📜

५. सम्पसादनीयसुत्तवण्णना

सारिपुत्तसीहनादवण्णना

१४१. पावारेन्ति सञ्छादेन्ति सरीरं एतेनाति पावारो, वत्थं. पावरणं वा पावारो, ‘‘वत्थं दुस्स’’न्ति परियायसद्दा एतेति दुस्समेव पावारो, सो एतस्स बहुविधो अनेककोटिप्पभेदो भण्डभूतो अत्थीति दुस्सपावारिको. सो किर पुब्बे दहरकाले दुस्सपावारभण्डमेव बहुं परिग्गहेत्वा वाणिज्जं अकासि, तेन नं सेट्ठिट्ठाने ठितम्पि ‘‘पावारिको’’ त्वेव सञ्जानन्ति. भगवतीति इति-सद्दो आदिअत्थो, पकारत्थो वा, तेन भगवन्तं उपसङ्कमित्वा थेरेन वुत्तवचनं सब्बं सङ्गण्हाति. ‘‘कस्मा एवं अवोचा’’ति तथावचने कारणं पुच्छित्वा ‘‘सोमनस्सपवेदनत्थ’’न्ति कस्मा पयोजनं विस्सज्जितं, तयिदं अम्बं पुट्ठस्स लबुजं ब्याकरणसदिसन्ति? नयिदमेवं चिन्तेतब्बं. या हिस्स थेरस्स तदा भगवति सोमनस्सुप्पत्ति, सा निद्धारितरूपा कारणभावेन चोदिता, तस्मा एवं अवोचाति, सा एव च यस्मा निद्धारितरूपा पवेदनवसेन भगवतो सम्मुखा तथावचनं पयोजेति, तस्मा ‘‘अत्तनो उप्पन्नसोमनस्सपवेदनत्थ’’न्ति पयोजनभावेन विस्सज्जितं.

तत्राति तस्मिं सोमनस्सपवेदने. विहारे निवासपरिवत्तनवसेन सुनिवत्थनिवासनो. आभुजित्वाति आबन्धित्वा.

समापत्तितो वुट्ठाय ‘‘अहो सन्तो वतायं अरियविहारो’’ति समापत्तिसुखपच्चवेक्खणमुखेन अत्तनो गुणे अनुस्सरितुं आरद्धो, आरभित्वा च नेसं तं तं सामञ्ञविसेसविभागवसेन अनुस्सरि. तथा हि ‘‘समाधी’’ति सामञ्ञतो गहितस्सेव ‘‘पठमं झान’’न्तिआदिना विसेसविभागो, ‘‘पञ्ञा’’ति सामञ्ञतो च गहितस्सेव ‘‘विपस्सनाञाण’’न्तिआदिना विसेसविभागो उद्धटो. ‘‘लोकियाभिञ्ञासु दिब्बचक्खुञाणस्सेव गहणं थेरस्स इतरेहि सातिसयन्ति दस्सेतु’’न्ति वदन्ति, पुब्बेनिवासञाणम्पि पन ‘‘कप्पसतसहस्साधिकस्सा’’तिआदिना किच्चवसेन दस्सितमेव, लक्खणहारवसेन वा इतरेसं पेत्थ गहितता वेदितब्बा.

अत्थप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं अत्थे पभेदगतं ञाणं अत्थपटिसम्भिदा. तथा धम्मप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा. निरुत्तिपभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं निरुत्तियं पभेदगतं ञाणं निरुत्तिपटिसम्भिदा. पटिभानप्पभेदस्स सल्लक्खणविभावनववत्थान करणसमत्थं पटिभाने पभेदगतं ञाणं पटिभानपटिसम्भिदा. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे, (विसुद्धि. २.४२८) तं संवण्णनासु (विसुद्धि. टी. २.४२८) वुत्तनयेनेव वेदितब्बो. सावकविसये परमुक्कंसगतं ञाणं सावकपारमिञाणं सब्बञ्ञुतञ्ञाणं विय सब्बञेय्यधम्मेसु. तस्सापि हि विसुं परिकम्मं नाम नत्थि, सावकपारमिया पन सम्मदेव परिपूरितत्ता अग्गमग्गसमधिगमेनेवस्स समधिगमो होति. सब्बञ्ञुतञ्ञाणस्सेव सम्मासम्बुद्धानं याव निसिन्नपल्लङ्का अनुस्सरतोति योजना.

भगवतो सीलं निस्साय गुणे अनुस्सरितुमारद्धोति योजना. यस्मा गुणानं बहुभावतो नेसं एकज्झं आपाथागमनं नत्थि, सति च तस्मिं अनिरूपितरूपेनेव अनुस्सरणेन भवितब्बं, तस्मा थेरो सविसये ठत्वा ते अनुपदं सरूपतो अनुस्सरि, अनुस्सरन्तो च सब्बपठमं सीलं अनुस्सरि, तं दस्सेन्तो ‘‘भगवतो सीलं निस्साया’’ति आह, सीलं आरब्भाति अत्थो. सेसपदेसुपि एसेव नयो. यस्मा चेत्थ थेरो एकेकवसेन भगवतो गुणे अनुस्सरित्वा ततो परं चतुक्कपञ्चकादिवसेन अनुस्सरि, तस्मा ‘‘चत्तारो इद्धिपादे’’ति वत्वा ततो परं बोज्झङ्गभावनासामञ्ञेन इन्द्रियेसु वत्तब्बेसु तानि अग्गहेत्वा ‘‘चत्तारो मग्गे’’तिआदि वुत्तं. चतुयोनिपरिच्छेदकञाणं महासीहनादसुत्ते (म. नि. १.१५२) आगतनयेनेव वेदितब्बं. चत्तारो अरियवंसा अरियवंससुत्ते (अ. नि. ४.२८) आगतनयेनेव वेदितब्बा.

पधानियङ्गादयो सङ्गीति (दी. नि. ३.३१७) दसुत्तरसुत्तेसु (दी. नि. ३.३५५) आगमिस्सन्ति. छ सारणीय धम्मा परिनिब्बानसुत्ते (दी. नि. २.१४१) आगता एव. सुखं सुपनादयो (अ. नि. ११.१५; पटि. म. २.२२) एकादस मेत्तानिसंसा . ‘‘इदं दुक्खं अरियसच्च’’न्तिआदिना सं. नि. ५.१०८१, महाव. १५, पटि. म. २.३०) चतूसु अरियसच्चेसु तिपरिवत्तवसेन आगता द्वादस धम्मचक्काकारा. मग्गफलेसु पवत्तानि अट्ठ ञाणानि, छ असाधारणञाणानि चाति चुद्दस बुद्धञाणानि. पञ्चदस विमुत्तिपरिपाचनिया धम्मा मेघियसुत्तवण्णनायं (उदा. अट्ठ. ३१) गहेतब्बा, सोळसविधा आनापानस्सति आनापानस्सतिसुत्ते (म. नि. ३.१४८), अट्ठारस बुद्धधम्मा (महानि. ६९, १५६; चूळनि. ८५; पटि. म. ३.५; दी. नि. अट्ठ. ३.३०५) एवं वेदितब्बा –

अतीतंसे बुद्धस्स भगवतो अप्पटिहतं ञाणं, अनागतंसे, पच्चुप्पन्नंसे बुद्धस्स भगवतो अप्पटिहतं ञाणं. इमेहि तीहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ति, सब्बं वचीकम्मं, सब्बं मनोकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ति. इमेहि छहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो नत्थि छन्दस्स हानि, नत्थि धम्मदेसनाय हानि, नत्थि वीरियस्स हानि, नत्थि समाधिस्स हानि, नत्थि पञ्ञाय हानि, नत्थि विमुत्तिया हानि. इमेहि द्वादसहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो नत्थि दवा, नत्थि रवा, नत्थि अप्फुट्ठं, नत्थि वेगायितत्तं, नत्थि अब्यावटमनो, नत्थि अप्पटिसङ्खानुपेक्खाति.

तत्थ ‘‘नत्थि दवाति खिड्डाधिप्पायेन किरिया नत्थि. नत्थि रवाति सहसा किरिया नत्थी’’ति वदन्ति. सहसा पन किरिया दवा, ‘‘अञ्ञं करिस्सामी’’ति अञ्ञस्स करणं रवा. नत्थि अप्फुटन्ति ञाणेन अफुसितं नत्थि. नत्थि वेगायितत्तन्ति तुरितकिरिया नत्थि. नत्थि अब्यावटमनोति निरत्थकचित्तसमुदाचारो नत्थि. नत्थि अप्पटिसङ्खानुपेक्खाति अञ्ञाणुपेक्खा नत्थि. केचि पन ‘‘नत्थि धम्मदेसनाय हानी’’ति अपठित्वा ‘‘नत्थि छन्दस्स हानि, नत्थि वीरियस्स हानि, नत्थि सतिया [सत्तिया (विभ. मूलटी. सुत्तन्तभाजनीयवण्णना)] हानी’’ति पठन्ति.

जरामरणादीसु एकादससु पटिच्चसमुप्पादङ्गेसु पच्चेकं चतुसच्चयोजनावसेन पवत्तानि चतुचत्तालीस ञाणानियेव (सं. नि. २.३३) सुखविसेसानं अधिट्ठानभावतो ञाणवत्थूनि. वुत्तञ्हेतं –

‘‘यतो खो भिक्खवे अरियसावको एवं जरामरणं पजानाति, एवं जरामरणसमुदयं पजानाति, एवं जरामरणनिरोधं पजानाति, एवं जरामरणनिरोधगामिनिं पटिपदं पजानाती’’तिआदि (सं. नि. २.३३).

जरामरणसमुदयोति चेत्थ जाति अधिप्पेता. सेसपदेसु भवादयो वेदितब्बा.

कुसलचित्तुप्पादेसु फस्सादयो परोपण्णास कुसलधम्मा.

‘‘जातिपच्चया जरामरण’’न्ति ञाणं, ‘‘असति जातिया नत्थि जरामरण’’न्ति ञाणं, अतीतम्पि अद्धानं ‘‘जातिपच्चया जरामरण’’न्ति ञाणं, ‘‘असति जातिया नत्थि जरामरण’’न्ति ञाणं, अनागतम्पि अद्धानं ‘‘जातिपच्चया जरामरण’’न्ति ञाणं, ‘‘असति जातिया नत्थि जरामरण’’न्ति ञाणं. ‘‘यम्पि इदं धम्मट्ठितिञाणं, तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्म’’न्ति ञाणन्ति एवं जरामरणादीसु एकादससु पटिच्चसमुप्पादङ्गेसु पच्चेकं सत्त सत्त कत्वा सत्तसत्तति ञाणवत्थूनि (सं. नि. २.३४) वेदितब्बानि. तत्थ यम्पीति छब्बिधम्पि पच्चवेक्खणञाणं विपस्सनारम्मणभावेन एकज्झं गहेत्वा वुत्तं. धम्मट्ठितिञाणन्ति छपि ञाणानि सङ्खिपित्वा वुत्तं ञाणं. ‘‘खयधम्म’’न्तिआदिना पन पकारेन पवत्तञाणस्स दस्सनं, विपस्सनादस्सनतो विपस्सना पटिविपस्सनादस्सनमत्तमेवाति न तं ‘‘अङ्ग’’न्ति वदन्ति, पाळियं (सं. नि. २.३४) पन सब्बत्थ ञाणवसेन अङ्गानं वुत्तत्ता ‘‘निरोधधम्मन्ति ञाण’’न्ति इति-सद्देन पकासेत्वा वुत्तं विपस्सनाञाणं सत्तमं ञाणन्ति अयमत्थो दिस्सति. न हि यम्पि इदं धम्मट्ठितिञाणं, तम्पि ञाणन्ति सम्बन्धो होति ञाणग्गहणेन एतस्मिं ञाणभावदस्सनस्स अनधिप्पेतत्ता, ‘‘खयधम्मं…पे… निरोधधम्म’’न्ति एतेसं सम्बन्धभावप्पसङ्गो चाति. चतुवीसति…पे… वजिरञाणन्ति एत्थ केचि ताव आहु ‘‘भगवा देवसिकं द्वादसकोटिसतसहस्सक्खत्तुं महाकरुणासमापत्तिं समापज्जति, द्वादसकोटिसतसहस्सक्खत्तुमेव च अरहत्तफलसमापत्तिं समापज्जति, तासं पुरेचरं, सहवचरञ्च ञाणं पटिपक्खेहि अभेज्जतं, महत्तञ्च उपादाय महावजिरञाणं नाम. वुत्तञ्हेतं भगवता –

‘तथागतं , भिक्खवे, अरहन्तं सम्मासम्बुद्धं द्वे वितक्का बहुलं समुदाचरन्ति – खेमो च वितक्को, पविवेको च वितक्को’ति (इतिवु. ३८).

खेमवितक्को हि भगवतो महाकरुणासमापत्तिं पूरेत्वा ठितो, पविवेकवितक्को अरहत्तफलसमापत्तिं. बुद्धानञ्हि भवङ्गपरिवासो लहुको, मत्थकप्पत्तो समापत्तीसु वसीभावो, तस्मा समापज्जनवुट्ठानानि कतिपयचित्तक्खणेहेव इज्झन्ति. पञ्च रूपावचरसमापत्तियो चतस्सो अरूपसमापत्तियो अप्पमञ्ञासमापत्तिया सद्धिं दस, निरोधसमापत्ति, अरहत्तफलसमापत्ति चाति द्वादसेता समापत्तियो भगवा पच्चेकं दिवसे दिवसे कोटिसतसहस्सक्खत्तुं पुरेभत्तं समापज्जति, तथा पच्छाभत्त’’न्ति. ‘‘एवं समापज्जितब्बसमापत्तिसञ्चारितञाणं महावजिरञाणं नामा’’ति केचि.

अपरे पन ‘‘यं तं भगवता अभिसम्बोधिदिवसे पच्छिमयामे पटिच्चसमुप्पादमुखेन पटिलोमनयेन जरामरणतो पट्ठाय ञाणं ओतारेत्वा अनुपदधम्मविपस्सनं आरभन्तेन यथा नाम पुरिसो सुविदुग्गं महागहनं महावनं छिन्दन्तो अन्तरन्तरा निसानसिलायं फरसुं सुनिसितं करोति, एवमेव निसानसिलासदिसियो समापत्तियो अन्तरन्तरा समापज्जित्वा ञाणस्स तिक्खविसदसूरभावं सम्पादेतुं अनुलोमपटिलोमतो पच्चेकं पटिच्चसमुप्पादङ्गवसेन सम्मसन्तो दिवसे दिवसे लक्खकोटिलक्खकोटिफलसमापत्तियो समापज्जति, तं सन्धाय वुत्तं ‘चतुवीसति…पे… महावजिरञाणं निस्साया’ति’’. ननु भगवतो समापत्तिसमापज्जने परिकम्मे पयोजनं नत्थीति? नयिदं एकन्तिकं. तथा हि वेदनापटिप्पणामनादीसु सविसेसं परिकम्मपुब्बङ्गमेन समापत्तियो समापज्जि. अपरे पन ‘‘लोकियसमापत्तिसमापज्जने परिकम्मेन पयोजनं नत्थि. लोकुत्तरसमापत्तिसमापज्जने तज्जं परिकम्मं इच्छितब्बमेवा’’ति वदन्ति.

‘‘अपरम्परा’’ति पदं येसं देसनाय अत्थि, ते अपरम्परियाव. कुसलपञ्ञत्तियन्ति कुसलधम्मानं पञ्ञापने. अनुत्तरोति उत्तमो. उपनिस्सये ठत्वाति ञाणूपनिस्सये ठत्वा यादिसो पुब्बूपनिस्सयो पुब्बयोगो, तत्थ पतिट्ठाय. महन्ततो सद्दहति पटिपक्खविगमेन ञाणस्स विय सद्धायपि तिक्खविसदभावापत्तितो. अवसेसअरहन्तेहीति पकतिसावकेहि. असीति महाथेरा परमत्थदीपनियं थेरगाथावण्णनायं नामतो उद्धटा. चत्तारो महाथेराति महाकस्सपअनुरुद्धमहाकच्चानमहाकोट्ठिकत्थेरा. तेसुपि अग्गसावकेसु सारिपुत्तत्थेरो पञ्ञाय विसिट्ठभावतो. सारिपुत्तत्थेरतोपि एको पच्चेकबुद्धो तिक्खविसदञाणो अभिनीहारमहन्तताय सम्भतञाणसम्भारत्ता. सतिपि पच्चेकबोधिया अविसेसेसु बहूसु एकज्झं सन्निपतितेसु पुब्बयोगवसेन लोकिये विसये सिया कस्सचि ञाणस्स विसिट्ठताति दस्सेतुं ‘‘सचे पना’’तिआदि वुत्तं. ‘‘सब्बञ्ञुबुद्धोव बुद्धगुणे महन्ततो सद्दहती’’ति इदं हेट्ठा आगतदेसनासोतवसेन वुत्तं. बुद्धा हि बुद्धगुणे महत्तं पच्चक्खतोव पस्सन्ति, न सद्दहनवसेन.

इदानि यथावुत्तमत्थं उपमाय विभावेतुं ‘‘सेय्यथापि नामा’’तिआदि आरद्धं. गम्भीरो उत्तानोति गम्भीरो वा उत्तानो वाति जाननत्थं. ‘‘एवमेवा’’तिआदि यथादस्सिताय उपमाय उपमेय्येन संसन्दनं. बुद्धगुणेसु अप्पमत्तविसयम्पि लोकियमहाजनस्स ञाणं अपवत्तितरूपेनेव पवत्तति अनवत्तितसभावत्ताति वुत्तं ‘‘एकब्याम…पे… वेदितब्बा’’ति. तत्थ ञातउदकं वियाति पमाणतो ञातउदकं विय. अरियानं पन तत्थ अत्तनो विसये पवत्तनकञाणं पवत्तितरूपेनेव पवत्तति अत्तनो पटिवेधानुरूपं, अभिनीहारानुरूपञ्च अवत्तितसभावत्ताति दस्सेन्तो ‘‘दसब्यामयोत्तेना’’तिआदिमाह. तत्थ पटिविद्धसच्चानम्पि पटिपक्खविधमनपुब्बयोगविसेसवसेन ञाणं सातिसयं, महानुभावञ्च होतीति इममत्थं दस्सेतुं सोतापन्नञाणस्स दसब्यामउदकं ओपम्मभावेन दस्सेत्वा ततो परेसं दसुत्तरदिगुणदसगुणअसीतिगुणविसिट्ठं उदकं ओपम्मं कत्वा दस्सितं. ननु एवं सन्ते बुद्धगुणा परिमितपरिच्छिन्ना, थेरेन च ते परिच्छिज्ज ञाताति आपज्जतीति? नापज्जतीति दस्सेन्तो ‘‘तत्थ यथा सो पुरिसो’’तिआदिमाह. तत्थ सो पुरिसोति सो चतुरासीतिब्यामसहस्सप्पमाणेन योत्तेन चतुरासीतिब्यामसहस्सट्ठाने महासमुद्दे उदकं मिनित्वा ठितो पुरिसो. सो हि थेरस्स उपमाभावेन गहितो. धम्मन्वयेनाति अनुमानञाणेन. तञ्हि सिद्धं धम्मं अनुगन्त्वा पवत्तनतो ‘‘धम्मन्वयो’’ति वुच्चति, तथा अन्वयवसेन अत्थस्स बुज्झनतो अन्वयबुद्धि, अनुमेय्यं अनुमिनोतीति अनुमानं, निदस्सने दिट्ठनयेन अनुमेय्यं गण्हातीति ‘‘नयग्गाहो’’ति च वुच्चति. तेनाह ‘‘धम्मन्वयेना’’तिआदि. स्वायं धम्मन्वयो न यस्स कस्सचि होति, अथ खो तथारूपस्स अग्गसावकस्सेवाति आह ‘‘सावकपारमिञाणे ठत्वा’’ति. यदि थेरो बुद्धगुणे एकदेसतो पच्चक्खे कत्वा तदञ्ञे नयग्गाहेन गण्हि, ननु एवं सन्ते बुद्धगुणा परिमितपरिच्छिन्ना आपन्नाति? नयिदं एवन्ति दस्सेन्तो ‘‘अनन्ता अपरिमाणा’’ति.

‘‘सद्दहती’’ति वत्वा पुन तमेवत्थं विभावेन्तो ‘‘थेरेन हि…पे… बहुतरा’’ति आह. कथं पनायमत्थो एवं दट्ठब्बोति एवं अधिप्पायभेदकं उपमाय सञ्ञापेतुं ‘‘यथा कथं विया’’तिआदि वुत्तं ‘‘उपमायमिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजानन्ती’’ति (सं. नि. २.६७) इतो नव इतो नवाति इतो मज्झट्ठानतो याव दक्खिणतीरा नव इतो मज्झट्ठानतो याव उत्तरतीरा नव. इदानि यथावुत्तमत्थं सुत्तेन समत्थेतुं ‘‘बुद्धोपी’’ति गाथमाह.

यमकयुगळमहानदीमहोघो वियाति द्विन्नं एकतो समागतत्ता युगळभूतानं महानदीनं महोघो विय.

अनुच्छविकंकत्वाति योयं मम पसादो बुद्धगुणे आरब्भ ओगाळ्हो हुत्वा उप्पन्नो, तं अनुच्छविकं अनुरूपं कत्वा. पटिग्गहेतुं सम्पटिच्छितुं अञ्ञो कोचि न सक्खिस्सति याथावतो अनवबुज्झनतो. पटिग्गहेतुं सक्कोति तस्स हेतुतो, पच्चयतो, सभावतो, किच्चतो, फलतो सम्मदेव पटिविज्झनतो. पूरत्तन्ति पुण्णभावो. पग्घरणकालेति विकिरणकाले, पतनकालेति अत्थो. ‘‘पसन्नो’’ति इमिना पसादस्स वत्तमानता दीपिताति ‘‘उप्पन्नसद्धो’’ति इमिनापि सद्धाय पच्चुप्पन्नता पकासिताति आह ‘‘एवं सद्दहामीति अत्थो’’ति. अभिञ्ञायतीति अभिञ्ञो, अधिको अभिञ्ञो भिय्योभिञ्ञो, सो एव अतिसयवचनिच्छावसेन ‘‘भिय्योभिञ्ञतरो’’ति वुत्तोति आह ‘‘भिय्यतरो अभिञ्ञातो’’ति. दुतियविकप्पे पन अभिजानातीति अभिञ्ञा, अभिविसिट्ठा पञ्ञा, भिय्यो अभिञ्ञा एतस्साति भिय्योभिञ्ञो, सो एव अतिसयवचनिच्छावसेन भिय्योभिञ्ञतरो, स्वायमस्स अतिसयो अभिञ्ञाय भिय्योभावकतोति आह ‘‘भिय्यतराभिञ्ञो वा’’ति. सम्बुज्झति एतायाति सम्बोधि, सब्बञ्ञुतञ्ञाणं, अग्गमग्गञाणञ्च. सब्बञ्ञुतञ्ञाणपदट्ठानञ्हि अग्गमग्गञाणं, अग्गमग्गञाणपदट्ठानञ्च सब्बञ्ञुतञ्ञाणं सम्बोधि नाम. तत्थ पधानवसेन तदत्थदस्सने पठमविकप्पो, पदट्ठानवसेन दुतियविकप्पो. कस्मा पनेत्थ अरहत्तमग्गञाणस्सेव गहणं, ननु हेट्ठिमानिपि भगवतो मग्गञाणानि सवासनमेव यथासकं पटिपक्खविधमनवसेन पवत्तानि. सवासनप्पहानञ्हि ञेय्यावरणप्पहानन्ति? सच्चमेतं, तं पन अपरिपुण्णं पटिपक्खविधमनस्स विप्पकतभावतोति आह ‘‘अरहत्तमग्गञाणे वा’’ति. अग्गमग्गवसेन चेत्थ अरियानं बोधित्तयपारिपूरीति दस्सेतुं ‘‘अरहत्तमग्गेनेव ही’’तिआदि वुत्तं. निप्पदेसाति अनवसेसा. गहिता होन्तीति अरहत्तमग्गेन गहितेन अधिगतेन गहिता अधिगता होन्ति. सब्बन्ति तेहि अधिगन्तब्बं. तेनाति सम्बोधिना सब्बञ्ञुतञ्ञाणपदट्ठानेन अरहत्तमग्गञाणेन.

१४२. खादनीयानं उळारता सातरसानुभावेनाति आह ‘‘मधुरे आगच्छती’’ति. पसंसाय उळारता विसिट्ठभावेनाति आह ‘‘सेट्ठे’’ति, ओभासस्स उळारता महन्तभावेनाति वुत्तं ‘‘विपुले’’ति. उसभस्स अयन्ति आसभी, इध पन आसभी वियाति आसभी. तेनाह ‘‘उसभस्स वाचासदिसी’’ति. येन पन गुणेनस्सा तंसदिसता, तं दस्सेतुं ‘‘अचला असम्पवेधी’’ति वुत्तं. यतो कुतोचि अनुस्सवनं अनुस्सवो. विज्जाट्ठानेसु कतपरिचयानं आचरियानं तं तमत्थं विञ्ञापेन्ती पवेणी आचरियपरम्परा. केवलं अत्तनो मतिया ‘‘इतिकिर एवंकिरा’’ति परिकप्पना इतिकिर. पिटकस्स गन्थस्स सम्पदानतो सयं सम्पदानभावेन गहणं पिटकसम्पदानं. यथासुतानं अत्थानं आकारस्स परिवितक्कनं आकारपरिवितक्को. तथेव ‘‘एवमेत’’न्ति दिट्ठिया निज्झानक्खमनं दिट्ठिनिज्झानक्खन्ति. आगमाधिगमेहि विना तक्कमग्गं निस्साय तक्कनं तक्को. अनुमानविधिं निस्साय नयग्गाहो. यस्मा बुद्धविसये ठत्वा भगवतो अयं थेरस्स चोदना, थेरस्स च सो अविसयो, तस्मा ‘‘पच्चक्खतो ञाणेन पटिविज्झित्वा विया’’ति वुत्तं. सीहनादो वियाति सीहनादो, तंसदिसता चस्स सेट्ठभावेन, सो चेत्थ एवं वेदितब्बोति दस्सेन्तो ‘‘सीहनादो’’तिआदिमाह. नेव दन्धायन्तेनाति न मन्दायन्तेन. न भग्गरायन्तेनाति अपरिसङ्कन्तेन.

अनुयोगदापनत्थन्ति अनुयोगं सोधापेतुं. विमद्दक्खमञ्हि सीहनादं नदन्तो अत्थतो तत्थ अनुयोगं सोधेति नाम. अनुयुञ्जन्तो च नं सोधापेति नाम. दातुन्ति सोधेतुं. केचि ‘‘दानत्थ’’न्ति अत्थं वदन्ति, तदयुत्तं. न हि यो सीहनादं नदति, सो एव तत्थ अनुयोगं देतीति युज्जति. निघंसनन्ति विमद्दनं. धममानन्ति तापयमानं, तापनञ्चेत्थ गग्गरिया धमापनसीसेन वदति. सब्बे तेति सब्बे ते अतीते निरुद्धे सम्मासम्बुद्धे, तेनेतं दस्सेति – ये ते अहेसुं अतीतं अद्धानं तव अभिनीहारतो ओरं सम्मासम्बुद्धा, तेसं ताव सावकञाणगोचरे धम्मे परिच्छिन्दन्तो मारादयो विय बुद्धानं लोकियचित्तचारं त्वं जानेय्यासि. ये पन ते अब्भतीता ततो परतो छिन्नवटुमा छिन्नपपञ्चा परियादिण्णवट्टा सब्बदुक्खवीतिवत्ता सम्मासम्बुद्धा, तेसं सब्बेसम्पि सावकञाणस्स अविसयभूते धम्मे कथं जानिस्ससीति.

अनागतबुद्धानं पनाति पन-सद्दो विसेसत्थजोतनो, तेन अतीतेसु ताव खन्धानं भूतपुब्बत्ता तत्थ सिया ञाणस्स सविसये गति, अनागतेसु पन सब्बसो असञ्जातेसु कथन्ति इममत्थं जोतेति. तेनाह ‘‘अनागतापी’’तिआदि . ‘‘चित्तेन परिच्छिन्दित्वा विदिता’’ति कस्मा वुत्तं, ननु अतीतानागते सत्ताहे एव पवत्तं चित्तं चेतोपरियञाणस्स विसयो, न ततो परन्ति? नयिदं चेतोपरियञाणकिच्चवसेन वुत्तं, अथ खो पुब्बेनिवासअनागतंसञाणवसेन वुत्तं, तस्मा नायं दोसो.

विदितट्ठाने न करोति सिक्खापदेनेव तादिसस्स पटिक्खेपस्स पटिक्खित्तत्ता, सेतुघाततो च. कथं पन थेरो द्वयसम्भवे पटिक्खेपमेव अकासि, न विभज्ज ब्याकासीति आह ‘‘थेरो किरा’’तिआदि. पारं परियन्तं मिनोतीति पारमी, सा एव ञाणन्ति पारमिञाणं, सावकानं पारमिञाणं सावकपारमिञाणं, तस्मिं. सावकानं उक्कंसपरियन्तगते जानने नायं अनुयोगो, अथ खो सब्बञ्ञुतञ्ञाणे सब्बञ्ञुताय जानने. केचि पन ‘‘सावकपारमिञाणेति सावकपारमिञाणविसये’’ति अत्थं वदन्ति. तथा सेसपदेसुपि. सील..पे… समत्थन्ति सीलसमाधिपञ्ञाविमुत्तिसङ्खातकारणानं जाननसमत्थं. बुद्धसीलादयो हि बुद्धानं बुद्धकिच्चस्स, परेहि ‘‘बुद्धा’’ति जाननस्स च कारणं.

१४३. अनुमानञाणं विय संसयपिट्ठिकं अहुत्वा ‘‘इदमिद’’न्ति यथासभावतो ञेय्यं धारेति निच्छिनोतीति धम्मो, पच्चक्खञाणन्ति आह ‘‘धम्मस्स पच्चक्खतो ञाणस्सा’’ति. अनुएतीति अन्वयोति आह ‘‘अनुयोगं अनुगन्त्वा’’ति. पच्चक्खसिद्धञ्हि अत्थं अनुगन्त्वा अनुमानञाणस्स पवत्ति दिट्ठेन अदिट्ठस्स अनुमानन्ति वेदितब्बो. विदिते वेदकम्पि ञाणं अत्थतो विदितमेव होतीति ‘‘अनुमानञाणं नयग्गाहो विदितो’’ति वुत्तं. विदितोति विद्धो पटिलद्धो, अधिगतोति अत्थो. अप्पमाणोति अपरिमाणो महाविसयत्ता. तेनाह ‘‘अपरियन्तो’’ति. तेनाति अपरियन्तत्ता, तेन वा अपरियन्तेन ञाणेन, एतेनेव थेरो यं यं अनुमेय्यमत्थं ञातुकामो होति, तत्थ तत्थस्स असङ्गमप्पटिहटअनुमानञाणं पवत्ततीति दस्सेति. तेनाह ‘‘सो इमिना’’तिआदि. तत्थ इमिनाति इमिना कारणेन. पाकारस्स थिरभावं उद्धमुद्धं आपेतीति उद्धापं, पाकारमूलं. आदि-सद्देन पाकारद्वारबन्धपरिखादीनं सङ्गहो वेदितब्बो. पच्चन्ते भवं पच्चन्तिमं. पण्डितदोवारिकट्ठानियं कत्वा थेरो अत्तानं दस्सेतीति दस्सेन्तो ‘‘एकद्वारन्ति कस्मा आहा’’ति चोदनं समुट्ठापेसि. यस्सा पञ्ञाय वसेन पुरिसो ‘‘पण्डितो’’ति वुच्चति, तं पण्डिच्चन्ति आह ‘‘पण्डिच्चेन समन्नागतो’’ति. तंतंइतिकत्तब्बतासु छेकभावो ब्यत्तभावो वेय्यत्तियं. मेधति सम्मोसं हिंसति विधमतीति मेधा, सा एतस्स अत्थीति मेधावी. ठाने ठाने उप्पत्ति एतिस्सा अत्थीति ठानुप्पत्तिका, ठानसो उप्पज्जनकपञ्ञा. अनुपरियायन्ति एतेनाति अनुपरियायो, सो एव पथोति अनुपरियायपथो, परितो पाकारस्स अनुसंयायनमग्गो. पाकारभागा सन्धातब्बा एत्थाति पाकारसन्धि, पाकारस्स फुल्लितप्पदेसो. सो पन हेट्ठिमन्तेन द्विन्नम्पि इट्ठकानं विगमेन एवं वुच्चतीति आह ‘‘द्विन्नं इट्ठकानं अपगतट्ठान’’न्ति. छिन्नट्ठानन्ति छिन्नभिन्नप्पदेसो, छिन्नट्ठानं वा. तञ्हि ‘‘विवर’’न्ति वुच्चति.

किलिट्ठन्ति मलीनं. उपतापेन्तीति किलेसपरिळाहेन सन्तापेन्ति. विबाधेन्तीति पीळेन्ति. उप्पन्नाय पञ्ञाय नीवरणेहि न किञ्चि कातुं सक्काति आह ‘‘अनुप्पन्नाय पञ्ञाय उप्पज्जितुं न देन्ती’’ति. तस्माति पच्चयूपघातेन उप्पज्जितुं अप्पदानतो. चतूसु सतिपट्ठानेसु सुट्ठु ठपितचित्ताति चतुब्बिधायपि सतिपट्ठानभावनाय सम्मदेव ठपितचित्ता. यथासभावेन भावेत्वाति अविपरीतसभावेन यथा पटिपक्खा समुच्छिज्जन्ति, एवं भावेत्वा.

पुरिमनये सतिपट्ठानानि, बोज्झङ्गा च मिस्सका अधिप्पेताति ततो अञ्ञथा वत्तुं ‘‘अपिचेत्था’’तिआदि वुत्तं. मिस्सकाति समथविपस्सनामग्गवसेन मिस्सका. ‘‘चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता’’तिआदितो वुत्तत्ता सतिपट्ठाने विपस्सनाति गहेत्वा ‘‘सत्त बोज्झङ्गे यथाभूतं भावेत्वा’’ति वुत्तत्ता, मग्गपरियापन्नानंयेव च नेसं निप्परियायबोज्झङ्गभावतो, तेसु च सब्बसो अधिगतेसु लोकनाथेन सब्बञ्ञुतञ्ञाणम्पि अधिगतमेव होतीति ‘‘बोज्झङ्गे मग्गो, सब्बञ्ञुतञ्ञाणञ्चाति गहिते सुन्दरो पञ्हो भवेय्या’’ति महासिवत्थेरो आह, न पनेवं गहितं पोराणेहीति अधिप्पायो. इतीति वुत्तप्पकारपरामसनं. थेरोति सारिपुत्तत्थेरो.

तत्थाति तेसु पच्चन्तनगरादीसु. नगरं विय निब्बानं तदत्थिकेहि उपगन्तब्बतो, उपगतानञ्च परिस्सयरहितसुखाधिगमनट्ठानतो. पाकारो विय सीलं तदुपगतानं परितो आरक्खभावतो. परियायपथो विय हिरी सीलपाकारस्स अधिट्ठानभावतो. वुत्तञ्हेतं ‘‘परियायपथोति खो भिक्खु हिरिया एतं अधिवचन’’न्ति. द्वारं विय अरियमग्गो निब्बाननगरप्पवेसनअञ्जसभावतो. पण्डितदोवारिको विय धम्मसेनापति निब्बाननगरपविट्ठपविसनकानं सत्तानं सल्लक्खणतो. दिन्नोति दापितो, सोधितोति अत्थो.

१४४. निप्फत्तिदस्सनत्थन्ति सिद्धिदस्सनत्थं, अधिगमदस्सनत्थन्ति अत्थो. ‘‘पञ्चनवुतिपासण्डे’’ति इदं यस्मा थेरो परिब्बाजको हुत्वा ततो पुब्बेव निब्बानपरियेसनं चरमानो ते ते पासण्डिनो उपसङ्कमित्वा निब्बानं पुच्छि, ते नास्स चित्तं आराधेसुं, तं सन्धाय वुत्तं. ते पन पासण्डा हेट्ठा वुत्ता एव. तत्थेवाति तस्सयेव भागिनेय्यस्स देसियमानाय देसनाय. परस्स वड्ढितं भत्तं भुञ्जन्तो विय सावकपारमिञाणं हत्थगतं अकासि अधिगच्छि. उत्तरुत्तरन्ति हेट्ठिमस्स हेट्ठिमस्स उत्तरणतो अतिक्कमनतो उत्तरुत्तरं, ततो एव पधानभावं पापितताय पणीतपणीतं. उत्तरुत्तरन्ति वा उपरूपरि. पणीतपणीतन्ति पणीततरं, पणीततमञ्चाति अत्थो. कण्हन्ति काळकं संकिलेसधम्मं. सुक्कन्ति ओदातं वोदानधम्मं. सविपक्खं कत्वाति पहातब्बपहायकभावदस्सनवसेन यथाक्कमं उभयं सविपक्खं कत्वा. ‘‘अयं कण्हधम्मो, इमस्स अयं पहायको’’ति एवं कण्हं पटिबाहित्वा देसनावसेन नीहरित्वा सुक्कं, ‘‘अयं सुक्कधम्मो, इमिना अयं पहातब्बो’’ति एवं सुक्कं पटिबाहित्वा कण्हं.सउस्साहन्ति फलुप्पादनसमत्थतावसेन सब्यापारं. तेनाह ‘‘सविपाक’’न्ति. विपाकधम्मन्ति अत्थो.

तस्मिंदेसिते धम्मेति तस्मिं वुत्तनयेन भगवा तुम्हेहि देसिते धम्मे एकच्चं धम्मं नाम सावकपारमिञाणं जानित्वा पटिविज्झित्वा. तंजानने हि वुत्ते चतुसच्चधम्मजाननं अवुत्तसिद्धन्ति. ‘‘चतुसच्चधम्मेसू’’ति इदं पोराणट्ठकथायं वुत्ताकारदस्सनं. विपक्खो पन परतो आगमिस्सति. एत्थाति ‘‘धम्मेसु निट्ठं अगम’’न्ति एतस्मिं पदे. थेरसल्लापोति थेरानं सल्लापसदिसो विनिच्छयवादो . काळवल्लवासीति काळवल्लविहारवासी. इदानीति एतरहि ‘‘इदाहं भन्ते’’तिआदिवचनकाले. इमस्मिं पन ठानेति ‘‘धम्मेसु निट्ठं अगम’’न्ति इमस्मिं पदेसे, इमस्मिं वा निट्ठानकारणभूते योनिसो परिवितक्कने. ‘‘इमस्मिं पन ठाने बुद्धगुणेसु निट्ठङ्गतो’’ति कस्मा वुत्तं, ननु सावकपारमिञाणसमधिगतकाले एव थेरो बुद्धगुणेसु निट्ठङ्गतोति? सच्चमेतं, इदानि पन तं पाकटं जातन्ति एवं वुत्तं. सब्बन्ति ‘‘चतुसच्चधम्मेसू’’तिआदि सुमत्थेरेन वुत्तं सब्बं. अरहत्ते निट्ठङ्गतोति एत्थापि वुत्तनयेनेव अनुयोगपरिहारा वेदितब्बा. यदिपि धम्मसेनापति ‘‘सावकपारमिञाणं मया समधिगत’’न्ति इतो पुब्बेपि जानातियेव, इदानि पन असङ्ख्येय्यापरिमेय्यभेदे बुद्धगुणे नयग्गाहवसेन परिग्गहेत्वा किच्चसिद्धिया तस्मिं ञाणे निट्ठङ्गतो अहोसीति दस्सेन्तो ‘‘महासिवत्थेरो…पे… धम्मेसूति सावकपारमिञाणे निट्ठङ्गतो’’ति अवोच.

बुद्धगुणा पन नयतो आगता, ते नयग्गाहतो याथावतो जानन्तो सावकपारमिञाणे तथाजाननवसेन निट्ठङ्गतत्ता सावकपारमिञाणमेव तस्स अपरापरुप्पत्तिवसेन, तेन तेन भावेतब्बकिच्चबहुतावसेन च ‘‘धम्मेसू’’ति पुथुवचनेन वुत्तं. अनन्तापरिमेय्यानं अनञ्ञविसयानं बुद्धगुणानं नयतो परिग्गण्हनेन थेरस्स सातिसयो भगवति पसादो उप्पज्जतीति आह ‘‘भिय्योसोमत्ताया’’तिआदि. ‘‘सुट्ठु अक्खातो’’ति वत्वा तं एवस्स सुट्ठु अक्खाततं दस्सेतुं ‘‘निय्यानिको मग्गो’’ति वुत्तं. स्वाक्खातता हि धम्मस्स यदत्थं देसितो, तदत्थसाधनेन वेदितब्बा. फलत्थाय निय्यातीति अनन्तरविपाकत्ता, अत्तनो उप्पत्तिसमनन्तरमेव फलनिप्फादनवसेन पवत्ततीति अत्थो. वट्टचारकतो निय्यातीति वा निय्यानिको, निय्यानसीलोति वा. रागदोसमोहनिम्मदनसमत्थोति इधापि ‘‘पसन्नोस्मि भगवतीति दस्सेती’’ति आनेत्वा सम्बन्धो. वङ्कादीति आदि-सद्देन जिम्हकुटिले, अञ्ञे च पटिपत्तिदोसे सङ्गण्हाति. भगवा तुम्हाकं बुद्धसुबुद्धता विय धम्मसुधम्मता, सङ्घसुप्पटिपत्ति च धम्मेसु निट्ठङ्गमनेन सावकपारमिञाणे निट्ठङ्गतत्ता मय्हं सुट्ठु विभूता सुपाकटा जाताति दस्सेन्तो थेरो ‘‘स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो सङ्घोति पसीदि’’न्ति अवोच.

कुसलधम्मदेसनावण्णना

१४५. अनुत्तरभावोति सेट्ठभावो. अनुत्तरो भगवा येन गुणेन, सो अनुत्तरभावो, तं अनुत्तरियं. यस्मा तस्सापि गुणस्स किञ्चि उत्तरितरं नत्थि एव, तस्मा वुत्तं ‘‘सा तुम्हाकं देसना अनुत्तराति वदती’’ति. कुसलेसु धम्मेसूति कुसलधम्मनिमित्तं. निमित्तत्थे हि एतं भुम्मं, तस्मा कुसलधम्मदेसनाहेतुपि भगवाव अनुत्तरोति अत्थो. भूमिं दस्सेन्तोति विसयं दस्सेन्तो. कुसलधम्मदेसनाय हि कुसला धम्मा विसयो. वुत्तपदेति ‘‘कुसलेसु धम्मेसू’’ति एवं वुत्तवाक्ये, एवं वा वुत्तधम्मकोट्ठासे. ‘‘पञ्चधा’’ति कस्मा वुत्तं, ननु छेकट्ठेनपि कुसलं इच्छितब्बं ‘‘कुसलो त्वं रथस्स अङ्गपच्चङ्गान’’न्तिआदीसूति (म. नि. २.८७)? सच्चमेतं, सो पन छेकट्ठो कोसल्लसम्भूतट्ठेनेव सङ्गहितोति विसुं न गहितो. ‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामय’’न्ति (जा. १.१५.१४६; २.२२.२००८) जातके आगतत्ता ‘‘जातकपरियायं पत्वा आरोग्यट्ठेन कुसलं वट्टती’’ति वुत्तं. ‘‘तं किं मञ्ञथ, गहपतयो, इमे धम्मा कुसला वा अकुसला वा सावज्जा वा अनवज्जा वा’’तिआदीसु सुत्तपदेसेसु ‘‘कुसला’’ति वुत्तधम्मा एव ‘‘अनवज्जा’’ति वुत्ताति आह ‘‘सुत्तन्तपरियायं पत्वा अनवज्जट्ठेन कुसलं वट्टती’’ति. अभिधम्मे ‘‘कोसल्ल’’न्ति पञ्ञा आगताति योनिसोमनसिकारहेतुकस्स कुसलस्स कोसल्लसम्मूतट्ठो, दरथाभावदीपनतो निद्दरथट्ठो, ‘‘कुसलस्स कतत्ता उपचितत्ता’’ति वत्वा इट्ठविपाकनिद्दिसनतो सुखविपाकट्ठो च अभिधम्मनयसिद्धोति आह ‘‘अभिधम्म…पे… विपाकट्ठेना’’ति. बाहितिकसुत्ते (म. नि. २.३५८) भगवतो कायसमाचारादिके वण्णेन्तेन धम्मभण्डागारिकेन ‘‘यो खो महाराज कायसमाचारो अनवज्जो’’ति कुसलो कायसमाचारो रञ्ञो पसेनदिस्स वुत्तो. न हि भगवतो सुखविपाककम्मं अत्थीति सब्बसावज्जरहिता कायसमाचारादयो ‘‘कुसला’’ति वुत्ता, इध पन ‘‘कुसलेसु धम्मेसू’’ति बोधिपक्खियधम्मा ‘‘कुसला’’ति वुत्ता, ते च समथविपस्सना मग्गसम्पयुत्ता एकन्तेन सुखविपाका एवाति अवज्जरहिततामत्तं उपादाय अनवज्जत्थो कुसल-सद्दोति आह ‘‘इमस्मिं पन…पे… दट्ठब्ब’’न्ति. एवञ्च कत्वा ‘‘फलसतिपट्ठानं पन इध अनधिप्पेत’’न्ति इदञ्च वचनं समत्थितं होति सविपाकस्सेव गहणन्ति कत्वा.

‘‘चुद्दसविधेना’’तिआदि सतिपट्ठाने (दी. नि. २.३७६; म. नि. १.१०९) वुत्तनयेन वेदितब्बं. पग्गहट्ठेनाति कुसलपक्खस्स पग्गण्हनसभावेन. किच्चवसेनाति अनुप्पन्नाकुसलानुप्पादनादिकिच्चवसेन. ततो एव चस्स चतुब्बिधता. इज्झनट्ठेनाति निप्पज्जनसभावेन. छन्दादयो एव इद्धिपादेसु विसिट्ठसभावा, इतरे अविसिट्ठा, तेसम्पि विसेसो छन्दादिकतोति आह ‘‘छन्दादिवसेन नानासभावा’’ति.

अधिमोक्खादिसभाववसेनाति पसादाधिमोक्खादिसलक्खणवसेन. उपत्थम्भनट्ठेनाति सम्पयुत्तधम्मानं उपत्थम्भनकभावेन. अकम्पियट्ठेनाति पटिपक्खेहि अकम्पियसभावेन. सलक्खणेनाति अधिमोक्खादिसभावेन. निय्यानट्ठेनाति संकिलेसपक्खतो, वट्टचारकतो च निग्गमनट्ठेन. उपट्ठानादिनाति उपट्ठानधम्मविचयपग्गहसम्पियायनपस्सम्भनसमाधानअज्झुपेक्खनसङ्खातेन अत्तनो सभावेन. हेतुट्ठेनाति निब्बानस्स सम्पापकहेतुभावेन. दस्सनादिनाति दस्सनाभिनिरोपनपरिग्गहसमुट्ठापनवोदापनपग्गहुपट्ठानसमाधानसङ्खातेन अत्तनो सभावेन.

सासनस्सपरियोसानदस्सनत्थन्ति सासनं नाम निप्परियायतो सत्ततिंस बोधिपक्खियधम्मा. तत्थ ये समथविपस्सनासहगता, ते सासनस्स आदि, मग्गपरियापन्ना मज्झे, फलभूता परियोसानं, तंदस्सनत्थं. तेनाह ‘‘सासनस्स ही’’तिआदि.

पुन एतदानुत्तरियं भन्तेति यथारद्धाय देसनाय निगमनं. वुत्तस्सेव अत्थस्स पुन वचनञ्हि निगमनं वुत्तं. तं देसनन्ति तं कुसलेसु धम्मेसु देसनाप्पकारं, देसनाविधिं, देसेतब्बञ्च, सकलं वा सम्पुण्णं अनवसेसं अभिजानाति अभिविसिट्ठेन ञाणेन जानाति, असेसं अभिजाननतो एव उत्तरि उपरि अभिञ्ञेय्यं नत्थि. इतोति भगवता अभिञ्ञाततो. अञ्ञो परमत्थवसेन धम्मो वा पञ्ञत्तिवसेन पुग्गलो वा अयं नाम यं भगवा न जानातीति इदं नत्थि न उपलब्भति सब्बस्सेव सम्मदेव तुम्हेहि अभिञ्ञातत्ता. कुसलेसु धम्मेसु अभिजानने, देसनायञ्च भगवतो उत्तरितरो नत्थि.

आयतनपण्णत्तिदेसनावण्णना

१४६. आयतनपञ्ञापनासूति चक्खादीनं, रूपादीनञ्च आयतनानं सम्बोधनेसु, तेसं अज्झत्तिकबाहिरविभागतो, सभागविभागतो, समुदयतो, अत्थङ्गमतो, आहारतो, आदीनवतो, निस्सरणतो च देसनायन्ति अत्थो.

गब्भावक्कन्तिदेसनावण्णना

१४७. गब्भोक्कमनेसूति गब्भभावेन मातुकुच्छियं अवक्कमनेसु अनुप्पवेसेसु, गब्भे वा मातुकुच्छिस्मिं अवक्कमनेसु. पविसतीति पच्चयवसेन तत्थ निब्बत्तेन्तो पविसन्तो विय होतीति कत्वा वुत्तं. ठातीति सन्तानट्ठितिया पवत्तति, तथाभूतो च तत्थ वसन्तो विय होतीति आह ‘‘वसती’’ति. पकतिलोकियमनुस्सानं पठमा गब्भावक्कन्तीति पचुरमनुस्सानं गब्भावक्कन्ति देसनावसेन इध पठमा. ‘‘दुतिया गब्भावक्कन्ती’’तिआदीसुपि एवं योजना वेदितब्बा.

अलमेवाति युत्तमेव.

खिपितुंन सक्कोन्तीति तथा वातानं अनुप्पज्जनमेव वदति. सेसन्ति पुन ‘‘एतदानुत्तरिय’’तिआदि पाठप्पदेसं वदति.

आदेसनविधादेसनावण्णना

१४८. परस्स चित्तं आदिसति एतेहीति आदेसनानि, यथाउपट्ठितनिमित्तादीनि, तानि एव अञ्ञमञ्ञस्स असंकिण्णरूपेन ठितत्ता आदेसनविधा, आदेसनाभागा, तासु आदेसनविधासु. तेनाह ‘‘आदेसनकोट्ठासेसू’’ति. आगतनिमित्तेनाति यस्स आदिसति, तस्स, अत्तनो च उपगतनिमित्तेन, निमित्तप्पत्तस्स लाभालाभादिआदिसनविधिदस्सनस्स पवत्तत्ता ‘‘इदं नाम भविस्सती’’ति वुत्तं. पाळियं पन ‘‘एवम्पि ते मनो’’तिआदिना परस्स चित्तादिसनमेव आगतं, तं निदस्सनमत्तं कतन्ति दट्ठब्बं. तथा हि ‘‘इदं नाम भविस्सती’’ति वुत्तस्सेव अत्थस्स विभावनवसेन वत्थु आगतं. गतनिमित्तं नाम गमननिमित्तं. ठितनिमित्तं नाम अत्तनो समीपे ठाननिमित्तं, परस्स गमनवसेन, ठानवसेन च गहेतब्बनिमित्तं. मनुस्सानं परचित्तविदूनं, इतरेसम्पि वा सवनवसेन परस्स चित्तं ञत्वा कथेन्तानं सद्दं सुत्वा. यक्खपिसाचादीनन्ति हिङ्कारयक्खानञ्चेव कण्णपिसाचादिपिसाचानं, कुम्भण्डनागादीनञ्च.

वितक्कविप्फारवसेनाति विप्फारिकभावेन पवत्तवितक्कस्स वसेन. उप्पन्नन्ति ततो समुट्ठितं. विप्पलपन्तानन्ति कस्सचि अत्थस्स अबोधनतो विरूपं, विविधं वा पलपन्तानं. सुत्तपमत्तादीनन्ति आदि-सद्देन वेदनाट्टखित्तचित्तादीनं सङ्गहो. महाअट्ठकथायं पन ‘‘इदं वक्खामि, एवं वक्खामीति वितक्कयतो वितक्कविप्फारसद्दो नाम उप्पज्जती’’ति (अभि. अट्ठ. १.वचीकम्मद्वारकथापि) आगतत्ता जागरन्तानं पकतियं ठितानं अविप्पलपन्तानं वितक्कविप्फारसद्दो कदाचि उप्पज्जतीति विञ्ञायति, यो लोके ‘‘मन्तजप्पो’’ति वुच्चति. यस्स महाअट्ठकथायं असोतविञ्ञेय्यता वुत्ता. तादिसञ्हि सन्धाय विञ्ञत्तिसहजमेव ‘‘जिव्हातालुचलनादिकरवितक्कसमुट्ठितं सुखुमसद्दं दिब्बसोतेन सुत्वा आदिसतीति सुत्ते वुत्त’’न्ति (ध. स. मूलटी. वचीकम्मद्वारकथावण्णना) आनन्दाचरियो अवोच. वुत्तलक्खणो एव पन नातिसुखुमो अत्तनो, अच्चासन्नप्पदेसे ठितस्स च मंससोतस्सापि आपाथं गच्छतीति सक्का विञ्ञातुं. तस्साति तस्स पुग्गलस्स. तस्स वसेनाति तस्स वितक्कस्स वसेन. एवं अयम्पि आदेसनविधा चेतोपरियञाणवसेनेव आगताति वेदितब्बा . केचि पन ‘‘तस्स वसेनाति तस्स सद्दस्स वसेना’’ति अत्थं वदन्ति, तं अयुत्तं. न हि सद्दग्गहणेन तंसमुट्ठापकचित्तं गय्हति, सद्दग्गहणानुसारेनपि तदत्थस्सेव गहणं होति, न चित्तस्स. एतेनेव यदेके ‘‘यं वितक्कयतोति यमत्थं वितक्कयतो’’ति वत्वा ‘‘तस्स वसेनाति तस्स अत्थस्स वसेना’’ति वण्णेन्ति, तम्पि पटिक्खित्तं.

मनसा सङ्खरीयन्तीति मनोसङ्खारा, वेदनासञ्ञा. पणिहिताति पुरिमपरिबन्धविनयेन पधानभावेन निहिता ठपिता. तेनाह ‘‘चित्तसङ्खारा सुट्ठपिता’’ति. वितक्कस्स वितक्कनं नाम उप्पादनमेवाति आह ‘‘पवत्तेस्सती’’ति. ‘‘पजानाती’’ति पुब्बे वुत्तपदसम्बन्धदस्सनवसेन आनेति. आगमनेनाति झानस्स आगमनट्ठानवसेन. पुब्बभागेनाति मग्गस्स सब्बपुब्बभागेन विपस्सनारम्भेन. उभयं पेतं यो सयं झानलाभी, अधिगतमग्गो च अञ्ञं तदत्थाय पटिपज्जन्तं दिस्वा ‘‘अयं इमिना नीहारेन पटिपज्जन्तो अद्धा झानं लभिस्सति, मग्गं अधिगमिस्सती’’ति अभिञ्ञाय विना अनुमानवसेन जानाति, तं दस्सेतुं वुत्तं. तेनाह ‘‘आगमनेन जानाति नामा’’तिआदि. अनन्तराति वुट्ठितकालं सन्धायाह. तदा हि पवत्तवितक्कपजाननेनेव झानस्स हानभागियतादिविसेसपजाननं.

किं पनिदं चेतोपरियञाणं परस्स चित्तं परिच्छिज्ज जानन्तं इद्धिचित्तभावतो अविसेसतो सब्बेसम्पि चित्तं जानातीति? नोति दस्सेन्तो ‘‘तत्था’’तिआदिमाह. न अरियानन्ति येन चित्तेन ते अरिया नाम जाता, तं लोकुत्तरचित्तं न जानाति अप्पटिविद्धभावतो . यथा हि पुथुज्जनो सब्बेसम्पि अरियानं लोकुत्तरचित्तं न जानाति अप्पटिविद्धत्ता, एवं अरियोपि हेट्ठिमो उपरिमस्स लोकुत्तरचित्तं न जानाति अप्पटिविद्धत्ता एव . यथा पन उपरिमो हेट्ठिमं फलसमापत्तिं न समापज्जति, किं एवं सो तस्स लोकुत्तरचित्तं न जानातीति चोदनं सन्धायाह ‘‘उपरिमो पन हेट्ठिमस्स जानाती’’ति, पटिविद्धत्ताति अधिप्पायो. ‘‘उपरिमो हेट्ठिमं न समापज्जती’’ति वत्वा तत्थ कारणमाह ‘‘तेसञ्ही’’तिआदि. तेसन्ति अरियानं. हेट्ठिमा हेट्ठिमा समापत्ति भूमन्तरप्पत्तिया पटिप्पस्सद्धिकप्पा. तेनाह ‘‘तत्रुपपत्तियेव होती’’ति, न उपरिभूमिपत्ति. निमित्तादिवसेन ञातस्स कदाचि ब्यभिचारोपि सिया, न पन अभिञ्ञाञाणेन ञातस्साति आह ‘‘चेतो…पे… नत्थी’’ति. ‘‘तं भगवा’’तिआदि सेसं नाम.

दस्सनसमापत्तिदेसनावण्णना

१४९. ब्रह्मजालेति ब्रह्मजालसुत्तवण्णनायं. उत्तरपदलोपेन हेस निद्देसो. आतप्पन्ति वीरियं आतप्पति कोसज्जं सब्बम्पि संकिलेसपक्खन्ति. कुसलवीरियस्सेव हेत्थ गहणं अप्पमादादिपदन्तरसन्निधानतो. पदहितब्बतोति पदहनतो, भावनं उद्दिस्स वायमनतोति अत्थो. अनुयुञ्जितब्बतोति अनुयुञ्जनतो. ईदिसानं पदानं बहुलंकत्तुविसयताय इच्छितब्बत्ता आतप्पपदस्स विय इतरेसम्पि कत्तुसाधनता दट्ठब्बा. पटिपत्तियं नप्पमज्जति एतेनाति अप्पमादो, सतिअविप्पवासो. सम्मा मनसि करोति एतेनाति सम्मामनसिकारो, तथापवत्तो कुसलचित्तुप्पादो. भावनानुयोगमेव तथा वदति. देसनाक्कमेन पठमा, दस्सनसमापत्ति नाम करजकाये पटिक्कूलाकारस्स सम्मदेव दस्सनवसेन पवत्तसमापत्तिभावतो. निप्परियायेनेवाति वुत्तलक्खणदस्सनसमापत्तिसन्निस्सयत्ता, दस्सनमग्गफलभावतो च पठमसामञ्ञफलं परियायेन विना दस्सनसमापत्ति.

अतिक्कम्म छविमंसलोहितं अट्ठिं पच्चवेक्खतीति तानि अपच्चवेक्खित्वा अट्ठिमेव पच्चवेक्खति. अट्ठिआरम्मणा दिब्बचक्खुपादकज्झानसमापत्तीति वुत्तनयेन अट्ठिआरम्मणा दिब्बचक्खुअधिट्ठाना पठमज्झानसमापत्ति. यो हि भिक्खु आलोककसिणे चतुत्थज्झानं निब्बत्तेत्वा तं पादकं कत्वा अधिगतदिब्बचक्खुञाणो हुत्वा सविञ्ञाणके काये अट्ठिं परिग्गहेत्वा तत्थ पटिक्कूलमनसिकारवसेन पठमं झानं निब्बत्तेति, तस्सायं पठमज्झानसमापत्ति दुतिया दस्सनसमापत्ति. तेन वुत्तं ‘‘अट्ठि अट्ठी’’तिआदि. यो पनेत्थ पाळियं द्वत्तिंसाकारमनसिकारो वुत्तो, सो मग्गसोधनवसेन वुत्तो. तत्थ वा कतपरिचयस्स सुखेनेव वुत्तनया अट्ठिपच्चवेक्खणा समिज्झतीति. तेनेवेत्थ ‘‘इमं चेवा’’ति ‘‘अतिक्कम्म चा’’ति -सद्दो समुच्चयत्थो वुत्तो. तं झानन्ति यथावुत्तं पठमज्झानं. अयन्ति अयं सकदागामिफलसमापत्ति . सातिसयं चतुसच्चदस्सनागमनतो परियायेन विना मुख्या दुतिया दस्सनसमापत्ति. याव ततियमग्गा वत्ततीति आह ‘‘खीणासवस्स वसेन चतुत्था दस्सनसमापत्ति कथिता’’ति.

पाळियं पुरिसस्स चाति -सद्दो ब्यतिरेके, तेन यथावुत्तसमापत्तिद्वयतो वुच्चमानंयेव इमस्स विसेसं जोतेति. अविच्छेदेन पवत्तिया सोतसदिसताय विञ्ञाणमेव विञ्ञाणसोतं, तदेतं विञ्ञाणं पुरिमतो अनन्तरपच्चयं लभित्वा पच्छिमस्स अनन्तरपच्चयो हुत्वा पवत्ततीति अयं अस्स सोतागतताय सोतसदिसता, तस्मा पजानितब्बभावेन वुत्तं एकमेव चेत्थ विञ्ञाणं , तस्मा अट्ठकथायं ‘‘विञ्ञाणसोतन्ति विञ्ञाणमेवा’’ति वुत्तं. द्वीहिपि भागेहीति ओरभागपरभागेहि. इधलोको हिस्स ओरभागो, परलोको परभागो द्विन्नम्पि वसेनेतं सम्बन्धन्ति. तेनाह ‘‘इधलोके पतिट्ठित’’न्तिआदि. विञ्ञाणस्स खणे खणे भिज्जन्तस्स कामं नत्थि कस्सचि पतिट्ठितता, तण्हावसेन पन तं ‘‘पतिट्ठित’’न्ति वुच्चतीति आह ‘‘छन्दरागवसेना’’ति. वुत्तञ्हेतं –

‘‘कबळीकारे चे भिक्खवे आहारे अत्थि रागो, अत्थि नन्दी, अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरुळ्हं. यत्थ पतिट्ठितं विञ्ञाणं विरुळ्हं…पे… अत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ती’’तिआदि (सं. नि. २.६४; कथा. २९६; महानि. ७).

कम्मन्ति कुसलाकुसलकम्मं, उपयोगवचनमेतं. कम्मतो उपगच्छन्तन्ति कम्मभावेन उपगच्छन्तं, विञ्ञाणन्ति अधिप्पायो. अभिसङ्खारविञ्ञाणञ्हि येन कम्मुना सहगतं, अञ्ञदत्थु तब्भावमेव उपगतं हुत्वा पवत्तति. इधलोके पतिट्ठितं नाम इध कतूपचितकम्मभावूपगमनतो. कम्मभवं आकड्ढन्तन्ति कम्मविञ्ञाणं अत्तना सम्पयुत्तकम्मं जवापेत्वा पटिसन्धिनिब्बत्तनेन तदभिमुखं आकड्ढन्तं. तेनेव पटिसन्धिनिब्बत्तनसामत्थियेन परलोके पतिट्ठितं नाम अत्तनो फलस्स तत्थ पतिट्ठापनेन. केचि पन ‘‘अभिसङ्खारविञ्ञाणं परतो विपाकं दातुं असमत्थं इधलोके पतिट्ठितं नाम, दातुं समत्थं पन परलोके पतिट्ठितं नामा’’ति वदन्ति, तं तेसं मतिमत्तं ‘‘उभयतो अब्बोच्छिन्न’’न्ति वुत्तत्ता. यञ्च तेहि ‘‘परलोके पतिट्ठित’’न्ति वुत्तं, तं इधलोकेपि पतिट्ठितमेव. न हि तस्स इधलोके पतिट्ठितभावेन विना परलोके पतिट्ठितभावो सम्भवति. सेक्खपुथुज्जनानंचेतोपरियञाणन्ति सेक्खानं , पुथुज्जनानञ्च चेतसो परिच्छिन्दनकञाणं. कथितं परिच्छिन्दितब्बस्स चेतसो छन्दरागवसेन पतिट्ठितभावजोतनतो.

चतुत्थाय दस्सनसमापत्तिया ततियदस्सनसमापत्तियं वुत्तप्पटिक्खेपेन अत्थो वेदितब्बो.

पुरिमानं द्विन्नं समापत्तीनं पुब्बे समथवसेन अत्थस्स वुत्तत्ता इदानि विपस्सनावसेन दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. निच्चलमेव पुब्बे वुत्तस्स अत्थस्स अपनेतब्बतो. अत्थन्तरत्थताय दस्सियमानाय पदं चलितं नाम होति. अपरो नयोति एत्थ पठमज्झानस्स पठमदस्सनसमापत्तिभावे अपुब्बं नत्थि. दुतियज्झानं दुतियाति एत्थ पन ‘‘अट्ठिकवण्णकसिणवसेन पटिलद्धदुतियज्झानं दुतिया दस्सनसमापत्ती’’ति वदन्ति, ततियज्झानम्पि तथेव पटिलद्धं. दस्सनसमापत्तिभावो पन यो भिक्खु आलोककसिणे चतुत्थज्झानं निब्बत्तेत्वा तं पादकं कत्वा अधिगतदिब्बचक्खुको हुत्वा सविञ्ञाणके अट्ठिं परिग्गहेत्वा तत्थ वण्णकसिणवसेन हेट्ठिमानि तीणि झानानि निब्बत्तेति, तस्स. ततियज्झानं ततिया दस्सनसमापत्ति अधिट्ठानभूतस्स दिब्बचक्खुञाणस्स वसेन. चतुत्थज्झानं चतुत्थाति रूपावचरचतुत्थज्झानं निब्बत्तेत्वा तं पादकं कत्वा अधिगतदिब्बचक्खुञाणस्स तं चतुत्थज्झानं चतुत्था दस्सनसमापत्ति. इधापि सेक्खपुथुज्जनानं चेतसो परिच्छिन्दनेन ततिया दस्सनसमापत्ति, अरहतो चित्तस्स परिच्छिन्दनेन चतुत्था दस्सनसमापत्ति वेदितब्बा. एवञ्हेसा अत्थवण्णना पाळिया संसन्देय्य. ‘‘पठममग्गो’’तिआदीसु अट्ठिआरम्मणपठमज्झानपादको पठममग्गो पठमा दस्सनसमापत्ति. अट्ठिआरम्मणदुतियज्झानपादको दुतियमग्गो दुतिया दस्सनसमापत्ति. परचित्तञाणसहगता चतुत्थज्झानपादका ततियचतुत्थमग्गा ततियचतुत्थदस्सनसमापत्तियोति . पुरिसस्स विञ्ञाणपजाननं पनेत्थ असम्मोहवसेन दट्ठब्बं.

पुग्गलपण्णत्तिदेसनावण्णना

१५०. पुग्गलपण्णत्तीसूति पुग्गलानं पञ्ञापनेसु. गुणविसेसवसेन अञ्ञमञ्ञं असङ्करतो ठपनेसु. लोकवोहारवसेनाति लोकसम्मुतिवसेन. लोकवोहारो हेस, यदिदं ‘‘सत्तो पुग्गलो’’तिआदि. रूपादीसु सत्तविसत्तताय सत्तो. तस्स तस्स सत्तनिकायस्स पूरणतो गलनतो, मरणवसेन पतनतो च पुग्गलो. सन्ततिया नयनतो नरो. अत्तभावस्स पोसनतो पोसो. एवं पञ्ञापेतब्बासु वोहरितब्बासु. ‘‘सब्बमेतं पुग्गलो’’ति इमिस्सा साधारणपञ्ञत्तिया विभावनवसेन वुत्तं, न इधाधिप्पेतअसाधारणपञ्ञत्तिया, तस्मा लोकपञ्ञत्तीसूति सत्तलोकगतपञ्ञत्तीसु. अनुत्तरो होति अनञ्ञसाधारणत्ता तस्स पञ्ञापनस्स.

द्वीहि भागेहीति कारणे, निस्सक्के चेतं पुथुवचनं, आवुत्तिआदिवसेन चायमत्थो वेदितब्बोति आह ‘‘अरूपसमापत्तिया’’तिआदि, एतेन ‘‘समापत्तिया विक्खम्भनविमोक्खेन, मग्गेन समुच्छेदविमोक्खेन विमुत्तत्ता उभतोभागविमुत्तो’’ति एवं पवत्तो तिपिटकचूळनागत्थेरवादो, ‘‘नामकायतो, रूपकायतो च विमुत्तत्ता उभतोभागविमुत्तो’’ति एवं पवत्तो तिपिटकमहाधम्मरक्खितत्थेरवादो, ‘‘समापत्तिया विक्खम्भनविमोक्खेन एकवारं विमुत्तोव मग्गेन समुच्छेदविमोक्खेन एकवारं विमुत्तत्ता उभतोभागविमुत्तो’’ति एवं पवत्तो तिपिटकचूळाभयत्थेरवादो चाति इमेसं तिण्णम्पि थेरवादानं एकज्झं सङ्गहो कतोति दट्ठब्बं. विमुत्तोति किलेसेहि विमुत्तो, किलेसविक्खम्भनसमुच्छेदनेहि वा कायद्वयतो विमुत्तोति अत्थो. अरूपसमापत्तीनन्ति निद्धारणे सामिवचनं. अरहत्तप्पत्तअनागामिनोति भूतपुब्बगतिया वुत्तं. न हि अरहत्तप्पत्तो अनागामी नाम होति. पाळीति पुग्गलपञ्ञत्तिपाळि. अट्ठ विमोक्खे कायेन फुसित्वाति अट्ठ समापत्तियो सहजातनामकायेन पटिलभित्वा. पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्तीति विपस्सनापञ्ञाय सङ्खारगतं, मग्गपञ्ञाय चत्तारि सच्चानि पस्सित्वा चत्तारोपि आसवा परिक्खीणा होन्ति. दिस्वाति दस्सनहेतु. न हि आसवे पञ्ञाय पस्सन्ति, दस्सनकारणा पन परिक्खीणा ‘‘दिस्वा परिक्खीणा’’ति वुत्ता दस्सनायत्तपरिक्खीणत्ता. एवञ्हि दस्सनं आसवानं खयस्स पुरिमकिरियाभावेन वुत्तं.

पञ्ञाय विसेसतो मुत्तोति पञ्ञाविमुत्तो अनवसेसतो आसवानं परिक्खीणत्ता. अट्ठविमोक्खपटिक्खेपवसेनेव, न तदेकदेसभूतरूपज्झानपटिक्खेपवसेन. एवञ्हि अरूपज्झानेकदेसाभावेपि अट्ठविमोक्खपटिक्खेपो न होतीति सिद्धं होति. अरूपावचरज्झानेसु हि एकस्मिम्पि सति उभतोभागविमुत्तोयेव नाम होति, न पञ्ञाविमुत्तोति.

फुट्ठन्तं सच्छिकरोतीति फुट्ठानं अन्तो फुट्ठन्तो, फुट्ठानं अरूपज्झानानं अनन्तरो कालोति अधिप्पायो, अच्चन्तसंयोगे चेतं उपयोगवचनं, फुट्ठानन्तरकालमेव सच्छिकातब्बं, सच्छिकतो सच्छिकरणूपायेनाति वुत्तं होति. तेनाह ‘‘सो झानफस्स’’न्तिआदि. एकच्चे आसवाति हेट्ठिममग्गत्तयवज्झा आसवा. यो हि अरूपज्झानेन रूपकायतो, नामकायेकदेसतो च विक्खम्भनविमोक्खेन विमुत्तो, तेन निरोधसङ्खातो विमोक्खो आलोचितो पकासितो विय होति, न पन कायेन सच्छिकतो. निरोधं पन आरम्मणं कत्वा एकच्चेसु आसवेसु खेपितेसु तेन सच्छिकतो होति, तस्मा सो सच्छिकातब्बं निरोधं यथालोचितं नामकायेन सच्छिकरोतीति कायसक्खीति वुच्चति, न तु विमुत्तोति एकच्चानं आसवानं अपरिक्खीणत्ता.

दिट्ठन्तं पत्तोति दस्सनसङ्खातस्स सोतापत्तिमग्गञाणस्स अनन्तरं पत्तोति अत्थो. ‘‘दिट्ठत्ता पत्तो’’तिपि पाठो, तेन चतुसच्चदस्सनसङ्खाताय दिट्ठिया निरोधस्स पत्ततं दीपेति. तेनाह ‘‘दुक्खा सङ्खारा’’तिआदि. पठमफलतो पट्ठाय याव अग्गमग्गा दिट्ठिप्पत्तोति आह ‘‘एसोपि कायसक्खी विय छब्बिधो होती’’ति. इदं दुक्खन्ति ‘‘इदं दुक्खं, एत्तकं दुक्खं, न इतो उद्धं दुक्ख’’न्ति यथाभूतं पजानाति. यस्मा इदं याथावसरसतो पजानाति, पजानन्तो च ठपेत्वा तण्हं पञ्चुपादानक्खन्धे ‘‘दुक्खसच्च’’न्ति पजानाति. तण्हं पन इदं दुक्खं इतो समुदेति, तस्मा ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति. यस्मा इदं दुक्खञ्च समुदयो च निब्बानं पत्वा निरुज्झन्ति वूपसमन्ति अप्पवत्तिं गच्छन्ति, तस्मा तं ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति. अरियो पन अट्ठङ्गिको मग्गो तं दुक्खनिरोधं गच्छति, तेन तं ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. एत्तावता नानक्खणे सच्चववत्थानं दस्सितं. इदानि तं एकक्खणे दस्सेतुं ‘‘तथागतप्पवेदिता’’तिआदि वुत्तं. तथागतप्पवेदिताति तथागतेन बोधिमण्डे पटिविद्धा विदिता पाकटा कता. धम्माति चतुसच्चधम्मा. वोदिट्ठा होन्तीति सुदिट्ठा होन्ति. वोचरिताति सुचरिता, तेसु तेन पञ्ञा सुट्ठु चरापिताति अत्थो. अयन्ति अयं एवरूपो पुग्गलो ‘‘दिट्ठिप्पत्तो’’ति वुच्चति.

सद्धायविमुत्तोति सद्दहनवसेन विमुत्तो, एतेन सब्बथा अविमुत्तस्सपि सद्धामत्तेन विमुत्तभावं दस्सेति. सद्धाविमुत्तोति वा सद्धाय अधिमुत्तोति अत्थो. वुत्तनयेनेवाति कायसक्खिम्हि वुत्तनयेनेव. नो च खो यथा दिट्ठिप्पत्तस्साति यथा दिट्ठिप्पत्तस्स आसवा परिक्खीणा, न एवं सद्धाय विमुत्तस्साति अत्थो. किं पन नेसं किलेसप्पहाने नानत्तं अत्थीति? नत्थि. अथ कस्मा सद्धाविमुत्तो दिट्ठिप्पत्तं न पापुणातीति? आगमनीयनानत्तेन. दिट्ठिप्पत्तो हि आगमनम्हि किलेसे विक्खम्भेन्तो अप्पदुक्खेन, अकिलमन्तो च सक्कोति विक्खम्भेतुं, सद्धाविमुत्तो दुक्खेन किलमन्तो विक्खम्भेति, तस्मा दिट्ठिप्पत्तं न पापुणाति. तेनाह ‘‘एतेसु ही’’तिआदि.

आरम्मणं याथावतो धारेति अवधारेतीति धम्मो, पञ्ञा. पञ्ञापुब्बङ्गमन्ति पञ्ञापधानं. पञ्ञं वाहेतीति पञ्ञावाही, पञ्ञं सातिसयं पवत्तेतीति अत्थो. पञ्ञा वा इमं पुग्गलं वाहेति, निब्बानाभिमुखं गमेतीति अत्थो. सद्धानुसारिनिद्देसेपि एसेव नयो.

तस्माति विसुद्धिमग्गे (विसुद्धि. २.७७०, ७७६) वुत्तत्ता, ततो एव विसुद्धिमग्गे, तं संवण्णनासु (विसुद्धि. टी. २.७७६) वुत्तनयेनेत्थ अत्थो वेदितब्बो.

पधानदेसनावण्णना

१५१. पदहनवसेनाति भावनानुयोगवसेन. सत्त बोज्झङ्गा पधानाति वुत्ता विवेकनिस्सितादिभावेन पदहितब्बतो भावेतब्बतो.

पटिपदादेसनावण्णना

१५२. दुक्खेनकसिरेन समाधिं उप्पादेन्तस्साति पुब्बभागे आगमनकाले किच्छेन दुक्खेन ससङ्खारेन सप्पयोगेन किलमन्तस्स किलेसे विक्खम्भेत्वा लोकुत्तरसमाधिं उप्पादेन्तस्स. दन्धं तं ठानं अभिजानन्तस्साति विक्खम्भितेसु किलेसेसु विपस्सनापरिवासे चिरं वसित्वा तं लोकुत्तरसमाधिसङ्खातं ठानं दन्धं सणिकं अभिजानन्तस्स पटिविज्झन्तस्स, सच्छिकरोन्तस्स पापुणन्तस्साति अत्थो. अयं वुच्चतीति या एसा एवं उप्पज्जति, अयं किलेसविक्खम्भनपटिपदाय दुक्खत्ता, विपस्सनापरिवासपञ्ञाय च दन्धत्ता मग्गकाले एकचित्तक्खणे उप्पन्नापि पञ्ञा आगमनवसेन ‘‘दुक्खपटिपदा दन्धाभिञ्ञा नामा’’ति वुच्चति. उपरि तीसु पदेसुपि इमिनाव नयेन अत्थो वेदितब्बो.

भस्ससमाचारादिदेसनावण्णना

१५३. भस्ससमाचारेति वचीसमाचारे. ठितोति यथारद्धं तं अविच्छेदवसेन कथेन्तो. तेनाह ‘‘कथामग्गं अनुपच्छिन्दित्वा कथेन्तो’’ति. मुसावादूपसञ्हितन्ति अन्तरन्तरा पवत्तेन मुसावादेन उपसंहितं. विभूति वुच्चति विसुंभावो, तत्थ नियुत्तन्ति वेभूतिकं, तदेव वेभूतियं, पेसुञ्ञं. तेनाह ‘‘भेदकरवाच’’न्ति. करणुत्तरियलक्खणतो सारम्भतो जाताति सारम्भजा. तस्सा पवत्तिआकारदस्सनत्थं ‘‘त्वं दुस्सीलो’’तिआदि वुत्तं. बहिद्धाकथा अमनापा, मनापापि परस्स चित्तविघातावहत्ता करणुत्तरियपक्खियमेवाति दस्सेन्तो ‘‘तुय्ह’’न्तिआदिमाह. विक्खेपकथापवत्तन्ति विक्खेपकथावसेन पवत्तं. जयपुरेक्खारो हुत्वाति अत्तनो जयं पुरक्खत्वा. यं किञ्चि न भासतीति योजना. ‘‘मन्ता’’ति वुच्चति पञ्ञा, मन्तनं जाननन्ति कत्वा. ‘‘मन्ता’’ति इदं ‘‘मन्तेत्वा’’ति इमिना समानत्थं निपातपदन्ति आह ‘‘उपपरिक्खित्वा’’ति. युत्तकथमेवाति अत्तनो, सुणन्तस्स च युत्तरूपमेव कथं. हदये निदहितब्बयुत्तन्ति अत्थसम्पत्तिया, ब्यञ्जनसम्पत्तिया अत्थवेदादिपटिलाभनिमित्तत्ता चित्ते ठपेतब्बं, विमुत्तायतनभावेन मनसि कातब्बन्ति अत्थो. सब्बङ्गसम्पन्नापि वाचा अकाले भासिता अभाजने भासिता विय न अत्थावहाति आह ‘‘युत्तपत्तकालेना’’ति. अयञ्च चतुरङ्गसमन्नागता सुभासितवाचा सच्चसम्बोधावहादिताय सत्तानं महिद्धिका महानिसंसाति दस्सेतुं ‘‘एवं भासिता ही’’तिआदि वुत्तं.

सीलाचारेति सीले च आचारे च परिसुद्धसीले चेव परिसुद्धमनोसमाचारे च. ठितोति पतिट्ठहन्तो. सच्चं एतस्स अत्थीति सच्चोति आह ‘‘सच्चकथो’’ति. एस नयो सद्धोति एत्थापि. तेनाह ‘‘सद्धासम्पन्नो’’ति. ‘‘ननु च हेट्ठा सच्चं कथितमेवा’’ति कस्मा वुत्तं? हेट्ठा हि वचीसमाचारं कथेन्तेन सच्चं कथितं, पटिपक्खपटिक्खेपवसेन इध सीलं कथेन्तेन तं परिपुण्णं कत्वा दस्सेतुं सच्चं सरूपेनेव कथितं. ‘‘पुग्गलाधिट्ठानाय कथाय आरब्भन्तरञ्चेतं, तथापि सच्चं वत्वा अनन्तरमेव सच्चस्स कथनं पुनरुत्तं होतीति परस्स चोदनावसरो मा होतू’’ति तत्थ परिहारं दातुकामो ‘‘इध कस्मा पुन वुत्त’’न्ति आह. हेट्ठा वाचासच्चं कथितं चतुरङ्गसमन्नागतं सुभासितवाचं दस्सेन्तेन. अन्तमसो…पे… दस्सेतुं इध वुत्तं ‘‘एवं सीलं सुपरिसुद्धं होती’’ति. इमस्मिं पनत्थे ‘‘एवं परित्तकं खो, राहुल, तेसं सामञ्ञं, येसं नत्थि सम्पजानमुसावादे लज्जा’’तिआदि नयप्पवत्तं राहुलोवादसुत्तं दस्सेतब्बं.

गुत्ता सतिकवाटेन पिदहिता द्वारा एतेनाति गुत्तद्वारोति आह ‘‘छसु इन्द्रियेसू’’तिआदि . परियेसनपटिग्गण्हनपरिभोगविस्सज्जनवसेन भोजने मत्तं जानातीति भोजने मत्तञ्ञू. समन्ति अविसमं. समचारिता हि कायविसमादीनि पहाय कायसमादिपूरणं. निसज्जायाति एत्थ इति-सद्दो आदिअत्थो, तेन ‘‘आवरणीयेहि धम्मेहि चित्तं परिसोधेती’’ति एवमादिं सङ्गण्हाति. भावनाय चित्तपरिसोधनञ्हि जागरियानुयोगो, न निद्दाविनोदनमत्तं. नित्तन्दीति विगतथिनमिद्धो. सा पन नित्तन्दिता कायालसियविगमने पाकटा होतीति वुत्तं ‘‘कायालसियविरहितो’’ति. ‘‘आरद्धवीरियो’’ति इमिना दुविधोपि वीरियारम्भो गहितोति तं विभजित्वा दस्सेतुं ‘‘कायिकवीरियेनापी’’तिआदि वुत्तं. सङ्गम्म गणविहारो सहवासो सङ्गणिका, सा पन किलेसेहिपि एवं होतीति ततो विसेसेतुं ‘‘गणसङ्गणिक’’न्ति वुत्तं. गणेन सङ्गणिकं गणसङ्गणिकन्ति. आरम्भवत्थुवसेनाति अनधिगतविसेसाधिगमकारणवसेन एकविहारी, न केवलं एकीभाववसेन. किलेससङ्गणिकन्ति किलेससहितचित्ततं. यथा तथाति विपस्सनावसेन, पटिसङ्खानवसेन वा. समथवसेन आरम्मणूपनिज्झानं. विपस्सनावसेन लक्खणूपनिज्झानं.

कल्याणपटिभानोति सुन्दरपटिभानो, सा पनस्स पटिभानसम्पदा वचनचातुरियसहिताव इच्छिताति आह ‘‘वाक्करण…पे… सम्पन्नो चा’’ति. ‘‘पटिभान’’न्ति हि ञाणम्पि वुच्चति ञाणस्स उपट्ठितवचनम्पि. तत्थ अत्थयुत्तं कारणयुत्तं पटिभानमस्साति युत्तपटिभानो. पुच्छितानन्तरमेव सीघं ब्याकातुं असमत्थताय नो मुत्तपटिभानं अस्साति नो मुत्तपटिभानो. इध पन विकिण्णवाचो मुत्तपटिभानो अधिप्पेतोति अधिप्पायेन ‘‘सीलसमाचारस्मिञ्हि ठितभिक्खु मुत्तपटिभानो न होती’’ति वुत्तं. गमनसमत्थायाति अस्सुतं धम्मं गमेतुं समत्थाय. धारणसमत्थायाति सातिसयं सतिवीरियसहितताय यथासुतं यथापरियत्तं धम्मं धारेतुं समत्थाय. मुननतो अनुमिननतो मुतीति अनुमान पञ्ञाय नामं. तीहि पदेहीति ‘‘गतिमा धितिमा मुतिमा’’ति तीहि पदेहि. हेट्ठाति हेट्ठा ‘‘आरद्धवीरियो’’ति वुत्तट्ठाने. इधाति ‘‘धितिमा’’ति वुत्तट्ठाने. वीरियम्पि हेट्ठा गुणभूतं गहितन्ति वुत्तोवायमत्थो. हेट्ठाति ‘‘जागरियानुयोगमनुयुत्तो, झायी’’ति एत्थ विपस्सनापञ्ञा कथिता. इधाति ‘‘धितिमा मुतिमा’’ति एत्थ बुद्धवचनगण्हनपञ्ञा कथिता करणपुब्बापरकोसल्लपञ्ञादीपनतो. किलेसकामोपि वत्थुकामो विय यथापवत्तो अस्सादीयतीति वुत्तं ‘‘वत्थुकामकिलेसकामेसु अगिद्धो’’ति.

अनुसासनविधादेसनादिवण्णना

१५४. अत्तनो उपायमनसिकारेनाति अत्तनि सम्भूतेन पथमनसिकारेन भावनामनसिकारेन. पटिपज्जमानोति विसुद्धिं पटिपज्जमानो.

१५५. किलेसविमुत्तिञाणेति किलेसप्पहानजानने.

१५६. परियादियमानोति परिच्छिज्ज गण्हन्तोति अत्थो. सुद्धक्खन्धेयेव अनुस्सरति नामगोत्तं परियादियितुं असक्कोन्तो. वुत्तमेवत्थं विवरितुं ‘‘एको ही’’तिआदि वुत्तं. सक्कोति परियादियितुं. असक्कोन्तस्सवसेन गहितं, ‘‘अमुत्रासिं एवंनामो’’तिआदि वुत्तन्ति अत्थो. असक्कोन्तस्साति च आरोहने असक्कोन्तस्स, ओरोहने पन ञाणस्स थिरभूतत्ता. तेनाह ‘‘सुद्धक्खन्धेयेव अनुस्सरन्तो’’तिआदि. एतन्ति पुब्बापरविरोधं. न सल्लक्खेसि दिट्ठाभिनिवेसेन कुण्ठञाणत्ता. तेनाह ‘‘दिट्ठिगतिकत्ता’’ति. ठानन्ति एकस्मिं पक्खे अवट्ठानं. नियमोति वादनियमो पटिनियतवादता. तेनाह ‘‘इमं गहेत्वा’’तिआदि.

१५७. पिण्डगणनायाति ‘‘एकं द्वे’’तिआदिना अगणेत्वा सङ्कलनपदुप्पादनादिना पिण्डनवसेन गणनाय. अच्छिद्दकवसेनाति अविच्छिन्दकगणनावसेन गणना कमगणनं मुञ्चित्वा ‘‘इमस्मिं रुक्खे एत्तकानि पण्णानी’’ति वा ‘‘इमस्मिं जलासये एत्तकानि उदकाळ्हकानी’’ति वा एवं गणेतब्बस्स एकज्झम्पि पिण्डेत्वा गणना. कमगणना हि अन्तरन्तरा विच्छिज्ज पवत्तिया पच्छिन्दिका. सा पनेसा गणना सवनन्तरं अनपेक्खित्वा मनसाव गणेतब्बतो ‘‘मनोगणना’’तिपि वुच्चतीति आह ‘‘मनोगणनाया’’ति. पिण्डगणनमेव दस्सेति, न विभागगणनं. सङ्खातुं न सक्का अञ्ञेहि असङ्ख्येय्याभावतो. पञ्ञापारमिया पूरितभावं दस्सेन्तो इतरासं पूरणेन विना तस्सा पूरणं नत्थीति ‘‘दसन्नं पारमीनं पूरितत्ता’’ति आह. तेनाह ‘‘सब्बञ्ञुतञ्ञाणस्स सुप्पटिविद्धत्ता’’ति. एत्तकन्ति दस्सेथाति दीपेति थेरो. यं पन पाळियं ‘‘साकारं सउद्देसं अनुस्सरती’’ति वुत्तं, तं तस्स अनुस्सरणमत्तं सन्धाय वुत्तं, न आयुनो वस्सादिगणनाय परिच्छिन्दनं तस्स अविसयभावतो.

१५८. तुम्हाकं सम्मासम्बुद्धानं येव अनुत्तरा अनञ्ञसाधारणत्ता. इदानि तस्सा देसनाय मज्झे भिन्नसुवण्णस्स विय विभागाभावं दस्सेतुं ‘‘अतीतबुद्धापी’’तिआदि वुत्तं. इमिनापि कारणेनाति अनुत्तरभावेन, अञ्ञेहि बुद्धेहि एकसदिसभावेन च.

१५९. आसवानं आरम्मणभावूपगमनेन सासवा. उपेच्च आधीयन्तीति उपाधी, दोसारोपनानि, सह उपाधीहीति सउपाधिका. अनरियिद्धियञ्हि अत्तनो चित्तदोसेन एकच्चे उपारम्भं ददन्ति, स्वायमत्थो केवट्टसुत्तेन दीपेतब्बो. नो ‘‘अरिया’’ति वुच्चति सासवभावतो. निद्दोसेहि खीणासवेहि पवत्तेतब्बतो निद्दोसा दोसेहि सह अप्पवत्तनतो. ततो एव अनुपारम्भा. अरियानं इद्धीति अरियिद्धीति वुच्चति.

अप्पटिक्कूलसञ्ञीति इट्ठसञ्ञी इट्ठाकारेन पवत्तचित्तो. पटिक्कूलेति अमनुञ्ञे अनिट्ठे . धातुसञ्ञन्ति ‘‘धातुयो’’ति सञ्ञं. उपसंहरतीति उपनेति पवत्तेति. अनिट्ठस्मिं वत्थुस्मिन्ति अनिट्ठे सत्तसञ्ञिते आरम्मणे. मेत्ताय वा फरतीति मेत्तं हितेसितं उपसंहरन्तो सब्बत्थकमेव तं तत्थ फरति. धातुतो वा उपसंहरतीति धम्मसभावचिन्तनेन धातुसो, पच्चवेक्खणाय धातुमनसिकारं वा तत्थ पवत्तेति. अप्पटिक्कूले सत्ते ञातिमित्तादिके याथावतो धम्मसभावचिन्तनेन अनिच्चसञ्ञाय विसभागभूते ‘‘केसादि असुचिकोट्ठासमेवा’’ति असुभसञ्ञं फरति असुभमनसिकारं पवत्तेति. छळङ्गुपेक्खायाति इट्ठानिट्ठछळारम्मणापाथे परिसुद्धपकतिभावाविजहनलक्खणाय छसु द्वारेसु पवत्तनतो ‘‘छळङ्गुपेक्खाया’’ति लद्धनामाय तत्रमज्झत्तुपेक्खाय.

तं देसनन्ति तं द्वीसु इद्धिविधासु देसनप्पकारं देसनाविधिं. असेसं सकलन्ति असेसं निरवसेसं सम्पुण्णं अभिविसिट्ठेन ञाणेन जानाति. असेसं अभिजानतो ततो उत्तरि अभिञ्ञेय्यंनत्थि. इतोति भगवतो अभिञ्ञाततो. अञ्ञो परमत्थवसेन धम्मो वा पञ्ञत्तिवसेन पुग्गलो वा अयं नाम यं भगवा न जानातीति इदं नत्थि न उपलब्भति सब्बस्सेव सम्मदेव तुम्हेहि अभिञ्ञातत्ता. द्वीसु इद्धिविधासु अभिजानने, देसनायञ्च भगवतो उत्तरितरो नत्थि. इमिनापीति पि-सद्दो न केवलं वुत्तत्थसमुच्चयत्थो, अथ खो अवुत्तत्थसमुच्चयत्थोपि दट्ठब्बो. यं तं भन्तेतिआदिनापि हि भगवतो गुणदस्सनं तस्सेव पसादस्स कारणविभावनं.

अञ्ञथासत्थुगुणदस्सनादिवण्णना

१६०. पुब्बे ‘‘एतदानुत्तरियं भन्ते’’तिआदिना यथावुत्तबुद्धगुणा दस्सिता, ततो अञ्ञो एवायं पकारो ‘‘यं तं भन्ते’’तिआदिना आरद्धोति आह ‘‘अपरेनापि आकारेना’’ति. बुद्धानं सम्मासम्बोधिया सद्दहनतो विसेसतो सद्धा कुलपुत्ता नाम बोधिसत्ता, महाबोधिसत्ताति अधिप्पायो. ते हि महाभिनीहारतो पट्ठाय महाबोधियं सत्ता आसत्ता लग्गा नियतभावूपगमनेन केनचि असंहारियभावतो. यतो नेसं न कथञ्चि तत्थ सद्धाय अञ्ञथत्तं होति, एतेनेव तेसं कम्मफलं सद्धायपि अञ्ञथत्ताभावो दीपितो दट्ठब्बो. तस्माति यस्मा अतिसयवचनिच्छावसेन, ‘‘अनुप्पत्तं तं भगवता’’ति सद्दन्तरसन्निधानेन च विसिट्ठविसयं ‘‘सद्धेन कुलपुत्तेना’’ति इदं पदं, तस्मा. लोकुत्तरधम्मसमधिगममूलकत्ता सब्बबुद्धगुणसमधिगमस्स ‘‘नव लोकुत्तरधम्मा’’ति वुत्तं. ‘‘आरद्धवीरियेना’’तिआदीसु समासपदेसु ‘‘वीरियं थामो’’तिआदीनि अवयवपदानि. आदि-सद्देन परक्कमपदं सङ्गण्हाति, न धोरय्हपदं. न हि तं वीरियवेवचनं, अथ खो वीरियवन्तवाचकं. धुराय नियुत्तोति हि धोरय्हो. तेनाह ‘‘तं धुरं वहनसमत्थेन महापुरिसेना’’ति. पग्गहितवीरियेनाति असिथिलवीरियेन. थिरवीरियेनाति उस्सोळ्हीभावूपगमनेन थिरभावप्पत्तवीरियेन. असमधुरेहीति अनञ्ञसाधारणधुरेहि. परेसं असय्हसहना हि लोकनाथा. तं सब्बं अचिन्तेय्यापरिमेय्यभेदं बुद्धानं गुणजातं. पारमिता, बुद्धगुणा, वेनेय्यसत्ताति यस्मा इदं तयं सब्बेसम्पि बुद्धानं समानमेव, तस्मा आह ‘‘अतीतानागत…पे… ऊनो नत्थी’’ति.

कामसुखल्लिकानुयोगन्ति कामसुखे अल्लीना हुत्वा अनुयुञ्जनं. को जानाति परलोकं ‘‘अत्थी’’ति, एत्थ ‘‘को एकविसयोयं इन्द्रियगोचरो’’ति एवंदिट्ठि हुत्वाति अधिप्पायो. सुखोति इट्ठो सुखावहो. परिब्बाजिकायाति तापसपरिब्बाजिकाय तरुणिया. मुदुकायाति सुखुमालाय. लोमसायाति तरुणमुदुलोमवतिया. मोळिबन्धाहीति मोळिं कत्वा बन्धकेसाहि. परिचारेन्तीति अत्तनो पारिचारिकं करोन्ति, इन्द्रियानि वा तत्थ परितो चारेन्ति. लामकन्ति पटिकिलिट्ठं. गामवासीनं बालानं धम्मं. पुथुज्जनानमिदन्ति पोथुज्जनिकं. यथा पन तं ‘‘पुथुज्जनानमिद’’न्ति वत्तब्बतं लभति, तं दस्सेतुं ‘‘पुथुज्जनेहि सेवितब्ब’’न्ति आह. अनरियेहि सेवितब्बन्ति वा अनरियं. यस्मा पन निद्दोसत्थो अरियत्थो, तस्मा ‘‘अनरियन्ति न निद्दोस’’न्ति वुत्तं. अनत्थसंयुत्तन्ति दिट्ठधम्मिकसम्परायिकादिविविधविपुलानत्थसञ्हितं. अत्तकिलमथानुयोगन्ति अत्तनो किलमथस्स खेदनस्स अनुयुञ्जनं. दुक्खं एतस्स अत्थीति दुक्खं. दुक्खमनं एतस्साति दुक्खमं.

आभिचेतसिकानन्ति अभिचेतो वुच्चति अभिक्कन्तं विसुद्धं चित्तं, अधिचित्तं वा, तस्मिं अभिचेतसि जातानीति आभिचेतसिकानि, अभिचेतोसन्निस्सितानि वा. दिट्ठधम्मसुखविहारानन्ति दिट्ठधम्मे सुखविहारानं, दिट्ठधम्मो वुच्चति पच्चक्खो अत्तभावो, तत्थ सुखविहारभूतानन्ति अत्थो, रूपावचरझानानमेतं अधिवचनं. तानि हि अप्पेत्वा निसिन्ना झायिनो इमस्मिंयेव अत्तभावे असंकिलिट्ठं नेक्खम्मसुखं विन्दन्ति, तस्मा ‘‘दिट्ठधम्मसुखविहारानी’’ति वुच्चन्तीति. कथिता ‘‘दिट्ठधम्मसुखविहारो’’ति सप्पीतिकत्ता, लोकुत्तरविपाकसुखुमसञ्हितत्ता च. सह मग्गेन विपस्सनापादकज्झानं कथितं ‘‘चत्तारोमे चुन्द सुखल्लिकानुयोगा एकन्तनिब्बिदाया’’तिआदिना (दी. नि. ३.१८४) चतुत्थज्झानिकफलसमापत्तीति चतुत्थज्झानिका फलसमापत्ति दिट्ठधम्मसुखविहारभावेन कथिता. चत्तारि रूपावचरानि ‘‘दिट्ठधम्मसुखविहारज्झानानी’’ति कथितानीति अत्थो. निकामलाभीति निकामेन लाभी अत्तनो इच्छावसेन लाभी. इच्छितिच्छितक्खणे समापज्जितुं समत्थोति अत्थो . तेनाह ‘‘यथाकामलाभी’’ति. अदुक्खलाभीति सुखेनेव पच्चनीकधम्मानं समुच्छिन्नत्ता समापज्जितुं समत्थो. अकसिरलाभीति अकसिरानं विपुलानं लाभी, यथापरिच्छेदेनेव वुट्ठातुं समत्थो. एकच्चो हि लाभीयेव होति, न पन सक्कोति इच्छितिच्छितक्खणे समापज्जितुं. एकच्चो तथा समापज्जितुं सक्कोति, पारिबन्धके पन किच्छेन विक्खम्भेति. एकच्चो तथा च समापज्जति, पारिबन्धके च अकिच्छेनेव विक्खम्भेति , न सक्कोति नाळिकयन्तं विय यथापरिच्छेदे वुट्ठातुं. भगवा पन सब्बसो समुच्छिन्नपारिबन्धकत्ता वसिभावस्स सम्मदेव समधिगतत्ता सब्बमेतं सम्मदेव सक्कोति.

अनुयोगदानप्पकारवण्णना

१६१. दससहस्सिलोकधातुयाति इमाय लोकधातुया सद्धिं इमं लोकधातुं परिवारेत्वा ठिताय दससहस्सिलोकधातुया. जातिखेत्तभावेन हि तं एकज्झं गहेत्वा ‘‘एकिस्सा लोकधातुया’’ति वुत्तं, तत्तकाय एव जातिखेत्तभावो धम्मतावसेन वेदितब्बो. ‘‘परिग्गहवसेना’’ति केचि. सब्बेसम्पि बुद्धानं तत्तकं एव जातिखेत्तं. ‘‘तन्निवासीनंयेव च देवानं धम्माभिसमयो’’ति वदन्ति. पकम्पनदेवतूपसङ्कमनादिना जातचक्कवाळेन समानयोगक्खमट्ठानं जातिखेत्तं. सरसेनेव आणापवत्तनट्ठानं आणाखेत्तं. बुद्धञाणस्स विसयभूतं ठानं विसयखेत्तं. ओक्कमनादीनं छन्नमेव गहणं निदस्सनमत्तं महाभिनीहारादिकालेपि तस्स पकम्पनलब्भनतो. आणाखेत्तं नाम, यं एकच्चं संवट्टति, विवट्टति च. आणा वत्तति तन्निवासिदेवतानं सिरसा सम्पटिच्छनेन, तञ्च खो केवलं बुद्धानं आनुभावेनेव, न अधिप्पायवसेन. ‘‘यावता पन आकङ्खेय्या’’ति (अ. नि. ३.८१) वचनतो ततो परम्पि आणा पवत्तेय्येव.

नुप्पज्जन्तीति पन अत्थीति ‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जती’’ति (म. नि. १.२८५; २.३४१; महाव. ११; कथा. ४०५) इमिस्सा लोकधातुया ठत्वा वदन्तेन भगवता, इमस्मिंयेव सुत्ते ‘‘किं पनावुसो, सारिपुत्त, अत्थेतरहि अञ्ञो समणो वा ब्राह्मणो वा भगवता समसमो सम्बोधिय’’न्ति (दी. नि. ३.१६१) एवं पुट्ठो ‘‘अहं भन्ते नोति वदेय्य’’न्ति (दी. नि. ३.१६१) वत्वा तस्स कारणं दस्सेतुं ‘‘अट्ठानमेतं अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा’’ति (दी. नि. ३.१६१; म. नि. ३.१२९; अ. नि. १.२७७; नेत्ति. ५७; मि. प. ५.१.१) इमं सुत्तं दस्सेन्तेन धम्मसेनापतिना च बुद्धखेत्तभूतं इमं लोकधातुं ठपेत्वा अञ्ञत्थ अनुप्पत्ति वुत्ता होतीति अधिप्पायो.

एकतोति सह, एकस्मिं कालेति अत्थो. सो पन कालो कथं परिच्छिन्नोति? चरिमभवे पटिसन्धिग्गहणतो पट्ठाय याव धातुपरिनिब्बानन्ति दस्सेन्तो ‘‘तत्थ बोधिपल्लङ्के’’तिआदिमाह. निसिन्नकालतो पट्ठायाति पटिलोमक्कमेन वदति. खेत्तपरिग्गहो कतोव होति ‘‘इदं बुद्धानं जातिखेत्त’’न्ति. केन पन परिग्गहो कतो? उप्पज्जमानेन बोधिसत्तेन. परिनिब्बानतो पट्ठायाति अनुपादिसेसाय निब्बानधातुया परिनिब्बानतो पट्ठाय. एत्थन्तरेति चरिमभवे बोधिसत्तस्स पटिसन्धिग्गहणं, धातुपरिनिब्बानन्ति इमेहि द्वीहि परिच्छिन्ने एतस्मिं अन्तरे.

तिपिटकअन्तरधानकथावण्णना

‘‘न निवारिता’’ति वत्वा तत्थ कारणं दस्सेतुं ‘‘तीणि ही’’तिआदि वुत्तं. पटिपत्तिअन्तरधानेन सासनस्स ओसक्कितत्ता अपरस्स उप्पत्ति लद्धावसरा होति. पटिपदाति पटिवेधावहा पुब्बभागपटिपदा.

‘‘परियत्ति पमाण’’न्ति वत्वा तमत्थं बोधिसत्तं निदस्सनं कत्वा दस्सेतुं ‘‘यथा’’तिआदि वुत्तं. तयिदं हीनं निदस्सनं कतन्ति दट्ठब्बं. निय्यानिकधम्मस्स हि ठितिं दस्सेन्तो अनिय्यानिकधम्मं निदस्सेति.

मातिकाय अन्तरहितायाति ‘‘यो पन भिक्खू’’तिआदि (पारा. ३९, ४४; पाचि. ४५) नयप्पवत्ताय सिक्खापदपाळिमातिकाय अन्तरहिताय. निदानुद्देससङ्खाते पातिमोक्खे, पब्बज्जाउपसम्पदाकम्मेसु च सासनं तिट्ठति. यथा वा पातिमोक्खे धरन्ते एव पब्बज्जा उपसम्पदा च, एवं सति एव तदुभये पातिमोक्खं तदुभयाभावे पातिमोक्खाभावतो. तस्मा तयिदं तयं सासनस्स ठितिहेतूति आह ‘‘पातिमोक्खपब्बज्जाउपसम्पदासु ठितासु सासनं तिट्ठती’’ति. यस्मा वा उपसम्पदाधीनं पातिमोक्खं अनुपसम्पन्नस्स अनिच्छितत्ता, उपसम्पदा च पब्बज्जाधीना, तस्मा पातिमोक्खे, तं सिद्धिया सिद्धासु पब्बज्जुपसम्पदासु च सासनं तिट्ठति. ओसक्कितं नामाति पच्छिमकपटिवेधसीलभेदद्वयं एकतो कत्वा ततो परं विनट्ठं नाम होति, पच्छिमकपटिवेधतो परं पटिवेधसासनं, पच्छिमकसीलभेदतो परं पटिपत्तिसासनं विनट्ठं नाम होतीति अत्थो.

सासनअन्तरहितवण्णना

एतेन कामं ‘‘सासनट्ठितिया परियत्ति पमाण’’न्ति वुत्तं, परियत्ति पन पटिपत्तिहेतुकाति पटिपत्तिया असति सा अप्पतिट्ठा होति पटिवेधो विय, तस्मा पटिपत्तिअन्तरधानं सासनोसक्कनस्स विसेसकारणन्ति दस्सेत्वा तयिदं सासनोसक्कनं धातुपरिनिब्बानोसानन्ति दस्सेतुं ‘‘तीणि परिनिब्बानानी’’तिआदि वुत्तं. धातूनं सन्निपातनादि बुद्धानं अधिट्ठानेनेवाति वेदितब्बं.

ताति रस्मियो. कारुञ्ञन्ति परिदेवनकारुञ्ञं. जम्बुदीपे, दीपन्तरेसु, देवनागब्रह्मलोकेसु च विप्पकिरित्वा ठितानं धातूनं महाबोधिपल्लङ्कट्ठाने एकज्झं सन्निपातनं, रस्मिविस्सज्जनं, तत्थ तेजोधातुया उट्ठानं, एकजालिभावो चाति सब्बमेतं सत्थु अधिट्ठानवसेनेवाति वेदितब्बं.

अनच्छरियत्ताति द्वीसुपि उप्पज्जमानेसु अच्छरियत्ताभावदोसतोति अत्थो. बुद्धा नाम मज्झे भिन्नसुवण्णं विय एकसदिसाति तेसं देसनापि एकरसा एवाति आह ‘‘देसनाय च विसेसाभावतो’’ति, एतेन च अनच्छरियत्तमेव साधेति. ‘‘विवादभावतो’’ति एतेन विवादाभावत्थं द्वे एकतो न उप्पज्जन्तीति दस्सेति.

तत्थाति मिलिन्दपञ्हे (मि. प. ५.१.१). एकुद्देसोति एको एकविधो अभिन्नो उद्देसो. सेसपदेसुपि एसेव नयो.

एकं एव बुद्धं धारेतीति एकबुद्धधारणी, एतेन एवंसभावा एते बुद्धगुणा, येन दुतियं बुद्धगुणं धारेतुं असमत्था अयं लोकधातूति दस्सेति. पच्चयविसेसनिप्फन्नानञ्हि धम्मानं सभावविसेसो न सक्का निवारेतुन्ति. ‘‘न धारेय्या’’ति वत्वा तमेव अधारणं परियायेहि पकासेन्तो ‘‘चलेय्या’’तिआदिमाह. तत्थ चलेय्याति परिप्फन्देय्य. कम्पेय्याति पवेधेय्य. नमेय्याति एकपस्सेन नता भवेय्य. ओणमेय्याति ओसीदेय्य. विनमेय्याति विविधा इतो चितो च नमेय्य. विकिरेय्याति वातेन भुसमुट्ठि विय विप्पकिरेय्य. विधमेय्याति विनस्सेय्य. विद्धंसेय्याति सब्बसो विद्धस्ता भवेय्य. तथाभूता च न कत्थचि तिट्ठेय्याति आह ‘‘न ठानं उपगच्छेय्या’’ति.

इदानि तत्थ निदस्सनं दस्सेन्तो ‘‘यथा महाराजा’’तिआदिमाह. तत्थ समुपादिकाति समं उद्धं पज्जति पवत्ततीति समुपादिका, उदकस्स उपरि समंगामिनीति अत्थो. वण्णेनाति सण्ठानेन. पमाणेनाति आरोहेन. किसथूलेनाति किसथूलभावेन, परिणाहेनाति अत्थो. द्विन्नम्पीति द्वेपि, द्विन्नम्पि वा सरीरभारं.

छादेन्तन्ति रोचेन्तं रुचिं उप्पादेन्तं. तन्दीकतोति तेन भोजनेन तन्दीभूतो. अनोणमितदण्डजातोति यावदत्थभोजनेन ओणमितुं असमत्थताय अनोणमितदण्डो विय जातो. सकिंभुत्तोवाति एकं वड्ढितकं भुत्तमत्तोव मरेय्याति. अतिधम्मभारेनाति धम्मेन नाम पथवी तिट्ठेय्य, सकिं तेनेव चलति विनस्सतीति अधिप्पायेन पुच्छति. पुन थेरो रतनं नाम लोके कुटुम्बं सन्धारेन्तं, अभिमतञ्च लोकेन; तं अत्तनो गरुसभावताय सकटभङ्गस्स कारणं अतिभारभूतं दिट्ठमेवं धम्मो च हितसुखविसेसेहि तंसमङ्गिनं धारेन्तो, अभिमतो च विञ्ञूनं गम्भीरप्पमेय्यभावेन गरुसभावत्ता अतिभारभूतो पथविचलनस्स कारणं होतीति दस्सेन्तो ‘‘इध महाराज द्वे सकटा’’तिआदिमाह, एतेनेव तथागतस्स मातुकुच्छिओक्कमनादिकाले पथविकम्पनकारणं संवण्णितन्ति दट्ठब्बं. एकस्साति एकस्मा, एकस्स वा सकटस्स रतनं तस्मा सकटतो गहेत्वाति अत्थो.

ओसारितन्ति उच्चारितं, कथितन्ति अत्थो.

अग्गोति सब्बसत्तेहि अग्गो.

सभावपकतिकाति सभावभूता अकित्तिमा पकतिका. कारणमहन्तत्ताति कारणानं महन्तताय, महन्तेहि बुद्धकरधम्मेहि पारमिसङ्खातेहि कारणेहि बुद्धगुणानं निब्बत्तितोति वुत्तं होति. पथविआदीनि महन्तानि वत्थूनि, महन्ता च सक्कभावादयो अत्तनो अत्तनो विसये एकेकाव, एवं सम्मासम्बुद्धोपि महन्तो अत्तनो विसये एको एव. को च तस्स विसयो? बुद्धभूमि, यावतकं वा ञेय्यमेवं ‘‘आकासो विय अनन्तविसयो भगवा एको एव होती’’ति वदन्तो ‘‘एकिस्सा लोकधातुया’’ति वुत्तलोकधातुतो अञ्ञेसुपि चक्कवाळेसु अपरस्स बुद्धस्स अभावं दस्सेति.

‘‘सम्मुखा मेत’’न्तिआदिना पवत्तितं अत्तनो ब्याकरणं अविपरीतत्थताय सत्थरि पसादुप्पादनेन सम्मापटिपज्जमानस्स अनुक्कमेन लोकुत्तरधम्मावहम्पि होतीति आह ‘‘धम्मस्स…पे… पटिपद’’न्ति. वादस्स अनुपतनं अनुप्पवत्ति वादानुपातोति आह ‘‘वादोयेवा’’ति.

अच्छरियअब्भुतवण्णना

१६२. उदायीति नामं, महासरीरताय पन थेरो महाउदायीति पञ्ञायित्थ, यस्स वसेन विनये निसीदनस्स दसा अनुञ्ञाता. पञ्चवण्णाति खुद्दिकादिभेदतो पञ्चप्पकारा. पीतिसमुट्ठानेहि पणीतरूपेहि अतिब्यापितदेहो ‘‘निरन्तरं पीतिया फुटसरीरो’’ति वुत्तो, ततो एवस्सा परियायतो फरणलक्खणम्पि वुत्तं. अप्प-सद्दो ‘‘अप्पकसिरेनेवा’’तिआदीसु (सं. नि. १.१०१; ५.१५८; अ. नि. ७.७१) विय इध अभावत्थोति आह ‘‘अप्पिच्छताति नित्तण्हता’’ति. तीहाकारेहीति यथालाभयथाबलयथासारुप्पप्पकारेहि.

न न कथेति कथेतियेव. चीवरादिहेतुन्ति चीवरुप्पादादिहेतुभूतं पयुत्तकथं न कथेति. वेनेय्यवसेनाति विनेतब्बपुग्गलवसेन. कथेति ‘‘एवमयं विनयं उपगच्छती’’ति. ‘‘सब्बाभिभू सब्बविदूहमस्मी’’तिआदिका (म. नि. १.२८५; २.३४१; महाव. ११; कथा. ४०५; ध. प. ३५३) गाथापि ‘‘दसबलसमन्नागतो, भिक्खवे, तथागतो’’तिआदिका (सं. नि. २.२१, २२) सुत्तन्तापि.

१६३. अभिक्खणन्ति अभिण्हं. निग्गाथकत्ता, पुच्छनविस्सज्जनवसेन पवत्तितत्ता च ‘‘वेय्याकरण’’न्ति वुत्तं. सेसं सब्बं सुविञ्ञेय्यं एवाति.

सम्पसादनीयसुत्तवण्णनाय लीनत्थप्पकासना.