📜
४. अग्गञ्ञसुत्तं
वासेट्ठभारद्वाजा
१११. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. तेन खो पन समयेन वासेट्ठभारद्वाजा भिक्खूसु परिवसन्ति भिक्खुभावं आकङ्खमाना. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो पासादा ओरोहित्वा पासादपच्छायायं [पासादच्छायायं (क.)] अब्भोकासे चङ्कमति.
११२. अद्दसा खो वासेट्ठो भगवन्तं सायन्हसमयं पटिसल्लाना वुट्ठितं पासादा ओरोहित्वा पासादपच्छायायं अब्भोकासे चङ्कमन्तं. दिस्वान भारद्वाजं आमन्तेसि – ‘‘अयं, आवुसो भारद्वाज, भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो पासादा ओरोहित्वा पासादपच्छायायं अब्भोकासे चङ्कमति. आयामावुसो भारद्वाज, येन भगवा तेनुपसङ्कमिस्साम; अप्पेव नाम लभेय्याम भगवतो सन्तिका [सम्मुखा (स्या. क.)] धम्मिं कथं सवनाया’’ति. ‘‘एवमावुसो’’ति खो भारद्वाजो वासेट्ठस्स पच्चस्सोसि.
११३. अथ खो वासेट्ठभारद्वाजा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा भगवन्तं चङ्कमन्तं अनुचङ्कमिंसु. अथ खो भगवा वासेट्ठं आमन्तेसि – ‘‘तुम्हे ¶ ख्वत्थ, वासेट्ठ, ब्राह्मणजच्चा ब्राह्मणकुलीना ब्राह्मणकुला अगारस्मा अनगारियं पब्बजिता, कच्चि वो, वासेट्ठ, ब्राह्मणा न अक्कोसन्ति न परिभासन्ती’’ति? ‘‘तग्घ नो, भन्ते, ब्राह्मणा अक्कोसन्ति परिभासन्ति अत्तरूपाय परिभासाय ¶ परिपुण्णाय, नो अपरिपुण्णाया’’ति. ‘‘यथा कथं पन वो, वासेट्ठ, ब्राह्मणा अक्कोसन्ति परिभासन्ति अत्तरूपाय परिभासाय परिपुण्णाय, नो अपरिपुण्णाया’’ति? ‘‘ब्राह्मणा, भन्ते, एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीना अञ्ञे वण्णा [हीनो अञ्ञो वण्णो (सी. पी. म. नि. २ मधुरसुत्त)]. ब्राह्मणोव सुक्को वण्णो ¶ , कण्हा ¶ अञ्ञे वण्णा [कण्हो अञ्ञो वण्णो (सी. पी. म. नि. २ मधुरसुत्त)]. ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा. ब्राह्मणाव [ब्राह्मणा (स्या.)] ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा. ते तुम्हे सेट्ठं वण्णं हित्वा हीनमत्थ वण्णं अज्झुपगता, यदिदं मुण्डके समणके इब्भे कण्हे बन्धुपादापच्चे. तयिदं न साधु, तयिदं नप्पतिरूपं, यं तुम्हे सेट्ठं वण्णं हित्वा हीनमत्थ वण्णं अज्झुपगता यदिदं मुण्डके समणके इब्भे कण्हे बन्धुपादापच्चे’ति. एवं खो नो, भन्ते, ब्राह्मणा अक्कोसन्ति परिभासन्ति अत्तरूपाय परिभासाय परिपुण्णाय, नो अपरिपुण्णाया’’ति.
११४. ‘‘तग्घ वो, वासेट्ठ, ब्राह्मणा पोराणं अस्सरन्ता एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीना अञ्ञे वण्णा; ब्राह्मणोव सुक्को वण्णो, कण्हा अञ्ञे वण्णा; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’ति. दिस्सन्ति खो पन, वासेट्ठ, ब्राह्मणानं ब्राह्मणियो उतुनियोपि गब्भिनियोपि विजायमानापि ¶ पायमानापि. ते च ब्राह्मणा योनिजाव समाना एवमाहंसु ¶ – ‘ब्राह्मणोव सेट्ठो वण्णो, हीना अञ्ञे वण्णा; ब्राह्मणोव सुक्को वण्णो, कण्हा अञ्ञे वण्णा; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’ति. ते [ते च (स्या. क.)] ब्रह्मानञ्चेव अब्भाचिक्खन्ति, मुसा च भासन्ति, बहुञ्च अपुञ्ञं पसवन्ति.
चतुवण्णसुद्धि
११५. ‘‘चत्तारोमे, वासेट्ठ, वण्णा – खत्तिया, ब्राह्मणा, वेस्सा, सुद्दा. खत्तियोपि खो, वासेट्ठ, इधेकच्चो पाणातिपाती होति अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठी. इति खो, वासेट्ठ, येमे धम्मा अकुसला अकुसलसङ्खाता सावज्जा सावज्जसङ्खाता असेवितब्बा असेवितब्बसङ्खाता नअलमरिया नअलमरियसङ्खाता कण्हा कण्हविपाका विञ्ञुगरहिता, खत्तियेपि ते [खो वासेट्ठ (क.)] इधेकच्चे सन्दिस्सन्ति. ब्राह्मणोपि खो, वासेट्ठ…पे… वेस्सोपि खो, वासेट्ठ…पे… सुद्दोपि खो, वासेट्ठ, इधेकच्चो ¶ पाणातिपाती होति अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठी. इति खो, वासेट्ठ, येमे धम्मा अकुसला अकुसलसङ्खाता…पे… कण्हा कण्हविपाका विञ्ञुगरहिता; सुद्देपि ते इधेकच्चे सन्दिस्सन्ति.
‘‘खत्तियोपि ¶ खो, वासेट्ठ, इधेकच्चो पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो, कामेसुमिच्छाचारा पटिविरतो, मुसावादा पटिविरतो, पिसुणाय वाचाय पटिविरतो, फरुसाय वाचाय पटिविरतो, सम्फप्पलापा पटिविरतो, अनभिज्झालु अब्यापन्नचित्तो, सम्मादिट्ठी. इति खो, वासेट्ठ, येमे धम्मा कुसला कुसलसङ्खाता अनवज्जा ¶ अनवज्जसङ्खाता सेवितब्बा सेवितब्बसङ्खाता अलमरिया अलमरियसङ्खाता सुक्का सुक्कविपाका विञ्ञुप्पसत्था, खत्तियेपि ते इधेकच्चे सन्दिस्सन्ति. ब्राह्मणोपि खो, वासेट्ठ…पे… वेस्सोपि खो, वासेट्ठ…पे… सुद्दोपि खो, वासेट्ठ, इधेकच्चो पाणातिपाता पटिविरतो होति…पे… अनभिज्झालु ¶ , अब्यापन्नचित्तो, सम्मादिट्ठी. इति खो, वासेट्ठ, येमे धम्मा कुसला कुसलसङ्खाता अनवज्जा अनवज्जसङ्खाता सेवितब्बा सेवितब्बसङ्खाता अलमरिया अलमरियसङ्खाता सुक्का सुक्कविपाका विञ्ञुप्पसत्था; सुद्देपि ते इधेकच्चे सन्दिस्सन्ति.
११६. ‘‘इमेसु खो, वासेट्ठ, चतूसु वण्णेसु एवं उभयवोकिण्णेसु वत्तमानेसु कण्हसुक्केसु धम्मेसु विञ्ञुगरहितेसु चेव विञ्ञुप्पसत्थेसु च यदेत्थ ब्राह्मणा एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीना अञ्ञे वण्णा; ब्राह्मणोव सुक्को वण्णो, कण्हा अञ्ञे वण्णा; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’ति. तं तेसं विञ्ञू नानुजानन्ति. तं किस्स हेतु? इमेसञ्हि, वासेट्ठ, चतुन्नं वण्णानं यो होति भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो, सो नेसं अग्गमक्खायति धम्मेनेव, नो अधम्मेन. धम्मो हि, वासेट्ठ, सेट्ठो जनेतस्मिं, दिट्ठे चेव धम्मे अभिसम्परायञ्च ¶ .
११७. ‘‘तदमिनापेतं, वासेट्ठ, परियायेन वेदितब्बं, यथा धम्मोव सेट्ठो जनेतस्मिं, दिट्ठे चेव धम्मे अभिसम्परायञ्च.
‘‘जानाति ¶ खो [खो पन (क.)], वासेट्ठ, राजा पसेनदि कोसलो – ‘समणो गोतमो अनन्तरा [अनुत्तरो (बहूसु)] सक्यकुला पब्बजितो’ति. सक्या खो पन, वासेट्ठ, रञ्ञो पसेनदिस्स कोसलस्स अनुयुत्ता [अनन्तरा अनुयन्ता (स्या.), अनन्तरा अनुयुत्ता (क.)] भवन्ति. करोन्ति खो, वासेट्ठ, सक्या रञ्ञे पसेनदिम्हि कोसले निपच्चकारं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं. इति खो, वासेट्ठ, यं करोन्ति सक्या रञ्ञे पसेनदिम्हि कोसले निपच्चकारं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं, करोति ¶ तं ¶ राजा पसेनदि कोसलो तथागते निपच्चकारं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं, न नं [ननु (बहूसु)] ‘सुजातो समणो गोतमो, दुज्जातोहमस्मि. बलवा समणो गोतमो, दुब्बलोहमस्मि. पासादिको समणो गोतमो, दुब्बण्णोहमस्मि. महेसक्खो समणो गोतमो, अप्पेसक्खोहमस्मी’ति. अथ खो नं धम्मंयेव सक्करोन्तो धम्मं गरुं करोन्तो धम्मं मानेन्तो धम्मं पूजेन्तो धम्मं अपचायमानो एवं राजा पसेनदि कोसलो तथागते निपच्चकारं करोति, अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं. इमिनापि खो एतं, वासेट्ठ, परियायेन वेदितब्बं, यथा धम्मोव सेट्ठो जनेतस्मिं, दिट्ठे चेव धम्मे अभिसम्परायञ्च.
११८. ‘‘तुम्हे ख्वत्थ, वासेट्ठ, नानाजच्चा नानानामा नानागोत्ता नानाकुला अगारस्मा अनगारियं पब्बजिता. ‘के तुम्हे’ति – पुट्ठा ¶ समाना ‘समणा सक्यपुत्तियाम्हा’ति – पटिजानाथ. यस्स खो पनस्स, वासेट्ठ, तथागते सद्धा निविट्ठा मूलजाता पतिट्ठिता दळ्हा असंहारिया समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं, तस्सेतं कल्लं वचनाय – ‘भगवतोम्हि पुत्तो ओरसो मुखतो जातो धम्मजो धम्मनिम्मितो धम्मदायादो’ति. तं किस्स हेतु? तथागतस्स हेतं, वासेट्ठ, अधिवचनं ‘धम्मकायो’ इतिपि, ‘ब्रह्मकायो’ इतिपि, ‘धम्मभूतो’ इतिपि, ‘ब्रह्मभूतो’ इतिपि.
११९. ‘‘होति खो सो, वासेट्ठ, समयो यं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन अयं लोको संवट्टति. संवट्टमाने लोके येभुय्येन सत्ता आभस्सरसंवत्तनिका होन्ति. ते तत्थ होन्ति ¶ मनोमया पीतिभक्खा सयंपभा अन्तलिक्खचरा सुभट्ठायिनो चिरं दीघमद्धानं तिट्ठन्ति.
‘‘होति खो सो, वासेट्ठ, समयो यं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन अयं लोको विवट्टति. विवट्टमाने लोके येभुय्येन सत्ता आभस्सरकाया ¶ चवित्वा इत्थत्तं आगच्छन्ति. तेध होन्ति मनोमया पीतिभक्खा सयंपभा अन्तलिक्खचरा सुभट्ठायिनो चिरं दीघमद्धानं तिट्ठन्ति.
रसपथविपातुभावो
१२०. ‘‘एकोदकीभूतं खो पन, वासेट्ठ, तेन समयेन होति अन्धकारो अन्धकारतिमिसा ¶ . न चन्दिमसूरिया पञ्ञायन्ति, न नक्खत्तानि तारकरूपानि पञ्ञायन्ति, न रत्तिन्दिवा पञ्ञायन्ति, न मासड्ढमासा पञ्ञायन्ति, न उतुसंवच्छरा पञ्ञायन्ति ¶ , न इत्थिपुमा पञ्ञायन्ति, सत्ता सत्तात्वेव सङ्ख्यं गच्छन्ति. अथ खो तेसं, वासेट्ठ, सत्तानं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन रसपथवी उदकस्मिं समतनि [समतानि (बहूसु)]; सेय्यथापि नाम पयसो तत्तस्स [पयतत्तस्स (स्या.)] निब्बायमानस्स उपरि सन्तानकं होति, एवमेव पातुरहोसि. सा अहोसि वण्णसम्पन्ना गन्धसम्पन्ना रससम्पन्ना, सेय्यथापि नाम सम्पन्नं वा सप्पि सम्पन्नं वा नवनीतं एवंवण्णा अहोसि. सेय्यथापि नाम खुद्दमधुं [खुद्दं मधुं (क. सी.)] अनेळकं [अनेलकं (सी. पी.)], एवमस्सादा अहोसि. अथ खो, वासेट्ठ, अञ्ञतरो सत्तो लोलजातिको – ‘अम्भो, किमेविदं भविस्सती’ति रसपथविं अङ्गुलिया सायि. तस्स रसपथविं अङ्गुलिया सायतो अच्छादेसि, तण्हा चस्स ओक्कमि. अञ्ञेपि खो, वासेट्ठ, सत्ता तस्स सत्तस्स दिट्ठानुगतिं आपज्जमाना रसपथविं अङ्गुलिया सायिंसु. तेसं रसपथविं अङ्गुलिया सायतं अच्छादेसि, तण्हा च तेसं ओक्कमि.
चन्दिमसूरियादिपातुभावो
१२१. ‘‘अथ खो ते, वासेट्ठ, सत्ता रसपथविं हत्थेहि आलुप्पकारकं उपक्कमिंसु परिभुञ्जितुं. यतो खो ¶ ते [यतो खो (सी. स्या. पी.)], वासेट्ठ, सत्ता रसपथविं ¶ हत्थेहि आलुप्पकारकं उपक्कमिंसु परिभुञ्जितुं. अथ तेसं सत्तानं सयंपभा अन्तरधायि. सयंपभाय अन्तरहिताय चन्दिमसूरिया पातुरहेसुं. चन्दिमसूरियेसु पातुभूतेसु नक्खत्तानि तारकरूपानि पातुरहेसुं. नक्खत्तेसु तारकरूपेसु पातुभूतेसु रत्तिन्दिवा पञ्ञायिंसु. रत्तिन्दिवेसु पञ्ञायमानेसु मासड्ढमासा पञ्ञायिंसु. मासड्ढमासेसु पञ्ञायमानेसु उतुसंवच्छरा पञ्ञायिंसु. एत्तावता खो ¶ , वासेट्ठ, अयं लोको पुन विवट्टो होति.
१२२. ‘‘अथ खो ते, वासेट्ठ, सत्ता रसपथविं परिभुञ्जन्ता तंभक्खा [तब्भक्खा (स्या.)] तदाहारा चिरं दीघमद्धानं अट्ठंसु. यथा यथा खो ते, वासेट्ठ, सत्ता रसपथविं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठंसु, तथा तथा तेसं सत्तानं (रसपथविं परिभुञ्जन्तानं) [( ) सी. स्या. पी. पोत्थकेसु नत्थि] खरत्तञ्चेव कायस्मिं ओक्कमि, वण्णवेवण्णता [वण्णवेवज्जता (टीका)] च पञ्ञायित्थ. एकिदं सत्ता वण्णवन्तो होन्ति, एकिदं सत्ता दुब्बण्णा. तत्थ ये ते सत्ता वण्णवन्तो, ते दुब्बण्णे सत्ते अतिमञ्ञन्ति – ‘मयमेतेहि वण्णवन्ततरा, अम्हेहेते दुब्बण्णतरा’ति. तेसं वण्णातिमानपच्चया मानातिमानजातिकानं रसपथवी अन्तरधायि. रसाय पथविया अन्तरहिताय सन्निपतिंसु. सन्निपतित्वा अनुत्थुनिंसु – ‘अहो रसं, अहो रस’न्ति! तदेतरहिपि ¶ मनुस्सा कञ्चिदेव सुरसं [साधुरसं (सी. स्या. पी.)] लभित्वा एवमाहंसु – ‘अहो रसं, अहो रस’न्ति! तदेव पोराणं अग्गञ्ञं अक्खरं अनुसरन्ति, न त्वेवस्स अत्थं आजानन्ति.
भूमिपप्पटकपातुभावो
१२३. ‘‘अथ खो तेसं, वासेट्ठ, सत्तानं रसाय पथविया ¶ अन्तरहिताय भूमिपप्पटको पातुरहोसि. सेय्यथापि नाम अहिच्छत्तको, एवमेव पातुरहोसि. सो अहोसि वण्णसम्पन्नो गन्धसम्पन्नो रससम्पन्नो, सेय्यथापि नाम सम्पन्नं वा सप्पि सम्पन्नं वा नवनीतं एवंवण्णो अहोसि. सेय्यथापि नाम खुद्दमधुं अनेळकं, एवमस्सादो ¶ अहोसि.
‘‘अथ ¶ खो ते, वासेट्ठ, सत्ता भूमिपप्पटकं उपक्कमिंसु परिभुञ्जितुं. ते तं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठंसु. यथा यथा खो ते, वासेट्ठ, सत्ता भूमिपप्पटकं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठंसु, तथा तथा तेसं सत्तानं भिय्योसो मत्ताय खरत्तञ्चेव कायस्मिं ओक्कमि, वण्णवेवण्णता च पञ्ञायित्थ. एकिदं सत्ता वण्णवन्तो होन्ति, एकिदं सत्ता दुब्बण्णा. तत्थ ये ते सत्ता वण्णवन्तो, ते दुब्बण्णे सत्ते अतिमञ्ञन्ति – ‘मयमेतेहि वण्णवन्ततरा, अम्हेहेते दुब्बण्णतरा’ति. तेसं वण्णातिमानपच्चया मानातिमानजातिकानं भूमिपप्पटको अन्तरधायि.
पदालतापातुभावो
१२४. ‘‘भूमिपप्पटके अन्तरहिते पदालता [सद्दालता (सी.)] पातुरहोसि, सेय्यथापि नाम कलम्बुका [कलम्बका (स्या.)], एवमेव पातुरहोसि. सा अहोसि वण्णसम्पन्ना गन्धसम्पन्ना रससम्पन्ना, सेय्यथापि नाम सम्पन्नं वा सप्पि सम्पन्नं वा नवनीतं एवंवण्णा अहोसि. सेय्यथापि नाम खुद्दमधुं अनेळकं, एवमस्सादा अहोसि.
‘‘अथ खो ते, वासेट्ठ, सत्ता पदालतं उपक्कमिंसु परिभुञ्जितुं. ते तं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठंसु. यथा यथा खो ते, वासेट्ठ, सत्ता पदालतं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठंसु, तथा तथा तेसं सत्तानं भिय्योसोमत्ताय खरत्तञ्चेव कायस्मिं ओक्कमि, वण्णवेवण्णता च पञ्ञायित्थ. एकिदं ¶ सत्ता ¶ वण्णवन्तो होन्ति, एकिदं सत्ता दुब्बण्णा. तत्थ ये ते सत्ता वण्णवन्तो, ते दुब्बण्णे सत्ते ¶ अतिमञ्ञन्ति – ‘मयमेतेहि वण्णवन्ततरा, अम्हेहेते दुब्बण्णतरा’ति. तेसं वण्णातिमानपच्चया मानातिमानजातिकानं पदालता अन्तरधायि.
‘‘पदालताय अन्तरहिताय सन्निपतिंसु. सन्निपतित्वा अनुत्थुनिंसु – ‘अहु वत नो, अहायि वत नो पदालता’ति! तदेतरहिपि मनुस्सा केनचि [केनचिदेव (सी. स्या. पी.)] दुक्खधम्मेन फुट्ठा एवमाहंसु – ‘अहु वत नो, अहायि ¶ वत नो’ति! तदेव पोराणं अग्गञ्ञं अक्खरं अनुसरन्ति, न त्वेवस्स अत्थं आजानन्ति.
अकट्ठपाकसालिपातुभावो
१२५. ‘‘अथ खो तेसं, वासेट्ठ, सत्तानं पदालताय अन्तरहिताय अकट्ठपाको सालि पातुरहोसि अकणो अथुसो सुद्धो सुगन्धो तण्डुलप्फलो. यं तं सायं सायमासाय आहरन्ति, पातो तं होति पक्कं पटिविरूळ्हं. यं तं पातो पातरासाय आहरन्ति, सायं तं होति पक्कं पटिविरूळ्हं; नापदानं पञ्ञायति. अथ खो ते, वासेट्ठ, सत्ता अकट्ठपाकं सालिं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठंसु.
इत्थिपुरिसलिङ्गपातुभावो
१२६. ‘‘यथा यथा खो ते, वासेट्ठ, सत्ता अकट्ठपाकं सालिं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठंसु, तथा तथा तेसं सत्तानं भिय्योसोमत्ताय खरत्तञ्चेव कायस्मिं ओक्कमि, वण्णवेवण्णता च पञ्ञायित्थ, इत्थिया च इत्थिलिङ्गं पातुरहोसि पुरिसस्स च पुरिसलिङ्गं. इत्थी ¶ च पुरिसं अतिवेलं उपनिज्झायति पुरिसो च इत्थिं. तेसं अतिवेलं अञ्ञमञ्ञं उपनिज्झायतं सारागो उदपादि, परिळाहो कायस्मिं ओक्कमि. ते परिळाहपच्चया मेथुनं धम्मं पटिसेविंसु.
‘‘ये खो पन ते, वासेट्ठ, तेन समयेन सत्ता पस्सन्ति मेथुनं धम्मं पटिसेवन्ते, अञ्ञे पंसुं खिपन्ति, अञ्ञे सेट्ठिं खिपन्ति ¶ , अञ्ञे गोमयं खिपन्ति – ‘नस्स असुचि [वसलि (स्या.), वसली (क.)], नस्स असुची’ति. ‘कथञ्हि नाम सत्तो सत्तस्स एवरूपं करिस्सती’ति! तदेतरहिपि मनुस्सा एकच्चेसु जनपदेसु वधुया निब्बुय्हमानाय [निवय्हमानाय, निग्गय्हमानाय (क.)] अञ्ञे पंसुं खिपन्ति, अञ्ञे सेट्ठिं खिपन्ति, अञ्ञे ¶ गोमयं खिपन्ति. तदेव पोराणं अग्गञ्ञं अक्खरं अनुसरन्ति, न त्वेवस्स अत्थं आजानन्ति.
मेथुनधम्मसमाचारो
१२७. ‘‘अधम्मसम्मतं ¶ खो पन [अधम्मसम्मतं तं खो पन (स्या.), अधम्मसम्मतं खो पन तं (?)], वासेट्ठ, तेन समयेन होति, तदेतरहि धम्मसम्मतं. ये खो पन, वासेट्ठ, तेन समयेन सत्ता मेथुनं धम्मं पटिसेवन्ति, ते मासम्पि द्वेमासम्पि न लभन्ति गामं वा निगमं वा पविसितुं. यतो खो ते, वासेट्ठ, सत्ता तस्मिं असद्धम्मे अतिवेलं पातब्यतं आपज्जिंसु. अथ अगारानि उपक्कमिंसु कातुं तस्सेव असद्धम्मस्स पटिच्छादनत्थं. अथ खो, वासेट्ठ, अञ्ञतरस्स सत्तस्स अलसजातिकस्स एतदहोसि – ‘अम्भो, किमेवाहं विहञ्ञामि सालिं आहरन्तो सायं सायमासाय पातो पातरासाय! यंनूनाहं सालिं आहरेय्यं सकिंदेव [सकिंदेव (क.)] सायपातरासाया’ति ¶ !
‘‘अथ खो सो, वासेट्ठ, सत्तो सालिं आहासि सकिंदेव सायपातरासाय. अथ खो, वासेट्ठ, अञ्ञतरो सत्तो येन सो सत्तो तेनुपसङ्कमि; उपसङ्कमित्वा तं सत्तं एतदवोच – ‘एहि, भो सत्त, सालाहारं गमिस्सामा’ति. ‘अलं, भो सत्त, आहतो [आहटो (स्या.)] मे सालि सकिंदेव सायपातरासाया’ति. अथ खो सो, वासेट्ठ, सत्तो तस्स सत्तस्स दिट्ठानुगतिं आपज्जमानो सालिं आहासि सकिंदेव द्वीहाय. ‘एवम्पि किर, भो, साधू’ति.
‘‘अथ खो, वासेट्ठ, अञ्ञतरो सत्तो येन सो सत्तो तेनुपसङ्कमि; उपसङ्कमित्वा ¶ तं सत्तं एतदवोच – ‘एहि, भो सत्त, सालाहारं गमिस्सामा’ति. ‘अलं, भो सत्त, आहतो मे सालि सकिंदेव द्वीहाया’ति. अथ खो सो, वासेट्ठ, सत्तो तस्स सत्तस्स दिट्ठानुगतिं आपज्जमानो सालिं आहासि सकिंदेव चतूहाय, ‘एवम्पि किर, भो, साधू’ति.
‘‘अथ खो, वासेट्ठ, अञ्ञतरो सत्तो येन सो सत्तो तेनुपसङ्कमि; उपसङ्कमित्वा तं सत्तं एतदवोच – ‘एहि, भो सत्त, सालाहारं गमिस्सामा’ति. ‘अलं, भो सत्त, आहतो मे सालि सकिदेव चतूहाया’ति. अथ खो सो, वासेट्ठ, सत्तो तस्स सत्तस्स ¶ दिट्ठानुगतिं आपज्जमानो सालिं आहासि सकिदेव अट्ठाहाय, ‘एवम्पि किर, भो, साधू’ति.
‘‘यतो खो ते, वासेट्ठ, सत्ता सन्निधिकारकं सालिं उपक्कमिंसु परिभुञ्जितुं. अथ कणोपि ¶ तण्डुलं परियोनन्धि, थुसोपि तण्डुलं परियोनन्धि; लूनम्पि नप्पटिविरूळ्हं ¶ , अपदानं पञ्ञायित्थ, सण्डसण्डा सालयो अट्ठंसु.
सालिविभागो
१२८. ‘‘अथ खो ते, वासेट्ठ, सत्ता सन्निपतिंसु, सन्निपतित्वा अनुत्थुनिंसु – ‘पापका वत, भो, धम्मा सत्तेसु पातुभूता. मयञ्हि पुब्बे मनोमया अहुम्हा पीतिभक्खा सयंपभा अन्तलिक्खचरा सुभट्ठायिनो, चिरं दीघमद्धानं अट्ठम्हा. तेसं नो अम्हाकं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन रसपथवी उदकस्मिं समतनि. सा अहोसि वण्णसम्पन्ना गन्धसम्पन्ना रससम्पन्ना. ते मयं रसपथविं हत्थेहि आलुप्पकारकं उपक्कमिम्ह परिभुञ्जितुं, तेसं नो रसपथविं हत्थेहि आलुप्पकारकं उपक्कमतं परिभुञ्जितुं सयंपभा अन्तरधायि. सयंपभाय अन्तरहिताय चन्दिमसूरिया पातुरहेसुं, चन्दिमसूरियेसु पातुभूतेसु नक्खत्तानि तारकरूपानि ¶ पातुरहेसुं, नक्खत्तेसु तारकरूपेसु पातुभूतेसु रत्तिन्दिवा पञ्ञायिंसु, रत्तिन्दिवेसु पञ्ञायमानेसु मासड्ढमासा पञ्ञायिंसु. मासड्ढमासेसु पञ्ञायमानेसु उतुसंवच्छरा पञ्ञायिंसु. ते मयं रसपथविं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठम्हा. तेसं नो पापकानंयेव अकुसलानं धम्मानं पातुभावा रसपथवी अन्तरधायि. रसपथविया अन्तरहिताय भूमिपप्पटको पातुरहोसि. सो अहोसि वण्णसम्पन्नो गन्धसम्पन्नो रससम्पन्नो. ते मयं भूमिपप्पटकं उपक्कमिम्ह परिभुञ्जितुं. ते मयं तं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठम्हा. तेसं नो पापकानंयेव अकुसलानं धम्मानं पातुभावा ¶ भूमिपप्पटको अन्तरधायि. भूमिपप्पटके अन्तरहिते पदालता पातुरहोसि. सा अहोसि वण्णसम्पन्ना गन्धसम्पन्ना रससम्पन्ना. ते मयं पदालतं उपक्कमिम्ह परिभुञ्जितुं. ते मयं तं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठम्हा. तेसं नो पापकानंयेव अकुसलानं धम्मानं पातुभावा ¶ पदालता अन्तरधायि. पदालताय अन्तरहिताय अकट्ठपाको सालि पातुरहोसि अकणो अथुसो सुद्धो सुगन्धो तण्डुलप्फलो. यं तं सायं सायमासाय आहराम, पातो तं होति पक्कं पटिविरूळ्हं. यं तं पातो पातरासाय आहराम, सायं तं होति पक्कं पटिविरूळ्हं. नापदानं पञ्ञायित्थ. ते मयं अकट्ठपाकं सालिं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठम्हा. तेसं नो पापकानंयेव अकुसलानं धम्मानं पातुभावा कणोपि तण्डुलं परियोनन्धि, थुसोपि तण्डुलं परियोनन्धि, लूनम्पि नप्पटिविरूळ्हं, अपदानं पञ्ञायित्थ, सण्डसण्डा ¶ सालयो ठिता. यंनून मयं ¶ सालिं विभजेय्याम, मरियादं ठपेय्यामा’ति! अथ खो ते, वासेट्ठ, सत्ता सालिं विभजिंसु, मरियादं ठपेसुं.
१२९. ‘‘अथ खो, वासेट्ठ, अञ्ञतरो सत्तो लोलजातिको सकं भागं परिरक्खन्तो अञ्ञतरं [अञ्ञस्स (?)] भागं अदिन्नं आदियित्वा परिभुञ्जि. तमेनं अग्गहेसुं, गहेत्वा एतदवोचुं – ‘पापकं वत, भो सत्त, करोसि, यत्र हि नाम सकं भागं परिरक्खन्तो अञ्ञतरं भागं अदिन्नं आदियित्वा परिभुञ्जसि. मास्सु, भो सत्त, पुनपि एवरूपमकासी’ति. ‘एवं, भो’ति खो, वासेट्ठ, सो सत्तो तेसं सत्तानं पच्चस्सोसि. दुतियम्पि खो, वासेट्ठ, सो सत्तो…पे… ततियम्पि खो, वासेट्ठ, सो सत्तो सकं भागं परिरक्खन्तो अञ्ञतरं भागं अदिन्नं आदियित्वा परिभुञ्जि. तमेनं अग्गहेसुं, गहेत्वा एतदवोचुं – ‘पापकं वत, भो सत्त, करोसि, यत्र हि नाम सकं भागं परिरक्खन्तो अञ्ञतरं भागं अदिन्नं ¶ आदियित्वा परिभुञ्जसि. मास्सु, भो सत्त, पुनपि एवरूपमकासी’ति. अञ्ञे पाणिना पहरिंसु, अञ्ञे लेड्डुना पहरिंसु, अञ्ञे दण्डेन पहरिंसु. तदग्गे खो, वासेट्ठ, अदिन्नादानं पञ्ञायति, गरहा पञ्ञायति, मुसावादो पञ्ञायति, दण्डादानं पञ्ञायति.
महासम्मतराजा
१३०. ‘‘अथ खो ते, वासेट्ठ, सत्ता सन्निपतिंसु, सन्निपतित्वा अनुत्थुनिंसु – ‘पापका वत भो धम्मा सत्तेसु पातुभूता, यत्र हि नाम ¶ अदिन्नादानं पञ्ञायिस्सति, गरहा पञ्ञायिस्सति, मुसावादो पञ्ञायिस्सति, दण्डादानं पञ्ञायिस्सति. यंनून मयं एकं सत्तं सम्मन्नेय्याम, यो नो सम्मा खीयितब्बं खीयेय्य, सम्मा गरहितब्बं गरहेय्य, सम्मा पब्बाजेतब्बं पब्बाजेय्य. मयं पनस्स सालीनं भागं अनुप्पदस्सामा’ति.
‘‘अथ ¶ खो ते, वासेट्ठ, सत्ता यो नेसं सत्तो अभिरूपतरो च दस्सनीयतरो च पासादिकतरो च महेसक्खतरो च तं सत्तं उपसङ्कमित्वा एतदवोचुं – ‘एहि, भो सत्त, सम्मा खीयितब्बं खीय, सम्मा गरहितब्बं गरह, सम्मा पब्बाजेतब्बं ¶ पब्बाजेहि. मयं पन ते सालीनं भागं अनुप्पदस्सामा’ति. ‘एवं, भो’ति खो, वासेट्ठ, सो सत्तो तेसं सत्तानं पटिस्सुणित्वा सम्मा खीयितब्बं खीयि, सम्मा गरहितब्बं गरहि, सम्मा पब्बाजेतब्बं पब्बाजेसि. ते पनस्स सालीनं भागं अनुप्पदंसु.
१३१. ‘‘महाजनसम्मतोति ¶ खो, वासेट्ठ, ‘महासम्मतो, महासम्मतो’ त्वेव पठमं अक्खरं उपनिब्बत्तं. खेत्तानं अधिपतीति खो, वासेट्ठ, ‘खत्तियो, खत्तियो’ त्वेव दुतियं अक्खरं उपनिब्बत्तं. धम्मेन परे रञ्जेतीति खो, वासेट्ठ, ‘राजा, राजा’ त्वेव ततियं अक्खरं उपनिब्बत्तं. इति खो, वासेट्ठ, एवमेतस्स खत्तियमण्डलस्स पोराणेन अग्गञ्ञेन अक्खरेन अभिनिब्बत्ति अहोसि तेसंयेव सत्तानं, अनञ्ञेसं. सदिसानंयेव, नो असदिसानं. धम्मेनेव, नो अधम्मेन. धम्मो हि, वासेट्ठ, सेट्ठो जनेतस्मिं दिट्ठे चेव धम्मे अभिसम्परायञ्च.
ब्राह्मणमण्डलं
१३२. ‘‘अथ खो तेसं, वासेट्ठ, सत्तानंयेव [तेसं येव खो वासेट्ठ सत्तानं (सी. पी.)] एकच्चानं एतदहोसि – ‘पापका वत, भो, धम्मा सत्तेसु पातुभूता, यत्र हि नाम अदिन्नादानं पञ्ञायिस्सति, गरहा पञ्ञायिस्सति, मुसावादो पञ्ञायिस्सति, दण्डादानं पञ्ञायिस्सति, पब्बाजनं पञ्ञायिस्सति. यंनून मयं पापके अकुसले धम्मे वाहेय्यामा’ति. ते पापके अकुसले धम्मे वाहेसुं ¶ . पापके अकुसले धम्मे वाहेन्तीति खो, वासेट्ठ, ‘ब्राह्मणा, ब्राह्मणा’ त्वेव पठमं अक्खरं उपनिब्बत्तं. ते अरञ्ञायतने पण्णकुटियो ¶ करित्वा पण्णकुटीसु झायन्ति वीतङ्गारा वीतधूमा पन्नमुसला ¶ सायं सायमासाय पातो पातरासाय गामनिगमराजधानियो ओसरन्ति घासमेसमाना [घासमेसना (सी. स्या. पी.)]. ते घासं पटिलभित्वा पुनदेव अरञ्ञायतने पण्णकुटीसु झायन्ति. तमेनं मनुस्सा दिस्वा एवमाहंसु – ‘इमे खो, भो, सत्ता अरञ्ञायतने पण्णकुटियो करित्वा पण्णकुटीसु झायन्ति, वीतङ्गारा वीतधूमा पन्नमुसला सायं सायमासाय पातो पातरासाय गामनिगमराजधानियो ओसरन्ति घासमेसमाना. ते घासं पटिलभित्वा पुनदेव अरञ्ञायतने पण्णकुटीसु झायन्ती’ति, झायन्तीति खो [पण्णकुटीसु झायन्ति झायन्तीति खो (सी. पी.), पण्णकुटीसु झायन्तीति खो (क.)], वासेट्ठ, ‘झायका, झायका’ त्वेव दुतियं अक्खरं उपनिब्बत्तं. तेसंयेव खो, वासेट्ठ, सत्तानं एकच्चे सत्ता अरञ्ञायतने पण्णकुटीसु तं झानं अनभिसम्भुणमाना [अनभिसंभूनमाना (कत्थचि)] गामसामन्तं निगमसामन्तं ओसरित्वा गन्थे करोन्ता अच्छन्ति. तमेनं मनुस्सा दिस्वा एवमाहंसु – ‘इमे खो, भो, सत्ता अरञ्ञायतने पण्णकुटीसु तं झानं अनभिसम्भुणमाना गामसामन्तं निगमसामन्तं ओसरित्वा गन्थे करोन्ता अच्छन्ति, न दानिमे झायन्ती’ति. न दानिमे [न दानिमे झायन्ती न दानिमे (सी. पी. क.)] झायन्तीति खो, वासेट्ठ, ‘अज्झायका अज्झायका’ त्वेव ततियं अक्खरं उपनिब्बत्तं. हीनसम्मतं खो पन, वासेट्ठ, तेन समयेन होति, तदेतरहि सेट्ठसम्मतं. इति खो, वासेट्ठ, एवमेतस्स ब्राह्मणमण्डलस्स पोराणेन अग्गञ्ञेन अक्खरेन अभिनिब्बत्ति अहोसि तेसंयेव सत्तानं ¶ , अनञ्ञेसं सदिसानंयेव नो असदिसानं धम्मेनेव ¶ , नो अधम्मेन. धम्मो हि, वासेट्ठ, सेट्ठो जनेतस्मिं दिट्ठे चेव धम्मे अभिसम्परायञ्च.
वेस्समण्डलं
१३३. ‘‘तेसंयेव ¶ खो, वासेट्ठ, सत्तानं एकच्चे सत्ता मेथुनं धम्मं समादाय विसुकम्मन्ते [विस्सुतकम्मन्ते (सी. पी.), विस्सुकम्मन्ते (क. सी.), विसुं कम्मन्ते (स्या. क.)] पयोजेसुं. मेथुनं धम्मं समादाय विसुकम्मन्ते पयोजेन्तीति खो, वासेट्ठ, ‘वेस्सा, वेस्सा’ त्वेव अक्खरं उपनिब्बत्तं. इति खो, वासेट्ठ, एवमेतस्स वेस्समण्डलस्स पोराणेन अग्गञ्ञेन अक्खरेन अभिनिब्बत्ति अहोसि तेसञ्ञेव सत्तानं अनञ्ञेसं सदिसानंयेव ¶ , नो असदिसानं, धम्मेनेव नो अधम्मेन. धम्मो हि, वासेट्ठ, सेट्ठो जनेतस्मिं दिट्ठे चेव धम्मे अभिसम्परायञ्च.
सुद्दमण्डलं
१३४. ‘‘तेसञ्ञेव खो, वासेट्ठ, सत्तानं ये ते सत्ता अवसेसा ते लुद्दाचारा खुद्दाचारा अहेसुं. लुद्दाचारा खुद्दाचाराति खो, वासेट्ठ, ‘सुद्दा, सुद्दा’ त्वेव अक्खरं उपनिब्बत्तं. इति खो, वासेट्ठ, एवमेतस्स सुद्दमण्डलस्स पोराणेन अग्गञ्ञेन अक्खरेन अभिनिब्बत्ति अहोसि तेसंयेव सत्तानं अनञ्ञेसं, सदिसानंयेव नो असदिसानं, धम्मेनेव, नो अधम्मेन. धम्मो हि, वासेट्ठ, सेट्ठो जनेतस्मिं दिट्ठे चेव धम्मे अभिसम्परायञ्च.
१३५. ‘‘अहु खो सो, वासेट्ठ, समयो, यं खत्तियोपि सकं धम्मं गरहमानो अगारस्मा अनगारियं पब्बजति – ‘समणो भविस्सामी’ति. ब्राह्मणोपि खो, वासेट्ठ…पे… वेस्सोपि खो, वासेट्ठ…पे… सुद्दोपि खो, वासेट्ठ, सकं धम्मं गरहमानो ¶ अगारस्मा अनगारियं पब्बजति – ‘समणो भविस्सामी’ति. इमेहि खो, वासेट्ठ, चतूहि मण्डलेहि समणमण्डलस्स अभिनिब्बत्ति अहोसि, तेसंयेव सत्तानं अनञ्ञेसं, सदिसानंयेव नो असदिसानं, धम्मेनेव नो अधम्मेन. धम्मो हि, वासेट्ठ, सेट्ठो जनेतस्मिं दिट्ठे चेव धम्मे अभिसम्परायञ्च.
दुच्चरितादिकथा
१३६. ‘‘खत्तियोपि ¶ खो, वासेट्ठ, कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं ¶ चरित्वा मनसा दुच्चरितं चरित्वा मिच्छादिट्ठिको मिच्छादिट्ठिकम्मसमादानो [इदं पदं सी. इपोत्थकेसु नत्थि] मिच्छादिट्ठिकम्मसमादानहेतु कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. ब्राह्मणोपि खो, वासेट्ठ…पे… वेस्सोपि खो, वासेट्ठ… सुद्दोपि खो, वासेट्ठ… समणोपि खो, वासेट्ठ, कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा मिच्छादिट्ठिको मिच्छादिट्ठिकम्मसमादानो मिच्छादिट्ठिकम्मसमादानहेतु कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति.
‘‘खत्तियोपि ¶ खो, वासेट्ठ, कायेन सुचरितं चरित्वा वाचाय सुचरितं चरित्वा मनसा सुचरितं चरित्वा सम्मादिट्ठिको सम्मादिट्ठिकम्मसमादानो [इदं पदं सी. पी. पोत्थकेसु नत्थि] सम्मादिट्ठिकम्मसमादानहेतु कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. ब्राह्मणोपि खो, वासेट्ठ…पे… वेस्सोपि खो, वासेट्ठ… सुद्दोपि खो, वासेट्ठ… समणोपि खो, वासेट्ठ, कायेन सुचरितं चरित्वा वाचाय सुचरितं चरित्वा मनसा सुचरितं चरित्वा सम्मादिट्ठिको सम्मादिट्ठिकम्मसमादानो सम्मादिट्ठिकम्मसमादानहेतु कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति.
१३७. ‘‘खत्तियोपि खो, वासेट्ठ, कायेन द्वयकारी, वाचाय द्वयकारी, मनसा द्वयकारी, विमिस्सदिट्ठिको विमिस्सदिट्ठिकम्मसमादानो विमिस्सदिट्ठिकम्मसमादानहेतु [विमिस्सदिट्ठिको विमिस्सकम्मसमादानो विमिस्सकम्मसमादानहेतु (स्या.), वीतिमिस्सदिट्ठिको वीतिमिस्सदिट्ठिकम्मसमादानहेतु (सी. पी.)] कायस्स भेदा परं मरणा सुखदुक्खप्पटिसंवेदी होति. ब्राह्मणोपि खो, वासेट्ठ ¶ …पे… वेस्सोपि खो, वासेट्ठ… सुद्दोपि खो, वासेट्ठ… समणोपि खो, वासेट्ठ, कायेन द्वयकारी ¶ , वाचाय द्वयकारी, मनसा द्वयकारी, विमिस्सदिट्ठिको विमिस्सदिट्ठिकम्मसमादानो विमिस्सदिट्ठिकम्मसमादानहेतु कायस्स भेदा परं मरणा सुखदुक्खप्पटिसंवेदी होति.
बोधिपक्खियभावना
१३८. ‘‘खत्तियोपि खो, वासेट्ठ, कायेन संवुतो वाचाय संवुतो मनसा संवुतो सत्तन्नं बोधिपक्खियानं धम्मानं भावनमन्वाय दिट्ठेव धम्मे परिनिब्बायति [परिनिब्बाति (क.)]. ब्राह्मणोपि खो, वासेट्ठ…पे… वेस्सोपि खो वासेट्ठ… सुद्दोपि खो, वासेट्ठ ¶ … समणोपि खो, वासेट्ठ, कायेन संवुतो वाचाय संवुतो ¶ मनसा संवुतो सत्तन्नं बोधिपक्खियानं धम्मानं भावनमन्वाय दिट्ठेव धम्मे परिनिब्बायति.
१३९. ‘‘इमेसञ्हि, वासेट्ठ, चतुन्नं वण्णानं यो होति भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो ¶ सम्मदञ्ञा विमुत्तो सो नेसं अग्गमक्खायति धम्मेनेव. नो अधम्मेन. धम्मो हि, वासेट्ठ, सेट्ठो जनेतस्मिं दिट्ठे चेव धम्मे अभिसम्परायञ्च.
१४०. ‘‘ब्रह्मुना पेसा, वासेट्ठ, सनङ्कुमारेन गाथा भासिता –
‘खत्तियो सेट्ठो जनेतस्मिं, ये गोत्तपटिसारिनो;
विज्जाचरणसम्पन्नो, सो सेट्ठो देवमानुसे’ति.
‘‘सा खो पनेसा, वासेट्ठ, ब्रह्मुना सनङ्कुमारेन गाथा सुगीता, नो दुग्गीता. सुभासिता, नो दुब्भासिता. अत्थसंहिता, नो अनत्थसंहिता. अनुमता मया. अहम्पि, वासेट्ठ, एवं वदामि –
‘खत्तियो ¶ सेट्ठो जनेतस्मिं, ये गोत्तपटिसारिनो;
विज्जाचरणसम्पन्नो, सो सेट्ठो देवमानुसे’ति.
इदमवोच भगवा. अत्तमना वासेट्ठभारद्वाजा भगवतो भासितं अभिनन्दुन्ति.
अग्गञ्ञसुत्तं निट्ठितं चतुत्थं.