📜
८. सिङ्गालसुत्तवण्णना
निदानवण्णना
२४२. पाकारेन ¶ ¶ ¶ परिक्खित्तन्ति पदं आनेत्वा सम्बन्धो. गोपुरट्टालकयुत्तन्ति द्वारपासादेन चेव तत्थ तत्थ पाकारमत्थके पतिट्ठापितअट्टालकेहि च युत्तं. वेळूहि परिक्खित्तत्ता, अब्भन्तरे पुप्फूपगफलूपगरुक्खसञ्छन्नत्ता च नीलोभासं. छायूदकसम्पत्तिया, भूमिभागसम्पत्तिया च मनोरमं.
काळकवेसेनाति कलन्दकरूपेन. निवापन्ति भोजनं. तन्ति उय्यानं.
‘‘खो पना’’ति वचनालङ्कारमत्तमेतन्ति तेन समयेनाति अत्थवचनं युत्तं. गहपति महासालोति गहपतिभूतो महासारो, र-कारस्स ल-कारं कत्वा अयं निद्देसो. विभवसम्पत्तिया महासारप्पत्तो कुटुम्बिको. ‘‘पुत्तो पनस्स अस्सद्धो’’तिआदि अट्ठुप्पत्तिको यं सुत्तनिक्खेपोति तं अट्ठुप्पत्तिं दस्सेतुं आरद्धं. कम्मफलसद्धाय अभावेन अस्सद्धो. रतनत्तये पसादाभावेन अप्पसन्नो. एवमाहाति एवं इदानि वुच्चमानाकारेन वदति.
यावजीवं अनुस्सरणीया होति हितेसिताय वुत्ता पच्छिमा वाचाति अधिप्पायेन. पुथुदिसाति विसुं विसुं दिसा, ता पन अनेकाति आह ‘‘बहुदिसा’’ति.
२४३. ‘‘न ताव पविट्ठो’’तिआदीसु वत्तब्बं हेट्ठा वुत्तमेव. न इदानेवाति न इमाय एव वेलाय. किं चरहीति आह ‘‘पच्चूससमयेपी’’तिआदि. गिहिविनयन्ति गिहीनं गहट्ठानं विनयतन्तिभूतं ‘‘गिहिना एवं वत्तितब्ब’’न्ति गहट्ठाचारस्स गहट्ठवत्तस्स अनवसेसतो इमस्मिं ¶ सुत्ते सविसेसं ¶ कत्वा वुत्तत्ता. तथेवाति यथा बुद्धचक्खुना दिट्ठं, तथेव पस्सि. नमस्सति वत्तवसेन कत्तब्बन्ति गहेत्वा ठितत्ता.
छदिसादिवण्णना
२४४. वचनं सुत्वाव चिन्तेसि बुद्धानुभावेन अत्तसम्मापणिधाननिमित्तेन पुञ्ञबलेन च चोदियमानो. न किर ता एताति ता छ ¶ दिसा एता इदानि मया नमस्सियमाना पुरत्थिमादिका न होन्ति किराति. निपातमत्तन्ति अनत्थकभावं तस्स वदति. पुच्छापदन्ति पुच्छावचनं.
भगवा गहपतिपुत्तेन नमस्सितब्बा छ दिसा पुच्छितो देसनाकुसलताय आदितो एव ता अकथेत्वा तस्स ताव पटिपत्तिया नं भाजनभूतं कातुं वज्जनीयवज्जनत्थञ्चेव सेवितब्बसेवनत्थञ्च ओवादं देन्तो ‘‘यतो खो गहपतिपुत्ता’’तिआदिना देसनं आरभि. तत्थ कम्मकिलेसाति कम्मभूता संकिलेसा. किलिस्सन्तीति किलिट्ठा मलीना विय ठिता, उपतापिता च होन्तीति अत्थो. तस्माति किलिस्सननिमित्तत्ता. यदिपि सुरापानं पञ्चवेरभावेन उपासकेहि परिवज्जनीयं, तस्स पन अपायमुखभावेन परतो वत्तुकामताय पाणातिपातादिके एव सन्धाय ‘‘चत्तारो’’ति वुत्तं, न ‘‘पञ्चा’’ति. ‘‘विसुं अकम्मपथभावतो चा’’ति अपरे. ‘‘सुरापानम्पि ‘सुरामेरयपानं, भिक्खवे, आसेवितं भावितं बहुलीकतं निरयसंवत्तनिक’न्तिआदि (अ. नि. ८.४०) वचनतो विसुं कम्मपथभावेन आगतं. तथा हि तं दुच्चरितकम्मं हुत्वा दुग्गतिगामिपिट्ठिवत्तकभावेन नियत’’न्ति केचि, तेसं मतेन एकादस कम्मपथा सियुं ¶ . तस्मा यथावुत्तेस्वेव कम्मपथेसु उपकारकत्तसभागत्तवसेन अनुप्पवेसो दट्ठब्बोति ‘‘विसुं अकम्मपथभावतो चा’’ति सुवुत्तमेतं. सुरापानस्स भोगापायमुखभावेन वत्तुकामताय ‘‘चत्तारो’’ त्वेव अवोच. तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठानं, हेतूति आह ‘‘ठानेहीति कारणेही’’ति. अपेन्ति अपगच्छन्ति, अपेति वा एतेहीति अपाया, अपायानं, अपाया एव वा मुखानि द्वारानीति अपायमुखानि. विनासमुखानीति एत्थापि एसेव नयो.
किञ्चापि ‘‘अरियसावकस्सा’’ति पुब्बे साधारणतो वुत्तं, विसेसतो पन पठमाय भूमियं ठितस्सेव वक्खमाननयो युज्जतीति ‘‘सोति सो सोतापन्नो’’ति वुत्तं. पापक-सद्दो निहीनपरियायोति ‘‘लामकेही’’ति वुत्तं. अपायदुक्खं, वट्टदुक्खञ्च पापेन्तीति वा पापका, तेहि ¶ पापकेहि. छ दिसा पटिच्छादेन्तोति तेन तेन भागेन दिस्सन्तीति ‘‘दिसा’’ति सञ्ञिते छ भागे सत्ते यथा तेहि सद्धिं अत्तनो छिद्दं न होति, एवं पटिच्छादेन्तो पटिसन्धारेन्तो. विजिननत्थायाति ¶ अभिभवनत्थाय. यो हि दिट्ठधम्मिकं, सम्परायिकञ्च अनत्थं परिवज्जनवसेन अभिभवति, ततो एव तदुभयत्थं सम्पादेति, सो उभयलोकविजयाय पटिपन्नो नाम होति पच्चत्थिकनिग्गण्हनतो, सकत्थसम्पादनतो च. तेनाह ‘‘अयञ्चेव लोको’’तिआदि. पाणातिपातादीनि पञ्च वेरानि वेरप्पसवनतो. आरद्धो होतीति संसाधितो होति, तयिदं संसाधनं कित्तिसद्देन इध सत्तानं चित्ततोसनेन ¶ , वेराभावापादनेन च होतीति आह ‘‘परितोसितो चेव निप्फादितो चा’’ति. पुन पञ्च वेरानीति पञ्च वेरफलानि उत्तरपदलोपेन.
कतमस्साति कतमे अस्स. किलेससम्पयुत्तत्ता किलेसोति तंयोगतो तंसदिसं वदति यथा ‘‘पीतिसुखं पठमं झानं, (दी. नि. १.२२६; म. नि. १.२७१, २८७, २९७; सं. नि. २.१५२; अ. नि. ४.१२३; ५.२८; पारा. ११; ध. स. ४९९; विभ. ५०८) नीलं वत्थ’’न्ति च. सम्पयुत्तता चेत्थ तदेकट्ठताय वेदितब्बा, न एकुप्पादादिताय. एवञ्च कत्वा पाणातिपातकम्मस्स दिट्ठिमानलोभादीहिपि किलिट्ठता सिद्धा होति, मिच्छाचारस्स दोसादीहि किलिट्ठता. तेनाह ‘‘संकिलेसोयेवा’’तिआदि. पुब्बे वुत्तअत्थवसेन पन सम्मुखेनपि नेसं किलेसपरियायो लब्भतेव. एतदत्थपरिदीपकमेवाति यो ‘‘पाणातिपातो खो’’तिआदिना वुत्तो, एतस्स अत्थस्स परिदीपकमेव. यदि एवं कस्मा पुन वुत्तन्ति आह ‘‘गाथाबन्ध’’न्ति, तस्स अत्थस्स सुखग्गहणत्थं भगवा गाथाबन्धं अवोचाति अधिप्पायो.
चतुठानादिवण्णना
२४६. ‘‘पापकम्मं करोती’’ति कस्मा अयं उद्देसनिद्देसो पवत्तोति अन्तोलीनचोदनं सन्धाय ‘‘इदं भगवा’’तिआदि वुत्तं. सुक्कपक्खवसेन हि उद्देसो कतो, कण्हपक्खवसेन च निद्देसो आरद्धो. कारकेति पापकम्मस्स कारके. अकारको पाकटो होति यथा पटिपज्जन्तो पापं करोति नाम, तथा अप्पटिपज्जनतो. संकिलेसधम्मविवज्जनपुब्बकं वोदानधम्मपटिपत्तिआचिक्खनं इध देसनाकोसल्लं. पठमतरं कारकं दस्सेन्तो आह यथा ‘‘वामं मुञ्च दक्खिणं गण्हा’’ति (ध. स. अट्ठ. ४९८) तथा ¶ ¶ हि भगवा अट्ठतिंस मङ्गलानि दस्सेन्तो ‘‘असेवना च बालान’’न्ति (खु. पा. ५.३; सु. नि. २६२) वत्वा ‘‘पण्डितानञ्च ¶ सेवना’’ति (खु. पा. ५.३; सु. नि. २६२) अवोच. छन्दागतिन्ति एत्थ सन्धिवसेन सरलोपोति दस्सेन्तो आह ‘‘छन्देन पेमेन अगति’’न्ति. छन्दाति हेतुम्हि निस्सक्कवचनन्ति आह ‘‘छन्देना’’ति. छन्द-सद्दो चेत्थ तण्हापरियायो, न कुसलच्छन्दादिपरियायोति आह ‘‘पेमेना’’ति. परपदेसूति ‘‘दोसागतिं गच्छन्तो’’तिआदीसु वाक्येसु. ‘‘एसेव नयो’’ति इमिना ‘‘दोसेन कोपेना’’ति एवमादि अत्थवचनं अतिदिसति. मित्तोति दळ्हमित्तो, सम्भत्तोति अत्थो. सन्दिट्ठोति दिट्ठमत्तसहायो. पकतिवेरवसेनाति पकतिया उप्पन्नवेरवसेन, चिरकालानुबन्धविरोधवसेनाति अत्थो. तेनेवाह ‘‘तङ्खणुप्पन्नकोधवसेन वा’’ति. यं वा तं वा अयुत्तं अकारणं वत्वा. विसमे चोरादिके, विसमानि वा कायदुच्चरितादीनि समादाय वत्तनेन निस्सितो विसमनिस्सितो.
छन्दागतिआदीनि न गच्छति मग्गेनेव चतुन्नम्पि अगतिगमनानं पहीनत्ता, अगतिगमनानीति च तथापवत्ता अपायगमनीया अकुसलचित्तुप्पादा वेदितब्बा अगति गच्छति एतेहीति.
यस्सति तेन कित्तीयतीति यसो, थुतिघोसो. यस्सति तेन पुरेचरानुचरभावेन परिवारीयतीति यसो, परिवारोति आह ‘‘कित्तियसोपि परिवारयसोपी’’ति. परिहायतीति पुब्बे यो च यावतके लब्भति, ततो परितो हायति परिक्खयं गच्छति.
छअपायमुखादिवण्णना
२४७. पूवे भाजने पक्खिपित्वा तज्जं उदकं दत्वा मद्दित्वा कता ¶ पूवसुरा. एवं सेससुरापि. किण्णाति पन तस्सा सुराय बीजं वुच्चति, ये ‘‘सुरामोदका’’ तिपि वुच्चन्ति, ते पक्खिपित्वा कता किण्णपक्खित्ता. हरीतकीसासपादिनानासम्भारेहि संयोजिता सम्भारसंयुत्ता. मधुकतालनाळिकेरादिपुप्फरसो चिरपारिवासिको पुप्फासवो. पनसादिफलरसो फलासवो. मुद्दिकारसो मध्वासवो. उच्छुरसो गुळासवो. हरीतकामलककटुकभण्डादिनानासम्भारानं रसो चिरपारिवासिको सम्भारसंयुत्तो. तं सब्बम्पीति तं सब्बं दसविधम्पि. मदकरणवसेन ¶ मज्जं पिवन्तं मदयतीति कत्वा. सुरामेरयमज्जे पमादट्ठानं सुरामेरयमज्जपमादट्ठानं. अनु अनु योगोति पुनप्पुनं तंसमङ्गिता. तेनाह ‘‘पुनप्पुनं करण’’न्ति, अपरापरं पवत्तनन्ति अत्थो. उप्पन्ना चेव भोगा परिहायन्ति पानब्यसनेन ब्यसनकरणतो. अनुप्पन्ना च नुप्पज्जन्ति पमत्तस्स कम्मन्तेसु ञायकरणाभावतो. भोगानन्ति भुञ्जितब्बट्ठेन ¶ ‘‘भोगा’’ति लद्धनामानं कामगुणानं. अपायमुख-सद्दस्स अत्थो हेट्ठा वुत्तो एव. अवेलायाति अयुत्तवेलाय. यदा विचरतो अत्थरक्खादयो न होन्ति. विसिखासु चरियाति रच्छासु विचरणं.
समज्जा वुच्चति महो, यत्थ नच्चानिपि पयोजीयन्ति, तेसं दस्सनादिअत्थं तत्थ अभिरतिवसेन चरणं उपगमनं समज्जाभिचरणं. नच्चादिदस्सनवसेनाति नच्चादीनं दस्सनादिवसेनाति आदिसद्दलोपो दट्ठब्बो, दस्सनेन वा सवनम्पि गहितं विरूपेकसेसनयेन. आलोचनसभावताय वा पञ्चविञ्ञाणानं सवनकिरियायपि दस्सनसङ्खेपसम्भवतो ‘‘दस्सनवसेन’’ इच्चेव वुत्तं. इध ¶ चित्तालसियता अकारणन्ति ‘‘कायालसियता’’ति वुत्तं. युत्तप्पयुत्तताति तप्पसुतता अतिरेकतरताय.
सुरामेरयस्स छआदीनवादिवण्णना
२४८. सयं दट्ठब्बन्ति सन्दिट्ठं. सन्दिट्ठमेव सन्दिट्ठिकं, धनजानिसद्दापेक्खाय पन इत्थिलिङ्गवसेन निद्देसो, दिट्ठधम्मिकाति अयमेत्थ अत्थोति आह ‘‘इधलोकभाविनी’’ति. समं, सम्मा पस्सितब्बाति वा सन्दिट्ठिका, पानसमकालभाविनीति अत्थो. कलहप्पवड्ढनी मित्तस्स कलहे अनादीनवदस्सिभावतो. खेत्तं उप्पत्तिट्ठानभावतो. आयतनन्ति वा कारणं, आकरो वाति अत्थो. परलोके अकित्तिं पापुणन्ति अकित्तिसंवत्तनियस्स कम्मस्स पसवनतो. कोपीनं वा पाकटभावेन अकत्तब्बरहस्सकम्मं. सुरामदमत्ता च पुब्बे अत्तना कतं तादिसं कम्मं अमत्तकाले छादेन्ता विचरित्वा मत्तकाले पच्चत्थिकानम्पि विवरन्ति पाकटं करोन्ति, तेन तेसं सा सुरा तस्स कोपीनस्स निदंसनतो ‘‘कोपीननिदंसनी’’ति वुच्चतीति एवमेत्थ अत्थो दट्ठब्बो. कम्मस्सकतापञ्ञन्ति निदस्सनमत्तं दट्ठब्बं. ‘‘यं किञ्चि लोकियं पञ्ञं दुब्बलं करोतियेवा’’ति हि सक्का विञ्ञातुं. तथा हि ब्यतिरेकमुखेन तमत्थं पतिट्ठपेतुं ¶ ‘‘मग्गपञ्ञं पना’’तिआदि वुत्तं. ‘‘अन्तोमुखमेव न पविसती’’ति इमिना सुराय मग्गपञ्ञादुब्बलकरणस्स दुरसमुस्सारितभावमाह ¶ . ननु चेवं सुराय तस्सा पञ्ञाय दुब्बलीकरणे सामत्थियविघातो अचोदितो होति अरियानं अनुप्पयोगस्सेव चोदितत्ताति? नयिदं एवं उपयोगोपि नाम सदा तेसं नत्थि, कुतो किच्चकरणन्ति इमस्स अत्थस्स वुत्तत्ता. अथ पन अट्ठानपरिकप्पवसेनस्सा कदाचि सिया उपयोगो, तथापि सो तस्सा दुब्बलियं ईसकम्पि कातुं नालमेव सम्मदेव पटिपक्खदूरीभावेन सुप्पतिट्ठितभावतो. तेनाह ‘‘मग्गपञ्ञं पन दुब्बलं कातुं न सक्कोती’’ति. मग्गसीसेन चेत्थ अरियानं सब्बस्सापि लोकियलोकुत्तराय ¶ पञ्ञाय दुब्बलभावापादाने असमत्थता दस्सिताति दट्ठब्बं. पज्जति एतेन फलन्ति पदं, कारणं.
२४९. अत्तापिस्स अकालचारिस्स अगुत्तो सरसतो अरक्खितो उपक्कमतोपि परिवज्जनीयानं अपरिवज्जनतो. तेनाह ‘‘अवेलाय चरन्तो ही’’तिआदि. कण्टकादीनिपीति पि-सद्देन सोब्भादिके सङ्गण्हाति. वेरिनोपीति पि-सद्देन चोरादिका सङ्गय्हन्ति. पुत्तदाराति एत्थ पुत्तग्गहणेन पुत्तीपि गहिताति आह ‘‘पुत्तधीतरो’’ति. बहि पत्थनन्ति कामपत्थनावसेन अन्तोगेहस्सिततो निबद्धवत्थुतो बहिद्धा पत्थनं कत्वा. अञ्ञेहि कतपापकम्मेसूति परेहि कतासु पापकिरियासु. सङ्कितब्बो होति अकाले तत्थ तत्थ चरणतो. रुहति यस्मिं पदेसे चोरिका पवत्ता, तत्थ परेहि दिट्ठत्ता. वत्तुं न सक्काति ‘‘एत्तकं दुक्खं, एत्तकं दोमनस्स’’न्ति परिच्छिन्दित्वा वत्तुं न सक्का. तं सब्बम्पि विकालचारिम्हि पुग्गले आहरितब्बं तस्स उपरि पक्खिपितब्बं होति. कथं? अञ्ञस्मिं पुग्गले तथारूपे आसङ्कितब्बे असति. इतीति एवं. सोति विकालचारी. पुरक्खतो ¶ पुरतो अत्तनो उपरि आसङ्कन्ते कत्वा चरति.
२५०. नटनाटकादिनच्चन्ति नटेहि नाटकेहि नच्चितब्बनाटकादिनच्चविधि. आदि-सद्देन अवसिट्ठं सब्बं सङ्गण्हाति. ‘‘तत्थ गन्तब्बं होती’’ति वत्वा तत्थस्स गमनेन यथा अनुप्पन्नानं भोगानं अनुप्पादो, उप्पन्नानञ्च विनासो होति, तं दस्सेतुं ‘‘तस्सा’’तिआदि वुत्तं. गीतन्ति सरगतं, पकरणगतं ¶ , ताळगतं, अपधानगतन्ति गन्धब्बसत्थविहितं अञ्ञम्पि सब्बं गीतं वेदितब्बं. वादितन्ति वीणावेणुमुदिङ्गादिवादनं. अक्खानन्ति भारतयुद्धसीताहरणादिअक्खानं. पाणिस्सरन्ति कंसताळं, ‘‘पाणिताळ’’न्तिपि वदन्ति. कुम्भथूनन्ति चतुरस्सअम्बणकताळं. ‘‘कुटभेरिसद्दो’’ति केचि. ‘‘एसेव नयो’’ति इमिना ‘‘कस्मिं ठाने’’तिआदिना नच्चे वुत्तमत्थं गीतादीसु अतिदिसति.
२५१. जयन्ति जूतं जिनन्तो. वेरन्ति जितेन कीळकपुरिसेन जयनिमित्तं अत्तनो उपरि वेरं विरोधं पसवति उप्पादेति. तञ्हिस्स वेरपसवनं दस्सेतुं ‘‘जितं मया’’तिआदि वुत्तं. जिनोति जूतपराजयापन्नाय धनजानिया जिनो. तेनाह ‘‘अञ्ञेन जितो समानो’’तिआदि. वित्तं अनुसोचतीति तं जिनं वित्तं उद्दिस्स अनुत्थुनति. विनिच्छयट्ठानेति यस्मिं किस्मिञ्चि अट्टविनिच्छयट्ठाने. सक्खिपुट्ठस्साति ¶ सक्खिभावेन पुट्ठस्स. अक्खसोण्डोति अक्खधुत्तो. जूतकरोति जूतपमादट्ठानानुयुत्तो. त्वम्पि नाम कुलपुत्तोति कुलपुत्तो नाम त्वं, न ¶ मयं तयि कोलपुत्तियं इदानि पस्सामाति अधिप्पायो. छिन्नभिन्नकोति छिन्नभिन्नहिरोत्तप्पो, अहिरिको अनोत्तप्पीति अत्थो. तस्स कारणाति तस्स अत्थाय.
अनिच्छितोति न इच्छितो. पोसितब्बा भविस्सति जूतपराजयेन सब्बकालं रित्ततुच्छभावतो.
पापमित्तताय छआदीनवादिवण्णना
२५२. अक्खधुत्ताति अक्खेसु धुत्ता, अक्खनिमित्तं अत्थविनासका. इत्थिसोण्डाति इत्थीसु सोण्डा, इत्थिसम्भोगनिमित्तं आतप्पनका. तथा भत्तसोण्डादयो वेदितब्बा. पिपासाति उपरूपरि सुरापिपासा. तेनाह ‘‘पानसोण्डा’’ति. नेकतिकादयो हेट्ठा वुत्ता एव. मेत्तिउप्पत्तिट्ठानताय मित्ता होन्ति. तस्माति पापमित्तताय.
२५३. कम्मन्तन्ति कम्मं, यथा सुत्तंयेव सुत्तन्तो, एवं कम्मंयेव कम्मन्तो, तं कातुं गच्छामाति वुत्तो. कम्मं वा अन्तो निट्ठानं गच्छति एत्थाति कम्मन्तो, कम्मकरणट्ठानं, तं गच्छामाति वुत्तो.
पन्नसखाति ¶ सुरं पातुं पन्ने पटिपज्जन्ते एव सखाति पन्नसखा. तेनाह ‘‘अयमेवत्थो’’ति. ‘‘सम्मियसम्मियो’’ति वचनमेत्थ अत्थीति सम्मियसम्मियो. तेनाह ‘‘सम्मसम्माति वदन्तो’’ति. सहायो होतीति सहायो विय होति. ओतारमेव गवेसतीति रन्धमेव परियेसति अनत्थमस्स कातुकामो. वेरप्पसवोति परेहि अत्तनि वेरस्स पसवनं अनुपवत्तनं. तेनाह ‘‘वेरबहुलता’’ति. परेसं करियमानो अनत्थो एत्थ अत्थीति अनत्थो, तब्भावो अनत्थताति आह ‘‘अनत्थकारिता’’ति. यो हि परेसं ¶ अनत्थं करोति, सो अत्थतो अत्तनो अनत्थकारो नाम, तस्मा अनत्थताति उभयानत्थकारिता. अरियो वुच्चति सत्तो, कुच्छितो अरियो कदरियो. यस्स धम्मस्स वसेन सो ‘‘कदरियो’’ति वुच्चति, सो धम्मो कदरियता, मच्छरियं. तं पन दुब्बिसज्जनीयभावे ठितं सन्धायाह ‘‘सुट्ठु कदरियता थद्धमच्छरियभा’’वोति. अविपण्णसभावतो उट्ठातुं असक्कोन्तो च इणं गण्हन्तो संसीदन्तोव इणं विगाहति नाम. सूरिये अनुग्गते एव कम्मन्ते अनारभन्तो रत्तिं अनुट्ठानसीलो.
अत्थाति धनानि. अतिक्कमन्तीति अपगच्छन्ति. अथ वा अत्थाति किच्चानि. अतिक्कमन्तीति ¶ अतिक्कन्तकालानि होन्ति, तेसं अतिक्कमोपि अत्थतो धनानमेव अतिक्कमो. इमिना कथामग्गेनाति इमिना ‘‘यतो खो गहपतिपुत्ता’’तिआदि (दी. नि. ३.२४४) नयप्पवत्तेन कथासङ्खातेन हिताधिगमूपायेन. एत्तकं कम्मन्ति चत्तारो कम्मकिलेसा, चत्तारि अगतिगमनानि, छ भोगानं अपायमुखानीति एवं वुत्तं चुद्दसविधं पापकम्मं.
मित्तपतिरूपकवण्णना
२५४. अनत्थोति ‘‘भोगजानि, आयसक्यं, परिसमज्झे मङ्कुभावो, सम्मूळ्हमरण’’न्ति एवं आदिको दिट्ठधम्मिको ‘‘दुग्गतिपरिकिलेसो, सुगतियञ्च अप्पायुकता, बह्वाबाधता, अतिदलिद्दता, अप्पन्नपानता’’ति एवं आदिको च अनत्थो उप्पज्जति. यानि कानिचि भयानीति अत्तानुवादभयपरानुवादभयदण्डभयादीनि लोके लब्भमानानि यानि कानिचि भयानि. उपद्दवाति अन्तराया. उपसग्गाति सरीरेन संसट्ठानि विय ¶ उपरूपरि उप्पज्जनकानि ब्यसनानि. अञ्ञदत्थूति एकन्तेनाति एतस्मिं अत्थे निपातो ‘‘अञ्ञदत्थुदसो’’तिआदीसु (दी. नि. १.४२) वियाति वुत्तं ‘‘एकंसेना’’ति. यं किञ्चि गहणयोग्यं हरतियेव गण्हातियेव. वाचा ¶ एव परमा एतस्स कम्मन्ति वचीपरमो. तेनाह ‘‘वचनमत्तेनेवा’’तिआदि. अनुप्पियन्ति तक्कनं, यं वा ‘‘रुची’’ति वुच्चति येहि सुरापानादीहि भोगा अपेन्ति विगच्छन्ति, तेसु तेसं अपायेसु ब्यसनहेतूसु सहायो होति.
२५५. हारकोयेव होति, न दायको, तमस्स एकंसतो हारकभावं दस्सेतुं ‘‘सहायस्सा’’तिआदि वुत्तं. यं किञ्चि अप्पकन्ति पुप्फफलादि यं किञ्चि परित्तं वत्थुं दत्वा, बहुं पत्थेति बहुं महग्घं वत्थयुगादिं पच्चासीसति. दासो विय हुत्वा मित्तस्स तं तं किच्चं करोन्तो कथं अमित्तो नाम जातोति आह ‘‘अय’’न्तिआदि. यस्स किच्चं करोति अनत्थपरिहारत्थं, अत्तनो मित्तभावदस्सनत्थञ्च, तं सेवति. अत्थकारणाति वड्ढिनिमित्तं, अयमेतेसं भेदो.
२५६. परेति परदिवसे. न आगतो सीति आगतो नाहोसि. खीणन्ति तादिसस्स, असुकस्स च दिन्नत्ता. सस्ससङ्गहेति सस्सतो कातब्बधञ्ञसङ्गहे कते.
२५७. ‘‘दानादीसु यं किञ्चि करोमा’’ति वुत्ते ‘‘साधु सम्म करोमा’’ति अनुजानातीति इममत्थं ‘‘कल्याणेपि एसेव नयो’’ति अतिदिसति. ननु एवं अनुजानन्तो अयं ¶ मित्तो एव, न अमित्तो मित्तपतिरूपकोति? अनुप्पियभाणीदस्सनमत्तमेतं. सहायेन वा देसकालं, तस्मिं वा कते उप्पज्जनकविरोधादिं असल्लक्खेत्वा ‘‘करोमा’’ति वुत्ते यो तं जानन्तो एव ‘‘साधु सम्म करोमा’’ति अनुप्पियं भणति, तं सन्धाय वुत्तं ‘‘कल्याणं पिस्स अनुजानाती’’ति. तेन वुत्तं ‘‘कल्याणेपि एसेव नयो’’ति.
२५९. मित्तपतिरूपका एते मित्ताति एवं जानित्वा.
सुहदमित्तवण्णना
२६०. सुन्दरहदयाति ¶ पेमस्स अत्थिवसेन भद्दचित्ता.
२६१. पमत्तं रक्खतीति एत्थ पमादवसेन किञ्चि ¶ अयुत्ते कते तादिसे काले रक्खणं ‘‘भीतस्स सरणं होती’’ति इमिनाव तं गहितन्ति ततो अञ्ञमेव पमत्तस्स रक्खणविधिं दस्सेतुं ‘‘मज्जं पिवित्वा’’तिआदि वुत्तं. गेहे आरक्खं असंविहितस्स बहिगमनम्पि पमादपक्खिकमेवाति ‘‘सहायो बहिगतो वा होती’’ति वुत्तं. भयं हरन्तोति भयं पटिबाहन्तो. भोगहेतुताय फलूपचारेन धनं ‘‘भोग’’न्ति वदति. किच्चकरणीयेति खुद्दके, महन्ते च कातब्बे उप्पन्ने.
२६२. निगूहितुं युत्तकथन्ति निगूहितुं छादेतुं युत्तकथं, निगूहितुं वा युत्ता कथा एतस्साति निगूहितुं युत्तकथं, अत्तनो कम्मं. रक्खतीति अनाविकरोन्तो छादेति. जीवितम्पीति पि-सद्देन किमङ्गं पन अञ्ञं परिग्गहितवत्थुन्ति दस्सेति.
२६३. पस्सन्तेसु पस्सन्तेसूति आमेडितवचनेन निवारियमानस्स पापस्स पुनप्पुनं करणं दीपेति. पुनप्पुनं करोन्तो हि पापतो विसेसेन निवारेतब्बो होति. सरणेसूति सरणेसु वत्तस्सु अभिन्नानि कत्वा पटिपज्ज, सरणेसु वा उपासकभावेन वत्तस्सु. निपुणन्ति सण्हं. कारणन्ति कम्मस्सकतादिभेदयुत्तं. इदं कम्मन्ति इमं दानादिभेदं कुसलकम्मं. ‘‘कम्म’’न्ति साधारणतो वुत्तस्सापि तस्स ‘‘सग्गे निब्बत्तन्ती’’ति पदन्तरसन्निधानेन सद्धाहिरोत्तप्पालोभादिगुणधम्मसमङ्गिता विय कुसलभावो जोतितो होति. सद्धादयो हि धम्मा सग्गगामिमग्गो. यथाह –
‘‘सद्धा ¶ हिरियं कुसलञ्च दानं,
धम्मा एते सप्पुरिसानुयाता;
एतञ्हि मग्गं दिवियं वदन्ति,
एतेन हि गच्छति देवलोक’’न्ति. (अ. नि. ८.३२);
२६४. भवनं ¶ ¶ सम्पत्तिवड्ढनं भवोति अत्थो, तप्पटिक्खेपेन अभवोति आह ‘‘अभवेन अवुड्ढिया’’ति. पारिजुञ्ञन्ति जानि. अनत्तमनो होतीति अत्तमनो न होति अनुकम्पकभावतो. अञ्ञदत्थु तं अभवं अत्तनि आपतितं विय मञ्ञति. इदानि तं भवं सरूपतो दस्सेतुं ‘‘तथारूप’’न्तिआदि वुत्तं. विरूपोति बीभच्छो. न पासादिकोति तस्सेव वेवचनं. सुजातोति सुन्दरजातिको जातिसम्पन्नो.
२६५. जलन्ति जलन्तो. अग्गीवाति अग्गिक्खन्धो विय. भासतीति विरोचति. यस्मास्स भगवता सविसेसं विरोचनं लोके पाकटभावञ्च दस्सेतुं ‘‘जलं अग्गीव भासती’’ति वुत्तं, तस्मा यदा अग्गि सविसेसं विरोचति, यत्थ च ठितो दूरे ठितानम्पि पञ्ञायति, तं दस्सनादिवसेन तमत्थं विभावेतुं ‘‘रत्ति’’न्तिआदि वुत्तं.
‘‘भमरस्सेव इरीयतो’’ति एतेनेवस्स भोगसंहरणं धम्मिकं ञायोपेतन्ति दस्सेन्तो ‘‘अत्तानम्पी’’तिआदिमाह. रासिं करोन्तस्साति यथास्स धनधञ्ञादिभोगजातं सम्पिण्डितं रासिभूतं हुत्वा तिट्ठति, एवं इरीयतो आयूहन्तस्स च. चक्कप्पमाणन्ति रथचक्कप्पमाणं. निचयन्ति वुड्ढिं परिवुड्ढिं. ‘‘भोगा सन्निचयं यन्ती’’ति केचि पठन्ति.
समाहत्वाति संहरित्वा. अलं-सद्दो ‘‘अलमेव सब्बसङ्खारेसु निब्बिन्दितुं, अलं विरज्जितु’’न्तिआदीसु (दी. नि. २.२७२; सं. नि. २.१२४, १२९, १३४, १४३) युत्तन्ति इममत्थं जोतेति, ‘‘अलमरियञाणदस्सनविसेस’’न्तिआदीसु (म. नि. १.३२८) परियत्तन्ति. यो वेठितत्तोतिआदीसु ¶ (सु. नि. २१७) विय अत्त-सद्दो सभावपरियायोति तं सब्बं दस्सेन्तो ‘‘युत्तसभावो’’तिआदिमाह. सण्ठपेतुन्ति सम्मा ठपेतुं, सम्मदेव पवत्तेतुन्ति अत्थो.
एवं विभजन्तोति एवं वुत्तनयेन अत्तनो धनं चतुधा विभजन्तो विभजनहेतु मित्तानि गन्थति सोळस कल्याणमित्तानि मेत्ताय अजीरापनेन पबन्धति. तेनाह ‘‘अभेज्जमानानि ठपेती’’ति ¶ . कथं पन वुत्तनयेन चतुधा भोगानं विभजनेन मित्तानि गन्थतीति आह ‘‘यस्स ही’’तिआदि. तेनाह भगवा ‘‘ददं मित्तानि गन्थती’’ति (सं. नि. १.२४६). भुञ्जेय्याति ¶ उपभुञ्जेय्य, उपयुञ्जेय्य चाति अत्थो. समणब्राह्मणकपणद्धिकादीनं दानवसेन चेव अधिवत्थदेवतादीनं पेतबलिवसेन, न्हापितादीनं वेतनवसेन च विनियोगोपि उपयोगो एव. तथा हि वक्खति ‘‘इमेसु पना’’तिआदि आयो नाम हेट्ठिमन्तेन वयतो चतुग्गुणो इच्छितब्बो, अञ्ञथा वयो अविच्छेदवसेन न सन्तानेय्य, निधेय्य, भाजेय्य च असम्भतेति वुत्तं ‘‘द्वीहि कम्मं पयोजये’’ति. निधेत्वाति निदहित्वा, भूमिगतं कत्वाति अत्थो. राजादिवसेनाति आदि-सद्देन अग्गिउदकचोरदुब्भिक्खादिके सङ्गण्हाति. न्हापितादीनन्ति आदि-सद्देन कुलालरजकादीनं सङ्गहो.
छद्दिसापटिच्छादनकण्डवण्णना
२६६. चतूहि कारणेहीति न छन्दगमनादीहि चतूहि कारणेहि ¶ . अकुसलं पहायाति ‘‘चत्तारो कम्मकिलेसा’’ति वुत्तं अकुसलञ्चेव अगतिगमनाकुसलञ्च पजहित्वा. छहि कारणेहीति सुरापानादीसु आदीनवदस्सनसङ्खातेहि छहि कारणेहि. सुरापानानुयोगादिभेदं छब्बिधं भोगानं अपायमुखं विनासमुखं वज्जेत्वा. सोळस मित्तानीति उपकारादिवसेन चत्तारो, पमत्तरक्खणादिकिच्चविसेसवसेन पच्चेकं चत्तारो चत्तारो कत्वा सोळसविधे कल्याणमित्ते सेवन्तो भजन्तो. सत्थवाणिज्जादिमिच्छाजीवं पहाय ञायेनेव वत्तनतो धम्मिकेन आजीवेन जीवति. नमस्सितब्बाति उपकारवसेन, गुणवसेन च नमस्सितब्बा सब्बदा नतेन हुत्वा वत्तितब्बा. दिसा-सद्दस्स अत्थो हेट्ठा वुत्तो एव. आगमनभयन्ति तत्थ सम्मा अप्पटिपत्तिया, मिच्छापटिपत्तिया च उप्पज्जनकअनत्थो. सो हि भायन्ति एतस्माति ‘‘भय’’न्ति वुच्चति. येन कारणेन मातापितुआदयो पुरत्थिमादिभावेन अपदिट्ठा, तं दस्सेतुं ‘‘पुब्बुपकारिताया’’तिआदि वुत्तं, तेन अत्थसरिक्खताय नेसं पुरत्थिमादिभावोति दस्सेति. तथा हि मातापितरो पुत्तानं पुरत्थिमभावेन ताव उपकारिभावेन दिस्सनतो, अपदिस्सनतो च पुरत्थिमा दिसा. आचरिया अन्तेवासिकस्स दक्खिणभावेन, हिताहितं पतिकुसलभावेन दक्खिणारहताय च वुत्तनयेन दक्खिणा दिसा. इमिना नयेन ‘‘पच्छिमा दिसा’’तिआदीसु यथारहं ¶ अत्थो वेदितब्बो. घरावासस्स दुक्खबहुलताय ते ते च किच्चविसेसा यथाउप्पतितदुक्खनित्थरणत्थाति वुत्तं ‘‘ते ते दुक्खविसेसे उत्तरती’’ति. यस्मा दासकम्मकरा सामिकस्स पादानं पयिरुपासनवसेन चेव तदनुच्छविककिच्चसाधनवसेन च येभुय्येन ¶ सन्तिकावचरा, तस्मा वुत्तं ‘‘पादमूले पतिट्ठानवसेना’’ति. गुणेहीति उपरिभावावहेहि गुणेहि. उपरि ठितभावेनाति ¶ सग्गमग्गे मोक्खमग्गे च पतिट्ठितभावेन.
२६७. भतोति पोसितो, तं पन भरणं जातकालतो पट्ठाय सुखपच्चयूपहरणेन दुक्खपच्चयापहरणेन च तेहि पवत्तितन्ति दस्सेतुं ‘‘थञ्ञं पायेत्वा’’तिआदि वुत्तं. जग्गितोति पटिजग्गितो. तेति मातापितरो.
मातापितूनं सन्तकं खेत्तादिं अविनासेत्वा रक्खितं तेसं परम्पराय ठितिया कारणं होतीति ‘‘तं रक्खन्तो कुलवंसं सण्ठपेति नामा’’ति वुत्तं. अधम्मिकवंसतोति ‘‘कुलप्पदेसादिना अत्तना सदिसं एकं पुरिसं घटेत्वा वा गीवायं वा हत्थे वा बन्धमणियं वा हारेतब्ब’’न्ति एवं आदिना पवत्तअधम्मिकपवेणितो. हारेत्वाति अपनेत्वा तं गाहं विस्सज्जापेत्वा. मातापितरो ततो गाहतो विवेचनेनेव हि आयतिं तेसं परम्पराहारिका सिया. धम्मिकवंसेति हिंसादिविरतिया धम्मिके वंसे धम्मिकाय पवेणियं. ठपेन्तोति पतिट्ठपेन्तो. सलाकभत्तादीनि अनुपच्छिन्दित्वाति सलाकभत्तदानादीनि अविच्छिन्दित्वा.
दायज्जं पटिपज्जामीति एत्थ यस्मा दायपटिलाभस्स योग्यभावेन वत्तमानोयेव दायज्जं पटिपज्जति नाम, न इतरो, तस्मा तमत्थं दस्सेतुं ‘‘मातापितरो’’तिआदि वुत्तं. दारकेति पुत्ते. विनिच्छयं पत्वाति ‘‘पुत्तस्स चजविस्सज्जन’’न्ति एवं आगतं विनिच्छयं आगम्म. दायज्जं पटिपज्जामीति वुत्तन्ति ‘‘दायज्जं पटिपज्जामी’’ ति इदं चतुत्थं वत्तनट्ठानं वुत्तं. तेसन्ति मातापितूनं. ततियदिवसतो पट्ठायाति मतदिवसतो ततियदिवसतो पट्ठाय.
पापतो ¶ निवारणं नाम अनागतविसयं. सम्पत्तवत्थुतोपि हि निवारणं वीतिक्कमे अनागते एव सिया, न वत्तमाने. निब्बत्तिता पन पापकिरिया ¶ गरहणमत्तपटिकाराति आह ‘‘कतम्पि गरहन्ती’’ति. निवेसेन्तीति पतिट्ठपेन्ति. वुत्तप्पकारा मातापितरो अनवज्जमेव सिप्पं सिक्खापेन्तीति वुत्तं ‘‘मुद्दागणनादिसिप्प’’न्ति. रूपादीहीति आदि-सद्देन भोगपरिवारादिं सङ्गण्हाति. अनुरूपेनाति अनुच्छविकेन.
निच्चभूतो समयो अभिण्हकरणकालो. अभिण्हत्थो हि अयं निच्च-सद्दो ‘‘निच्चपहंसितो निच्चपहट्ठो’’तिआदीसु विय. युत्तपत्तकालो एव समयो कालसमयो. ‘‘उट्ठाय ¶ समुट्ठाया’’ति इमिनास्स निच्चमेव दाने तेसं युत्तपयुत्ततं दस्सेति. सिखाठपनं दारककाले. आवाहविवाहं पुत्तधीतूनं योब्बनप्पत्तकाले.
तं भयं यथा नागच्छति, एवं पिहिता होति ‘‘पुरत्थिमा दिसा’’ति विभत्तिं परिणामेत्वा योजना. यथा पन तं भयं आगच्छेय्य, यथा च नागच्छेय्य, तदुभयं दस्सेतुं ‘‘सचे ही’’तिआदि वुत्तं. विप्पटिपन्नाति ‘‘भतो ने भरिस्सामी’’तिआदिना उत्तसम्मापटिपत्तिया अकारणेन चेव तप्पटिपक्खमिच्छापटिपत्तिया अकरणेन च विप्पटिपन्ना पुत्ता अस्सु. एतं भयन्ति एतं ‘‘मातापितूनं अप्पतिरूपाति विञ्ञूनं गरहितब्बताभयं, परवादभय’’न्ति एवमादि आगच्छेय्य पुत्तेसु. पुत्तानं नानुरूपाति एत्थ ‘‘पुत्तान’’न्ति पदं एतं भयं पुत्तानं आगच्छेय्याति एवं इधापि आनेत्वा सम्बन्धितब्बं. तादिसानञ्हि मातापितूनं पुत्तानं ओवादानुसासनियो दातुं समत्थकालतो पट्ठाय ता तेसं दातब्बा एवाति कत्वा तथा वुत्तं. पुत्तानञ्हि वसेनायं देसना अनागता सम्मापटिपन्नेसु उभोसु अत्तनो, मातापितूनञ्च ¶ वसेन उप्पज्जनकताय सब्बं भयं न होति सम्मापटिपन्नत्ता. एवं पटिपन्नत्ता एव पटिच्छन्ना होति तत्थ कातब्बपटिसन्थारस्स सम्मदेव कतत्ता. खेमाति अनुपद्दवा. यथावुत्तसम्मापटिपत्तिया अकरणेन हि उप्पज्जनकउपद्दवा करणेन न होन्तीति.
‘‘न खो ते’’तिआदिना वुत्तो सङ्गीतिअनारुळ्हो भगवता तदा तस्स वुत्तो परम्परागतो अत्थो वेदितब्बो. तेनाह ‘‘भगवा सिङ्गालकं एतदवोचा’’ति. अयञ्हीति एत्थ हि-सद्दो अवधारणे. तथा हि ‘‘नो अञ्ञा’’ति अञ्ञदिसं निवत्तेति.
२६८. आचरियं ¶ दूरतोव दिस्वा उट्ठानवचनेनेव तस्स पच्चुग्गमनादिसामीचिकिरिया अवुत्तसिद्धाति तं दस्सेन्तो ‘‘पच्चुग्गमनं कत्वा’’तिआदिमाह. उपट्ठानेनाति पयिरुपासनेन. तिक्खत्तुंउपट्ठानगमनेनाति पातो, मज्झन्हिके, सायन्ति तीसु कालेसु उपट्ठानत्थं उपगमनेन. सिप्पुग्गहणत्थं पन उपगमनं उपट्ठानन्तोगधं पयोजनवसेन गमनभावतोति आह ‘‘सिप्पुग्गहण…पे… होती’’ति. सोतुं इच्छा सुस्सूसा, सा पन आचरिये सिक्खितब्बसिक्खे च आदरगारवपुब्बिका इच्छितब्बा ‘‘अद्धा इमिना सिप्पेन सिक्खितेन एवरूपंगुणं पटिलभिस्सामी’’ति. तथाभूतञ्च तं सवनं सद्धापुब्बङ्गमं होतीति आह ‘‘सद्दहित्वा सवनेना’’ति. वुत्तमेवत्थं ब्यतिरेकवसेन दस्सेतुं ‘‘असद्दहित्वा…पे… नाधिगच्छती’’ति वुत्तं. तस्मा तस्सत्थो वुत्तपटिपक्खनयेन वेदितब्बो. यं सन्धाय ‘‘अवसेसखुद्दकपारिचरियाया’’ति वुत्तं, तं विभजनं अनवसेसतो दस्सेतुं ‘‘अन्तेवासिकेन ही’’तिआदि ¶ वुत्तं. पच्चुपट्ठानादीनीति आदि-सद्देन आसनपञ्ञापनं बीजनन्ति एवमादिं सङ्गण्हाति. अन्तेवासिकवत्तन्ति ¶ अन्तेवासिकेन आचरियम्हि सम्मावत्तितब्बवत्तं. सिप्पपटिग्गहणेनाति सिप्पगन्थस्स सक्कच्चं उग्गहणेन. तस्स हि सुट्ठु उग्गहणेन तदनुसारेनस्स पयोगोपि सम्मदेव उग्गहितो होतीति. तेनाह ‘‘थोकं गहेत्वा’’तिआदि.
सुविनीतं विनेन्तीति इध आचारविनयो अधिप्पेतो. सिप्पस्मिं पन सिक्खापनविनयो ‘‘सुग्गहितं गाहापेन्ती’’ति इमिनाव सङ्गहितोति वुत्तं ‘‘एवं ते निसीदितब्ब’’न्तिआदि. आचरिया हि नाम अन्तेवासिके न दिट्ठधम्मिके एव विनेन्ति, अथ खो सम्परायिकेपीति आह ‘‘पापमित्ता वज्जेतब्बा’’ति. सिप्पगन्थस्स उग्गण्हनं नाम यावदेव पयोगसम्पादनत्थन्ति आह ‘‘पयोगं दस्सेत्वा गण्हापेन्ती’’ति. मित्तामच्चेसूति अत्तनो मित्तामच्चेसु. पटियादेन्तीति परिग्गहेत्वा नं ममत्तवसेन पटियादेन्ति. ‘‘अयं अम्हाकं अन्तेवासिको’’तिआदिना हि अत्तनो परिग्गहितदस्सनमुखेन चेव ‘‘बहुस्सुतो’’तिआदिना तस्स गुणपरिग्गण्हनमुखे च तं तेसं पटियादेन्ति. सब्बदिसासु रक्खं करोन्ति चातुद्दिसभावसम्पादनेनस्स सब्बत्थ सुखजीविभावसाधनतो. तेनाह ‘‘उग्गहितसिप्पो ही’’तिआदि. सत्तानञ्हि दुविधा सरीररक्खा अब्भन्तरपरिस्सयपटिघातेन, बाहिरपरिस्सयपटिघातेन च. तत्थ ¶ अब्भन्तरपरिस्सयो खुप्पिपासादिभेदो, सो लाभसिद्धिया पटिहञ्ञति ताय तज्जापरिहारसंविधानतो. बाहिरपरिस्सयो चोरअमनुस्सादिहेतुको, सो विज्जासिद्धिया पटिहञ्ञति ताय तज्जापरिहारसंविधानतो. तेन वुत्तं ‘‘यं यं दिस’’न्तिआदि.
पुब्बे ‘‘उग्गहितसिप्पो ही’’तिआदिना सिप्पसिक्खापनेनेव लाभुप्पत्तिया दिसासु परित्ताणकरणं दस्सितं, इदानि ‘‘यं वा सो’’तिआदिना तस्स उग्गहितसिप्पस्स निप्फत्तिवसेन गुणकित्तनमुखेन ¶ पग्गण्हनेनपि लाभुप्पत्तियाति अयमेतेसं विकप्पानं भेदो. सेसन्ति ‘‘पटिच्छन्ना होती’’तिआदिकं पाळिआगतं, ‘‘एवञ्च पन वत्वा’’तिआदिकं अट्ठकथागतञ्च. एत्थाति एतस्मिं दुतियदिसावारे. पुरिमनयेनेवाति पुब्बे पठमदिसावारे वुत्तनयेनेव.
२६९. सम्मानना नाम सम्भावना, सा पन अत्थचरियालक्खणा च दानलक्खणा च चतुत्थपञ्चमट्ठानेहेव सङ्गहिताति पियवचनलक्खणं तं दस्सेतुं ‘‘सम्भावितकथाकथनेना’’ति वुत्तं. विगतमानना विमानना, न विमानना अविमानना, विमाननाय अकरणं. तेनाह ‘‘यथा दासकम्मकरादयो’’तिआदि. सामिकेन हि विमानितानं इत्थीनं सब्बो परिजनो विमानेतियेव ¶ . परिचरन्तोति इन्द्रियानि परिचरन्तो. तं अतिचरति नाम तं अत्तनो गिहिनिं अतिमञ्ञित्वा अगणेत्वा वत्तनतो. इस्सरियवोस्सग्गेनाति एत्थ यादिसो इस्सरियवोस्सग्गो गिहिनिया अनुच्छविको, तं दस्सेन्तो ‘‘भत्तगेहे विस्सट्ठे’’ति आह. गेहे एव ठत्वा विचारेतब्बम्पि हि कसिवाणिज्जादिकम्मं कुलित्थिया भारो न होति, सामिकस्सेव भारो, ततो आगतसापतेय्यं पन ताय सुगुत्तं कत्वा ठपेतब्बं होति. ‘‘सब्बं इस्सरियं विस्सट्ठं नाम होती’’ति एता मञ्ञन्तीति अधिप्पायो. इत्थियो नाम पुत्तलाभेन विय महग्घविपुलालङ्कारलाभेनपि न सन्तुस्सन्तेवाति तासं तोसनं अलङ्कारदानन्ति आह ‘‘अत्तनो विभवानुरूपेना’’ति.
कुलित्थिया संविहितब्बकम्मन्ता नाम आहारसम्पादनविचारप्पकाराति आह ‘‘यागुभत्तपचनकालादीनी’’तिआदि. सम्माननादीहि यथारहं ¶ पियवचनेहि चेव भोजनदानादीहि च पहेणकपेसनादीहि अञ्ञतो, तत्थेव वा उप्पन्नस्स पण्णाकारस्स छणदिवसादीसु पेसेतब्बपियभण्डेहि च सङ्गहितपरिजना. गेहसामिनिया ¶ अन्तोगेहजनो निच्चं सङ्गहितो एवाति वुत्तं ‘‘इध परिजनो नाम…पे… ञातिजनो’’ति. आभतधनन्ति बाहिरतो अन्तोगेहं पवेसितधनं. गिहिनिया नाम पठमं आहारसम्पादने कोसल्लं इच्छितब्बं, तत्थ च युत्तपयुत्तता, ततो सामिकस्स इत्थिजनायत्तेसु किच्चाकिच्चेसु, ततो पुत्तानं परिजनस्स कातब्बकिच्चेसूति आह ‘‘यागुभत्तसम्पादनादीसू’’तिआदि. ‘‘निक्कोसज्जा’’ति वत्वा तमेव निक्कोसज्जतं ब्यतिरेकतो, अन्वयतो च विभावेतुं ‘‘यथा’’तिआदि वुत्तं. इधाति इमस्मिं ततियदिसावारे. पुरिमनयेनेवाति पठमदिसावारे वुत्तनयेनेव. इति भगवा ‘‘पच्छिमा दिसा पुत्तदारा’’ति उद्दिसित्वापि दारवसेनेव पच्छिमं दिसं विस्सज्जेसि, न पुत्तवसेन. कस्मा? पुत्ता हि दारककाले अत्तनो मातु अनुग्गण्हनेनेव अनुग्गहिता होन्ति अनुकम्पिता, विञ्ञुतं पत्तकाले पन यथा तेपि तदा अनुग्गहेतब्बा, स्वायं विधि ‘‘पापा निवारेन्ती’’तिआदिना पठमदिसावारे दस्सितो एवाति किं पुन विस्सज्जनेनाति. दानादिसङ्गहवत्थूसु यं वत्तब्बं, तं हेट्ठा वुत्तमेवाति.
२७०. चत्तारिपि ठानानि लङ्घित्वा पञ्चममेव ठानं विवरितुं ‘‘अविसंवादनताया’’तिआदि वुत्तं. तत्थ यस्स यस्स नामं गण्हातीति सहायो अत्थिकभावेन यस्स यस्स वत्थुनो नामं कथेति. अविसंवादेत्वाति एत्थ दुविधं अविसंवादनं वाचाय, पयोगेन चाति तं दुविधम्पि दस्सेतुं ‘‘इदम्पी’’तिआदि वुत्तं. ‘‘दानेना’’ति च इदं निदस्सनमत्तं दट्ठब्बं इतरसङ्गहवत्थुवसेनपि अविसंवादेत्वा सङ्गण्हनस्स लब्भनतो, इच्छितब्बतो ¶ च. अपरा पच्छिमा पजा अपरपजा, अपरापरं उप्पन्ना वा पजा अपरपजा. पटिपूजना नाम ममायना, सक्कारकिरिया चाति तदुभयं दस्सेतुं ‘‘केलायन्ती’’तिआदि वुत्तं. ममायन्तीति ममत्तं करोन्ति.
२७१. यथाबलं कम्मन्तसंविधानेनाति दासकम्मकरानं ¶ यथाबलं बलानुरूपं तेसं तेसं कम्मन्तानं संविदहनेन विचारणेन, कारापनेनाति अत्थो. तेनाह ‘‘दहरेही’’तिआदि. भत्तवेतनानुप्पदानेनाति तस्स तस्स दासकम्मकरस्स अनुरूपं भत्तस्स, वेतनस्स च पदानेन ¶ . तेनेवाह ‘‘अयं खुद्दकपुत्तो’’तिआदि. भेसज्जादीनीति आदि-सद्देन सप्पायाहारवसनट्ठानादिं सङ्गण्हाति. सातभावो एव रसानं अच्छरियताति आह ‘‘अच्छरिये मधुररसे’’ति. तेसन्ति दासकम्मकरानं. वोस्सज्जनेनाति कम्मकरणतो विस्सज्जनेन. वेलं ञत्वाति ‘‘पहारावसेसो, उपड्ढपहारावसेसो वा दिवसो’’ति वेलं जानित्वा. यो कोचि महुस्सवो छणो नाम. कत्तिकुस्सवो, फग्गुणुस्सवोति एवं नक्खत्तसल्लक्खितो महुस्सवो नक्खत्तं.पुब्बुट्ठायिता, पच्छानिपातिता च महासुदस्सने वुत्ता एवाति इध अनामट्ठा.
दिन्नादायिनोति पुब्बपदावधारणवसेन सावधारणवचनन्ति अवधारणेन निवत्तितं दस्सेतुं ‘‘चोरिकाय किञ्चि अग्गहेत्वा’’ति वुत्तं. तेनाह ‘‘सामिकेहि दिन्नस्सेव आदायिनो’’ति. न मयं किञ्चि लभामाति अनुज्झायित्वाति पटिसेधद्वयेन तेहि लद्धब्बस्स लाभं दस्सेति. ‘‘किं एतस्स कम्मेन कतेनाति अनुज्झायित्वा’’ति इदं तुट्ठहदयताय कारणदस्सनं पटिपक्खदूरीभावतो. तुट्ठहदयतादस्सनम्पि कम्मस्स सुकतकारिताय कारणदस्सनं. कित्ति एव वण्णो कित्तिवण्णो, तं कित्तिवण्णं गुणकथं हरन्ति, तं तं दिसं उपाहरन्तीति कित्तिवण्णहरा. तथा तथा कित्तेतब्बतो हि कित्ति ¶ , गुणो, तेसं वण्णनं कथनं वण्णो. तेनाह ‘‘गुणकथाहारका’’ति.
२७२. कारणभूता मेत्ता एतेसं अत्थीति मेत्तानि, कायकम्मादीनि. यानि पन तानि यथा यथा च सम्भवन्ति, तं दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. ‘‘विहारगमन’’न्तिआदीसु ‘‘मेत्तचित्तं पच्चुपट्ठापेत्वा’’ति पदं आहरित्वा योजेतब्बं. अनावटद्वारतायाति एत्थ द्वारं नाम अलोभज्झासयता दानस्स मुखभावतो. तस्स सतो देय्यधम्मस्स दातुकामता अनावटता एवञ्हि घरमावसन्तो कुलपुत्तो गेहद्वारे पिहितेपि अनावटद्वारो एव, अञ्ञथा अपिहितेपि घरद्वारे आवटद्वारो एवाति. तेन वुत्तं ‘‘तत्था’’तिआदि. विवरित्वापि वसन्तोति वचनसेसो. पिदहित्वापीति एत्थापि एसेव नयो. ‘‘सीलवन्तेसू’’ति इदं पटिग्गाहकतो दक्खिणविसुद्धिदस्सनत्थं ¶ वुत्तं. करुणाखेत्तेपि ¶ दानेन अनावटद्वारता एव. ‘‘सन्तञ्ञेवा’’ति इमिना असन्तं नत्थिवचनं पुच्छितपटिवचनं विय इच्छितब्बं एवाति दस्सेति विञ्ञूनं अत्थिकानं चित्तमद्दवकरणतो. ‘‘पुरेभत्तं परिभुञ्जितब्बक’’न्ति इदं यावकालिके एव आमिसभावस्स निरुळ्हताय वुत्तं.
‘‘सब्बे सत्ता’’ति इदं तेसं समणब्राह्मणानं अज्झासयसम्पत्तिदस्सनं पक्खपाताभावदीपनतो, ओधिसो फरणायपि मेत्ताभावनाय लब्भनतो. याय कुसलाभिवड्ढिआकङ्खाय तेसं उपट्ठाकानं, तथा नेसं गेहपविसनं, तं सन्धायाह ‘‘पविसन्तापि कल्याणेन चेतसा अनुकम्पन्ति नामा’’ति. सुतस्स परियोदापनं नाम तस्स याथावतो अत्थं विभावेत्वा विचिकिच्छातमविधमनेन विसोधनन्ति आह ‘‘अत्थं कथेत्वा कङ्खं विनोदेन्ती’’ति. सवनं नाम धम्मस्स यावदेव सम्मापटिपज्जनाय असति तस्मिं तस्स निरत्थकभावतो, तस्मा सुतस्स परियोदापनं नाम ¶ सम्मापटिपज्जापनन्ति आह ‘‘तथत्ताय वा पटिपज्जापेन्ती’’ति.
२७३. अलमत्तोति समत्थसभावो, सो च अत्थतो समत्थो एवाति ‘‘अगारं अज्झावसनसमत्थो’’ति वुत्तं. दिसानमस्सनट्ठानेति यथावुत्तदिसानं पच्चुपट्ठानसञ्ञिते नमस्सनकारणे. पण्डितो हुत्वा कुसलो छेको लभते यसन्ति योजना. सण्हगुणयोगतो सण्हो, सण्हगुणोति पनेत्थ सुखुमनिपुणपञ्ञा, मुदुवाचाति दस्सेन्तो ‘‘सुखुम…पे… भणनेन वा’’ति वुत्तं. दिसानमस्सनट्ठानेनाति येन ञाणेन यथावुत्ता छ दिसा वुत्तनयेन पटिपज्जन्तो नमस्सति नाम, तं ञाणं दिसानमस्सनट्ठानं, तेन पटिभानवा. तेन हि तंतंकिच्चयुत्तपत्तवसेन पटिपज्जन्तो इध ‘‘पटिभानवा’’ति वुत्तो. निवातवुत्तीति पणिपातसीलो. अत्थद्धोति न थद्धो थम्भरहितोति चित्तस्स उद्धुमातलक्खणेन थम्भितभावेन विरहितो. उट्ठानवीरियसम्पन्नोति कायिकेन वीरियेन समन्नागतो. निरन्तरकरणवसेनाति आरद्धस्स कम्मस्स सततकारितावसेन. ठानुप्पत्तिया पञ्ञायाति तस्मिं तस्मिं अत्थकिच्चे उपट्ठिते ठानसो तङ्खणे एव उप्पज्जनकपञ्ञाय.
सङ्गहकरोति यथारहं सत्तानं सङ्गण्हनको. मित्तकरोति मित्तभावकरो, सो पन अत्थतो मित्ते परियेसनको नाम होतीति ¶ वुत्तं ‘‘मित्तगवेसनो’’ति. यथावुत्तं वदं वचनं जानातीति वदञ्ञूति आह ‘‘पुब्बकारिना वुत्तवचनं जानाती’’ति. इदानि तमेवत्थं सङ्खेपेन वुत्तं वित्थारवसेन दस्सेतुं ‘‘सहायकस्सा’’तिआदि वुत्तं. पुब्बे यथापवत्ताय वाचाय जानने ¶ वदञ्ञुतं दस्सेत्वा इदानि आकारसल्लक्खणेन अप्पवत्ताय वाचाय जाननेपि वदञ्ञुतं दस्सेतुं ¶ ‘‘अपिचा’’तिआदि वुत्तं. ‘‘येन येन वा पना’’तिआदिना वचनीयत्थतं वदञ्ञू-सद्दस्स दस्सेति. नेताति यथाधिप्पेतमत्थं पच्चक्खतो पापेता. तेनाह ‘‘तं तमत्थं दस्सेन्तो पञ्ञाय नेता’’ति. नेति तं तमत्थन्ति आनेत्वा सम्बन्धो. पुनप्पुनं नेतीति अनु अनु नेति, तं तमत्थन्ति आनेत्वा योजना.
तस्मिं तस्मिन्ति तस्मिं तस्मिं दानादीहि सङ्गहेहि सङ्गहेतब्बे पुग्गले. आणियाति अक्खसीसगताय आणिया. यायतोति गच्छतो. पुत्तकारणाति पुत्तनिमित्तं. पुत्तहेतुकञ्हि पुत्तेन कत्तब्बं मानं वा पूजं वा.
उपयोगवचनेति उपयोगत्थे. वुच्चतीति वचनं, अत्थो. उपयोगवचने वा वत्तब्बे. पच्चत्तन्ति पच्चत्तवचनं. सम्मा पेक्खन्तीति सम्मदेव कातब्बे पेक्खन्ति. पसंसनीयाति पसंसितब्बा. भवन्ति एते सङ्गहेतब्बे तत्थ पुग्गले यथारहं पवत्तेन्ताति अधिप्पायो.
२७४. ‘‘इति भगवा’’तिआदि निगमनं. या दिसाति या मातापितुआदिलक्खणा पुरत्थिमादिदिसा. नमस्साति नमस्सेय्यासीति अत्थो ‘‘यथा कथं पना’’तिआदिकाय गहपतिपुत्तस्स पुच्छाय वसेन देसनाय आरद्धत्ता ‘‘पुच्छाय ठत्वा’’ति वुत्तं. अकथितं नत्थि गिहीहि कत्तब्बकम्मे अप्पमादपटिपत्तिया अनवसेसतो कथितत्ता. मातापितुआदीसु हि तेहि च पटिपज्जितब्बपटिपत्तिया निरवसेसतो कथनेनेव राजादीसुपि पटिपज्जितब्बविधि अत्थतो कथितो एव होतीति. गिहिनो विनीयन्ति, विनयं उपेन्ति एतेनाति गिहिविनयो. यथानुसिट्ठन्ति यथा इध सत्थारा अनुसिट्ठं गिहिचारित्तं ¶ , तथा तेन पकारेन तं अविराधेत्वा. पटिपज्जमानस्स वुद्धियेव पाटिकङ्खाति दिट्ठधम्मिकसम्परायिकपरमत्थेहि वुद्धियेव इच्छितब्बा अवस्सम्भाविनीति.
सिङ्गालसुत्तवण्णनाय लीनत्थप्पकासना.