📜
९. आटानाटियसुत्तं
पठमभाणवारो
२७५. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. अथ खो चत्तारो महाराजा [महाराजानो (क.)] महतिया च यक्खसेनाय महतिया च गन्धब्बसेनाय महतिया च कुम्भण्डसेनाय महतिया च नागसेनाय चतुद्दिसं रक्खं ठपेत्वा चतुद्दिसं गुम्बं ठपेत्वा चतुद्दिसं ओवरणं ठपेत्वा अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं गिज्झकूटं पब्बतं ओभासेत्वा [गिज्झकूटं ओभासेत्वा (सी. स्या. पी.)] येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. तेपि खो यक्खा अप्पेकच्चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे येन भगवा तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु.
२७६. एकमन्तं निसिन्नो खो वेस्सवणो महाराजा भगवन्तं एतदवोच – ‘‘सन्ति हि, भन्ते, उळारा यक्खा भगवतो अप्पसन्ना. सन्ति हि, भन्ते, उळारा यक्खा भगवतो पसन्ना. सन्ति हि ¶ , भन्ते, मज्झिमा यक्खा भगवतो अप्पसन्ना. सन्ति हि, भन्ते, मज्झिमा यक्खा भगवतो पसन्ना. सन्ति हि, भन्ते, नीचा यक्खा भगवतो अप्पसन्ना. सन्ति हि, भन्ते, नीचा यक्खा भगवतो पसन्ना. येभुय्येन ¶ खो पन, भन्ते, यक्खा अप्पसन्नायेव भगवतो. तं किस्स हेतु? भगवा हि, भन्ते, पाणातिपाता वेरमणिया धम्मं देसेति, अदिन्नादाना वेरमणिया धम्मं देसेति, कामेसुमिच्छाचारा वेरमणिया धम्मं देसेति, मुसावादा वेरमणिया धम्मं देसेति, सुरामेरयमज्जप्पमादट्ठाना वेरमणिया धम्मं देसेति. येभुय्येन खो पन, भन्ते, यक्खा अप्पटिविरतायेव पाणातिपाता, अप्पटिविरता अदिन्नादाना, अप्पटिविरता कामेसुमिच्छाचारा, अप्पटिविरता मुसावादा, अप्पटिविरता सुरामेरयमज्जप्पमादट्ठाना ¶ . तेसं तं होति अप्पियं अमनापं. सन्ति हि, भन्ते, भगवतो सावका अरञ्ञवनपत्थानि पन्तानि ¶ सेनासनानि पटिसेवन्ति अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि [मनुस्सराहसेय्यकानि (सी. स्या. पी.)] पटिसल्लानसारुप्पानि. तत्थ सन्ति उळारा यक्खा निवासिनो, ये इमस्मिं भगवतो पावचने अप्पसन्ना. तेसं पसादाय उग्गण्हातु, भन्ते, भगवा आटानाटियं रक्खं भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराया’’ति. अधिवासेसि भगवा तुण्हीभावेन.
अथ खो वेस्सवणो महाराजा भगवतो अधिवासनं विदित्वा तायं वेलायं इमं आटानाटियं रक्खं अभासि –
२७७. ‘‘विपस्सिस्स च [इमे चकारा पोराणपोत्थकेसु नत्थि] नमत्थु, चक्खुमन्तस्स सिरीमतो.
सिखिस्सपि च [इमे चकारा पोराणपोत्थकेसु नत्थि] नमत्थु, सब्बभूतानुकम्पिनो.
‘‘वेस्सभुस्स च [इमे चकारा पोराणपोत्थकेसु नत्थि] नमत्थु, न्हातकस्स तपस्सिनो;
नमत्थु ¶ ¶ ककुसन्धस्स, मारसेनापमद्दिनो.
‘‘कोणागमनस्स नमत्थु, ब्राह्मणस्स वुसीमतो;
कस्सपस्स च [इमे चकारा पोराणपोत्थकेसु नत्थि] नमत्थु, विप्पमुत्तस्स सब्बधि.
‘‘अङ्गीरसस्स नमत्थु, सक्यपुत्तस्स सिरीमतो;
यो इमं धम्मं देसेसि [धम्ममदेसेसि (सी. स्या. पी.), धम्मं देसेति (?)], सब्बदुक्खापनूदनं.
‘‘ये चापि निब्बुता लोके, यथाभूतं विपस्सिसुं;
ते जना अपिसुणाथ [अपिसुणा (सी. स्या. पी.)], महन्ता वीतसारदा.
‘‘हितं देवमनुस्सानं, यं नमस्सन्ति गोतमं;
विज्जाचरणसम्पन्नं, महन्तं वीतसारदं.
२७८. ‘‘यतो ¶ उग्गच्छति सूरियो [सुरियो (सी. स्या. पी.)], आदिच्चो मण्डली महा.
यस्स चुग्गच्छमानस्स, संवरीपि निरुज्झति;
यस्स चुग्गते सूरिये, ‘दिवसो’ति पवुच्चति.
‘‘रहदोपि ¶ तत्थ गम्भीरो, समुद्दो सरितोदको;
एवं तं तत्थ जानन्ति, ‘समुद्दो सरितोदको’.
‘‘इतो ¶ ‘सा पुरिमा दिसा’, इति नं आचिक्खती जनो;
यं दिसं अभिपालेति, महाराजा यसस्सि सो.
‘‘गन्धब्बानं अधिपति [आधिपति (सी. स्या. पी.) एवमुपरिपि], ‘धतरट्ठो’ति नामसो;
रमती नच्चगीतेहि, गन्धब्बेहि पुरक्खतो.
‘‘पुत्तापि तस्स बहवो, एकनामाति मे सुतं;
असीति दस एको च, इन्दनामा महब्बला.
ते ¶ चापि बुद्धं दिस्वान, बुद्धं आदिच्चबन्धुनं;
दूरतोव नमस्सन्ति, महन्तं वीतसारदं.
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति;
सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे.
‘‘‘जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं;
विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतमं’.
२७९. ‘‘येन पेता पवुच्चन्ति, पिसुणा पिट्ठिमंसिका.
पाणातिपातिनो लुद्दा [लुद्धा (पी. क.)], चोरा नेकतिका जना.
‘‘इतो ¶ ¶ ‘सा दक्खिणा दिसा’, इति नं आचिक्खती जनो;
यं दिसं अभिपालेति, महाराजा यसस्सि सो.
‘‘कुम्भण्डानं अधिपति, ‘विरूळ्हो’ इति नामसो;
रमती नच्चगीतेहि, कुम्भण्डेहि पुरक्खतो.
‘‘पुत्तापि तस्स बहवो, एकनामाति मे सुतं;
असीति दस एको च, इन्दनामा महब्बला.
ते चापि बुद्धं दिस्वान, बुद्धं आदिच्चबन्धुनं;
दूरतोव नमस्सन्ति, महन्तं वीतसारदं.
‘‘नमो ¶ ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति;
सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे.
‘‘‘जिनं ¶ वन्दथ गोतमं, जिनं वन्दाम गोतमं;
विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतमं’.
२८०. ‘‘यत्थ चोग्गच्छति सूरियो, आदिच्चो मण्डली महा.
यस्स चोग्गच्छमानस्स, दिवसोपि निरुज्झति;
यस्स चोग्गते सूरिये, ‘संवरी’ति पवुच्चति.
‘‘रहदोपि तत्थ गम्भीरो, समुद्दो सरितोदको;
एवं तं तत्थ जानन्ति, ‘समुद्दो सरितोदको’.
‘‘इतो ‘सा पच्छिमा दिसा’, इति नं आचिक्खती जनो;
यं ¶ दिसं अभिपालेति, महाराजा यसस्सि सो.
‘‘नागानञ्च ¶ अधिपति, ‘विरूपक्खो’ति नामसो;
रमती नच्चगीतेहि, नागेहेव पुरक्खतो.
‘‘पुत्तापि तस्स बहवो, एकनामाति मे सुतं;
असीति दस एको च, इन्दनामा महब्बला.
ते चापि बुद्धं दिस्वान, बुद्धं आदिच्चबन्धुनं;
दूरतोव नमस्सन्ति, महन्तं वीतसारदं.
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति;
सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे.
‘‘‘जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं;
विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतमं’.
२८१. ‘‘येन ¶ उत्तरकुरुव्हो [उत्तरकुरू रम्मा (सी. स्या. पी.)], महानेरु सुदस्सनो.
मनुस्सा तत्थ जायन्ति, अममा अपरिग्गहा.
‘‘न ¶ ते बीजं पवपन्ति, नपि नीयन्ति नङ्गला;
अकट्ठपाकिमं सालिं, परिभुञ्जन्ति मानुसा.
‘‘अकणं अथुसं सुद्धं, सुगन्धं तण्डुलप्फलं;
तुण्डिकीरे ¶ पचित्वान, ततो भुञ्जन्ति भोजनं.
‘‘गाविं एकखुरं कत्वा, अनुयन्ति दिसोदिसं;
पसुं एकखुरं कत्वा, अनुयन्ति दिसोदिसं.
‘‘इत्थिं वा वाहनं [इत्थी-वाहनं (सी. पी.), इत्थीं वाहनं (स्या.)] कत्वा, अनुयन्ति दिसोदिसं;
पुरिसं वाहनं कत्वा, अनुयन्ति दिसोदिसं.
‘‘कुमारिं ¶ वाहनं कत्वा, अनुयन्ति दिसोदिसं;
कुमारं वाहनं कत्वा, अनुयन्ति दिसोदिसं.
‘‘ते याने अभिरुहित्वा,
सब्बा दिसा अनुपरियायन्ति [अनुपरियन्ति (स्या.)];
पचारा तस्स राजिनो.
‘‘हत्थियानं अस्सयानं, दिब्बं यानं उपट्ठितं;
पासादा सिविका चेव, महाराजस्स यसस्सिनो.
‘‘तस्स च नगरा अहु,
अन्तलिक्खे सुमापिता;
आटानाटा कुसिनाटा परकुसिनाटा,
नाटसुरिया [नाटपुरिया (सी. पी.), नाटपरिया (स्या.)] परकुसिटनाटा.
‘‘उत्तरेन ¶ कसिवन्तो [कपिवन्तो (सी. स्या. पी)],
जनोघमपरेन च;
नवनवुतियो अम्बरअम्बरवतियो,
आळकमन्दा नाम राजधानी.
‘‘कुवेरस्स ¶ खो पन, मारिस, महाराजस्स विसाणा नाम राजधानी;
तस्मा कुवेरो महाराजा, ‘वेस्सवणो’ति पवुच्चति.
‘‘पच्चेसन्तो ¶ पकासेन्ति, ततोला तत्तला ततोतला;
ओजसि तेजसि ततोजसी, सूरो राजा अरिट्ठो नेमि.
‘‘रहदोपि तत्थ धरणी नाम, यतो मेघा पवस्सन्ति;
वस्सा यतो पतायन्ति, सभापि तत्थ सालवती [भगलवती (सी. स्या. पी.)] नाम.
‘‘यत्थ ¶ यक्खा पयिरुपासन्ति, तत्थ निच्चफला रुक्खा;
नाना दिजगणा युता, मयूरकोञ्चाभिरुदा;
कोकिलादीहि वग्गुहि.
‘‘जीवञ्जीवकसद्देत्थ, अथो ओट्ठवचित्तका;
कुक्कुटका ¶ [कुकुत्थका (सी. पी.)] कुळीरका, वने पोक्खरसातका.
‘‘सुकसाळिकसद्देत्थ, दण्डमाणवकानि च;
सोभति सब्बकालं सा, कुवेरनळिनी सदा.
‘‘इतो ‘सा उत्तरा दिसा’, इति नं आचिक्खती जनो;
यं दिसं अभिपालेति, महाराजा यसस्सि सो.
‘‘यक्खानञ्च अधिपति, ‘कुवेरो’ इति नामसो;
रमती नच्चगीतेहि, यक्खेहेव पुरक्खतो.
‘‘पुत्तापि ¶ तस्स बहवो, एकनामाति मे सुतं;
असीति दस एको च, इन्दनामा महब्बला.
‘‘ते चापि बुद्धं दिस्वान, बुद्धं आदिच्चबन्धुनं;
दूरतोव नमस्सन्ति, महन्तं वीतसारदं.
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति;
सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे.
‘‘‘जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं;
विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतम’’’न्ति.
‘‘अयं ¶ ¶ खो सा, मारिस, आटानाटिया रक्खा भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराय.
२८२. ‘‘यस्स ¶ कस्सचि, मारिस, भिक्खुस्स वा भिक्खुनिया वा उपासकस्स वा उपासिकाय वा अयं आटानाटिया रक्खा सुग्गहिता भविस्सति समत्ता परियापुता [परियापुटा (क.)]. तं चे अमनुस्सो यक्खो वा यक्खिनी वा यक्खपोतको वा यक्खपोतिका वा यक्खमहामत्तो वा यक्खपारिसज्जो वा यक्खपचारो वा, गन्धब्बो वा गन्धब्बी वा गन्धब्बपोतको वा गन्धब्बपोतिका वा गन्धब्बमहामत्तो वा गन्धब्बपारिसज्जो वा गन्धब्बपचारो वा, कुम्भण्डो वा कुम्भण्डी वा कुम्भण्डपोतको वा कुम्भण्डपोतिका वा कुम्भण्डमहामत्तो वा कुम्भण्डपारिसज्जो वा कुम्भण्डपचारो वा, नागो वा नागी वा नागपोतको वा नागपोतिका ¶ वा नागमहामत्तो वा नागपारिसज्जो वा नागपचारो वा, पदुट्ठचित्तो भिक्खुं वा भिक्खुनिं वा उपासकं वा उपासिकं वा गच्छन्तं वा अनुगच्छेय्य, ठितं वा उपतिट्ठेय्य, निसिन्नं वा उपनिसीदेय्य, निपन्नं वा उपनिपज्जेय्य. न मे सो, मारिस, अमनुस्सो लभेय्य गामेसु वा निगमेसु वा सक्कारं वा गरुकारं वा. न मे सो, मारिस, अमनुस्सो लभेय्य आळकमन्दाय नाम राजधानिया वत्थुं वा वासं वा. न मे सो, मारिस, अमनुस्सो लभेय्य यक्खानं समितिं गन्तुं. अपिस्सु नं, मारिस, अमनुस्सा अनावय्हम्पि नं करेय्युं अविवय्हं. अपिस्सु नं, मारिस, अमनुस्सा अत्ताहिपि परिपुण्णाहि परिभासाहि परिभासेय्युं. अपिस्सु नं, मारिस, अमनुस्सा रित्तंपिस्स पत्तं सीसे निक्कुज्जेय्युं. अपिस्सु नं, मारिस, अमनुस्सा सत्तधापिस्स मुद्धं फालेय्युं.
‘‘सन्ति हि, मारिस, अमनुस्सा चण्डा रुद्धा [रुद्दा (सी. पी.)] रभसा, ते नेव महाराजानं आदियन्ति, न महाराजानं पुरिसकानं आदियन्ति, न महाराजानं पुरिसकानं पुरिसकानं आदियन्ति. ते खो ते, मारिस, अमनुस्सा महाराजानं ¶ अवरुद्धा नाम वुच्चन्ति. सेय्यथापि, मारिस, रञ्ञो मागधस्स विजिते महाचोरा. ते नेव रञ्ञो मागधस्स आदियन्ति, न रञ्ञो मागधस्स पुरिसकानं आदियन्ति, न रञ्ञो मागधस्स पुरिसकानं पुरिसकानं आदियन्ति. ते खो ते, मारिस, महाचोरा रञ्ञो मागधस्स अवरुद्धा नाम वुच्चन्ति. एवमेव खो, मारिस, सन्ति अमनुस्सा चण्डा रुद्धा रभसा, ते नेव महाराजानं ¶ आदियन्ति, न महाराजानं पुरिसकानं आदियन्ति, न महाराजानं पुरिसकानं पुरिसकानं आदियन्ति. ते ¶ खो ते, मारिस, अमनुस्सा महाराजानं अवरुद्धा नाम वुच्चन्ति. यो हि कोचि, मारिस, अमनुस्सो यक्खो वा यक्खिनी वा…पे… गन्धब्बो वा गन्धब्बी वा ¶ … कुम्भण्डो वा कुम्भण्डी वा… नागो वा नागी वा नागपोतको वा नागपोतिका वा नागमहामत्तो वा नागपारिसज्जो वा नागपचारो वा पदुट्ठचित्तो भिक्खुं वा भिक्खुनिं वा उपासकं वा उपासिकं वा गच्छन्तं वा अनुगच्छेय्य, ठितं वा उपतिट्ठेय्य, निसिन्नं वा उपनिसीदेय्य, निपन्नं वा उपनिपज्जेय्य. इमेसं यक्खानं महायक्खानं सेनापतीनं महासेनापतीनं उज्झापेतब्बं विक्कन्दितब्बं विरवितब्बं – ‘अयं यक्खो गण्हाति, अयं यक्खो आविसति, अयं यक्खो हेठेति, अयं यक्खो विहेठेति, अयं यक्खो हिंसति, अयं यक्खो विहिंसति, अयं यक्खो न मुञ्चती’ति.
२८३. ‘‘कतमेसं यक्खानं महायक्खानं सेनापतीनं महासेनापतीनं?
‘‘इन्दो सोमो वरुणो च, भारद्वाजो पजापति;
चन्दनो कामसेट्ठो च, किन्नुघण्डु निघण्डु च.
‘‘पनादो ¶ ओपमञ्ञो च, देवसूतो च मातलि;
चित्तसेनो च गन्धब्बो, नळो राजा जनेसभो [जनोसभो (स्या.)].
‘‘सातागिरो हेमवतो, पुण्णको करतियो गुळो;
सिवको ¶ मुचलिन्दो च, वेस्सामित्तो युगन्धरो.
‘‘गोपालो सुप्परोधो च [सुप्पगेधो च (सी. स्या. पी.)], हिरि नेत्ति [हिरी नेत्ती (सी. पी.)] च मन्दियो;
पञ्चालचण्डो आळवको, पज्जुन्नो सुमनो सुमुखो;
दधिमुखो मणि माणिवरो [मणि मानिचरो (स्या. पी.)] दीघो, अथो सेरीसको सह.
‘‘इमेसं यक्खानं महायक्खानं सेनापतीनं महासेनापतीनं उज्झापेतब्बं विक्कन्दितब्बं विरवितब्बं – ‘अयं यक्खो गण्हाति, अयं यक्खो आविसति, अयं यक्खो हेठेति, अयं यक्खो विहेठेति, अयं यक्खो हिंसति, अयं यक्खो विहिंसति, अयं यक्खो न मुञ्चती’ति.
‘‘अयं ¶ खो सा, मारिस, आटानाटिया रक्खा भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराय. हन्द च दानि मयं, मारिस, गच्छाम ¶ बहुकिच्चा मयं बहुकरणीया’’ति. ‘‘यस्सदानि तुम्हे महाराजानो कालं मञ्ञथा’’ति.
२८४. अथ खो चत्तारो महाराजा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायिंसु. तेपि खो यक्खा उट्ठायासना अप्पेकच्चे भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायिंसु. अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा तत्थेवन्तरधायिंसु ¶ . अप्पेकच्चे ¶ येन भगवा तेनञ्जलिं पणामेत्वा तत्थेवन्तरधायिंसु. अप्पेकच्चे नामगोत्तं सावेत्वा तत्थेवन्तरधायिंसु. अप्पेकच्चे तुण्हीभूता तत्थेवन्तरधायिंसूति.
पठमभाणवारो निट्ठितो.
दुतियभाणवारो
२८५. अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘इमं, भिक्खवे, रत्तिं चत्तारो महाराजा महतिया च यक्खसेनाय महतिया च गन्धब्बसेनाय महतिया च कुम्भण्डसेनाय महतिया च नागसेनाय चतुद्दिसं रक्खं ठपेत्वा चतुद्दिसं गुम्बं ठपेत्वा चतुद्दिसं ओवरणं ठपेत्वा अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं गिज्झकूटं पब्बतं ओभासेत्वा येनाहं तेनुपसङ्कमिंसु; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं निसीदिंसु. तेपि खो, भिक्खवे, यक्खा अप्पेकच्चे मं अभिवादेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे मया सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे येनाहं तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु.
२८६. ‘‘एकमन्तं निसिन्नो खो, भिक्खवे, वेस्सवणो महाराजा मं एतदवोच – ‘सन्ति हि, भन्ते, उळारा यक्खा भगवतो अप्पसन्ना…पे… सन्ति हि ¶ , भन्ते नीचा ¶ यक्खा भगवतो पसन्ना. येभुय्येन खो पन, भन्ते, यक्खा अप्पसन्नायेव भगवतो. तं किस्स हेतु? भगवा हि, भन्ते, पाणातिपाता वेरमणिया धम्मं देसेति… सुरामेरयमज्जप्पमादट्ठाना ¶ वेरमणिया धम्मं देसेति. येभुय्येन खो पन, भन्ते, यक्खा अप्पटिविरतायेव पाणातिपाता… अप्पटिविरता सुरामेरयमज्जप्पमादट्ठाना. तेसं तं होति अप्पियं अमनापं. सन्ति हि, भन्ते, भगवतो सावका अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानि. तत्थ सन्ति उळारा यक्खा निवासिनो, ये इमस्मिं भगवतो पावचने अप्पसन्ना, तेसं पसादाय उग्गण्हातु, भन्ते, भगवा आटानाटियं रक्खं भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराया’ति. अधिवासेसिं खो अहं, भिक्खवे, तुण्हीभावेन. अथ खो, भिक्खवे, वेस्सवणो महाराजा मे अधिवासनं विदित्वा तायं वेलायं इमं आटानाटियं रक्खं अभासि –
२८७. ‘विपस्सिस्स च नमत्थु, चक्खुमन्तस्स सिरीमतो.
सिखिस्सपि च नमत्थु, सब्बभूतानुकम्पिनो.
‘वेस्सभुस्स च नमत्थु, न्हातकस्स तपस्सिनो;
नमत्थु ककुसन्धस्स, मारसेनापमद्दिनो.
‘कोणागमनस्स नमत्थु, ब्राह्मणस्स वुसीमतो;
कस्सपस्स च नमत्थु, विप्पमुत्तस्स सब्बधि.
‘अङ्गीरसस्स नमत्थु, सक्यपुत्तस्स सिरीमतो;
यो इमं धम्मं देसेसि, सब्बदुक्खापनूदनं.
‘ये चापि निब्बुता लोके, यथाभूतं विपस्सिसुं;
ते जना अपिसुणाथ, महन्ता वीतसारदा.
‘हितं देवमनुस्सानं, यं नमस्सन्ति गोतमं;
विज्जाचरणसम्पन्नं, महन्तं वीतसारदं.
२८८. ‘यतो ¶ उग्गच्छति सूरियो, आदिच्चो मण्डली महा.
यस्स चुग्गच्छमानस्स, संवरीपि निरुज्झति;
यस्स चुग्गते सूरिये, ‘‘दिवसो’’ति पवुच्चति.
‘रहदोपि ¶ तत्थ गम्भीरो, समुद्दो सरितोदको;
एवं तं तत्थ जानन्ति, ‘‘समुद्दो सरितोदको’’.
‘इतो ‘‘सा पुरिमा दिसा’’, इति नं आचिक्खती जनो;
यं दिसं अभिपालेति, महाराजा यसस्सि सो.
‘गन्धब्बानं अधिपति, ‘‘धतरट्ठो’’ति नामसो;
रमती नच्चगीतेहि, गन्धब्बेहि पुरक्खतो.
‘पुत्तापि तस्स बहवो, एकनामाति मे सुतं;
असीति दस एको च, इन्दनामा महब्बला.
‘ते चापि बुद्धं दिस्वान, बुद्धं आदिच्चबन्धुनं;
दूरतोव नमस्सन्ति, महन्तं वीतसारदं.
‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति;
सुतं नेतं अभिण्हसो, तस्सा एवं वदेमसे.
‘‘जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं;
विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतमं’’.
२८९. ‘येन पेता पवुच्चन्ति, पिसुणा पिट्ठिमंसिका.
पाणातिपातिनो लुद्दा, चोरा नेकतिका जना.
‘इतो ¶ ‘‘सा दक्खिणा दिसा’’, इति नं आचिक्खती जनो;
यं दिसं अभिपालेति, महाराजा यसस्सि सो.
‘कुम्भण्डानं अधिपति, ‘‘विरूळ्हो’’ इति नामसो;
रमती नच्चगीतेहि, कुम्भण्डेहि पुरक्खतो.
‘पुत्तापि तस्स बहवो, एकनामाति मे सुतं;
असीति दस एको च, इन्दनामा महब्बला.
‘ते चापि बुद्धं दिस्वान, बुद्धं आदिच्चबन्धुनं;
दूरतोव नमस्सन्ति, महन्तं वीतसारदं.
‘नमो ¶ ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति;
सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे.
‘‘जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं;
विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतमं’’.
२९०. ‘यत्थ चोग्गच्छति सूरियो, आदिच्चो मण्डली महा.
यस्स चोग्गच्छमानस्स, दिवसोपि निरुज्झति;
यस्स चोग्गते सूरिये, ‘‘संवरी’’ति पवुच्चति.
‘रहदोपि तत्थ गम्भीरो, समुद्दो सरितोदको;
एवं तं तत्थ जानन्ति, समुद्दो सरितोदको.
‘इतो ‘‘सा पच्छिमा दिसा’’, इति नं आचिक्खती जनो;
यं दिसं अभिपालेति, महाराजा यसस्सि सो.
‘नागानञ्च ¶ अधिपति, ‘‘विरूपक्खो’’ति नामसो;
रमती नच्चगीतेहि, नागेहेव पुरक्खतो.
‘पुत्तापि तस्स बहवो, एकनामाति मे सुतं;
असीति दस एको च, इन्दनामा महब्बला.
‘ते चापि बुद्धं दिस्वान, बुद्धं आदिच्चबन्धुनं;
दूरतोव नमस्सन्ति, महन्तं वीतसारदं.
‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति;
सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे.
‘‘जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं;
विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतमं’’.
२९१. ‘येन उत्तरकुरुव्हो, महानेरु सुदस्सनो.
मनुस्सा तत्थ जायन्ति, अममा अपरिग्गहा.
‘न ¶ ते बीजं पवपन्ति, नापि नीयन्ति नङ्गला;
अकट्ठपाकिमं सालिं, परिभुञ्जन्ति मानुसा.
‘अकणं अथुसं सुद्धं, सुगन्धं तण्डुलप्फलं;
तुण्डिकीरे पचित्वान, ततो भुञ्जन्ति भोजनं.
‘गाविं एकखुरं कत्वा, अनुयन्ति दिसोदिसं;
पसुं एकखुरं कत्वा, अनुयन्ति दिसोदिसं.
‘इत्थिं वा वाहनं कत्वा, अनुयन्ति दिसोदिसं;
पुरिसं वाहनं कत्वा, अनुयन्ति दिसोदिसं.
‘कुमारिं ¶ वाहनं कत्वा, अनुयन्ति दिसोदिसं;
कुमारं वाहनं कत्वा, अनुयन्ति दिसोदिसं.
‘ते याने अभिरुहित्वा,
सब्बा दिसा अनुपरियायन्ति;
पचारा तस्स राजिनो.
‘हत्थियानं अस्सयानं,
दिब्बं यानं उपट्ठितं;
पासादा सिविका चेव,
महाराजस्स यसस्सिनो.
‘तस्स च नगरा अहु,
अन्तलिक्खे सुमापिता;
आटानाटा कुसिनाटा परकुसिनाटा,
नाटसुरिया परकुसिटनाटा.
‘उत्तरेन कसिवन्तो,
जनोघमपरेन च;
नवनवुतियो अम्बरअम्बरवतियो,
आळकमन्दा नाम राजधानी.
‘कुवेरस्स खो पन, मारिस, महाराजस्स विसाणा नाम राजधानी;
तस्मा कुवेरो महाराजा, ‘‘वेस्सवणो’’ति पवुच्चति.
‘पच्चेसन्तो ¶ पकासेन्ति, ततोला तत्तला ततोतला;
ओजसि तेजसि ततोजसी, सूरो राजा अरिट्ठो नेमि.
‘रहदोपि तत्थ धरणी नाम, यतो मेघा पवस्सन्ति;
वस्सा यतो पतायन्ति, सभापि तत्थ सालवती नाम.
‘यत्थ ¶ यक्खा पयिरुपासन्ति, तत्थ निच्चफला रुक्खा;
नाना दिजगणा युता, मयूरकोञ्चाभिरुदा;
कोकिलादीहि वग्गुहि.
‘जीवञ्जीवकसद्देत्थ, अथो ओट्ठवचित्तका;
कुक्कुटका कुळीरका, वने पोक्खरसातका.
‘सुकसाळिक सद्देत्थ, दण्डमाणवकानि च;
सोभति सब्बकालं सा, कुवेरनळिनी सदा.
‘इतो ‘‘सा उत्तरा दिसा’’, इति नं आचिक्खती जनो;
यं दिसं अभिपालेति, महाराजा यसस्सि सो.
‘यक्खानञ्च अधिपति, ‘‘कुवेरो’’ इति नामसो;
रमती नच्चगीतेहि, यक्खेहेव पुरक्खतो.
‘पुत्तापि तस्स बहवो, एकनामाति मे सुतं;
असीति दस एको च, इन्दनामा महब्बला.
‘ते चापि बुद्धं दिस्वान, बुद्धं आदिच्चबन्धुनं;
दूरतोव नमस्सन्ति, महन्तं वीतसारदं.
‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति;
सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे.
‘‘जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं;
विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतम’’न्ति.
२९२. ‘अयं खो सा, मारिस ¶ , आटानाटिया रक्खा भिक्खूनं भिक्खुनीनं उपासकानं ¶ उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराय. यस्स कस्सचि, मारिस, भिक्खुस्स वा भिक्खुनिया वा उपासकस्स वा उपासिकाय ¶ वा अयं आटानाटिया रक्खा सुग्गहिता भविस्सति समत्ता परियापुता तं चे अमनुस्सो यक्खो वा यक्खिनी वा…पे… गन्धब्बो वा गन्धब्बी वा…पे… कुम्भण्डो वा कुम्भण्डी वा…पे… नागो वा नागी वा नागपोतको वा नागपोतिका वा नागमहामत्तो वा नागपारिसज्जो वा नागपचारो वा, पदुट्ठचित्तो भिक्खुं वा भिक्खुनिं वा उपासकं वा उपासिकं वा गच्छन्तं वा अनुगच्छेय्य, ठितं वा उपतिट्ठेय्य, निसिन्नं वा उपनिसीदेय्य, निपन्नं वा उपनिपज्जेय्य. न मे सो, मारिस, अमनुस्सो लभेय्य गामेसु वा निगमेसु वा सक्कारं वा गरुकारं वा. न मे सो, मारिस, अमनुस्सो लभेय्य आळकमन्दाय नाम राजधानिया वत्थुं वा वासं वा. न मे सो, मारिस, अमनुस्सो लभेय्य यक्खानं समितिं गन्तुं. अपिस्सु नं, मारिस, अमनुस्सा अनावय्हम्पि नं करेय्युं अविवय्हं. अपिस्सु नं, मारिस, अमनुस्सा अत्ताहि परिपुण्णाहि परिभासाहि परिभासेय्युं. अपिस्सु नं, मारिस, अमनुस्सा रित्तंपिस्स पत्तं सीसे निक्कुज्जेय्युं. अपिस्सु नं, मारिस, अमनुस्सा सत्तधापिस्स मुद्धं फालेय्युं. सन्ति हि, मारिस, अमनुस्सा चण्डा रुद्धा रभसा, ते नेव महाराजानं आदियन्ति, न महाराजानं पुरिसकानं आदियन्ति, न महाराजानं पुरिसकानं पुरिसकानं आदियन्ति. ते खो ते, मारिस, अमनुस्सा महाराजानं अवरुद्धा नाम वुच्चन्ति. सेय्यथापि, मारिस, रञ्ञो मागधस्स विजिते महाचोरा. ते नेव रञ्ञो मागधस्स आदियन्ति, न रञ्ञो मागधस्स पुरिसकानं आदियन्ति, न रञ्ञो मागधस्स पुरिसकानं पुरिसकानं आदियन्ति. ते खो ते, मारिस, महाचोरा रञ्ञो मागधस्स अवरुद्धा नाम वुच्चन्ति. एवमेव खो, मारिस, सन्ति अमनुस्सा चण्डा रुद्धा रभसा, ते नेव महाराजानं आदियन्ति, न महाराजानं पुरिसकानं आदियन्ति, न महाराजानं पुरिसकानं पुरिसकानं आदियन्ति. ते खो ते, मारिस, अमनुस्सा महाराजानं अवरुद्धा नाम वुच्चन्ति. यो हि कोचि, मारिस, अमनुस्सो यक्खो वा यक्खिनी वा…पे… गन्धब्बो वा गन्धब्बी वा…पे… कुम्भण्डो वा कुम्भण्डी वा…पे… नागो वा नागी वा…पे… पदुट्ठचित्तो भिक्खुं वा भिक्खुनिं वा उपासकं वा उपासिकं वा गच्छन्तं वा उपगच्छेय्य, ठितं वा उपतिट्ठेय्य, निसिन्नं वा उपनिसीदेय्य, निपन्नं वा उपनिपज्जेय्य. इमेसं यक्खानं महायक्खानं सेनापतीनं महासेनापतीनं उज्झापेतब्बं विक्कन्दितब्बं विरवितब्बं – ‘अयं यक्खो गण्हाति, अयं यक्खो आविसति, अयं यक्खो ¶ हेठेति, अयं यक्खो विहेठेति, अयं यक्खो हिंसति, अयं यक्खो विहिंसति, अयं यक्खो न मुञ्चती’ति.
२९३. ‘कतमेसं ¶ यक्खानं महायक्खानं सेनापतीनं महासेनापतीनं?
‘इन्दो सोमो वरुणो च, भारद्वाजो पजापति;
चन्दनो कामसेट्ठो च, किन्नुघण्डु निघण्डु च.
‘पनादो ओपमञ्ञो च, देवसूतो च मातलि;
चित्तसेनो च गन्धब्बो, नळो राजा जनेसभो.
‘सातागिरो हेवमतो, पुण्णको करतियो गुळो;
सिवको मुचलिन्दो च, वेस्सामित्तो युगन्धरो.
‘गोपालो सुप्परोधो च, हिरि नेत्ति च मन्दियो;
पञ्चालचण्डो आळवको, पज्जुन्नो सुमनो सुमुखो;
दधिमुखो मणि माणिवरो दीघो, अथो सेरीसको सह.
‘इमेसं यक्खानं महायक्खानं सेनापतीनं महासेनापतीनं उज्झापेतब्बं विक्कन्दितब्बं विरवितब्बं – ‘‘अयं यक्खो गण्हाति, अयं यक्खो आविसति, अयं यक्खो हेठेति, अयं यक्खो विहेठेति, अयं यक्खो हिंसति, अयं यक्खो विहिंसति, अयं यक्खो न मुञ्चती’’ति. अयं खो, मारिस, आटानाटिया रक्खा भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराय. हन्द च दानि मयं, मारिस, गच्छाम, बहुकिच्चा मयं बहुकरणीया’’’ति. ‘‘‘यस्स दानि तुम्हे महाराजानो कालं मञ्ञथा’’’ति.
२९४. ‘‘अथ खो, भिक्खवे, चत्तारो महाराजा उट्ठायासना मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायिंसु. तेपि खो, भिक्खवे, यक्खा उट्ठायासना अप्पेकच्चे मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायिंसु. अप्पेकच्चे मया सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा तत्थेवन्तरधायिंसु. अप्पेकच्चे येनाहं तेनञ्जलिं पणामेत्वा तत्थेवन्तरधायिंसु. अप्पेकच्चे नामगोत्तं ¶ सावेत्वा तत्थेवन्तरधायिंसु. अप्पेकच्चे तुण्हीभूता तत्थेवन्तरधायिंसु.
२९५. ‘‘उग्गण्हाथ ¶ , भिक्खवे, आटानाटियं रक्खं. परियापुणाथ, भिक्खवे, आटानाटियं रक्खं. धारेथ, भिक्खवे, आटानाटियं रक्खं. अत्थसंहिता [अत्थसंहितायं (स्या.)], भिक्खवे, आटानाटिया रक्खा भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराया’’ति. इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.
आटानाटियसुत्तं निट्ठितं नवमं.