदं वुच्चति मुट्ठस्सच्चं’’ (ध. स. १३५६). असम्पजञ्ञन्ति, ‘‘तत्थ कतमं असम्पजञ्ञं? यं अञ्ञाणं अदस्सनं अविज्जालङ्गी मोहो अकुसलमूल’’न्ति एवं वुत्ता अविज्जायेव. सति सतियेव. सम्पजञ्ञं ञाणं.
इन्द्रियेसु अगुत्तद्वारताति ‘‘तत्थ कतमा इन्द्रियेसु अगुत्तद्वारता? इधेकच्चो चक्खुना रूपं दिस्वा निमित्तग्गाही होती’’तिआदिना (ध. स. १३५२) नयेन वित्थारितो इन्द्रियसंवरभेदो. भोजने अमत्तञ्ञुताति ‘‘तत्थ कतमा भोजने अमत्तञ्ञुता? इधेकच्चो अप्पटिसङ्खा अयोनिसो आहारं आहारेति दवाय मदाय मण्डनाय विभूसनाय. या तत्थ असन्तुट्ठिता अमत्तञ्ञुता अप्पटिसङ्खा भोजने’’ति एवं आगतो भोजने अमत्तञ्ञुभावो. अनन्तरदुको वुत्तप्पटिपक्खनयेन वेदितब्बो.
पटिसङ्खानबलन्ति ¶ ‘‘तत्थ कतमं पटिसङ्खानबलं? या पञ्ञा पजानना’’ति एवं वित्थारितं ¶ अप्पटिसङ्खाय अकम्पनञाणं. भावनाबलन्ति भावेन्तस्स उप्पन्नं बलं. अत्थतो वीरियसम्बोज्झङ्गसीसेन सत्त बोज्झङ्गा होन्ति. वुत्तम्पि चेतं – ‘‘तत्थ कतमं भावनाबलं? या कुसलानं धम्मानं आसेवना भावना बहुलीकम्मं, इदं वुच्चति भावनाबलं. सत्तबोज्झङ्गा भावनाबल’’न्ति.
सतिबलन्ति अस्सतिया अकम्पनवसेन सतियेव. समाधिबलन्ति उद्धच्चे अकम्पनवसेन समाधियेव. समथो ¶ समाधि. विपस्सना पञ्ञा. समथोव तं आकारं गहेत्वा पुन पवत्तेतब्बस्स समथस्स निमित्तवसेन समथनिमित्तं पग्गाहनिमित्तेपि एसेव नयो. पग्गाहो वीरियं. अविक्खेपो एकग्गता. इमेहि पन सति च सम्पजञ्ञञ्च पटिसङ्खानबलञ्च भावनाबलञ्च सतिबलञ्च समाधिबलञ्च समथो च विप्पस्सना च समथनिमित्तञ्च पग्गाहनिमित्तञ्च पग्गाहो च अविक्खेपो चाति छहि दुकेहि परतो सीलदिट्ठिसम्पदादुकेन च लोकियलोकुत्तरमिस्सका धम्मा कथिता.
सीलविपत्तीति ‘‘तत्थ कतमा सीलविपत्ति? कायिको वीतिक्कमो…पे… सब्बम्पि दुस्सील्यं सीलविपत्ती’’ति एवं वुत्तो सीलविनासको असंवरो. दिट्ठिविपत्तीति ‘‘तत्थ कतमा दिट्ठिविपत्ति? नत्थि दिन्नं नत्थि यिट्ठ’’न्ति एवं आगता सम्मादिट्ठिविनासिका मिच्छादिट्ठि.
सीलसम्पदाति ‘‘तत्थ कतमा सीलसम्पदा? कायिको अवीतिक्कमो’’ति एवं पुब्बे वुत्तसोरच्चमेव सीलस्स सम्पादनतो परिपूरणतो ‘‘सीलसम्पदा’’ति वुत्तं. एत्थ च ‘‘सब्बोपि सीलसंवरो सीलसम्पदा’’ति इदं मानसिकपरियादानत्थं वुत्तं. दिट्ठिसम्पदाति ‘‘तत्थ कतमा दिट्ठिसम्पदा? अत्थि दिन्नं अत्थि यिट्ठं…पे… सच्छिकत्वा पवेदेन्तीति या एवरूपा पञ्ञा पजानना’’ति एवं आगतं दिट्ठिपारिपूरिभूतं ञाणं.
सीलविसुद्धीति विसुद्धिं पापेतुं समत्थं सीलं. अभिधम्मे पनायं ‘‘तत्थ कतमा सीलविसुद्धि? कायिको अवीतिक्कमो वाचसिको अवीतिक्कमो कायिकवाचसिको अवीतिक्कमो, अयं वुच्चति सीलविसुद्धी’’ति एवं विभत्ता. दिट्ठिविसुद्धीति विसुद्धिं पापेतुं समत्थं दस्सनं. अभिधम्मे पनायं ‘‘तत्थ कतमा दिट्ठिविसुद्धि? कम्मस्सकतञाणं सच्चानुलोमिकञाणं मग्गसमङ्गिस्सञाणं फलसमङ्गिस्सञाण’’न्ति एवं वुत्ता. एत्थ च तिविधं दुच्चरितं अत्तना ¶ कतम्पि परेन कतम्पि सकं नाम न होति अत्थभञ्जनतो. सुचरितं सकं नाम अत्थजननतोति एवं जाननं कम्मस्सकतञाणं ¶ नाम. तस्मिं ठत्वा बहुं वट्टगामिकम्मं आयूहित्वा ¶ सुखतो सुखेनेव अरहत्तं पत्ता गणनपथं वीतिवत्ता. विपस्सनाञाणं पन वचीसच्चञ्च अनुलोमेति, परमत्थसच्चञ्च न विलोमेतीति सच्चानुलोमिकं ञाणन्ति वुत्तं.
‘‘दिट्ठिविसुद्धि खो पन यथादिट्ठिस्स च पधान’’न्ति एत्थ दिट्ठिविसुद्धीति ञाणदस्सनं कथितं. यथादिट्ठिस्स च पधानन्ति तंसम्पयुत्तमेव वीरियं. अपि च पुरिमपदेन चतुमग्गञाणं. पच्छिमपदेन तंसम्पयुत्तं वीरियं. अभिधम्मे पन ‘‘दिट्ठिविसुद्धि खो पनाति या पञ्ञा पजानना अमोहो धम्मविचयो सम्मादिट्ठि. यथादिट्ठिस्स च पधानन्ति यो चेतसिको वीरियारम्भो सम्मावायामो’’ति एवं अयं दुको विभत्तो.
‘‘संवेगो च संवेजनीयेसु ठानेसू’’ति एत्थ ‘‘संवेगोति जातिभयं जराभयं ब्याधिभयं मरणभय’’न्ति एवं जातिआदीनि भयतो दस्सनञाणं. संवेजनीयं ठानन्ति जातिजराब्याधिमरणं. एतानि हि चत्तारि जाति दुक्खा, जरा दुक्खा, ब्याधि दुक्खो, मरणं दुक्खन्ति एवं संवेगुप्पत्तिकारणत्ता संवेजनीयं ठानन्ति वुत्तानि. संविग्गस्स च योनिसो पधानन्ति एवं संवेगजातस्स उपायपधानं. ‘‘इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेती’’ति एवं आगतवीरियस्सेतं अधिवचनं.
असन्तुट्ठिता च कुसलेसु धम्मेसूति या कुसलानं धम्मानं भावनाय असन्तुट्ठस्स भिय्योकम्यता, ताय हि समङ्गीभूतो पुग्गलो सीलं पूरेत्वा झानं उप्पादेति. झानं लभित्वा विपस्सनं आरभति. आरद्धविपस्सको अरहत्तं अगहेत्वा अन्तरा वोसानं नापज्जति. अप्पटिवानिता च पधानस्मिन्ति ‘‘कुसलानं धम्मानं भावनाय सक्कच्चकिरियता सातच्चकिरियता अट्ठितकिरियता अनोलीनवुत्तिता अनिक्खित्तछन्दता अनिक्खित्तधुरता आसेवना भावना बहुलीकम्म’’न्ति एवं वुत्ता रत्तिन्दिवं छ कोट्ठासे कत्वा जागरियानुयोगवसेन आरद्धे पधानस्मिं अरहत्तं अपत्वा अनिवत्तनता.
विज्जाति ¶ तिस्सो विज्जा. विमुत्तीति द्वे विमुत्तियो, चित्तस्स च अधिमुत्ति, निब्बानञ्च. एत्थ च अट्ठ समापत्तियो नीवरणादीहि सुट्ठु मुत्तत्ता अधिमुत्ति ¶ नाम. निब्बानं सब्बसङ्खततो मुत्तत्ता विमुत्तीति वेदितब्बं.
खये ञाणन्ति किलेसक्खयकरे अरियमग्गे ञाणं. अनुप्पादे ञाणन्ति पटिसन्धिवसेन अनुप्पादभूते तंतंमग्गवज्झकिलेसानं वा अनुप्पादपरियोसाने उप्पन्ने अरियफले ञाणं. तेनेवाह ¶ ‘‘खये ञाणन्ति मग्गसमङ्गिस्स ञाणं. अनुप्पादे ञाणन्ति फलसमङ्गिस्स ञाण’’न्ति. इमे खो, आवुसोतिआदि एकके वुत्तनयेनेव योजेतब्बं. इति पञ्चतिंसाय दुकानं वसेन थेरो सामग्गिरसं दस्सेसीति.
दुकवण्णना निट्ठिता.
तिकवण्णना
३०५. इति दुकवसेन सामग्गिरसं दस्सेत्वा इदानि तिकवसेन दस्सेतुं पुन आरभि. तत्थ लुब्भतीति लोभो. अकुसलञ्च तं मूलञ्च, अकुसलानं वा मूलन्ति अकुसलमूलं. दुस्सतीति दोसो. मुय्हतीति मोहो. तेसं पटिपक्खनयेन अलोभादयो वेदितब्बा.
दुट्ठु चरितानि, विरूपानि वा चरितानीति दुच्चरितानि. कायेन दुच्चरितं, कायतो वा पवत्तं दुच्चरितन्ति कायदुच्चरितं. सेसेसुपि एसेव नयो. सुट्ठु चरितानि, सुन्दरानि वा चरितानीति सुचरितानि. द्वेपि चेते तिका पण्णत्तिया वा कम्मपथेहि वा कथेतब्बा. पञ्ञत्तिया ताव कायद्वारे पञ्ञत्तसिक्खापदस्स वीतिक्कमो कायदुच्चरितं. अवीतिक्कमो कायसुचरितं. वचीद्वारे पञ्ञत्तसिक्खापदस्स वीतिक्कमो वचीदुच्चरितं, अवीतिक्कमो वचीसुचरितं. उभयत्थ पञ्ञत्तस्स सिक्खापदस्स वीतिक्कमोव मनोदुच्चरितं, अवीतिक्कमो मनोसुचरितं. अयं पण्णत्तिकथा. पाणातिपातादयो पन तिस्सो चेतना कायद्वारेपि वचीद्वारेपि उप्पन्ना कायदुच्चरितं. चतस्सो मुसावादादिचेतना वचीदुच्चरितं. अभिज्झा ब्यापादो मिच्छादिट्ठीति तयो चेतनासम्पयुत्तधम्मा मनोदुच्चरितं. पाणातिपातादीहि विरमन्तस्स उप्पन्ना तिस्सो ¶ चेतनापि विरतियोपि कायसुचरितं. मुसावादादीहि विरमन्तस्स चतस्सो चेतनापि विरतियोपि वचीसुचरितं. अनभिज्झा अब्यापादो सम्मादिट्ठीति तयो चेतनासम्पयुत्तधम्मा ¶ मनोसुचरितन्ति अयं कम्मपथकथा.
कामपटिसंयुत्तो वितक्को कामवितक्को. ब्यापादपटिसंयुत्तो वितक्को ब्यापादवितक्को. विहिंसापटिसंयुत्तो वितक्को विहिंसावितक्को. तेसु द्वे सत्तेसुपि सङ्खारेसुपि उप्पज्जन्ति. कामवितक्को हि पिये मनापे सत्ते वा सङ्खारे वा वितक्केन्तस्स उप्पज्जति. ब्यापादवितक्को ¶ अप्पिये अमनापे सत्ते वा सङ्खारे वा कुज्झित्वा ओलोकनकालतो पट्ठाय याव विनासना उप्पज्जति. विहिंसावितक्को सङ्खारेसु नुप्पज्जति. सङ्खारो हि दुक्खापेतब्बो नाम नत्थि. इमे सत्ता हञ्ञन्तु वा उच्छिज्जन्तु वा विनस्सन्तु वा मा वा अहेसुन्ति चिन्तनकाले पन सत्तेसु उप्पज्जति.
नेक्खम्मपटिसंयुत्तो वितक्को नेक्खम्मवितक्को. सो असुभपुब्बभागे कामावचरो होति. असुभज्झाने रूपावचरो. तं झानं पादकं कत्वा उप्पन्नमग्गफलकाले लोकुत्तरो. अब्यापादपटिसंयुत्तो वितक्को अब्यापादवितक्को. सो मेत्तापुब्बभागे कामावचरो होति. मेत्ताझाने रूपावचरो. तं झानं पादकं कत्वा उप्पन्नमग्गफलकाले लोकुत्तरो. अविहिंसापटिसंयुत्तो वितक्को अविहिंसावितक्को. सो करुणापुब्बभागे कामावचरो. करुणाझाने रूपावचरो. तं झानं पादकं कत्वा उप्पन्नमग्गफलकाले लोकुत्तरो. यदा अलोभो सीसं होति, तदा इतरे द्वे तदन्वायिका भवन्ति. यदा मेत्ता सीसं होति, तदा इतरे द्वे तदन्वायिका भवन्ति. यदा करुणा सीसं होति, तदा इतरे द्वे तदन्वायिका भवन्तीति. कामसङ्कप्पादयो वुत्तनयेनेव वेदितब्बा. देसनामत्तमेव हेतं. अत्थतो पन कामवितक्कादीनञ्च कामसङ्कप्पादीनञ्च नानाकरणं नत्थि.
कामपटिसंयुत्ता सञ्ञा कामसञ्ञा. ब्यापादपटिसंयुत्ता सञ्ञा ब्यापादसञ्ञा. विहिंसापटिसंयुत्ता सञ्ञा विहिंसासञ्ञा. तासम्पि कामवितक्कादीनं ¶ विय उप्पज्जनाकारो वेदितब्बो. तंसम्पयुत्तायेव हि एता. नेक्खम्मसञ्ञादयोपि नेक्खम्मवितक्कादिसम्पयुत्तायेव. तस्मा तासम्पि तथेव कामावचरादिभावो वेदितब्बो.
कामधातुआदीसु ‘‘कामपटिसंयुत्तो तक्को वितक्को मिच्छासङ्कप्पो. अयं वुच्चति कामधातु. सब्बेपि अकुसला ¶ धम्मा कामधातू’’ति अयं कामधातु. ‘‘ब्यापादपटिसंयुत्तो तक्को वितक्को मिच्छासङ्कप्पो. अयं वुच्चति ब्यापादधातु. दससु आघातवत्थूसु चित्तस्स आघातो पटिघातो अनत्तमनता चित्तस्सा’’ति अयं ब्यापादधातु. ‘‘विहिंसा पटिसंयुत्तो तक्को वितक्को मिच्छासङ्कप्पो. अयं वुच्चति विहिंसाधातु. इधेकच्चो पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा रज्जुया वा अञ्ञतरञ्ञतरेन वा सत्ते विहेठेती’’ति अयं विहिंसाधातु. तत्थ द्वे कथा सब्बसङ्गाहिका च असम्भिन्ना च. तत्थ कामधातुया गहिताय इतरा द्वे गहिताव होन्ति, ततो पन नीहरित्वा अयं ब्यापादधातु अयं विहिंसाधातूति दस्सेतीति अयं सब्बसङ्गाहिककथा नाम. कामधातुं कथेन्तो पन भगवा ब्यापादधातुं ब्यापादधातुट्ठाने ¶ , विहिंसाधातुं विहिंसाधातुट्ठाने ठपेत्वा अवसेसं कामधातु नामाति कथेसीति अयं असम्भिन्नकथा नाम.
नेक्खम्मधातुआदीसु ‘‘नेक्खम्मपटिसंयुत्तो तक्को वितक्को सम्मासङ्कप्पो. अयं वुच्चति नेक्खम्मधातु. सब्बेपि कुसला धम्मा नेक्खम्मधातू’’ति अयं नेक्खम्मधातु. ‘‘अब्यापादपटिसंयुत्तो तक्को…पे… अयं वुच्चति अब्यापादधातु. या सत्तेसु मेत्ति…पे… मेत्ताचेतोविमुत्ती’’ति अयं अब्यापादधातु. ‘‘अविहिंसापटिसंयुत्तो तक्को…पे… अयं वुच्चति अविहिंसाधातु. या सत्तेसु करुणा…पे… करुणाचेतोविमुत्ती’’ति अयं अविहिंसाधातु. इधापि वुत्तनयेनेव द्वे कथा वेदितब्बा.
अपरापि तिस्सो धातुयोति अञ्ञापि सुञ्ञतट्ठेन तिस्सो धातुयो. तासु ‘‘तत्थ कतमा कामधातु? हेट्ठतो अवीचिनिरयं परियन्तं करित्वा’’ति एवं वित्थारितो कामभवो कामधातु नाम. ‘‘हेट्ठतो ब्रह्मलोकं परियन्तं करित्वा आकासानञ्चायतनुपगे देवे परियन्तं करित्वा’’ति एवं वित्थारिता पन रूपारूपभवा इतरा द्वे धातुयो. धातुया आगतट्ठानम्हि हि भवेन परिच्छिन्दितब्बा. भवस्स आगतट्ठाने धातुया परिच्छिन्दितब्बा. इध भवेन परिच्छेदो कथितो. रूपधातुआदीसु ¶ रूपारूपधातुयो रूपारूपभवायेव. निरोधधातुया निब्बानं कथितं.
हीनादीसु हीना धातूति द्वादस अकुसलचित्तुप्पादा. अवसेसा तेभूमकधम्मा ¶ मज्झिमधातु. नव लोकुत्तरधम्मा पणीतधातु.
कामतण्हाति पञ्चकामगुणिको रागो. रूपारूपभवेसु पन रागो झाननिकन्तिसस्सतदिट्ठिसहगतो रागो भववसेन पत्थना भवतण्हा. उच्छेददिट्ठिसहगतो रागो विभवतण्हा. अपिच ठपेत्वा पच्छिमं तण्हाद्वयं सेसतण्हा कामतण्हा नाम. यथाह ‘‘तत्थ कतमा भवतण्हा? भवदिट्ठिसहगतो रागो सारागो चित्तस्स सारागो. अयं वुच्चति भवतण्हा. तत्थ कतमा विभवतण्हा? उच्छेददिट्ठिसहगतो रागो सारागो चित्तस्स सारागो, अयं वुच्चति विभवतण्हा. अवसेसा तण्हा कामतण्हा’’ति. पुन कामतण्हादीसु पञ्चकामगुणिको रागो कामतण्हा. रूपारूपभवेसु छन्दरागो इतरा द्वे तण्हा. अभिधम्मे पनेता ‘‘कामधातुपटिसंयुत्तो…पे… अरूपधातुपटिसंयुत्तो’’ति एवं वित्थारिता. इमिना वारेन किं दस्सेति? सब्बेपि तेभूमका धम्मा रजनीयट्ठेन तण्हावत्थुकाति सब्बतण्हा कामतण्हाय परियादियित्वा ततो नीहरित्वा इतरा द्वे तण्हा दस्सेति. रूपतण्हादीसु रूपभवे ¶ छन्दरागो रूपतण्हा. अरूपभवे छन्दरागो अरूपतण्हा. उच्छेददिट्ठिसहगतो रागो निरोधतण्हा.
संयोजनत्तिके वट्टस्मिं संयोजयन्ति बन्धन्तीति संयोजनानि. सति रूपादिभेदे काये दिट्ठि, विज्जमाना वा काये दिट्ठीति सक्कायदिट्ठि. विचिनन्तो एताय किच्छति, न सक्कोति सन्निट्ठानं कातुन्ति विचिकिच्छा. सीलञ्च वतञ्च परामसतीति सीलब्बतपरामासो. अत्थतो पन ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिना नयेन आगता वीसतिवत्थुका दिट्ठि सक्कायदिट्ठि नाम. ‘‘सत्थरि कङ्खती’’तिआदिना नयेन आगता अट्ठवत्थुका विमति विचिकिच्छा नाम. ‘‘इधेकच्चो सीलेन सुद्धि वतेन सुद्धि सीलब्बतेन सुद्धीति सीलं परामसति, वतं परामसति, सीलब्बतं परामसति. या एवरूपा दिट्ठि दिट्ठिगत’’न्तिआदिना नयेन आगतो विपरियेसग्गाहो सीलब्बतपरामासो नाम.
तयो ¶ आसवाति एत्थ चिरपारिवासियट्ठेन वा आसवनट्ठेन वा आसवा. तत्थ ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय, इतो पुब्बे अविज्जा नाहोसि, अथ पच्छा समभवी’’ति, ‘‘पुरिमा ¶ , भिक्खवे, कोटि न पञ्ञायति भवतण्हाय भवदिट्ठिया, इतो पुब्बे भवदिट्ठि नाहोसि, अथ पच्छा समभवी’’ति एवं ताव चिरपारिवासियट्ठेन आसवा वेदितब्बा. चक्खुतो रूपे सवति आसवति सन्दति पवत्तति. सोततो सद्दे. घानतो गन्धे. जिव्हातो रसे. कायतो फोट्ठब्बे. मनतो धम्मे सवति आसवति सन्दति पवत्ततीति एवं आसवनट्ठेन आसवाति वेदितब्बा.
पाळियं पन कत्थचि द्वे आसवा आगता ‘‘दिट्ठधम्मिका च आसवा सम्परायिका च आसवा’’ति, कत्थचि ‘‘तयोमे, भिक्खवे, आसवा. कामासवो भवासवो अविज्जासवो’’ति तयो. अभिधम्मे तेयेव दिट्ठासवेन सद्धिं चत्तारो. निब्बेधिकपरियाये ‘‘अत्थि, भिक्खवे, आसवा निरयगामिनिया, अत्थि आसवा तिरच्छानयोनिगामिनिया, अत्थि आसवा पेत्तिविसयगामिनिया, अत्थि आसवा मनुस्सलोकगामिनिया अत्थि आसवा देवलोकगामिनिया’’ति एवं पञ्च. छक्कनिपाते आहुनेय्यसुत्ते ‘‘अत्थि, भिक्खवे, आसवा संवरा पहातब्बा, अत्थि आसवा पटिसेवना पहातब्बा, अत्थि आसवा परिवज्जना पहातब्बा, अत्थि आसवा अधिवासना पहातब्बा, अत्थि आसवा विनोदना पहातब्बा, अत्थि आसवा भावना पहातब्बा’’ति एवं छ. सब्बासवपरियाये तेयेव दस्सनापहातब्बेहि सद्धिं सत्त. इमस्मिं पन सङ्गीतिसुत्ते तयो. तत्थ ‘‘यो कामेसु कामच्छन्दो’’ति एवं वुत्तो पञ्चकामगुणिको ¶ रागो कामासवो नाम. ‘‘यो भवेसु भवच्छन्दो’’ति एवं वुत्तो सस्सतदिट्ठिसहगतो रागो, भववसेन वा पत्थना भवासवो नाम. ‘‘दुक्खे अञ्ञाण’’न्तिआदिना नयेन आगता अविज्जा अविज्जासवो नामाति. कामभवादयो कामधातुआदिवसेन वुत्तायेव.
कामेसनादीसु ‘‘तत्थ कतमा कामेसना? यो कामेसु कामच्छन्दो कामज्झोसानं, अयं वुच्चति कामेसना’’ति एवं वुत्तो कामगवेसनरागो कामेसना नाम. ‘‘तत्थ कतमा भवेसना? यो भवेसु ¶ भवच्छन्दो भवज्झोसानं, अयं वुच्चति भवेसना’’ति एवं वुत्तो भवगवेसनरागो भवेसना नाम. ‘‘तत्थ कतमा ब्रह्मचरियेसना? सस्सतो लोकोति वा…पे… नेव होति न नहोति तथागतो परम्मरणाति वा, या एवरूपा दिट्ठि दिट्ठिगतं विपरियेसग्गाहो ¶ , अयं वुच्चति ब्रह्मचरियेसना’’ति एवं वुत्ता दिट्ठिगतिकसम्मतस्स ब्रह्मचरियस्स गवेसनदिट्ठि ब्रह्मचरियेसना नाम. न केवलञ्च भवरागदिट्ठियोव, तदेकट्ठं कम्मम्पि एसनायेव. वुत्तञ्हेतं ‘‘तत्थ कतमा कामेसना? कामरागो तदेकट्ठं अकुसलं कायकम्मं वचीकम्मं मनोकम्मं, अयं वुच्चति कामेसना. तत्थ कतमा भवेसना? भवरागो तदेकट्ठं अकुसलं कायकम्मं वचीकम्मं मनोकम्मं, अयं वुच्चति भवेसना. तत्थ कतमा ब्रह्मचरियेसना? अन्तग्गाहिका दिट्ठि तदेकट्ठं अकुसलं कायकम्मं वचीकम्मं मनोकम्मं, अयं वुच्चति ब्रह्मचरियेसना’’ति.
विधासु ‘‘कथंविधं सीलवन्तं वदन्ति, कथंविधं पञ्ञवन्तं वदन्ती’’तिआदीसु (सं. नि. १.९५) आकारसण्ठानं विधा नाम. ‘‘एकविधेन ञाणवत्थु दुविधेन ञाणवत्थू’’तिआदीसु (विभ. ७५१) कोट्ठासो. ‘‘सेय्योहमस्मीति विधा’’तिआदीसु (विभ. ९२०) मानो विधा नाम. इध सो अधिप्पेतो. मानो हि सेय्यादिवसेन विदहनतो विधाति वुच्चति. सेय्योहमस्मीति इमिना सेय्यसदिसहीनानं वसेन तयो माना वुत्ता. सदिसहीनेसुपि एसेव नयो.
अयञ्हि मानो नाम सेय्यस्स तिविधो, सदिसस्स तिविधो, हीनस्स तिविधोति नवविधो होति. तत्थ ‘‘सेय्यस्स सेय्योहमस्मी’’ति मानो राजूनञ्चेव पब्बजितानञ्च उप्पज्जति.
राजा हि रट्ठेन वा धनवाहनेहि वा ‘‘को मया सदिसो अत्थी’’ति एतं मानं करोति ¶ . पब्बजितोपि सीलधुतङ्गादीहि ‘‘को मया सदिसो अत्थी’’ति एतं मानं करोति. ‘‘सेय्यस्स सदिसोहमस्मी’’ति मानोपि एतेसंयेव उप्पज्जति. राजा हि रट्ठेन वा धनवाहनेहि वा अञ्ञराजूहि सद्धिं मय्हं किं नानाकरणन्ति एतं मानं करोति. पब्बजितोपि सीलधुतङ्गादीहिपि अञ्ञेन भिक्खुना मय्हं किं नानाकरणन्ति एतं मानं करोति. ‘‘सेय्यस्स हीनोहमस्मी’’ति मानोपि एतेसंयेव उप्पज्जति. यस्स ¶ हि रञ्ञो रट्ठं वा धनवाहनादीनि वा नातिसम्पन्नानि होन्ति, सो मय्हं राजाति वोहारमुखमत्तमेव, किं राजा नाम अहन्ति एतं मानं करोति. पब्बजितोपि अप्पलाभसक्कारो अहं धम्मकथिको बहुस्सुतो महाथेरोति कथामत्तकमेव, किं धम्मकथिको नामाहं किं बहुस्सुतो किं महाथेरो यस्स मे लाभसक्कारो नत्थीति ¶ एतं मानं करोति.
‘‘सदिसस्स सेय्योहमस्मी’’ति मानादयो अमच्चादीनं उप्पज्जन्ति. अमच्चो वा हि रट्ठियो वा भोगयानवाहनादीहि को मया सदिसो अञ्ञो राजपुरिसो अत्थीति वा मय्हं अञ्ञेहि सद्धिं किं नानाकरणन्ति वा अमच्चोति नाममेव मय्हं, घासच्छादनमत्तम्पि मे नत्थि, किं अमच्चो नामाहन्ति वा एते माने करोति.
‘‘हीनस्स सेय्योहमस्मी’’ति मानादयो दासादीनं उप्पज्जन्ति. दासो हि मातितो वा पितितो वा को मया सदिसो अञ्ञो दासो नाम अत्थि, अञ्ञे जीवितुं असक्कोन्ता कुच्छिहेतु दासा जाता, अहं पन पवेणीआगतत्ता सेय्योति वा पवेणीआगतभावेन उभतोसुद्धिकदासत्तेन असुकदासेन नाम सद्धिं किं मय्हं नानाकरणन्ति वा कुच्छिवसेनाहं दासब्य उपगतो, मातापितुकोटिया पन मे दासट्ठानं नत्थि, किं दासो नाम अहन्ति वा एते माने करोति. यथा च दासो, एवं पुक्कुसचण्डालादयोपि एते माने करोन्तियेव.
एत्थ च सेय्यस्स सेय्योहमस्मीति, च सदिसस्स सदिसोहमस्मीति च हीनस्स हीनोहमस्मीति च इमे तयो माना याथावमाना नाम अरहत्तमग्गवज्झा. सेसा छ माना अयाथावमाना नाम पठममग्गवज्झा.
तयो अद्धाति तयो काला. अतीतो अद्धातिआदीसु द्वेपरियाया सुत्तन्तपरियायो च अभिधम्मपरियायो च. सुत्तन्तपरियायेन पटिसन्धितो पुब्बे अतीतो अद्धा नाम. चुतितो पच्छा अनागतो अद्धा नाम. सह चुतिपटिसन्धीहि तदन्तरं पच्चुप्पन्नो अद्धा नाम. अभिधम्मपरियायेन तीसु खणेसु भङ्गतो उद्धं अतीतो अद्धा नाम. उप्पादतो पुब्बे अनागतो ¶ अद्धा नाम. खणत्तये पच्चुप्पन्नो अद्धा नाम. अतीतादिभेदो च नाम अयं धम्मानं होति, न कालस्स. अतीतादिभेदे ¶ पन धम्मे उपादाय इध परमत्थतो अविज्जमानोपि कालो तेनेव वोहारेन वुत्तोति वेदितब्बो.
तयो अन्ताति तयो कोट्ठासा. ‘‘कायबन्धनस्स अन्तो जीरती’’तिआदीसु (चूळव. २७८) हि अन्तोयेव अन्तो. ‘‘एसेवन्तो दुक्खस्सा’’तिआदीसु (सं. नि. २.५१) परभागो अन्तो. ‘‘अन्तमिदं, भिक्खवे, जीविकान’’न्ति (सं. नि. ३.८०) एत्थ लामकभावो अन्तो. ‘‘सक्कायो खो, आवुसो, पठमो अन्तो’’तिआदीसु (अ. नि. ६.६१) कोट्ठासो अन्तो. इध कोट्ठासो अधिप्पेतो. सक्कायोति पञ्चुपादानक्खन्धा. सक्कायसमुदयोति ¶ तेसं निब्बत्तिका पुरिमतण्हा. सक्कायनिरोधोति उभिन्नं अप्पवत्तिभूतं निब्बानं. मग्गो पन निरोधाधिगमस्स उपायत्ता निरोधे गहिते गहितोवाति वेदितब्बो.
दुक्खदुक्खताति दुक्खभूता दुक्खता. दुक्खवेदनायेतं नामं. सङ्खारदुक्खताति सङ्खारभावेन दुक्खता. अदुक्खमसुखावेदनायेतं नामं. सा हि सङ्खतत्ता उप्पादजराभङ्गपीळिता, तस्मा अञ्ञदुक्खसभावविरहतो सङ्खारदुक्खताति वुत्ता. विपरिणामदुक्खताति विपरिणामे दुक्खता. सुखवेदनायेतं नामं. सुखस्स हि विपरिणामे दुक्खं उप्पज्जति, तस्मा सुखं विपरिणामदुक्खताति वुत्तं. अपिच ठपेत्वा दुक्खवेदनं सुखवेदनञ्च सब्बेपि तेभूमका धम्मा ‘‘सब्बे सङ्खारा दुक्खा’’ति वचनतो सङ्खारदुक्खताति वेदितब्बा.
मिच्छत्तनियतोति मिच्छासभावो हुत्वा नियतो. नियतमिच्छादिट्ठिया सद्धिं आनन्तरियकम्मस्सेतं नामं. सम्मासभावे नियतो सम्मत्तनियतो. चतुन्नं अरियमग्गानमेतं नामं. न नियतोति अनियतो. अवसेसानं धम्मानमेतं नामं.
तयो तमाति ‘‘तमन्धकारो सम्मोहो अविज्जोघो महाभयो’’ति वचनतो अविज्जा तमो नाम. इध पन अविज्जासीसेन विचिकिच्छा वुत्ता. आरब्भाति आगम्म. कङ्खतीति कङ्खं उप्पादेति. विचिकिच्छतीति विचिनन्तो किच्छं आपज्जति, सन्निट्ठातुं न सक्कोति. नाधिमुच्छतीति तत्थ अधिमुच्छितुं न सक्कोति. न सम्पसीदतीति तं आरब्भ पसादं आरोपेतुं न सक्कोति.
अरक्खेय्यानीति ¶ ¶ न रक्खितब्बानि. तीसु द्वारेसु पच्चेकं रक्खणकिच्चं नत्थि, सब्बानि सतिया एव रक्खितानीति दीपेति. नत्थि तथागतस्साति. ‘‘इदं नाम मे सहसा उप्पन्नं कायदुच्चरितं, इमाहं यथा मे परो न जानाति ¶ , तथा रक्खामि, पटिच्छादेमी’’ति एवं रक्खितब्बं नत्थि तथागतस्स कायदुच्चरितं. सेसेसुपि एसेव नयो. किं पन सेसखीणासवानं कायसमाचारादयो अपरिसुद्धाति? नो अपरिसुद्धा. न पन तथागतस्स विय परिसुद्धा. अप्पस्सुतखीणासवो हि किञ्चापि लोकवज्जं नापज्जति, पण्णत्तियं पन अकोविदत्ता विहारकारं कुटिकारं सहगारं सहसेय्यन्ति एवरूपा कायद्वारे आपत्तियो आपज्जति. सञ्चरित्तं पदसोधम्मं उत्तरिछप्पञ्चवाचं भूतारोचनन्ति एवरूपा वचीद्वारे आपत्तियो आपज्जति. उपनिक्खित्तसादियनवसेन मनोद्वारे रूपियप्पटिग्गाहणापत्तिं आपज्जति, धम्मसेनापतिसदिसस्सापि हि खीणासवस्स मनोद्वारे सउपारम्भवसेन मनोदुच्चरितं उप्पज्जति एव.
चातुमवत्थुस्मिञ्हि पञ्चहि भिक्खुसतेहि सद्धिं सारिपुत्तमोग्गल्लानानं पणामितकाले तेसं अत्थाय चातुमेय्यकेहि सक्येहि भगवति खमापिते थेरो भगवता ‘‘किन्ति ते सारिपुत्त अहोसि मया भिक्खुसङ्घे पणामिते’’ति पुट्ठो अहं परिसाय अब्यत्तभावेन सत्थारा पणामितो. इतो दानि पट्ठाय परं न ओवदिस्सामीति चित्तं उप्पादेत्वा आह ‘‘एवं खो मे, भन्ते, अहोसि भगवता भिक्खुसङ्घो पणामितो, अप्पोस्सुक्को दानि भगवा दिट्ठधम्मसुखविहारं अनुयुत्तो विहरिस्सति, मयम्पि दानि अप्पोस्सुक्का दिट्ठधम्मसुखविहारं अनुयुत्ता विहरिस्सामा’’ति.
अथस्स तस्मिं मनोदुच्चरिते उपारम्भं आरोपेन्तो सत्था आह – ‘‘आगमेहि त्वं, सारिपुत्त न खो ते, सारिपुत्त, पुनपि एवरूपं चित्तं उप्पादेतब्ब’’न्ति. एवं परं न ओवदिस्सामि नानुसासिस्सामीति वितक्कितमत्तम्पि थेरस्स मनोदुच्चरितं नाम जातं. भगवतो पन एत्तकं नाम नत्थि, अनच्छरियञ्चेतं. सब्बञ्ञुतं पत्तस्स दुच्चरितं न भवेय्य. बोधिसत्तभूमियं ठितस्स छब्बस्सानि पधानं अनुयुञ्जन्तस्सापि पनस्स नाहोसि. उदरच्छविया पिट्ठिकण्टकं अल्लीनाय ‘‘कालङ्कतो समणो गोतमो’’ति देवतानं विमतिया उप्पज्जमानायपि ‘‘सिद्धत्थ कस्मा किलमसि? सक्का भोगे ¶ च भुञ्जितुं पुञ्ञानि च कातु’’न्ति मारेन पापिमता वुच्चमानस्स ‘‘भोगे भुञ्जिस्सामी’’ति वितक्कमत्तम्पि नुप्पज्जति. अथ नं मारो बोधिसत्तकाले छब्बस्सानि बुद्धकाले एकं वस्सं ¶ अनुबन्धित्वा किञ्चि वज्जं अपस्सित्वा इदं वत्वा पक्कामि –
‘‘सत्तवस्सानि ¶ भगवन्तं, अनुबन्धिं पदापदं;
ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो’’ति. (सु. नि. ४४८);
अपिच अट्ठारसन्नं बुद्धधम्मानं वसेनापि भगवतो दुच्चरिताभावो वेदितब्बो. अट्ठारस बुद्धधम्मा नाम नत्थि तथागतस्स कायदुच्चरितं, नत्थि वचीदुच्चरितं, नत्थि मनोदुच्चरितं, अतीते बुद्धस्स अप्पटिहतञाणं, अनागते, पच्चुप्पन्ने बुद्धस्स अप्पटिहतञाणं, सब्बं कायकम्मं बुद्धस्स भगवतो ञाणानुपरिवत्ति, सब्बं वचीकम्मं, सब्बं मनोकम्मं बुद्धस्स भगवतो ञाणानुपरिवत्ति, नत्थि छन्दस्स हानि, नत्थि वीरियस्स हानि, नत्थि सतिया हानि, नत्थि दवा, नत्थि रवा, नत्थि चलितं नत्थि सहसा, नत्थि अब्यावटो मनो, नत्थि अकुसलचित्तन्ति.
किञ्चनाति पलिबोधा. रागो किञ्चनन्ति रागो उप्पज्जमानो सत्ते बन्धति पलिबुन्धति तस्मा किञ्चनन्ति वुच्चति. इतरेसुपि द्वीसु एसेव नयो.
अग्गीति अनुदहनट्ठेन अग्गि. रागग्गीति रागो उप्पज्जमानो सत्ते अनुदहति झापेति, तस्मा अग्गीति वुच्चति. इतरेसुपि एसेव नयो. तत्थ वत्थूनि एका दहरभिक्खुनी चित्तलपब्बतविहारे उपोसथागारं गन्त्वा द्वारपालरूपकं ओलोकयमाना ठिता. अथस्सा अन्तो रागो उप्पन्नो. सा तेनेव झायित्वा कालमकासि. भिक्खुनियो गच्छमाना ‘‘अयं दहरा ठिता, पक्कोसथ, न’’न्ति आहंसु. एका गन्त्वा कस्मा ठितासीति हत्थे गण्हि. गहितमत्ता परिवत्तित्वा पपता. इदं ताव रागस्स अनुदहनताय वत्थु. दोसस्स पन अनुदहनताय मनोपदोसिका देवा. मोहस्स अनुदहनताय खिड्डापदोसिका देवा दट्ठब्बा. मोहवसेन हि तासं सतिसम्मोसो होति. तस्मा खिड्डावसेन आहारकालं अतिवत्तित्वा कालङ्करोन्ति.
आहुनेय्यग्गीतिआदीसु ¶ आहुनं वुच्चति सक्कारो, आहुनं अरहन्तीति आहुनेय्या. मातापितरो हि पुत्तानं बहूपकारताय आहुनं ¶ अरहन्ति. तेसु विप्पटिपज्जमाना पुत्ता निरयादीसु निब्बत्तन्ति. तस्मा किञ्चापि मातापितरो नानुदहन्ति, अनुदहनस्स पन पच्चया होन्ति. इति अनुदहनट्ठेन आहुनेय्यग्गीति वुच्चन्ति. स्वायमत्थो मित्तविन्दकवत्थुना दीपेतब्बो –
मित्तविन्दको हि मातरा ‘‘तात, अज्ज उपोसथिको हुत्वा विहारे सब्बरत्तिं धम्मस्सवनं ¶ सुण, सहस्सं ते दस्सामी’’ति वुत्तो धनलोभेन उपोसथं समादाय विहारं गन्त्वा इदं ठानं अकुतोभयन्ति सल्लक्खेत्वा धम्मासनस्स हेट्ठा निपन्नो सब्बरत्तिं निद्दायित्वा घरं अगमासि. माता पातोव यागुं पचित्वा उपनामेसि. सो सहस्सं गहेत्वाव पिवि. अथस्स एतदहोसि – ‘‘धनं संहरिस्सामी’’ति. सो नावाय समुद्दं पक्खन्दितुकामो अहोसि. अथ नं माता ‘‘तात, इमस्मिं कुले चत्तालीसकोटिधनं अत्थि, अलं गमनेना’’ति निवारेसि. सो तस्सा वचनं अनादियित्वा गच्छति एव. माता पुरतो अट्ठासि. अथ नं कुज्झित्वा ‘‘अयं मय्हं पुरतो तिट्ठती’’ति पादेन पहरित्वा पतितं अन्तरं कत्वा अगमासि.
माता उट्ठहित्वा ‘‘मादिसाय मातरि एवरूपं कम्मं कत्वा गतस्स ते गतट्ठाने सुखं भविस्सतीति एवंसञ्ञी नाम त्वं पुत्ता’’ति आह. तस्स नावं आरुय्ह गच्छतो सत्तमे दिवसे नावा अट्ठासि. अथ ते मनुस्सा ‘‘अद्धा एत्थ पापपुरिसो अत्थि सलाकं देथा’’ति आहंसु. सलाका दिय्यमाना तस्सेव तिक्खत्तुं पापुणाति. ते तस्स उळुम्पं दत्वा तं समुद्दे पक्खिपिंसु. सो एकं दीपं गन्त्वा विमानपेतीहि सद्धिं सम्पत्तिं अनुभवन्तो ताहि ‘‘पुरतो पुरतो मा अगमासी’’ति वुच्चमानोपि तद्दिगुणं तद्दिगुणं सम्पत्तिं पस्सन्तो अनुपुब्बेन खुरचक्कधरं एकं अद्दस. तस्स तं चक्कं पदुमपुप्फं विय उपट्ठासि. सो तं आह – ‘‘अम्भो, इदं तया पिळन्धितं पदुमं मय्हं देही’’ति. ‘‘न इदं सामि पदुमं, खुरचक्कं एत’’न्ति. सो ‘‘वञ्चेसि मं, त्वं किं मया पदुमं अदिट्ठपुब्ब’’न्ति वत्वा त्वं लोहितचन्दनं विलिम्पित्वा पिळन्धनं पदुमपुप्फं मय्हं न दातुकामोति आह. सो चिन्तेसि ‘‘अयम्पि मया कतसदिसं कम्मं कत्वा तस्स फलं ¶ अनुभवितुकामो’’ति. अथ नं ‘‘हन्द रे’’ति वत्वा तस्स मत्थके चक्कं पक्खिपि. तेन वुत्तं –
‘‘चतुब्भि ¶ अट्ठज्झगमा, अट्ठाहिपि च सोळस;
सोळसाहि च बात्तिंस, अत्रिच्छं चक्कमासदो;
इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति. (जा. १.१.१०४).
गहपतीति पन गेहसामिको वुच्चति. सो मातुगामस्स सयनवत्थालङ्कारादिअनुप्पदानेन बहूपकारो. तं अतिचरन्तो मातुगामो निरयादीसु निब्बत्तति, तस्मा सोपि पुरिमनयेनेव अनुदहनट्ठेन गहपतग्गीति वुत्तो.
तत्थ वत्थु – कस्सपबुद्धस्स काले सोतापन्नस्स उपासकस्स भरिया अतिचारिनी अहोसि ¶ . सो तं पच्चक्खतो दिस्वा ‘‘कस्मा त्वं एवं करोसी’’ति आह. सा ‘‘सचाहं एवरूपं करोमि, अयं मे सुनखो विलुप्पमानो खादतू’’ति वत्वा कालङ्कत्वा कण्णमुण्डकदहे वेमानिकपेती हुत्वा निब्बत्ता. दिवा सम्पत्तिं अनुभवति, रत्तिं दुक्खं. तदा बाराणसीराजा मिगवं चरन्तो अरञ्ञं पविसित्वा अनुपुब्बेन कण्णमुण्डकदहं सम्पत्तो ताय सद्धिं सम्पत्तिं अनुभवति. सा तं वञ्चेत्वा रत्तिं दुक्खं अनुभवति. सो ञत्वा ‘‘कत्थ नु खो गच्छती’’ति पिट्ठितो पिट्ठितो गन्त्वा अविदूरे ठितो कण्णमुण्डकदहतो निक्खमित्वा तं ‘‘पटपट’’न्ति खादमानं एकं सुनखं दिस्वा असिना द्विधा छिन्दि. द्वे अहेसुं. पुन छिन्ने चत्तारो. पुन छिन्ने अट्ठ. पुन छिन्ने सोळस अहेसुं. सा ‘‘किं करोसि सामी’’ति आह. सो ‘‘किं इद’’न्ति आह. सा ‘‘एवं अकत्वा खेळपिण्डं भूमियं निट्ठुभित्वा पादेन घंसाही’’ति आह. सो तथा अकासि. सुनखा अन्तरधायिंसु. तं दिवसं तस्सा कम्मं खीणं. राजा विप्पटिसारी हुत्वा गन्तुं आरद्धो. सा ‘‘मय्हं, सामि, कम्मं खीणं मा अगमा’’ति आह. राजा असुत्वाव गतो.
दक्खिणेय्यग्गीति एत्थ पन दक्खिणाति चत्तारो पच्चया, भिक्खुसङ्घो दक्खिणेय्यो. सो गिहीनं तीसु सरणेसु पञ्चसु सीलेसु दससु सीलेसु मातापितुउपट्ठाने धम्मिकसमणब्राह्मणउपट्ठानेति एवमादीसु कल्याणधम्मेसु नियोजनेन बहूपकारो, तस्मिं मिच्छापटिपन्ना गिही भिक्खुसङ्घं ¶ अक्कोसित्वा परिभासित्वा निरयादीसु निब्बत्तन्ति, तस्मा सोपि पुरिमनयेनेव अनुदहनट्ठेन दक्खिणेय्यग्गीति ¶ वुत्तो. इमस्स पनत्थस्स विभावनत्थं विमानवत्थुस्मिं रेवतीवत्थु वित्थारेतब्बं.
‘‘तिविधेन रूपसङ्गहो’’ति एत्थ तिविधेनाति तीहि कोट्ठासेहि. सङ्गहोति जातिसञ्जातिकिरियगणनवसेन चतुब्बिधो सङ्गहो. तत्थ सब्बे खत्तिया आगच्छन्तूतिआदिको (म. नि. १.४६२) जातिसङ्गहो. सब्बे कोसलकातिआदिको सञ्जातिसङ्गहो. सब्बे हत्थारोहातिआदिको किरियसङ्गहो. चक्खायतनं कतमं खन्धगणनं गच्छतीति? चक्खायतनं रूपक्खन्धगणनं गच्छतीति. हञ्चि चक्खायतनं रूपक्खन्धेन सङ्गहितन्ति अयं गणनसङ्गहो, सो इध अधिप्पेतो. तस्मा तिविधेन रूपसङ्गहोति तीहि कोट्ठासेहि रूपगणनाति अत्थो.
सनिदस्सनादीसु अत्तानं आरब्भ पवत्तेन चक्खुविञ्ञाणसङ्खातेन सह निदस्सनेनाति सनिदस्सनं. चक्खुपटिहननसमत्थतो सह पटिघेनाति सप्पटिघं. तं अत्थतो रूपायतनमेव. चक्खुविञ्ञाणसङ्खातं नास्स निदस्सनन्ति अनिदस्सनं. सोतादिपटिहननसमत्थतो सह पटिघेनाति ¶ सप्पटिघं. तं अत्थतो चक्खायतनादीनि नव आयतनानि. वुत्तप्पकारं नास्स निदस्सनन्ति अनिदस्सनं. नास्स पटिघोति अप्पटिघं. तं अत्थतो ठपेत्वा दसायतनानि अवसेसं सुखुमरूपं.
तयो सङ्खाराति सहजातधम्मे चेव सम्पराये फलधम्मे च सङ्खरोन्ति रासी करोन्तीति सङ्खारा. अभिसङ्खरोतीति अभिसङ्खारो. पुञ्ञो अभिसङ्खारो पुञ्ञाभिसङ्खारो.
‘‘तत्थ कतमो पुञ्ञाभिसङ्खारो? कुसला चेतना कामावचरा रूपावचरा दानमया सीलमया भावनामया’’ति एवं वुत्तानं अट्ठन्नं कामावचरकुसलमहाचित्तचेतनानं, पञ्चन्नं रूपावचरकुसलचेतनानञ्चेतं अधिवचनं. एत्थ च दानसीलमया अट्ठेव चेतना होन्ति. भावनामया तेरसापि. यथा हि पगुणं धम्मं सज्झायमानो एकं द्वे अनुसन्धिं गतोपि न जानाति, पच्छा आवज्जन्तो जानाति, एवमेव कसिणपरिकम्मं ¶ करोन्तस्स पगुणज्झानं पच्चवेक्खन्तस्स ञाणविप्पयुत्तापि भावना होति. तेन वुत्तं ‘‘भावनामया तेरसापी’’ति.
तत्थ दानमयादीसु ‘‘दानं आरब्भ दानमधिकिच्च या उप्पज्जति ¶ चेतना सञ्चेतना चेतयितत्तं, अयं वुच्चति दानमयो पुञ्ञाभिसङ्खारो. सीलं आरब्भ, भावनं आरब्भ, भावनमधिकिच्च या उप्पज्जति चेतना सञ्चेतना चेतयितत्तं, अयं वुच्चति भावनामयो पुञ्ञाभिसङ्खारो’’ति अयं सङ्खेपदेसना.
चीवरादीसु पन चतूसु पच्चयेसु रूपादीसु वा छसु आरम्मणेसु अन्नादीसु वा दससु दानवत्थूसु तं तं देन्तस्स तेसं उप्पादनतो पट्ठाय पुब्बभागे, परिच्चागकाले, पच्छा सोमनस्सचित्तेन अनुस्सरणे चाति तीसु कालेसु पवत्ता चेतना दानमया नाम. सीलपूरणत्थाय पन पब्बजिस्सामीति विहारं गच्छन्तस्स, पब्बजन्तस्स मनोरथं मत्थकं पापेत्वा पब्बजितो वतम्हि साधु साधूति आवज्जन्तस्स, पातिमोक्खं संवरन्तस्स, चीवरादयो पच्चये पच्चवेक्खन्तस्स, आपाथगतेसु रूपादीसु चक्खुद्वारादीनि संवरन्तस्स, आजीवं सोधेन्तस्स च पवत्ता चेतना सीलमया नाम.
पटिसम्भिदायं वुत्तेन विपस्सनामग्गेन ‘‘चक्खुं अनिच्चतो दुक्खतो अनत्ततो भावेन्तस्स…पे… मनं. रूपे. धम्मे. चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं. चक्खुसम्फस्सं…पे… मनोसम्फस्सं. चक्खुसम्फस्सजं वेदनं…पे… मनोसम्फस्सजं वेदनं. रूपसञ्ञं ¶ , जरामरणं अनिच्चतो दुक्खतो अनत्ततो भावेन्तस्स पवत्ता चेतना भावनामया नामा’’ति अयं वित्थारकथा.
अपुञ्ञो च सो अभिसङ्खारो चाति अपुञ्ञाभिसङ्खारो. द्वादसअकुसलचित्तसम्पयुत्तानं चेतनानं एतं अधिवचनं. वुत्तम्पि चेतं ‘‘तत्थ कतमो अपुञ्ञाभिसङ्खारो? अकुसलचेतना कामावचरा, अयं वुच्चति अपुञ्ञाभिसङ्खारो’’ति. आनेञ्जं निच्चलं सन्तं विपाकभूतं अरूपमेव अभिसङ्खरोतीति आनेञ्जाभिसङ्खारो. चतुन्नं अरूपावचरकुसलचेतनानं एतं अधिवचनं. यथाह ‘‘तत्थ कतमो आनेञ्जाभिसङ्खारो? कुसलचेतना अरूपावचरा, अयं वुच्चति आनेञ्जाभिसङ्खारो’’ति.
पुग्गलत्तिके ¶ सत्तविधो पुरिसपुग्गलो, तिस्सो सिक्खा सिक्खतीति सेक्खो. खीणासवो सिक्खितसिक्खत्ता पुन न सिक्खिस्सतीति असेक्खो. पुथुज्जनो सिक्खाहि परिबाहियत्ता नेवसेक्खो नासेक्खो.
थेरत्तिके ¶ जातिमहल्लको गिही जातित्थेरो नाम. ‘‘चत्तारोमे, भिक्खवे, थेरकरणा धम्मा. इध, भिक्खवे, थेरो सीलवा होति, बहुस्सुतो होति, चतुन्नं झानानं लाभी होति, आसवानं खया बहुस्सुतो होति, चतुन्नं झानानं लाभी होति, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. इमे खो, भिक्खवे, चत्तारो थेरकरणा धम्मा’’ति (अ. नि. ४.२२). एवं वुत्तेसु धम्मेसु एकेन वा अनेकेहि वा समन्नागतो धम्मथेरो नाम. अञ्ञतरो थेरनामको भिक्खूति एवं थेरनामको वा, यं वा पन महल्लककाले पब्बजितं सामणेरादयो दिस्वा थेरो थेरोति वदन्ति, अयं सम्मुतिथेरो नाम.
पुञ्ञकिरियवत्थूसु दानमेव दानमयं. पुञ्ञकिरिया च सा तेसं तेसं आनिसंसानं वत्थु चाति पुञ्ञकिरियवत्थु. इतरेसुपि द्वीसु एसेव नयो. अत्थतो पन पुब्बे वुत्तदानमयचेतनादिवसेनेव सद्धिं पुब्बभागअपरभागचेतनाहि इमानि तीणि पुञ्ञकिरियवत्थूनि वेदितब्बानि. एकमेकञ्चेत्थ पुब्बभागतो पट्ठाय कायेन करोन्तस्स कायकम्मं होति. तदत्थं वाचं निच्छारेन्तस्स वचीकम्मं. कायङ्गवाचङ्गं अचोपेत्वा मनसा चिन्तेन्तस्स मनोकम्मं. अन्नादीनि देन्तस्स चापि अन्नदानादीनि देमीति वा दानपारमिं आवज्जेत्वा ¶ वा दानकाले दानमयं पुञ्ञकिरियवत्थु होति. वत्तसीसे ठत्वा ददतो सीलमयं. खयतो वयतो सम्मसनं पट्ठपेत्वा ददतो भावनामयं पुञ्ञकिरियवत्थु होति.
अपरानिपि सत्त पुञ्ञकिरियवत्थूनि अपचितिसहगतं पुञ्ञकिरियवत्थु, वेय्यावच्चसहगतं, पत्तानुप्पदानं, पत्तब्भनुमोदनं, देसनामयं, सवनमयं, दिट्ठिजुगतं पुञ्ञकिरियवत्थूति. तत्थ महल्लकं दिस्वा पच्चुग्गमनपत्तचीवरप्पटिग्गहणअभिवादनमग्गसम्पदानादिवसेन अपचितिसहगतं वेदितब्बं. वुड्ढतरानं वत्तप्पटिपत्तिकरणवसेन, गामं पिण्डाय पविट्ठं भिक्खुं दिस्वा पत्तं गहेत्वा गामे भिक्खं समादपेत्वा उपसंहरणवसेन, ‘‘गच्छ भिक्खूनं पत्तं आहरा’’ति सुत्वा वेगेन गन्त्वा पत्ताहरणादिवसेन च वेय्यावच्चसहगतं ¶ वेदितब्बं. चत्तारो पच्चये दत्वा सब्बसत्तानं पत्ति होतूति पवत्तनवसेन पत्तानुप्पदानं वेदितब्बं. परेहि दिन्नाय पत्तिया साधु सुट्ठूति अनुमोदनावसेन ¶ पत्तब्भनुमोदनं वेदितब्बं. एको ‘‘एवं मं ‘धम्मकथिको’ति जानिस्सन्ती’’ति इच्छाय ठत्वा लाभगरुको हुत्वा देसेति, तं न महप्फलं. एको अत्तनो पगुणधम्मं अपच्चासीसमानो परेसं देसेति, इदं देसनामयं पुञ्ञकिरियवत्थु नाम. एको सुणन्तो ‘‘इति मं ‘सद्धो’ति जानिस्सन्ती’’ति सुणाति, तं न महप्फलं. एको ‘‘एवं मे महप्फलं भविस्सती’’ति हितप्फरणेन मुदुचित्तेन धम्मं सुणाति, इदं सवनमयं पुञ्ञकिरियवत्थु. दिट्ठिजुगतं पन सब्बेसं नियमलक्खणं. यंकिञ्चि पुञ्ञं करोन्तस्स हि दिट्ठिया उजुभावेनेव महप्फलं होति.
इति इमेसं सत्तन्नं पुञ्ञकिरियवत्थूनं पुरिमेहेव तीहि सङ्गहो वेदितब्बो. एत्थ हि अपचितिवेय्यावच्चानि सीलमये. पत्तिदानपत्तब्भनुमोदनानि दानमये. देसनासवनानि भावनामये. दिट्ठिजुगतं तीसुपि सङ्गहं गच्छति.
चोदनावत्थूनीति चोदनाकारणानि. दिट्ठेनाति मंसचक्खुना वा दिब्बचक्खुना वा वीतिक्कमं दिस्वा चोदेति. सुतेनाति पकतिसोतेन वा दिब्बसोतेन वा परस्स सद्दं सुत्वा चोदेति. परिसङ्काय वाति दिट्ठपरिसङ्कितेन वा सुतपरिसङ्कितेन वा मुतपरिसङ्कितेन वा चोदेति. अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकायं वुत्तनयेनेव वेदितब्बो.
कामूपपत्तियोति कामूपसेवना कामप्पटिलाभा वा. पच्चुपट्ठितकामाति निबद्धकामा निबद्धारम्मणा. सेय्यथापि मनुस्साति यथा मनुस्सा. मनुस्सा हि निबद्धेयेव वत्थुस्मिं वसं वत्तेन्ति ¶ . यत्थ पटिबद्धचित्ता होन्ति, सतम्पि सहस्सम्पि दत्वा मातुगामं आनेत्वा निबद्धभोगं भुञ्जन्ति. एकच्चे देवा नाम चतुदेवलोकवासिनो. तेपि निबद्धवत्थुस्मिंयेव वसं वत्तेन्ति. एकच्चे विनिपातिका नाम नेरयिके ठपेत्वा अवसेसा मच्छकच्छपादयोपि हि निबद्धवत्थुस्मिंयेव वसं वत्तेन्ति. मच्छो अत्तनो मच्छिया कच्छपो कच्छपियाति ¶ . निम्मिनित्वा निम्मिनित्वाति नीलपीतादिवसेन यादिसं यादिसं अत्तनो ¶ रूपं इच्छन्ति, तादिसं तादिसं निम्मिनित्वा आयस्मतो अनुरुद्धस्स पुरतो मनापकायिका देवता विय. निम्मानरतीति एवं सयं निम्मिते निम्मिते निम्माने रति एतेसन्ति निम्मानरती. परनिम्मितकामाति परेहि निम्मितकामा. तेसञ्हि मनं ञत्वा परे यथारुचितं कामभोगं निम्मिनन्ति, ते तत्थ वसं वत्तेन्ति. कथं परस्स मनं जानन्तीति? पकतिसेवनवसेन. यथा हि कुसलो सूदो रञ्ञो भुञ्जन्तस्स यं यं सो बहुं गण्हाति, तं तं तस्स रुच्चतीति जानाति, एवं पकतिया अभिरुचितारम्मणं ञत्वा तादिसकंयेव निम्मिनन्ति. ते तत्थ वसं वत्तेन्ति, मेथुनं सेवन्ति. केचि पन थेरा ‘‘हसितमत्तेन ओलोकितमत्तेन आलिङ्गितमत्तेन च तेसं कामकिच्चं इज्झती’’ति वदन्ति, तं अट्ठकथायं ‘‘एतं पन नत्थी’’ति पटिक्खित्तं. न हि कायेन अफुसन्तस्स फोट्ठब्बं कामकिच्चं साधेति. छन्नम्पि हि कामावचरानं कामा पाकतिका एव. वुत्तम्पि चेतं –
‘‘छ एते कामावचरा, सब्बकामसमिद्धिनो;
सब्बेसं एकसङ्खातं, आयु भवति कित्तक’’न्ति. (विभ. १०२३);
सुखूपपत्तियोति सुखप्पटिलाभा. उप्पादेत्वा उप्पादेत्वा सुखं विहरन्तीति ते हेट्ठा पठमज्झानसुखं निब्बत्तेत्वा उपरि विपाकज्झानसुखं अनुभवन्तीति अत्थो. सुखेन अभिसन्नाति दुतियज्झानसुखेन तिन्ता. परिसन्नाति समन्ततो तिन्ता. परिपूराति परिपुण्णा. परिप्फुटाति तस्सेव वेवचनं. इदम्पि विपाकज्झानसुखमेव सन्धाय वुत्तं. अहोसुखं अहोसुखन्ति तेसं किर भवलोभो महा उप्पज्जति. तस्मा कदाचि करहचि एवं उदानं उदानेन्ति. सन्तमेवाति पणीतमेव. तुसिताति ततो उत्तरिं सुखस्स अपत्थनतो सन्तुट्ठा हुत्वा. सुखं पटिवेदेन्तीति ततियज्झानसुखं अनुभवन्ति.
सेक्खा पञ्ञाति सत्त अरियपञ्ञा. अरहतो पञ्ञा असेक्खा. अवसेसा पञ्ञा नेवसेक्खानासेक्खा.
चिन्तामयादीसु ¶ ¶ ¶ अयं वित्थारो – ‘‘तत्थ कतमा चिन्तामया पञ्ञा? योगविहितेसु वा कम्मायतनेसु योगविहितेसु वा सिप्पायतनेसु योगविहितेसु वा विज्जाट्ठानेसु कम्मस्सकतं वा सच्चानुलोमिकं वा रूपं अनिच्चन्ति वा…पे… विञ्ञाणं अनिच्चन्ति वा यं एवरूपं अनुलोमिकं खन्तिं दिट्ठिं रुचिं मुत्तिं पेक्खं धम्मनिज्झानक्खन्तिं परतो असुत्वा पटिलभति, अयं वुच्चति चिन्तामया पञ्ञा. तत्थ कतमा सुतमया पञ्ञा? योगविहितेसु वा कम्मायतनेसु…पे… धम्मनिज्झानक्खन्तिं परतो सुत्वा पटिलभति, अयं वुच्चति सुतमया पञ्ञा. (तत्थ कतमा भावनामया पञ्ञा?) सब्बापि समापन्नस्स पञ्ञा भावनामया पञ्ञा’’ति (विभ. ७६८-६९).
सुतावुधन्ति सुतमेव आवुधं. तं अत्थतो तेपिटकं बुद्धवचनं. तञ्हि निस्साय भिक्खु पञ्ञावुधं निस्साय सूरो योधो अविकम्पमानो महाकन्तारं विय संसारकन्तारं अतिक्कमति अविहञ्ञमानो. तेनेव वुत्तं – ‘‘सुतावुधो, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धमत्तानं परिहरती’’ति (अ. नि. ७.६७).
पविवेकावुधन्ति ‘‘कायविवेको चित्तविवेको उपधिविवेको’’ति अयं तिविधोपि विवेकोव आवुधं. तस्स नानाकरणं कायविवेको विवेकट्ठकायानं नेक्खम्माभिरतानं. चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं. उपधिविवेको च निरुपधीनं पुग्गलानं. इमस्मिञ्हि तिविधे विवेके अभिरतो, न कुतोचि भायति. तस्मा अयम्पि अवस्सयट्ठेन आवुधन्ति वुत्तो. लोकियलोकुत्तरपञ्ञाव आवुधं पञ्ञावुधं. यस्स सा अत्थि, सो न कुतोचि भायति, न चस्स कोचि भायति. तस्मा सापि अवस्सयट्ठेनेव आवुधन्ति वुत्ता.
अनञ्ञातञ्ञस्सामीतिन्द्रियन्ति इतो पुब्बे अनञ्ञातं अविदितं धम्मं जानिस्सामीति पटिपन्नस्स उप्पन्नं इन्द्रियं. सोतापत्तिमग्गञाणस्सेतं अधिवचनं. अञ्ञिन्द्रियन्ति अञ्ञाभूतं आजाननभूतं इन्द्रियं. सोतापत्तिफलतो पट्ठाय छसु ठानेसु ञाणस्सेतं अधिवचनं. अञ्ञाताविन्द्रियन्ति अञ्ञातावीसु जाननकिच्चपरियोसानप्पत्तेसु धम्मेसु इन्द्रियं. अरहत्तफलञाणस्सेतं अधिवचनं.
मंसचक्खु ¶ ¶ चक्खुपसादो. दिब्बचक्खु आलोकनिस्सितं ञाणं. पञ्ञाचक्खु लोकियलोकुत्तरपञ्ञा.
अधिसीलसिक्खादीसु ¶ अधिसीलञ्च तं सिक्खितब्बतो सिक्खा चाति अधिसीलसिक्खा. इतरस्मिं द्वयेपि एसेव नयो. तत्थ सीलं अधिसीलं, चित्तं अधिचित्तं, पञ्ञा अधिपञ्ञाति अयं पभेदो वेदितब्बो –
सीलं नाम पञ्चसीलदससीलानि, पातिमोक्खसंवरो अधिसीलं नाम. अट्ठ समापत्तियो चित्तं, विपस्सनापादकज्झानं अधिचित्तं. कम्मस्सकतञाणं पञ्ञा, विपस्सनापञ्ञा अधिपञ्ञा. अनुप्पन्नेपि हि बुद्धुप्पादे पवत्ततीति पञ्चसीलदससीलानि सीलमेव, पातिमोक्खसंवरसीलं बुद्धुप्पादेयेव पवत्ततीति अधिसीलं. चित्तपञ्ञासुपि एसेव नयो. अपिच निब्बानं पत्थयन्तेन समादिन्नं पञ्चसीलम्पि दससीलम्पि अधिसीलमेव. समापन्ना अट्ठ समापत्तियोपि अधिचित्तमेव. सब्बं वा लोकियं सीलमेव, लोकुत्तरं अधिसीलं. चित्तपञ्ञासुपि एसेव नयो.
भावनासु खीणासवस्स पञ्चद्वारिककायो कायभावना नाम. अट्ठ समापत्तियो चित्तभावना नाम. अरहत्तफलपञ्ञा पञ्ञाभावना नाम. खीणासवस्स हि एकन्तेनेव पञ्चद्वारिककायो सुभावितो होति. अट्ठ समापत्तियो चस्स न अञ्ञेसं विय दुब्बला, तस्सेव च पञ्ञा भाविता नाम होति पञ्ञावेपुल्लपत्तिया. तस्मा एवं वुत्तं.
अनुत्तरियेसु विपस्सना दस्सनानुत्तरियं मग्गो पटिपदानुस्सरियं. फलं विमुत्तानुत्तरियं. फलं वा दस्सनानुत्तरियं. मग्गो पटिपदानुत्तरियं. निब्बानं विमुत्तानुत्तरियं. निब्बानं वा दस्सनानुत्तरियं, ततो उत्तरिञ्हि दट्ठब्बं नाम नत्थि. मग्गो पटिपदानुत्तरियं. फलं विमुत्तानुत्तरियं. अनुत्तरियन्ति उत्तमं जेट्ठकं.
समाधीसु पठमज्झानसमाधि सवितक्कसविचारो. पञ्चकनयेन दुतियज्झानसमाधि अवितक्कविचारमत्तो. सेसो अवितक्कअविचारो.
सुञ्ञतादीसु तिविधा कथा आगमनतो, सगुणतो, आरम्मणतोति. आगमनतो नाम एको भिक्खु अनत्ततो अभिनिविसित्वा अनत्ततो दिस्वा अनत्ततो वुट्ठाति, तस्स विपस्सना सुञ्ञता नाम होति. कस्मा? असुञ्ञतत्तकारकानं किलेसानं ¶ अभावा. विपस्सनागमनेन ¶ मग्गसमाधि सुञ्ञतो नाम होति. मग्गागमनेन फलसमाधि सुञ्ञतो नाम. अपरो अनिच्चतो अभिनिविसित्वा अनिच्चतो दिस्वा अनिच्चतो वुट्ठाति. तस्स विपस्सना अनिमित्ता ¶ नाम होति. कस्मा? निमित्तकारककिलेसाभावा. विपस्सनागमनेन मग्गसमाधि अनिमित्तो नाम होति. मग्गागमनेन फलं अनिमित्तं नाम. अपरो दुक्खतो अभिनिविसित्वा दुक्खतो दिस्वा दुक्खतो वुट्ठाति, तस्स विपस्सना अप्पणिहिता नाम होति. कस्मा? पणिधिकारककिलेसाभावा. विपस्सनागमनेन मग्गसमाधि अप्पणिहितो नाम. मग्गागमनेन फलं अप्पणिहितं नामाति अयं आगमनतो कथा. मग्गसमाधि पन रागादीहि सुञ्ञतत्ता सुञ्ञतो, रागनिमित्तादीनं अभावा अनिमित्तो, रागपणिधिआदीनं अभावा अप्पणिहितोति अयं सगुणतो कथा. निब्बानं रागादीहि सुञ्ञतत्ता रागादिनिमित्तपणिधीनञ्च अभावा सुञ्ञतञ्चेव अनिमित्तञ्च अप्पणिहितञ्च. तदारम्मणो मग्गसमाधि सुञ्ञतो अनिमित्तो अप्पणिहितो. अयं आरम्मणतो कथा.
सोचेय्यानीति सुचिभावकरा सोचेय्यप्पटिपदा धम्मा. वित्थारो पनेत्थ ‘‘तत्थ कतमं कायसोचेय्यं? पाणातिपाता वेरमणी’’तिआदिना नयेन वुत्तानं तिण्णं सुचरितानं वसेन वेदितब्बो.
मोनेय्यानीति मुनिभावकरा मोनेय्यप्पटिपदा धम्मा. तेसं वित्थारो ‘‘तत्थ कतमं कायमोनेय्यं? तिविधकायदुच्चरितस्स पहानं कायमोनेय्यं, तिविधं कायसुचरितं कायमोनेय्यं, कायारम्मणे ञाणं कायमोनेय्यं, कायपरिञ्ञा कायमोनेय्यं, कायपरिञ्ञासहगतो मग्गो कायमोनेय्यं, कायस्मिं छन्दरागप्पहानं कायमोनेय्यं, कायसङ्खारनिरोधा चतुत्थज्झानसमापत्ति कायमोनेय्यं. तत्थ कतमं वचीमोनेय्यं? चतुब्बिधवचीदुच्चरितस्स पहानं वचीमोनेय्यं, चतुब्बिधं वचीसुचरितं वचीमोनेय्यं, वाचारम्मणे ञाणं वचीमोनेय्यं वाचापरिञ्ञा वचीमोनेय्यं परिञ्ञासहगतो मग्गो, वाचाय छन्दरागप्पहानं, वचीसङ्खारनिरोधा दुतियज्झानसमापत्ति वचीमोनेय्यं. तत्थ कतमं मनोमोनेय्यं? तिविधमनोदुच्चरितस्स पहानं मनोमोनेय्यं ¶ , तिविधं मनोसुचरितं मनोमोनेय्यं, मनारम्मणे ञाणं मनोमोनेय्यं, मनोपरिञ्ञा मनोमोनेय्यं. परिञ्ञासहगतो मग्गो, मनस्मिं छन्दरागप्पहानं ¶ , चित्तसङ्खारनिरोधा सञ्ञावेदयितनिरोधसमापत्ति मनोमोनेय्य’’न्ति (महानि. १४).
कोसल्लेसु आयोति वुड्ढि. अपायोति अवुड्ढि. तस्स तस्स कारणं उपायो. तेसं पजानना कोसल्लं. वित्थारो पन विभङ्गे वुत्तोयेव.
वुत्तञ्हेतं – ‘‘तत्थ कतमं आयकोसल्लं? इमे धम्मे मनसिकरोतो अनुप्पन्ना चेव अकुसला ¶ धम्मा नुप्पज्जन्ति, उप्पन्ना च अकुसला धम्मा निरुज्झन्ति. इमे वा पन मे धम्मे मनसिकरोतो अनुप्पन्ना चेव कुसला धम्मा उप्पज्जन्ति, उप्पन्ना च कुसला धम्मा भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तन्तीति, या तत्थ पञ्ञा पजानना…पे… सम्मादिट्ठि. इदं वुच्चति आयकोसल्लं. तत्थ कतमं अपायकोसल्लं? इमे धम्मे मनसिकरोतो अनुप्पन्ना चेव कुसला धम्मा न उप्पज्जन्ति, उप्पन्ना च कुसला धम्मा निरुज्झन्ति. इमे वा पन मे धम्मे मनसिकरोतो अनुप्पन्ना चेव अकुसला धम्मा उप्पज्जन्ति, उप्पन्ना च अकुसला धम्मा भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तन्तीति, या तत्थ पञ्ञा पजानना…पे… सम्मादिट्ठि. इदं वुच्चति अपायकोसल्लं. सब्बापि तत्रुपाया पञ्ञा उपायकोसल्ल’’न्ति (विभ. ७७१). इदं पन अच्चायिककिच्चे वा भये वा उप्पन्ने तस्स तिकिच्छनत्थं ठानुप्पत्तिया कारणजाननवसेनेव वेदितब्बं.
मदाति मज्जनाकारवसेन पवत्तमाना. तेसु ‘‘अहं निरोगो सट्ठि वा सत्तति वा वस्सानि अतिक्कन्तानि, न मे हरीतकीखण्डम्पि खादितपुब्बं, इमे पनञ्ञे असुकं नाम ठानं रुज्जति, भेसज्जं खादामाति विचरन्ति, को अञ्ञो मादिसो निरोगो नामा’’ति एवं मानकरणं आरोग्यमदो. ‘‘महल्लककाले पुञ्ञं करिस्साम, दहरम्ह तावा’’ति योब्बने ठत्वा मानकरणं योब्बनमदो. ‘‘चिरं जीविं, चिरं जीवामि, चिरं जीविस्सामि; सुखं जीविं, सुखं जीवामि, सुखं जीविस्सामी’’ति एवं मानकरणं जीवितमदो.
आधिपतेय्येसु अधिपतितो आगतं आधिपतेय्यं. ‘‘एत्तकोम्हि सीलेन समाधिना पञ्ञाय विमुत्तिया, न मे एतं पतिरूप’’न्ति एवं अत्तानं अधिपत्तिं ¶ जेट्ठकं कत्वा पापस्स अकरणं ¶ अत्ताधिपतेय्यं नाम. लोकं अधिपतिं कत्वा अकरणं लोकाधिपतेय्यं नाम. लोकुत्तरधम्मं अधिपतिं कत्वा अकरणं धम्माधिपतेय्यं नाम.
कथावत्थूनीति कथाकारणानि. अतीतं वा अद्धानन्ति अतीतं धम्मं, अतीतक्खन्धेति अत्थो. अपिच ‘‘यं, भिक्खवे, रूपं अतीतं निरुद्धं विपरिणतं, ‘अहोसी’ति तस्स सङ्खा, ‘अहोसी’ति तस्स पञ्ञत्ति ‘अहोसी’ति तस्स समञ्ञा, न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘भविस्सती’ति (सं. नि. ३.६२) एवं आगतेन निरुत्तिपथसुत्तेनपेत्थ अत्थो दीपेतब्बो.
विज्जाति तमविज्झनट्ठेन विज्जा. विदितकरणट्ठेनापि विज्जा. पुब्बेनिवासानुस्सतिञाणञ्हि ¶ उप्पज्जमानं पुब्बेनिवासं छादेत्वा ठितं तमं विज्झति, पुब्बेनिवासञ्च विदितं करोतीति विज्जा. चुतूपपातञाणं चुतिपटिसन्धिच्छादकं तमं विज्झति, तञ्च विदितं करोतीति विज्जा. आसवानं खये ञाणं चतुसच्चच्छादकं तमं विज्झति, चतुसच्चधम्मञ्च विदितं करोतीति विज्जा.
विहारेसु अट्ठ समापत्तियो दिब्बो विहारो. चतस्सो अप्पमञ्ञा ब्रह्मा विहारो. फलसमापत्ति अरियो विहारो.
पाटिहारियानि केवट्टसुत्ते वित्थारितानेव.
‘‘इमे खो, आवुसो’’तिआदीसु वुत्तनयेनेव योजेतब्बं. इति समसट्ठिया तिकानं वसेन असीतिसतपञ्हे कथेन्तो थेरो सामग्गिरसं दस्सेसीति.
तिकवण्णना निट्ठिता.
चतुक्कवण्णना
३०६. इति तिकवसेन सामग्गिरसं दस्सेत्वा इदानि चतुक्कवसेन दस्सेतुं पुन देसनं आरभि. तत्थ ‘‘सतिपट्ठानचतुक्कं’’ पुब्बे वित्थारितमेव.
सम्मप्पधानचतुक्के ¶ छन्दं जनेतीति ‘‘यो छन्दो छन्दिकता कत्तुकम्यता कुसलो धम्मच्छन्दो’’ति एवं वुत्तं कत्तुकम्यतं जनेति. वायमतीति वायामं करोति. वीरियं आरभतीति वीरियं जनेति. चित्तं पग्गण्हातीति चित्तं उपत्थम्भेति. अयमेत्थ सङ्खेपो ¶ . वित्थारो पन सम्मप्पधानविभङ्गे आगतोयेव.
इद्धिपादेसु छन्दं निस्साय पवत्तो समाधि छन्दसमाधि. पधानभूता सङ्खारा पधानसङ्खारा. समन्नागतन्ति तेहि धम्मेहि उपेतं. इद्धिया पादं, इद्धिभूतं वा पादन्ति इद्धिपादं ¶ . सेसेसुपि एसेव नयो. अयमेत्थ सङ्खेपो, वित्थारो पन इद्धिपादविभङ्गे आगतो एव. विसुद्धिमग्गे पनस्स अत्थो दीपितो. झानकथापि विसुद्धिमग्गे वित्थारिताव.
३०७. दिट्ठधम्मसुखविहारायाति इमस्मिंयेव अत्तभावे सुखविहारत्थाय. इध फलसमापत्तिझानानि, खीणासवस्स अपरभागे निब्बत्तितझानानि च कथितानि.
आलोकसञ्ञं मनसिकरोतीति दिवा वा रत्तिं वा सूरियचन्दपज्जोतमणिआदीनं आलोकं आलोकोति मनसिकरोति. दिवासञ्ञं अधिट्ठातीति एवं मनसि कत्वा दिवातिसञ्ञं ठपेति. यथा दिवा तथा रत्तिन्ति यथा दिवा दिट्ठो आलोको, तथेव तं रत्तिं मनसिकरोति. यथा रत्तिं तथा दिवाति यथा रत्तिं आलोको दिट्ठो, एवमेव दिवा मनसिकरोति. इति विवटेन चेतसाति एवं अपिहितेन चित्तेन. अपरियोनद्धेनाति समन्ततो अनद्धेन. सप्पभासन्ति सओभासं. ञाणदस्सनपटिलाभायाति ञाणदस्सनपटिलाभत्थाय. इमिना किं कथितं? मिद्धविनोदनआलोको कथितो परिकम्मआलोको वा. इमिना किं कथितं होति? खीणासवस्स दिब्बचक्खुञाणं. तस्मिं वा आगतेपि अनागतेपि पादकज्झानसमापत्तिमेव सन्धाय ‘‘सप्पभासं चित्तं भावेती’’ति वुत्तं.
सतिसम्पजञ्ञायाति सत्तट्ठानिकस्स सतिसम्पजञ्ञस्स अत्थाय. विदिता वेदना उप्पज्जन्तीतिआदीसु खीणासवस्स वत्थु विदितं होति आरम्मणं विदितं वत्थारम्मणं विदितं. वत्थारम्मणविदितताय एवं वेदना उप्पज्जन्ति, एवं तिट्ठन्ति, एवं निरुज्झन्ति. न केवलञ्च वेदना एव इध वुत्ता ¶ सञ्ञादयोपि ¶ , अवुत्ता चेतनादयोपि, विदिता च उप्पज्जन्ति चेव तिट्ठन्ति च निरुज्झन्ति च. अपि च वेदनाय उप्पादो विदितो होति, उपट्ठानं विदितं होति. अविज्जासमुदया वेदनासमुदयो, तण्हासमुदया कम्मसमुदयो, फस्ससमुदया वेदनायसमुदयो. निब्बत्तिलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स समुदयं पस्सति. एवं वेदनाय उप्पादो विदितो होति. कथं वेदनाय उपट्ठानं विदितं होति? अनिच्चतो मनसिकरोतो खयतूपट्ठानं विदितं होति. दुक्खतो मनसिकरोतो भयतूपट्ठानं विदितं होति. अनत्ततो मनसिकरोतो सुञ्ञतूपट्ठानं विदितं होति. एवं वेदनाय उपट्ठानं विदितं होति, खयतो भयतो सुञ्ञतो जानाति. कथं वेदनाय अत्थङ्गमो विदितो होति? अविज्जानिरोधा वेदनानिरोधो.…पे… एवं वेदनाय अत्थङ्गमो विदितो होति. इमिनापि नयेनेत्थ अत्थो वेदितब्बो.
इति ¶ रूपन्तिआदि वुत्तनयमेव. अयं आवुसो समाधिभावनाति अयं आसवानं खयञाणस्स पादकज्झानसमाधिभावना.
३०८. अप्पमञ्ञाति पमाणं अगहेत्वा अनवसेसफरणवसेन अप्पमञ्ञाव. अनुपदवण्णना पन भावनासमाधिविधानञ्च एतासं विसुद्धिमग्गे वित्थारितमेव. अरूपकथापि विसुद्धिमग्गे वित्थारिताव.
अपस्सेनानीति अपस्सयानि. सङ्खायाति ञाणेन ञत्वा. पटिसेवतीति ञाणेन ञत्वा सेवितब्बयुत्तकमेव सेवति. तस्स च वित्थारो ‘‘पटिसङ्खा योनिसो चीवरं परिभुञ्जती’’तिआदिना नयेन वेदितब्बो. सङ्खायेकं अधिवासेतीति ञाणेन ञत्वा अधिवासेतब्बयुत्तकमेव अधिवासेति. वित्थारो पनेत्थ ‘‘पटिसङ्खा योनिसो खमो होति सीतस्सा’’तिआदिना नयेन वेदितब्बो. परिवज्जेतीति ञाणेन ञत्वा परिवज्जेतुं युत्तमेव परिवज्जेति. तस्स वित्थारो ‘‘पटिसङ्खा योनिसो चण्डं हत्थिं परिवज्जेती’’तिआदिना नयेन वेदितब्बो. विनोदेतीति ञाणेन ञत्वा विनोदेतब्बमेव विनोदेति, नुदति नीहरति अन्तो पविसितुं न देति. तस्स वित्थारो ‘‘उप्पन्नं ¶ कामवितक्कं नाधिवासेती’’तिआदिना नयेन वेदितब्बो.
अरियवंसचतुक्कवण्णना
३०९. अरियवंसाति ¶ अरियानं वंसा. यथा हि खत्तियवंसो, ब्राह्मणवंसो, वेस्सवंसो, सुद्दवंसो, समणवंसो, कुलवंसो, राजवंसो, एवं अयम्पि अट्ठमो अरियवंसो अरियतन्ति अरियपवेणी नाम होति. सो खो पनायं अरियवंसो इमेसं वंसानं मूलगन्धादीनं काळानुसारितगन्धादयो विय अग्गमक्खायति. के पन ते अरिया येसं एते वंसाति? अरिया वुच्चन्ति बुद्धा च पच्चेकबुद्धा च तथागतसावका च, एतेसं अरियानं वंसाति अरियवंसा. इतो पुब्बे हि सतसहस्सकप्पाधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके तण्हङ्करो मेधङ्करो सरणङ्करो दीपङ्करोति चत्तारो बुद्धा उप्पन्ना, ते अरिया, तेसं अरियानं वंसाति अरियवंसा. तेसं बुद्धानं परिनिब्बानतो अपरभागे असङ्ख्येय्यं अतिक्कमित्वा कोण्डञ्ञो नाम बुद्धो उप्पन्नो…पे… इमस्मिं कप्पे ककुसन्धो, कोणागमनो, कस्सपो, अम्हाकं भगवा गोतमोति चत्तारो बुद्धा उप्पन्ना. तेसं अरियानं वंसाति अरियवंसा. अपिच अतीतानागतपच्चुप्पन्नानं सब्बबुद्धपच्चेकबुद्धबुद्धसावकानं अरियानं वंसाति अरियवंसा. ते खो ¶ पनेते अग्गञ्ञा अग्गाति जानितब्बा. रत्तञ्ञा दीघरत्तं पवत्ताति जानितब्बा. वंसञ्ञा वंसाति जानितब्बा.
पोराणाति न अधुनुप्पत्तिका. असंकिण्णा अविकिण्णा अनपनीता. असंकिण्णपुब्बा अतीतबुद्धेहि न संकिण्णपुब्बा. ‘‘किं इमेही’’ति न अपनीतपुब्बा? न सङ्कीयन्तीति इदानिपि न अपनीयन्ति. न सङ्कीयिस्सन्तीति अनागतबुद्धेहिपि न अपनीयिस्सन्ति, ये लोके विञ्ञू समणब्राह्मणा, तेहि अप्पटिकुट्ठा, समणेहि ब्राह्मणेहि विञ्ञूहि अनिन्दिता अगरहिता.
सन्तुट्ठो होतीति पच्चयसन्तोसवसेन सन्तुट्ठो होति. इतरीतरेन चीवरेनाति थूलसुखुमलूखपणीतथिरजिण्णानं येन केनचि. अथ खो यथालद्धादीनं इतरीतरेन येन केनचि सन्तुट्ठो होतीति अत्थो. चीवरस्मिञ्हि तयो सन्तोसा – यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसोति. पिण्डपातादीसुपि एसेव नयो. तेसं वित्थारकथा सामञ्ञफले वुत्तनयेनेव वेदितब्बा. इमे तयो सन्तोसे सन्धाय ‘‘सन्तुट्ठो होति, इतरीतरेन यथालद्धादीसु येन केनचि चीवरेन सन्तुट्ठो होती’’ति वुत्तं.
एत्थ ¶ ¶ च चीवरं जानितब्बं, चीवरक्खेत्तं जानितब्बं, पंसुकूलं जानितब्बं, चीवरसन्तोसो जानितब्बो, चीवरपटिसंयुत्तानि धुतङ्गानि जानितब्बानि. तत्थ चीवरं जानितब्बन्ति खोमादीनि छ चीवरानि दुकूलादीनि छ अनुलोमचीवरानि जानितब्बानि. इमानि द्वादस कप्पियचीवरानि. कुसचीरं वाकचीरं फलकचीरं केसकम्बलं वाळकम्बलं पोत्थको चम्मं उलूकपक्खं रुक्खदुस्सं लतादुस्सं एरकदुस्सं कदलिदुस्सं वेळुदुस्सन्ति एवमादीनि पन अकप्पियचीवरानि. चीवरक्खेत्तन्ति ‘‘सङ्घतो वा गणतो वा ञातितो वा मित्ततो वा अत्तनो वा धनेन पंसुकूलं वा’’ति एवं उप्पज्जनतो छ खेत्तानि, अट्ठन्नञ्च मातिकानं वसेन अट्ठ खेत्तानि जानितब्बानि. पंसुकूलन्ति सोसानिकं, पापणिकं, रथियं सङ्कारकूटकं, सोत्थियं, सिनानं, तित्थं, गतपच्चागतं, अग्गिदड्ढं, गोखायितं उपचिकखायितं, उन्दूरखायितं, अन्तच्छिन्नं, दसाच्छिन्नं, धजाहटं, थूपं, समणचीवरं, सामुद्दियं, आभिसेकियं, पन्थिकं, वाताहटं, इद्धिमयं, देवदत्तियन्ति तेवीसति पंसुकूलानि वेदितब्बानि.
एत्थ च सोत्थियन्ति गब्भमलहरणं. गतपच्चागतन्ति मतकसरीरं पारुपित्वा सुसानं नेत्वा आनीतचीवरं. धजाहटन्ति धजं उस्सापेत्वा ततो आनीतं. थूपन्ति वम्मिके पूजितचीवरं ¶ . सामुद्दियन्ति समुद्दवीचीहि थलं पापितं. पन्थिकन्ति पन्थं गच्छन्तेहि चोरभयेन पासाणेहि कोट्टेत्वा पारुतचीवरं. इद्धिमयन्ति एहिभिक्खुचीवरं. सेसं पाकटमेव.
चीवरसन्तोसोति वीसति चीवरसन्तोसा, वितक्कसन्तोसो, गमनसन्तोसो, परियेसनसन्तोसो, पटिलाभसन्तोसो, मत्तप्पटिग्गहणसन्तोसो, लोलुप्पविवज्जनसन्तोसो, यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसो, उदकसन्तोसो, धोवनसन्तोसो, करणसन्तोसो, परिमाणसन्तोसो, सुत्तसन्तोसो, सिब्बनसन्तोसो, रजनसन्तोसो, कप्पसन्तोसो, परिभोगसन्तोसो, सन्निधिपरिवज्जनसन्तोसो, विस्सज्जनसन्तोसोति.
तत्थ सादकभिक्खुना तेमासं निबद्धवासं वसित्वा एकमासमत्तं वितक्केतुं वट्टति. सो हि पवारेत्वा चीवरमासे चीवरं करोति. पंसुकूलिको ¶ अड्ढमासेनेव करोति. इति मासड्ढमासमत्तं वितक्कनं वितक्कसन्तोसो. वितक्कसन्तोसेन पन सन्तुट्ठेन भिक्खुना पाचीनक्खण्डराजिवासिकपंसुकूलिकत्थेरसदिसेन ¶ भवितब्बं.
थेरो किर चेतियपब्बतविहारे चेतियं वन्दिस्सामीति आगतो चेतियं वन्दित्वा चिन्तेसि ‘‘मय्हं चीवरं जिण्णं बहूनं वसनट्ठाने लभिस्सामी’’ति. सो महाविहारं गन्त्वा सङ्घत्थेरं दिस्वा वसनट्ठानं पुच्छित्वा तत्थ वुत्थो पुनदिवसे चीवरं आदाय आगन्त्वा थेरं वन्दि. थेरो किं आवुसोति आह. गामद्वारं, भन्ते, गमिस्सामीति. अहम्पावुसो, गमिस्सामीति. साधु, भन्तेति गच्छन्तो महाबोधिद्वारकोट्ठके ठत्वा पुञ्ञवन्तानं वसनट्ठाने मनापं लभिस्सामीति चिन्तेत्वा अपरिसुद्धो मे वितक्कोति ततोव पटिनिवत्ति. पुनदिवसे अम्बङ्गणसमीपतो, पुनदिवसे महाचेतियस्स उत्तरद्वारतो, तथेव पटिनिवत्तित्वा चतुत्थदिवसे थेरस्स सन्तिकं अगमासि. थेरो इमस्स भिक्खुनो वितक्को न परिसुद्धो भविस्सतीति चीवरं गहेत्वा तेन सद्धिंयेव पञ्हं पुच्छमानो गामं पाविसि. तञ्च रत्तिं एको मनुस्सो उच्चारपलिबुद्धो साटकेयेव वच्चं कत्वा तं सङ्कारट्ठाने छड्डेसि. पंसुकूलिकत्थेरो तं नीलमक्खिकाहि सम्परिकिण्णं दिस्वा अञ्जलिं पग्गहेसि. महाथेरो ‘‘किं, आवुसो, सङ्कारट्ठानस्स अञ्जलिं पग्गण्हासी’’ति? ‘‘नाहं, भन्ते, सङ्कारट्ठानस्स अञ्जलिं पग्गण्हामि, मय्हं पितु दसबलस्स पग्गण्हामि, पुण्णदासिया सरीरं पारुपित्वा छड्डितं पंसुकूलं तुम्बमत्ते पाणके विधुनित्वा सुसानतो गण्हन्तेन दुक्करं कतं, भन्ते’’ति. महाथेरो ‘‘परिसुद्धो वितक्को पंसुकूलिकस्सा’’ति चिन्तेसि. पंसुकूलिकत्थेरोपि तस्मिंयेव ठाने ठितो विपस्सनं वड्ढेत्वा ¶ तीणि फलानि पत्तो तं साटकं गहेत्वा चीवरं कत्वा पारुपित्वा पाचीनक्खण्डराजिं गन्त्वा अग्गफलं अरहत्तं पापुणि.
चीवरत्थाय गच्छन्तस्स पन ‘‘कत्थ लभिस्सामी’’ति अचिन्तेत्वा कम्मट्ठानसीसेनेव गमनं गमनसन्तोसो नाम.
परियेसन्तस्स पन येन वा तेन वा सद्धिं अपरियेसित्वा लज्जिं पेसलं भिक्खुं गहेत्वा परियेसनं परियेसनसन्तोसो नाम.
एवं ¶ परियेसन्तस्स आहरियमानं चीवरं दूरतो दिस्वा ‘‘एतं मनापं भविस्सति, एतं अमनाप’’न्ति एवं अवितक्केत्वा थूलसुखुमादीसु यथालद्धेनेव ¶ सन्तुस्सनं पटिलाभसन्तोसो नाम.
एवं लद्धं गण्हन्तस्सापि ‘‘एत्तकं दुपट्टस्स भविस्सति, एत्तकं एकपट्टस्सा’’ति अत्तनो पहोनकमत्तेनेव सन्तुस्सनं मत्तप्पटिग्गहणसन्तोसो नाम.
चीवरं परियेसन्तस्स पन ‘‘असुकस्स घरद्वारे मनापं लभिस्सामी’’ति अचिन्तेत्वा द्वारपटिपाटिया चरणं लोलुप्पविवज्जनसन्तोसो नाम.
लूखपणीतेसु येन केनचि यापेतुं सक्कोन्तस्स यथालद्धेनेव यापनं यथालाभसन्तोसो नाम.
अत्तनो थामं जानित्वा येन यापेतुं सक्कोति, तेन यापनं यथाबलसन्तोसो नाम.
मनापं अञ्ञस्स दत्वा अत्तनो येन केनचि यापनं यथासारुप्पसन्तोसो नाम.
‘‘कत्थ उदकं मनापं, कत्थ अमनाप’’न्ति अविचारेत्वा येन केनचि धोवनुपगेन उदकेन धोवनं उदकसन्तोसो नाम. पण्डुमत्तिकगेरुकपूतिपण्णरसकिलिट्ठानि पन उदकानि वज्जेतुं वट्टति.
धोवन्तस्स ¶ पन मुग्गरादीहि अपहरित्वा हत्थेहि मद्दित्वा धोवनं धोवनसन्तोसो नाम. तथा असुज्झन्तं पण्णानि पक्खिपित्वा तापितउदकेनापि धोवितुं वट्टति.
एवं धोवित्वा करोन्तस्स इदं थूलं, इदं सुखुमन्ति अकोपेत्वा पहोनकनीहारेनेव करणं करणसन्तोसो नाम.
तिमण्डलप्पटिच्छादनमत्तस्सेव करणं परिमाणसन्तोसो नाम.
चीवरकरणत्थाय पन मनापसुत्तं परियेसिस्सामीति अविचारेत्वा रथिकादीसु वा देवट्ठाने वा आहरित्वा पादमूले वा ठपितं यंकिञ्चिदेव सुत्तं गहेत्वा करणं सुत्तसन्तोसो नाम.
कुसिबन्धनकाले ¶ पन अङ्गुलमत्ते सत्तवारे न विज्झितब्बं, एवं करोन्तस्स हि यो भिक्खु सहायो न होति, तस्स वत्तभेदोपि नत्थि. तिवङ्गुलमत्ते पन सत्तवारे विज्झितब्बं, एवं करोन्तस्स मग्गपटिपन्नेनापि सहायेन भवितब्बं. यो न होति, तस्स वत्तभेदो. अयं सिब्बनसन्तोसो नाम.
रजन्तेन पन काळकच्छकादीनि परियेसन्तेन न रजितब्बं. सोमवक्कलादीसु यं लभति, तेन रजितब्बं. अलभन्तेन पन मनुस्सेहि अरञ्ञे वाकं गहेत्वा छड्डितरजनं वा भिक्खूहि पचित्वा छड्डितकसटं वा गहेत्वा रजितब्बं, अयं रजनसन्तोसो नाम.
नीलकद्दमकाळसामेसु ¶ यंकिञ्चि गहेत्वा हत्थिपिट्ठे निसिन्नस्स पञ्ञायमानकपकरणं कप्पसन्तोसो नाम.
हिरिकोपीनपटिच्छादनमत्तवसेन परिभुञ्जनं परिभोगसन्तोसो नाम.
दुस्सं पन लभित्वा सुत्तं वा सूचिं वा कारकं वा अलभन्तेन ठपेतुं वट्टति, लभन्तेन न वट्टति. कतम्पि सचे अन्तेवासिकादीनं दातुकामो होति, ते च असन्निहिता याव आगमना ठपेतुं वट्टति. आगतमत्तेसु दातब्बं. दातुं असक्कोन्तेन अधिट्ठातब्बं. अञ्ञस्मिं ¶ चीवरे सति पच्चत्थरणम्पि अधिट्ठातुं वट्टति. अनधिट्ठितमेव हि सन्निधि होति. अधिट्ठितं न होतीति महासीवत्थेरो आह. अयं सन्निधिपरिवज्जनसन्तोसो नाम.
विस्सज्जन्तेन पन न मुखं ओलोकेत्वा दातब्बं. सारणीयधम्मे ठत्वा विस्सज्जितब्बन्ति अयं विस्सज्जनसन्तोसो नाम.
चीवरपटिसंयुत्तानि धुतङ्गानि नाम पंसुकूलिकङ्गञ्चेव तेचीवरिकङ्गञ्च. तेसं वित्थारकथा विसुद्धिमग्गतो वेदितब्बा. इति चीवरसन्तोसमहाअरियवंसं पूरयमानो भिक्खु इमानि द्वे धुतङ्गानि गोपेति. इमानि गोपेन्तो चीवरसन्तोसमहाअरियवंसेन सन्तुट्ठो होति.
वण्णवादीति एको सन्तुट्ठो होति, सन्तोसस्स वण्णं न कथेति, एको न सन्तुट्ठो होति, सन्तोसस्स वण्णं कथेति, एको ¶ नेव सन्तुट्ठो होति, न सन्तोसस्स वण्णं कथेति, एको सन्तुट्ठो चेव होति, सन्तोसस्स च वण्णं कथेति, तं दस्सेतुं ‘‘इतरीतरचीवरसन्तुट्ठिया च वण्णवादी’’ति वुत्तं.
अनेसनन्ति दूतेय्यपहिनगमनानुयोगप्पभेदं नानप्पकारं अनेसनं. अप्पतिरूपन्ति अयुत्तं. अलद्धा चाति अलभित्वा. यथा एकच्चो ‘‘कथं नु खो चीवरं लभिस्सामी’’ति. पुञ्ञवन्तेहि भिक्खूहि सद्धिं एकतो हुत्वा कोहञ्ञं करोन्तो उत्तसति परितसति, सन्तुट्ठो भिक्खु एवं अलद्धा चीवरं न परितसति. लद्धा चाति धम्मेन समेन लभित्वा. अगधितोति विगतलोभगिद्धो. अमुच्छितोति अधिमत्ततण्हाय मुच्छं अनापन्नो. अनज्झापन्नोति तण्हाय अनोत्थतो अपरियोनद्धो. आदीनवदस्सावीति अनेसनापत्तियञ्च गेधितपरिभोगे च आदीनवं पस्समानो. निस्सरणपञ्ञोति ‘‘यावदेव सीतस्स पटिघाताया’’ति वुत्तं निस्सरणमेव पजानन्तो.
इतरीतरचीवरसन्तुट्ठियाति ¶ येन केनचि चीवरेन सन्तुट्ठिया. नेवत्तानुक्कंसेतीति ‘‘अहं पंसुकूलिको मया उपसम्पदमाळेयेव पंसुकूलिकङ्गं गहितं, को मया सदिसो अत्थी’’ति अत्तुक्कंसनं न करोति. न परं वम्भेतीति ‘‘इमे पनञ्ञे भिक्खू न पंसुकूलिका’’ति वा ‘‘पंसुकूलिकङ्गमत्तम्पि एतेसं नत्थी’’ति वा एवं परं न वम्भेति. यो हि तत्थ दक्खोति यो तस्मिं चीवरसन्तोसे, वण्णवादादीसु वा दक्खो छेको ब्यत्तो. अनलसोति सातच्चकिरियाय ¶ आलसियविरहितो. सम्पजानो पटिस्सतोति सम्पजानपञ्ञाय चेव सतिया च युत्तो. अरियवंसे ठितोति अरियवंसे पतिट्ठितो.
इतरीतरेन पिण्डपातेनाति येन केनचि पिण्डपातेन. एत्थापि पिण्डपातो जानितब्बो. पिण्डपातक्खेत्तं जानितब्बं, पिण्डपातसन्तोसो जानितब्बो, पिण्डपातपटिसंयुत्तं धुतङ्गं जानितब्बं. तत्थ पिण्डपातोति ‘‘ओदनो, कुम्मासो, सत्तु, मच्छो, मंसं, खीरं, दधि, सप्पि, नवनीतं, तेलं, मधु, फाणितं, यागु, खादनीयं, सायनीयं, लेहनीय’’न्ति सोळस पिण्डपाता.
पिण्डपातक्खेत्तन्ति ¶ सङ्घभत्तं, उद्देसभत्तं, निमन्तनं, सलाकभत्तं, पक्खिकं, उपोसथिकं, पाटिपदिकं, आगन्तुकभत्तं, गमिकभत्तं, गिलानभत्तं, गिलानुपट्ठाकभत्तं, धुरभत्तं, कुटिभत्तं, वारभत्तं, विहारभत्तन्ति पन्नरस पिण्डपातक्खेत्तानि.
पिण्डपातसन्तोसोति पिण्डपाते वितक्कसन्तोसो, गमनसन्तोसो, परियेसनसन्तोसो पटिलाभसन्तोसो, पटिग्गहणसन्तोसो, मत्तप्पटिग्गहणसन्तोसो, लोलुप्पविवज्जनसन्तोसो, यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसो, उपकारसन्तोसो, परिमाणसन्तोसो, परिभोगसन्तोसो, सन्निधिपरिवज्जनसन्तोसो, विस्सज्जनसन्तोसोति पन्नरस सन्तोसा.
तत्थ सादको भिक्खु मुखं धोवित्वा वितक्केति. पिण्डपातिकेन पन गणेन सद्धिं चरता सायं थेरूपट्ठानकाले ‘‘स्वे कत्थ पिण्डाय चरिस्सामाति असुकगामे, भन्ते’’ति, एत्तकं चिन्तेत्वा ततो पट्ठाय न वितक्केतब्बं. एकचारिकेन वितक्कमाळके ठत्वा वितक्केतब्बं. ततो परं वितक्केन्तो अरियवंसा चुतो होति परिबाहिरो. अयं वितक्कसन्तोसो नाम.
पिण्डाय पविसन्तेन ‘‘कुहिं लभिस्सामी’’ति अचिन्तेत्वा ¶ कम्मट्ठानसीसेन गन्तब्बं. अयं गमनसन्तोसो नाम.
परियेसन्तेन यं वा तं वा अगहेत्वा लज्जिं पेसलमेव गहेत्वा परियेसितब्बं. अयं परियेसनसन्तोसो नाम.
दूरतोव ¶ आहरियमानं दिस्वा ‘‘एतं मनापं, एतं अमनाप’’न्ति चित्तं न उप्पादेतब्बं. अयं पटिलाभसन्तोसो नाम.
‘‘इमं मनापं गण्हिस्सामि, इमं अमनापं न गण्हिस्सामी’’ति अचिन्तेत्वा यंकिञ्चि यापनमत्तं गहेतब्बमेव, अयं पटिग्गहणसन्तोसो नाम.
एत्थ पन देय्यधम्मो बहु, दायको अप्पं दातुकामो, अप्पं गहेतब्बं. देय्यधम्मो बहु, दायकोपि बहुं दातुकामो, पमाणेनेव गहेतब्बं. देय्यधम्मो न बहु, दायकोपि अप्पं दातुकामो, अप्पं गहेतब्बं. देय्यधम्मो न बहु, दायको पन बहुं दातुकामो, पमाणेन गहेतब्बं. पटिग्गहणस्मिञ्हि ¶ मत्तं अजानन्तो मनुस्सानं पसादं मक्खेति, सद्धादेय्यं विनिपातेति, सासनं न करोति, विजातमातुयापि चित्तं गहेतुं न सक्कोति. इति मत्तं जानित्वाव पटिग्गहेतब्बन्ति अयं मत्तप्पटिग्गहणसन्तोसो नाम.
सद्धकुलानियेव अगन्त्वा द्वारप्पटिपाटिया गन्तब्बं. अयं लोलुप्पविवज्जनसन्तोसो नाम. यथालाभसन्तोसादयो चीवरे वुत्तनया एव.
पिण्डपातं परिभुञ्जित्वा समणधम्मं अनुपालेस्सामीति एवं उपकारं ञत्वा परिभुञ्जनं उपकारसन्तोसो नाम.
पत्तं पूरेत्वा आनीतं न पटिग्गहेतब्बं, अनुपसम्पन्ने सति तेन गाहापेतब्बं, असति हरापेत्वा पटिग्गहणमत्तं गहेतब्बं. अयं परिमाणसन्तोसो नाम.
‘‘जिघच्छाय पटिविनोदनं इदमेत्थ निस्सरण’’न्ति एवं परिभुञ्जनं परिभोगसन्तोसो नाम.
निदहित्वा न परिभुञ्जितब्बन्ति अयं सन्निधिपरिवज्जनसन्तोसो नाम.
मुखं अनोलोकेत्वा सारणीयधम्मे ठितेन विस्सज्जेतब्बं. अयं विस्सज्जनसन्तोसो नाम.
पिण्डपातपटिसंयुत्तानि पन पञ्च धुतङ्गानि – पिण्डपातिकङ्गं, सपदानचारिकङ्गं, एकासनिकङ्गं ¶ , पत्तपिण्डिकङ्गं, खलुपच्छाभत्तिकङ्गन्ति. तेसं वित्थारकथा विसुद्धिमग्गे वुत्ता. इति पिण्डपातसन्तोसमहाअरियवंसं पूरयमानो भिक्खु इमानि पञ्च धुतङ्गानि गोपेति. इमानि गोपेन्तो पिण्डपातसन्तोसमहाअरियवंसेन सन्तुट्ठो होति. ‘‘वण्णवादी’’तिआदीनि वुत्तनयेनेव वेदितब्बानि.
सेनासनेनाति इध सेनासनं जानितब्बं, सेनासनक्खेत्तं ¶ जानितब्बं, सेनासनसन्तोसो जानितब्बो, सेनासनपटिसंयुत्तं धुतङ्गं जानितब्बं. तत्थ सेनासनन्ति मञ्चो, पीठं, भिसि, बिम्बोहनं, विहारो, अड्ढयोगो, पासादो, हम्मियं, गुहा, लेणं, अट्टो, माळो ¶ , वेळुगुम्बो, रुक्खमूलं, यत्थ वा पन भिक्खू पटिक्कमन्तीति इमानि पन्नरस सेनासनानि.
सेनासनक्खेत्तन्ति ‘‘सङ्घतो वा गणतो वा ञातितो वा मित्ततो वा अत्तनो वा धनेन पंसुकूलं वा’’ति छ खेत्तानि.
सेनासनसन्तोसोति सेनासने वितक्कसन्तोसादयो पन्नरस सन्तोसा. ते पिण्डपाते वुत्तनयेनेव वेदितब्बा. सेनासनपटिसंयुत्तानि पन पञ्च धुतङ्गानि – आरञ्ञिकङ्गं, रुक्खमूलिकङ्गं, अब्भोकासिकङ्गं, सोसानिकङ्गं, यथासन्ततिकङ्गन्ति. तेसं वित्थारकथा विसुद्धिमग्गे वुत्ता. इति सेनासनसन्तोसमहाअरियवंसं पूरयमानो भिक्खु इमानि पञ्च धुतङ्गानि गोपेति. इमानि गोपेन्तो सेनासनसन्तोसमहाअरियवंसेन सन्तुट्ठो होति.
गिलानपच्चयो पन पिण्डपातेयेव पविट्ठो. तत्थ यथालाभयथाबलयथासारुप्पसन्तोसेनेव सन्तुस्सितब्बं. नेसज्जिकङ्गं भावनारामअरियवंसं भजति. वुत्तम्पि चेतं –
‘‘पञ्च सेनासने वुत्ता, पञ्च आहारनिस्सिता;
एको वीरियसंयुत्तो, द्वे च चीवरनिस्सिता’’ति.
इति आयस्मा धम्मसेनापति सारिपुत्तत्थेरो पथविं पत्थरमानो विय सागरकुच्छिं पूरयमानो विय आकासं वित्थारयमानो विय च पठमं चीवरसन्तोसं अरियवंसं कथेत्वा चन्दं उट्ठापेन्तो विय सूरियं उल्लङ्घेन्तो विय च दुतियं पिण्डपातसन्तोसं कथेत्वा सिनेरुं उक्खिपेन्तो विय ततियं सेनासनसन्तोसं अरियवंसं कथेत्वा इदानि सहस्सनयप्पटिमण्डितं चतुत्थं ¶ भावनारामं अरियवंसं कथेतुं पुन चपरं आवुसो भिक्खु पहानारामो होतीति देसनं आरभि.
तत्थ आरमनं आरामो, अभिरतीति अत्थो. पञ्चविधे पहाने आरामो अस्साति पहानारामो. कामच्छन्दं पजहन्तो रमति, नेक्खम्मं भावेन्तो रमति, ब्यापादं पजहन्तो रमति…पे… सब्बकिलेसे पजहन्तो रमति, अरहत्तमग्गं भावेन्तो रमतीति एवं पहाने रतोति पहानरतो ¶ . वुत्तनयेनेव ¶ भावनाय आरामो अस्साति भावनारामो. भावनाय रतोति भावनारतो.
इमेसु पन चतूसु अरियवंसेसु पुरिमेहि तीहि तेरसन्नं धुतङ्गानं चतुपच्चयसन्तोसस्स च वसेन सकलं विनयपिटकं कथितं होति. भावनारामेन अवसेसं पिटकद्वयं. इमं पन भावनारामतं अरियवंसं कथेन्तेन भिक्खुना पटिसम्भिदामग्गे नेक्खम्मपाळिया कथेतब्बो. दीघनिकाये दसुत्तरसुत्तन्तपरियायेन कथेतब्बो. मज्झिमनिकाये सतिपट्ठानसुत्तन्तपरियायेन कथेतब्बो. अभिधम्मे निद्देसपरियायेन कथेतब्बो.
तत्थ पटिसम्भिदामग्गे नेक्खम्मपाळियाति सो नेक्खम्मं भावेन्तो रमति, कामच्छन्दं पजहन्तो रमति. अब्यापादं ब्यापादं. आलोकसञ्ञं, थिनमिद्धं. अविक्खेपं उद्धच्चं. धम्मववत्थानं, विचिकिच्छं. ञाणं, अविज्जं. पामोज्जं, अरतिं. पठमं झानं, पञ्च नीवरणे. दुतियं झानं, वितक्कविचारे. ततियं झानं, पीतिं. चतुत्थं झानं, सुखदुक्खे. आकासानञ्चायतनसमापत्तिं भावेन्तो रमति, रूपसञ्ञं पटिघसञ्ञं नानत्तसञ्ञं पजहन्तो रमति. विञ्ञाणञ्चायतनसमापत्तिं…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं भावेन्तो रमति, आकिञ्चञ्ञायतनसञ्ञं पजहन्तो रमति.
अनिच्चानुपस्सनं भावेन्तो रमति, निच्चसञ्ञं पजहन्तो रमति. दुक्खानुपस्सनं, सुखसञ्ञं. अनत्तानुपस्सनं, अत्तसञ्ञं. निब्बिदानुपस्सनं, नन्दिं. विरागानुपस्सनं, रागं. निरोधानुपस्सनं, समुदयं. पटिनिस्सग्गानुपस्सनं, आदानं. खयानुपस्सनं, घनसञ्ञं. वयानुपस्सनं, आयूहनं. विपरिणामानुपस्सनं, धुवसञ्ञं. अनिमित्तानुपस्सनं, निमित्तं. अपणिहितानुपस्सनं, पणिधिं. सुञ्ञतानुपस्सनं अभिनिवेसं. अधिपञ्ञाधम्मविपस्सनं, सारादानाभिनिवेसं. यथाभूतञाणदस्सनं, सम्मोहाभिनिवेसं. आदीनवानुपस्सनं, आलयाभिनिवेसं. पटिसङ्खानुपस्सनं, अप्पटिसङ्खं. विवट्टानुपस्सनं, संयोगाभिनिवेसं. सोतापत्तिमग्गं ¶ , दिट्ठेकट्ठे किलेसे. सकदागामिमग्गं, ओळारिके किलेसे. अनागामिमग्गं, अणुसहगते किलेसे. अरहत्तमग्गं भावेन्तो रमति, सब्बकिलेसे पजहन्तो रमतीति एवं ¶ पटिसम्भिदामग्गे नेक्खम्मपाळिया कथेतब्बो.
दीघनिकाये ¶ दसुत्तरसुत्तन्तपरियायेनाति एकं धम्मं भावेन्तो रमति, एकं धम्मं पजहन्तो रमति…पे… दस धम्मे भावेन्तो रमति, दस धम्मे पजहन्तो रमति. कतमं एकं धम्मं भावेन्तो रमति? कायगतासतिं सातसहगतं. इमं एकं धम्मं भावेन्तो रमति. कतमं एकं धम्मं पजहन्तो रमति? अस्मिमानं. इमं एकं धम्मं पजहन्तो रमति. कतमे द्वे धम्मे…पे… कतमे दस धम्मे भावेन्तो रमति? दस कसिणायतनानि. इमे दस धम्मे भावेन्तो रमति. कतमे दस धम्मे पजहन्तो रमति? दस मिच्छत्ते. इमे दस धम्मे पजहन्तो रमति. एवं खो, भिक्खवे, भिक्खु भावनारामो होतीति एवं दीघनिकाये दसुत्तरसुत्तन्तपरियायेन कथेतब्बो.
मज्झिमनिकाये सतिपट्ठानसुत्तन्तपरियायेनाति एकायनो, भिक्खवे, मग्गो सत्तानं विसुद्धिया, सोकपरिदेवानं समतिक्कमाय, दुक्खदोमनस्सानं अत्थङ्गमाय, ञायस्स अधिगमाय, निब्बानस्स सच्छिकिरियाय यदिदं चत्तारो सतिपट्ठाना. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति… वेदनासु वेदनानुपस्सी… चित्ते चित्तानुपस्सी… धम्मेसु धम्मानुपस्सी… ‘अत्थि धम्मा’ति वा पनस्स सति पच्चुपट्ठिता होति यावदेव ञाणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति न च किञ्चि लोके उपादियति. एवम्पि, भिक्खवे, भिक्खु भावनारामो होति भावनारतो, पहानारामो होति पहानरतो. पुन चपरं, भिक्खवे, भिक्खु गच्छन्तो वा गच्छामीति पजानाति…पे… पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं…पे… पूतीनि चुण्णकजातानि. सो इममेव कायं उपसंहरति, अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतोति. इति अज्झत्तं वा काये कायानुपस्सी विहरति…पे… एवम्पि खो, भिक्खवे, भिक्खु भावनारामो होतीति एवं मज्झिमनिकाये सतिपट्ठानसुत्तन्तपरियायेन कथेतब्बो.
अभिधम्मे निद्देसपरियायेनाति सब्बेपि सङ्खते अनिच्चतो दुक्खतो रोगतो गण्डतो…पे… संकिलेसिकधम्मतो पस्सन्तो रमति. अयं, भिक्खवे, भिक्खु भावनारामो होतीति एवं निद्देसपरियायेन कथेतब्बो.
नेव ¶ अत्तानुक्कंसेतीति अज्ज मे सट्ठि वा सत्तति वा वस्सानि अनिच्चं दुक्खं अनत्ताति विपस्सनाय कम्मं करोन्तस्स, को मया सदिसो अत्थीति एवं अत्तुक्कंसनं न करोति. न परं वम्भेतीति अनिच्चं दुक्खन्ति विपस्सनामत्तकम्पि नत्थि, किं इमे विस्सट्ठकम्मट्ठाना चरन्तीति ¶ एवं परं वम्भनं न करोति. सेसं वुत्तनयमेव.
३१०. पधानानीति ¶ उत्तमवीरियानि. संवरपधानन्ति चक्खादीनि संवरन्तस्स उप्पन्नवीरियं. पहानपधानन्ति कामवितक्कादयो पजहन्तस्स उप्पन्नवीरियं. भावनापधानन्ति बोज्झङ्गे भावेन्तस्स उप्पन्नवीरियं. अनुरक्खणापधानन्ति समाधिनिमित्तं अनुरक्खन्तस्स उप्पन्नवीरियं.
विवेकनिस्सितन्तिआदीसु विवेको विरागो निरोधोति तीणिपि निब्बानस्स नामानि. निब्बानञ्हि उपधिविवेकत्ता विवेको. तं आगम्म रागादयो विरज्जन्तीति विरागो. निरुज्झन्तीति निरोधो. तस्मा ‘‘विवेकनिस्सित’’न्तिआदीसु आरम्मणवसेन अधिगन्तब्बवसेन वा निब्बाननिस्सितन्ति अत्थो. वोस्सग्गपरिणामिन्ति एत्थ द्वे वोस्सग्गा परिच्चागवोस्सग्गो च पक्खन्दनवोस्सग्गो च. तत्थ विपस्सना तदङ्गवसेन किलेसे च खन्धे च परिच्चजतीति परिच्चागवोस्सग्गो. मग्गो आरम्मणवसेन निब्बानं पक्खन्दतीति पक्खन्दनवोस्सग्गो. तस्मा वोस्सग्गपरिणामिन्ति यथा भावियमानो सतिसम्बोज्झङ्गो वोस्सग्गत्थाय परिणमति, विपस्सनाभावञ्च मग्गभावञ्च पापुणाति, एवं भावेतीति अयमेत्थ अत्थो. सेसपदेसुपि एसेव नयो.
भद्रकन्ति भद्दकं. समाधिनिमित्तं वुच्चति अट्ठिकसञ्ञादिवसेन अधिगतो समाधियेव. अनुरक्खतीति समाधिपरिबन्धकधम्मे रागदोसमोहे सोधेन्तो रक्खति. एत्थ च अट्ठिकसञ्ञादिका पञ्चेव सञ्ञा वुत्ता. इमस्मिं पन ठाने दसपि असुभानि वित्थारेत्वा कथेतब्बानि. तेसं वित्थारो विसुद्धिमग्गे वुत्तोयेव.
धम्मे ञाणन्ति एकपटिवेधवसेन चतुसच्चधम्मे ञाणं चतुसच्चब्भन्तरे निरोधसच्चे धम्मे ञाणञ्च ¶ . यथाह – ‘‘तत्थ कतमं धम्मे ञाणं? चतूसु मग्गेसु चतूसु फलेसु ञाण’’न्ति (विभ. ७९६). अन्वये ञाणन्ति चत्तारि सच्चानि पच्चक्खतो दिस्वा यथा इदानि, एवं अतीतेपि अनागतेपि इमेव पञ्चक्खन्धा दुक्खसच्चं, अयमेव तण्हा समुदयसच्चं, अयमेव निरोधो निरोधसच्चं, अयमेव मग्गो मग्गसच्चन्ति एवं तस्स ञाणस्स अनुगतियं ञाणं. तेनाह ¶ – ‘‘सो इमिना धम्मेन ञातेन दिट्ठेन पत्तेन विदितेन परियोगाळ्हेन अतीतानागतेन नयं नेती’’ति. परिये ञाणन्ति परेसं चित्तपरिच्छेदे ¶ ञाणं. यथाह – ‘‘तत्थ कतमं परिये ञाणं? इध भिक्खु परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च जानाती’’ति (विभ. ७९६) वित्थारेतब्बं. ठपेत्वा पन इमानि तीणि ञाणानि अवसेसं सम्मुतिञाणं नाम. यथाह – ‘‘तत्थ कतमं सम्मुतिञाणं? ठपेत्वा धम्मे ञाणं ठपेत्वा अन्वये ञाणं ठपेत्वा परिच्छेदे ञाणं अवसेसं सम्मुतिञाण’’न्ति (विभ. ७९६).
दुक्खे ञाणादीहि अरहत्तं पापेत्वा एकस्स भिक्खुनो निग्गमनं चतुसच्चकम्मट्ठानं कथितं. तत्थ द्वे सच्चानि वट्टं, द्वे विवट्टं, वट्टे अभिनिवेसो होति, नो विवट्टे. द्वीसु सच्चेसु आचरियसन्तिके परियत्तिं उग्गहेत्वा कम्मं करोति, द्वीसु सच्चेसु ‘‘निरोधसच्चं नाम इट्ठं कन्तं मनापं, मग्गसच्चं नाम इट्ठं कन्तं मनाप’’न्ति सवनवसेन कम्मं करोति. द्वीसु सच्चेसु उग्गहपरिपुच्छासवनधारणसम्मसनपटिवेधो वट्टति, द्वीसु सवनपटिवेधो वट्टति. तीणि किच्चवसेन पटिविज्झति, एकं आरम्मणवसेन. द्वे सच्चानि दुद्दसत्ता गम्भीरानि, द्वे गम्भीरत्ता दुद्दसानि.
सोतापत्तियङ्गादिचतुक्कवण्णना
३११. सोतापत्तियङ्गानीति सोतापत्तिया अङ्गानि, सोतापत्तिमग्गस्स पटिलाभकारणानीति अत्थो. सप्पुरिससंसेवोति बुद्धादीनं सप्पुरिसानं उपसङ्कमित्वा सेवनं. सद्धम्मस्सवनन्ति सप्पायस्स तेपिटकधम्मस्स सवनं. योनिसोमनसिकारोति अनिच्चादिवसेन मनसिकारो. धम्मानुधम्मप्पटिपत्तीति लोकुत्तरधम्मस्स अनुधम्मभूताय पुब्बभागपटिपत्तिया पटिपज्जनं.
अवेच्चप्पसादेनाति ¶ अचलप्पसादेन. ‘‘इतिपि सो भगवा’’तिआदीनि विसुद्धिमग्गे वित्थारितानि. फलधातुआहारचतुक्कानि उत्तानत्थानेव. अपिचेत्थ लूखपणीतवत्थुवसेन ओळारिकसुखुमता वेदितब्बा.
विञ्ञाणट्ठितियोति विञ्ञाणं एतासु तिट्ठतीति विञ्ञाणट्ठितियो. आरम्मणट्ठितिवसेनेतं वुत्तं. रूपूपायन्ति रूपं उपगतं हुत्वा. पञ्चवोकारभवस्मिञ्हि अभिसङ्खारविञ्ञाणं रूपक्खन्धं निस्साय तिट्ठति. तं सन्धायेतं वुत्तं. रूपारम्मणन्ति रूपक्खन्धगोचरं रूपपतिट्ठितं हुत्वा. नन्दूपसेचनन्ति ¶ ¶ लोभसहगतं सम्पयुत्तनन्दियाव उपसित्तं हुत्वा. इतरं उपनिस्सयकोटिया. वुद्धिं विरूळ्हिं वेपुल्लं आपज्जतीति सट्ठिपि सत्ततिपि वस्सानि एवं पवत्तमानं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जति. वेदनूपायादीसुपि एसेव नयो. इमेहि पन तीहि पदेहि चतुवोकारभवे अभिसङ्खारविञ्ञाणं वुत्तं. तस्स यावतायुकं पवत्तनवसेन वुद्धिं विरूळ्हिं वेपुल्लं आपज्जना वेदितब्बा. चतुक्कवसेन पन देसनाय आगतत्ता विञ्ञाणूपायन्ति न वुत्तं. एवं वुच्चमाने च ‘‘कतमं नु खो एत्थ कम्मविञ्ञाणं, कतमं विपाकविञ्ञाण’’न्ति सम्मोहो भवेय्य, तस्मापि न वुत्तं. अगतिगमनानि वित्थारितानेव.
चीवरहेतूति तत्थ मनापं चीवरं लभिस्सामीति चीवरकारणा उप्पज्जति. इति भवाभवहेतूति एत्थ इतीति निदस्सनत्थे निपातो. यथा चीवरादिहेतु, एवं भवाभवहेतूपीति अत्थो. भवाभवोति चेत्थ पणीतपणीततरानि तेलमधुफाणितादीनि अधिप्पेतानि. इमेसं पन चतुन्नं तण्हुप्पादानं पहानत्थाय पटिपाटियाव चत्तारो अरियवंसा देसिताति वेदितब्बा. पटिपदाचतुक्कं हेट्ठा वुत्तमेव. अक्खमादीसु पधानकरणकाले सीतादीनि न खमतीति अक्खमा. खमतीति खमा. इन्द्रियदमनं दमा. ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’तिआदिना नयेन वितक्कसमनं समा.
धम्मपदानीति ¶ धम्मकोट्ठासानि. अनभिज्झा धम्मपदं नाम अलोभो वा अलोभसीसेन अधिगतज्झानविपस्सनामग्गफलनिब्बानानि वा. अब्यापादो धम्मपदं नाम अकोपो वा मेत्तासीसेन अधिगतज्झानादीनि वा. सम्मासति धम्मपदं नाम सुप्पट्ठितसति वा सतिसीसेन अधिगतज्झानादीनि वा. सम्मासमाधि धम्मपदं नाम समापत्ति वा अट्ठसमापत्तिवसेन अधिगतज्झानविपस्सनामग्गफलनिब्बानानि वा. दसासुभवसेन वा अधिगतज्झानादीनि अनभिज्झा धम्मपदं. चतुब्रह्मविहारवसेन अधिगतानि अब्यापादो धम्मपदं. दसानुस्सतिआहारेपटिकूलसञ्ञावसेन अधिगतानि सम्मासति धम्मपदं. दसकसिणआनापानवसेन अधिगतानि सम्मासमाधि धम्मपदन्ति.
धम्मसमादानेसु पठमं अचेलकपटिपदा. दुतियं तिब्बकिलेसस्स अरहत्तं गहेतुं असक्कोन्तस्स अस्सुमुखस्सापि रुदतो परिसुद्धब्रह्मचरियचरणं. ततियं कामेसु पातब्यता. चतुत्थं चत्तारो पच्चये अलभमानस्सापि ¶ झानविपस्सनावसेन सुखसमङ्गिनो सासनब्रह्मचरियं.
धम्मक्खन्धाति ¶ एत्थ गुणट्ठो खन्धट्ठो. सीलक्खन्धोति सीलगुणो. एत्थ च फलसीलं अधिप्पेतं. सेसपदेसुपि एसेव नयो. इति चतूसुपि ठानेसु फलमेव वुत्तं.
बलानीति उपत्थम्भनट्ठेन अकम्पियट्ठेन च बलानि. तेसं पटिपक्खेहि कोसज्जादीहि अकम्पनियता वेदितब्बा. सब्बानिपि समथविपस्सनामग्गवसेन लोकियलोकुत्तरानेव कथितानि.
अधिट्ठानानीति एत्थ अधीति उपसग्गमत्तं. अत्थतो पन तेन वा तिट्ठन्ति, तत्थ वा तिट्ठन्ति, ठानमेव वा तंतंगुणाधिकानं पुरिसानं अधिट्ठानं, पञ्ञाव अधिट्ठानं पञ्ञाधिट्ठानं. एत्थ च पठमेन अग्गफलपञ्ञा. दुतियेन वचीसच्चं. ततियेन आमिसपरिच्चागो. चतुत्थेन किलेसूपसमो कथितोति वेदितब्बो. पठमेन च कम्मस्सकतपञ्ञं विपस्सनापञ्ञं वा आदिं कत्वा फलपञ्ञा कथिता. दुतियेन वचीसच्चं आदिं कत्वा परमत्थसच्चं निब्बानं. ततियेन आमिसपरिच्चागं आदिं कत्वा अग्गमग्गेन किलेसपरिच्चागो. चतुत्थेन समापत्तिविक्खम्भिते ¶ किलेसे आदिं कत्वा अग्गमग्गेन किलेसवूपसमो. पञ्ञाधिट्ठानेन वा एकेन अरहत्तफलपञ्ञा कथिता. सेसेहि परमत्थसच्चं. सच्चाधिट्ठानेन वा एकेन परमत्थसच्चं कथितं. सेसेहि अरहत्तपञ्ञाति मूसिकाभयत्थेरो आह.
पञ्हब्याकरणादिचतुक्कवण्णना
३१२. पञ्हब्याकरणानि महापदेसकथाय वित्थारितानेव.
कण्हन्ति काळकं दसअकुसलकम्मपथकम्मं. कण्हविपाकन्ति अपाये निब्बत्तनतो काळकविपाकं. सुक्कन्ति पण्डरं कुसलकम्मपथकम्मं. सुक्कविपाकन्ति सग्गे निब्बत्तनतो पण्डरविपाकं. कण्हसुक्कन्ति मिस्सककम्मं. कण्हसुक्कविपाकन्ति सुखदुक्खविपाकं. मिस्सककम्मञ्हि कत्वा अकुसलेन तिरच्छानयोनियं मङ्गलहत्थिट्ठानादीसु उप्पन्नो कुसलेन पवत्ते सुखं वेदयति. कुसलेन राजकुलेपि निब्बत्तो अकुसलेन पवत्ते दुक्खं वेदयति. अकण्हअसुक्कन्ति कम्मक्खयकरं चतुमग्गञाणं अधिप्पेतं. तञ्हि ¶ यदि कण्हं भवेय्य, कण्हविपाकं ददेय्य. यदि सुक्कं भवेय्य, सुक्कविपाकं ददेय्य. उभयविपाकस्स पन अदानतो अकण्हासुक्कविपाकत्ता अकण्हं असुक्कन्ति अयमेत्थ अत्थो.
सच्छिकरणीयाति ¶ पच्चक्खकरणेन चेव पटिलाभेन च सच्छिकातब्बा. चक्खुनाति दिब्बचक्खुना. कायेनाति सहजातनामकायेन. पञ्ञायाति अरहत्तफलञाणेन.
ओघाति वट्टस्मिं सत्ते ओहनन्ति ओसीदापेन्तीति ओघा. तत्थ पञ्चकामगुणिको रागो कामोघो. रूपारूपभवेसु छन्दरागो भवोघो. तथा झाननिकन्ति सस्सतदिट्ठिसहगतो च रागो. द्वासट्ठि दिट्ठियो दिट्ठोघो.
वट्टस्मिं योजेन्तीति योगा. ते ओघा विय वेदितब्बा.
विसंयोजेन्तीति विसञ्ञोगा. तत्थ असुभज्झानं कामयोगविसंयोगो. तं पादकं कत्वा अधिगतो अनागामिमग्गो एकन्तेनेव कामयोगविसञ्ञोगो नाम. अरहत्तमग्गो भवयोगविसञ्ञोगो नाम. सोतापत्तिमग्गो दिट्ठियोगविसञ्ञोगो नाम. अरहत्तमग्गो अविज्जायोगविसञ्ञोगो नाम.
गन्थनवसेन ¶ गन्था. वट्टस्मिं नामकायञ्चेव रूपकायञ्च गन्थति बन्धति पलिबुन्धतीति कायगन्थो.इदंसच्चाभिनिवेसोति इदमेव सच्चं, मोघमञ्ञन्ति एवं पवत्तो दिट्ठाभिनिवेसो.
उपादानानीति आदानग्गहणानि. कामोति रागो, सोयेव गहणट्ठेन उपादानन्ति कामुपादानं. दिट्ठीति मिच्छादिट्ठि, सापि गहणट्ठेन उपादानन्ति दिट्ठुपादानं. इमिना सुद्धीति एवं सीलवतानं गहणं सीलब्बतुपादानं. अत्ताति एतेन वदति चेव उपादियति चाति अत्तवादुपादानं.
योनियोति कोट्ठासा. अण्डे जाताति अण्डजा. जलाबुम्हि जाताति जलाबुजा. संसेदे जाताति संसेदजा. सयनस्मिं पूतिमच्छादीसु च निब्बत्तानमेतं अधिवचनं. वेगेन आगन्त्वा उपपतिता वियाति ओपपातिका. तत्थ देवमनुस्सेसु संसेदजओपपातिकानं अयं ¶ विसेसो. संसेदजा मन्दा दहरा हुत्वा निब्बत्तन्ति. ओपपातिका सोळसवस्सुद्देसिका हुत्वा. मनुस्सेसु हि भुम्मदेवेसु च इमा चतस्सोपि योनियो लब्भन्ति. तथा तिरच्छानेसु सुपण्णनागादीसु. वुत्तञ्हेतं – ‘‘तत्थ, भिक्खवे, अण्डजा सुपण्णा अण्डजेव नागे हरन्ति, न जलाबुजे न संसेदजे न ओपपातिके’’ति (सं. नि. ३.३९३). चातुमहाराजिकतो पट्ठाय उपरिदेवा ओपपातिकायेव ¶ . तथा नेरयिका. पेतेसु चतस्सोपि लब्भन्ति. गब्भावक्कन्तियो सम्पसादनीये कथिता एव.
अत्तभावपटिलाभेसु पठमो खिड्डापदोसिकवसेन वेदितब्बो. दुतियो ओरब्भिकादीहि घातियमानउरब्भादिवसेन. ततियो मनोपदोसिकावसेन. चतुत्थो चातुमहाराजिके उपादाय उपरिसेसदेवतावसेन. ते हि देवा नेव अत्तसञ्चेतनाय मरन्ति, न परसञ्चेतनाय.
दक्खिणाविसुद्धादिचतुक्कवण्णना
३१३. दक्खिणाविसुद्धियोति दानसङ्खाता दक्खिणा विसुज्झन्ति महप्फला होन्ति एताहीति दक्खिणाविसुद्धियो.
दायकतो विसुज्झति, नो पटिग्गाहकतोति यत्थ दायको सीलवा होति, धम्मेनुप्पन्नं देय्यधम्मं देति, पटिग्गाहको दुस्सीलो. अयं दक्खिणा वेस्सन्तरमहाराजस्स दक्खिणासदिसा. पटिग्गाहकतो ¶ विसुज्झति, नो दायकतोति यत्थ पटिग्गाहको सीलवा होति, दायको दुस्सीलो, अधम्मेनुप्पन्नं देति, अयं दक्खिणा चोरघातकस्स दक्खिणासदिसा. नेव दायकतो विसुज्झति, नो पटिग्गाहकतोति यत्थ उभोपि दुस्सीला देय्यधम्मोपि अधम्मेन निब्बत्तो. विपरियायेन चतुत्था वेदितब्बा.
सङ्गहवत्थूनीति सङ्गहकारणानि. तानि हेट्ठा विभत्तानेव.
अनरियवोहाराति अनरियानं लामकानं वोहारा.
अरियवोहाराति अरियानं सप्पुरिसानं वोहारा.
दिट्ठवादिताति ¶ दिट्ठं मयाति एवं वादिता. एत्थ च तंतंसमुट्ठापकचेतनावसेन अत्थो वेदितब्बो.
अत्तन्तपादिचतुक्कवण्णना
३१४. अत्तन्तपादीसु ¶ पठमो अचेलको. दुतियो ओरब्भिकादीसु अञ्ञतरो. ततियो यञ्ञयाजको. चतुत्थो सासने सम्मापटिपन्नो.
अत्तहिताय पटिपन्नादीसु पठमो यो सयं सीलादिसम्पन्नो, परं सीलादीसु न समादपेति आयस्मा वक्कलित्थेरो विय. दुतियो यो अत्तना न सीलादिसम्पन्नो, परं सीलादीसु समादपेति आयस्मा उपनन्दो विय. ततियो यो नेवत्तना सीलादिसम्पन्नो, परं सीलादीसु न समादपेति देवदत्तो विय. चतुत्थो यो अत्तना च सीलादिसम्पन्नो परञ्च सीलादीसु समादपेति आयस्मा महाकस्सपो विय.
तमादीसु तमोति अन्धकारभूतो. तमपरायणोति तममेव परं अयनं गति अस्साति तमपरायणो. एवं सब्बपदेसु अत्थो वेदितब्बो. एत्थ च पठमो नीचे चण्डालादिकुले दुज्जीविते हीनत्तभावे निब्बत्तित्वा तीणि दुच्चरितानि परिपूरेति. दुतियो तथाविधो हुत्वा तीणि सुचरितानि परिपूरेति. ततियो उळारे खत्तियकुले बहुअन्नपाने सम्पन्नत्तभावे निब्बत्तित्वा तीणि दुच्चरितानि परिपूरेति. चतुत्थो तादिसोव हुत्वा तीणि सुचरितानि परिपूरेति.
समणमचलोति समणअचलो. म-कारो पदसन्धिमत्तं. सो सोतापन्नो वेदितब्बो. सोतापन्नो हि चतूहि वातेहि इन्दखीलो विय परप्पवादेहि अकम्पियो. अचलसद्धाय समन्नागतोति समणमचलो. वुत्तम्पि चेतं – ‘‘कतमो च पुग्गलो समणमचलो? इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया’’ति (पु. प. १९०) वित्थारो. रागदोसानं पन तनुभूतत्ता सकदागामी समणपदुमो ¶ नाम. तेनाह – ‘‘कतमो पन पुग्गलो समणपदुमो? इधेकच्चो पुग्गलो सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति, अयं वुच्चति पुग्गलो ¶ समणपदुमो’’ति (पु. प. १९०). रागदोसानं अभावा खिप्पमेव पुप्फिस्सतीति अनागामी समणपुण्डरीको नाम. तेनाह – ‘‘कतमो च पुग्गलो समणपुण्डरीको? इधेकच्चो पुग्गलो पञ्चन्नं ओरम्भागियानं…पे… अयं वुच्चति पुग्गलो समणपुण्डरीको’’ति (पु. प. १९०). अरहा पन सब्बेसम्पि गन्थकारकिलेसानं अभावा समणेसु समणसुखुमालो नाम. तेनाह – ‘‘कतमो च पुग्गलो समणेसु समणसुखुमालो? इधेकच्चो आसवानं खया…पे… उपसम्पज्ज विहरति. अयं वुच्चति पुग्गलो समणेसु समणसुखुमालो’’ति.
‘‘इमे खो ¶ , आवुसो’’तिआदि वुत्तनयेनेव योजेतब्बं. इति समपञ्ञासाय चतुक्कानं वसेन द्वेपञ्हसतानि कथेन्तो थेरो सामग्गिरसं दस्सेसीति.
चतुक्कवण्णना निट्ठिता.
पञ्चकवण्णना
३१५. इति चतुक्कवसेन सामग्गिरसं दस्सेत्वा इदानि पञ्चकवसेन दस्सेतुं पुन देसनं आरभि. तत्थ पञ्चसु खन्धेसु रूपक्खन्धो लोकियो. सेसा लोकियलोकुत्तरा. उपादानक्खन्धा लोकियाव. वित्थारतो पन खन्धकथा विसुद्धिमग्गे वुत्ता. कामगुणा हेट्ठा वित्थारिताव.
सुकतदुक्कटादीहि गन्तब्बाति गतियो. निरयोति निरस्सादो. सहोकासेन खन्धा कथिता. ततो परेसु तीसु निब्बत्ता खन्धाव वुत्ता. चतुत्थे ओकासोपि.
आवासे मच्छरियं आवासमच्छरियं. तेन समन्नागतो भिक्खु आगन्तुकं दिस्वा ‘‘एत्थ चेतियस्स वा सङ्घस्स वा परिक्खारो ठपितो’’तिआदीनि वत्वा सङ्घिकम्पि आवासं निवारेति. सो कालङ्कत्वा पेतो वा अजगरो वा हुत्वा निब्बत्तति. कुले मच्छरियं कुलमच्छरियं. तेन समन्नागतो भिक्खु तेहि कारणेहि अत्तनो उपट्ठाककुले अञ्ञेसं ¶ पवेसनम्पि निवारेति. लाभे मच्छरियं लाभमच्छरियं. तेन समन्नागतो ¶ भिक्खु सङ्घिकम्पि लाभं मच्छरायन्तो यथा अञ्ञे न लभन्ति, एवं करोति. वण्णे मच्छरियं वण्णमच्छरियं. वण्णोति चेत्थ सरीरवण्णोपि गुणवण्णोपि वेदितब्बो. परियत्तिधम्मे मच्छरियं धम्ममच्छरियं. तेन समन्नागतो भिक्खु ‘‘इमं धम्मं परियापुणित्वा एसो मं अभिभविस्सती’’ति अञ्ञस्स न देति. यो पन धम्मानुग्गहेन वा पुग्गलानुग्गहेन वा न देति, न तं मच्छरियं.
चित्तं निवारेन्ति परियोनन्धन्तीति नीवरणानि. कामच्छन्दो नीवरणपत्तो अरहत्तमग्गवज्झो. कामरागानुसयो कामरागसंयोजनपत्तो अनागामिमग्गवज्झो. थिनं चित्तगेलञ्ञं ¶ . मिद्धं खन्धत्तयगेलञ्ञं. उभयम्पि अरहत्तमग्गवज्झं. तथा उद्धच्चं. कुक्कुच्चं अनागामिमग्गवज्झं. विचिकिच्छा पठममग्गवज्झा.
संयोजनानीति बन्धनानि. तेहि पन बद्धेसु पुग्गलेसु रूपारूपभवे निब्बत्ता सोतापन्नसकदागामिनो अन्तोबद्धा बहिसयिता नाम. तेसञ्हि कामभवे बन्धनं. कामभवे अनागामिनो बहिबद्धा अन्तोसयिता नाम. तेसञ्हि रूपारूपभवे बन्धनं. कामभवे सोतापन्नसकदागामिनो अन्तोबद्धा अन्तोसयिता नाम. रूपारूपभवे अनागामिनो बहिबद्धा बहिसयिता नाम. खीणासवो सब्बत्थ अबन्धनो.
सिक्खितब्बं पदं सिक्खापदं, सिक्खाकोट्ठासोति अत्थो. सिक्खाय वा पदं सिक्खापदं, अधिचित्तअधिपञ्ञासिक्खाय अधिगमुपायोति अत्थो. अयमेत्थ सङ्खेपो. वित्थारतो पन सिक्खापदकथा विभङ्गप्पकरणे सिक्खापदविभङ्गे आगता एव.
अभब्बट्ठानादिपञ्चकवण्णना
३१६. ‘‘अभब्बो, आवुसो, खीणासवो भिक्खु सञ्चिच्च पाण’’न्तिआदि देसनासीसमेव, सोतापन्नादयोपि पन अभब्बा. पुथुज्जनखीणासवानं निन्दापसंसत्थम्पि एवं वुत्तं. पुथुज्जनो नाम गारय्हो, मातुघातादीनिपि करोति ¶ . खीणासवो पन पासंसो, कुन्थकिपिल्लिकघातादीनिपि न करोतीति.
ब्यसनेसु वियस्सतीति ब्यसनं, हितसुखं खिपति विद्धंसेतीति अत्थो. ञातीनं ब्यसनं ञातिब्यसनं, चोररोगभयादीहि ञातिविनासोति अत्थो. भोगानं ब्यसनं ¶ भोगब्यसनं, राजचोरादिवसेन भोगविनासोति अत्थो. रोगो एव ब्यसनं रोगब्यसनं. रोगो हि आरोग्यं ब्यसति विनासेतीति ब्यसनं, सीलस्स ब्यसनं सीलब्यसनं. दुस्सील्यस्सेतं नामं. सम्मादिट्ठिं विनासयमाना उप्पन्ना दिट्ठि एव ब्यसनं दिट्ठिब्यसनं. एत्थ च ञातिब्यसनादीनि तीणि नेव अकुसलानि न तिलक्खणाहतानि. सीलदिट्ठिब्यसनद्वयं अकुसलं तिलक्खणाहतं. तेनेव ‘‘नावुसो, सत्ता ञातिब्यसनहेतु वा’’तिआदिमाह.
ञातिसम्पदाति ञातीनं सम्पदा पारिपूरी बहुभावो. भोगसम्पदायपि एसेव नयो. आरोग्यस्स सम्पदा आरोग्यसम्पदा. पारिपूरी दीघरत्तं अरोगता. सीलदिट्ठिसम्पदासुपि एसेव नयो ¶ . इधापि ञातिसम्पदादयो नो कुसला, न तिलक्खणाहता. सीलदिट्ठिसम्पदा कुसला, तिलक्खणाहता. तेनेव ‘‘नावुसो, सत्ता ञातिसम्पदाहेतु वा’’तिआदिमाह.
सीलविपत्तिसीलसम्पत्तिकथा महापरिनिब्बाने वित्थारिताव.
चोदकेनाति वत्थुसंसन्दस्सना, आपत्तिसंसन्दस्सना, संवासप्पटिक्खेपो, सामीचिप्पटिक्खेपोति चतूहि चोदनावत्थूहि चोदयमानेन. कालेन वक्खामि नो अकालेनाति एत्थ चुदितकस्स कालो कथितो, न चोदकस्स. परं चोदेन्तेन हि परिसमज्झे वा उपोसथपवारणग्गे वा आसनसालाभोजनसालादीसु वा न चोदेतब्बं. दिवाट्ठाने निसिन्नकाले ‘‘करोतायस्मा ओकासं, अहं आयस्मन्तं वत्तुकामो’’ति एवं ओकासं कारेत्वा चोदेतब्बं. पुग्गलं पन उपपरिक्खित्वा यो लोलपुग्गलो अभूतं वत्वा भिक्खूनं अयसं आरोपेति, सो ओकासकम्मं विनापि चोदेतब्बो. भूतेनाति तच्छेन सभावेन. सण्हेनाति मट्ठेन मुदुकेन. अत्थसञ्हितेनाति अत्थकामताय हितकामताय उपेतेन.
पधानियङ्गपञ्चकवण्णना
३१७. पधानियङ्गानीति ¶ पधानं वुच्चति पदहनं, पधानमस्स अत्थीति पधानियो, पधानियस्स भिक्खुनो अङ्गानि पधानियङ्गानि. सद्धोति सद्धाय समन्नागतो. सद्धा पनेसा आगमनसद्धा, अधिगमनसद्धा, ओकप्पनसद्धा, पसादसद्धाति चतुब्बिधा. तत्थ सब्बञ्ञुबोधिसत्तानं सद्धा अभिनीहारतो आगतत्ता आगमनसद्धा नाम. अरियसावकानं ¶ पटिवेधेन अधिगतत्ता अधिगमनसद्धा नाम. बुद्धो धम्मो सङ्घोति वुत्ते अचलभावेन ओकप्पनं ओकप्पनसद्धा नाम. पसादुप्पत्ति पसादसद्धा नाम. इध ओकप्पनसद्धा अधिप्पेता. बोधिन्ति चतुत्थमग्गञाणं. तं सुप्पटिविद्धं तथागतेनाति सद्दहति. देसनासीसमेव चेतं, इमिना पन अङ्गेन तीसुपि रतनेसु सद्धा अधिप्पेता. यस्स हि बुद्धादीसु पसादो बलवा, तस्स पधानवीरियं इज्झति. अप्पाबाधोति अरोगो. अप्पातङ्कोति निद्दुक्खो. समवेपाकिनियाति समविपाचनीया. गहणियाति कम्मजतेजोधातुया. नातिसीताय नाच्चुण्हायाति अतिसीतगहणिको सीतभीरू होति, अच्चुण्हगहणिको उण्हभीरू होति, तेसं पधानं न इज्झति. मज्झिमगहणिकस्स इज्झति. तेनाह – ‘‘मज्झिमाय पधानक्खमाया’’ति. यथाभूतं अत्तानं आविकत्ताति यथाभूतं अत्तनो अगुणं पकासेता. उदयत्थगामिनियाति उदयञ्च अत्थङ्गमञ्च गन्तुं परिच्छिन्दितुं समत्थाय, एतेन पञ्ञासलक्खणपरिग्गाहकं उदयब्बयञाणं वुत्तं ¶ . अरियायाति परिसुद्धाय. निब्बेधिकायाति अनिब्बिद्धपुब्बे लोभक्खन्धादयो निब्बिज्झितुं समत्थाय. सम्मा दुक्खक्खयगामिनियाति तदङ्गवसेन किलेसानं पहीनत्ता यं यं दुक्खं खीयति, तस्स तस्स दुक्खस्स खयगामिनिया. इति सब्बेहि इमेहि पदेहि विपस्सनापञ्ञाव कथिता. दुप्पञ्ञस्स हि पधानं न इज्झति.
सुद्धावासादिपञ्चकवण्णना
३१८. सुद्धावासाति सुद्धा इध आवसिंसु आवसन्ति आवसिस्सन्ति वाति सुद्धावासा. सुद्धाति किलेसमलरहिता अनागामिखीणासवा. अविहातिआदीसु यं वत्तब्बं, तं महापदाने वुत्तमेव.
अनागामीसु ¶ आयुनो मज्झं अनतिक्कमित्वा अन्तराव किलेसपरिनिब्बानं अरहत्तं पत्तो अन्तरापरिनिब्बायी नाम. मज्झं उपहच्च अतिक्कमित्वा पत्तो उपहच्चपरिनिब्बायी ¶ नाम. असङ्खारेन अप्पयोगेन अकिलमन्तो सुखेन पत्तो असङ्खारपरिनिब्बायी नाम. ससङ्खारेन सप्पयोगेन किलमन्तो दुक्खेन पत्तो ससङ्खारपरिनिब्बायी नाम. इमे चत्तारो पञ्चसुपि सुद्धावासेसु लब्भन्ति. उद्धंसोतोअकनिट्ठगामीति एत्थ पन चतुक्कं वेदितब्बं. यो हि अविहातो पट्ठाय चत्तारो देवलोके सोधेत्वा अकनिट्ठं गन्त्वा परिनिब्बायति, अयं उद्धंसोतो अकनिट्ठगामी नाम. यो अविहातो दुतियं वा ततियं वा चतुत्थं वा देवलोकं गन्त्वा परिनिब्बायति, अयं उद्धंसोतो न अकनिट्ठगामी नाम. यो कामभवतो अकनिट्ठेसु निब्बत्तित्वा परिनिब्बायति, अयं न उद्धंसोतो अकनिट्ठगामी नाम. यो हेट्ठा चतूसु देवलोकेसु तत्थ तत्थेव निब्बत्तित्वा परिनिब्बायति, अयं न उद्धंसोतो न अकनिट्ठगामी नामाति.
चेतोखिलपञ्चकवण्णना
३१९. चेतोखिलाति चित्तस्स थद्धभावा. सत्थरि कङ्खतीति सत्थु सरीरे वा गुणे वा कङ्खति. सरीरे कङ्खमानो ‘‘द्वत्तिंसमहापुरिसवरलक्खणपटिमण्डितं नाम सरीरं अत्थि नु खो नत्थी’’ति कङ्खति. गुणे कङ्खमानो ‘‘अतीतानागतपच्चुप्पन्नजाननसमत्थं सब्बञ्ञुतञाणं अत्थि नु खो नत्थी’’ति कङ्खति. आतप्पायाति वीरियकरणत्थाय. अनुयोगायाति पुनप्पुनं योगाय. सातच्चायाति सततकिरियाय. पधानायाति पदहनत्थाय. अयं पठमो चेतोखिलोति अयं सत्थरि ¶ विचिकिच्छासङ्खातो पठमो चित्तस्स थद्धभावो. धम्मेति परियत्तिधम्मे च पटिवेधधम्मे च. परियत्तिधम्मे कङ्खमानो ‘‘तेपिटकं बुद्धवचनं चतुरासीतिधम्मक्खन्धसहस्सानीति वदन्ति, अत्थि नु खो एतं नत्थी’’ति कङ्खति. पटिवेधधम्मे कङ्खमानो ‘‘विपस्सनानिस्सन्दो मग्गो नाम, मग्गनिस्सन्दो फलं नाम, सब्बसङ्खारपटिनिस्सग्गो निब्बानं नामाति वदन्ति, तं अत्थि नु खो नत्थी’’ति कङ्खति. सङ्घे कङ्खतीति ‘‘उजुप्पटिपन्नोतिआदीनं पदानं वसेन एवरूपं पटिपदं पटिपन्नो चत्तारो मग्गट्ठा चत्तारो ¶ फलट्ठाति अट्ठन्नं पुग्गलानं समूहभूतो सङ्घो नाम अत्थि नु खो नत्थी’’ति कङ्खति. सिक्खाय कङ्खमानो ‘‘अधिसीलसिक्खा नाम, अधिचित्तअधिपञ्ञासिक्खा नामाति वदन्ति ¶ , सा अत्थि नु खो नत्थी’’ति कङ्खति. अयं पञ्चमोति अयं सब्रह्मचारीसु कोपसङ्खातो पञ्चमो चित्तस्स थद्धभावो कचवरभावो खाणुकभावो.
चेतसोविनिबन्धादिपञ्चकवण्णना
३२०. चेतसोविनिबन्धाति चित्तं बन्धित्वा मुट्ठियं कत्वा विय गण्हन्तीति चेतसोविनिबन्धा. कामेति वत्थुकामेपि किलेसकामेपि. कायेति अत्तनो काये. रूपेति बहिद्धारूपे. यावदत्थन्ति यत्तकं इच्छति, तत्तकं. उदरावदेहकन्ति उदरपूरं. तञ्हि उदरं अवदेहनतो ‘‘उदरावदेहक’’न्ति वुच्चति. सेय्यसुखन्ति मञ्चपीठसुखं. पस्ससुखन्ति यथा सम्परिवत्तकं सयन्तस्स दक्खिणपस्सवामपस्सानं सुखं होति, एवं उप्पन्नं सुखं. मिद्धसुखन्ति निद्दासुखं. अनुयुत्तोति युत्तप्पयुत्तो विहरति. पणिधायाति पत्थयित्वा. ब्रह्मचरियेनाति मेथुनविरतिब्रह्मचरियेन. देवो वा भविस्सामीति महेसक्खदेवो वा भविस्सामि. देवञ्ञतरो वाति अप्पेसक्खदेवेसु वा अञ्ञतरो.
इन्द्रियेसु पठमपञ्चके लोकियानेव कथितानि. दुतियपञ्चके पठमदुतियचतुत्थानि लोकियानि, ततियपञ्चमानि लोकियलोकुत्तरानि. ततियपञ्चके समथविपस्सनामग्गवसेन लोकियलोकुत्तरानि.
निस्सरणियपञ्चकवण्णना
३२१. निस्सरणियाति निस्सटा विसञ्ञुत्ता. धातुयोति अत्तसुञ्ञसभावा. कामे मनसिकरोतोति कामे मनसिकरोन्तस्स, असुभज्झानतो वुट्ठाय अगदं गहेत्वा विसं वीमंसन्तो ¶ विय वीमंसनत्थं कामाभिमुखं चित्तं पेसेन्तस्साति अत्थो. न पक्खन्दतीति न पविसति. न पसीदतीति पसादं नापज्जति. न ¶ सन्तिट्ठतीति न पतिट्ठति. न विमुच्चतीति नाधिमुच्चति. यथा पन कुक्कुटपत्तं वा न्हारुदद्दुलं वा अग्गिम्हि पक्खित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति; एवं पतिलीयति न पसारियति. नेक्खम्मं खो पनाति इध नेक्खम्मं नाम दससु असुभेसु पठमज्झानं, तदस्स मनसिकरोतो चित्तं पक्खन्दति. तस्स तं चित्तन्ति तस्स तं ¶ असुभज्झानचित्तं. सुगतन्ति गोचरे गतत्ता सुट्ठु गतं. सुभावितन्ति अहानभागियत्ता सुट्ठु भावितं. सुवुट्ठितन्ति कामतो सुट्ठु वुट्ठितं. सुविमुत्तन्ति कामेहि सुट्ठु विमुत्तं. कामपच्चया आसवा नाम कामहेतुका चत्तारो आसवा. विघाताति दुक्खा. परिळाहाति कामरागपरिळाहा. न सो तं वेदनं वेदेतीति सो तं कामवेदनं विघातपरिळाहवेदनञ्च न वेदयति. इदमक्खातं कामानं निस्सरणन्ति इदं असुभज्झानं कामेहि निस्सटत्ता कामानं निस्सरणन्ति अक्खातं. यो पन तं झानं पादकं कत्वा सङ्खारे सम्मसन्तो ततियं मग्गं पत्वा अनागामिफलेन निब्बानं दिस्वा पुन कामा नाम नत्थीति जानाति, तस्स चित्तं अच्चन्तनिस्सरणमेव. सेसपदेसुपि एसेव नयो.
अयं पन विसेसो, दुतियवारे मेत्ताझानानि ब्यापादस्स निस्सरणं नाम. ततियवारे करुणाझानानि विहिंसाय निस्सरणं नाम. चतुत्थवारे अरूपज्झानानि रूपानं निस्सरणं नाम. अच्चन्तनिस्सरणे चेत्थ अरहत्तफलं योजेतब्बं.
पञ्चमवारे सक्कायं मनसिकरोतोति सुद्धसङ्खारे परिग्गण्हित्वा अरहत्तं पत्तस्स सुक्खविपस्सकस्स फलसमापत्तितो वुट्ठाय वीमंसनत्थं पञ्चुपादानक्खन्धाभिमुखं चित्तं पेसेन्तस्स. इदमक्खातं सक्कायनिस्सरणन्ति इदं अरहत्तमग्गेन च फलेन च निब्बानं दिस्वा ठितस्स भिक्खुनो पुन सक्कायो नत्थीति उप्पन्नं अरहत्तफलसमापत्तिचित्तं सक्कायस्स निस्सरणन्ति अक्खातं.
विमुत्तायतनपञ्चकवण्णना
३२२. विमुत्तायतनानीति विमुच्चनकारणानि. अत्थपटिसंवेदिनोति पाळिअत्थं जानन्तस्स. धम्मपटिसंवेदिनोति ¶ पाळिं जानन्तस्स. पामोज्जन्ति तरुणपीति. पीतीति तुट्ठाकारभूता बलवपीति. कायोति नामकायो पटिपस्सम्भति. सुखं वेदयतीति सुखं पटिलभति. चित्तं समाधियतीति अरहत्तफलसमाधिना समाधियति. अयञ्हि तं धम्मं सुणन्तो आगतागतट्ठाने ¶ झानविपस्सनामग्गफलानि जानाति, तस्स एवं जानतो पीति उप्पज्जति. सो तस्सा पीतिया अन्तरा ओसक्कितुं न देन्तो उपचारकम्मट्ठानिको हुत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणाति. तं सन्धाय वुत्तं – ‘‘चित्तं समाधियती’’ति. सेसेसुपि एसेव नयो ¶ . अयं पन विसेसो, समाधिनिमित्तन्ति अट्ठतिंसाय आरम्मणेसु अञ्ञतरो समाधियेव समाधिनिमित्तं. सुग्गहितं होतीतिआदीसु आचरियसन्तिके कम्मट्ठानं उग्गण्हन्तेन सुट्ठु गहितं होति. सुट्ठु मनसिकतन्ति सुट्ठु उपधारितं. सुप्पटिविद्धं पञ्ञायाति पञ्ञाय सुट्ठु पच्चक्खं कतं. तस्मिं धम्मेति तस्मिं कम्मट्ठानपाळिधम्मे.
विमुत्तिपरिपाचनीयाति विमुत्ति वुच्चति अरहत्तं, तं परिपाचेन्तीति विमुत्तिपरिपाचनीया. अनिच्चसञ्ञाति अनिच्चानुपस्सनाञाणे उप्पन्नसञ्ञा. अनिच्चे दुक्खसञ्ञाति दुक्खानुपस्सनाञाणे उप्पन्नसञ्ञा. दुक्खे अनत्तसञ्ञाति अनत्तानुपस्सनाञाणे उप्पन्नसञ्ञा. पहानसञ्ञाति पहानानुपस्सनाञाणे उप्पन्नसञ्ञा. विरागसञ्ञाति विरागानुपस्सनाञाणे उप्पन्नसञ्ञा.
‘‘इमे खो आवुसो’’तिआदि वुत्तनयेनेव योजेतब्बं. इति छब्बीसतिया पञ्चकानं वसेन तिंससतपञ्हे कथेन्तो थेरो सामग्गिरसं दस्सेसीति.
पञ्चकवण्णना निट्ठिता.
छक्कवण्णना
३२३. इति पञ्चकवसेन सामग्गिरसं दस्सेत्वा इदानि छक्कवसेन दस्सेतुं पुन देसनं आरभि. तत्थ अज्झत्तिकानीति अज्झत्तज्झत्तिकानि. बाहिरानीति ¶ ततो अज्झत्तज्झत्ततो बहिभूतानि. वित्थारतो पन आयतनकथा विसुद्धिमग्गे कथिताव. विञ्ञाणकायाति विञ्ञाणसमूहा. चक्खुविञ्ञाणन्ति चक्खुपसादनिस्सितं कुसलाकुसलविपाकविञ्ञाणं. एस नयो सब्बत्थ. चक्खुसम्फस्सोति चक्खुनिस्सितो सम्फस्सो. सोतसम्फस्सादीसुपि एसेव नयो. मनोसम्फस्सोति इमे दस सम्फस्से ठपेत्वा सेसो सब्बो मनोसम्फस्सो नाम. वेदनाछक्कम्पि एतेनेव नयेन वेदितब्बं. रूपसञ्ञाति रूपं ¶ आरम्मणं कत्वा उप्पन्ना सञ्ञा. एतेनुपायेन सेसापि वेदितब्बा. चेतनाछक्केपि एसेव नयो. तथा तण्हाछक्के.
अगारवोति ¶ गारवविरहितो. अप्पतिस्सोति अप्पतिस्सयो अनीचवुत्ति. एत्थ पन यो भिक्खु सत्थरि धरमाने तीसु कालेसु उपट्ठानं न याति. सत्थरि अनुपाहने चङ्कमन्ते सउपाहनो चङ्कमति, नीचे चङ्कमन्ते उच्चे चङ्कमति, हेट्ठा वसन्ते उपरि वसति, सत्थुदस्सनट्ठाने उभो अंसे पारुपति, छत्तं धारेति, उपाहनं धारेति, नहायति, उच्चारं वा पस्सावं वा करोति. परिनिब्बुते पन चेतियं वन्दितुं न गच्छति, चेतियस्स पञ्ञायनट्ठाने सत्थुदस्सनट्ठाने वुत्तं सब्बं करोति, अयं सत्थरि अगारवो नाम. यो पन धम्मस्सवने संघुट्ठे सक्कच्चं न गच्छति, सक्कच्चं धम्मं न सुणाति, समुल्लपन्तो निसीदति, सक्कच्चं न गण्हाति, न वाचेति, अयं धम्मे अगारवो नाम. यो पन थेरेन भिक्खुना अनज्झिट्ठो धम्मं देसेति, निसीदति, पञ्हं कथेति, वुड्ढे भिक्खू घट्टेन्तो गच्छति, तिट्ठति, निसीदति, दुस्सपल्लत्थिकं वा हत्थपल्लत्थिकं वा करोति, सङ्घमज्झे उभो अंसे पारुपति, छत्तुपाहनं धारेति, अयं सङ्घे अगारवो नाम. एकभिक्खुस्मिम्पि हि अगारवे कते सङ्घे अगारवो कतोव होति. तिस्सो सिक्खा पन अपूरयमानोव सिक्खाय अगारवो नाम. अप्पमादलक्खणं अननुब्रूहयमानो अप्पमादे अगारवो नाम. दुविधम्पि पटिसन्थारं अकरोन्तो पटिसन्थारे अगारवो नाम. छ गारवा वुत्तप्पटिपक्खवसेन वेदितब्बा.
सोमनस्सूपविचाराति ¶ सोमनस्ससम्पयुत्ता विचारा. सोमनस्सट्ठानियन्ति सोमनस्सकारणभूतं. उपविचरतीति वितक्केन वितक्केत्वा विचारेन परिच्छिन्दति. एस नयो सब्बत्थ. दोमनस्सूपविचारापि एवमेव वेदितब्बा. तथा उपेक्खूपविचारा. सारणीयधम्मा हेट्ठा वित्थारिता. दिट्ठिसामञ्ञगतोति इमिना पन पदेन कोसम्बकसुत्ते पठममग्गो कथितो. इध चत्तारोपि मग्गा.
विवादमूलछक्कवण्णना
३२५. विवादमूलानीति विवादस्स मूलानि. कोधनोति कुज्झनलक्खणेन कोधेन समन्नागतो. उपनाहीति वेरअप्पटिनिस्सग्गलक्खणेन उपनाहेन समन्नागतो. अहिताय दुक्खाय देवमनुस्सानन्ति द्विन्नं भिक्खूनं विवादो कथं देवमनुस्सानं अहिताय दुक्खाय संवत्तति. कोसम्बकक्खन्धके विय द्वीसु भिक्खूसु विवादं आपन्नेसु तस्मिं विहारे ¶ तेसं अन्तेवासिका ¶ विवदन्ति. तेसं ओवादं गण्हन्तो भिक्खुनिसङ्घो विवदति. ततो तेसं उपट्ठाका विवदन्ति. अथ मनुस्सानं आरक्खदेवता द्वे कोट्ठासा होन्ति. तत्थ धम्मवादीनं आरक्खदेवता धम्मवादिनियो होन्ति अधम्मवादीनं अधम्मवादिनियो. ततो आरक्खदेवतानं मित्ता भुम्मा देवता भिज्जन्ति. एवं परम्परा याव ब्रह्मलोका ठपेत्वा अरियसावके सब्बे देवमनुस्सा द्वे कोट्ठासा होन्ति. धम्मवादीहि पन अधम्मवादिनोव बहुतरा होन्ति. ततो ‘‘यं बहुकेहि गहितं, तं तच्छ’’न्ति धम्मं विस्सज्जेत्वा बहुतराव अधम्मं गण्हन्ति. ते अधम्मं पुरक्खत्वा वदन्ता अपायेसु निब्बत्तन्ति. एवं द्विन्नं भिक्खूनं विवादो देवमनुस्सानं अहिताय दुक्खाय होति.
अज्झत्तं वाति तुम्हाकं अब्भन्तरपरिसाय. बहिद्धा वाति परेसं परिसाय.
मक्खीति परेसं गुणमक्खनलक्खणेन मक्खेन समन्नागतो. पळासीति युगग्गाहलक्खणेन पळासेन समन्नागतो. इस्सुकीति परसक्कारादीनि इस्सायनलक्खणाय इस्साय समन्नागतो. मच्छरीति आवासमच्छरियादीहि समन्नागतो. सठोति केराटिको. मायावीति ¶ कतपापपटिच्छादको. पापिच्छोति असन्तसम्भावनिच्छको दुस्सीलो. मिच्छादिट्ठीति नत्थिकवादी अहेतुकवादी अकिरियवादी. सन्दिट्ठिपरामासीति सयं दिट्ठिमेव परामसति. आधानग्गाहीति दळ्हग्गाही. दुप्पटिनिस्सग्गीति न सक्का होति गहितं विस्सज्जापेतुं.
पथवीधातूति पतिट्ठाधातु. आपोधातूति आबन्धनधातु. तेजोधातूति परिपाचनधातु. वायोधातूति वित्थम्भनधातु. आकासधातूति असम्फुट्ठधातु. विञ्ञाणधातूति विजाननधातु.
निस्सरणियछक्कवण्णना
३२६. निस्सरणिया धातुयोति निस्सटधातुयोव. परियादाय तिट्ठतीति परियादियित्वा हापेत्वा तिट्ठति. ‘मा हेवन्तिस्स वचनीयो’ति यस्मा अभूतं ब्याकरणं ब्याकरोति, तस्मा मा एवं भणीति ¶ वत्तब्बो. यदिदं मेत्ताचेतोविमुत्तीति या अयं मेत्ताचेतोविमुत्ति, इदं निस्सरणं ब्यापादस्स, ब्यापादतो निस्सटाति अत्थो. यो पन मेत्ताय तिकचतुक्कज्झानतो वुट्ठितो सङ्खारे सम्मसित्वा ततियमग्गं पत्वा ‘‘पुन ब्यापादो नत्थी’’ति ततियफलेन निब्बानं पस्सति, तस्स चित्तं अच्चन्तं निस्सरणं ब्यापादस्स. एतेनुपायेन सब्बत्थ अत्थो वेदितब्बो.
अनिमित्ता ¶ चेतोविमुत्तीति अरहत्तफलसमापत्ति. सा हि रागनिमित्तादीनञ्चेव रूपनिमित्तादीनञ्च निच्चनिमित्तादीनञ्च अभावा ‘‘अनिमित्ता’’ति वुत्ता. निमित्तानुसारीति वुत्तप्पभेदं निमित्तं अनुसरतीति निमित्तानुसारी.
अस्मीति अस्मिमानो. अयमहमस्मीति पञ्चसु खन्धेसु अयं नाम अहं अस्मीति एत्तावता अरहत्तं ब्याकतं होति. विचिकिच्छाकथंकथासल्लन्ति विचिकिच्छाभूतं कथंकथासल्लं. ‘मा हेवन्तिस्स वचनीयो’ति सचे ते पठममग्गवज्झा विचिकिच्छा उप्पज्जति, अरहत्तब्याकरणं मिच्छा होति, तस्मा मा अभूतं भणीति वारेतब्बो. अस्मिमानसमुग्घातोति अरहत्तमग्गो. अरहत्तमग्गफलवसेन हि निब्बाने दिट्ठे पुन अस्मिमानो नत्थीति अरहत्तमग्गो अस्मिमानसमुग्घातोति वुत्तो.
अनुत्तरियादिछक्कवण्णना
३२७. अनुत्तरियानीति ¶ अनुत्तरानि जेट्ठकानि. दस्सनेसु अनुत्तरियं दस्सनानुत्तरियं. सेसपदेसुपि एसेव नयो. तत्थ हत्थिरतनादीनं दस्सनं न दस्सनानुत्तरियं, निविट्ठसद्धस्स पन निविट्ठपेमवसेन दसबलस्स वा भिक्खुसङ्घस्स वा कसिणासुभनिमित्तादीनं वा अञ्ञतरस्स दस्सनं दस्सनानुत्तरियं नाम. खत्तियादीनं गुणकथासवनं न सवनानुत्तरियं, निविट्ठसद्धस्स पन निविट्ठपेमवसेन तिण्णं वा रतनानं गुणकथासवनं तेपिटकबुद्धवचनसवनं वा सवनानुत्तरियं नाम. मणिरतनादिलाभो न लाभानुत्तरियं, सत्तविधअरियधनलाभो पन लाभानुत्तरियं नाम. हत्थिसिप्पादिसिक्खनं न सिक्खानुत्तरियं, सिक्खत्तयपूरणं पन सिक्खानुत्तरियं नाम. खत्तियादीनं पारिचरिया न पारिचरियानुत्तरियं, तिण्णं पन रतनानं पारिचरिया पारिचरियानुत्तरियं नाम. खत्तियादीनं गुणानुस्सरणं नानुस्सतानुत्तरियं, तिण्णं पन रतनानं गुणानुस्सरणं अनुस्सतानुत्तरियं नाम.
अनुस्सतियोव ¶ अनुस्सतिट्ठानानि नाम. बुद्धानुस्सतीति बुद्धस्स गुणानुस्सरणं. एवं अनुस्सरतो हि पीति उप्पज्जति. सो तं पीतिं खयतो वयतो पट्ठपेत्वा अरहत्तं पापुणाति. उपचारकम्मट्ठानं नामेतं गिहीनम्पि लब्भति, एस नयो सब्बत्थ. वित्थारकथा पनेत्थ विसुद्धिमग्गे वुत्तनयेनेव वेदितब्बा.
सततविहारछक्कवण्णना
३२८. सततविहाराति ¶ खीणासवस्स निच्चविहारा. चक्खुना रूपं दिस्वाति चक्खुद्वारारम्मणे आपाथगते तं रूपं चक्खुविञ्ञाणेन दिस्वा जवनक्खणे इट्ठे अरज्जन्तो नेव सुमनो होति, अनिट्ठे अदुस्सन्तो न दुम्मनो. असमपेक्खने मोहं अनुप्पादेन्तो उपेक्खको विहरति मज्झत्तो, सतिया युत्तत्ता सतो, सम्पजञ्ञेन युत्तत्ता सम्पजानो. सेसपदेसुपि एसेव नयो. इति छसुपि द्वारेसु उपेक्खको विहरतीति इमिना छळङ्गुपेक्खा कथिता. सम्पजानोति वचनतो पन चत्तारि ञाणसम्पयुत्तचित्तानि लब्भन्ति. सततविहाराति वचनतो अट्ठपि महाचित्तानि लब्भन्ति अरज्जन्तो अदुस्सन्तोति वचनतो दसपि चित्तानि लब्भन्ति. सोमनस्सं कथं लब्भतीति चे आसेवनतो लब्भति.
अभिजातिछक्कवण्णना
३२९. अभिजातियोति ¶ जातियो. कण्हाभिजातिको समानोति कण्हे नीचकुले जातो हुत्वा. कण्हं धम्मं अभिजायतीति काळकं दसदुस्सील्यधम्मं पसवति करोति. सो तं अभिजायित्वा निरये निब्बत्तति. सुक्कं धम्मन्ति अहं पुब्बेपि पुञ्ञानं अकतत्ता नीचकुले निब्बत्तो. इदानि पुञ्ञं करोमीति पुञ्ञसङ्खातं पण्डरं धम्मं अभिजायति. सो तेन सग्गे निब्बत्तति. अकण्हं असुक्कं निब्बानन्ति निब्बानञ्हि सचे कण्हं भवेय्य, कण्हविपाकं ददेय्य. सचे सुक्कं, सुक्कविपाकं ददेय्य. द्विन्नम्पि अप्पदानतो पन ‘‘अकण्हं असुक्क’’न्ति वुत्तं. निब्बानञ्च नाम इमस्मिं अत्थे अरहत्तं अधिप्पेतं. तञ्हि किलेसनिब्बानन्ते जातत्ता निब्बानं नाम. तं एस अभिजायति पसवति करोति. सुक्काभिजातिको समानोति सुक्के उच्चकुले जातो हुत्वा. सेसं वुत्तनयेनेव वेदितब्बं.
निब्बेधभागियछक्कवण्णना
निब्बेधभागियाति ¶ निब्बेधो वुच्चति निब्बानं, तं भजन्ति उपगच्छन्तीति निब्बेधभागिया. अनिच्चसञ्ञादयो पञ्चके वुत्ता. निरोधानुपस्सनाञाणे सञ्ञा निरोधसञ्ञा नाम.
‘‘इमे ¶ खो, आवुसो’’तिआदि वुत्तनयेनेव योजेतब्बं. इति द्वावीसतिया छक्कानं वसेन बात्तिंससतपञ्हे कथेन्तो थेरो सामग्गिरसं दस्सेसीति.
छक्कवण्णना निट्ठिता.
सत्तकवण्णना
३३०. इति छक्कवसेन सामग्गिरसं दस्सेत्वा इदानि सत्तकवसेन दस्सेतुं पुन देसनं आरभि.
तत्थ सम्पत्तिपटिलाभट्ठेन सद्धाव धनं सद्धाधनं. एस नयो सब्बत्थ. पञ्ञाधनं पनेत्थ सब्बसेट्ठं. पञ्ञाय हि ठत्वा तीणि सुचरितानि पञ्चसीलानि दससीलानि पूरेत्वा सग्गूपगा होन्ति, सावकपारमीञाणं, पच्चेकबोधिञाणं, सब्बञ्ञुतञ्ञाणञ्च पटिविज्झन्ति. इमासं सम्पत्तीनं पटिलाभकारणतो पञ्ञा ‘‘धन’’न्ति वुत्ता. सत्तपि चेतानि लोकियलोकुत्तरमिस्सकानेव कथितानि. बोज्झङ्गकथा कथिताव.
समाधिपरिक्खाराति ¶ समाधिपरिवारा. सम्मादिट्ठादीनि वुत्तत्थानेव. इमेपि सत्त परिक्खारा लोकियलोकुत्तराव कथिता.
असतं धम्मा असन्ता वा धम्मा लामका धम्माति असद्धम्मा. विपरियायेन सद्धम्मा वेदितब्बा. सेसमेत्थ उत्तानत्थमेव. सद्धम्मेसु पन सद्धादयो सब्बेपि विपस्सकस्सेव कथिता. तेसुपि पञ्ञा लोकियलोकुत्तरा. अयं विसेसो.
सप्पुरिसानं धम्माति सप्पुरिसधम्मा. तत्थ सुत्तगेय्यादिकं धम्मं जानातीति धम्मञ्ञू. तस्स तस्सेव भासितस्स अत्थं जानातीति अत्थञ्ञू. ‘‘एत्तकोम्हि सीलेन समाधिना पञ्ञाया’’ति एवं अत्तानं जानातीति अत्तञ्ञू. पटिग्गहणपरिभोगेसु मत्तं जानातीति मत्तञ्ञू. अयं ¶ कालो उद्देसस्स, अयं कालो परिपुच्छाय, अयं कालो योगस्स अधिगमायाति एवं कालं जानातीति कालञ्ञू. एत्थ च पञ्च वस्सानि उद्देसस्स कालो. दस ¶ परिपुच्छाय. इदं अतिसम्बाधं. दस वस्सानि पन उद्देसस्स कालो. वीसति परिपुच्छाय. ततो परं योगे कम्मं कातब्बं. अट्ठविधं परिसं जानातीति परिसञ्ञू. सेवितब्बासेवितब्बं पुग्गलं जानातीति पुग्गलञ्ञू.
३३१. निद्दसवत्थूनीति निद्दसादिवत्थूनि. निद्दसो भिक्खु, निब्बीसो, नित्तिंसो, निच्चत्तालीसो, निप्पञ्ञासो भिक्खूति एवं वचनकारणानि. अयं किर पञ्हो तित्थियसमये उप्पन्नो. तित्थिया हि दसवस्सकाले मतं निगण्ठं निद्दसोति वदन्ति. सो किर पुन दसवस्सो न होति. न केवलञ्च दसवस्सोव. नववस्सोपि…पे… एकवस्सोपि न होति. एतेनेव नयेन वीसतिवस्सादिकालेपि मतं निब्बीसो, नित्तिंसो, निच्चत्तालीसो, निप्पञ्ञासोति वदन्ति. आयस्मा आनन्दो गामे विचरन्तो तं कथं सुत्वा विहारं गन्त्वा भगवतो आरोचेसि. भगवा आह –
‘‘न इदं, आनन्द, तित्थियानं अधिवचनं मम सासने खीणासवस्सेतं अधिवचनं. खीणासवो हि दसवस्सकाले परिनिब्बुतो पुन दसवस्सो न होति. न केवलञ्च दसवस्सोव, नववस्सोपि…पे… एकवस्सोपि. न केवलञ्च एकवस्सोव, दसमासिकोपि…पे… एकमासिकोपि. एकदिवसिकोपि. एकमुहुत्तोपि न होति एव. कस्मा? पुन पटिसन्धिया अभावा. निब्बीसादीसुपि एसेव नयो. इति भगवा मम सासने खीणासवस्सेतं अधिवचन’’न्ति ¶ –
वत्वा येहि कारणेहि सो निद्दसो होति, तानि दस्सेतुं सत्त निद्दसवत्थूनि देसेति. थेरोपि तमेव देसनं उद्धरित्वा सत्त निद्दसवत्थूनि इधावुसो, भिक्खु, सिक्खासमादानेतिआदिमाह. तत्थ इधाति इमस्मिं सासने. सिक्खासमादाने तिब्बच्छन्दो होतीति सिक्खत्तयपूरणे बहलच्छन्दो होति. आयतिञ्च सिक्खासमादाने अविगतपेमोति ¶ अनागते पुनदिवसादीसुपि सिक्खापूरणे अविगतपेमेन समन्नागतो होति. धम्मनिसन्तियाति धम्मनिसामनाय. विपस्सनायेतं अधिवचनं. इच्छाविनयेति तण्हाविनयने. पटिसल्लानेति एकीभावे. वीरियारम्भेति कायिकचेतसिकस्स वीरियस्स पूरणे. सतिनेपक्केति सतियञ्चेव नेपक्कभावे च. दिट्ठिपटिवेधेति मग्गदस्सने. सेसं सब्बत्थ वुत्तनयेनेव वेदितब्बं.
सञ्ञासु असुभानुपस्सनाञाणे सञ्ञा असुभसञ्ञा. आदीनवानुपस्सनाञाणे सञ्ञा आदीनवसञ्ञा नाम. सेसा हेट्ठा वुत्ता एव. बलसत्तकविञ्ञाणट्ठितिसत्तकपुग्गलसत्तकानि वुत्तनयानेव ¶ . अप्पहीनट्ठेन अनुसयन्तीति अनुसया. थामगतो कामरागो कामरागानुसयो. एस नयो सब्बत्थ. संयोजनसत्तकं उत्तानत्थमेव.
अधिकरणसमथसत्तकवण्णना
अधिकरणसमथेसु अधिकरणानि समेन्ति वूपसमेन्तीति अधिकरणसमथा. उप्पन्नुप्पन्नानन्ति उप्पन्नानं उप्पन्नानं. अधिकरणानन्ति विवादाधिकरणं अनुवादाधिकरणं आपत्ताधिकरणं किच्चाधिकरणन्ति इमेसं चतुन्नं. समथाय वूपसमायाति समथत्थञ्चेव वूपसमनत्थञ्च. सम्मुखाविनयो दातब्बो…पे… तिणवत्थारकोति इमे सत्त समथा दातब्बा.
तत्रायं विनिच्छयनयो. अधिकरणेसु ताव धम्मोति वा अधम्मोति वा अट्ठारसहि वत्थूहि विवदन्तानं भिक्खूनं यो विवादो, इदं विवादाधिकरणं नाम. सीलविपत्तिया ¶ वा आचारदिट्ठिआजीवविपत्तिया वा अनुवदन्तानं अनुवादो उपवदना चेव चोदना च, इदं अनुवादाधिकरणं नाम. मातिकाय आगता पञ्च, विभङ्गे द्वेति सत्तपि आपत्तिक्खन्धा, इदं आपत्ताधिकरणं नाम. सङ्घस्स अपलोकनादीनं चतुन्नं कम्मानं करणं, इदं किच्चाधिकरणं नाम.
तत्थ विवादाधिकरणं द्वीहि समथेहि सम्मति सम्मुखाविनयेन च येभुय्यसिकाय च. सम्मुखाविनयेनेव सम्ममानं यस्मिं विहारे उप्पन्नं तस्मिंयेव वा अञ्ञत्थ वूपसमेतुं गच्छन्तानं अन्तरामग्गे वा यत्थ गन्त्वा सङ्घस्स निय्यातितं तत्थ सङ्घेन वा सङ्घे वूपसमेतुं असक्कोन्ते तत्थेव ¶ उब्बाहिकाय सम्मतपुग्गलेहि वा विनिच्छितं सम्मति. एवं सम्ममाने च पनेतस्मिं या सङ्घसम्मुखता धम्मसम्मुखता विनयसम्मुखता पुग्गलसम्मुखता, अयं सम्मुखाविनयो नाम.
तत्थ च कारकसङ्घस्स सङ्घसामग्गिवसेन सम्मुखीभावो सङ्घसम्मुखता. समेतब्बस्स वत्थुनो भूतता धम्मसम्मुखता. यथा तं समेतब्बं, तथेव सम्मनं विनयसम्मुखता. यो च विवदति, येन च विवदति, तेसं उभिन्नं अत्थपच्चत्थिकानं सम्मुखीभावो पुग्गलसम्मुखता. उब्बाहिकाय वूपसमे पनेत्थ सङ्घसम्मुखता परिहायति. एवं ताव सम्मुखाविनयेनेव सम्मति.
सचे ¶ पनेवम्पि न सम्मति, अथ नं उब्बाहिकाय सम्मता भिक्खू ‘‘न मयं सक्कोम वूपसमेतु’’न्ति सङ्घस्सेव निय्यातेन्ति, ततो सङ्घो पञ्चङ्गसमन्नागतं भिक्खुं सलाकग्गाहापकं सम्मन्नति. तेन गुळ्हकविवटकसकण्णजप्पकेसु तीसु सलाकग्गाहेसु अञ्ञतरवसेन सलाकं गाहापेत्वा सन्निपतितपरिसाय धम्मवादीनं येभुय्यताय यथा ते धम्मवादिनो वदन्ति, एवं वूपसन्तं अधिकरणं सम्मुखाविनयेन च येभुय्यसिकाय च वूपसन्तं होति.
तत्थ सम्मुखाविनयो वुत्तनयो एव. यं पन येभुय्यसिकाकम्मस्स करणं, अयं येभुय्यसिका नाम. एवं विवादाधिकरणं द्वीहि समथेहि सम्मति. अनुवादाधिकरणं चतूहि समथेहि सम्मति – सम्मुखाविनयेन ¶ च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च. सम्मुखाविनयेनेव सम्ममानं यो च अनुवदति, यञ्च अनुवदति, तेसं वचनं सुत्वा सचे काचि आपत्ति नत्थि, उभो खमापेत्वा, सचे अत्थि, अयं नामेत्थ आपत्तीति एवं विनिच्छितं वूपसम्मति. तत्थ सम्मुखाविनयलक्खणं वुत्तनयमेव. यदा पन खीणासवस्स भिक्खुनो अमूलिकाय सीलविपत्तिया अनुद्धंसितस्स सतिविनयं याचमानस्स सङ्घो ञत्तिचतुत्थेन कम्मेन सतिविनयं देति, तदा सम्मुखाविनयेन च सतिविनयेन च वूपसन्तं होति. दिन्ने पन सतिविनये पुन तस्मिं पुग्गले कस्सचि अनुवादो न रुहति.
यदा उम्मत्तको भिक्खु उम्मादवसेन अस्सामणके अज्झाचारे ‘‘सरतायस्मा एवरूपिं आपत्ति’’न्ति भिक्खूहि चोदियमानो ‘‘उम्मत्तकेन मे ¶ , आवुसो, एतं कतं, नाहं तं सरामी’’ति भणन्तोपि भिक्खूहि चोदियमानोव पुन अचोदनत्थाय अमूळ्हविनयं याचति, सङ्घो चस्स ञत्तिचतुत्थेन कम्मेन अमूळ्हविनयं देति, तदा सम्मुखाविनयेन च अमूळ्हविनयेन च वूपसन्तं होति. दिन्ने पन अमूळ्हविनये पुन तस्मिं पुग्गले कस्सचि तप्पच्चया अनुवादो न रुहति.
यदा पन पाराजिकेन वा पाराजिकसामन्तेन वा चोदियमानस्स अञ्ञेनञ्ञं पटिचरतो पापुस्सन्नताय पापियस्स पुग्गलस्स ‘‘सचायं अच्छिन्नमूलो भविस्सति, सम्मा वत्तित्वा ओसारणं लभिस्सति. सचे छिन्नमूलो अयमेवस्स नासना भविस्सती’’ति मञ्ञमानो सङ्घो ञत्तिचतुत्थेन कम्मेन तस्सपापियसिकं करोति, तदा सम्मुखाविनयेन च तस्सपापियसिकाय च वूपसन्तं होतीति. एवं अनुवादाधिकरणं चतूहि समथेहि सम्मति. आपत्ताधिकरणं तीहि समथेहि सम्मति सम्मुखाविनयेन च पटिञ्ञातकरणेन च तिणवत्थारकेन च. तस्स सम्मुखाविनयेनेव वूपसमो नत्थि. यदा पन एकस्स वा भिक्खुनो ¶ सन्तिके सङ्घगणमज्झेसु वा भिक्खु लहुकं आपत्तिं देसेति, तदा आपत्ताधिकरणं सम्मुखाविनयेन च पटिञ्ञातकरणेन च वूपसम्मति.
तत्थ सम्मुखाविनये ताव यो च देसेति, यस्स च देसेति, तेसं सम्मुखीभावो पुग्गलसम्मुखता. सेसं वुत्तनयमेव.
पुग्गलस्स गणस्स च देसनाकाले सङ्घसम्मुखता परिहायति. या पनेत्थ अहं, भन्ते, इत्थन्नामं आपत्तिं ¶ आपन्नोति च आम, पस्सामीति च पटिञ्ञा, ताय पटिञ्ञाय ‘‘आयतिं संवरेय्यासी’’ति करणं, तं पटिञ्ञातकरणं नाम. सङ्घादिसेसे हि परिवासादियाचना पटिञ्ञा. परिवासादीनं दानं पटिञ्ञातकरणं नाम. द्वे पक्खजाता पन भण्डनकारका भिक्खू बहुं अस्सामणकं अज्झाचरित्वा पुन लज्जिधम्मे उप्पन्ने सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय संवत्तेय्याति अञ्ञमञ्ञं आपत्तिया कारापने दोसं दिस्वा यदा तिणवत्थारककम्मं करोन्ति, तदा आपत्ताधिकरणं सम्मुखाविनयेन च तिणवत्थारकेन च सम्मति.
तत्थ हि यत्तका हत्थपासूपगता ‘‘न मेतं खमती’’ति एवं दिट्ठाविकम्मं अकत्वा निद्दम्पि ओक्कन्ता होन्ति, सब्बेसं ठपेत्वा थुल्लवज्जञ्च गिहिपटिसंयुत्तञ्च ¶ सब्बापत्तियो वुट्ठहन्ति, एवं आपत्ताधिकरणं तीहि समथेहि सम्मति. किच्चाधिकरणं एकेन समथेन सम्मति सम्मुखाविनयेनेव. इमानि चत्तारि अधिकरणानि यथानुरूपं इमेहि सत्तहि समथेहि सम्मन्ति. तेन वुत्तं – उप्पन्नुप्पन्नानं अधिकरणानं समथाय वूपसमाय सम्मुखाविनयो दातब्बो…पे… तिणवत्थारकोति. अयमेत्थ विनिच्छयनयो. वित्थारो पन समथक्खन्धके आगतोयेव. विनिच्छयोपिस्स समन्तपासादिकायं वुत्तो.
‘‘इमे खो, आवुसो’’तिआदि वुत्तनयेनेव योजेतब्बं. इति चुद्दसन्नं सत्तकानं वसेन अट्ठनवुति पञ्हे कथेन्तो थेरो सामग्गिरसं दस्सेसीति.
सत्तकवण्णना निट्ठिता.
अट्ठकवण्णना
३३३. इति ¶ सत्तकवसेन सामग्गिरसं दस्सेत्वा इदानि अट्ठकवसेन दस्सेतुं पुन देसनं आरभि. तत्थ मिच्छत्ताति अयाथावा मिच्छासभावा. सम्मत्ताति याथावा सम्मासभावा.
३३४. कुसीतवत्थूनीति कुसीतस्स अलसस्स वत्थूनि पतिट्ठा कोसज्जकारणानीति अत्थो. कम्मं कत्तब्बं होतीति चीवरविचारणादिकम्मं कातब्बं होति. न वीरियं आरभतीति दुविधम्पि वीरियं नारभति. अप्पत्तस्साति झानविपस्सनामग्गफलधम्मस्स अप्पत्तस्स पत्तिया. अनधिगतस्साति ¶ तस्सेव अनधिगतस्स अधिगमत्थाय. असच्छिकतस्साति तस्सेव अपच्चक्खकतस्स सच्छिकरणत्थाय. इदं पठमन्ति इदं हन्दाहं निपज्जामीति एवं ओसीदनं पठमं कुसीतवत्थु. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो. ‘‘मासाचितं मञ्ञे’’ति एत्थ पन मासाचितं नाम तिन्तमासो. यथा तिन्तमासो गरुको होति, एवं गरुकोति अधिप्पायो. गिलाना वुट्ठितो होतीति गिलानो हुत्वा पच्छा वुट्ठितो होति.
३३५. आरम्भवत्थूनीति वीरियकारणानि. तेसम्पि इमिनाव नयेन अत्थो वेदितब्बो.
३३६. दानवत्थूनीति ¶ दानकारणानि. आसज्ज दानं देतीति पत्वा दानं देति. आगतं दिस्वाव मुहुत्तंयेव निसीदापेत्वा सक्कारं कत्वा दानं देति, दस्सामि दस्सामीति न किलमेति. इति एत्थ आसादनं दानकारणं नाम होति. भया दानं देतीतिआदीसुपि भयादीनि दानकारणानीति वेदितब्बानि. तत्थ भयं नाम अयं अदायको अकारकोति गरहाभयं वा अपायभयं वा. अदासि मेति मय्हं पुब्बे एस इदं नाम अदासीति देति. दस्सति मेति अनागते इदं नाम दस्सतीति देति. साहु दानन्ति दानं नाम साधु सुन्दरं, बुद्धादीहि पण्डितेहि पसत्थन्ति देति. चित्तालङ्कारचित्तपरिक्खारत्थं दानं देतीति समथविपस्सनाचित्तस्स अलङ्कारत्थञ्चेव परिवारत्थञ्च देति. दानञ्हि चित्तं मुदुकं करोति. येन लद्धं होति, सोपि लद्धं मेति मुदुचित्तो होति, येन दिन्नं, सोपि दिन्नं मयाति मुदुचित्तो होति, इति उभिन्नम्पि चित्तं मुदुकं करोति, तेनेव ‘‘अदन्तदमनं दान’’न्ति वुच्चति. यथाह –
‘‘अदन्तदमनं दानं, अदानं दन्तदूसकं;
दानेन पियवाचाय, उन्नमन्ति नमन्ति चा’’ति.
इमेसु ¶ ¶ पन अट्ठसु दानेसु चित्तालङ्कारदानमेव उत्तमं.
३३७. दानूपपत्तियोति दानपच्चया उपपत्तियो. दहतीति ठपेति. अधिट्ठातीति तस्सेव वेवचनं. भावेतीति वड्ढेति. हीने विमुत्तन्ति हीनेसु पञ्चकामगुणेसु विमुत्तं. उत्तरि अभावितन्ति ततो उत्तरि मग्गफलत्थाय अभावितं. तत्रूपपत्तिया संवत्ततीति यं पत्थेत्वा कुसलं कतं, तत्थ तत्थ निब्बत्तनत्थाय संवत्तति.
वीतरागस्साति मग्गेन वा समुच्छिन्नरागस्स समापत्तिया वा विक्खम्भितरागस्स. दानमत्तेनेव हि ब्रह्मलोके निब्बत्तितुं न सक्का. दानं पन समाधिविपस्सनाचित्तस्स अलङ्कारो परिवारो होति. ततो दानेन मुदुचित्तो ब्रह्मविहारे भावेत्वा ब्रह्मलोके निब्बत्तति. तेन वुत्तं ‘‘वीतरागस्स नो सरागस्सा’’ति.
खत्तियानं परिसा खत्तियपरिसा, समूहोति अत्थो. एस नयो सब्बत्थ.
लोकस्स ¶ धम्मा लोकधम्मा. एतेहि मुत्तो नाम नत्थि, बुद्धानम्पि होन्तियेव. वुत्तम्पि चेतं – ‘‘अट्ठिमे, भिक्खवे, लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च अट्ठ लोकधम्मे अनुपरिवत्तती’’ति (अ. नि. ८.५). लाभो अलाभोति लाभे आगते अलाभो आगतो एवाति वेदितब्बो. यसादीसुपि एसेव नयो.
३३८. अभिभायतनविमोक्खकथा हेट्ठा कथिता एव.
‘‘इमे खो, आवुसो’’तिआदि वुत्तनयेनेव योजेतब्बं. इति एकादसन्नं अट्ठकानं वसेन अट्ठासीति पञ्हे कथेन्तो थेरो सामग्गिरसं दस्सेसीति.
अट्ठकवण्णना निट्ठिता.
नवकवण्णना
३४०. इति ¶ अट्ठकवसेन सामग्गिरसं दस्सेत्वा इदानि नवकवसेन दस्सेतुं पुन देसनं आरभि. तत्थ आघातवत्थूनीति आघातकारणानि. आघातं बन्धतीति कोपं बन्धति करोति उप्पादेति.
तं कुतेत्थ लब्भाति तं अनत्थचरणं मा अहोसीति एतस्मिं पुग्गले कुतो लब्भा, केन कारणेन सक्का लद्धुं ¶ ? परो नाम परस्स अत्तनो चित्तरुचिया अनत्थं करोतीति एवं चिन्तेत्वा आघातं पटिविनोदेति. अथ वा सचाहं पटिकोपं करेय्यं, तं कोपकरणं एत्थ पुग्गले कुतो लब्भा, केन कारणेन लद्धब्बन्ति अत्थो. कुतो लाभातिपि पाठो, सचाहं एत्थ कोपं करेय्यं, तस्मिं मे कोपकरणे कुतो लाभा, लाभा नाम के सियुन्ति अत्थो. इमस्मिञ्च अत्थे तन्ति निपातमत्तमेव होति.
३४१. सत्तावासाति सत्तानं आवासा, वसनट्ठानानीति अत्थो. तत्थ सुद्धावासापि सत्तावासोव, असब्बकालिकत्ता पन न गहिता. सुद्धावासा हि बुद्धानं खन्धावारसदिसा. असङ्ख्येय्यकप्पे बुद्धेसु अनिब्बत्तन्तेसु ¶ तं ठानं सुञ्ञं होतीति असब्बकालिकत्ता न गहिता. सेसमेत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव.
३४२. अक्खणेसु धम्मो च देसियतीति चतुसच्चधम्मो देसियति. ओपसमिकोति किलेसूपसमकरो. परिनिब्बानिकोति किलेसपरिनिब्बानेन परिनिब्बानावहो. सम्बोधगामीति चतुमग्गञाणपटिवेधगामी. अञ्ञतरन्ति असञ्ञभवं वा अरूपभवं वा.
३४३. अनुपुब्बविहाराति अनुपटिपाटिया समापज्जितब्बविहारा.
३४४. अनुपुब्बनिरोधाति अनुपटिपाटिया निरोधा.
‘‘इमे, खो आवुसो’’तिआदि वुत्तनयेनेव योजेतब्बं. इति छन्नं नवकानं वसेन चतुपण्णास पञ्हे कथेन्तो थेरो सामग्गिरसं दस्सेसीति.
नवकवण्णना निट्ठिता.
दसकवण्णना
३४५. इति ¶ नवकवसेन सामग्गिरसं दस्सेत्वा इदानि दसकवसेन दस्सेतुं पुन देसनं आरभि. तत्थ नाथकरणाति ‘‘सनाथा, भिक्खवे, विहरथ मा अनाथा, दस इमे, भिक्खवे, धम्मा नाथकरणा’’ति (अ. नि. १०.१८) एवं अक्खाता अत्तनो पतिट्ठाकरा धम्मा.
कल्याणमित्तोतिआदीसु सीलादिगुणसम्पन्ना कल्याणा अस्स मित्ताति कल्याणमित्तो. ते चस्स ठाननिसज्जादीसु सह अयनतो सहायाति कल्याणसहायो. चित्तेन चेव कायेन च कल्याणमित्तेसु एव सम्पवङ्को ओनतोति कल्याणसम्पवङ्को. सुवचो ¶ होतीति सुखेन वत्तब्बो होति सुखेन अनुसासितब्बो. खमोति गाळ्हेन फरुसेन कक्खळेन वुच्चमानो खमति, न कुप्पति. पदक्खिणग्गाही अनुसासनिन्ति यथा एकच्चो ओवदियमानो वामतो गण्हाति, पटिप्फरति वा असुणन्तो वा गच्छति, एवं अकत्वा ‘‘ओवदथ, भन्ते ¶ , अनुसासथ, तुम्हेसु अनोवदन्तेसु को अञ्ञो ओवदिस्सती’’ति पदक्खिणं गण्हाति.
उच्चावचानीति उच्चानि च अवचानि च. किं करणीयानीति किं करोमीति एवं वत्वा कत्तब्बकम्मानि. तत्थ उच्चकम्मानि नाम चीवरस्स करणं रजनं चेतिये सुधाकम्मं उपोसथागारचेतियघरबोधियघरेसु कत्तब्बन्ति एवमादि. अवचकम्मं नाम पादधोवनमक्खनादिखुद्दककम्मं. तत्रुपायायाति तत्रुपगमनीया. अलं कातुन्ति कातुं समत्थो होति. अलं संविधातुन्ति विचारेतुं समत्थो.
धम्मे अस्स कामो सिनेहोति धम्मकामो, तेपिटकं बुद्धवचनं पियायतीति अत्थो. पियसमुदाहारोति परस्मिं कथेन्ते सक्कच्चं सुणाति, सयञ्च परेसं देसेतुकामो होतीति अत्थो. ‘‘अभिधम्मे अभिविनये’’ति एत्थ धम्मो अभिधम्मो, विनयो अभिविनयोति चतुक्कं वेदितब्बं. तत्थ धम्मोति सुत्तन्तपिटकं. अभिधम्मोति सत्त पकरणानि. विनयोति उभतोविभङ्गा. अभिविनयोति खन्धकपरिवारा. अथ वा सुत्तन्तपिटकम्पि अभिधम्मपिटकम्पि धम्मो एव. मग्गफलानि अभिधम्मो. सकलं विनयपिटकं विनयो. किलेसवूपसमकारणं अभिविनयो. इति सब्बस्मिम्पि एत्थ धम्मे अभिधम्मे विनये अभिविनये च. उळारपामोज्जोति बहुलपामोज्जो होतीति अत्थो.
कुसलेसु ¶ धम्मेसूति कारणत्थे भुम्मं, चतुभूमककुसलधम्मकारणा, तेसं अधिगमत्थाय अनिक्खित्तधुरो होतीति अत्थो.
३४६. कसिणदसके सकलट्ठेन कसिणानि. तदारम्मणानं धम्मानं खेत्तट्ठेन वा अधिट्ठानट्ठेन वा आयतनानि. उद्धन्ति उपरि गगनतलाभिमुखं. अधोति ¶ हेट्ठा भूमितलाभिमुखं. तिरियन्ति खेत्तमण्डलमिव समन्ता परिच्छिन्दित्वा. एकच्चो हि उद्धमेव कसिणं वड्ढेति, एकच्चो अधो, एकच्चो समन्ततो. तेन तेन वा कारणेन एवं पसारेति आलोकमिव रूपदस्सनकामो. तेन वुत्तं ‘‘पथवीकसिणमेको सञ्जानाति उद्धं अधो तिरिय’’न्ति. अद्वयन्ति इदं पन एकस्स अञ्ञभावानुपगमनत्थं वुत्तं. यथा हि उदकं पविट्ठस्स सब्बदिसासु उदकमेव होति, न अञ्ञं, एवमेव पथवीकसिणं पथवीकसिणमेव होति ¶ , नत्थि तस्स अञ्ञो कसिणसम्भेदोति. एस नयो सब्बत्थ. अप्पमाणन्ति इदं तस्स तस्स फरणअप्पमाणवसेन वुत्तं. तञ्हि चेतसा फरन्तो सकलमेव फरति, न ‘‘अयमस्स आदि, इदं मज्झ’’न्ति पमाणं गण्हातीति. विञ्ञाणकसिणन्ति चेत्थ कसिणुग्घाटिमाकासे पवत्तविञ्ञाणं. तत्थ कसिणवसेन कसिणुग्घाटिमाकासे कसिणुग्घाटिमाकासवसेन तत्थ पवत्तविञ्ञाणे उद्धं अधो तिरियता वेदितब्बा. अयमेत्थ सङ्खेपो. कम्मट्ठानभावनानयेन पनेतानि पथवीकसिणादीनि वित्थारतो विसुद्धिमग्गे वुत्तानेव.
अकुसलकम्मपथदसकवण्णना
३४७. कम्मपथेसु कम्मानेव सुगतिदुग्गतीनं पथभूतत्ता कम्मपथा नाम. तेसु पाणातिपातो अदिन्नादानं मुसावादादयो च चत्तारो ब्रह्मजाले वित्थारिता एव. कामेसुमिच्छाचारोति एत्थ पन कामेसूति मेथुनसमाचारेसु मेथुनवत्थूसु वा. मिच्छाचारोति एकन्तनिन्दितो लामकाचारो. लक्खणतो पन असद्धम्माधिप्पायेन कायद्वारप्पवत्ता अगमनीयट्ठानवीतिक्कमचेतना कामेसुमिच्छाचारो.
तत्थ अगमनीयट्ठानं नाम पुरिसानं ताव मातुरक्खिता, पितुरक्खिता, मातापितुरक्खिता, भातुरक्खिता, भगिनिरक्खिता, ञातिरक्खिता, गोत्तरक्खिता, धम्मरक्खिता, सारक्खा, सपरिदण्डाति मातुरक्खितादयो दस. धनक्कीता, छन्दवासिनी, भोगवासिनी, पटवासिनी, ओदपत्तकिनी, ओभतचुम्बटा, दासी च भरिया च, कम्मकारी च भरिया च, धजाहटा, मुहुत्तिकाति एता धनक्कीतादयो दसाति वीसति. इत्थीसु पन द्विन्नं ¶ सारक्खसपरिदण्डानं दसन्नञ्च धनक्कीतादीनन्ति द्वादसन्नं इत्थीनं अञ्ञे पुरिसा. इदं अगमनीयट्ठानं नाम. सो पनेस मिच्छाचारो सीलादिगुणरहिते अगमनीयट्ठाने अप्पसावज्जो. सीलादिगुणसम्पन्ने ¶ महासावज्जो. तस्स चत्तारो सम्भारा अगमनीयवत्थु, तस्मिं सेवनचित्तं, सेवनप्पयोगो, मग्गेनमग्गप्पटिपत्तिअधिवासनन्ति. एको पयोगो साहत्थिको एव.
अभिज्झायतीति अभिज्झा, परभण्डाभिमुखी हुत्वा तन्निन्नताय पवत्ततीति अत्थो. सा ‘‘अहो वत इदं ममस्सा’’ति एवं परभण्डाभिज्झायनलक्खणा अदिन्नादानं विय अप्पसावज्जा महासावज्जा च. तस्सा द्वे सम्भारा परभण्डं, अत्तनो परिणामनञ्च. परभण्डवत्थुके हि ¶ लोभे उप्पन्नेपि न ताव कम्मपथभेदो होति, याव ‘‘अहो वतीदं ममस्सा’’ति अत्तनो न परिणामेति.
हितसुखं ब्यापादयतीति ब्यापादो. सो परं विनासाय मनोपदोसलक्खणो फरुसावाचा विय अप्पसावज्जो महासावज्जो च. तस्स द्वे सम्भारा परसत्तो च, तस्स विनासचिन्ता च. परसत्तवत्थुके हि कोधे उप्पन्नेपि न ताव कम्मपथभेदो होति, याव ‘‘अहो वतायं उच्छिज्झेय्य विनस्सेय्या’’ति तस्स विनासं न चिन्तेति.
यथाभुच्चगहणाभावेन मिच्छा पस्सतीति मिच्छादिट्ठि. सा ‘‘नत्थि दिन्न’’न्तिआदिना नयेन विपरीतदस्सनलक्खणा. सम्फप्पलापो विय अप्पसावज्जा महासावज्जा च. अपिच अनियता अप्पसावज्जा, नियता महासावज्जा. तस्सा द्वे सम्भारा वत्थुनो च गहिताकारविपरीतता, यथा च तं गण्हाति, तथाभावेन तस्सूपट्ठानन्ति.
इमेसं पन दसन्नं अकुसलकम्मपथानं धम्मतो कोट्ठासतो आरम्मणतो वेदनातो मूलतोति पञ्चहाकारेहि विनिच्छयो वेदितब्बो.
तत्थ धम्मतोति एतेसु हि पटिपाटिया सत्त चेतनाधम्माव होन्ति. अभिज्झादयो तयो चेतनासम्पयुत्ता.
कोट्ठासतोति पटिपाटिया सत्त, मिच्छादिट्ठि चाति इमे अट्ठ कम्मपथा एव होन्ति, नो ¶ मूलानि. अभिज्झाब्यापादा कम्मपथा चेव मूलानि च. अभिज्झा हि मूलं पत्वा लोभो अकुसलमूलं होति. ब्यापादो दोसो अकुसलमूलं होति.
आरम्मणतोति पाणातिपातो जीवितिन्द्रियारम्मणतो सङ्खारारम्मणो होति. अदिन्नादानं सत्तारम्मणं वा सङ्खारारम्मणं वा, मिच्छाचारो फोट्ठब्बवसेन सङ्खारारम्मणो. ‘‘सत्तारम्मणो’’तिपि एके. मुसावादो सत्तारम्मणो वा सङ्खारारम्मणो वा, तथा पिसुणवाचा. फरुसवाचा सत्तारम्मणाव. सम्फप्पलापो दिट्ठसुतमुतविञ्ञातवसेन सत्तारम्मणो वा सङ्खारारम्मणो ¶ वा. तथा अभिज्झा. ब्यापादो सत्तारम्मणोव. मिच्छादिट्ठि तेभूमकधम्मवसेन सङ्खारारम्मणा.
वेदनातोति ¶ पाणातिपातो दुक्खवेदनो होति. किञ्चापि हि राजानो चोरं दिस्वा हसमानापि ‘‘गच्छथ नं घातेथा’’ति वदन्ति, सन्निट्ठापकचेतना पन दुक्खसम्पयुत्ताव होति. अदिन्नादानं तिवेदनं. मिच्छाचारो सुखमज्झत्तवसेन द्विवेदनो. सन्निट्ठापकचित्ते पन मज्झत्तवेदनो न होति. मुसावादो तिवेदनो. तथा पिसुणवाचा. फरुसवाचा दुक्खवेदना. सम्फप्पलापो तिवेदनो. अभिज्झा सुखमज्झत्तवसेन द्विवेदना तथा मिच्छादिट्ठि. ब्यापादो दुक्खवेदनो.
मूलतोति पाणातिपातो दोसमोहवसेन द्विमूलको होति. अदिन्नादानं दोसमोहवसेन वा लोभमोहवसेन वा. मिच्छाचारो लोभमोहवसेन. मुसावादो दोसमोहवसेन वा लोभमोहवसेन वा तथा पिसुणवाचा सम्फप्पलापो च. फरुसवाचा दोसमोहवसेन. अभिज्झा मोहवसेन एकमूला. तथा ब्यापादो. मिच्छादिट्ठि लोभमोहवसेन द्विमूलाति.
कुसलकम्मपथदसकवण्णना
पाणातिपाता वेरमणिआदीनि समादानसम्पत्तसमुच्छेदविरतिवसेन वेदितब्बानि.
धम्मतो पन एतेसुपि पटिपाटिया सत्त चेतनापि वत्तन्ति विरतियोपि. अन्ते तयो चेतनासम्पयुत्ताव.
कोट्ठासतोति पटिपाटिया सत्त कम्मपथा एव, नो मूलानि. अन्ते तयो कम्मपथा चेव मूलानि ¶ च. अनभिज्झा हि मूलं पत्वा अलोभो कुसलमूलं होति. अब्यापादो अदोसो कुसलमूलं. सम्मादिट्ठि अमोहो कुसलमूलं.
आरम्मणतोति पाणातिपातादीनं आरम्मणानेव एतेसं आरम्मणानि. वीतिक्कमितब्बतोयेव हि वेरमणी नाम होति. यथा पन निब्बानारम्मणो अरियमग्गो किलेसे पजहति, एवं जीवितिन्द्रियादिआरम्मणापेते कम्मपथा पाणातिपातादीनि दुस्सील्यानि पजहन्तीति वेदितब्बा.
वेदनातोति ¶ सब्बे सुखवेदना होन्ति मज्झत्तवेदना वा. कुसलं पत्वा हि दुक्खवेदना नाम नत्थि.
मूलतोति पटिपाटिया सत्त ञाणसम्पयुत्तचित्तेन विरमन्तस्स अलोभअदोसअमोहवसेन तिमूलानि होन्ति, ञाणविप्पयुत्तचित्तेन विरमन्तस्स द्विमूलानि. अनभिज्झा ञाणसम्पयुत्तचित्तेन विरमन्तस्स द्विमूला, ञाणविप्पयुत्तचित्तेन एकमूला. अलोभो पन अत्तनाव अत्तनो मूलं न होति. अब्यापादेपि ¶ एसेव नयो. सम्मादिट्ठि अलोभादोसवसेन द्विमूला एवाति.
अरियवासदसकवण्णना
३४८. अरियवासाति अरिया एव वसिंसु वसन्ति वसिस्सन्ति एतेसूति अरियवासा. पञ्चङ्गविप्पहीनोति पञ्चहि अङ्गेहि विप्पयुत्तोव हुत्वा खीणासवो अवसि वसति वसिस्सतीति तस्मा अयं पञ्चङ्गविप्पहीनता, अरियस्स वासत्ता अरियवासोति वुत्तो. एस नयो सब्बत्थ.
एवं खो, आवुसो, भिक्खु छळङ्गसमन्नागतो होतीति छळङ्गुपेक्खाय समन्नागतो होति. छळङ्गुपेक्खा नाम केति? ञाणादयो. ‘‘ञाण’’न्ति वुत्ते किरियतो चत्तारि ञाणसम्पयुत्तचित्तानि लब्भन्ति. ‘‘सततविहारो’’ति वुत्ते अट्ठ महाचित्तानि. ‘‘रज्जनदुस्सनं नत्थी’’ति वुत्ते दस चित्तानि लब्भन्ति. सोमनस्सं आसेवनवसेन लब्भति.
सतारक्खेन चेतसाति खीणासवस्स हि तीसु द्वारेसु सब्बकालं सति आरक्खकिच्चं साधेति ¶ . तेनेवस्स ‘‘चरतो च तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनं पच्चुपट्ठितं होती’’ति वुच्चति.
पुथुसमणब्राह्मणानन्ति बहूनं समणब्राह्मणानं. एत्थ च समणाति पब्बज्जुपगता. ब्राह्मणाति भोवादिनो. पुथुपच्चेकसच्चानीति बहूनि पाटेक्कसच्चानि, इदमेव दस्सनं सच्चं, इदमेव दस्सनं सच्चन्ति एवं पाटियेक्कं गहितानि बहूनि सच्चानीति अत्थो. नुन्नानीति निहतानि. पणुन्नानीति सुट्ठु निहतानि. चत्तानीति विस्सट्ठानि. वन्तानीति वमितानि. मुत्तानीति छिन्नबन्धनानि ¶ कतानि. पहीनानीति पजहितानि. पटिनिस्सट्ठानीति यथा न पुन चित्तं आरुहन्ति, एवं पटिनिस्सज्जितानि. सब्बानेव तानि गहितग्गहणस्स विस्सट्ठभाववेवचनानि.
समवयसट्ठेसनोति एत्थ अवयाति अनूना. सट्ठाति विस्सट्ठा. सम्मा अवया सट्ठा एसना अस्साति समवयसट्ठेसनो. सम्मा विस्सट्ठसब्बएसनोति अत्थो. रागा चित्तं विमुत्तन्तिआदीहि मग्गस्स किच्चनिप्फत्ति कथिता.
रागो ¶ मे पहीनोतिआदीहि पच्चवेक्खणाय फलं कथितं.
असेक्खधम्मदसकवण्णना
असेक्खा सम्मादिट्ठीतिआदयो सब्बेपि फलसम्पयुत्तधम्मा एव. एत्थ च सम्मादिट्ठि, सम्माञाणन्ति द्वीसु ठानेसु पञ्ञाव कथिता. सम्माविमुत्तीति इमिना पदेन वुत्तावसेसा. फलसमापत्तिधम्मा सङ्गहिताति वेदितब्बा.
‘‘इमे खो, आवुसो’’तिआदि वुत्तनयेनेव योजेतब्बं. इति छन्नं दसकानं वसेन समसट्ठि पञ्हे कथेन्तो थेरो सामग्गिरसं दस्सेसीति.
दसकवण्णना निट्ठिता.
पञ्हसमोधानवण्णना
३४९. इध ¶ पन ठत्वा पञ्हा समोधानेतब्बा. इमस्मिञ्हि सुत्ते एककवसेन द्वे पञ्हा कथिता. दुकवसेन सत्तति. तिकवसेन असीतिसतं. चतुक्कवसेन द्वेसतानि. पञ्चकवसेन तिंससतं. छक्कवसेन बात्तिंससतं. सत्तकवसेन अट्ठनवुति. अट्ठकवसेन अट्ठासीति. नवकवसेन चतुपण्णास. दसकवसेन समसट्ठीति एवं सहस्सं चुद्दस पञ्हा कथिता.
इमञ्हि सुत्तन्तं ठपेत्वा तेपिटके बुद्धवचने अञ्ञो सुत्तन्तो एवं बहुपञ्हपटिमण्डितो नत्थि. भगवा इमं सुत्तन्तं आदितो पट्ठाय सकलं ¶ सुत्वा चिन्तेसि – ‘‘धम्मसेनापति सारिपुत्तो बुद्धबलं दीपेत्वा अप्पटिवत्तियं सीहनादं नदति. सावकभासितोति वुत्ते ओकप्पना न होति, जिनभासितोति वुत्ते होति, तस्मा जिनभासितं कत्वा देवमनुस्सानं ओकप्पनं इमस्मिं सुत्तन्ते उप्पादेस्सामी’’ति. ततो वुट्ठाय साधुकारं अदासि. तेन वुत्तं ‘‘अथ खो भगवा वुट्ठहित्वा आयस्मन्तं सारिपुत्तं आमन्तेसि, साधु, साधु, सारिपुत्त, साधु खो त्वं सारिपुत्त, भिक्खूनं सङ्गीतिपरियायं अभासी’’ति.
तत्थ सङ्गीतिपरियायन्ति सामग्गिया कारणं. इदं वुत्तं होति – ‘‘साधु, खो त्वं, सारिपुत्त, मम सब्बञ्ञुतञ्ञाणेन संसन्दित्वा भिक्खूनं सामग्गिरसं अभासी’’ति. समनुञ्ञो सत्था अहोसीति अनुमोदनेन समनुञ्ञो अहोसि. एत्तकेन अयं सुत्तन्तो जिनभासितो नाम जातो. देसनापरियोसाने इमं सुत्तन्तं मनसिकरोन्ता ते भिक्खू अरहत्तं पापुणिंसूति.
सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय
सङ्गीतिसुत्तवण्णना निट्ठिता.