📜
६. पासादिकसुत्तवण्णना
निगण्ठनाटपुत्तकालङ्किरियवण्णना
१६४. लक्खस्स ¶ ¶ ¶ सरवेधं अविरज्झित्वान विज्झनविधिं जानन्तीति वेधञ्ञा. तेनाह ‘‘धनुम्हि कतसिक्खा’’ति. सिप्पं उग्गहणत्थायाति धनुसिप्पादिसिप्पस्स उग्गहणत्थाय. मज्झिमेन पमाणेन सरपातयोग्यतावसेन कतत्ता दीघपासादो.
सम्पति कालं कतोति अचिरकालं कतो. द्वेधिकजाताति जातद्वेधिका सञ्जातभेदा. द्वेज्झजाताति दुविधभावप्पत्ता. भण्डन्ति परिभासन्ति एतेनाति भण्डनं, विरुद्धचित्तं. तन्ति भण्डनं. ‘‘इदं नहानादि न कत्तब्ब’’न्ति पञ्ञत्तवत्तं पण्णत्ति. धम्मविनयन्ति पावचनं सिद्धन्तं. विज्झन्ता मुखसत्तीहि. सहितं मेति मय्हं वचनं सहितं सिलिट्ठं पुब्बापरसम्बन्धं अत्थयुत्तं कारणयुत्तं. तेनाह ‘‘अत्थसंहित’’न्ति. अधिचिण्णन्ति आचिण्णं. विपरावत्तन्ति विरोधदस्सनवसेन परावत्तितं, परावत्तं दूसितन्ति अत्थो. तेनाह ‘‘चिरकालवसेन पगुणं, तं मम वादं आगम्म निवत्त’’न्ति. परियेसमानो विचर तत्थ गन्त्वा सिक्खाति अत्थो. सचे सक्कोसि, इदानियेव मया वेठितं दोसं निब्बेठेहि. मरणमेवाति ¶ अञ्ञमञ्ञघातनवसेन मरणमेव. नाटपुत्तस्स इमेति नाटपुत्तिया, ते पन तस्स सिस्साति आह ‘‘अन्तेवासिकेसू’’ति. पुरिमपटिपत्तितो पटिनिवत्तनं पटिवानं, तं रूपं सभावो एतेसन्ति पटिवानरूपा. तेनाह ‘‘निवत्तनसभावा’’ति. कथनं अत्थस्स आचिक्खनं. पवेदनं हेतुदाहरणानि आहरित्वा बोधनं. तेनाह ‘‘दुप्पवेदितेति दुविञ्ञापिते’’ति. न उपसमाय संवत्ततीति अनुपसमसंवत्तनं, तदेव अनुपसमसंवत्तनिकं, तस्मिं. समुस्सितं हुत्वा पतिट्ठाहेतुभावतो थूपं, पतिट्ठाति आह ‘‘भिन्नथूपेति भिन्नपतिट्ठे’’ति, थूपोति वा धम्मस्स निय्यानभावो वेदितब्बो अञ्ञे धम्मे अभिभुय्य समुस्सितट्ठेन, सो निगण्ठस्स समये. केहिचि अभिन्नसम्मतोपि भिन्नो विनट्ठो एव सब्बेन सब्बं अभावतोति सो भिन्नथूपो, सो एव ¶ निय्यानभावो वट्टदुक्खतो मुच्चितुकामानं पटिसरणं, तमेत्थ नत्थीति अप्पटिसरणो ¶ , तस्मिं भिन्नथूपे अप्पटिसरणेति एवमेत्थ अत्थो वेदितब्बो.
आचरियप्पमाणन्ति आचरियमुट्ठि हुत्वा पमाणभूतं. नानानीहारेनाति नानाकारेन.
१६५. तथेव समुदाचरिंसु भूतपुब्बगतिया. सामाकानन्ति सामाकधञ्ञानं.
‘‘येनस्स उपज्झायो’’ति वत्वा यथास्स आयस्मतो चुन्दस्स धम्मभण्डागारिको उपज्झायो अहोसि, तं वित्थारेन दस्सेतुं ‘‘बुद्धकाले किरा’’तिआदि वुत्तं. तत्थ बुद्धकालेति भूतकथनमेतं, न विसेसनं. सत्थु परिनिब्बानतो पुरेतरमेव हि धम्मसेनापति परिनिब्बुतो.
धम्मरतनपूजावण्णना
सद्धिविहारिकं ¶ अदासीति सद्धिविहारिकं कत्वा अदासि.
कथाय मूलन्ति भगवतो सन्तिका लभितब्बधम्मकथाय कारणं. समुट्ठापेतीति उट्ठापेति, दालिद्दियपङ्कतो उद्धरतीति अधिप्पायो. सन्धमन्ति सम्मदेव धमन्तो. एकेकस्मिं पहारेयेव तयो तयो वारे कत्वा दिवा नववारे रत्तिं नववारे.उपट्ठानमेव गच्छति बुद्धुपट्ठानवसेन, पञ्हापुच्छनादिवसेन पन अन्तरन्तरापि गच्छतेव, गच्छन्तो च दिवसस्स…पे… गच्छति. ञातुं इच्छितस्स अत्थस्स उद्धरणभावतो पञ्होव पञ्हुद्धारो, तं गहेत्वाव गच्छति अत्तनो महापञ्ञताय, सत्थु च धम्मदेसनायं अकिलासुभावतो.
असम्मासम्बुद्धप्पवेदितधम्मविनयवण्णना
१६६. आरोचितेपि तस्मिं अत्थे. सामिको होति, तस्स सामिकभावं दस्सेतुं ‘‘सोव तस्सा आदिमज्झपरियोसानं जानाती’’ति आह. एवन्ति वचनसम्पटिच्छनं. चुन्दत्थेरेन हि आनीतं कथापाभतं भगवा सम्पटिच्छन्तो ‘‘एव’’न्ति आह. ‘‘एव’’न्ति दुरक्खाते धम्मविनये सावकानं द्वेधिकादिभावेन विहरणकिरियापरामसनञ्हेतं.
यस्मा ¶ …पे… पाकटं होति ब्यतिरेकमुखेन च नेय्यस्स अत्थस्स विभूतभावापत्तितो. अथ ¶ वा यस्मा…पे… पाकटं होति दोसेसु आदीनवदस्सनेन तप्पटिपक्खेसु गुणेसु आनिसंसस्स विभूतभावापत्तितो. वोक्कम्माति अपसक्केत्वा. आमेडितलोपेन चायं निद्देसो, वोक्कम्म वोक्कम्माति वुत्तं होति, तेन तस्स वोक्कमनस्स अन्तरन्तराति अयमत्थो लब्भतीति आह ‘‘न निरन्तर’’न्तिआदि. धम्मानुधम्मपटिपत्तिआदयोति तेन सत्थारा वुत्तमुत्तिधम्मस्स अनुधम्मं अप्पटिपज्जनादयो ¶ . आदि-सद्देन पाळियं आगता असामीचिपटिपदादयो च सङ्गय्हन्ति. मनुस्सत्तम्पीति पि-सद्देन ‘‘विचारणपञ्ञाय असम्भवो, दोसेसु अनभिनिवेसिता, असन्दिट्ठिपरामासिता’’ति एवमादीनं सङ्गहो दट्ठब्बो. ‘‘तथा एव’’न्ति पदेहि यथाक्कमं पकारस्स कामं तिरोक्खता, पच्चक्खता वुच्चति, तथापि यथा ‘‘तथा पटिपज्जतू’’ति पदेन पटिपज्जनाकारो नियमेत्वा विहितो, तथा ‘‘एवं पटिपज्जतू’’ति इमिनापीति इदं तस्स अत्थदस्सनभावेन वुत्तं. समादपितत्ता मिच्छापटिपदाय अपुञ्ञं पसवति.
१६७. ञायति मुत्तिधम्मो एतेनाति ञायो, तेन सत्थारा वुत्तो धम्मानुधम्मो, तं पटिपन्नोति ञायप्पटिपन्नो, सो पन यस्मा तस्स मुत्तिधम्मस्स अधिगमे कारणसम्मतो, तस्मा वुत्तं ‘‘कारणप्पटिपन्नो’’ति. निप्फादेस्सतीति साधेस्सति, सिद्धिं गमिस्सतीति वुत्तं होति. दुक्खनिब्बत्तकन्ति सम्पति, आयतिञ्च दुक्खस्स निब्बत्तकं. वीरियं करोति मिच्छापटिपन्नत्ता.
सम्मासम्बुद्धप्पवेदितधम्मविनयादिवण्णना
१६८. निय्यातीति वत्तति, संवत्ततीति वा अत्थो.
१७०. इध सावकस्स सम्मापटिपत्तिया एकन्तिकअपस्सयदस्सनत्थं सत्थु सम्मासम्बुद्धता, धम्मस्स च स्वाक्खातता कित्तिताति ‘‘सम्मापटिपन्नस्स कुलपुत्तस्स पसंसं दस्सेत्वा’’ति वुत्तं. एवञ्हि इमिस्सा देसनाय संकिलेसभागियभावेन उट्ठिताय वोदानभागियभावेन यथानुसन्धिना पवत्ति दीपिता होति. अबोधितत्थाति अप्पवेदितत्था, परमत्थं चतुत्थसच्चपटिवेधं अपापिताति अत्थो. पाळियं ‘‘अस्सा’’ति पदं ¶ ‘‘सावका सद्धम्मे’’ति ¶ द्वीहि पदेहि योजेतब्बं ‘‘अस्स सम्मासम्बुद्धस्स सावका, अस्स सद्धम्मे’’ति. सब्बसङ्गहपदेहि कतन्ति सब्बस्स सासनत्थस्स सङ्गण्हनपदेहि एकज्झं कतं. तेनाह ‘‘सब्बसङ्गाहिकं कतं न होतीति अत्थो’’ति. पुब्बेनापरं सम्बन्धत्थभावेन सङ्गहेतब्बताय वा सङ्गहानि ¶ पदानि कतानि एतस्साति सङ्गहपदकतं, ब्रह्मचरियं. तप्पटिक्खेपेन न च सङ्गहपदकतन्ति योजना. रागादिपटिपक्खहरणं, यथानुसिट्ठं वा पटिपज्जमानानं वट्टदुक्खतो पटिहरणं निब्बानपापनं पटिहारो, सो एव आ-कारस्स इ-कारं कत्वा पटिहिरो, पटिहिरो एव पाटिहिरो, सह पाटिहिरेनाति सप्पाटिहिरं, तथा सुप्पवेदितताय सप्पाटिहिरं कतन्ति सप्पाटिहिरकतं. तादिसं पन वट्टतो निय्याने नियुत्तं, निय्यानप्पयोजनञ्च होतीति आह ‘‘निय्यानिक’’न्ति. देवलोकतोति देवलोकतो पट्ठाय रूपीदेवनिकायतो पभुति. सुप्पकासितन्ति सुट्ठु पकासितं. याव देवमनुस्सेहीति वा याव देवमनुस्सेहि यत्तका देवा मनुस्सा च, ताव ते सब्बे अभिब्यापेत्वा सुप्पकासितं. अनुतापाय होतीति अनुतप्पो, सो पन अनुतापं करोन्तो विय होतीति वुत्तं ‘‘अनुतापकरो होती’’ति.
१७२. थिरोति ठितधम्मो केनचि असंहारियो, असेक्खा सीलक्खन्धादयो थेरकारका धम्मा.
१७३. योगेहि खेमत्ताति योगेहि अनुपद्दुतत्ता. सद्धम्मस्साति ¶ अस्स सद्धम्मस्स. अस्साति च अस्स सत्थुनो.
१७४. उपासका ब्रह्मचारिनो नाम विसेसतो अनागामिनो. सोतापन्नसकदागामिनोपि तादिसा तथा वुच्चन्तीति ‘‘ब्रह्मचरियवासं वसमाना अरियसावका’’ इच्चेव वुत्तं.
१७६. सब्बकारणसम्पन्नन्ति यत्तकेहि कारणेहि सम्पन्नं नाम होति, तेहि सब्बेहि कारणेहि सम्पन्नं सम्पत्तं उपगतं परिपुण्णं, समन्नागतं वा. इममेव धम्मन्ति इममेव सासनधम्मं.
उदकेन ¶ पदेसञ्ञुना अत्तनो पञ्ञावेय्यत्तियतं दस्सेतुं अनिय्यानिके अत्थे पयुत्तं पहेळिकसदिसं वचनं, भगवता अत्तनो सब्बञ्ञुताय निय्यानिके अत्थे योजेत्वा दस्सेतुं ‘‘उदको सुद’’न्तिआदि वुत्तन्ति तं दस्सेतुं ‘‘सो किरा’’तिआदिमाह.
सङ्गायितब्बधम्मादिवण्णना
१७७. सङ्गम्म समागम्माति तस्मिंयेव ठाने लब्भमानानं गतिवसेन सङ्गम्म ठानन्तरतो पक्कोसनेन ¶ समागतानं वसेन समागम्म. तेनाह ‘‘सङ्गन्त्वा समागन्त्वा’’ति. अत्थेन अत्थन्ति पदन्तरे आगतअत्थेन सह तत्थ तत्थ आगतमत्थं. ब्यञ्जनेन ब्यञ्जनन्ति एत्थापि एसेव नयो. समानेन्तेहीति समानं करोन्तेहि, ओपम्मं वा आनेन्तेहि. सङ्गायितब्बन्ति सम्मदेव गायितब्बं कथेतब्बं, तं पन सङ्गायनं वाचनामग्गोति आह ‘‘वाचेतब्ब’’न्ति.
१७८. तस्स वा भासितेति तस्स भिक्खुनो भासिते अत्थे चेव ब्यञ्जने च. अत्थमिच्छागहणरोपनानि यथा होन्ति, तं दस्सेतुं ‘‘चत्तारो सतिपट्ठाना’’तिआदि वुत्तं. आरम्मणं ‘‘सतिपट्ठान’’न्ति गण्हाति, न सतियेव ‘‘सतिपट्ठान’’न्ति. ‘‘सतिपट्ठानानी’’ति ¶ ब्यञ्जनं रोपेति तस्मिं अत्थे, न ‘‘सतिपट्ठाना’’ति. उपपन्नतरानीति युत्ततरानि. अल्लीनतरानीति सिलिट्ठतरानि. या चेवाति लिङ्गविपल्लासेन वुत्तं, विभत्तिलोपेन वा. पुन या चेवाति लिङ्गविपल्लासेनेव निद्देसो. नेव उस्सादेतब्बोति न उक्कंसेतब्बो विरज्झित्वा वुत्तत्ता. न अपसादेतब्बोति न सन्तज्जेतब्बो विवादपरिहरणत्थं. धारणत्थन्ति उपधारणत्थं सल्लक्खणत्थं.
१८१. अत्थेन उपेतन्ति अविपरीतेन अत्थेन उपेतं तं ‘‘अयमेत्थ अत्थो’’ति उपेच्च पटिजानित्वा ठितं. तथारूपो च तस्स बुज्झिता नाम होतीति आह ‘‘अत्थस्स विञ्ञातार’’न्ति. एवमेतं भिक्खुं पसंसथाति वुत्तनयेन धम्मभाणकं अमुं भिक्खुं ‘‘एवं लाभा नो आवुसो’’तिआदिआकारेन पसंसथ. इदानिस्स पसंसभावं दस्सेतुं ‘‘एसो ही’’तिआदि वुत्तं. एसाति परियत्तिधम्मस्स सत्थुकिच्चकरणतो, तत्थ चस्स सम्मदेव अवट्ठितभावतो ‘‘बुद्धो नाम एसा’’ति ¶ वुत्तो. ‘‘लाभा नो’’तिआदिना चस्स भिक्खूनं पियगरुभावं विभावेन्तो सत्था तं अत्तनो ठाने ठपेसीति वुत्तो.
पच्चयानुञ्ञातकारणादिवण्णना
१८२. ततोपि उत्तरितरन्ति या पुब्बे सम्मापटिपन्नस्स भिक्खुनो पसंसनवसेन ‘‘इध पन चुन्द सत्था च होति सम्मासम्बुद्धो’’तिआदिना (दी. नि. ३.१६७, १६९) पवत्तितदेसनाय उपरि ‘‘इध चुन्द सत्था च लोके उदपादी’’तिआदिना (दी. नि. ३.१७०, १७१) देसना वड्ढिता. ततोपि उत्तरितरं सविसेसं देसनं वड्ढेन्तो ‘‘पच्चयहेतू’’तिआदिमाह. तत्थ पच्चयहेतूति पच्चयसंवत्तनहेतु. उप्पज्जनका आसवाति पच्चयानं परियेसनहेतु ¶ चेव परिभोगहेतु च उप्पज्जनका कामासवादयो. तेसं दिट्ठधम्मिकानं ¶ आसवानं ‘‘इध, भिक्खवे, अरियसावको मिच्छाआजीवं पहाय सम्माआजीवेन जीवितं कप्पेती’’ति (सं. नि. ५.८) ‘‘इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो चीवरं पटिसेवती’’तिआदिना (म. नि. १.२३; अ. नि. ६.५८) च सम्मापटिपत्तिं उपदिसन्तो भगवा पटिघाताय धम्मं देसेति नाम. ‘‘यो तुम्हेसु पाळिया अत्थब्यञ्जनानि मिच्छा गण्हाति, सो नेव उस्सादेतब्बो, न अपसादेतब्बो, साधुकं सञ्ञापेतब्बो तस्सेव अत्थस्स निसन्तिया’’ति एवं परियत्तिधम्मे मिच्छापटिपन्ने सम्मापटिपत्तियं भिक्खू नियोजेन्तो भगवा भण्डनहेतु उप्पज्जनकानं सम्परायिकानं आसवानं पटिघाताय धम्मं देसेति नाम. यथा ते न पविसन्तीति ते आसवा अत्तनो चित्तसन्तानं यथा न ओतरन्ति. मूलघातेन पटिहननायाति यथा मूलघातो होति, एवं मूलघातवसेन पजहनाय. तन्ति चीवरं. यथा चीवरं इदमत्थिकतमेव उपादाय अनुञ्ञातं, एवं पिण्डपातादयोपि.
सुखल्लिकानुयोगादिवण्णना
१८३. सुखितन्ति सञ्जातसुखं. पीणितन्ति धातं सुहितं. तथाभूतो पन यस्मा थूलसरीरो होति, तस्मा ‘‘थूलं करोती’’ति वुत्तं.
१८६. नठितसभावाति ¶ अनवट्ठितसभावा, एवरूपाय कथाय अनवट्ठानभावतो सभावोपि तेसं अनवट्ठितोति अधिप्पायो. तेनाह ‘‘जिव्हा नो अत्थी’’तिआदि. कामं ‘‘पञ्चहि चक्खूही’’ति वुत्तं, अग्गहितग्गहणेन पन ¶ चत्तारि चक्खूनि वेदितब्बानि. सब्बञ्ञुतञ्ञाणञ्हि समन्तचक्खूति. तस्स वा ञेय्यधम्मेसु जाननवसेन पवत्तिं उपादाय ‘‘जानता’’ति वुत्तं. हत्थामलकं विय पच्चक्खतो दस्सनवसेन पवत्तिं उपादाय ‘‘पस्सता’’ति वुत्तं. नेमं वुच्चति थम्भादीहि अनुपविट्ठभूमिप्पेदेसोति आह ‘‘गम्भीरभूमिं अनुपविट्ठो’’ति. सुट्ठु निखातोति भूमिं निखनित्वा सम्मदेव ठपितो. तस्मिन्ति खीणासवे. अनज्झाचारो अचलो असम्पवेधी, यस्मा अज्झाचारो सेतुघातो खीणासवानं. सोतापन्नादयोति एत्थ आदि-सद्देन गहितेसु अनागामिनो ताव नवसुपि ठानेसु खीणासवा विय अभब्बा, सोतापन्नसकदागामिनो पन ‘‘ततियपञ्चमट्ठानेसु अभब्बा’’ति न वत्तब्बा, इतरेसु सत्तसु ठानेसु अभब्बाव.
पञ्हब्याकरणवण्णना
१८७. गिहिब्यञ्जनेनाति ¶ गिहिलिङ्गेन. खीणासवो पन गिहिब्यञ्जनेन अरहत्तं पत्तोपि न तिट्ठति विवेकट्ठानस्स अभावाति अधिप्पायो. तस्स वसेनाति भुम्मदेवत्तभावे ठत्वा अरहत्तप्पत्तस्स वसेन. अयं पञ्होति ‘‘अभब्बो सो नव ठानानि अज्झाचरितु’’न्ति अयं पञ्हो आगतो इतरस्स पब्बज्जाय, परिनिब्बानेन वा अभब्बताय अवुत्तसिद्धत्ता. यदि एवं कथं भिक्खुगहणन्ति आह ‘‘भिन्नदोसत्ता’’तिआदि. अपरिच्छेदन्ति अपरियन्तं, तयिदं सुविपुलन्ति आह ‘‘महन्त’’न्ति. ञेय्यस्स हि विपुलताय ञाणस्स विपुलता वेदितब्बा, एतेन ‘‘अपरिच्छेद’’न्ति वुच्चमानम्पि ञेय्यं सत्थु ञाणस्स वसेन परिच्छेदमेवाति दस्सितं होति. वुत्तञ्हेतं ‘‘ञाणपरियन्तिकं नेय्य’’न्ति (महानि. ६९, १५६; चूळनि. ८५; पटि. म. ३.५) अनागते ¶ अपञ्ञापनन्ति अनागते विसये ञाणस्स अपञ्ञापनं. ‘‘पच्चक्खं विय कत्वा’’ति कस्मा विय-सद्दग्गहणं कतं, ननु बुद्धानं सब्बम्पि ञाणं अत्तनो विसयं पच्चक्खमेव कत्वा पवत्तति एकप्पमाणभावतोति? सच्चमेतं, ‘‘अक्ख’’न्ति पन चक्खादिइन्द्रियं वुच्चति, तं अक्खं पति वत्ततीति चक्खादिनिस्सितं विञ्ञाणं, तस्स ¶ च आरम्मणं ‘‘पच्चक्ख’’न्ति लोके निरुळ्हमेतन्ति तं निदस्सनं कत्वा दस्सेन्तो ‘‘पच्चक्खं विय कत्वा’’ति अवोच, न पन भगवतो ञाणस्स अप्पच्चक्खाकारेन पवत्तनतो. तथा हि वदन्ति –
‘‘आविभूतं पकासनं, अनुपद्दुतचेतसं;
अतीतानागते ञाणं, पच्चक्खानं वसिस्सती’’ति.
अञ्ञत्थ विहितकेनाति अञ्ञस्मिं विसये पवत्तितेन. सङ्गाहेतब्बन्ति समं कत्वा कथयितब्बं, कथनं पन पञ्ञापनं नाम होतीति पञ्ञापेतब्बन्ति अत्थो वुत्तो. तादिसन्ति सततं समितं पवत्तकं. ञाणं नाम नत्थीति आवज्जनेन विना ञाणुप्पत्तिया असम्भवतो. एकाकारेन च ञाणे पवत्तमाने नानाकारस्स विसयस्स अवबोधो न सिया. अथापि सिया, अनिरुपितरूपेनेव अवबोधो सिया, तेन च ञाणं ञेय्यं अञ्ञातसदिसमेव सिया. न हि ‘‘इदं त’’न्ति विवेकेन अनवबुद्धो अत्थो ञातो नाम होति, तस्मा ‘‘चरतो च तिट्ठतो चा’’तिआदि बाललापनमत्तं. तेनाह ‘‘यथरिव बाला अब्यत्ता, एवं मञ्ञन्ती’’ति.
सतिं ¶ अनुस्सरतीति सतानुसारि, सतियानुवत्तनवसेन पवत्तञाणं. तेनाह ‘‘पुब्बेनिवासानुस्सतिसम्पयुत्तक’’न्ति ¶ . ञाणं पेसेसीति ञाणं पवत्तेसि. सब्बत्थकमेव ञेय्यावरणस्स सुप्पहीनत्ता अप्पटिहतं अनिवारितं ञाणं गच्छति पवत्ततिच्चेव अत्थो. ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाण’’न्ति (चूळनि. २११) वचनतो चतुमग्गञाणं बोधि, ततो तस्स अधिगतत्ता उप्पज्जनकं पच्चवेक्खणञाणं ‘‘बोधिजं ञाणं उप्पज्जती’’ति वुत्तं. बोधिजं बोधिमूले जातं चतुमग्गञाणं, तञ्च खो अनागतं आरब्भ उद्दिस्स तस्स अप्पवत्तिअत्थं तथागतस्स उप्पज्जति तस्स उप्पन्नत्ता आयतिं पुनब्भवाभावतो. कथं तथागतो अनागतमद्धानं आरब्भ अतीरकं ञाणदस्सनं पञ्ञापेतीति? अतीतस्स पन अद्धुनो महन्तताय अतीरकं ञाणदस्सनं तत्थ पञ्ञापेतीति को एत्थ विरोधो. तित्थिया पन इममत्थं याथावतो अजानन्ता – ‘‘तयिदं किं सु, तयिदं कथंसू’’ति अत्तनो अञ्ञाणमेव पाकटं करोन्ति. तस्मा भगवता ससन्ततिपरियापन्नधम्मप्पवत्तिं सन्धाय ‘‘अञ्ञविहितकं ञाणदस्सन’’न्तिआदि वुत्तं. इतरं पन सन्धाय वुच्चमाने सति तथारूपे पयोजने अनागतम्पि अद्धानं ¶ आरब्भ अतीरकमेव ञाणदस्सनं पञ्ञापेय्य भगवाति अनत्थसंहितन्ति अयमेत्थ अत्थोति आह ‘‘न इधलोकत्थं वा परलोकत्थं वा निस्सित’’न्ति. यं पन सत्तानं अनत्थावहत्ता अनत्थसंहितं, तत्थ सेतुघातो तथागतस्स. ‘‘भारतयुद्धसीताहरणसदिस’’न्ति ¶ इमिना तस्सा कथाय येभुय्येन अभूतत्थतं दीपेति. सहेतुकन्ति ञापकेन हेतुना सहेतुकं. सो पन हेतु येन निदस्सनेन साधीयति, तं तस्स कारणन्ति तेन सकारणं कत्वा. यथा हि पटिञ्ञातत्थसाधनतो हेतु, एवं साधकं निदस्सनन्ति. युत्तपत्तकालेयेवाति युत्तानं पत्तकाले एव. ये हि वेनेय्या तस्सा कथाय युत्ता अनुच्छविका, तेसंयेव योजने सन्धाय वा कथाय पत्तो उपकारावहो कालो, तदा एव कथेतीति अत्थो.
१८८. ‘‘तथा तथेव गदनतो’’ति इमिना ‘‘तथागतो’’ति आमेडितलोपेनायं निद्देसोति दस्सेति. तथा तथेवाति च धम्मअत्थसभावानुरूपं, वेनेय्यज्झासयानुरूपञ्चाति अधिप्पायो. दिट्ठन्ति रूपायतनं दट्ठब्बतो, तेन यं दिट्ठं, यं दिस्सति, यं दक्खति, यं सति समवाये पस्सेय्यं, तं सब्बं ‘‘दिट्ठं’’ त्वेव गहितं कालविसेसस्स अनामट्ठभावतो. ‘‘सुत’’न्तिआदीसुपि एसेव नयो. सुतन्ति सद्दायतनं सोतब्बतो. मुतन्ति सनिस्सयेन घानादिइन्द्रियेन सयं पत्वा पापुणित्वा गहेतब्बं. तेनाह ‘‘पत्वा गहेतब्बतो’’ति. विञ्ञातन्ति विजानितब्बं, तं पन दिट्ठादिविनिमुत्तं विञ्ञेय्यन्ति आह ‘‘सुखदुक्खादिधम्मायतन’’न्ति. पत्तन्ति यथा तथा पत्तं, हत्थगतं अधिगतन्ति अत्थो. तेनाह ‘‘परियेसित्वा वा अपरियेसित्वा वा’’ति. परियेसितन्ति पत्तियामत्थं परियिट्ठं, तं पन ¶ पत्तं वा सिया अप्पत्तं वा उभयथापि परियेसितमेवाति आह ‘‘पत्तं वा अप्पत्तं वा’’ति. पदद्वयेनापि द्विप्पकारम्पि पत्तं, द्विप्पकारम्पि ¶ परियेसितं, तेन तेन पकारेन तथागतेन अभिसम्बुद्धन्ति दस्सेति. चित्तेन अनुसञ्चरितन्ति चोपनं अपापेत्वा चित्तेनेव अनुसंचरितं, परिवितक्कितन्ति अत्थो. पीतकन्ति आदीति आदि-सद्देन लोहितकओदातादि सब्बं रूपारम्मणविभागं सङ्गण्हाति. सुमनोति रागवसेन, लोभवसेन, सद्धादिवसेन वा सुमनो. दुम्मनोति ब्यापादवितक्कवसेन, विहिंसावितक्कवसेन वा दुम्मनो. मज्झत्तोति अञ्ञाणवसेन वा ञाणवसेन ¶ वा मज्झत्तो. एसेव नयो सब्बत्थ. तत्थ तत्थ आदि-सद्देन सङ्खसद्दो पणवसद्दो, पत्तगन्धो पुप्फगन्धो, पत्तरसो फलरसो, उपादिन्नं अनुपादिन्नं, मज्झत्तवेदना कुसलकम्मं अकुसलकम्मन्ति एवं आदीनं सङ्गहो दट्ठब्बो.
अप्पत्तन्ति ञाणेन असम्पत्तं, अविदितन्ति अत्थो. तेनाह ‘‘ञाणेन असच्छिकत’’न्ति. तथेव गतत्ताति तथेव ञातत्ता अभिसम्बुद्धत्ता. गत-सद्देन एकत्थं बुद्धिअत्थन्ति अत्थो. ‘‘गतिअत्था हि धातवो बुद्धिअत्था भवन्ती’’ति अक्खरचिन्तका.
अब्याकतट्ठानादिवण्णना
१८९. ‘‘असमतं कथेत्वा’’ति वत्वा समोपि नाम कोचि नत्थि, कुतो उत्तरितरोति दस्सेतुं ‘‘अनुत्तरत’’न्ति वुत्तं. सा पनायं असमता, अनुत्तरता च सब्बञ्ञुतं पूरेत्वा ठिताति दस्सेतुं ‘‘सब्बञ्ञुत’’न्ति वुत्तं. सा सब्बञ्ञुता सद्धम्मवरचक्कवत्तिभावेन लोके पाकटा जाताति दस्सेतुं ‘‘धम्मराजभावं कथेत्वा’’ति वुत्तं. तथा सब्बञ्ञुभावेन च सत्था इमेसु दिट्ठिगतविपल्लासेसु ¶ एवं पटिपज्जतीति दस्सेन्तो ‘‘इदानी’’तिआदिमाह. तत्थ सीहनादन्ति अभीतनादं सेट्ठनादं. सेट्ठनादो हेस, यदिदं ठपनीयस्स पञ्हस्स ठपनीयभावदस्सनं. ठपनीयता चस्स पाळिआरुळ्हा एव ‘‘न हेत’’न्तिआदिना. यथा उपचितकम्मकिलेसेन इत्थत्तं आगन्तब्बं, तथा नं आगतोति तथागतो, सत्तो. तथा हि सो रूपादीसु सत्तो विसत्तोति कत्वा ‘‘सत्तो’’ति च वुच्चति. इत्थत्तन्ति च पटिलद्धत्ता तथा पच्चक्खभूतो अत्तभावोति वेदितब्बो.
‘‘अत्थसंहितं न होती’’ति इमिना उभयत्थ विधुरतादस्सनेन निरत्थकविप्पलापतं तस्स वादस्स विभावेति, उभयलोकत्थविधुरम्पि समानं ‘‘किं नु खो विवट्टनिस्सित’’न्ति कोचि आसङ्केय्याति तदासङ्कानिवत्तनत्थं ‘‘न च धम्मसंहित’’न्ति वुत्तं. तेनाह ‘‘नवलोकुत्तरधम्मनिस्सितं न होती’’ति. यदिपि तं न विवट्टोगतं होति, विवट्टस्स पन अधिट्ठानभूतं ¶ नु खोति कोचि आसङ्केय्याति तदासङ्कानिवत्तनत्थं ‘‘न आदिब्रह्मचरियक’’न्तिआदि वुत्तं.
१९०. कामं ¶ तण्हापि दुक्खसभावत्ता ‘‘दुक्ख’’न्ति ब्याकातब्बा, पभवभावेन पन सा ततो विसुं कातब्बाति ‘‘तण्हं ठपेत्वा’’ति वुत्तं. तेनाह ‘‘तस्सेव दुक्खस्स पभाविका’’तिआदि. ननु च अविज्जादयोपि दुक्खस्स समुदयोति? सच्चं समुदयो, तस्सा पन कम्मस्स विचित्तभावहेतुतो, दुक्खुप्पादने विसेसपच्चयभावतो च सातिसयो समुदयट्ठोति सा एव सुत्तेसु तथा वुत्ता. तेनाह ‘‘तण्हा दुक्खसमुदयोति ¶ ब्याकत’’न्ति. उभिन्नं अप्पवत्तीति दुक्खसमुदयानं अप्पवत्तिनिमित्तं. ‘‘दुक्खपरिजाननो’’तिआदि मग्गकिच्चदस्सनं, तेन मग्गस्स भावनत्थोपि अत्थतो दस्सितोवाति दट्ठब्बं. न हि भावनाभिसमयेन विना परिञ्ञाभिसमयादयो सम्भवन्तीति. सच्चववत्थापनं अप्पमादपटिपत्तिभावतो असम्मोहकल्याणकित्तिसद्दादिनिमित्तताय यथा सातिसयं इधलोकत्थावहं, एवं याव ञाणस्स तिक्खविसदभावप्पत्तिया अभावेन नवलोकुत्तरधम्मसम्पापकं न होति, ताव तत्थ तत्थ सम्पत्तिभवे अब्भुदयसम्पत्ति अनुगतमेव सियाति वुत्तं ‘‘एतं इधलोकपरलोकत्थनिस्सित’’न्ति. नवलोकुत्तरधम्मनिस्सितन्ति नवविधम्पि लोकुत्तरधम्मं निस्साय पवत्तं तदधिगमूपायभावतो. यस्मा सच्चसम्बोधं उद्दिस्स सासनब्रह्मचरियं वुस्सति, न अञ्ञदत्थं, तस्मा एतं सच्चववत्थापनं ‘‘आदिपधान’’न्ति वुत्तं पठमतरं चित्ते आदातब्बतो.
पुब्बन्तसहगतदिट्ठिनिस्सयवण्णना
१९१. तं मया ब्याकतमेवाति तं मया तथा ब्याकतमेव, ब्याकातब्बं नाम मया अब्याकतं नत्थीति ब्याकरणावेकल्लेन अत्तनो धम्मसुधम्मताय बुद्धसुबुद्धतं विभावेति. तेनाह ‘‘सीहनादं नदन्तो’’ति. पुरिमुप्पन्ना दिट्ठियो अपरापरुप्पन्नानं दिट्ठीनं अवस्सया होन्तीति ‘‘दिट्ठियोव दिट्ठिनिस्सया’’ति वुत्तं. दिट्ठिगतिकाति दिट्ठिगतियो, दिट्ठिप्पवत्तियोति अत्थो. इदमेव दस्सनं सच्चन्ति ‘‘सस्सतो अत्ता च लोको चा’’ति इदमेव दस्सनं सच्चं अमोघं अविपरीतं. अञ्ञेसं वचनं मोघन्ति ‘‘असस्सतो अत्ता च लोको ¶ चा’’ति एवमादिकं अञ्ञेसं समणब्राह्मणानं वचनं मोघं तुच्छं, मिच्छाति अत्थो. न सयं कातब्बोति असयंकारोति आह ‘‘असयंकतो’’ति, यादिच्छिकत्ताति अधिप्पायो.
१९२. अत्थि ¶ खोति एत्थ खो-सद्दो पुच्छायं, अत्थि नूति अयमेत्थ अत्थोति आह ‘‘अत्थि ¶ खो इदं आवुसो वुच्चती’’तिआदि. आवुसो यं तुम्हेहि ‘‘सस्सतो अत्ता च लोको चा’’ति वुच्चति, इदमत्थि खो इदं वाचामत्तं, नो नत्थि, तस्मा वाचावत्थुमत्ततो तस्स यं खो ते एवमाहंसु ‘‘इदमेव सच्चं मोघं अञ्ञ’’न्ति, तं तेसं नानुजानामीति एवमेत्थ अत्थो च योजना च वेदितब्बा. यं पनेत्थ वत्तब्बं, तं ब्रह्मजालटीकायं (दी. नि. टी. १.३०) वुत्तमेव. दिट्ठिपञ्ञत्तियाति दिट्ठिया पञ्ञापने ‘‘एवं एसा दिट्ठि उप्पन्ना’’ति तस्सा दिट्ठिया समुदयतो, अत्थङ्गमतो, अस्सादतो, आदीनवतो, निस्सरणतो च याथावतो पञ्ञापने. अविपरीतवुत्तिया समेन ञाणेन समं कञ्चि नेव समनुपस्सामि. अधिपञ्ञत्तीति अभिञ्ञेय्यधम्मपञ्ञापना. यं अजानन्ता बाहिरका दिट्ठिपञ्ञत्तियेव अल्लीनाति तञ्च पञ्ञत्तितो अजानन्ता थामसा परामासा अभिनिविस्स वोहरन्ति. एत्थ च यायं ‘‘दिट्ठिपञ्ञत्ति नामा’’ति वुत्ता दिट्ठिया दिट्ठिगतिकेहि एवं गहितताय विभावना, तत्थ च भगवतो उत्तरितरो नाम कोचि नत्थि, स्वायमत्थो ब्रह्मजाले (दी. नि. अट्ठ. १.३०) विभावितो एव. ‘‘अधिपञ्ञत्ती’’ति वुत्ता पन विभावियमाना लोकस्स निब्बिदाहेतुभावेन बहुलीकाराति तस्सा वसेन भगवा अनुत्तरभावं पवेदेन्तो ‘नेव अत्तना समसमं समनुपस्सामी’ति सीहनादं नदी’’ति केचि. अट्ठकथायं (दी. नि. अट्ठ. ३.१९२) पन ‘‘यञ्च वुत्तं ‘पञ्ञत्तिया’ति यञ्च ‘अधिपञ्ञत्ती’ति ¶ , उभयमेतं अत्थतो एक’’न्ति ‘‘इध पन पञ्ञत्तियाति एत्थापि पञ्ञत्ति चेव अधिपञ्ञत्ति च अधिप्पेता, अधिपञ्ञत्तीति एत्थापी’’ति च वुत्ता, उभयस्सपि वसेनेत्थ भगवा सीहनादं नदीति विञ्ञायति. उभयं पेतं अत्थतो एकन्ति च पञ्ञत्तिभावसामञ्ञं सन्धाय वुत्तं, न भेदाभावतो. तेनाह ‘‘भेदतो ही’’तिआदि. खन्धपञ्ञत्तीति खन्धानं ‘‘खन्धा’’ति पञ्ञापना दस्सना पकासना ठपना निक्खिपना. ‘‘आचिक्खति दस्सेति पञ्ञापेति पट्ठपेती’’ति (सं. नि. २.२०, ९७) आगतट्ठाने हि पञ्ञापना दस्सना पकासना पञ्ञत्ति नाम, ‘‘सुपञ्ञत्तं मञ्चपीठ’’न्ति (पारा. २६९) आगतट्ठाने ठपना निक्खिपना पञ्ञत्ति नाम, इध उभयम्पि युज्जति.
दिट्ठिनिस्सयप्पहानवण्णना
१९६. पजहनत्थन्ति ¶ अच्चन्ताय पटिनिस्सज्जनत्थं. यस्मा तेन पजहनेन सब्बे दिट्ठिनिस्सया सम्मदेव अतिक्कन्ता होन्ति वीतिक्कन्ता, तस्मा ‘‘समतिक्कमायाति तस्सेव वेवचन’’न्ति अवोच. न केवलं सतिपट्ठाना कथितमत्ता, अथ खो वेनेय्यसन्ताने पतिट्ठापिताति दस्सेतुं ‘‘देसिता’’ति वत्वा ‘‘पञ्ञत्ता’’ति वुत्तन्ति आह ‘‘देसिताति कथिता. पञ्ञत्ताति ठपिता’’ति. इदानि सतिपट्ठानदेसनाय दिट्ठिनिस्सयानं एकन्तिकं पहानावहभावं ¶ दस्सेतुं ‘‘सतिपट्ठानभावनाय ही’’तिआदि वुत्तं. तत्थ सतिपट्ठानभावनायाति इमिना तेसं भावनाय एव नेसं पहानं, देसना पन तदुपनिस्सयभावतो तथा वुत्ताति दस्सेति. सेसं सब्बं सुविञ्ञेय्यमेवाति.
पासादिकसुत्तवण्णनाय लीनत्थप्पकासना.