📜

११. दसुत्तरसुत्तं

३५०. एवं मे सुतं – एकं समयं भगवा चम्पायं विहरति गग्गराय पोक्खरणिया तीरे महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति! ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच –

‘‘दसुत्तरं पवक्खामि, धम्मं निब्बानपत्तिया;

दुक्खस्सन्तकिरियाय, सब्बगन्थप्पमोचनं’’.

एको धम्मो

३५१. ‘‘एको, आवुसो, धम्मो बहुकारो, एको धम्मो भावेतब्बो, एको धम्मो परिञ्ञेय्यो, एको धम्मो पहातब्बो, एको धम्मो हानभागियो, एको धम्मो विसेसभागियो, एको धम्मो दुप्पटिविज्झो, एको धम्मो उप्पादेतब्बो, एको धम्मो अभिञ्ञेय्यो, एको धम्मो सच्छिकातब्बो.

(क) ‘‘कतमो एको धम्मो बहुकारो? अप्पमादो कुसलेसु धम्मेसु. अयं एको धम्मो बहुकारो.

(ख) ‘‘कतमो एको धम्मो भावेतब्बो? कायगतासति सातसहगता. अयं एको धम्मो भावेतब्बो.

(ग) ‘‘कतमो एको धम्मो परिञ्ञेय्यो? फस्सो सासवो उपादानियो. अयं एको धम्मो परिञ्ञेय्यो.

(घ) ‘‘कतमो एको धम्मो पहातब्बो? अस्मिमानो. अयं एको धम्मो पहातब्बो.

(ङ) ‘‘कतमो एको धम्मो हानभागियो? अयोनिसो मनसिकारो. अयं एको धम्मो हानभागियो.

(च) ‘‘कतमो एको धम्मो विसेसभागियो? योनिसो मनसिकारो. अयं एको धम्मो विसेसभागियो.

(छ) ‘‘कतमो एको धम्मो दुप्पटिविज्झो? आनन्तरिको चेतोसमाधि. अयं एको धम्मो दुप्पटिविज्झो.

(ज) ‘‘कतमो एको धम्मो उप्पादेतब्बो? अकुप्पं ञाणं. अयं एको धम्मो उप्पादेतब्बो.

(झ) ‘‘कतमो एको धम्मो अभिञ्ञेय्यो? सब्बे सत्ता आहारट्ठितिका. अयं एको धम्मो अभिञ्ञेय्यो.

(ञ) ‘‘कतमो एको धम्मो सच्छिकातब्बो? अकुप्पा चेतोविमुत्ति. अयं एको धम्मो सच्छिकातब्बो.

‘‘इति इमे दस धम्मा भूता तच्छा तथा अवितथा अनञ्ञथा सम्मा तथागतेन अभिसम्बुद्धा.

द्वे धम्मा

३५२. ‘‘द्वे धम्मा बहुकारा, द्वे धम्मा भावेतब्बा, द्वे धम्मा परिञ्ञेय्या, द्वे धम्मा पहातब्बा , द्वे धम्मा हानभागिया, द्वे धम्मा विसेसभागिया, द्वे धम्मा दुप्पटिविज्झा, द्वे धम्मा उप्पादेतब्बा, द्वे धम्मा अभिञ्ञेय्या, द्वे धम्मा सच्छिकातब्बा.

(क) ‘‘कतमे द्वे धम्मा बहुकारा? सति च सम्पजञ्ञञ्च. इमे द्वे धम्मा बहुकारा.

(ख) ‘‘कतमे द्वे धम्मा भावेतब्बा? समथो च विपस्सना च. इमे द्वे धम्मा भावेतब्बा.

(ग) ‘‘कतमे द्वे धम्मा परिञ्ञेय्या? नामञ्च रूपञ्च. इमे द्वे धम्मा परिञ्ञेय्या.

(घ) ‘‘कतमे द्वे धम्मा पहातब्बा? अविज्जा च भवतण्हा च. इमे द्वे धम्मा पहातब्बा.

(ङ) ‘‘कतमे द्वे धम्मा हानभागिया? दोवचस्सता च पापमित्तता च. इमे द्वे धम्मा हानभागिया.

(च) ‘‘कतमे द्वे धम्मा विसेसभागिया? सोवचस्सता च कल्याणमित्तता च. इमे द्वे धम्मा विसेसभागिया.

(छ) ‘‘कतमे द्वे धम्मा दुप्पटिविज्झा? यो च हेतु यो च पच्चयो सत्तानं संकिलेसाय, यो च हेतु यो च पच्चयो सत्तानं विसुद्धिया. इमे द्वे धम्मा दुप्पटिविज्झा.

(ज) ‘‘कतमे द्वे धम्मा उप्पादेतब्बा? द्वे ञाणानि – खये ञाणं, अनुप्पादे ञाणं. इमे द्वे धम्मा उप्पादेतब्बा.

(झ) ‘‘कतमे द्वे धम्मा अभिञ्ञेय्या? द्वे धातुयो – सङ्खता च धातु असङ्खता च धातु. इमे द्वे धम्मा अभिञ्ञेय्या.

(ञ) ‘‘कतमे द्वे धम्मा सच्छिकातब्बा? विज्जा च विमुत्ति च. इमे द्वे धम्मा सच्छिकातब्बा.

‘‘इति इमे वीसति धम्मा भूता तच्छा तथा अवितथा अनञ्ञथा सम्मा तथागतेन अभिसम्बुद्धा.

तयो धम्मा

३५३. ‘‘तयो धम्मा बहुकारा, तयो धम्मा भावेतब्बा…पे… तयो धम्मा सच्छिकातब्बा.

(क) ‘‘कतमे तयो धम्मा बहुकारा? सप्पुरिससंसेवो, सद्धम्मस्सवनं, धम्मानुधम्मप्पटिपत्ति. इमे तयो धम्मा बहुकारा.

(ख) ‘‘कतमे तयो धम्मा भावेतब्बा? तयो समाधी – सवितक्को सविचारो समाधि, अवितक्को विचारमत्तो समाधि, अवितक्को अविचारो समाधि. इमे तयो धम्मा भावेतब्बा.

(ग) ‘‘कतमे तयो धम्मा परिञ्ञेय्या? तिस्सो वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना. इमे तयो धम्मा परिञ्ञेय्या.

(घ) ‘‘कतमे तयो धम्मा पहातब्बा? तिस्सो तण्हा – कामतण्हा, भवतण्हा, विभवतण्हा. इमे तयो धम्मा पहातब्बा.

(ङ) ‘‘कतमे तयो धम्मा हानभागिया? तीणि अकुसलमूलानि – लोभो अकुसलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलं. इमे तयो धम्मा हानभागिया.

(च) ‘‘कतमे तयो धम्मा विसेसभागिया? तीणि कुसलमूलानि – अलोभो कुसलमूलं, अदोसो कुसलमूलं, अमोहो कुसलमूलं. इमे तयो धम्मा विसेसभागिया.

(छ) ‘‘कतमे तयो धम्मा दुप्पटिविज्झा? तिस्सो निस्सरणिया धातुयो – कामानमेतं निस्सरणं यदिदं नेक्खम्मं, रूपानमेतं निस्सरणं यदिदं अरूपं, यं खो पन किञ्चि भूतं सङ्खतं पटिच्चसमुप्पन्नं, निरोधो तस्स निस्सरणं. इमे तयो धम्मा दुप्पटिविज्झा.

(ज) ‘‘कतमे तयो धम्मा उप्पादेतब्बा? तीणि ञाणानि – अतीतंसे ञाणं, अनागतंसे ञाणं, पच्चुप्पन्नंसे ञाणं. इमे तयो धम्मा उप्पादेतब्बा.

(झ) ‘‘कतमे तयो धम्मा अभिञ्ञेय्या? तिस्सो धातुयो – कामधातु, रूपधातु, अरूपधातु. इमे तयो धम्मा अभिञ्ञेय्या.

(ञ) ‘‘कतमे तयो धम्मा सच्छिकातब्बा? तिस्सो विज्जा – पुब्बेनिवासानुस्सतिञाणं विज्जा, सत्तानं चुतूपपाते ञाणं विज्जा, आसवानं खये ञाणं विज्जा. इमे तयो धम्मा सच्छिकातब्बा.

‘‘इति इमे तिंस धम्मा भूता तच्छा तथा अवितथा अनञ्ञथा सम्मा तथागतेन अभिसम्बुद्धा.

चत्तारो धम्मा

३५४. ‘‘चत्तारो धम्मा बहुकारा, चत्तारो धम्मा भावेतब्बा…पे… चत्तारो धम्मा सच्छिकातब्बा.

(क) ‘‘कतमे चत्तारो धम्मा बहुकारा? चत्तारि चक्कानि – पतिरूपदेसवासो, सप्पुरिसूपनिस्सयो [सप्पुरिसुपस्सयो (स्या. कं.)], अत्तसम्मापणिधि, पुब्बे च कतपुञ्ञता. इमे चत्तारो धम्मा बहुकारा.

(ख) ‘‘कतमे चत्तारो धम्मा भावेतब्बा? चत्तारो सतिपट्ठाना – इधावुसो, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. वेदनासु…पे… चित्ते… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. इमे चत्तारो धम्मा भावेतब्बा.

(ग) ‘‘कतमे चत्तारो धम्मा परिञ्ञेय्या? चत्तारो आहारा – कबळीकारो [कवळीकारो (स्या. कं.)] आहारो ओळारिको वा सुखुमो वा, फस्सो दुतियो, मनोसञ्चेतना ततिया, विञ्ञाणं चतुत्थं. इमे चत्तारो धम्मा परिञ्ञेय्या.

(घ) ‘‘कतमे चत्तारो धम्मा पहातब्बा? चत्तारो ओघा – कामोघो, भवोघो, दिट्ठोघो, अविज्जोघो. इमे चत्तारो धम्मा पहातब्बा.

(ङ) ‘‘कतमे चत्तारो धम्मा हानभागिया? चत्तारो योगा – कामयोगो, भवयोगो, दिट्ठियोगो, अविज्जायोगो. इमे चत्तारो धम्मा हानभागिया.

(च) ‘‘कतमे चत्तारो धम्मा विसेसभागिया? चत्तारो विसञ्ञोगा – कामयोगविसंयोगो, भवयोगविसंयोगो, दिट्ठियोगविसंयोगो, अविज्जायोगविसंयोगो. इमे चत्तारो धम्मा विसेसभागिया.

(छ) ‘‘कतमे चत्तारो धम्मा दुप्पटिविज्झा? चत्तारो समाधी – हानभागियो समाधि, ठितिभागियो समाधि, विसेसभागियो समाधि, निब्बेधभागियो समाधि. इमे चत्तारो धम्मा दुप्पटिविज्झा.

(ज) ‘‘कतमे चत्तारो धम्मा उप्पादेतब्बा? चत्तारि ञाणानि – धम्मे ञाणं, अन्वये ञाणं, परिये ञाणं, सम्मुतिया ञाणं. इमे चत्तारो धम्मा उप्पादेतब्बा.

(झ) ‘‘कतमे चत्तारो धम्मा अभिञ्ञेय्या? चत्तारि अरियसच्चानि – दुक्खं अरियसच्चं, दुक्खसमुदयं [दुक्खसमुदयो (स्या. कं.)] अरियसच्चं, दुक्खनिरोधं [दुक्खनिरोधो (स्या. कं.)] अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं. इमे चत्तारो धम्मा अभिञ्ञेय्या.

(ञ) ‘‘कतमे चत्तारो धम्मा सच्छिकातब्बा? चत्तारि सामञ्ञफलानि – सोतापत्तिफलं, सकदागामिफलं, अनागामिफलं, अरहत्तफलं . इमे चत्तारो धम्मा सच्छिकातब्बा.

‘‘इति इमे चत्तारीसधम्मा भूता तच्छा तथा अवितथा अनञ्ञथा सम्मा तथागतेन अभिसम्बुद्धा.

पञ्च धम्मा

३५५. ‘‘पञ्च धम्मा बहुकारा…पे… पञ्च धम्मा सच्छिकातब्बा.

(क) ‘‘कतमे पञ्च धम्मा बहुकारा? पञ्च पधानियङ्गानि – इधावुसो, भिक्खु सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. अप्पाबाधो होति अप्पातङ्को समवेपाकिनिया गहणिया समन्नागतो नातिसीताय नाच्चुण्हाय मज्झिमाय पधानक्खमाय. असठो होति अमायावी यथाभूतमत्तानं आवीकत्ता सत्थरि वा विञ्ञूसु वा सब्रह्मचारीसु. आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया. इमे पञ्च धम्मा बहुकारा.

(ख) ‘‘कतमे पञ्च धम्मा भावेतब्बा? पञ्चङ्गिको सम्मासमाधि – पीतिफरणता, सुखफरणता, चेतोफरणता , आलोकफरणता, पच्चवेक्खणनिमित्तं [पच्चवेक्खणानिमित्तं (स्या. कं.)]. इमे पञ्च धम्मा भावेतब्बा.

(ग) ‘‘कतमे पञ्च धम्मा परिञ्ञेय्या? पञ्चुपादानक्खन्धा [सेय्यथीदं (सी. स्या. कं. पी.)] – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो विञ्ञाणुपादानक्खन्धो. इमे पञ्च धम्मा परिञ्ञेय्या.

(घ) ‘‘कतमे पञ्च धम्मा पहातब्बा? पञ्च नीवरणानि – कामच्छन्दनीवरणं, ब्यापादनीवरणं, थिनमिद्धनीवरणं, उद्धच्चकुकुच्चनीवरणं, विचिकिच्छानीवरणं. इमे पञ्च धम्मा पहातब्बा.

(ङ) ‘‘कतमे पञ्च धम्मा हानभागिया? पञ्च चेतोखिला – इधावुसो, भिक्खु सत्थरि कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति. यो सो, आवुसो, भिक्खु सत्थरि कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय. यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय . अयं पठमो चेतोखिलो. पुन चपरं, आवुसो, भिक्खु धम्मे कङ्खति विचिकिच्छति…पे… सङ्घे कङ्खति विचिकिच्छति…पे… सिक्खाय कङ्खति विचिकिच्छति…पे… सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो, यो सो, आवुसो, भिक्खु सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय. यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय. अयं पञ्चमो चेतोखिलो. इमे पञ्च धम्मा हानभागिया.

(च) ‘‘कतमे पञ्च धम्मा विसेसभागिया? पञ्चिन्द्रियानि – सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं. इमे पञ्च धम्मा विसेसभागिया.

(छ) ‘‘कतमे पञ्च धम्मा दुप्पटिविज्झा? पञ्च निस्सरणिया धातुयो – इधावुसो, भिक्खुनो कामे मनसिकरोतो कामेसु चित्तं न पक्खन्दति न पसीदति न सन्तिट्ठति न विमुच्चति. नेक्खम्मं खो पनस्स मनसिकरोतो नेक्खम्मे चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति. तस्स तं चित्तं सुगतं सुभावितं सुवुट्ठितं सुविमुत्तं विसंयुत्तं कामेहि. ये च कामपच्चया उप्पज्जन्ति आसवा विघाता परिळाहा, मुत्तो सो तेहि. न सो तं वेदनं वेदेति. इदमक्खातं कामानं निस्सरणं.

‘‘पुन चपरं, आवुसो, भिक्खुनो ब्यापादं मनसिकरोतो ब्यापादे चित्तं न पक्खन्दति न पसीदति न सन्तिट्ठति न विमुच्चति. अब्यापादं खो पनस्स मनसिकरोतो अब्यापादे चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति. तस्स तं चित्तं सुगतं सुभावितं सुवुट्ठितं सुविमुत्तं विसंयुत्तं ब्यापादेन. ये च ब्यापादपच्चया उप्पज्जन्ति आसवा विघाता परिळाहा, मुत्तो सो तेहि. न सो तं वेदनं वेदेति. इदमक्खातं ब्यापादस्स निस्सरणं.

‘‘पुन चपरं, आवुसो, भिक्खुनो विहेसं मनसिकरोतो विहेसाय चित्तं न पक्खन्दति न पसीदति न सन्तिट्ठति न विमुच्चति. अविहेसं खो पनस्स मनसिकरोतो अविहेसाय चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति . तस्स तं चित्तं सुगतं सुभावितं सुवुट्ठितं सुविमुत्तं विसंयुत्तं विहेसाय. ये च विहेसापच्चया उप्पज्जन्ति आसवा विघाता परिळाहा, मुत्तो सो तेहि. न सो तं वेदनं वेदेति. इदमक्खातं विहेसाय निस्सरणं.

‘‘पुन चपरं, आवुसो, भिक्खुनो रूपे मनसिकरोतो रूपेसु चित्तं न पक्खन्दति न पसीदति न सन्तिट्ठति न विमुच्चति. अरूपं खो पनस्स मनसिकरोतो अरूपे चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति. तस्स तं चित्तं सुगतं सुभावितं सुवुट्ठितं सुविमुत्तं विसंयुत्तं रूपेहि. ये च रूपपच्चया उप्पज्जन्ति आसवा विघाता परिळाहा, मुत्तो सो तेहि. न सो तं वेदनं वेदेति. इदमक्खातं रूपानं निस्सरणं.

‘‘पुन चपरं, आवुसो, भिक्खुनो सक्कायं मनसिकरोतो सक्काये चित्तं न पक्खन्दति न पसीदति न सन्तिट्ठति न विमुच्चति. सक्कायनिरोधं खो पनस्स मनसिकरोतो सक्कायनिरोधे चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति. तस्स तं चित्तं सुगतं सुभावितं सुवुट्ठितं सुविमुत्तं विसंयुत्तं सक्कायेन. ये च सक्कायपच्चया उप्पज्जन्ति आसवा विघाता परिळाहा, मुत्तो सो तेहि. न सो तं वेदनं वेदेति. इदमक्खातं सक्कायस्स निस्सरणं. इमे पञ्च धम्मा दुप्पटिविज्झा.

(ज) ‘‘कतमे पञ्च धम्मा उप्पादेतब्बा? पञ्च ञाणिको सम्मासमाधि – ‘अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको’ति पच्चत्तंयेव ञाणं उप्पज्जति. ‘अयं समाधि अरियो निरामिसो’ति पच्चत्तञ्ञेव ञाणं उप्पज्जति. ‘अयं समाधि अकापुरिससेवितो’ति पच्चत्तंयेव ञाणं उप्पज्जति. ‘अयं समाधि सन्तो पणीतो पटिप्पस्सद्धलद्धो एकोदिभावाधिगतो, न ससङ्खारनिग्गय्हवारितगतो’ति [न च ससङ्खारनिग्गय्ह वारितवतोति (सी. स्या. कं. पी.), न ससङ्खारनिग्गय्हवारिवावतो (क.), न ससङ्खारनिग्गय्हवारियाधिगतो (?)] पच्चत्तंयेव ञाणं उप्पज्जति. ‘सो खो पनाहं इमं समाधिं सतोव समापज्जामि सतो वुट्ठहामी’ति पच्चत्तंयेव ञाणं उप्पज्जति. इमे पञ्च धम्मा उप्पादेतब्बा.

(झ) ‘‘कतमे पञ्च धम्मा अभिञ्ञेय्या? पञ्च विमुत्तायतनानि – इधावुसो, भिक्खुनो सत्था धम्मं देसेति अञ्ञतरो वा गरुट्ठानियो सब्रह्मचारी. यथा यथा, आवुसो, भिक्खुनो सत्था धम्मं देसेति, अञ्ञतरो वा गरुट्ठानियो सब्रह्मचारी, तथा तथा सो [भिक्खु (स्या. कं.)] तस्मिं धम्मे अत्थप्पटिसंवेदी च होति धम्मपटिसंवेदी च. तस्स अत्थप्पटिसंवेदिनो धम्मपटिसंवेदिनो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. इदं पठमं विमुत्तायतनं.

‘‘पुन चपरं, आवुसो, भिक्खुनो न हेव खो सत्था धम्मं देसेति, अञ्ञतरो वा गरुट्ठानियो सब्रह्मचारी, अपि च खो यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति यथा यथा, आवुसो, भिक्खु यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति. तथा तथा सो तस्मिं धम्मे अत्थप्पटिसंवेदी च होति धम्मपटिसंवेदी च. तस्स अत्थप्पटिसंवेदिनो धम्मपटिसंवेदिनो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. इदं दुतियं विमुत्तायतनं.

‘‘पुन चपरं, आवुसो, भिक्खुनो न हेव खो सत्था धम्मं देसेति, अञ्ञतरो वा गरुट्ठानियो सब्रह्मचारी, नापि यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति. अपि च खो, यथासुतं यथापरियत्तं धम्मं वित्थारेन सज्झायं करोति. यथा यथा, आवुसो, भिक्खु यथासुतं यथापरियत्तं धम्मं वित्थारेन सज्झायं करोति तथा तथा सो तस्मिं धम्मे अत्थप्पटिसंवेदी च होति धम्मपटिसंवेदी च. तस्स अत्थप्पटिसंवेदिनो धम्मपटिसंवेदिनो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. इदं ततियं विमुत्तायतनं.

‘‘पुन चपरं, आवुसो, भिक्खुनो न हेव खो सत्था धम्मं देसेति, अञ्ञतरो वा गरुट्ठानियो सब्रह्मचारी, नापि यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति, नापि यथासुतं यथापरियत्तं धम्मं वित्थारेन सज्झायं करोति. अपि च खो, यथासुतं यथापरियत्तं धम्मं चेतसा अनुवितक्केति अनुविचारेति मनसानुपेक्खति. यथा यथा , आवुसो , भिक्खु यथासुतं यथापरियत्तं धम्मं चेतसा अनुवितक्केति अनुविचारेति मनसानुपेक्खति तथा तथा सो तस्मिं धम्मे अत्थप्पटिसंवेदी च होति धम्मपटिसंवेदी च. तस्स अत्थप्पटिसंवेदिनो धम्मपटिसंवेदिनो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. इदं चतुत्थं विमुत्तायतनं.

‘‘पुन चपरं, आवुसो, भिक्खुनो न हेव खो सत्था धम्मं देसेति, अञ्ञतरो वा गरुट्ठानियो सब्रह्मचारी, नापि यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति, नापि यथासुतं यथापरियत्तं धम्मं वित्थारेन सज्झायं करोति, नापि यथासुतं यथापरियत्तं धम्मं चेतसा अनुवितक्केति अनुविचारेति मनसानुपेक्खति; अपि च ख्वस्स अञ्ञतरं समाधिनिमित्तं सुग्गहितं होति सुमनसिकतं सूपधारितं सुप्पटिविद्धं पञ्ञाय. यथा यथा, आवुसो, भिक्खुनो अञ्ञतरं समाधिनिमित्तं सुग्गहितं होति सुमनसिकतं सूपधारितं सुप्पटिविद्धं पञ्ञाय तथा तथा सो तस्मिं धम्मे अत्थप्पटिसंवेदी च होति धम्मप्पटिसंवेदी च. तस्स अत्थप्पटिसंवेदिनो धम्मप्पटिसंवेदिनो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. इदं पञ्चमं विमुत्तायतनं. इमे पञ्च धम्मा अभिञ्ञेय्या.

(ञ) ‘‘कतमे पञ्च धम्मा सच्छिकातब्बा? पञ्च धम्मक्खन्धा – सीलक्खन्धो , समाधिक्खन्धो, पञ्ञाक्खन्धो, विमुत्तिक्खन्धो, विमुत्तिञाणदस्सनक्खन्धो. इमे पञ्च धम्मा सच्छिकातब्बा.

‘‘इति इमे पञ्ञास धम्मा भूता तच्छा तथा अवितथा अनञ्ञथा सम्मा तथागतेन अभिसम्बुद्धा.

छ धम्मा

३५६. ‘‘छ धम्मा बहुकारा…पे… छ धम्मा सच्छिकातब्बा.

(क) ‘‘कतमे छ धम्मा बहुकारा? छ सारणीया धम्मा. इधावुसो, भिक्खुनो मेत्तं कायकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च, अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति.

‘‘पुन चपरं, आवुसो, भिक्खुनो मेत्तं वचीकम्मं…पे… एकीभावाय संवत्तति.

‘‘पुन चपरं, आवुसो, भिक्खुनो मेत्तं मनोकम्मं…पे… एकीभावाय संवत्तति.

‘‘पुन चपरं, आवुसो, भिक्खु ये ते लाभा धम्मिका धम्मलद्धा अन्तमसो पत्तपरियापन्नमत्तम्पि, तथारूपेहि लाभेहि अप्पटिविभत्तभोगी होति सीलवन्तेहि सब्रह्मचारीहि साधारणभोगी, अयम्पि धम्मो सारणीयो…पे… एकीभावाय संवत्तति.

‘‘पुन चपरं, आवुसो, भिक्खु, यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि, तथारूपेसु सीलेसु सीलसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च, अयम्पि धम्मो सारणीयो…पे… एकीभावाय संवत्तति.

‘‘पुन चपरं, आवुसो, भिक्खु यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय, तथारूपाय दिट्ठिया दिट्ठि सामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च, अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो, सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति. इमे छ धम्मा बहुकारा.

(ख) ‘‘कतमे छ धम्मा भावेतब्बा? छ अनुस्सतिट्ठानानि – बुद्धानुस्सति, धम्मानुस्सति, सङ्घानुस्सति, सीलानुस्सति, चागानुस्सति, देवतानुस्सति. इमे छ धम्मा भावेतब्बा.

(ग) ‘‘कतमे छ धम्मा परिञ्ञेय्या? छ अज्झत्तिकानि आयतनानि – चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, मनायतनं. इमे छ धम्मा परिञ्ञेय्या.

(घ) ‘‘कतमे छ धम्मा पहातब्बा? छ तण्हाकाया – रूपतण्हा, सद्दतण्हा, गन्धतण्हा, रसतण्हा, फोट्ठब्बतण्हा, धम्मतण्हा. इमे छ धम्मा पहातब्बा.

(ङ) ‘‘कतमे छ धम्मा हानभागिया? छ अगारवा – इधावुसो, भिक्खु सत्थरि अगारवो विहरति अप्पतिस्सो. धम्मे…पे… सङ्घे… सिक्खाय… अप्पमादे… पटिसन्थारे अगारवो विहरति अप्पतिस्सो. इमे छ धम्मा हानभागिया.

(च) ‘‘कतमे छ धम्मा विसेसभागिया? छ गारवा – इधावुसो, भिक्खु सत्थरि सगारवो विहरति सप्पतिस्सो धम्मे…पे… सङ्घे… सिक्खाय… अप्पमादे… पटिसन्थारे सगारवो विहरति सप्पतिस्सो. इमे छ धम्मा विसेसभागिया.

(छ) ‘‘कतमे छ धम्मा दुप्पटिविज्झा? छ निस्सरणिया धातुयो – इधावुसो, भिक्खु एवं वदेय्य – ‘मेत्ता हि खो मे, चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, अथ च पन मे ब्यापादो चित्तं परियादाय तिट्ठती’ति. सो ‘मा हेवं’ तिस्स वचनीयो ‘मायस्मा एवं अवच, मा भगवन्तं अब्भाचिक्खि. न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य. अट्ठानमेतं आवुसो अनवकासो यं मेत्ताय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय. अथ च पनस्स ब्यापादो चित्तं परियादाय ठस्सतीति, नेतं ठानं विज्जति. निस्सरणं हेतं, आवुसो, ब्यापादस्स, यदिदं मेत्ताचेतोविमुत्ती’ति.

‘‘इध पनावुसो, भिक्खु एवं वदेय्य – ‘करुणा हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा. अथ च पन मे विहेसा चित्तं परियादाय तिट्ठती’ति. सो – ‘मा हेवं’ तिस्स वचनीयो, ‘मायस्मा एवं अवच, मा भगवन्तं अब्भाचिक्खि…पे… निस्सरणं हेतं, आवुसो, विहेसाय, यदिदं करुणाचेतोविमुत्ती’ति.

‘‘इध पनावुसो, भिक्खु एवं वदेय्य – ‘मुदिता हि खो मे चेतोविमुत्ति भाविता…पे… अथ च पन मे अरति चित्तं परियादाय तिट्ठती’ति. सो – ‘मा हेवं’ तिस्स वचनीयो ‘मायस्मा एवं अवच…पे… निस्सरणं हेतं, आवुसो अरतिया, यदिदं मुदिताचेतोविमुत्ती’ति.

‘‘इध पनावुसो, भिक्खु एवं वदेय्य – ‘उपेक्खा हि खो मे चेतोविमुत्ति भाविता…पे… अथ च पन मे रागो चित्तं परियादाय तिट्ठती’ति. सो – ‘मा हेवं’ तिस्स वचनीयो ‘मायस्मा एवं अवच…पे… निस्सरणं हेतं, आवुसो, रागस्स यदिदं उपेक्खाचेतोविमुत्ती’ति.

‘‘इध पनावुसो, भिक्खु एवं वदेय्य – ‘अनिमित्ता हि खो मे चेतोविमुत्ति भाविता…पे… अथ च पन मे निमित्तानुसारि विञ्ञाणं होती’ति. सो – ‘मा हेवं’ तिस्स वचनीयो ‘मायस्मा एवं अवच…पे… निस्सरणं हेतं, आवुसो, सब्बनिमित्तानं यदिदं अनिमित्ता चेतोविमुत्ती’ति.

‘‘इध पनावुसो, भिक्खु एवं वदेय्य – ‘अस्मीति खो मे विगतं, अयमहमस्मीति न समनुपस्सामि, अथ च पन मे विचिकिच्छाकथंकथासल्लं चित्तं परियादाय तिट्ठती’ति. सो – ‘मा हेवं’ तिस्स वचनीयो ‘मायस्मा एवं अवच, मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य. अट्ठानमेतं, आवुसो, अनवकासो यं अस्मीति विगते अयमहमस्मीति असमनुपस्सतो. अथ च पनस्स विचिकिच्छाकथंकथासल्लं चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति. निस्सरणं हेतं, आवुसो, विचिकिच्छाकथंकथासल्लस्स, यदिदं अस्मिमानसमुग्घाटो’ति. इमे छ धम्मा दुप्पटिविज्झा.

(ज) ‘‘कतमे छ धम्मा उप्पादेतब्बा? छ सततविहारा. इधावुसो, भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. इमे छ धम्मा उप्पादेतब्बा.

(झ) ‘‘कतमे छ धम्मा अभिञ्ञेय्या? छ अनुत्तरियानि – दस्सनानुत्तरियं, सवनानुत्तरियं, लाभानुत्तरियं, सिक्खानुत्तरियं, पारिचरियानुत्तरियं, अनुस्सतानुत्तरियं. इमे छ धम्मा अभिञ्ञेय्या.

(ञ) ‘‘कतमे छ धम्मा सच्छिकातब्बा? छ अभिञ्ञा – इधावुसो, भिक्खु अनेकविहितं इद्धिविधं पच्चनुभोति – एकोपि हुत्वा बहुधा होति , बहुधापि हुत्वा एको होति. आविभावं तिरोभावं. तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति सेय्यथापि आकासे . पथवियापि उम्मुज्जनिमुज्जं करोति सेय्यथापि उदके. उदकेपि अभिज्जमाने गच्छति सेय्यथापि पथवियं. आकासेपि पल्लङ्केन कमति सेय्यथापि पक्खी सकुणो. इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परामसति परिमज्जति. याव ब्रह्मलोकापि कायेन वसं वत्तेति.

‘‘दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति दिब्बे च मानुसे च, ये दूरे सन्तिके च.

‘‘परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति [जानाति (स्या. कं.)], सरागं वा चित्तं सरागं चित्तन्ति पजानाति …पे… अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानाति.

‘‘सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं एकम्पि जातिं…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति.

‘‘दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति …पे…

‘‘आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. इमे छ धम्मा सच्छिकातब्बा.

‘‘इति इमे सट्ठि धम्मा भूता तच्छा तथा अवितथा अनञ्ञथा सम्मा तथागतेन अभिसम्बुद्धा.

सत्त धम्मा

३५७. ‘‘सत्त धम्मा बहुकारा…पे… सत्त धम्मा सच्छिकातब्बा.

(क) ‘‘कतमे सत्त धम्मा बहुकारा? सत्त अरियधनानि – सद्धाधनं, सीलधनं, हिरिधनं, ओत्तप्पधनं, सुतधनं, चागधनं, पञ्ञाधनं. इमे सत्त धम्मा बहुकारा.

(ख) ‘‘कतमे सत्त धम्मा भावेतब्बा? सत्त सम्बोज्झङ्गा – सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो . इमे सत्त धम्मा भावेतब्बा.

(ग) ‘‘कतमे सत्त धम्मा परिञ्ञेय्या? सत्त विञ्ञाणट्ठितियो – सन्तावुसो, सत्ता नानत्तकाया नानत्तसञ्ञिनो, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका. अयं पठमा विञ्ञाणट्ठिति.

‘‘सन्तावुसो , सत्ता नानत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा ब्रह्मकायिका पठमाभिनिब्बत्ता. अयं दुतिया विञ्ञाणट्ठिति.

‘‘सन्तावुसो, सत्ता एकत्तकाया नानत्तसञ्ञिनो, सेय्यथापि देवा आभस्सरा. अयं ततिया विञ्ञाणट्ठिति.

‘‘सन्तावुसो, सत्ता एकत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा सुभकिण्हा. अयं चतुत्थी विञ्ञाणट्ठिति.

‘‘सन्तावुसो, सत्ता सब्बसो रूपसञ्ञानं समतिक्कमा…पे… ‘अनन्तो आकासो’ति आकासानञ्चायतनूपगा. अयं पञ्चमी विञ्ञाणट्ठिति.

‘‘सन्तावुसो, सत्ता सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनूपगा. अयं छट्ठी विञ्ञाणट्ठिति.

‘‘सन्तावुसो, सत्ता सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनूपगा. अयं सत्तमी विञ्ञाणट्ठिति. इमे सत्त धम्मा परिञ्ञेय्या.

(घ) ‘‘कतमे सत्त धम्मा पहातब्बा? सत्तानुसया – कामरागानुसयो, पटिघानुसयो, दिट्ठानुसयो, विचिकिच्छानुसयो, मानानुसयो, भवरागानुसयो , अविज्जानुसयो. इमे सत्त धम्मा पहातब्बा.

(ङ) ‘‘कतमे सत्त धम्मा हानभागिया? सत्त असद्धम्मा – इधावुसो, भिक्खु अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, अप्पस्सुतो होति, कुसीतो होति, मुट्ठस्सति होति, दुप्पञ्ञो होति. इमे सत्त धम्मा हानभागिया.

(च) ‘‘कतमे सत्त धम्मा विसेसभागिया? सत्त सद्धम्मा – इधावुसो, भिक्खु सद्धो होति, हिरिमा [हिरिको (स्या. कं.)] होति, ओत्तप्पी होति, बहुस्सुतो होति, आरद्धवीरियो होति, उपट्ठितस्सति होति, पञ्ञवा होति. इमे सत्त धम्मा विसेसभागिया.

(छ) ‘‘कतमे सत्त धम्मा दुप्पटिविज्झा? सत्त सप्पुरिसधम्मा – इधावुसो, भिक्खु धम्मञ्ञू च होति अत्थञ्ञू च अत्तञ्ञू च मत्तञ्ञू च कालञ्ञू च परिसञ्ञू च पुग्गलञ्ञू च. इमे सत्त धम्मा दुप्पटिविज्झा.

(ज) ‘‘कतमे सत्त धम्मा उप्पादेतब्बा? सत्त सञ्ञा – अनिच्चसञ्ञा, अनत्तसञ्ञा, असुभसञ्ञा, आदीनवसञ्ञा, पहानसञ्ञा, विरागसञ्ञा, निरोधसञ्ञा. इमे सत्त धम्मा उप्पादेतब्बा.

(झ) ‘‘कतमे सत्त धम्मा अभिञ्ञेय्या? सत्त निद्दसवत्थूनि – इधावुसो, भिक्खु सिक्खासमादाने तिब्बच्छन्दो होति, आयतिञ्च सिक्खासमादाने अविगतपेमो. धम्मनिसन्तिया तिब्बच्छन्दो होति, आयतिञ्च धम्मनिसन्तिया अविगतपेमो. इच्छाविनये तिब्बच्छन्दो होति, आयतिञ्च इच्छाविनये अविगतपेमो. पटिसल्लाने तिब्बच्छन्दो होति, आयतिञ्च पटिसल्लाने अविगतपेमो. वीरियारम्मे तिब्बच्छन्दो होति, आयतिञ्च वीरियारम्मे अविगतपेमो. सतिनेपक्के तिब्बच्छन्दो होति, आयतिञ्च सतिनेपक्के अविगतपेमो. दिट्ठिपटिवेधे तिब्बच्छन्दो होति, आयतिञ्च दिट्ठिपटिवेधे अविगतपेमो. इमे सत्त धम्मा अभिञ्ञेय्या.

(ञ) ‘‘कतमे सत्त धम्मा सच्छिकातब्बा? सत्त खीणासवबलानि – इधावुसो, खीणासवस्स भिक्खुनो अनिच्चतो सब्बे सङ्खारा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति. यंपावुसो, खीणासवस्स भिक्खुनो अनिच्चतो सब्बे सङ्खारा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति, इदम्पि खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’ति.

‘‘पुन चपरं, आवुसो, खीणासवस्स भिक्खुनो अङ्गारकासूपमा कामा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति. यंपावुसो…पे… ‘खीणा मे आसवा’ति.

‘‘पुन चपरं, आवुसो, खीणासवस्स भिक्खुनो विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भारं विवेकट्ठं नेक्खम्माभिरतं ब्यन्तीभूतं सब्बसो आसवट्ठानियेहि धम्मेहि. यंपावुसो…पे… ‘खीणा मे आसवा’ति.

‘‘पुन चपरं, आवुसो, खीणासवस्स भिक्खुनो चत्तारो सतिपट्ठाना भाविता होन्ति सुभाविता . यंपावुसो…पे… ‘खीणा मे आसवा’ति.

‘‘पुन चपरं, आवुसो, खीणासवस्स भिक्खुनो पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानि. यंपावुसो…पे… ‘खीणा मे आसवा’ति.

‘‘पुन चपरं, आवुसो, खीणासवस्स भिक्खुनो सत्त बोज्झङ्गा भाविता होन्ति सुभाविता. यंपावुसो…पे… ‘खीणा मे आसवा’ति.

‘‘पुन चपरं, आवुसो, खीणासवस्स भिक्खुनो अरियो अट्ठङ्गिको मग्गो भावितो होति सुभावितो. यंपावुसो, खीणासवस्स भिक्खुनो अरियो अट्ठङ्गिको मग्गो भावितो होति सुभावितो, इदम्पि खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’ति. इमे सत्त धम्मा सच्छिकातब्बा.

‘‘इतिमे सत्तति धम्मा भूता तच्छा तथा अवितथा अनञ्ञथा सम्मा तथागतेन अभिसम्बुद्धा.

पठमभाणवारो निट्ठितो.

अट्ठ धम्मा

३५८. ‘‘अट्ठ धम्मा बहुकारा…पे… अट्ठ धम्मा सच्छिकातब्बा.

(क) ‘‘कतमे अट्ठ धम्मा बहुकारा? अट्ठ हेतू अट्ठ पच्चया आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तन्ति. कतमे अट्ठ? इधावुसो, भिक्खु सत्थारं [सत्थारं वा (स्या. क.)] उपनिस्साय विहरति अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं, यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति पेमञ्च गारवो च. अयं पठमो हेतु पठमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय . पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.

‘‘तं खो पन सत्थारं उपनिस्साय विहरति अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं , यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति पेमञ्च गारवो च. ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति – ‘इदं, भन्ते, कथं? इमस्स को अत्थो’ति? तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानी [अनुत्तानिकतञ्च उत्तानिं (क.)] करोन्ति, अनेकविहितेसु च कङ्खाट्ठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति. अयं दुतियो हेतु दुतियो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय, वेपुल्लाय भावनाय पारिपूरिया संवत्तति.

‘‘तं खो पन धम्मं सुत्वा द्वयेन वूपकासेन सम्पादेति – कायवूपकासेन च चित्तवूपकासेन च. अयं ततियो हेतु ततियो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.

‘‘पुन चपरं, आवुसो, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु. अयं चतुत्थो हेतु चतुत्थो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.

‘‘पुन चपरं, आवुसो, भिक्खु बहुस्सुतो होति सुतधरो सुतसन्निचयो. ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्था सब्यञ्जना केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. अयं पञ्चमो हेतु पञ्चमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.

‘‘पुन चपरं, आवुसो, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. अयं छट्ठो हेतु छट्ठो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.

‘‘पुन चपरं, आवुसो, भिक्खु सतिमा होति परमेन सतिनेपक्केन समन्नागतो. चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता. अयं सत्तमो हेतु सत्तमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.

‘‘पुन चपरं, आवुसो, भिक्खु पञ्चसु उपादानक्खन्धेसु, उदयब्बयानुपस्सी विहरति – ‘इति रूपं इति रूपस्स समुदयो इति रूपस्स अत्थङ्गमो; इति वेदना इति वेदनाय समुदयो इति वेदनाय अत्थङ्गमो; इति सञ्ञा इति सञ्ञाय समुदयो इति सञ्ञाय अत्थङ्गमो; इति सङ्खारा इति सङ्खारानं समुदयो इति सङ्खारानं अत्थङ्गमो; इति विञ्ञाणं इति विञ्ञाणस्स समुदयो इति विञ्ञाणस्स अत्थङ्गमो’ति. अयं अट्ठमो हेतु अट्ठमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति. इमे अट्ठ धम्मा बहुकारा.

(ख) ‘‘कतमे अट्ठ धम्मा भावेतब्बा? अरियो अट्ठङ्गिको मग्गो सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि. इमे अट्ठ धम्मा भावेतब्बा.

(ग) ‘‘कतमे अट्ठ धम्मा परिञ्ञेय्या? अट्ठ लोकधम्मा – लाभो च, अलाभो च, यसो च, अयसो च, निन्दा च, पसंसा च, सुखञ्च, दुक्खञ्च. इमे अट्ठ धम्मा परिञ्ञेय्या.

(घ) ‘‘कतमे अट्ठ धम्मा पहातब्बा? अट्ठ मिच्छत्ता – मिच्छादिट्ठि, मिच्छासङ्कप्पो, मिच्छावाचा, मिच्छाकम्मन्तो, मिच्छाआजीवो, मिच्छावायामो, मिच्छासति, मिच्छासमाधि. इमे अट्ठ धम्मा पहातब्बा.

(ङ) ‘‘कतमे अट्ठ धम्मा हानभागिया? अट्ठ कुसीतवत्थूनि. इधावुसो, भिक्खुना कम्मं कातब्बं होति, तस्स एवं होति – ‘कम्मं खो मे कातब्बं भविस्सति, कम्मं खो पन मे करोन्तस्स कायो किलमिस्सति, हन्दाहं निपज्जामी’ति. सो निपज्जति, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. इदं पठमं कुसीतवत्थु.

‘‘पुन चपरं, आवुसो, भिक्खुना कम्मं कतं होति . तस्स एवं होति – ‘अहं खो कम्मं अकासिं, कम्मं खो पन मे करोन्तस्स कायो किलन्तो, हन्दाहं निपज्जामी’ति. सो निपज्जति, न वीरियं आरभति…पे… इदं दुतियं कुसीतवत्थु.

‘‘पुन चपरं, आवुसो, भिक्खुना मग्गो गन्तब्बो होति. तस्स एवं होति – ‘मग्गो खो मे गन्तब्बो भविस्सति, मग्गं खो पन मे गच्छन्तस्स कायो किलमिस्सति, हन्दाहं निपज्जामी’ति. सो निपज्जति, न वीरियं आरभति…पे… इदं ततियं कुसीतवत्थु.

‘‘पुन चपरं, आवुसो, भिक्खुना मग्गो गतो होति. तस्स एवं होति – ‘अहं खो मग्गं अगमासिं, मग्गं खो पन मे गच्छन्तस्स कायो किलन्तो, हन्दाहं निपज्जामी’ति. सो निपज्जति, न वीरियं आरभति…पे… इदं चतुत्थं कुसीतवत्थु.

‘‘पुन चपरं, आवुसो, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो न लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स एवं होति – ‘अहं खो गामं वा निगमं वा पिण्डाय चरन्तो नालत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, तस्स मे कायो किलन्तो अकम्मञ्ञो, हन्दाहं निपज्जामी’ति…पे… इदं पञ्चमं कुसीतवत्थु.

‘‘पुन चपरं, आवुसो, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स एवं होति – ‘अहं खो गामं वा निगमं वा पिण्डाय चरन्तो अलत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं , तस्स मे कायो गरुको अकम्मञ्ञो, मासाचितं मञ्ञे, हन्दाहं निपज्जामी’ति. सो निपज्जति…पे… इदं छट्ठं कुसीतवत्थु.

‘‘पुन चपरं, आवुसो, भिक्खुनो उप्पन्नो होति अप्पमत्तको आबाधो, तस्स एवं होति – ‘उप्पन्नो खो मे अयं अप्पमत्तको आबाधो अत्थि कप्पो निपज्जितुं, हन्दाहं निपज्जामी’ति. सो निपज्जति…पे… इदं सत्तमं कुसीतवत्थु.

‘‘पुन चपरं, आवुसो, भिक्खु गिलानावुट्ठितो होति अचिरवुट्ठितो गेलञ्ञा. तस्स एवं होति – ‘अहं खो गिलानावुट्ठितो अचिरवुट्ठितो गेलञ्ञा. तस्स मे कायो दुब्बलो अकम्मञ्ञो, हन्दाहं निपज्जामी’ति. सो निपज्जति…पे… इदं अट्ठमं कुसीतवत्थु. इमे अट्ठ धम्मा हानभागिया.

(च) ‘‘कतमे अट्ठ धम्मा विसेसभागिया? अट्ठ आरम्भवत्थूनि. इधावुसो, भिक्खुना कम्मं कातब्बं होति, तस्स एवं होति – ‘कम्मं खो मे कातब्बं भविस्सति, कम्मं खो पन मे करोन्तेन न सुकरं बुद्धानं सासनं मनसिकातुं, हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’ति. सो वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. इदं पठमं आरम्भवत्थु.

‘‘पुन चपरं, आवुसो, भिक्खुना कम्मं कतं होति. तस्स एवं होति – ‘अहं खो कम्मं अकासिं, कम्मं खो पनाहं करोन्तो नासक्खिं बुद्धानं सासनं मनसिकातुं, हन्दाहं वीरियं आरभामि…पे… इदं दुतियं आरम्भवत्थु.

‘‘पुन चपरं, आवुसो, भिक्खुना मग्गो गन्तब्बो होति. तस्स एवं होति – ‘मग्गो खो मे गन्तब्बो भविस्सति, मग्गं खो पन मे गच्छन्तेन न सुकरं बुद्धानं सासनं मनसिकातुं, हन्दाहं वीरियं आरभामि…पे… इदं ततियं आरम्भवत्थु.

‘‘पुन चपरं, आवुसो, भिक्खुना मग्गो गतो होति. तस्स एवं होति – ‘अहं खो मग्गं अगमासिं, मग्गं खो पनाहं गच्छन्तो नासक्खिं बुद्धानं सासनं मनसिकातुं, हन्दाहं वीरियं आरभामि…पे… इदं चतुत्थं आरम्भवत्थु.

‘‘पुन चपरं, आवुसो, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो न लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स एवं होति – ‘अहं खो गामं वा निगमं वा पिण्डाय चरन्तो नालत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं , तस्स मे कायो लहुको कम्मञ्ञो, हन्दाहं वीरियं आरभामि…पे… इदं पञ्चमं आरम्भवत्थु.

‘‘पुन चपरं, आवुसो, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स एवं होति – ‘अहं खो गामं वा निगमं वा पिण्डाय चरन्तो अलत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स मे कायो बलवा कम्मञ्ञो, हन्दाहं वीरियं आरभामि…पे… इदं छट्ठं आरम्भवत्थु.

‘‘पुन चपरं, आवुसो, भिक्खुनो उप्पन्नो होति अप्पमत्तको आबाधो. तस्स एवं होति – ‘उप्पन्नो खो मे अयं अप्पमत्तको आबाधो ठानं खो पनेतं विज्जति, यं मे आबाधो पवड्ढेय्य, हन्दाहं वीरियं आरभामि…पे… इदं सत्तमं आरम्भवत्थु.

‘‘पुन चपरं, आवुसो, भिक्खु गिलाना वुट्ठितो होति अचिरवुट्ठितो गेलञ्ञा. तस्स एवं होति – ‘अहं खो गिलाना वुट्ठितो अचिरवुट्ठितो गेलञ्ञा, ठानं खो पनेतं विज्जति, यं मे आबाधो पच्चुदावत्तेय्य, हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’ति. सो वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. इदं अट्ठमं आरम्भवत्थु. इमे अट्ठ धम्मा विसेसभागिया.

(छ) ‘‘कतमे अट्ठ धम्मा दुप्पटिविज्झा? अट्ठ अक्खणा असमया ब्रह्मचरियवासाय. इधावुसो, तथागतो च लोके उप्पन्नो होति अरहं सम्मासम्बुद्धो, धम्मो च देसियति ओपसमिको परिनिब्बानिको सम्बोधगामी सुगतप्पवेदितो. अयञ्च पुग्गलो निरयं उपपन्नो होति. अयं पठमो अक्खणो असमयो ब्रह्मचरियवासाय.

‘‘पुन चपरं, आवुसो, तथागतो च लोके उप्पन्नो होति अरहं सम्मासम्बुद्धो, धम्मो च देसियति ओपसमिको परिनिब्बानिको सम्बोधगामी सुगतप्पवेदितो, अयञ्च पुग्गलो तिरच्छानयोनिं उपपन्नो होति. अयं दुतियो अक्खणो असमयो ब्रह्मचरियवासाय.

‘‘पुन चपरं…पे… पेत्तिविसयं उपपन्नो होति. अयं ततियो अक्खणो असमयो ब्रह्मचरियवासाय.

‘‘पुन चपरं…पे… अञ्ञतरं दीघायुकं देवनिकायं उपपन्नो होति. अयं चतुत्थो अक्खणो असमयो ब्रह्मचरियवासाय.

‘‘पुन चपरं…पे… पच्चन्तिमेसु जनपदेसु पच्चाजातो होति मिलक्खेसु अविञ्ञातारेसु, यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं. अयं पञ्चमो अक्खणो असमयो ब्रह्मचरियवासाय.

‘‘पुन चपरं…पे… अयञ्च पुग्गलो मज्झिमेसु जनपदेसु पच्चाजातो होति, सो च होति मिच्छादिट्ठिको विपरीतदस्सनो – ‘नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति. अयं छट्ठो अक्खणो असमयो ब्रह्मचरियवासाय.

‘‘पुन चपरं…पे… अयञ्च पुग्गलो मज्झिमेसु जनपदेसु पच्चाजातो होति , सो च होति दुप्पञ्ञो जळो एळमूगो, नप्पटिबलो सुभासितदुब्भासितानमत्थमञ्ञातुं. अयं सत्तमो अक्खणो असमयो ब्रह्मचरियवासाय.

‘‘पुन चपरं…पे… अयञ्च पुग्गलो मज्झिमेसु जनपदेसु पच्चाजातो होति, सो च होति पञ्ञवा अजळो अनेळमूगो, पटिबलो सुभासितदुब्भासितानमत्थमञ्ञातुं. अयं अट्ठमो अक्खणो असमयो ब्रह्मचरियवासाय. इमे अट्ठ धम्मा दुप्पटिविज्झा.

(ज) ‘‘कतमे अट्ठ धम्मा उप्पादेतब्बा? अट्ठ महापुरिसवितक्का – अप्पिच्छस्सायं धम्मो, नायं धम्मो महिच्छस्स. सन्तुट्ठस्सायं धम्मो, नायं धम्मो असन्तुट्ठस्स. पविवित्तस्सायं धम्मो, नायं धम्मो सङ्गणिकारामस्स. आरद्धवीरियस्सायं धम्मो, नायं धम्मो कुसीतस्स. उपट्ठितसतिस्सायं धम्मो, नायं धम्मो मुट्ठस्सतिस्स. समाहितस्सायं धम्मो, नायं धम्मो असमाहितस्स . पञ्ञवतो [पञ्ञावतो (सी. पी.)] अयं धम्मो, नायं धम्मो दुप्पञ्ञस्स. निप्पपञ्चस्सायं धम्मो, नायं धम्मो पपञ्चारामस्साति [निप्पपञ्चारामस्स अयं धम्मो निप्पपञ्चरतिनो, नायं धम्मो पपञ्चारामस्स पपञ्चरतिनोति (सी. स्या. पी.) अङ्गुत्तरेपि तथेव दिस्सति. अट्ठकथाटीका पन ओलोकेतब्बा] इमे अट्ठ धम्मा उप्पादेतब्बा.

(झ) ‘‘कतमे अट्ठ धम्मा अभिञ्ञेय्या? अट्ठ अभिभायतनानि – अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि , ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति. इदं पठमं अभिभायतनं.

‘‘अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि, ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति. इदं दुतियं अभिभायतनं.

‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, ‘तानि अभिभुय्य जानामि पस्सामी’ति एवंसञ्ञी होति. इदं ततियं अभिभायतनं.

‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि, ‘तानि अभिभुय्य जानामि पस्सामी’ति एवंसञ्ञी होति. इदं चतुत्थं अभिभायतनं.

‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि. सेय्यथापि नाम उमापुप्फं नीलं नीलवण्णं नीलनिदस्सनं नीलनिभासं. सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमट्ठं नीलं नीलवण्णं नीलनिदस्सनं नीलनिभासं, एवमेव अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि, ‘तानि अभिभुय्य जानामि पस्सामी’ति एवंसञ्ञी होति. इदं पञ्चमं अभिभायतनं.

‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति पीतानि पीतवण्णानि पीतनिदस्सनानि पीतनिभासानि. सेय्यथापि नाम कणिकारपुप्फं पीतं पीतवण्णं पीतनिदस्सनं पीतनिभासं. सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमट्ठं पीतं पीतवण्णं पीतनिदस्सनं पीतनिभासं , एवमेव अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति पीतानि पीतवण्णानि पीतनिदस्सनानि पीतनिभासानि, ‘तानि अभिभुय्य जानामि पस्सामी’ति एवंसञ्ञी होति. इदं छट्ठं अभिभायतनं.

‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि लोहितकनिदस्सनानि लोहितकनिभासानि. सेय्यथापि नाम बन्धुजीवकपुप्फं लोहितकं लोहितकवण्णं लोहितकनिदस्सनं लोहितकनिभासं, सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमट्ठं लोहितकं लोहितकवण्णं लोहितकनिदस्सनं लोहितकनिभासं, एवमेव अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि लोहितकनिदस्सनानि लोहितकनिभासानि, ‘तानि अभिभुय्य जानामि पस्सामी’ति एवंसञ्ञी होति. इदं सत्तमं अभिभायतनं.

‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि. सेय्यथापि नाम ओसधितारका ओदाता ओदातवण्णा ओदातनिदस्सना ओदातनिभासा, सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमट्ठं ओदातं ओदातवण्णं ओदातनिदस्सनं ओदातनिभासं, एवमेव अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि, ‘तानि अभिभुय्य जानामि पस्सामी’ति एवंसञ्ञी होति. इदं अट्ठमं अभिभायतनं. इमे अट्ठ धम्मा अभिञ्ञेय्या.

(ञ) ‘‘कतमे अट्ठ धम्मा सच्छिकातब्बा? अट्ठ विमोक्खा – रूपी रूपानि पस्सति. अयं पठमो विमोक्खो.

‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति. अयं दुतियो विमोक्खो.

‘‘सुभन्तेव अधिमुत्तो होति. अयं ततियो विमोक्खो.

‘‘सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. अयं चतुत्थो विमोक्खो.

‘‘सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. अयं पञ्चमो विमोक्खो.

‘‘सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. अयं छट्ठो विमोक्खो.

‘‘सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. अयं सत्तमो विमोक्खो.

‘‘सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति. अयं अट्ठमो विमोक्खो. इमे अट्ठ धम्मा सच्छिकातब्बा.

‘‘इति इमे असीति धम्मा भूता तच्छा तथा अवितथा अनञ्ञथा सम्मा तथागतेन अभिसम्बुद्धा.

नव धम्मा

३५९. ‘‘नव धम्मा बहुकारा…पे… नव धम्मा सच्छिकातब्बा.

(क) ‘‘कतमे नव धम्मा बहुकारा? नव योनिसोमनसिकारमूलका धम्मा, योनिसोमनसिकरोतो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति, समाहिते चित्ते यथाभूतं जानाति पस्सति, यथाभूतं जानं पस्सं निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति. इमे नव धम्मा बहुकारा.

(ख) ‘‘कतमे नव धम्मा भावेतब्बा? नव पारिसुद्धिपधानियङ्गानि – सीलविसुद्धि पारिसुद्धिपधानियङ्गं, चित्तविसुद्धि पारिसुद्धिपधानियङ्गं, दिट्ठिविसुद्धि पारिसुद्धिपधानियङ्गं, कङ्खावितरणविसुद्धि पारिसुद्धिपधानियङ्गं, मग्गामग्गञाणदस्सन – विसुद्धि पारिसुद्धिपधानियङ्गं, पटिपदाञाणदस्सनविसुद्धि पारिसुद्धिपधानियङ्गं, ञाणदस्सनविसुद्धि पारिसुद्धिपधानियङ्गं, पञ्ञाविसुद्धि पारिसुद्धिपधानियङ्गं, विमुत्तिविसुद्धि पारिसुद्धिपधानियङ्गं. इमे नव धम्मा भावेतब्बा.

(ग) ‘‘कतमे नव धम्मा परिञ्ञेय्या? नव सत्तावासा – सन्तावुसो, सत्ता नानत्तकाया नानत्तसञ्ञिनो, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका. अयं पठमो सत्तावासो.

‘‘सन्तावुसो , सत्ता नानत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा ब्रह्मकायिका पठमाभिनिब्बत्ता. अयं दुतियो सत्तावासो.

‘‘सन्तावुसो, सत्ता एकत्तकाया नानत्तसञ्ञिनो, सेय्यथापि देवा आभस्सरा. अयं ततियो सत्तावासो.

‘‘सन्तावुसो, सत्ता एकत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा सुभकिण्हा. अयं चतुत्थो सत्तावासो.

‘‘सन्तावुसो, सत्ता असञ्ञिनो अप्पटिसंवेदिनो, सेय्यथापि देवा असञ्ञसत्ता. अयं पञ्चमो सत्तावासो.

‘‘सन्तावुसो, सत्ता सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनूपगा. अयं छट्ठो सत्तावासो.

‘‘सन्तावुसो, सत्ता सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनूपगा. अयं सत्तमो सत्तावासो.

‘‘सन्तावुसो, सत्ता सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनूपगा. अयं अट्ठमो सत्तावासो.

‘‘सन्तावुसो, सत्ता सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनूपगा. अयं नवमो सत्तावासो. इमे नव धम्मा परिञ्ञेय्या.

(घ) ‘‘कतमे नव धम्मा पहातब्बा? नव तण्हामूलका धम्मा – तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, लाभं पटिच्च विनिच्छयो, विनिच्छयं पटिच्च छन्दरागो , छन्दरागं पटिच्च अज्झोसानं, अज्झोसानं पटिच्च परिग्गहो, परिग्गहं पटिच्च मच्छरियं, मच्छरियं पटिच्च आरक्खो, आरक्खाधिकरणं [आरक्खाधिकरणं पटिच्च (स्या. पी. क.)] दण्डादानसत्थादानकलहविग्गहविवादतुवंतुवंपेसुञ्ञमुसावादा अनेके पापका अकुसला धम्मा सम्भवन्ति. इमे नव धम्मा पहातब्बा.

(ङ) ‘‘कतमे नव धम्मा हानभागिया? नव आघातवत्थूनि – ‘अनत्थं मे अचरी’ति आघातं बन्धति, ‘अनत्थं मे चरती’ति आघातं बन्धति, ‘अनत्थं मे चरिस्सती’ति आघातं बन्धति; ‘पियस्स मे मनापस्स अनत्थं अचरी’ति आघातं बन्धति…पे… ‘अनत्थं चरती’ति आघातं बन्धति…पे… ‘अनत्थं चरिस्सती’ति आघातं बन्धति; ‘अप्पियस्स मे अमनापस्स अत्थं अचरी’ति आघातं बन्धति…पे… ‘अत्थं चरती’ति आघातं बन्धति…पे… ‘अत्थं चरिस्सती’ति आघातं बन्धति. इमे नव धम्मा हानभागिया.

(च) ‘‘कतमे नव धम्मा विसेसभागिया? नव आघातपटिविनया – ‘अनत्थं मे अचरि, तं कुतेत्थ लब्भा’ति आघातं पटिविनेति; ‘अनत्थं मे चरति, तं कुतेत्थ लब्भा’ति आघातं पटिविनेति; ‘अनत्थं मे चरिस्सति, तं कुतेत्थ लब्भा’ति आघातं पटिविनेति; ‘पियस्स मे मनापस्स अनत्थं अचरि…पे… अनत्थं चरति…पे… अनत्थं चरिस्सति, तं कुतेत्थ लब्भा’ति आघातं पटिविनेति; ‘अप्पियस्स मे अमनापस्स अत्थं अचरि…पे… अत्थं चरति…पे… अत्थं चरिस्सति, तं कुतेत्थ लब्भा’ति आघातं पटिविनेति. इमे नव धम्मा विसेसभागिया.

(छ) ‘‘कतमे नव धम्मा दुप्पटिविज्झा? नव नानत्ता – धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, फस्सनानत्तं पटिच्च उप्पज्जति वेदनानानत्तं, वेदनानानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं, सङ्कप्पनानत्तं पटिच्च उप्पज्जति छन्दनानत्तं, छन्दनानत्तं पटिच्च उप्पज्जति परिळाहनानत्तं, परिळाहनानत्तं पटिच्च उप्पज्जति परियेसनानानत्तं, परियेसनानानत्तं पटिच्च उप्पज्जति लाभनानत्तं. इमे नव धम्मा दुप्पटिविज्झा.

(ज) ‘‘कतमे नव धम्मा उप्पादेतब्बा? नव सञ्ञा – असुभसञ्ञा, मरणसञ्ञा, आहारेपटिकूलसञ्ञा , सब्बलोकेअनभिरतिसञ्ञा [अनभिरतसञ्ञा (स्या. क.)], अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञा. इमे नव धम्मा उप्पादेतब्बा.

(झ) ‘‘कतमे नव धम्मा अभिञ्ञेय्या? नव अनुपुब्बविहारा – इधावुसो, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा …पे… ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. सब्बसो रूपसञ्ञानं समतिक्कमा…पे… आकासानञ्चायतनं उपसम्पज्ज विहरति. सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति. इमे नव धम्मा अभिञ्ञेय्या.

(ञ) ‘‘कतमे नव धम्मा सच्छिकातब्बा? नव अनुपुब्बनिरोधा – पठमं झानं समापन्नस्स कामसञ्ञा निरुद्धा होति, दुतियं झानं समापन्नस्स वितक्कविचारा निरुद्धा होन्ति, ततियं झानं समापन्नस्स पीति निरुद्धा होति, चतुत्थं झानं समापन्नस्स अस्सासपस्सास्सा निरुद्धा होन्ति, आकासानञ्चायतनं समापन्नस्स रूपसञ्ञा निरुद्धा होति, विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञा निरुद्धा होति, आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञा निरुद्धा होति, नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञा निरुद्धा होति, सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च निरुद्धा होन्ति. इमे नव धम्मा सच्छिकातब्बा.

‘‘इति इमे नवुति धम्मा भूता तच्छा तथा अवितथा अनञ्ञथा सम्मा तथागतेन अभिसम्बुद्धा.

दस धम्मा

३६०. ‘‘दस धम्मा बहुकारा…पे… दस धम्मा सच्छिकातब्बा.

(क) ‘‘कतमे दस धम्मा बहुकारा? दस नाथकरणाधम्मा – इधावुसो, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु, यंपावुसो, भिक्खु सीलवा होति…पे… सिक्खति सिक्खापदेसु. अयम्पि धम्मो नाथकरणो.

‘‘पुन चपरं, आवुसो, भिक्खु बहुस्सुतो …पे… दिट्ठिया सुप्पटिविद्धा, यंपावुसो, भिक्खु बहुस्सुतो…पे… अयम्पि धम्मो नाथकरणो.

‘‘पुन चपरं, आवुसो, भिक्खु कल्याणमित्तो होति कल्याणसहायो कल्याणसम्पवङ्को. यंपावुसो, भिक्खु…पे… कल्याणसम्पवङ्को. अयम्पि धम्मो नाथकरणो.

‘‘पुन चपरं, आवुसो, भिक्खु सुवचो होति सोवचस्सकरणेहि धम्मेहि समन्नागतो, खमो पदक्खिणग्गाही अनुसासनिं. यंपावुसो, भिक्खु…पे… अनुसासनिं. अयम्पि धम्मो नाथकरणो.

‘‘पुन चपरं, आवुसो, भिक्खु यानि तानि सब्रह्मचारीनं उच्चावचानि किंकरणीयानि तत्थ दक्खो होति अनलसो तत्रुपायाय वीमंसाय समन्नागतो, अलं कातुं, अलं संविधातुं. यंपावुसो, भिक्खु…पे… अलं संविधातुं. अयम्पि धम्मो नाथकरणो.

‘‘पुन चपरं, आवुसो, भिक्खु धम्मकामो होति पियसमुदाहारो अभिधम्मे अभिविनये उळारपामोज्जो. यंपावुसो, भिक्खु…पे… उळारपामोज्जो. अयम्पि धम्मो नाथकरणो.

‘‘पुन चपरं, आवुसो, भिक्खु सन्तुट्ठो होति इतरीतरेहि चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेहि. यंपावुसो, भिक्खु …पे… अयम्पि धम्मो नाथकरणो.

‘‘पुन चपरं, आवुसो, भिक्खु आरद्धवीरियो विहरति…पे… कुसलेसु धम्मेसु. यंपावुसो, भिक्खु…पे… अयम्पि धम्मो नाथकरणो.

‘‘पुन चपरं, आवुसो, भिक्खु सतिमा होति, परमेन सतिनेपक्केन समन्नागतो, चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता. यंपावुसो, भिक्खु…पे… अयम्पि धम्मो नाथकरणो.

‘‘पुन चपरं, आवुसो, भिक्खु पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो, अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया. यंपावुसो, भिक्खु…पे… अयम्पि धम्मो नाथकरणो. इमे दस धम्मा बहुकारा.

(ख) ‘‘कतमे दस धम्मा भावेतब्बा? दस कसिणायतनानि – पथवीकसिणमेको सञ्जानाति उद्धं अधो तिरियं अद्वयं अप्पमाणं. आपोकसिणमेको सञ्जानाति…पे… तेजोकसिणमेको सञ्जानाति… वायोकसिणमेको सञ्जानाति… नीलकसिणमेको सञ्जानाति… पीतकसिणमेको सञ्जानाति… लोहितकसिणमेको सञ्जानाति… ओदातकसिणमेको सञ्जानाति… आकासकसिणमेको सञ्जानाति… विञ्ञाणकसिणमेको सञ्जानाति उद्धं अधो तिरियं अद्वयं अप्पमाणं . इमे दस धम्मा भावेतब्बा.

(ग) ‘‘कतमे दस धम्मा परिञ्ञेय्या? दसायतनानि – चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं. इमे दस धम्मा परिञ्ञेय्या.

(घ) ‘‘कतमे दस धम्मा पहातब्बा? दस मिच्छत्ता – मिच्छादिट्ठि, मिच्छासङ्कप्पो, मिच्छावाचा, मिच्छाकम्मन्तो, मिच्छाआजीवो, मिच्छावायामो, मिच्छासति, मिच्छासमाधि, मिच्छाञाणं, मिच्छाविमुत्ति. इमे दस धम्मा पहातब्बा.

(ङ) ‘‘कतमे दस धम्मा हानभागिया? दस अकुसलकम्मपथा – पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो, अभिज्झा, ब्यापादो, मिच्छादिट्ठि. इमे दस धम्मा हानभागिया.

(च) ‘‘कतमे दस धम्मा विसेसभागिया? दस कुसलकम्मपथा – पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी, मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी, अनभिज्झा, अब्यापादो, सम्मादिट्ठि. इमे दस धम्मा विसेसभागिया.

(छ) ‘‘कतमे दस धम्मा दुप्पटिविज्झा? दस अरियवासा – इधावुसो , भिक्खु पञ्चङ्गविप्पहीनो होति, छळङ्गसमन्नागतो, एकारक्खो, चतुरापस्सेनो, पणुन्नपच्चेकसच्चो, समवयसट्ठेसनो, अनाविलसङ्कप्पो, पस्सद्धकायसङ्खारो, सुविमुत्तचित्तो, सुविमुत्तपञ्ञो.

‘‘कथञ्चावुसो , भिक्खु पञ्चङ्गविप्पहीनो होति? इधावुसो, भिक्खुनो कामच्छन्दो पहीनो होति, ब्यापादो पहीनो होति, थिनमिद्धं पहीनं होति, उद्धच्चकुक्कुच्चं पहीनं होति, विचिकिच्छा पहीना होति. एवं खो, आवुसो, भिक्खु पञ्चङ्गविप्पहीनो होति.

‘‘कथञ्चावुसो, भिक्खु छळङ्गसमन्नागतो होति? इधावुसो, भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. एवं खो, आवुसो, भिक्खु छळङ्गसमन्नागतो होति.

‘‘कथञ्चावुसो, भिक्खु एकारक्खो होति? इधावुसो, भिक्खु सतारक्खेन चेतसा समन्नागतो होति. एवं खो, आवुसो, भिक्खु एकारक्खो होति.

‘‘कथञ्चावुसो, भिक्खु चतुरापस्सेनो होति? इधावुसो, भिक्खु सङ्खायेकं पटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेति. एवं खो, आवुसो, भिक्खु चतुरापस्सेनो होति.

‘‘कथञ्चावुसो, भिक्खु पणुन्नपच्चेकसच्चो होति? इधावुसो, भिक्खुनो यानि तानि पुथुसमणब्राह्मणानं पुथुपच्चेकसच्चानि, सब्बानि तानि नुन्नानि होन्ति पणुन्नानि चत्तानि वन्तानि मुत्तानि पहीनानि पटिनिस्सट्ठानि. एवं खो, आवुसो, भिक्खु पणुन्नपच्चेकसच्चो होति.

‘‘कथञ्चावुसो, भिक्खु समवयसट्ठेसनो होति? इधावुसो, भिक्खुनो कामेसना पहीना होति, भवेसना पहीना होति, ब्रह्मचरियेसना पटिप्पस्सद्धा. एवं खो, आवुसो, भिक्खु समवयसट्ठेसनो होति.

‘‘कथञ्चावुसो , भिक्खु अनाविलसङ्कप्पा होति? इधावुसो, भिक्खुनो कामसङ्कप्पो पहीनो होति, ब्यापादसङ्कप्पो पहीनो होति, विहिंसासङ्कप्पो पहीनो होति. एवं खो, आवुसो, भिक्खु अनाविलसङ्कप्पो होति.

‘‘कथञ्चावुसो, भिक्खु पस्सद्धकायसङ्खारो होति? इधावुसो, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. एवं खो, आवुसो, भिक्खु पस्सद्धकायसङ्खारो होति.

‘‘कथञ्चावुसो, भिक्खु सुविमुत्तचित्तो होति? इधावुसो, भिक्खुनो रागा चित्तं विमुत्तं होति, दोसा चित्तं विमुत्तं होति, मोहा चित्तं विमुत्तं होति. एवं खो, आवुसो, भिक्खु सुविमुत्तचित्तो होति.

‘‘कथञ्चावुसो, भिक्खु सुविमुत्तपञ्ञो होति? इधावुसो, भिक्खु ‘रागो मे पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो’ति पजानाति. ‘दोसो मे पहीनो…पे… आयतिं अनुप्पादधम्मो’ति पजानाति. ‘मोहो मे पहीनो …पे… आयतिं अनुप्पादधम्मो’ति पजानाति. एवं खो, आवुसो, भिक्खु सुविमुत्तपञ्ञो होति. इमे दस धम्मा दुप्पटिविज्झा.

(ज) ‘‘कतमे दस धम्मा उप्पादेतब्बा? दस सञ्ञा – असुभसञ्ञा, मरणसञ्ञा, आहारेपटिकूलसञ्ञा, सब्बलोकेअनभिरतिसञ्ञा, अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञा, निरोधसञ्ञा. इमे दस धम्मा उप्पादेतब्बा.

(झ) ‘‘कतमे दस धम्मा अभिञ्ञेय्या? दस निज्जरवत्थूनि – सम्मादिट्ठिस्स मिच्छादिट्ठि निज्जिण्णा होति. ये च मिच्छादिट्ठिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, ते चस्स निज्जिण्णा होन्ति. सम्मासङ्कप्पस्स मिच्छासङ्कप्पो…पे… सम्मावाचस्स मिच्छावाचा… सम्माकम्मन्तस्स मिच्छाकम्मन्तो… सम्माआजीवस्स मिच्छाआजीवो… सम्मावायामस्स मिच्छावायामो… सम्मासतिस्स मिच्छासति… सम्मासमाधिस्स मिच्छासमाधि… सम्माञाणस्स मिच्छाञाणं निज्जिण्णं होति. सम्माविमुत्तिस्स मिच्छाविमुत्ति निज्जिण्णा होति. ये च मिच्छाविमुत्तिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, ते चस्स निज्जिण्णा होन्ति. इमे दस धम्मा अभिञ्ञेय्या.

(ञ) ‘‘कतमे दस धम्मा सच्छिकातब्बा? दस असेक्खा धम्मा – असेक्खा सम्मादिट्ठि, असेक्खो सम्मासङ्कप्पो, असेक्खा सम्मावाचा, असेक्खो सम्माकम्मन्तो, असेक्खो सम्माआजीवो, असेक्खो सम्मावायामो, असेक्खा सम्मासति, असेक्खो सम्मासमाधि, असेक्खं सम्माञाणं, असेक्खा सम्माविमुत्ति. इमे दस धम्मा सच्छिकातब्बा.

‘‘इति इमे सतधम्मा भूता तच्छा तथा अवितथा अनञ्ञथा सम्मा तथागतेन अभिसम्बुद्धा’’ति. इदमवोचायस्मा सारिपुत्तो. अत्तमना ते भिक्खू आयस्मतो सारिपुत्तस्स भासितं अभिनन्दुन्ति.

दसुत्तरसुत्तं निट्ठितं एकादसमं.

पाथिकवग्गो [पाटिकवग्गो (सी. स्या. पी.)] निट्ठितो.

तस्सुद्दानं –

पाथिको [पाटिकञ्च (स्या. कं.)] उदुम्बरं [पाटिकोदुम्बरीचेव (सी. पी.)], चक्कवत्ति अग्गञ्ञकं;

सम्पसादनपासादं [सम्पसादञ्च पासादं (सी. स्या. कं. पी.)], महापुरिसलक्खणं.

सिङ्गालाटानाटियकं , सङ्गीति च दसुत्तरं;

एकादसहि सुत्तेहि, पाथिकवग्गोति वुच्चति.

पाथिकवग्गपाळि निट्ठिता.

तीहि वग्गेहि पटिमण्डितो सकलो

दीघनिकायो समत्तो.