📜
११. दसुत्तरसुत्तवण्णना
३५०. आवुसो ¶ ¶ ¶ भिक्खवेति सावकानं आलपनन्ति सावकानं आमन्तनवसेन आलपनसमुदाचारो, न केवलं ‘‘भिक्खवे’’ति, सो पन बुद्धानं आलपनं. तेनाह ‘‘बुद्धा ही’’तिआदि. सत्थुसमुदाचारवसेन असमुदाचारो एवेत्थ सत्थु उच्चट्ठाने ठपनं. सम्पति आगतत्ता कत्थचि न निबद्धो वासो एतेसन्ति अनिबद्धवासा, अन्तेवासिका. कम्मट्ठानं गहेत्वा सप्पायसेनासनं गवेसन्ता यं किञ्चि दिसं गच्छन्तीति दिसागमनीया. इदानि तमत्थं वित्थारतो दस्सेतुं ‘‘बुद्धकाले’’तिआदि वुत्तं.
असुभकम्मट्ठानन्ति एकादसविधं असुभकम्मट्ठानं. तत्थापि पुग्गलवेमत्ततं ञत्वा तदनुरूपं तदनुरूपमेव देति. मोहचरितस्सपि कामं आनापानस्सतिकम्मट्ठानं सप्पायं, कम्मट्ठानभावनाय पन भाजनभूतं कातुं सम्मोहविगमाय पठमं उद्देसपरिपुच्छाधम्मस्सवनधम्मसाकच्छासु नियोजेतब्बोति वुत्तं ‘‘मोहचरितस्स…पे… आचिक्खती’’ति. सद्धाचरितस्स विसेसतो पुरिमा छ अनुस्सतियो सप्पाया, तासं पन अनुयुञ्जने अयं पुब्बभागपटिपत्तीति दस्सेतुं ‘‘पसादनीयसुत्तन्ते’’तिआदि वुत्तं. ञाणचरितस्साति बुद्धिचरितस्स, तस्स पन मरणस्सति, उपसमानुस्सति, चतुधातुववत्थानं, आहारेपटिकूलसञ्ञा विसेसतो सप्पाया, तेसं पन उपकारधम्मदस्सनत्थं ‘‘अनिच्चतादि…पे… कथेती’’ति वुत्तं. तत्थेवाति सत्थु सन्तिके एव. तेमासिकं पटिपदन्ति तीहि मासेहि सन्निट्ठापेतब्बं पटिपदं.
इमे भिक्खूति इमिस्सा धम्मदेसनाय भाजनभूता भिक्खू. ‘‘एवं आगन्त्वा गच्छन्ते ¶ पन भिक्खू’’ति इदं ‘‘बुद्धकाले’’तिआदिना तदुद्देसिकवसेन वुत्तभिक्खू सन्धाय वुत्तं, न ‘‘इमे भिक्खू’’ति अनन्तरं वुत्तभिक्खू. तेनाह ‘‘पेसेती’’ति. अपलोकेथाति आपुच्छथ. ‘‘पण्डिता’’तिआदि सेवनभजनेसु कारणवचनं. ‘‘सोतापत्तिफले विनेती’’तिआदि येभुय्यवसेन ¶ वुत्तं. आयस्मा हि धम्मसेनापति भिक्खू येभुय्येन सोतापत्तिफलं पापेत्वा विस्सज्जेति ‘‘एवमेते नियता सम्बोधिपरायणा’’ति. आयस्मा पन महामोग्गल्लानो ‘‘सब्बापि भवूपपत्ति जिगुच्छितब्बावा’’ति भिक्खू येभुय्येन उत्तमत्थंयेव पापेति.
सावकेहि ¶ विनेतुं सक्कुणेय्या सावकवेनेय्या नाम न सावकेहेव विनेतब्बाति दस्सेन्तो आह ‘‘सावकवेनेय्या नामा’’तिआदि. दसधा मातिकं ठपेत्वाति एककतो पट्ठाय याव दसका दसधा दसधा मातिकं ठपेत्वा विभत्तोति दसुत्तरो. दसुत्तरो गतोतिपि दसुत्तरोति एककतो पट्ठाय याव दसका दसहि उत्तरो अधिको हुत्वा गतो पवत्तोतिपि दसुत्तरो. एकेकस्मिं पब्बेति एककतो पट्ठाय याव दसका दससु पब्बेसु एकेकस्मिं पब्बे. दस दस पञ्हाति ‘‘कतमो धम्मो बहुकारो अप्पमादो कुसलेसु धम्मेसू’’तिआदिना दस दस पञ्हा. विसेसिताति विस्सज्जिता. दसुत्तरं पवक्खामीति देसियमानं देसनं नामकित्तनमुखेन पटिजानाति वण्णभणनत्थं. पवक्खामीति पकारेहि वक्खामि. तथा हेत्थ पञ्ञासाधिकानं पञ्चन्नं पञ्हसतानं वसेन देसना पवत्ता. धम्मन्ति इध धम्म-सद्दो परियत्तिपरियायो ‘‘इध भिक्खु धम्मं परियापुणाती’’तिआदीसु (अ. नि. ५.७३) विय. सुत्तलक्खणो चायं धम्मोति आह ‘‘धम्मन्ति ¶ सुत्त’’न्ति. स्वायं धम्मो यथानुसिट्ठं पटिपज्जमानस्स निब्बानावहो. ततो एव वट्टदुक्खसमुच्छेदाय होति, स चायमस्स आनुभावो सब्बेसं खन्धानं पमोचनुपायभावतोति दस्सेन्तो ‘‘निब्बानप्पत्तिया’’तिआदिमाह. तेन वुत्तं ‘‘निब्बानप्पत्तिया’’तिआदि.
उच्चं करोन्तोति उदग्गं उळारं पणीतं कत्वा दस्सेन्तो, पग्गण्हन्तोति अत्थो. पेमं जनेन्तोति भत्तिं उप्पादेन्तो. इदञ्च देसनाय पग्गण्हनं बुद्धानम्पि आचिण्णं एवाति दस्सेन्तो ‘‘एकायनो’’तिआदिमाह.
एकधम्मवण्णना
३५१. (क) कार-सद्दो उप-सद्देन विनापि उपकारत्थं वदति, ‘‘बहुकारा, भिक्खवे, मातापितरो पुत्तान’’न्तिआदीसु (अ. नि. २.३४) वियाति आह ‘‘बहुकारोति बहूपकारो’’ति.
(ख) वड्ढने वुत्ते नानन्तरियताय उप्पादनं वुत्तमेव होतीति ‘‘भावेतब्बोति वड्ढेतब्बो’’ति ¶ वुत्तो. उप्पादनपुब्बिका हि वड्ढनाति. ननु ¶ च ‘‘एको धम्मो उप्पादेतब्बो’’ति उप्पादनं पेत्थ विसुं गहितं एवाति? अञ्ञविसयत्ता तस्स नायं विरोधो. तथा हि ‘‘एको धम्मो परिञ्ञेय्यो’’ति तीहिपि परिञ्ञाहि परिञ्ञेय्यतं वत्वापि ‘‘एको धम्मो पहातब्बो’’ति पहातब्बता वुत्ता.
(ग) तीहि परिञ्ञाहीति ञाततीरणपहानपरिञ्ञाहि.
(घ) पहानानुपस्सनायाति पजहनवसेन पवत्ताय अनुपस्सनाय. मिस्सकवसेन चेतं अनुपस्सनागहणं दट्ठब्बं.
(ङ) सीलसम्पदादीनं परिहानावहो परिहानाय संवत्तनको.
(च) झानादिविसेसं गमेतीति विसेसगामी.
(छ) दुप्पच्चक्खकरोति अनुपचितञाणसम्भारेहि पच्चक्खं कातुं असक्कुणेय्यो.
(झ) अभिजानितब्बोति ¶ अभिमुखं ञाणेन जानितब्बो.
सब्बत्थ मातिकासूति दुकादिवसेन वुत्तासु सब्बासु मातिकासु. एत्थ च आयस्मा धम्मसेनापति ते भिक्खू भावनाय नियोजेत्वा उत्तमत्थे पतिट्ठापेतुकामो पठमं ताव भावनाय उपकारधम्मं उद्देसवसेन दस्सेन्तो ‘‘एको धम्मो बहुकारो’’ति वत्वा तेन उपकारकेन उपकत्तब्बं दस्सेन्तो ‘‘एको धम्मो भावेतब्बो’’ति आह. अयञ्च भावना विपस्सनावसेन इच्छिताति आह ‘‘एको धम्मो परिञ्ञेय्यो’’ति. परिञ्ञा च नाम यावदेव पहातब्बपजहनत्थाति आह ‘‘एको धम्मो पहातब्बो’’ति. पजहन्तेन च हानभागियं नीहरित्वा विसेसभागिये अवट्ठातब्बन्ति आह ‘‘एको धम्मो हानभागियो, एको धम्मो विसेसभागियो’’ति. विसेसभागिये अवट्ठानञ्च दुप्पटिविज्झनेन, दुप्पटिविज्झपटिविज्झनञ्चे इज्झति, निप्फादेतब्बनिप्फादनं सिद्धमेव होतीति आह ‘‘एको धम्मो दुप्पटिविज्झो, एको धम्मो उप्पादेतब्बो’’ति. तयिदं द्वयं अभिञ्ञेय्यादिजाननेन होतीति आह ‘‘एको धम्मो अभिञ्ञेय्यो’’ति. अभिञ्ञेय्यञ्चे अभिञ्ञातं, सच्छिकातब्बं सच्छिकतमेव होतीति. एत्तावता च निट्ठितकिच्चोव होति, नास्स उत्तरि किञ्चि करणीयन्ति एवं ताव महाथेरो एककवसेन ¶ तेसं भिक्खूनं पटिपत्तिविधिं उद्दिसन्तो इमानि दस पदानि इमिना अनुक्कमेन उद्दिसि.
(क) एवं ¶ अनियमतो उद्दिट्ठधम्मे सरूपतो नियमेत्वा दस्सेतुं ‘‘कतमो एको धम्मो’’तिआदिना देसनं आरभि. तेन वुत्तं ‘‘इति आयस्मा सारिपुत्तो’’तिआदि. एस नयो दुकादीसु. वेळुकारोति वेनो. सो हि वेळुविकारेहि किलञ्जादिकरणेन ‘‘वेळुकारो’’ति वुत्तो. अन्तो, बहि च सब्बगतगण्ठिं नीहरणेन निग्गण्ठिं कत्वा. एकेककोट्ठासेति एककादीसु दससु कोट्ठासेसु एकेकस्मिं कोट्ठासे.
सब्बत्थकं उपकारकन्ति सब्बत्थकमेव सम्मा पटिपत्तिया ¶ उपकारवन्तं. इदानि तमत्थं वित्थारतो दस्सेतुं ‘‘अयञ्ही’’तिआदि वुत्तं. विपस्सनागब्भं गण्हापनेति यथा उपरि विपस्सना परिपच्चति तिक्खा विसदा हुत्वा मग्गेन घटेति, एवं पुब्बभागविपस्सनावड्ढने. अत्थपटिसम्भिदादीसूति अत्थपटिसम्भिदादीसु निप्फादेतब्बेसु, तेसं सम्भारसम्भरणन्ति अत्थो. एस नयो इतो परेसुपि. ठानाट्ठानेसूति ठाने, अट्ठाने च जानितब्बे. महाविहारसमापत्तियन्ति महतियं झानादिविहारसमापत्तियं. विपस्सनाञाणादीसूति आदि-सद्देन मनोमयिद्धि आदिकानि सङ्गण्हाति. अट्ठसु विज्जासूति अम्बट्ठसुत्ते (दी. नि. १.२७९) आगतनयासु अट्ठसु विज्जासु.
तेनेव भगवा थोमेतीति योजना. नन्ति अप्पमादं.
थामसम्पन्नेनाति ञाणबलसमन्नागतेन. दीपेत्वाति ‘‘एवम्पि अप्पमादो कुसलानं धम्मानं सम्पादने बहुपकारो’’ति पकासेत्वा. यं किञ्चि अनवज्जपक्खिकमत्थं अप्पमादे पक्खिपित्वा कथेतुं युत्तन्ति दस्सेतुं ‘‘यं किञ्ची’’तिआदि वुत्तं.
(ख) कायगतासतीति रस्सं अकत्वा निद्देसो, निद्देसेन वा एतं समासपदं दट्ठब्बं. ‘‘अट्ठिकानि पुञ्जकितानि तेरोवस्सिकानि…पे… पूतीनि चुण्णिकजातानी’’ति (दी. नि. २.३७९) एवं पवत्तमनसिकारो ‘‘चुण्णिकमनसिकारो’’ति वदन्ति. अपरे पन भणन्ति ‘‘चुण्णिकइरियापथेसु पवत्तमनसिकारो’’ति. एत्थ उप्पन्नसतियाति एतस्मिं यथावुत्ते एकूनतिंसविधे ठाने उप्पन्नाय सतिया. सुखसम्पयुत्ताति निप्परियायतो सुखसम्पयुत्ता, परियायतो पन चतुत्थज्झाने उपेक्खापि ‘‘सुख’’न्ति वत्तब्बतं लभति सन्तसभावत्ता.
(ग) पच्चयभूतो ¶ ¶ ¶ आरम्मणादिविसयोपि आरम्मणभावेन वणो विय आसवे पग्घरति, सो सम्पयोगसम्भवाभावेपि सह आसवेहीति सासवो. तथा उपादानानं हितोति उपादानियो. इतरथा पन पच्चयभावेन विधि पटिक्खेपो.
(घ) अस्मीति मानोति ‘‘अस्मी’’ति पवत्तो मानो.
(च) विपरियायेनाति ‘‘अनिच्चे अनिच्च’’न्तिआदिना नयेन पवत्तो पथमनसिकारो.
(छ) इध पन विपस्सनानन्तरो मग्गो ‘‘आनन्तरिको चेतोसमाधी’’ति अधिप्पेतो. कस्मा? विपस्सनाय अनन्तरत्ता, अत्तनो वा पवत्तिया अनन्तरं फलदायकत्ता. सद्दत्थतो पन अनन्तरं फलं अनन्तरं, तस्मिं अनन्तरे नियुत्ता, तं वा अरहति, अनन्तरपयोजनोति वा आनन्तरिको.
(ज) फलन्ति फलपञ्ञा. पच्चवेक्खणपञ्ञा अधिप्पेता अकुप्पारम्मणताय.
(झ) अत्तनो फलं आहरतीति आहारो, पच्चयोति आह ‘‘आहारट्ठितिकाति पच्चयट्ठितिका’’ति. अयं एको धम्मोति अयं पच्चयसङ्खातो एको धम्मोति पच्चयतासमञ्ञेन एकं कत्वा वदति. ञातपरिञ्ञाय अभिञ्ञायाति ञातपरिञ्ञासङ्खाताय अभिञ्ञाय.
(ञ) अकुप्पा चेतोविमुत्तीति अरहत्तफलविमुत्ति अकुप्पभावेन उक्कंसगतत्ता. अञ्ञथा सब्बापि फलसमापत्तियो अकुप्पा एव पटिपक्खेहि अकोपनीयत्ता.
अभिञ्ञायाति ‘‘अभिञ्ञेय्यो’’ति एत्थ लद्धअभिञ्ञाय. परिञ्ञायाति एत्थापि एसेव नयो. पहातब्बसच्छिकातब्बेहीति पहातब्बसच्छिकातब्बपदेहि. पहानपरिञ्ञाव कथिता पहानसच्छिकिरियानं एकावारताय परिञ्ञाय सहेव इज्झनतो. सच्छिकातब्बोति विसेसतो फलं कथितं. एकस्मिंयेव ¶ सत्तमे एव पदे लब्भति. फलं पन अनेकेसुपि पदेसु लब्भति पठमट्ठमनवमदसमेसु लब्भनतो. यस्मा ¶ तं निप्परियायतो दसमे एव लब्भति, इतरेसु परियायतो तस्मा ‘‘लब्भति एवा’’ति सासङ्कं वदति.
सभावतो विज्जमानाति येन बहुकारादिसभावेन देसिता, तेन सभावेन परमत्थतो उपलब्भमाना ¶ . याथावाति अविपरीता. तथासभावाति तंसभावा. न तथा न होन्तीति अवितथत्ता तथाव होन्ति. ततो एव वुत्तप्पकारतो अञ्ञथा न होन्तीति पञ्चहिपि पदेहि तेसं धम्मानं यथाभूतमेव वदति. सम्माति ञायेन. यं पन ञातं, तं हेतुयुत्तं कारणयुत्तमेव होतीति आह ‘‘हेतुना कारणेना’’ति. ओकप्पनं जनेसीति जिनवचनभावेन अभिप्पसादं उप्पादेसि.
एकधम्मवण्णना निट्ठिता.
द्वेधम्मवण्णना
३५२. (क) ‘‘सब्बत्था’’ ति इदं ‘‘सीलपूरणादीसू’’ति एतेन सद्धिं सम्बन्धितब्बं. ‘‘सीलपूरणादीसु सब्बत्थ अप्पमादो विय उपकारका’’ति एतेन सतिसम्पजञ्ञानम्पि अप्पमादस्स विय सब्बत्थ उपकारकता पकासिता होति अत्थतो नातिविलक्खणत्ता ततो तेसं. सतिअविप्पवासो हि अप्पमादो, सो च अत्थतो सब्बत्थ अविजहिता सति एव, सा च खो ञाणसम्पयुत्ता एव दट्ठब्बा, इतराय तथारूपसमत्थताभावतो.
(ख) तेसं पञ्चसतमत्तानं भिक्खूनं पुब्बभागपटिपत्तिवसेन देसितत्ता पुब्बभागा कथिता.
(छ) अयोनिसोमनसिकारो संकिलेसस्स मूलकारणभावेन पवत्तो हेतु, परिब्रूहनभावेन पवत्तो पच्चयो. योनिसोमनसिकारेपि एसेव नयो. यथा च सत्तानं संकिलेसाय, विसुद्धिया च पच्चयभूता अयोनिसोमनसिकारो, योनिसोमनसिकारोति ‘‘इमे द्वे धम्मा दुप्पटिविज्झा’’ति ¶ एत्थ नीहरित्वा वुत्ता, एवं इमेहि धम्मा नीहरित्वा वत्तब्बाति दस्सेन्तो ‘‘तथा’’तिआदिमाह. तत्थ असुभज्झानादयो चत्तारो विसंयोगा नाम कामयोगादिपटिपक्खभावतो ¶ . ‘‘एवं पभेदा’’ति इमिना ‘‘अविज्जाभागिनो धम्मा, विज्जाभागिनो धम्मा, कण्हा धम्मा, सुक्का धम्मा’’ति (ध. स. १०१, १०४) एवमादीनं सङ्गहो दट्ठब्बो.
(झ) पच्चयेहि ¶ समेच्च सम्भुय्य कतत्ता पञ्चक्खन्धा सङ्खता धातु. केनचि अनभिसङ्खतत्ता निब्बानं असङ्खता धातु.
(ञ) तिस्सो विज्जा विज्जनट्ठेन, विदितकरणट्ठेन च विज्जा. विमुत्तीति अरहत्तफलं पटिपक्खतो सब्बसो विमुत्तत्ता.
अभिञ्ञादीनीति अभिञ्ञापञ्ञादीनि. एककसदिसानेव पुरिमवारे विय विभज्ज कथेतब्बतो. मग्गो कथितोति एत्थ ‘‘मग्गोव कथितो’’ति एवमत्थं अग्गहेत्वा ‘‘मग्गो कथितोवा’’ति एवमत्थो गहेतब्बो ‘‘अनुप्पादे ञाण’’न्ति इमिना फलस्स गहितत्ता. सच्छिकातब्बपदे फलं कथितन्ति एत्थापि ‘‘फलमेव कथित’’न्ति अग्गहेत्वा ‘‘फलं कथितमेवा’’ति अत्थो गहेतब्बो विज्जाग्गहणेन तदञ्ञस्स सङ्गहितत्ता. एस नयो इतो परेसुपि एवरूपेसु ठानेसु.
द्वेधम्मवण्णना निट्ठिता.
तयोधम्मवण्णना
३५३. (छ) सोति अनागामिमग्गो. सब्बसो कामानं निस्सरणं समुच्छेदवसेन पजहनतो. आरुप्पे अरहत्तमग्गो नाम अरूपज्झानं पादकं कत्वा उप्पन्नो अग्गमग्गो. पुन उप्पत्तिनिवारणतोति रूपानं उप्पत्तिया सब्बसो निवारणतो. निरुज्झन्ति सङ्खारा एतेनाति निरोधो, अग्गमग्गो. तेन हि किलेसवट्टे निरोधिते इतरम्पि वट्टद्वयं निरोधितमेव होति. तस्स पन निरोधस्स परियोसानत्ता अग्गफलं ‘‘निरोधो’’ति वत्तब्बतं लब्भतीति आह ‘‘अरहत्तफलं ¶ निरोधोति अधिप्पेत’’न्ति. ‘‘अरहत्तफलेन हि निब्बाने दिट्ठे’’ ति इदं अरहत्तमग्गेन निब्बानदस्सनस्सायं निब्बत्तीति कत्वा वुत्तं. एवञ्च कत्वा ‘‘अरहत्तसङ्खातनिरोधस्स पच्चयत्ता’’ ति इदम्पि वचनं समत्थितं होति.
(ज) अतीतं ¶ सारम्मणन्ति अतीतकोट्ठासारम्मणं ञाणं, अतीता खन्धायतनधातुयो आरब्भ ¶ पवत्तनकञाणन्ति अत्थो. ‘‘मग्गो कथितोवा’’ति अवधारणं दट्ठब्बं, तथा ‘‘सच्छिकातब्बे फलं कथितमेवा’’ति.
(ञ) आसवानं खये ञाणन्ति च आसवानं खयन्ते ञाणन्ति अधिप्पायो, अञ्ञथा मग्गो कथितो सिया.
तयोधम्मवण्णना निट्ठिता.
चतुधम्मवण्णना
३५४. (क) दारुमयं चक्कं दारुचक्कं, तथा रतनचक्कं. आणट्ठेन धम्मो एव धम्मचक्कं. इरियापथानं अपरापरप्पवत्तितो इरियापथचक्कं, तथा सम्पत्तिचक्कं वेदितब्बं.
अनुच्छविके देसेति पुञ्ञकिरियाय, सम्मापटिपत्तिया अनुरूपदेसे. सेवनं कालेन कालं उपसङ्कमनं. भजनं भत्तिवसेन पयिरुपासनं. अत्तनो सम्मा ठपनन्ति अत्तनो चित्तसन्तानस्स योनिसो ठपनं सद्धादीसु निवेसनन्ति आह ‘‘सचे’’तिआदि. इदमेवेत्थ पमाणन्ति इदमेव पुब्बेकतपुञ्ञतासङ्खातं सम्पत्तिचक्कमेत्थ एतेसु सम्पत्तिचक्केसु पमाणभूतं इतरेसं कारणभावतो. तेनाह ‘‘येन ही’’तिआदि. सो एव च कतपुञ्ञो पुग्गलो अत्तानं सम्मा ठपेति अकतपुञ्ञस्स तदभावतो. पठमो लोकियोव, तत्थापि कामावचरोव. इधाति इमस्मिं दसुत्तरसुत्ते. पुब्बभागे लोकियावाति मग्गस्स पुब्बभागे पवत्तनका लोकिया एव. तत्थ कारणं वुत्तमेव.
(च) कामयोगविसंयोगो अनागामिमग्गो, दिट्ठियोगविसंयोगो सोतापत्तिमग्गो, इतरे द्वे अरहत्तमग्गोति एवं अनागामिमग्गादिवसेन वेदितब्बा.
(छ) पठमस्स ¶ झानस्स लाभिन्ति य्वायं अप्पगुणस्स पठमस्स झानस्स लाभी, तं. कामसहगता सञ्ञामनसिकारा समुदाचरन्तीति ततो वुट्ठितं ¶ आरम्मणवसेन कामसहगता हुत्वा सञ्ञामनसिकारा समुदाचरन्ति चोदेन्ति तुदेन्ति. तस्स कामानुपक्खन्दानं सञ्ञामनसिकारानं ¶ वसेन सो पठमज्झानसमाधि हायति परिहायति, तस्मा ‘‘हानभागियो समाधी’’ति वुत्तो. तदनुधम्मताति तदनुरूपसभावो. ‘‘सति सन्तिट्ठती’’ति इदं मिच्छासतिं सन्धाय वुत्तं. यस्स हि पठमज्झानानुरूपसभावा पठमज्झानं सन्ततो पणीततो दिस्वा अस्सादयमाना अपेक्खमाना अभिनन्दमाना निकन्ति होति, तस्स निकन्तिवसेन सो पठमज्झानसमाधि नेव हायति, न वड्ढति, ठितिकोट्ठासिको होति, तेन वुत्तं ‘‘ठितिभागियो समाधी’’ति.
अवितक्कसहगताति अवितक्कं दुतियज्झानं सन्ततो पणीततो मनसि करोतो आरम्मणवसेन अवितक्कसहगता सञ्ञामनसिकारा. समुदाचरन्तीति पगुणपठमज्झानतो वुट्ठितं दुतियज्झानाधिगमत्थाय चोदेन्ति तुदेन्ति, तस्स उपरि दुतियज्झानुपक्खन्दानं सञ्ञामनसिकारानं वसेन सो पठमज्झानसमाधि विसेसभूतस्स दुतियज्झानस्स उप्पत्तिपदट्ठानताय ‘‘विसेसभागियो समाधी’’ति वुत्तो. निब्बिदासहगताति तमेव पठमज्झानलाभिं झानतो वुट्ठितं निब्बिदासङ्खातेन विपस्सनाञाणेन सहगता. विपस्सनाञाणञ्हि झानङ्गेसु पभेदेन उपट्ठहन्तेसु निब्बिन्दति उक्कण्ठति, तस्मा ‘‘निब्बिदा’’ति वुच्चति. समुदाचरन्तीति निब्बानसच्छिकरणत्थाय चोदेन्ति तुदेन्ति. विरागूपसञ्हितोति विरागसङ्खातेन निब्बानेन उपसञ्हितो. विपस्सनाञाणञ्हि ‘‘सक्का इमिना मग्गेन विरागं निब्बानं सच्छिकातु’’न्ति पवत्तितो ‘‘विरागूपसञ्हित’’न्ति वुच्चति, तंसम्पयुत्ता सञ्ञामनसिकारापि विरागूपसञ्हिता एव नाम. तस्स तेसं सञ्ञामनसिकारानं वसेन सो पठमज्झानसमाधि अरियमग्गपटिवेधस्स ¶ पदट्ठानताय ‘‘निब्बेधभागियो समाधी’’ति वुत्तो. सब्बसमापत्तियोति दुतियज्झानादिका सब्बा समापत्तियो. अत्थो वेदितब्बोति हानभागियादिअत्थो ताव वित्थारेत्वा वेदितब्बो.
मग्गो कथितो चतुन्नं अरियसच्चानं उद्धटत्ता. फलं कथितं सरूपेनेव.
चतुधम्मवण्णना निट्ठिता.
पञ्चधम्मवण्णना
३५५. (ख) ‘‘पञ्चङ्गिको ¶ ¶ सम्मासमाधी’’ति समाधिअङ्गभावेन पञ्ञा उद्दिट्ठाति पीतिफरणतादिवचनेन हि तमेव विभजति. तेनाह ‘‘पीतिं फरमाना उप्पज्जती’’तिआदि.‘‘सो इममेव कायं विवेकजेन पीतिसुखेन अभिसन्देती’’तिआदिना (म. नि. १.४२७) नयेन पीतिया, सुखस्स च फरणं वेदितब्बं. सरागविरागतादिविभागदस्सनवसेन परेसं चेतो फरमाना. आलोकफरणेति कसिणालोकस्स फरणे सति तेनेव आलोकेन फरितप्पदेसे. तस्स समाधिस्स रूपदस्सनपच्चयत्ता पच्चवेक्खणञाणं पच्चवेक्खणनिमित्तं.
पीतिफरणता सुखफरणताति आरम्मणे ठत्वा चतुत्थज्झानस्स उप्पादनतो ता ‘‘पादा विया’’ति वुत्ता. चेतोफरणता आलोकफरणताति तंतंकिच्चसाधनतो ता ‘‘हत्था विया’’ति वुत्ता. अभिञ्ञापादकज्झानं समाधानस्स सरीरभावतो ‘‘मज्झिमकायो विया’’ति वुत्तं. पच्चवेक्खणनिमित्तं उत्तमङ्गभावतो ‘‘सीसं विया’’ति वुत्तं.
(ज) सब्बसो किलेसदुक्खदरथपरिळाहानं विगतत्ता लोकियसमाधिस्स सातिसयमेत्थ सुखन्ति वुत्तं ‘‘अप्पितप्पितक्खणे सुखत्ता पच्चुप्पन्नसुखो’’ति. पुरिमस्स पुरिमस्स वसेन पच्छिमं पच्छिमं लद्धासेवनताय सन्ततरपणीततरभावप्पत्ति होतीति आह ‘‘पुरिमो पुरिमो…पे… सुखविपाको’’ति.
किलेसपटिप्पस्सद्धियाति किलेसानं पटिप्पस्सम्भनेन ¶ लद्धत्ता. किलेसपटिप्पस्सद्धिभावन्ति किलेसानं पटिप्पस्सम्भनभावं. लद्धत्ता पत्तत्ता तब्भावं उपगतत्ता. लोकियसमाधिस्स पच्चनीकानि नीवरणपठमज्झाननिकन्तिआदीनि निग्गहेतब्बानि, अञ्ञे किलेसा वारेतब्बा, इमस्स पन अरहत्तसमाधिस्स पटिप्पस्सद्धसब्बकिलेसत्ता न निग्गहेतब्बं, वारेतब्बञ्च अत्थीति मग्गानन्तरं समापत्तिक्खणे च अप्पयोगेन अधिगतत्ता, ठपितत्ता च अपरिहानवसेन वा ठपितत्ता नसङ्खारनिग्गय्हवारिवावटो. ‘‘सतिवेपुल्लप्पत्तत्ता’’ति एतेन अप्पवत्तमानायपि सतिया ¶ सतिबहुलताय सतो एव नामाति दस्सेति, ‘‘यथापरिच्छिन्नकालवसेना’’ति एतेन परिच्छिन्दनसतिया सतोति दस्सेति. सेसेसु ञाणङ्गेसु. पञ्चञाणिकोति एत्थ वुत्तसमाधिमुखेन पञ्च ञाणानेव उद्दिट्ठानि, निद्दिट्ठानि च.
मग्गो ¶ कथितो इन्द्रियसीसेन सम्मावायामादीनं कथितत्ता. फलं कथितं असेक्खानं सीलक्खन्धादीनं कथितत्ता.
पञ्चधम्मवण्णना निट्ठिता.
छधम्मवण्णना
३५६. मग्गो कथितोति एत्थ वत्तब्बं हेट्ठा वुत्तमेव.
सत्तधम्मवण्णना
३५७. (ञ) हेतुनाति आदिअन्तवन्ततो, अनच्चन्तिकतो, तावकालिकतो, निच्चपटिक्खेपतोति एवं आदिना हेतुना. नयेनाति ‘‘यथा इमे सङ्खारा एतरहि, एवं अतीते, अनागते च अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा’’ति अतीतानागतेसु नयननयेन. कामं खीणासवस्स सब्बेसं सङ्खारानं अनिच्चतादि सुदिट्ठा सुप्पटिविद्धा, तं पन असम्मोहनवसेन किच्चतो, विपस्सनाय पन आरम्मणकरणवसेनाति दस्सेन्तो आह ‘‘विपस्सनाञाणेन सुदिट्ठा होन्ती’’ति. किलेसवसेन उप्पज्जमानो परिळाहो वत्थुकामसन्निस्सयो ¶ , वत्थुकामावस्सयो चाति वुत्तं ‘‘द्वेपि सपरिळाहट्ठेन अङ्गारकासु विया’’ति. निन्नस्सेवाति [निन्नस्स (अट्ठकथायं)] निन्नभावस्सेव. अन्तो वुच्चति लामकट्ठेन तण्हा. ब्यन्तं विगतन्तं भूतन्ति ब्यन्तीभूतन्ति आह ‘‘निरतिभूतं, [नियतिभूतं (अट्ठकथायं) विगतन्तिभूतं (?)] नित्तण्हन्ति अत्थो’’ति. इध सत्तके. भावेतब्बपदे मग्गो कथितो बोज्झङ्गानं वुत्तत्ता.
पठमभाणवारवण्णना निट्ठिता.
अट्ठधम्मवण्णना
३५८. (क) आदिब्रह्मचरियिकायाति ¶ ¶ आदिब्रह्मचरिया एव आदिब्रह्मचरियिका यथा ‘‘विनयो एव वेनयिको’’ति, तस्सा आदिब्रह्मचरियिकाय. का पन साति आह ‘‘पञ्ञाया’’ति. सिक्खत्तयसङ्गहस्साति अधिसीलसिक्खादिसिक्खत्तयसङ्गहस्स. उपचारज्झानसहगता तरुणसमथपञ्ञाव उदयब्बयानुपस्सनावसेन पवत्ता तरुणविपस्सनापञ्ञा [तरुणसमथविपस्सनापञ्ञा (अट्ठकथायं)]. आदिभूतायाति पठमावयवभूताय, देसनावसेन चेतं वुत्तं. उप्पत्तिकाले पन नत्थि मग्गधम्मानं आदिमज्झपरियोसानता एकचित्तुप्पादपरियापन्नत्ता एकज्झंयेव उप्पज्जनतो. पेमन्ति दळ्हभत्ति, तं पन वल्लभवसेन पवत्तमानं गेहसितसदिसं होतीति ‘‘गेहसितपेम’’न्ति वुत्तं. गरुकरणवसेन पवत्तिया गरु चित्तं एतस्साति गरुचित्तो, तस्स भावो गरुचित्तभावो, गरुम्हि गरुकारो. ‘‘किलेसा न उप्पज्जन्ती’’ति वत्वा तत्थ कारणमाह ‘‘ओवादानुसासनिं लभती’’ति. गरूनञ्हि सन्तिके ओवादानुसासनिं लभित्वा यथानुसिट्ठं पटिपज्जन्तस्स किलेसा न उप्पज्जन्ति. तेनाह ‘‘तस्मा’’तिआदि.
(छ) पेताति पेतमहिद्धिका. असुरानन्ति देवासुरानं. पेतासुरा पन पेता एवाति तेसं पेतेहि सङ्गहो ¶ अवुत्तसिद्धोव. आवाहनं गच्छन्तीति सम्भोगसंसग्गमुखेन पेतेहेव असुरानं सङ्गहणे कारणं दस्सेति.
(ज) अप्पिच्छस्साति निइच्छस्स. अभावत्थो हेत्थ अप्प-सद्दो ‘‘अप्पडंसमकसवातातपा’’तिआदीसु (अ. नि. १०.११) विय. पच्चयेसु अप्पिच्छो पच्चयअप्पिच्छो, चीवरादिपच्चयेसु इच्छारहितो. अधिगमअप्पिच्छोति झानादिअधिगमविभावने इच्छारहितो. परियत्तिअप्पिच्छोति परियत्तियं बाहुसच्चविभावने इच्छारहितो. धुतङ्गअप्पिच्छोति धुतङ्गेसु अप्पिच्छो धुतङ्गविभावेन इच्छारहितो. सन्तगुणनिगूहनेनाति अत्तनि संविज्जमानानं झानादिगुणानञ्चेव बाहुसच्चगुणस्स च धुतङ्गगुणस्स च निगूहनेन छादनेन. सम्पज्जतीति निप्पज्जति सिज्झति. नो महिच्छस्साति महतिया इच्छाय समन्नागतस्स, इच्छं वा महन्तस्स नो सम्पज्जति अनुधम्मस्सापि अनिच्छनतो.
पविवित्तस्साति ¶ पकारेहि विवित्तस्स. तेनाह ‘‘कायचित्तउपधिविवेकेहि विवित्तस्सा’’ति. ‘‘अट्ठआरम्भवत्थुवसेना’’ति ¶ एतेन भावनाभियोगवसेन एकीभावोव इध ‘‘कायविवेको’’ति अधिप्पेतो, न गणसङ्गणिकाभावमत्तन्ति दस्सेति. कम्मन्ति योगकम्मं.
सत्तेहि किलेसेहि च सङ्गणनं समोधानं सङ्गणिका, सा आरमितब्बट्ठेन आरामो एतस्साति सङ्गणिकारामो, तस्स. तेनाह ‘‘गणसङ्गणिकाय चेवा’’तिआदि. आरद्धवीरियस्साति पग्गहितवीरियस्स, तञ्च खो उपधिविवेके निन्नतावसेन ‘‘अयं धम्मो’’ति वचनतो. एस नयो इतो परेसुपि. विवट्टसन्निस्सितंयेव हि समाधानं इधाधिप्पेतं, तथा पञ्ञापि. कम्मस्सकतापञ्ञाय हि पतिट्ठतो कम्मवसेन ‘‘भवेसु नानप्पकारो अनत्थो’’ति ¶ जानन्तो कम्मक्खयकरञाणं अभिपत्थेति, तदत्थञ्च उस्साहं करोति. मानादयो सत्तसन्तानं संसारे पपञ्चेन्ति वित्थारेन्तीति पपञ्चाति आह ‘‘निप्पपञ्चस्साति विगतमानतण्हादिट्ठिपपञ्चस्सा’’ति.
मग्गो कथितो सरूपेनेव.
नवधम्मवण्णना
३५९. (ख) विसुद्धिन्ति ञाणदस्सनविसुद्धिं, अच्चन्तविसुद्धिमेव वा. चतुपारिसुद्धिसीलन्ति पातिमोक्खसंवरादिनिरुपक्किलिट्ठताय चतुब्बिधपरिसुद्धिवन्तं सीलं. पारिसुद्धिपधानियङ्गन्ति पुग्गलस्स परिसुद्धिया पधानभूतं अङ्गं. तेनाह ‘‘परिसुद्धभावस्स पधानङ्ग’’न्ति. समथस्स विसुद्धिभावो वोदानं पगुणभावेन परिच्छिन्नन्ति आह ‘‘अट्ठ पगुणसमापत्तियो’’ति. विगतुपक्किलेसञ्हि ‘‘पगुण’’न्ति वत्तब्बतं लब्भति, न सउपक्किलेसं हानभागियादिभावप्पत्तितो. सत्तदिट्ठिमलविसुद्धितो नामरूपपरिच्छेदो दिट्ठिविसुद्धि. पच्चयपरिग्गहो अद्धत्तयकङ्खामलविधमनतो कङ्खावितरणविसुद्धि. यस्मा नामरूपं नाम सप्पच्चयमेव, तस्मा तं परिग्गण्हन्तेन अत्थतो तस्स सप्पच्चयतापि परिग्गहिता एव होतीति वुत्तं ‘‘दिट्ठिविसुद्धीति सप्पच्चयं नामरूपदस्सन’’न्ति. यस्मा पन नामरूपस्स पच्चयं परिग्गण्हन्तेन तीसु अद्धासु कङ्खामलवितरणपच्चयाकारावबोधवसेनेव होति, तस्मा ‘‘पच्चयाकारञाण’’न्तिआदि वुत्तं यथा कङ्खावितरणविसुद्धि ‘‘धम्मट्ठितिञाण’’न्ति वुच्चति. मग्गामग्गे ञाणन्ति मग्गामग्गे ववत्थपेत्वा ठितञाणं. ञाणन्ति ¶ इध तरुणविपस्सना कथिता तेसं भिक्खूनं अज्झासयवसेन ‘‘ञाणदस्सनविसुद्धी’’ति वुट्ठानगामिनिया विपस्सनाय वुच्चमानत्ता. यदि ‘‘ञाणदस्सनविसुद्धी’’ति वुट्ठानगामिनिविपस्सना अधिप्पेता, ‘‘पञ्ञा’’ति च ¶ अरहत्तफलपञ्ञा, मग्गो पन कथन्ति ¶ ? मग्गो बहुकारपदे विरागग्गहणेन गहितो. वक्खति हि ‘‘इध बहुकारपदे मग्गो कथितो’’ति (दी. नि. अट्ठ. ३.३५९).
(छ) चक्खादिधातुनानत्तन्ति चक्खादिरूपादिचक्खुविञ्ञाणादिधातूनं वेमत्ततं निस्साय. चक्खुसम्फस्सादिनानत्तन्ति चक्खुसम्फस्ससोतसम्फस्सघानसम्फस्सादिसम्फस्सविभागं. सञ्ञानानत्तन्ति एत्थ रूपसञ्ञादिसञ्ञानानत्तम्पि लब्भतेव, तं पन कामसञ्ञादिग्गहणेनेव गय्हति. कामसञ्ञादीति आदि-सद्देन ब्यापादसञ्ञादीनं गहणं. सञ्ञानिदानत्ता पपञ्चसङ्खानं ‘‘सञ्ञानानत्तं पटिच्च सङ्कप्पनानत्त’’न्ति वुत्तं, ‘‘यं सङ्कप्पेति, तं पपञ्चेती’’ति वचनतो ‘‘सङ्कप्पनानत्तं पटिच्च छन्दनानत्त’’न्ति वुत्तं. छन्दनानत्तन्ति च तण्हाछन्दस्स नानत्तं. रूपपरिळाहोति रूपविसयो रूपाभिपत्थनावसेन पवत्तो किलेसपरिळाहो. सद्दपरिळाहोति एत्थापि एसेव नयो. किलेसो हि उप्पज्जमानो अप्पत्तेपि आरम्मणे पत्तो विय परिळाहोव उप्पज्जति. तथाभूतस्स पन किलेसछन्दस्स वसेन रूपादिपरियेसना होतीति आह ‘‘परिळाहनानत्तताय रूपपरियेसनादिनानत्तं उप्पज्जती’’ति. तथा परियेसन्तस्स सचे तं रूपादि लब्भेय्य, तं सन्धायाह ‘‘परियेसनादिनानत्तताय रूपपटिलाभादिनानत्तं उप्पज्जती’’ति.
(ज) मरणानुपस्सनाञाणेति मरणस्स अनुपस्सनावसेन पवत्तञाणे, मरणानुस्सतिसहगतपञ्ञायाति अत्थो. आहारं परिग्गण्हन्तस्साति गमनादिवसेन आहारं पटिक्कूलतो परिग्गण्हन्तस्स. उक्कण्ठन्तस्साति निब्बिन्दन्तस्स कत्थचिपि असज्जन्तस्स.
दसधम्मवण्णना
३६०. (झ) निज्जरकारणानीति ¶ पजहनकारणानि. इमस्मिं अभिञ्ञापदे मग्गो कथीयतीति कत्वा ‘‘अयं हेट्ठा..पे… पुन गहिता’’ति वुत्तं. तथा हि वक्खति ‘‘इध अभिञ्ञापदे मग्गो कथितो’’ (दी. नि. अट्ठ. ३.३६०) किञ्चापि निज्जिण्णा मिच्छादिट्ठीति ¶ आनेत्वा सम्बन्धितब्बं. यथा मिच्छादिट्ठि विपस्सनाय निज्जिण्णापि न समुच्छिन्नाति समुच्छेदप्पहानदस्सनत्थं पुन गहिता, एवं मिच्छासङ्कप्पादयोपि विपस्सनाय पहीनापि असमुच्छिन्नताय इध पुन गहिताति अयमत्थो ‘‘मिच्छासङ्कप्पो’’तिआदीसु सब्बपदेसु वत्तब्बोति दस्सेति ‘‘एवं सब्बपदेसु नयो नेतब्बो’’ति इमिना.
एत्थ ¶ चाति ‘‘सम्माविमुत्तिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ती’’ति एतस्मिं पाळिपदे. एत्थ च समुच्छेदवसेन, पटिप्पस्सद्धिवसेन च पटिपक्खधम्मा सम्मदेव विमुच्चनं सम्माविमुत्ति, तप्पच्चया च मग्गफलेसु अट्ठ इन्द्रियानि भावनापारिपूरिं उपगच्छन्तीति मग्गसम्पयुत्तानिपि सद्धादीनि इन्द्रियानि उद्धटानि. मग्गवसेन हि फलेसु भावना पारिपूरी नामाति. अभिनन्दनट्ठेनाति अतिविय सिनेहनट्ठेनिदञ्हि. सोमनस्सिन्द्रियं उक्कंसगतसातसभावं सम्पयुत्तधम्मे सिनेहन्तं तेमेन्तं विय पवत्तति. पवत्तसन्ततिआधिपतेय्यट्ठेनाति विपाकसन्तानस्स जीवने अधिपतिभावेन. ‘‘एव’’न्तिआदि वुत्तस्सेव अत्थस्स निगमनं.
अद्धेन सह छट्ठानि पञ्हसतानि, पञ्ञासाधिकानि सह पञ्हसतानीति अत्थो.
एत्थ च आयस्मा धम्मसेनापति ‘‘दससु नाथकरणधम्मेसु ¶ पतिट्ठाय दसकसिणायतनानि भावेन्तो दसआयतनमुखेन परिञ्ञं पट्ठपेत्वा परिञ्ञेय्यधम्मे परिजानन्तो दसमिच्छत्ते, दसअकुसलकम्मपथे च पहाय दसकुसलकम्मपथेसु च अवट्ठितो दससु अरियावासेसु आवसितुकामो दससञ्ञा उप्पादेन्तो दसनिज्जरवत्थूनि अभिञ्ञाय दसअसेक्खधम्मे अधिगच्छती’’ति तेसं भिक्खूनं ओवादं मत्थकं पापेन्तो देसनं निट्ठपेसि. पमोदवसेन पटिग्गण्हनं अभिनन्दनन्ति आह ‘‘साधु साधूति अभिनन्दन्ता सिरसा सम्पटिच्छिंसू’’ति. ताय अत्तमनतायाति ताय यथादेसितदेसनागताय पहट्ठचित्तताय, तत्थ यथालद्धअत्थवेदधम्मवेदेहीति अत्थो. इममेव सुत्तं आवज्जमानाति इमस्मिं सुत्ते तत्थ तत्थ आगते अभिञ्ञेय्यादिभेदे धम्मे अभिजाननादिवसेन समन्नाहरन्ता. सह पटिसम्भिदाहि…पे… पतिट्ठहिंसूति अत्तनो उपनिस्सयसम्पन्नताय, थेरस्स च देसनानुभावेन यथारद्धं ¶ विपस्सनं उस्सुक्केत्वा पटिसम्भिदापरिवाराय अभिञ्ञाय सण्ठहिंसूति.
सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय
दसुत्तरसुत्तवण्णनाय लीनत्थप्पकासना.
निट्ठिता च पाथिकवग्गट्ठकथाय लीनत्थप्पकासना.
पाथिकवग्गटीका निट्ठिता.
निगमनकथावण्णना
थेरानं ¶ ¶ ¶ महाकस्सपादीनं वंसो पवेणी अन्वयो एतस्साति थेरवंसन्वयो, तेन; चतुमहानिकायेसु थेरियेनाति अत्थो.
दसबलस्स सम्मासम्बुद्धस्स गुणगणानं परिदीपनतो दसबलगुणगणपरिदीपनस्स. अयञ्हि आगमो ब्रह्मजालादीसु, महापदानादीसु, सम्पसादनीयादीसु च तत्थ तत्थ विसेसतो बुद्धगुणानं पकासनवसेन पवत्तोति. तथा हि वुत्तं आदितो ‘‘सद्धावहगुणस्सा’’ति (दी. नि. अट्ठ. १.गन्थारम्भकथा).
महाट्ठकथाय सारन्ति दीघनिकायमहाअट्ठकथायं अत्थसारं.
एकूनसट्ठिमत्तोति थोकं ऊनभावतो मत्त-सद्दग्गहणं.
मूलकट्ठकथासारन्ति पुब्बे वुत्तं दीघनिकायमहाअट्ठकथासारमेव पुन निगमनवसेन वदति. अथ वा मूलकट्ठकथासारन्ति पोराणट्ठकथासु अत्थसारं, तेनेतं दस्सेति ‘‘दीघनिकायमहाअट्ठकथायं अत्थसारं आदाय इमं सुमङ्गलविलासिनिं करोन्तो सेसमहानिकायानम्पि मूलकट्ठकथासु इध विनियोगक्खमं अत्थसारं आदाययेव अकासि’’न्ति.
‘‘महाविहारवासीन’’न्ति [महाविहारे निवासिनं (अट्ठकथायं)] च इदं पुरिमपच्छिमपदेहि सद्धिं सम्बन्धितब्बं ‘‘महाविहारवासीनं समयं पकासयन्तिं, महाविहारवासीनं मूलकट्ठकथासारं आदाया’’ति च. तेन पुञ्ञेन. होतु सब्बो सुखी लोकोति कामावचरादिविभागो सब्बोपि सत्तलोको यथारहं बोधित्तयाधिगमनवसेन सम्पत्तेन निब्बानसुखेन सुखितो होतूति सदेवकस्स लोकस्स अच्चन्तसुखाधिगमाय अत्तनो पुञ्ञं परिणामेति.
परिमाणतो साधिकट्ठवीससहस्सनवुतिभाणवारा निट्ठिताति. परिमाणतो साधिकट्ठवीससहस्समत्तगन्थेन दीघनिकायटीका रचिताचरियधम्मपालेन.
मिच्छादिट्ठादिचोरेहि ¶ ¶ , सीलादिधनसञ्चयं;
रक्खणत्थाय सक्कच्चं, मञ्जूसं विय कारितन्ति. (एत्थन्तरे पाठो पच्छा लिखितो)
निट्ठिता सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय लीनत्थप्पकासना.
दीघनिकायटीका निट्ठिता.