📜
४. अग्गञ्ञसुत्तवण्णना
वासेट्ठभारद्वाजवण्णना
१११. एत्थाति ¶ ¶ ¶ ‘‘पुब्बारामे, मिगारमातुपासादे’’ति एतस्मिं पदद्वये. कोयं पुब्बारामो, कथञ्च पुब्बारामो, का च मिगारमाता, कथञ्चस्सा पासादो अहोसीति एतस्मिं अन्तोलीने अनुयोगे. अयं इदानि वुच्चमाना अनुपुब्बिकथा आदितो पट्ठाय सङ्खेपेनेव अनुपुब्बिकथा. पदुमुत्तरं भगवन्तं एकं उपासिकं अग्गुपट्ठायिकट्ठाने ठपेन्तिं दिस्वान तत्थ सञ्जातगारवबहुमाना तमेवत्थं पुरक्खत्वा भगवन्तं निमन्तेत्वा. मेण्डकपुत्तस्साति मेण्डकसेट्ठिपुत्तस्स. सोतापन्ना अहोसि तथा कताधिकारत्ता.
मातुट्ठाने ठपेसि अत्तनो सीलाचारसम्पत्तिया गरुट्ठानियत्ता. उपयोगन्ति तत्थ तत्थ अप्पेतब्बट्ठाने अप्पनावसेन विनियोगं अगमंसु. अञ्ञेहि च वेळुरियलोहितङ्कमसारगल्लादीहि. भस्सतीति ओतरति. सुद्धपासादोव न सोभतीति केवलो एकपासादो एव विहारो न सोभति. नियूहानि बहूनि नीहरित्वा कत्तब्बसेनासनानि ‘‘दुवड्ढगेहानी’’ति वदन्ति. मज्झे गब्भो समन्ततो अनुपरियायतोति एवं द्विक्खत्तुं वड्ढेत्वा कतसेनासनानि दुवड्ढगेहानि. चूळपासादाति खुद्दकपासादा.
उत्तरदेवीविहारो नाम नगरस्स पाचीनद्वारसमीपे कतविहारो.
तित्थियलिङ्गस्स अग्गहितत्ता नेव तित्थियपरिवासं वसन्ति. अनुपसम्पन्नभावतो आपत्तिया आपन्नाय अभावतो न आपत्तिपरिवासं वसन्ति. भिक्खुभावन्ति उपसम्पदं. तेविज्जसुत्तन्ति इमस्मिं दीघनिकाये तेविज्जसुत्तं सुत्वा.
११३. अनुवत्तमाना ¶ ¶ चङ्कमिंसु अननुचङ्कमने यथाधिप्पेतस्स अत्थस्स पुच्छनादीनं असक्कुणेय्यत्ता. तेसन्ति तेसं द्विन्नं. तेनाह ‘‘पण्डिततरो’’ति. अत्थाति भवत्थ. कुलसम्पन्नाति सम्पन्नकुला उदितोदिते ब्राह्मणकुले उप्पन्ना. ब्राह्मणकुलाति केनचि पारिजुञ्ञेन अनुपद्दुता ¶ एव ब्राह्मणकुला. तेनाह ‘‘भोगादिसम्पन्न’’न्तिआदि. इमे ब्राह्मणा उच्चा हुत्वा ‘‘इमं वसलं पब्बज्जं पब्बजिंसू’’तिआदिना जातिआदीनि घट्टेन्ता अक्कोसन्ति. परिभासन्तीति परिभवित्वा भासन्ति. अत्तनो अनुरूपायाति अत्तनो अज्झासयस्स अनुरूपाय. अन्तरन्तरा विच्छिज्ज पवत्तियमाना परिभासा परिपुण्णा नाम न होति खण्डभावतो, तब्बिपरियायतो परिपुण्णा नाम होतीति आह ‘‘अन्तरा’’तिआदि.
अप्पतिट्ठतायाति अपस्सयरहितत्ता. विभिन्नोति विनट्ठो.
इतरे तयो वण्णाति खत्तियादयो वण्णा हीना. ननु खत्तियाव सेट्ठा वण्णा यथा बुद्धा एतरहि खत्तियकुले एव उप्पन्नाति? सच्चमेतं, ते पन अत्तनो मिच्छाभिमानेन, मिच्छागाहेन च ‘‘ब्राह्मणोव सेट्ठो वण्णो’’ति वदन्ति, तं तेसं वचनमत्तं. ‘‘सुज्झन्तीति सुद्धा होन्ति, न निन्दं गरहं पापुणन्ती’’ति वदन्ति. सुज्झन्ति वा संसारतो सुज्झन्ति, न सेसा वण्णा असुक्कजातिकत्ता, मन्तज्झेनाभावतो चाति. ब्रह्मुनो मुखतो जाता वेदवचनतो जाताति मुखतो जाता. ततो एव ब्रह्मुनो महाब्रह्मुनो वेदवचनतो विजाताति ब्रह्मजा. तेन ¶ दुविधेनापि निम्मिताति ब्रह्मनिम्मिता. वेदवेदङ्गादिब्रह्मदायज्जं अरहन्तीति ब्रह्मदायादा. मुण्डके समणकेति एत्थ क-कारो गरहायन्ति आह ‘‘निन्दन्ता जिगुच्छन्ता वदन्ती’’ति. इब्भेति सुद्दे, ते पन घरबन्धनेन बद्धा निहीनतराति आह ‘‘गहपतिके’’ति. कण्हेति कण्हजातिके. बन्धनट्ठेन बन्धु, कस्स पन बन्धूति आह ‘‘मारस्स बन्धुभूते’’ति. पादापच्चेति पादतो जातापच्चे. अयं किर ब्राह्मणानं लद्धि ‘‘ब्राह्मणा ब्रह्मुनो मुखतो जाता, खत्तिया उरतो, ऊरूहि वेस्सा, पादतो सुद्दा’’ति.
११४. यस्मा पठमकप्पिककाले चतुवण्णववत्थानं नत्थि, सब्बेव सत्ता एकसदिसा, अपरभागे पन तेसं पयोगभेदवसेन अहोसि, तस्मा वुत्तं ‘‘पोराणं…पे… अजानन्ता’’ति. लद्धिभिन्दनत्थायाति ‘‘ब्राह्मणा ब्रह्मुनो पुत्ता ओरसा मुखतो जाता’’ति एवं पवत्ताय लद्धिया विनिवेठनत्थं. पुत्तप्पटिलाभत्थायाति ‘‘एवं मयं पेत्तिकं इणं ¶ सोधेस्सामा’’ति लद्धियं ठत्वा पुत्तप्पटिलाभाय. अयञ्हेत्थ धम्मिकानं ब्राह्मणानं अज्झासयो. सञ्जातपुप्फाति रजस्सला. इत्थीनञ्हि कुमारिभावप्पत्तितो पट्ठाय पच्छिमवयतो ओरं असति विबन्धे अट्ठमे अट्ठमे ¶ सत्ताहे गब्भासयसञ्ञिते ततिये आवत्ते कतिपया लोहितपीळका सण्ठहित्वा अग्गहितपुप्फा एव भिज्जन्ति, ततो लोहितं पग्घरति, तत्थ उतुसमञ्ञा, पुप्फसमञ्ञा च. नेसन्ति ब्राह्मणानं. सच्चवचनं सियाति ‘‘ब्रह्मुनो पुत्ता’’तिआदिवचनं सच्चं यदि सिया, ब्राह्मणीनं…पे… मुखं भवेय्य, न चेतं अत्थि.
चतुवण्णसुद्धिवण्णना
११५. मुखच्छेदकवादन्ति ¶ ‘‘ब्राह्मणा महाब्रह्मुनो मुखतो जाता’’ति वादस्स छेदकवादं. अरियभावे असमत्थाति अनरियभावावहा. पकतिकाळकाति सभावेनेव न सुद्धा. कण्होति किलिट्ठो उपतापको. तेनाह ‘‘दुक्खोति अत्थो’’ति.
सुक्कभावो नाम परिसुद्धताति आह ‘‘निक्किलेसभावेन पण्डरा’’ति. सुक्कोति न किलिट्ठो अनुपतापकोति वुत्तं ‘‘सुखोति अत्थो’’ति.
११६. उभयवोकिण्णेति वचनविपल्लासेन वुत्तन्ति आह ‘‘उभयेसु वोकिण्णेसू’’ति. मिस्सीभूतेसूति ‘‘कदाचि कण्हा धम्मा, कदाचि सुक्का धम्मा’’ति एवं एकस्मिं सन्ताने, एकस्मिंयेव च अत्तभावे पवत्तिया मिस्सीभूतेसु, न पन एकज्झं पवत्तिया. एत्थाति अनन्तरवुत्तधम्माव अन्वाधिट्ठाति आह ‘‘कण्हसुक्कधम्मेसू’’ति. यस्मा च ते ब्राह्मणा न चेव ते धम्मे अतिक्कन्ता, याय च पटिपदाय अतिक्कमेय्युं, सापि तेसं पटिपदा नत्थि, तस्मा वुत्तं ‘‘वत्तमानापी’’ति. नानुजानन्ति अयथाभुच्चवादभावतो. अनुजाननञ्च नाम अब्भनुमोदनन्ति तदभावं दस्सेन्तेन ‘‘नानुमोदन्ति, न पसंसन्ती’’ति वुत्तं. चतुन्नं वण्णानन्ति निद्धारणे सामिवचनं. तेसन्ति पन सम्बन्धेपि वा सामिवचनं. ते च ब्राह्मणा न एवरूपा न एदिसा, यादिसो अरहा एकदेसेनापि तेन तेसं सदिसताभावतो, तस्मा तेन कारणेन नेसं ब्राह्मणानं ‘‘ब्राह्मणोव ¶ सेट्ठो वण्णो’’ति वादं विञ्ञू यथाभूतवादिनो बुद्धादयो अरिया नानुजानन्ति.
आरकत्तादीहीति ¶ एत्थ किलेसानं आरकत्ता पहीनभावतो दूरत्ता अरहं, किलेसारीनं हतत्ता अरहं, संसारचक्कस्स अरानं हतत्ता अरहं, पच्चयादीनं अरहत्ता अरहं, पापकरणे रहाभावेन अरहन्ति एवमत्थो वेदितब्बो. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.१२५ आदयो), तं संवण्णनासु (विसुद्धि. टी. १.१२४) च वुत्तनयेन वेदितब्बो ¶ . आसवानं खीणत्ताति चतुन्नम्पि आसवानं अनवसेसतो पहीनत्ता. ब्रह्मचरियवासन्ति मग्गब्रह्मचरियवासं. तस्स वासस्स परियोसितत्ता वुत्थवासो, दसन्नम्पि वा अरियवासानं वुत्थत्ता वुत्थवासो. वुत्तञ्हेतं –
‘‘दसयिमे, भिक्खवे, अरियावासा, यदरिया आवसिंसु वा आवसन्ति वा आवसिस्सन्ति वा. कतमे दस? इध, भिक्खवे, भिक्खु पञ्चङ्गविप्पहीनो होति छळङ्गसमन्नागतो एकारक्खो चतुरापस्सेनो पनुण्णपच्चेकसच्चो समवयसठेसनो अनाविलसङ्कप्पो पस्सद्धकायसङ्खारो सुविमुत्तचित्तो सुविमुत्तपञ्ञो. इमे खो, भिक्खवे, दस अरियावासा’’ति (अ. नि. १०.१९).
वुस्सतीति वा वुसितं, अरियमग्गो, अरियफलञ्च, तं एतस्स अत्थीति अतिसयवचनिच्छावसेन अरहा ‘‘वुसितवा’’ति वुत्तो. करणीयं नाम परिञ्ञापहानसच्छिकिरियाभावना दुक्खस्सन्तं कातुकामेहि एकन्ततो कत्तब्बत्ता, तं पन यस्मा चतूहि मग्गेहि पच्चेकं चतूसु सच्चेसु कातब्बं कतं, तस्मा वुत्तं ‘‘चतूहि…पे… कतकरणीयो’’ति. ओसीदापनट्ठेन भारा वियाति भारा, किलेसा, खन्धा च. वुत्तञ्हि ‘‘भारा हवे पञ्चक्खन्धा’’ति (सं. नि. ३.२२) ओहारितोति अपनीतो. सको अत्थो सदत्थोति एत्थ द-कारो पदसन्धिकरो. कामं दिट्ठिआदयोपि संयोजनानि एव, तथापि तण्हाय भवसंयोजनट्ठो सातिसयो. यथाह ‘‘अविज्जानीवरणानं ¶ सत्तानं तण्हासंयोजनान’’न्ति. (सं. नि. २.१२५, १२६, १२७, १३२, १३४, १३६, १४२; ३.५.५२०; कथा. ७५) ततो सा एव सुत्ते (दी. नि. २.४००; म. नि. १.९३, १३३; ३.३७३; सं. नि. ३.१०८१; पटि. म. १.३४ आदयो) समुदयसच्चभावेन वुत्ता, तस्मा वुत्तं ‘‘भवसंयोजनं वुच्चति तण्हा’’ति. सम्मदञ्ञा विमुत्तोति सम्मा अञ्ञाय जाननभूताय अग्गमग्गपञ्ञाय ¶ सम्मा यथाभूतं यं यथा जानितब्बं, तं तथा जानित्वा विमुत्तो. इमस्मिं लोकेति इमस्मिं सत्तलोके. इधत्तभावेति इमस्मिं अत्तभावे, परत्तभावेति परस्मिं अत्तभावे, इधलोके, परलोके चाति अत्थो.
११७. अन्तरविरहिताति विभागविरहिता. तेनाह ‘‘अत्तनो कुलेन सदिसा’’ति. अनुयन्तीति अनुयन्ता, अनुयन्ता एव आनुयन्ता, अनुवत्तका. तेनाह ‘‘वसवत्तिनो’’ति.
११८. निविट्ठाति ¶ सद्धेय्यवत्थुस्मिं अनुपविसनवसेन निविट्ठा. ततो एव तस्मिं अधिकं निविसनतो अभिनिविट्ठा. अचलट्ठिताति अचलभावे ठिता.
यन्ति यं कथेतब्बधम्मं अनुपधारेत्वा, तदत्थञ्च अप्पच्चक्खं कत्वा कथनं, एतं अट्ठानं अकारणं तस्स बोधिमूलेयेव समुच्छिन्नत्ता. विच्छिन्दजननत्थन्ति रतनत्तयसद्धाय विच्छिन्दस्स उप्पादनत्थं, अञ्ञथत्तायाति अत्थो. सोति मारो. मुसावादं कातुं नासक्खीति आगतफलस्स अरियसावकस्स पुरतो मुसा वत्तुं न विसहि, तस्मा आम मारोस्मीति पटिजानि. सिलापथवियन्ति रतनमयसिलापथवियं. सिनेरुं किर परिवारेत्वा ठितो भूमिप्पदेसो सत्तरतनमयो, ‘‘सुवण्णमयो’’ति केचि, सा वित्थारतो, उब्बेधतो अनेकयोजनसहस्सपरिमाणा अतिविय निच्चला. किं त्वं एत्थाति किं कारणा त्वं एत्थ. ‘‘ठितो’’ति अच्छरं पहरि. ठातुं असक्कोन्तोति अरियसावकस्स पुरतो ठातुं असक्कोन्तो. अयञ्हि अरियधम्माधिगमस्स आनुभावो, यं मारोपि ¶ नाम महानुभावो उजुकं पटिप्परितुं न सक्कोति.
मग्गो एव मूलं मग्गमूलं, तस्स. सञ्जातत्ता उप्पन्नत्ता. तेन मग्गमूलेन पतिट्ठितसन्ताने लद्धपतिट्ठा. भगवतो देसनाधम्मं निस्साय अरियाय जातिया जातो ‘‘भगवन्तं निस्साय अरियभूमियं जातो’’ति वुत्तो. ‘‘उरे वसित्वा’’ति इदं धम्मघोसस्स उरतो समुट्ठानताय वुत्तं. उरे वायामजनिताभिजातिताय वा ओरसो. मुखतो जातेन जातो ‘‘मुखतो जातो’’ति वुत्तो. कारणकारणेपि हि कारणे विय वोहारो होति ‘‘तिणेहि भत्तं सिद्ध’’न्ति. केचि पन ‘‘विमोक्खमुखस्स वसेन ¶ जातत्ता मुखतो जातो’’ति वदन्ति, तत्थापि वुत्तनयेनेव अत्थो वेदितब्बो. पुरिमेनत्थेन योनिजो, सेदजो, मुखजोति तीसु सम्बन्धेसु मुखजेन सम्बन्धेन भगवतो पुत्तभावो विभावितो. अत्थद्वयेनापि धम्मजभावोयेव दीपितो. अरियधम्मप्पत्तितो लद्धविसेसो हुत्वा पवत्तो तदुत्तरकालिको खन्धसन्तानो ‘‘अरियधम्मतो जातो’’ति वेदितब्बो, अरियधम्मं वा मग्गफलं निस्साय, उपनिस्साय च जातो सब्बोपि धम्मप्पबन्धो ‘‘अरियधम्मतो जातो’’ति गहेतब्बो. तेसं पन अरियधम्मानं अपरियोसितकिच्चताय अरियभावेन अभिनिब्बत्तिमत्तं उपादाय ‘‘अरियधम्मतो जातत्ता’’ति वुत्तं. परियोसितकिच्चताय तथा निब्बत्तिपारिपूरिं उपादाय ‘‘निम्मितत्ता’’ति वुत्तं, यतो ‘‘धम्मजो धम्मनिम्मितो’’ति वुत्तं. ‘‘नवलोकुत्तरधम्मदायं आदियतीति धम्मदायादो’’ तिपि पाठो. अस्साति ‘‘भगवतोम्हिपुत्तो’’तिआदिना वुत्तस्स वाक्यस्स. अत्थं दस्सेन्तोति भावत्थं पकासेन्तो. तथागतस्स अनञ्ञसाधारणसीलादिधम्मक्खन्धस्स समूहनिवेसवसेन धम्मकायताय न ¶ किञ्चि वत्तब्बं अत्थि, सत्थुट्ठानियस्स पन धम्मकायतं दस्सेतुं ‘‘कस्मा तथागतो धम्मकायोति ¶ वुत्तो’’ति सयमेव पुच्छं समुट्ठापेत्वा ‘‘तथागतो ही’’तिआदिना तमत्थं विस्सज्जेति. हदयेन चिन्तेत्वाति ‘‘इमं धम्मं इमस्स देसेस्सामी’’ति तस्स उपगतस्स वेनेय्यजनस्स बोधनत्थं चित्तेन चिन्तेत्वा. वाचाय अभिनीहरीति सद्धम्मदेसनावाचाय करवीकरुतमञ्जुना ब्रह्मस्सरेन वेनेय्यसन्तानाभिमुखं तदज्झासयानुरूपं हितमत्थं नीहरि उपनेसि. तेनाति तेन कारणेन एवंसद्धम्माधिमुत्तिभावेन. अस्साति तथागतस्स. धम्ममयत्ताति धम्मभूतत्ता. इधाधिप्पेतधम्मो सेट्ठट्ठेन ब्रह्मभूतोति आह ‘‘धम्मकायत्ता एव ब्रह्मकायो’’ति. सब्बसो अधम्मं पजहित्वा अनवसेसतो धम्मो एव भूतोति धम्मभूतो. तथारूपो च यस्मा सभावतो धम्मो एवाति वत्तब्बतं अरहतीति आह ‘‘धम्मसभावो’’ति.
११९. सेट्ठच्छेदकवादन्ति ‘‘ब्राह्मणोव सेट्ठो वण्णो’’ति (दी. नि. ३.११६) एवं वुत्तसेट्ठभावच्छेदकवादं. अपरेनपि नयेनाति यथावुत्तसेट्ठच्छेदकवादतो अपरेनपि पोराणकलोकुप्पत्तिदस्सननयेन. सेट्ठच्छेद…पे… दस्सेतुन्ति सोपि हि ‘‘ब्राह्मणोव सेट्ठो वण्णो, हीना अञ्ञे ¶ वण्णा’’ति, ‘‘ब्राह्मणा ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा’’ति (दी. नि. ३.११४) च एवं पवत्ताय मिच्छादिट्ठिया विनिवेठनो जातिब्राह्मणानं सेट्ठभावस्स छेदनतो सेट्ठच्छेदनवादो नाम होतीति दस्सेतुन्ति अत्थो.
इत्थभावन्ति इमं पकारतं मनुस्सभावं. सामञ्ञजोतना हि विसेसे अवतिट्ठति, पकरणवसेन वा अयमत्थो अवच्छिन्नो दट्ठब्बो. मनेनेव ¶ निब्बत्ताति बाहिरपच्चयेन विना केवलं उपचारझानमनसाव निब्बत्ता. याय उपचारज्झानचेतनाय ते तत्थ निब्बत्ता, नीवरणविक्खम्भनादिना उळारो तस्सा पवत्तिविसेसो, तस्मा झानफलकप्पो तस्सा फलविसेसोति आह ‘‘ब्रह्मलोके विया’’तिआदि. ‘‘सयंपभा’’ति पदानं तत्थ सूरियालोकादीहि विना अन्धकारं विधमन्ता सयमेव पभासन्तीति सयंपभा, अन्तलिक्खे आकासे चरन्तीति अन्तलिक्खचरा, तदञ्ञकामावचरसत्तानं विय सरीरस्स विचरणट्ठानस्स असुभताभावतो सुभं, सुभेव तिट्ठन्तीति सुभट्ठायिनोति अत्थो वेदितब्बो.
रसपथविपातुभाववण्णना
१२०. सब्बं चक्कवाळन्ति अनवसेसं कोटिसतसहस्सं चक्कवाळं. समतनीति सञ्छादेन्ती विप्फरि, सा पन तस्मिं उदके पतिट्ठिता अहोसीति आह ‘‘पतिट्ठही’’ति. वण्णेन ¶ सम्पन्नाति सम्पन्नवण्णा. मक्खिकण्डकरहितन्ति मक्खिकाहि च तासं अण्डकेहि च रहितं.
अतीतानन्तरेपि कप्पे लोलोयेव. कस्मा? एवं चिरपरिचितलोलतावसेन सब्बपठमं तथा अकासीति दस्सेति. किमेविदन्ति ‘‘वण्णतो, गन्धतो च ताव ञातं, रसतो पन किमेविदं भविस्सती’’ति संसयजातो वदति. तिट्ठतीति अट्ठासि.
चन्दिमसूरियादिपातुभाववण्णना
१२१. आलुप्पकारकन्ति एत्थ आलोपपरियायो आलुप्प-सद्दोति आह ‘‘आलोपं कत्वा’’ति. पच्चक्खभूतानम्पि ¶ चन्दिमसूरियानं पवत्तियं लोकियानं सम्मोहो होति, तं विधमितुं ‘‘को पन तेस’’न्तिआदिना अट्ठ पञ्हाविस्सज्जनानि गहितानि. तत्थ तेसन्ति चन्दिमसूरियानं. कस्मिन्ति कस्मिं ठाने. ‘‘को उपरी’’ति एतेनेव ¶ को हेट्ठाति अयमत्थो वुत्तोयेव. तथा ‘‘को सीघं गच्छती’’ति इमिना को सणिकं गच्छतीति अयम्पि अत्थो वुत्तोयेव. वीथियोति गमनवीथियो. एकतोति एकस्मिं खणे पातुभवन्ति. सूरियमण्डले पन अत्थङ्गते चन्दमण्डलं पञ्ञायित्थ. छन्दं ञत्वा वाति रुचिं ञत्वा विय.
उभयन्ति अन्तो, बहि च.
उजुकन्ति आयामतो, वित्थारतो, उब्बेधतो च. परिमण्डलतोति परिक्खेपतो.
उजुकं सणिकं गच्छति अमावासियं सूरियेन सद्धिं गच्छन्तो दिवसे दिवसे थोकं थोकं ओहीयन्तो पुण्णमासियं उपड्ढमग्गमेव ओहीयनतो. तिरियं सीघं गच्छति एकस्मिम्पि मासे कदाचि दक्खिणतो, कदाचि उत्तरतो दस्सनतो. ‘‘द्वीसु पस्सेसू’’ति इदं येभुय्यवसेन वुत्तं. चन्दस्स पुरतो, पच्छतो, समञ्च तारका गच्छन्तियेव. अत्तनो ठानन्ति अत्तनो गमनट्ठानं. न विजहन्ति अत्तनो वीथियाव गच्छनतो. सूरियस्स उजुकं गमनस्स सीघता चन्दस्स गमनं उपादाय वेदितब्बा. तिरियं गमनं दक्खिणदिसतो उत्तरदिसाय, उत्तरदिसतो च दक्खिणदिसाय गमनं दन्धं छहि छहि मासेहि इज्झनतो. सोति सूरियो. काळपक्खउपोसथतोति काळपक्खे उपोसथे चन्देन सहेव गन्त्वा ततो परं. पाटिपददिवसेति सुक्कपक्खपाटिपददिवसे. ओहाय गच्छति अत्तनो सीघगामिताय, तस्स च दन्धगामिताय. लेखा ¶ विय पञ्ञायति पच्छिमदिसायं. याव उपोसथदिवसाति याव सुक्कपक्खउपोसथदिवसा. ‘‘चन्दो अनुक्कमेन वड्ढित्वा’’ति इदं उपरिभागतो पतितसूरियालोकताय हेट्ठतो पवत्ताय सूरियस्स दूरभावेन दिवसे दिवसे अनुक्कमेन परिहायमानाय अत्तनो छायाय वसेन अनुक्कमेन चन्दमण्डलप्पदेसस्स वड्ढमानस्स विय दिस्समानताय वुत्तं, तस्मा अनुक्कमेन वड्ढित्वा विय. उपोसथदिवसे पुण्णमायं परिपुण्णो होति, परिपुण्णमण्डलो हुत्वा दिस्सतीति अत्थो. धावित्वा गण्हाति चन्दस्स दन्धगतिताय, अत्तनो च सीघगतिताय. अनुक्कमेन हायित्वाति एत्थ ‘‘अनुक्कमेन ¶ वड्ढित्वा’’ति एत्थ वुत्तनयेन अत्थो ¶ वेदितब्बो. तत्थ पन छायाय हायमानताय मण्डलं वड्ढमानं विय दिस्सति, इध छायाय वड्ढमानताय मण्डलं हायमानं विय दिस्सति.
याय वीथिया सूरिये गच्छन्ते वस्सवलाहका देवपुत्ता सूरियाभितापसन्तत्ता अत्तनो विमानतो न निक्खमन्ति, कीळापसुता हुत्वा न विचरन्ति, तदा किर सूरियस्स विमानं पकतिमग्गतो अधो ओतरित्वा विचरति, तस्स ओरुय्ह चरणेनेव चन्दविमानम्पि अधो ओरुय्ह चरति तग्गतिकत्ता, तस्मा सा वीथि उदकाभावेन अजानुरूपताय ‘‘अजवीथी’’ति समञ्ञं गता. याय पन वीथिया सूरिये गच्छन्ते वस्सवलाहका देवपुत्ता सूरियाभितापाभावतो अभिण्हं अत्तनो विमानतो बहि निक्खमित्वा कीळापसुता इतो चितो च विचरन्ति, तदा किर सूरियविमानं पकतिमग्गतो उद्धं आरुहित्वा विचरति, तस्स उद्धं आरुय्ह चरणेनेव चन्दविमानम्पि उद्धं आरुय्ह चरति तग्गतिकत्ता, तग्गतिकता च समानगतिना वातमण्डलेन विमानस्स फेल्लितब्बत्ता, तस्मा सा वीथि उदकबहुभावेन नागानुरूपताय ‘‘नागवीथी’’ति समञ्ञं गता. यदा सूरियो उद्धमनारुहन्तो, अधो च अनोतरन्तो पकतिमग्गेनेव गच्छति, तदा वस्सवलाहका यथाकालं, यथारुचि च विमानतो निक्खमित्वा सुखेन विचरन्ति, तेन कालेन कालं वस्सनतो लोके उतुसमता होति, ताय उतुसमताय हेतुभूताय सा चन्दिमसूरियानं गति गवानुरूपताय ‘‘गोवीथी’’ति समञ्ञं गता. तेन वुत्तं ‘‘अजवीथी’’तिआदि.
एवं ‘‘कति नेसं वीथियो’’ति पञ्हं विस्सज्जेत्वा ‘‘कथं विचरन्ती’’ति पञ्हं विस्सज्जेतुं ‘‘चन्दिमसूरिया’’तिआदि वुत्तं. तत्थ सिनेरुतो बहि निक्खमन्तीति सिनेरुसमीपेन तं पदक्खिणं कत्वा गच्छन्ता ततो गमनवीथितो बहि अत्तनो ¶ तिरियगमनेन चक्कवाळाभिमुखा निक्खमन्ति. अन्तो विचरन्तीति एवं छ मासे खणे खणे सिनेरुतो अपसक्कनवसेन ततो निक्खमित्वा चक्कवाळसमीपं पत्ता, ततोपि छ मासे खणे खणे अपसक्कनवसेन ¶ निक्खमित्वा सिनेरुसमीपं पापुणन्ता अन्तो विचरन्ति. इदानि तमेवत्थं सङ्खेपेन वुत्तं विवरितुं ‘‘तेही’’तिआदि वुत्तं. सिनेरुस्स, चक्कवाळस्स च यं ठानं वेमज्झं, तस्स, सिनेरुस्स च यं ठानं वेमज्झं, तेन गच्छन्ता ‘‘सिनेरुसमीपेन ¶ विचरन्ती’’ति वुत्ता, न सिनेरुस्स अग्गाळिन्दअल्लीना. चक्कवाळसमीपेन चरित्वाति एत्थापि एसेव नयो. मज्झेनाति सिनेरुस्स, चक्कवाळस्स च उजुकं वेमज्झेन मग्गेन. चित्रमासे मज्झेनाति एत्थापि एसेव नयो.
एकप्पहारेनाति एकवेलाय, एकेनेव वा अत्तनो एकप्पहारेन. मज्झन्हिकोति ठितमज्झन्हिको कालो होति. तदा हि सूरियमण्डलं उग्गच्छन्तं हुत्वापि इमस्मिं दीपे ठितस्स उपड्ढमेव दिस्सति, उत्तरकुरूसु ठितस्स ओगच्छन्तं हुत्वा. एवञ्हि एकवेलायमेव तीसु दीपेसु आलोककरणं.
येसु कत्तिकादिनक्खत्तसमञ्ञा, तानिपि तारकरूपानि येवाति वुत्तं ‘‘सेसतारकरूपानि चा’’ति, नक्खत्तसञ्ञिततारकरूपतो अवसिट्ठतारकरूपानीति अत्थो. उभयानिपि तानि देवतानं वसनकविमानानीति वेदितब्बानि. रा-सद्दो तियति छिज्जति एत्थाति रत्ति, सत्तानं सद्दस्स वूपसमनकालोति अत्थो. दिब्बन्ति सत्ता कीळन्ति जोतन्ति एत्थाति दिवा. सत्तानं आयुं मिनन्तो विय सियति अन्तं करोतीति मासो. तं तं किरियं अरति वत्तेतीति उतु. तं तं सत्तं, धम्मप्पवत्तिञ्च सङ्गम्म वदन्तो विय सरति वत्तेतीति संवच्छरो.
१२२. विवज्जनं विवज्जो, सो एव वेवज्जं, वण्णस्स वेवज्जं ¶ वण्णवेवज्जं, वण्णसम्पत्तिया विगमो, तस्स पन अत्थिता ‘‘वण्णवेवज्जता’’ति वुत्ता. तेनाह ‘‘विवज्जभावो’’ति. तेसन्ति वण्णवन्तानं सत्तानं. अतिमानप्पच्चयाति दुब्बण्णवम्भनवसेन अतिक्कम्म अत्तनो वण्णं पटिच्च मानपच्चया, मानसम्पग्गण्हननिमित्तन्ति अत्थो. सातिसयो रसो एतिस्सा अत्थीति रसाति लद्धमानाय, अनुभासिंसूति अनुरोधवसेन भासिंसु. लोकुप्पत्तिवंसकथन्ति लोकुप्पत्तिवंसजं पवेणीकथं, आदिकाले उप्पन्नं पवेणीआगतकथन्ति अत्थो. ‘‘अनुपतन्ती’’तिपि पाठो, सो एवत्थो.
भूमिपप्पटकपातुभावादिवण्णना
१२३. एदिसो हुत्वाति अहिच्छत्तकसदिसो हुत्वा.
१२४. पदालताति ¶ ¶ ‘‘पदा’’ति एवंनामा एका लता, सा पन यस्मा सम्पन्नवण्णगन्धरसा, तस्मा ‘‘भद्दलता’’ति वुत्ता. नाळिकाति नाळिवल्लि. अहायीति नस्सि.
१२५. अकट्ठपाकोति अकट्ठेयेव ठाने उप्पज्जित्वा पच्चनको, नीवारो विय सञ्जातो हुत्वा निप्पज्जनकोति अत्थो. कणो ‘‘कुण्डक’’न्ति च वुच्चति. थुसन्ति तण्डुलं परियोनन्धित्वा ठितत्तचो, तदभावतो ‘‘अकणो, अथुसो’’ति सालि वुत्तो. ‘‘पटिविरूळ्ह’’न्ति इदं पक्कभावस्स कारणवचनं. पटिविरूळ्हतो हि तं पक्कन्ति. यस्मिं ठाने सायं पक्को सालि गहितो, तदेव ठानं दुतियदिवसे पातो पक्केन सालिना परिपुण्णं हुत्वा तिट्ठतीति आह ‘‘सायं गहितट्ठानं पातो पक्कं होती’’तिआदि. अलायितन्ति ¶ लायितट्ठानम्पि तेसं कम्मप्पच्चया अलायितमेव हुत्वा अनूनं परिपुण्णमेव पञ्ञायति, न केवलं पञ्ञायनमेव, अथ खो तथाभूतमेव हुत्वा तिट्ठति.
इत्थिपुरिसलिङ्गादिपातुभाववण्णना
१२६. ‘‘मनुस्सकाले’’ति इदं पुब्बे मनुस्सभूतानंयेव तत्थ इदानि निकन्तिवसेन उप्पत्ति होतीति कत्वा वुत्तं, देवतानम्पि पुरिमजातियं इत्थिभावे ठितानं तत्थ विरागादिपुरिसत्तप्पच्चये असति तदा इत्थिलिङ्गमेव पातुभवति. पुरिसत्तपच्चयेति ‘‘अत्तनोपि अनिस्सरता, सब्बकालं परायत्तवुत्तिता, रजस्सलता वञ्चता, गब्भधारणं, पठमाय पकतिया निहीनपकतिता, सूरवीरताभावो, ‘अप्पका जना’ति ‘हीळेतब्बता’ति एवमादि आदीनवपच्चवेक्खणपुब्बकम्पि इत्थिभावे ‘अलं इत्थिभावेन, न हि इत्थिभावे ठत्वा चक्कवत्तिसिरिं, न सक्कमारब्रह्मसिरियो पच्चनुभवितुं, न पच्चेकबोधिं, न सम्मासम्बोधिं अधिगन्तुं सक्का’ति एवं इत्थिभावविरज्जनं, ‘यथावुत्तआदीनवविरहतो उत्तमपकतिभावतो सम्पदमिदं पुरिसत्तं नाम सेट्ठं उत्तमं, एत्थ ठत्वा सक्का एता सम्पत्तियो सम्पापुणितु’न्ति एवं पुरिसत्तभावे सम्भावनापुब्बकं पत्थनाठपनं, ‘तत्थ निन्नपोणपब्भारचित्तता’ति’’ एवमादिके पुरिसभावस्स पच्चयभूते धम्मे. पूरेत्वा वड्ढेत्वा. पच्चक्खं भूतं, सदिसञ्च दिट्ठधम्मिकं, सम्परायिकञ्च सुविपुलं अनत्थं अचिन्तेत्वा पुरिसस्स कामेसु मिच्छाचरणं केवलं इत्थियं आसापत्ति ¶ फलेनेवाति आसाआपत्ति इत्थिभावावहापि होतियेव. तन्निन्नपोणपब्भारभावेन तन्निकन्तिया निमित्तभावापत्तितोति वुत्तं ‘‘पुरिसो इत्थत्तभावं लभन्तो कामेसुमिच्छाचारं ¶ निस्साय लभती’’ति. तदाति यथावुत्ते पठमकप्पिककाले. पकतियाति सभावेन. मातुगामस्साति पुरिमत्तभावे मातुगामभूतस्स. पुरिसस्साति एत्थापि ‘‘पकतिया’’ति पदं ¶ आनेत्वा सम्बन्धितब्बं. उपनिज्झायतन्ति उपेच्च निज्झायन्तानं. यथा अञ्ञमञ्ञस्मिं सारागो उप्पज्जति, एवं सापेक्खभावेन ओलोकेन्तानं. रागपरिळाहोति रागजो परिळाहो.
निब्बुय्हमानायाति परिणता हुत्वा निय्यमानाय.
मेथुनधम्मसमाचारवण्णना
१२७. गोमयपिण्डमत्तम्पि नालत्थाति सम्मदेव विवाहकम्मं नालत्थाति अधिप्पायेन वदन्ति. पातब्यतन्ति तस्मिं असद्धम्मे किलेसकामेन पिवितब्बतं किञ्चि पिवितब्बवत्थुं पिवन्ता विय अतिविय तोसेत्वा परिभुञ्जितब्बतं आपज्जिंसु, पातब्यतन्ति वा परिभुञ्जनकतं आपज्जिंसु उपगच्छिंसु. परिभोगत्थो हि अयं पा-सद्दो, कत्तुसाधनो च तब्य-सद्दो, यथारुचि परिभुञ्जिंसूति अत्थो.
सन्निधिकारकन्ति सन्निधिकारं, क-कारो पदवड्ढनमत्तन्ति आह ‘‘सन्निधिं कत्वा’’ति. अपदानन्ति अवखण्डनं. एकेकस्मिं ठानेति यत्थ यत्थ वहितं, तस्मिं तस्मिं एकेकस्मिं ठाने. गुम्बगुम्बाति पुञ्जपुञ्जा.
सालिविभागवण्णना
१२८. सीमं ठपेय्यामाति ‘‘अयं भूमिभागो असुकस्स, अयं भूमिभागो असुकस्सा’’ति एवं परिच्छेदं करेय्याम. तं अग्गं कत्वाति तं आदिं कत्वा.
महासम्मतराजवण्णना
१३०. पकासेतब्बन्ति दोसवसेन पकासेतब्बं. खिपितब्बन्ति खेपं कातब्बं. तेनाह ‘‘हारेतब्ब’’न्ति, सत्तनिकायतो नीहरितब्बं.
नेसन्ति ¶ निद्धारणे सामिवचनं.
१३१. अक्खरन्ति निरुत्तिं. सा हि महाजनेन सम्मतोति निद्धारेत्वा वत्तब्बतो निरुत्ति ¶ , तस्मिंयेव निरूळ्हभावतो ¶ , अञ्ञत्थ असञ्चरणतो अक्खरन्ति च वुच्चति, तथा सङ्खातब्बतो सङ्खा, समञ्ञायतीति समञ्ञा, पञ्ञापनतो पञ्ञत्ति, वोहरणतो वोहारो. उप्पन्नोति पवत्तो. न केवलं अक्खरमेवाति न केवलं समञ्ञाकरणमेव. खेत्तसामिनोति तं तं भूमिभागं परिग्गहेत्वा ठितसत्ता. तीहि सङ्खेहीति तिविधकिरियाभिसङ्खतेहि तीहि सङ्खेहि खत्तियादीहि तीहि वण्णेहि परिग्गहितेहि. ‘‘खत्तियानुयन्तब्राह्मणगहपतिकनेगमजानपदेहि तीहि गहपतीहि परिग्गहितेही’’ति च वदन्ति. अग्गन्ति ञातेनाति अग्गं कुलन्ति ञातेन. खत्तियकुलञ्हि लोके सब्बसेट्ठं. यथाह ‘‘खत्तियो सेट्ठो जनेतस्मिं, ये गोत्तपटिसारिनो’’ति, (दी. नि. १.२७७; ३.१४०; म. नि. २.३०; सं. नि. १.१८२, २४५) अभेदोपचारेन पन अक्खरस्स खत्तियसद्दस्सपि सेट्ठताति पाळियं ‘‘अग्गञ्ञेन अक्खरेना’’ति वुत्तं. इदानि अभेदोपचारेन विना एव अत्थं दस्सेतुं ‘‘अग्गे वा’’तिआदि वुत्तं.
ब्राह्मणमण्डलादिवण्णना
१३२. येन अनारम्भभावेन बाहिताकुसला ‘‘ब्राह्मणा’’ति वुत्ता, तमेव ताव दस्सेतुं पाळियं ‘‘वीतङ्गारा’’तिआदि वुत्तन्ति तदत्थं दस्सेन्तो ‘‘पचित्वा’’तिआदिमाह. तमेनन्ति वचनविपल्लासेन निद्देसोति आह ‘‘ते एते’’ति. अभिसङ्खरोन्ताति चित्तमन्तभावेन अञ्ञमञ्ञं अभिविसिट्ठे करोन्ता, ब्राह्मणाकप्पभावेन सङ्खरोन्ता च. वाचेन्ताति परेसं कथेन्ता, ये तथा गन्थे कातुं न जानन्ति. अच्छन्तीति ¶ आसन्ति, उपविसन्तीति अत्थो. तेनाह ‘‘वसन्ती’’ति. अच्छेन्तीति कालं खेपेन्ति. हीनसम्मतं झानभावनानुयोगं छड्डेत्वा गन्थे पसुततादीपनतो. सेट्ठसम्मतं जातं ‘‘वेदधरा सोत्तिया सुब्राह्मणाति एवं सेट्ठसम्मतं जातं.
१३३. मेथुनधम्मं समादियित्वाति जायापतिकभावेन द्वयं द्वयं निवासं अज्झुपगन्त्वा. वाणिजकम्मादिकेति आदि-सद्देन कसिकम्मादिं सङ्गण्हाति.
१३४. लुद्दाचारकम्मखुद्दाचारकम्मुनाति ¶ परविहेठनादिलुद्दाचारकम्मुना, नळकारदारुकम्मादिखुद्दाचारकम्मुना च. सुद्दन्ति एत्थ सु-इति सीघत्थे निपातो. दा-इति गरहणत्थेति आह ‘‘सुद्दं सुद्दं लहुं लहुं कुच्छितं गच्छन्ती’’ति.
१३५. अहूति कालविपल्लासवसेन वुत्तन्ति दस्सेन्तो ‘‘होति खो’’ति आह. इमिनाति ¶ ‘‘इमेहि खो, वासेट्ठ, चतूहि मण्डलेहि समणमण्डलस्स अभिनिब्बत्ति होती’’ति इमिना वचनेन. इमं दस्सेतीति समणमण्डलं नाम…पे… सुद्धिं पापुणन्तीति इमं अत्थजातं दस्सेति. यदि इमेहि…पे… अभिनिब्बत्ति होति, एवं सन्ते इमानेव चत्तारि मण्डलानि पधानानि, समणमण्डलं अप्पधानं ततो अभिनिब्बत्तत्ताति? नयिदमेवन्ति दस्सेतुं ‘‘इमानी’’तिआदि वुत्तं. समणमण्डलं अनुवत्तन्ति गुणेहि विसिट्ठभावतो. गुणो हि विञ्ञूनं अनुवत्तनहेतु, न कोलपुत्तियं, वण्णपोक्खरता, वाक्करणमत्तं वा. तेनाह ‘‘धम्मेनेव अनुवत्तन्ति, नो अधम्मेना’’ति. सो धम्मो च लोकुत्तरोव अधिप्पेतो, येन संसारतो विसुज्झति, तस्मा समणमण्डलन्ति च सासनिकमेव ¶ समणगणं वदतीति दट्ठब्बं. तेनाह ‘‘समणमण्डलञ्ही’’तिआदि.
दुच्चरितादिकथावण्णना
१३६. मिच्छादिट्ठिवसेन समादिन्नकम्मं नाम ‘‘को अनुबन्धितब्बो. अजोतग्गिसोट्ठिमिसो’’तिआदिना यञ्ञविधानादिवसेन पवत्तितं हिंसादिपापकम्मं. मिच्छादिट्ठिकम्मस्साति ‘‘एस सद्धाधिगतो देवयानो, येन यन्ति पुत्तिनो विसोका’’तिआदिना पवत्तितस्स मिच्छादिट्ठिसहगतकम्मस्स. समादानं तस्स तथा पवत्तनं, तस्सा वा दिट्ठिया उपगमनं.
१३७. द्वयकारीति कुसलाकुसलद्वयस्स कत्ता. तयिदं द्वयं यस्मा एकज्झं नप्पवत्तति, तस्मा आह ‘‘कालेना’’तिआदि. एकक्खणे उभयविपाकदानट्ठानं नाम नत्थि एकस्मिं खणे चित्तद्वयूपसञ्हिताय सत्तसन्ततिया अभावतो. यथा पन द्वयकारिनो सुखदुक्खपटिसंवेदिता सम्भवति, तं दस्सेतुं ‘‘येन पना’’तिआदि वुत्तं. एवंभूतोति विकलावयवो. द्वेपिहि कुसलाकुसलकम्मानि कतूपचितानि सभावतो बलवन्तानेव होन्ति, तस्मा मरणकाले उपट्ठहन्ति ¶ . तेसु अकुसलं बलवतरं होति पच्चयलाभतो. निकन्तिआदयो हि पच्चयविसेसा अकुसलस्सेव सभागा, न कुसलस्स, तस्मा कतूपचितभावेन समानबलेसुपि कुसलाकुसलेसु पच्चयलाभेन विपच्चितुं लद्धोकासताय कुसलतो अकुसलं बलवतरं होतीति, तथाभूतम्पि तं यथा विपाकदाने लद्धोकासस्स कुसलस्सापि अवसरो होति, तथा लद्धपच्चयं पटिसन्धिदानाभिमुखं कुसलं पटिबाहित्वा पटिसन्धिं देन्तं तिरच्छानयोनियं निब्बत्तापेतीति. ‘‘अकुसलं बलवतरं होती’’ति एत्थ ‘‘अकुसलं चे बलवतरं होति, तं कुसलं पटिबाहित्वा’’ति वुत्तनयेनेव अत्थं वत्वा ¶ तेसु कुसलं चे बलवतरं होति, तञ्च ¶ अकुसलं पटिबाहित्वा मनुस्सयोनियं निब्बत्तापेति, अकुसलं पवत्तिवेदनीयं होति, अथ नं तं काणम्पि करोति खुज्जम्पि पीठसप्पिम्पि कुच्छिरोगादीहि वा उपद्दुतं. एवं सो पवत्तियं नानप्पकारं दुक्खं पच्चनुभवतीति इदं सन्धाय वुत्तं ‘‘सुखदुक्खप्पटिसंवेदी होती’’ति. तत्रायं विनिच्छयो – वुत्तकाले वा कारेन समानबलेसु कुसलाकुसलकम्मेसु उपट्ठहन्तेसु मरणस्स आसन्नवेलायं यदि बलवतरानि कुसलजवनानि जवन्ति, यथाउपट्ठितं अकुसलं पटिबाहित्वा कुसलं वुत्तनयेन पटिसन्धिं देति. अथ बलवतरानि अकुसलजवनानि जवन्ति, यथाउपट्ठितं कुसलं पटिबाहित्वा अकुसलं वुत्तनयेनेव पटिसन्धिं देति. तं किस्स हेतु? उभिन्नं कम्मानं समानबलवभावतो, पच्चयन्तरसापेक्खतो चाति, सब्बं वीमंसित्वा गहेतब्बं.
बोधिपक्खियभावनावण्णना
१३८. बोधि वुच्चति मग्गसम्मादिट्ठि, चत्तारि अरियसच्चानि बुज्झतीति कत्वा, सभावतो, तंसभावतो च तस्सा पक्खे भवाति बोधिपक्खिया, सतिवीरियादयो धम्मा, तेसं बोधिपक्खियानं. पटिपाटियाति बोधिपक्खियदेसनापटिपाटिया. भावनं अनुगन्त्वाति अनुक्कमेन पवत्तं भावनं पत्वा. तेनाह ‘‘पटिपज्जित्वा’’ति. सउपादिसेसाय निब्बानधातुया वसेन खीणासवस्स सेट्ठभावं लोकस्स पाकटं कत्वा दस्सेतुं सक्का, न इतराय सब्बसो अपञ्ञत्तिभावूपगमने तस्स ¶ अदस्सनतोति वुत्तं ‘‘परिनिब्बातीति किलेसपरिनिब्बानेन परिनिब्बायती’’ति. विनिवत्तेत्वाति ततो चतुवण्णतो नीहरित्वा.
१४०. तमेवत्थन्ति ‘‘खीणासवोव देवमनुस्सेसु सेट्ठो’’ति वुत्तमेवत्थं.
सेट्ठच्छेदकवादमेवाति ¶ जातिब्राह्मणानं सेट्ठभावसमुच्छेदकमेव कथं. दस्सेत्वा भासित्वा. सुत्तन्तं विनिवत्तेत्वाति पुब्बे लोकियधम्मसन्दस्सनवसेन पवत्तं अग्गञ्ञसुत्तं ‘‘सत्तन्नं बोधिपक्खियानं धम्मानं भावनमन्वाया’’तिआदिना ततो विनिवत्तेत्वा नीहरित्वा तेन असंसट्ठं कत्वा. आवज्जन्ताति समन्नाहरन्ता. अनुमज्जन्ताति पुब्बेनापरं अत्थतो विचरन्ताति.
अग्गञ्ञसुत्तवण्णनाय लीनत्थप्पकासना.