📜

९. आटानाटियसुत्तवण्णना

पठमभाणवारवण्णना

२७५. ‘‘चतुद्दिसं रक्खं ठपेत्वा’’ति इदं द्वीसु ठानेसु चतूसु दिसासु ठपितं रक्खं सन्धाय वुत्तन्ति तदुभयं दस्सेतुं ‘‘असुरसेनाया’’तिआदि वुत्तं. अत्तनो हि अधिकारे, अत्तनो रक्खाय च अप्पमज्जनेन तेसं इदं द्वीसु ठानेसु चतूसु दिसासु आरक्खट्ठपनं. यञ्हि तं असुरसेनाय पटिसेधनत्थं देवपुरे चतूसु दिसासु सक्कस्स देवानमिन्दस्स आरक्खट्ठपनं, तं अत्तनो अधिकारे अप्पमज्जनं. यं पन नेसं भगवतो सन्तिकं उपसङ्कमने चतूसु दिसासु आरक्खट्ठपनं, तं अत्तनो कता रक्खाय अप्पमज्जनं. तेन वुत्तं ‘‘असुरसेनाय निवारणत्थ’’न्तिआदि. पाळियं चतुद्दिसन्ति भुम्मत्थे उपयोगवचनन्ति भुम्मवसेन तदत्थं दस्सेन्तो ‘‘चतूसु दिसासू’’ति आह. आरक्खं ठपेत्वाति वेस्सवणादयो चत्तारो महाराजानो अत्तना अत्तना रक्खितब्बदिसासु आरक्खं ठपेत्वा गुत्तिं सम्मदेव विदहित्वा. बलगुम्बं ठपेत्वाति यक्खसेनादिसेनाबलसमूहं ठपेत्वा. ओवरणं ठपेत्वाति पटिपक्खनिसेधनसमत्थं आवरणं ठपेत्वा. इति तीहि पदेहि यथाक्कमं पच्चेकं देवनगरद्वारस्स अन्तो, द्वारसमीपे, द्वारतो बहि, दिसारक्खावसनोति तिविधाय रक्खाय ठपितभावो वा दीपितो. तेनाह ‘‘एवं सक्कस्स…पे… कत्वा’’ति. सत्त बुद्धे आरब्भाति एत्थ सत्तेव बुद्धे आरब्भ परिबन्धनकारणं महापदानटीकायं (दी. नि. टी. २.१२) वुत्तनयेनेव वेदितब्बं. धम्मआणन्ति धम्ममयं आणं, सत्थु धम्मचक्कन्ति अत्थो. ‘‘परिसतो बाहिरभावो, असम्भोगो’’ति एवमादिं इदञ्चिदञ्च विवज्जनकरणं करिस्सामाति. सावनन्ति चतुन्नम्पि परिसानं तिक्खत्तुं परिवारेन अनुसावनं, यथा सक्को देवानमिन्दो असुरसेनाय निवारणत्थं चतूसु दिसासु आरक्खं ठपापेति, एवं महाराजानोपि तादिसे किच्चविसेसे अत्तनो आरक्खं ठपेन्ति. इमेसम्पि हि ततो सासङ्कं सप्पटिभयन्ति. तेन वुत्तं ‘‘अत्तनोपी’’तिआदि.

अभिक्कन्ताति अतिक्कन्ता, विगताति अत्थोति आह ‘‘खये दिस्सती’’ति. तेनेव हि ‘‘निक्खन्तो पठमो यामो’’ति अनन्तरं वुत्तं. अभिक्कन्ततरोति अतिविय कन्ततरो. तादिसो च सुन्दरो भद्दको नाम होतीति आह ‘‘सुन्दरे दिस्सती’’ति.

कोति देवनागयक्खगन्धब्बादीसु को कतमो. मेति मम. पादानीति पादे. इद्धियाति इमाय एवरूपाय देविद्धिया. ‘‘यससा’’ति इमिना एदिसेन परिवारेन, परिच्छेदेन च. जलन्ति विज्जोतमानो. अभिक्कन्तेनाति अतिविय कन्तेन कमनीयेन अभिरूपेन. वण्णेनाति सरीरवण्णनिभाय. सब्बा ओभासयं दिसाति दसपि दिसा पभासेन्तो चन्दो विय, सूरियो विय च एकोभासं एकालोकं करोन्तोति गाथाय अत्थो. अभिरूपेति उळाररूपे सम्पन्नरूपे. अब्भनुमोदनेति सम्पहंसने. इध पनाति ‘‘अभिक्कन्ताय रत्तिया’’ति एतस्मिं पदे. तेनाति खयपरियायत्ता.

रूपायतनादीसूति आदि-सद्देन अक्खरादीनं सङ्गहो दट्ठब्बो. सुवण्णवण्णोति सुवण्णच्छवीति अयमेत्थ अत्थोति आह ‘‘छविय’’न्ति. तथा हि वुत्तं ‘‘कञ्चनसन्निभत्तचो’’ति (दी. नि. २.३५; ३.२००, २१८; म. नि. २.३८६) सञ्ञूळ्हाति सङ्गन्थिता. वण्णाति गुणवण्णनाति आह ‘‘थुतिय’’न्ति, थोमनायन्ति अत्थो. कुलवग्गेति खत्तियादिकुलकोट्ठासे. तत्थ ‘‘अच्छो विप्पसन्नो’’तिआदिना वण्णितब्बट्ठेन वण्णो, छवि. वण्णनट्ठेन वण्णो, थुति. अभित्थवनट्ठेन वण्णो, थुति, अञ्ञमञ्ञं असङ्करतो वण्णितब्बतो ठपेतब्बतो वण्णो, खत्तियादिकुलवग्गो. वण्णीयति ञापीयति एतेनाति वण्णो, ञापकं कारणं. वण्णनतो थूलरस्सादिभावेन उपट्ठानतो वण्णो, सण्ठानं. ‘‘महन्तं खुद्दकं, मज्झिम’’न्ति वण्णेतब्बतो पमाणेतब्बतो वण्णो, पमाणं. वण्णीयति चक्खुना विवरीयतीति वण्णो, रूपायतनन्ति एवं तस्मिं तस्मिं अत्थे वण्ण-सद्दस्स पवत्ति वेदितब्बा. सोति वण्णसद्दो. छवियं दट्ठब्बो रूपायतने गय्हमानस्स छविमुखेनेव गहेतब्बतो. ‘‘छविगता पन वण्णधातु एव सुवण्णवण्णोति एत्थ वण्णग्गहणेन गहिता’’ति अपरे.

केवलपरिपुण्णन्ति एकदेसम्पि असेसेत्वा निरवसेसतोव परिपुण्णन्ति अयमेत्थ अत्थोति आह ‘‘अनवसेसता अत्थो’’ति. केवलकप्पाति कप्प-सद्दो निपातो पदपूरणमत्तं, केवलं इच्चेव अत्थो . केवल-सद्दो बहुलवाचीति आह ‘‘येभुय्यता अत्थो’’ति. केचि पन ‘‘ईसकं असमत्ता केवलकप्पा’’ति वदन्ति. एवं सति अनवसेसत्थो एव केवल-सद्दत्थो सिया, अनत्थन्तरेन पन कप्प-सद्देन पदवड्ढनं कतं केवलमेव केवलकप्पन्ति. अथ वा कप्पनीयता, पञ्ञापेतब्बता केवलकप्पा. अब्यामिस्सता विजातियेन असङ्करा सुद्धता. अनतिरेकता तंपरमता विसेसाभावो. केवलकप्पन्ति केवलं दळ्हं कत्वाति अत्थो. केवलं वुच्चति निब्बानं सब्बसङ्खतविवित्तत्ता. तं एतस्स अधिगतं अत्थीति केवली, सच्छिकतनिरोधो खीणासवो.

कप्प-सद्दो पनायं स-उपसग्गो, अनुपसग्गो चाति अधिप्पायेन ओकप्पनियपदे लब्भमानं कप्पनियसद्दमत्तं निदस्सेति, अञ्ञथा कप्प-सद्दस्स अत्थुद्धारे ओकप्पनियपदं अनिदस्सनमेव सिया. समणकप्पेहीति विनयक्कमसिद्धेहि समणवोहारेहि. निच्चकप्पन्ति निच्चकालं. पञ्ञत्तीति नामञ्हेतं तस्स आयस्मतो, यदिदं कप्पोति. कप्पितकेसमस्सूति कत्तरिया छेदितकेसमस्सु. द्वङ्गुलकप्पोति मज्झन्हिकवेलाय वीतिक्कन्ताय द्वङ्गुलताविकप्पो. लेसोति अपदेसो. अनवसेसं फरितुं समत्थस्स ओभासस्स केनचि कारणेन एकदेसफरणम्पि सिया, अयं पन सब्बसोव फरीति दस्सेतुं समन्तत्थो कप्प-सद्दो गहितोति आह ‘‘अनवसेसं समन्ततो’’ति.

यस्मा देवतानं सरीरप्पभा द्वादसयोजनमत्तं ठानं, ततो भिय्योपि फरित्वा तिट्ठति, तथा वत्थाभरणादीहि समुट्ठिता पभा, तस्मा वुत्तं ‘‘चन्दिमा विय, सूरियो विय च एकोभासं एकं पज्जोतं करित्वा’’ति. कस्मा एते महाराजानो भगवतो सन्तिके निसीदिंसु? ननु येभुय्येन देवता भगवतो सन्तिकं उपगता ठत्वाव कथेतब्बं कथेन्ता गच्छन्तीति? सच्चमेतं, इध पन निसीदने कारणं अत्थि, तं दस्सेतुं ‘‘देवतान’’न्तिआदि वुत्तं. ‘‘इदं परित्तं नाम सत्तबुद्धपटिसंयुत्तं गरु, तस्मा न अम्हेहि ठत्वा गहेतब्ब’’न्ति चिन्तेत्वा परित्तगारववसेन निसीदिंसु.

२७६. कस्मा पनेत्थ वेस्सवणो एव कथेसि, न इतरेसु यो कोचीति? तत्थ कारणं दस्सेतुं ‘‘किञ्चापी’’तिआदि वुत्तं. विस्सासिको अभिण्हं उपसङ्कमनेन. ब्यत्तोति विसारदो, तञ्चस्स वेय्यत्तियं सुट्ठु सिक्खितभावेनाति आह ‘‘सुसिक्खितो’’ति. मनुस्सेसु विय हि देवेसुपि कोचिदेव पुरिमजातिपरिचयेन सुसिक्खितो होति, तत्रापि कोचिदेव यथाधिप्पेतमत्थं वत्तुं समत्थो परिपुण्णपदब्यञ्जनाय पोरिया वाचाय समन्नागतो. ‘‘महेसक्खा’’ति इमस्स अत्थवचनं ‘‘आनुभावसम्पन्ना’’ति, महेसक्खाति वा महापरिवाराति अत्थो. पाणातिपाते आदीनवदस्सनेनेव तं विपरियायतो ततो वेरमणियं आनिसंसो पाकटो होतीति ‘‘आदीनवं दस्सेत्वा’’ इच्चेव वुत्तं. तेसु सेनासनेसूति यानि ‘‘अरञ्ञवनप्पत्थानी’’तिआदिना (म. नि. १.३४-४५) वुत्तानि भिक्खूनं वसनट्ठानभूतानि अरञ्ञायतनानि, तेसु भिक्खूहि सयितब्बतो, आसितब्बतो च सेनासनसञ्ञितेसु. निबद्धवासिनोति रुक्खपब्बतपटिबद्धेसु विमानेसु निच्चवासिताय निबद्धवासिनो. बद्धत्ताति गाथाभावेन गन्थितत्ता सम्बन्धितत्ता.

‘‘उग्गण्हातु भन्ते भगवा’’ति अत्तना वुच्चमानं परित्तं भगवन्तं उग्गण्हापेतुकामो वेस्सवणो अवोचाति अधिप्पायेन चोदको ‘‘किं पन भगवतो अप्पच्चक्खधम्मो नाम अत्थी’’ति चोदेसि. आचरियो सब्बत्थ अप्पटिहतञाणचारस्स भगवतो न किञ्चि अप्पच्चक्खन्ति दस्सेन्तो ‘‘नत्थी’’ति वत्वा ‘‘उग्गण्हातु भन्ते भगवा’’ति वदतो वेस्सवणस्स अधिप्पायं विवरन्तो ‘‘ओकासकरणत्थ’’न्तिआदिमाह. यथा हि पञ्चसिखो गन्धब्बदेवपुत्तो देवानं तावतिंसानं, ब्रह्मुनो च सनङ्कुमारस्स सम्मुखा अत्तनो यथासुतं धम्मं भगवतो सन्तिकं उपगन्त्वा पवेदेति, एवमयम्पि महाराजा इतरेहि सद्धिं आटानाटनगरे गाथावसेन बन्धितं परित्तं भगवतो पवेदेतुं ओकासं कारेन्तो ‘‘उग्गण्हातु भन्ते भगवा’’ति आह, न नं तस्स परियापुणने नियोजेन्तो. तस्मा उग्गण्हातूति यथिदं परित्तं मया पवेदितमत्तमेव हुत्वा चतुन्नं परिसानं चिरकालं हितावहं होति, एवं उद्धं आरक्खाय गण्हातु, सम्पटिच्छतूति अत्थो. सत्थु कथितेति सत्थु आरोचिते, चतुन्नं परिसानं सत्थु कथने वाति अत्थो. सुखविहारायाति यक्खादीहि अविहिंसाय लद्धब्बसुखविहाराय.

२७७. सत्तपिबुद्धा चक्खुमन्तो पञ्चहि चक्खूहि चक्खुमभावे विसेसाभावतो. तस्माति यस्मा चक्खुमभावो विय सब्बभूतानुकम्पितादयो सब्बेपि विसेसा सत्तन्नम्पि बुद्धानं साधारणा, तस्मा, गुणनेमित्तकानेव वा यस्मा बुद्धानं नामानि नाम, न लिङ्गिकावत्थिकयादिच्छकानि, तस्मा बुद्धानं गुणविसेसदीपनानि ‘‘चक्खुमन्तस्सा’’तिआदिना (दी. नि. ३.२७७) वुत्तानि एतानि एकेकस्स सत्त सत्त नामानि होन्ति. तेसं नामानं साधारणभावं अत्थवसेन योजेतब्बाति दस्सेतुं ‘‘सब्बेपी’’तिआदि वुत्तं. सब्बभूतानुकम्पिनोति अनञ्ञसाधारणमहाकरुणाय सब्बसत्तानं अनुकम्पिका. न्हातकिलेसत्ताति अट्ठङ्गिकेन अरियमग्गजलेन सपरसन्तानेसु निरवसेसतो धोतकिलेसमलत्ता. मारसेनापमद्दिनोति सपरिवारे पञ्चपि मारे पमद्दितवन्तो. वुसितवन्तोति मग्गब्रह्मचरियवासं, दसविधं अरियवासञ्च वुसितवन्तो. वुसितवन्तताय एव बाहितपापता वुत्ता होतीति ‘‘ब्राह्मणस्सा’’ति पदं अनामट्ठं. विमुत्ताति अनञ्ञसाधारणानं पञ्चन्नम्पि विमुत्तीनं वसेन निरवसेसतो मुत्ता. अङ्गतोति सरीरङ्गतो, ञाणङ्गतो च, द्वत्तिंसमहापुरिसलक्खण- (दी. नि. २.३३; ३.२००; म. नि. २.३८५) असीतिअनुब्यञ्जनेहि निक्खमनप्पभा, ब्यामप्पभा, केतुमालाउण्हीसप्पभा च सरीरङ्गतो निक्खमनकरस्मियो, यमकमहापाटिहारियादीसु उप्पज्जनकप्पभा ञाणङ्गतो निक्खमनकरस्मियो. न एतानेव ‘‘चक्खुमा’’तिआदिना (दी. नि. ३.२७७) वुत्तानि सत्त नामानि, अथ खो अञ्ञानिपि बहूनि अपरिमितानि नामानि. कथन्ति आह ‘‘असङ्ख्येय्यानि नामानि सगुणेन महेसिनोति वुत्त’’न्ति (ध. स. अट्ठ. १३१३; उदा. अट्ठ. ५३; पटि. अट्ठ. ७६). केन वुत्तं? धम्मसेनापतिना.

यदि एवं कस्मा वेस्सवणो एतानेव गण्हीति आह ‘‘अत्तनो पाकटनामवसेना’’ति. खीणासवाजनाति अधिप्पेता. ते हि कम्मकिलेसेहि जातापि एवं न पुन जायिस्सन्तीति इमिना अत्थेन जना. यथाह ‘‘यो च कालघसो भूतो’’ति (जा. १.२.१९०) देसनासीसमत्तन्ति निदस्सनमत्तन्ति अत्थो, अवयवेन वा समुदायुपलक्खणमेतं. सति च पिसुणवाचप्पहाने फरुसवाचा पहीनाव होति, पगेव च मुसावादोति ‘‘अपिसुणा’’ इच्चेव वुत्ता. महत्ताति महा अत्ता सभावो एतेसन्ति महत्ता. तेनाह ‘‘महन्तभावं पत्ता’’ति. महन्ताति वा महा अन्ता, परिनिब्बानपरियोसानाति वुत्तं होति. महन्तेहि वा सीलादीहि समन्नागता. अयं ताव अट्ठकथायं आगतनयेन अत्थो. इतरेसं पन मतेन बुद्धादीहि अरियेहि महनीयतो पूजनीयतो महं नाम निब्बानं, महमन्तो एतेसन्ति महन्ता, निब्बानदिट्ठाति अत्थो. निस्सारदाति सारज्जरहिता, निब्भयाति अत्थो. तेनाह ‘‘विगतलोमहंसा’’ति.

हितन्ति हितचित्तं, सत्तानं हितेसीति अत्थो. यथाभूतं विपस्सिसुन्ति पञ्चुपादानक्खन्धेसु समुदयादितो याथावतो विविधेनाकारेन पस्सिंसु. ‘‘ये चापी’’ति पुब्बे पच्चत्तबहुवचनेन अनियमतो वुत्ते तेसम्पीति अत्थं सम्पदानबहुवचनवसेन नियमेत्वा ‘‘नमत्थू’’ति च पदं आनेत्वा योजेति यं तं-सद्दानं अब्यभिचारितसम्बन्धभावतो. विपस्सिंसु नमस्सन्तीति वा योजना. पठमगाथायाति ‘‘ये चापि निब्बुता लोके’’ति एवं वुत्तगाथाय. दुतियगाथायाति तदन्तरगाथाय. तत्थ देसनामुखमत्तन्ति इतरेसम्पि बुद्धानं नामग्गहणे पत्ते इमस्सेव भगवतो नामग्गहणं तथा देसनाय मुखमत्तं, तस्मा तेपि अत्थतो गहिता एवाति अधिप्पायो. तेनाह ‘‘अयम्पि ही’’तिआदि. तत्थ अयन्ति अयं गाथा. पुरिमयोजनायं तस्साति विसेसितब्बताय अभावतो ‘‘यन्ति निपातमत्त’’न्ति वुत्तं, इध पन ‘‘तस्स नमत्थू’’ति एवं सम्बन्धस्स च इच्छितत्ता ‘‘य’’न्ति नामपदं उपयोगेकवचनन्ति दस्सेन्तो ‘‘यं नमस्सन्ति गोतम’’न्ति आह.

२७८. ‘‘यतो उग्गच्छति सूरियो’’तिआदिकं कस्मा आरद्धं? यं ये यक्खादयो सत्थु धम्मआणं, अत्तनो च राजाणं नादियन्ति, तेसं ‘‘इदञ्चिदञ्च निग्गहं करिस्सामा’’ति सावनं कातुकामा तत्थ तत्थ द्विसहस्सपरित्तदीपपरिवारेसु चतूसु महादीपेसु अत्तनो आणाय वत्तानं अत्तनो पुत्तानं, अट्ठवीसतिया यक्खसेनापतिआदीनञ्च सत्थरि पसादगारवबहुमानञ्च पवेदेत्वा निग्गहारहानं सन्तज्जनत्थं आरद्धं. तत्थ ‘‘यतो उग्गच्छती’’तिआदीसु ‘‘यतो ठानतो उदेती’’ति वुच्चति, कुतो पन ठानतो उदेतीति वुच्चति? पुब्बविदेहवासीनं ताव मज्झन्हिकट्ठाने ठितो जम्बुदीपवासीनं उदेतीति वुच्चति, उत्तरकुरुकानं पन ओग्गच्छतीति इमिना नयेन सेसदीपेसुपि सूरियस्स उग्गच्छनोग्गच्छनपरियायो वेदितब्बो. अयञ्च अत्थो हेट्ठा अग्गञ्ञसुत्तवण्णनायं (दी. नि. अट्ठ. ३.१२१) पकासितो एव. अदितिया पुत्तोति लोकसमुदाचारवसेन वुत्तं. लोकिया हि देवे अदितिया पुत्ता, असुरे अतिथिया पुत्ताति वदन्ति. आदिप्पनतो पन आदिच्चो, एकप्पहारेनेव तीसु दीपेसु आलोकविदंसनेन समुज्जलनतोति अत्थो. मण्डलीति एत्थ -कारो भुसत्थोति आह ‘‘महन्तं मण्डलं अस्साति मण्डली’’ति. महन्तं हिस्स विमानमण्डलं पञ्ञासयोजनायामवित्थारतो. ‘‘संवरीपिनिरुज्झती’’ति इमिनाव दिवसोपि जायतीति अयम्पि अत्थो वुत्तोति वेदितब्बो. रत्ति अन्तरधायतीति सिनेरुपच्छायालक्खणस्स अन्धकारस्स विगच्छनतो.

उदकरहदोति जलधि. ‘‘तस्मिं ठाने’’ति इदं पुरत्थिमसमुद्दस्स उपरिभागेन सूरियस्स गमनं सन्धाय वुत्तं. तथा हि जम्बुदीपे ठितानं पुरत्थिमसमुद्दतो सूरियो उग्गच्छन्तो विय उपट्ठाति. तेनाह ‘‘यतो उग्गच्छति सूरियो’’ति. समुद्दनट्ठेन अत्तनि पतितस्स सम्मदेव, सब्बसो च उन्दनट्ठेन किलेदनट्ठेन समुद्दो. समुद्दो हि किलेदनट्ठो रहदो. सारितोदकोति अनेकानि योजनसहस्सानि वित्थिण्णोदको, सरिता नदियो उदके एतस्साति वा सरितोदको.

सिनेरुपब्बतराजा चक्कवाळस्स वेमज्झे ठितो, तं पधानं कत्वा वत्तब्बन्ति अधिप्पायेन ‘‘इतोति सिनेरुतो’’ति वत्वा तथा पन दिसाववत्थानं अनवट्ठितन्ति ‘‘तेसं निसिन्नट्ठानतो वा’’ति वुत्तं. तेसन्ति चतुन्नं महाराजानं. निसिन्नट्ठानं आटानाटनगरं. तत्थ हि निसिन्ना ते इमं परित्तं बन्धिंसु. तेसं निसिन्नट्ठानतोति वा सत्थु सन्तिके तेसं निसिन्नट्ठानतो. उभयथापि सूरियस्स उदयट्ठाना पुरत्थिमा दिसा नाम होति. पुरिमपक्खंयेवेत्थ वण्णेन्ति. तेन वुत्तं ‘‘इतो सा पुरिमा दिसा’’ति. सूरियो, पन चन्दनक्खत्तादयो च सिनेरुं दक्खिणतो, चक्कवाळपब्बतञ्च वामतो कत्वा परिवत्तेन्ति. यत्थ च नेसं उग्गमनं पञ्ञायति, सा पुरत्थिमा दिसा. यत्थ ओक्कमनं पञ्ञायति, सा पच्छिमा दिसा. दक्खिणपस्से उत्तरा दिसा, वामपस्से दक्खिणा दिसाति चतुमहादीपवासीनं पच्चेकं सिनेरु उत्तरादिसायमेव, तस्मा अनवट्ठिता दिसाववत्थाति आह ‘‘इति नं आचिक्खति जनो’’ति. यं दिसन्ति यं पुरत्थिमदिसं यसस्सीति महापरिवारो. कोटिसतसहस्सपरिमाणा हि देवता अभिण्हं परिवारेन्ति. चन्दननागरुक्खादीसु ओसधितिणवनप्पतिसुगन्धानं अब्बनतो, तेहि दित्तभावूपगमनतो ‘‘गन्धब्बा’’ति लद्धनामानं चातुमहाराजिकदेवानं अधिपति भावतो. मे सुतन्ति एत्थ मेति निपातमत्तं. सुतन्ति विस्सुतन्ति अत्थो. अयञ्हेत्थ योजना – तस्स धतरट्ठमहाराजस्स पुत्तापि बहवो. कित्तका? असीति, दस एको च. एकनामा. कथं? इन्दनामा. ‘‘महप्फला’’ति च सुतं विस्सुतमेतं लोकेति.

आदिच्चो गोतमगोत्तो, भगवापि गोतमगोत्तो, आदिच्चेन समानगोत्तताय आदिच्चो बन्धु एतस्सातिपि आदिच्चबन्धु, आदिच्चस्स वा बन्धूति आदिच्चबन्धु, तं आदिच्चबन्धुनं.अनवज्जेनाति अवज्जपटिपक्खेन ब्रह्मविहारेन. समेक्खसि ओधिसो, अनोधिसो च फरणेन ओलोकेसिआसयानुसयचरियाधिमुत्तिआदिविभागावबोधवसेन. वत्वा वन्दन्तीति ‘‘लोकस्स अनुकम्पको’’ति कित्तेत्वा वन्दन्ति. सुतं नेतन्ति सुतं ननूति एतस्मिं अत्थे नु-सद्दो. अट्ठकथायं पन नोकारोयन्ति अधिप्पायेन अम्हेहीति अत्थो वुत्तो. एतन्ति एतं तथा परिकित्तेत्वा अमनुस्सानं देवतानं वन्दनं. वदन्ति धतरट्ठमहाराजस्स पुत्ता.

२७९. येनपेता पवुच्चन्तीति एत्थ वचनसेसेन अत्थो वेदितब्बो, न यथारुतवसेनेवाति दस्सेन्तो ‘‘येन दिसाभागेन नीहरीयन्तूति वुच्चन्ती’’ति आह. डय्हन्तु वाति पेते सन्धाय वदति. छिज्जन्तु वा हत्थपादादिके पिसुणा पिट्ठिमंसिका. हञ्ञन्तु पाणातिपातिनोतिआदिका. पवुच्चन्तीति वा समुच्चन्ति, ‘‘अलं तेस’’न्ति समाचिनीयन्तीति अत्थो. एवञ्हि वचनसेसेन विना एव अत्थो सिद्धो होति. रहस्सङ्गन्ति बीजं सन्धाय वदति.

२८०. यस्मिं दिसाभागे सूरियो अत्थं गच्छतीति एत्थ ‘‘यतो ठानतो उदेती’’ति एत्थ वुत्तनयानुसारेन अत्थो वेदितब्बो.

२८१. येन दिसाभागेन उत्तरकुरु रम्मो अवट्ठितो, इतो सा उत्तरा दिसाति योजना . महानेरूति महन्तो, महनीयो च नेरुसङ्खातो पब्बतो. तेनाह ‘‘महासिनेरु पब्बतराजा’’ति. रजतमयं. तथा हि तस्स पभाय अज्झोत्थतं तस्सं दिसायं समुद्दोदकं खीरं विय पञ्ञायति. मणिमयन्ति इन्दनीलमयं. तथा हि दक्खिणदिसाय समुद्दोदकं येभुय्येन नीलवण्णं हुत्वा पञ्ञायति, तथा आकासं. मनुस्सा जायन्ति. कथं जायन्ति? अममा अपरिग्गहाति योजना. ममत्तविरहिताति ‘‘इदं मम इदं ममा’’ति ममङ्कारविरहिताति अधिप्पायो. यदि तेसं ‘‘अयं मय्हं भरिया’’ति परिग्गहो नत्थि, ‘‘अयं मे माता, अयं भगिनी’’ति एवरूपा इध विय मरियादापि न सिया मातुआदिभावस्स अजाननतोति चोदनं सन्धायाह ‘‘मातरं वा’’तिआदि. छन्दरागो नुप्पज्जतीति एत्थ ‘‘धम्मतासिद्धस्स सीलस्स आनुभावेन पुत्ते दिट्ठमत्ते एव मातु थनतो थञ्ञं पग्घरति, तेन सञ्ञाणेन नेसं मातरि पुत्तस्स मातुसञ्ञा, मातु च पुत्ते पुत्तसञ्ञा पच्चुपट्ठिता’’ति केचि.

नङ्गलाति लिङ्गविपल्लासेन वुत्तन्ति आह ‘‘नङ्गलानिपी’’ति. अकट्ठेति अकसिते अकतकसिकम्मे.

तण्डुलाव तस्स फलन्ति सत्तानं पुञ्ञानुभावहेतुका थुसादिअभावेन तण्डुला एव तस्स सालिस्स फलं. तुण्डिकिरन्ति पचनभाजनस्स नामन्ति वुत्तं ‘‘उक्खलिय’’न्ति. आकिरित्वाति तण्डुलानि पक्खिपित्वा. निद्धूमङ्गारेनाति धूमङ्गाररहितेन केवलेन अग्गिना. जोतिकपासाणतो अग्गिम्हि उट्ठहन्ते कुतो धूमङ्गारानं सम्भवो. भोजनन्ति ओदनमेवाधिप्पेतन्ति ‘‘भोजनमेवा’’ति अवधारणं कत्वा तेन निवत्तेतब्बं दस्सेन्तो ‘‘अञ्ञो सूपो वा ब्यञ्जनं वा न होती’’ति आह. यदि एवं रसविसेसयुत्तो तेसं आहारो न होतीति? नोति दस्सेन्तो ‘‘भुञ्जन्तानं…पे… रसो होती’’ति आह. मच्छरियचित्तं नाम न होतीति धम्मतासिद्धस्स सीलस्स आनुभावेन. तथा हि ते कत्थचिपि अममा परिग्गहाव हुत्वा वसन्ति.

अपिच तत्थ उत्तरकुरुकानं पुञ्ञानुभावसिद्धो अयम्पि विसेसो वेदितब्बो – तत्थ किर तेसु तेसु पदेसेसु घनचितपत्तसञ्छन्नसाखापसाखा कूटागारूपमा मनोरमा रुक्खा तेसं मनुस्सानं निवेसनकिच्चं साधेन्ति, यत्थ सुखं निवसन्ति, अञ्ञेपि तत्थ रुक्खा सुजाता सब्बदापि पुप्फितग्गा तिट्ठन्ति, जलासयापि विकसितकमलकुवलयपुण्डरीकसोगन्धिकादिपुप्फसञ्छन्ना सब्बकालं परमसुगन्धं समन्ततो पवायन्ता तिट्ठन्ति. सरीरम्पि तेसं अतिदीघतादिदोसरहितं आरोहपरिणाहसम्पन्नं जराय अनभिभूतत्ता वलिपलितादिदोसरहितं यावतायुकं अपरिक्खीणजवबलपरक्कमसोभमेव हुत्वा तिट्ठति. अनुट्ठानफलूपजीविताय न च नेसं कसिवाणिज्जादिवसेन, आहारपरियेट्ठिवसेन दुक्खं अत्थि, ततो एव न दासदासिकम्मकरादिपरिग्गहो अत्थि, न च तत्थ सीतुण्हडंसमकसवातातपसरीसपवाळादिपरिस्सयो अत्थि. यथा नामेत्थ गिम्हानं पच्छिमे मासे पच्चूसवेलायं समसीतुण्हउतु होति, एवमेव सब्बकालं समसीतुण्होव उतु होति, न च तेसं कोचि उपघातो, विहेसा वा उप्पज्जति. अकट्ठपाकिममेव सालिं अकणं अथुसं सुगन्धं तण्डुलफलं परिभुञ्जन्तानं नेसं कुट्ठं, गण्डो, किलासो, सोसो, कासो, सासो, अपमारो, जरोति एवमादिको न कोचि रोगो उप्पज्जति. न ते खुज्जा वा वामनका वा काणा वा कुणी वा खञ्जा वा पक्खहता वा विकलङ्गा वा विकलिन्द्रिया वा होन्ति. इत्थियोपि तत्थ नातिदीघा नातिरस्सा नातिकिसा नातिथूला नातिकाळा नाच्चोदाता सोभग्गप्पत्तरूपा होन्ति. तथा हि दीघङ्गुली तम्बनखी लम्बत्थना तनुमज्झा पुण्णचन्दमुखी विसालक्खी मुदुगत्ता संहितूरू ओदातदन्ता गम्भीरनाभी तनुजङ्घा दीघनीलवेल्लितकेसी पुथुलसुसोणी नातिलोमानालोमा सुभगा उतुसुखसम्फस्सा सण्हा सखिलसम्भासा नानाभरणविभूसिता विचरन्ति. सब्बदा हि सोळसवस्सुद्देसिका विय होन्ति. पुरिसा च पञ्चवीसतिवस्सुद्देसिका विय, न पुत्तदारेसु रज्जन्ति. अयं तत्थ धम्मता.

सत्ताहिकमेव च तत्थ इत्थिपुरिसा कामरतिया विहरन्ति, ततो वीतरागा यथासकं गच्छन्ति. न तत्थ इध विय गब्भोक्कन्तिमूलकं, गब्भपरिहरणमूलकं , विजायनमूलकं वा दुक्खं होति. रत्तकञ्चुकतो कञ्चनपटिमा विय दारका मातुकुच्छितो अमक्खिता एव सेम्हादिना सुखेनेव निक्खमन्ति, अयं तत्थ धम्मता.

माता पन पुत्तं वा धीतरं वा विजायित्वा तेसं विचरणप्पदेसे ठपेत्वा अनपेक्खा यथारुचि गच्छति. तेसं तत्थ सयितानं ये पस्सन्ति पुरिसा, इत्थियो वा, ते अत्तनो अङ्गुलियो उपनामेन्ति, तेसं कम्मबलेन ततो खीरं पवत्तति, तेन दारका यापेन्ति. एवं पन वड्ढन्ता कतिपयदिवसेहेव लद्धबला हुत्वा दारिका इत्थियो उपगच्छन्ति, दारका पुरिसे. कप्परुक्खतो एव च तेसं तत्थ तत्थ वत्थाभरणानि निप्पज्जन्ति. नानाविरागवण्णविचित्तानि हि सुखुमानि मुदुसुखसम्फस्सानि वत्थानि तत्थ तत्थ कप्परुक्खेसु ओलम्बन्तानि इट्ठन्ति. नानाविधरंसिजालसमुज्जलविविधवण्णरतनविनद्धानि अनेकविधमालाकम्मलताकम्मभित्तिकम्मविचित्तानि सीसूपगगीवूपगहत्थूपगकटूपगपादूपगानि सोवण्णमयानि आभरणानि च कप्परुक्खतो ओलम्बन्ति. तथा वीणामुदिङ्गपणवसम्मताळसङ्खवंसवेताळपरिवानिवल्लकीपभुतिका तूरियभण्डापि ततो ततो ओलम्बन्ति. तत्थ च बहू फलरुक्खा कुम्भमत्तानि फलानि फलन्ति मधुररसानि, यानि परिभुञ्जित्वा ते सत्ताहम्पि खुप्पिपासाहि न बाधीयन्ति. नज्जोपि तत्थ सुविसुद्धजला सुपतित्था रमणीया अकद्दमा वालुकतला नातिसीता नाच्चुण्हा सुरभिगन्धीहि जलजपुप्फेहि सञ्छन्ना सब्बकालं सुरभिं वायन्तियो सन्दन्ति. न तत्थ कण्टकतिणकक्खळगच्छलता होन्ति, अकण्टका पुप्फफलसम्पन्ना एव होन्ति. चन्दननागरुक्खा सयमेव रसं पग्घरन्ति . न्हायितुकामा च नदीतित्थे एकज्झं वत्थाभरणानि ठपेत्वा नदिं ओतरित्वा न्हत्वा उत्तिण्णुत्तिण्णा उपरिट्ठिमं वत्थाभरणं गण्हन्ति, न तेसं एवं होति ‘‘इदं मम, इदं परस्सा’’ति, ततो एव न तेसं कोचि विग्गहो वा विवादो वा. सत्ताहिका एव च नेसं कामरतिकीळा होति, ततो वीतरागा विय विचरन्ति. यत्थ च रुक्खे सयितुकामा होन्ति, तत्थेव सयनं उपलभन्ति. मते च सत्ते दिस्वा न रोदन्ति, न सोचन्ति, तञ्च मण्डयित्वा निक्खिपन्ति. तावदेव च नेसं तथारूपा सकुणा उपगन्त्वा मतं दीपन्तरं नेन्ति. तस्मा सुसानं वा असुचिट्ठानं वा तत्थ नत्थि. न च ततो मता निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जन्ति. ‘‘धम्मतासिद्धस्स पञ्चसीलस्स आनुभावेन ते देवलोके निब्बत्तन्ती’’ति वदन्ति. वस्ससहस्समेव च नेसं सब्बकालं आयुप्पमाणं. सब्बमेतं तेसं पञ्चसीलं विय धम्मतासिद्धं एवाति वेदितब्बं. तत्थाति तस्मिं उत्तरकुरुदीपे.

एकखुरं कत्वाति अनेकसफम्पि एकसफं विय कत्वा, अस्सं विय कत्वाति अत्थो. ‘‘गावि’’न्ति वत्वा पुन ‘‘पसु’’न्ति वुत्तत्ता गावितो इतरो सब्बो चतुप्पदो इध ‘‘पसू’’ति अधिप्पेतोति आह ‘‘ठपेत्वा गावि’’न्ति.

तस्साति गब्भिनित्थिया. पिट्ठि ओनमितुं सहतीति कुच्छिया गरुभारताय तेसं आरुळ्हकाले पिट्ठि ओनमति, तेसं निसज्जं सहति पल्लङ्के निसिन्ना विय होन्ति. सम्मादिट्ठिकेति कम्मपथसम्मादिट्ठिया सम्मादिट्ठिके. एत्थाति जम्बुदीपे. एत्थ हि जनपदवोहारो, न उत्तरकुरुम्हि. तथा हि ‘‘पच्चन्तिममिलक्खुवासिके’’ति च वुत्तं.

तस्स रञ्ञोति वेस्सवणमहाराजस्स. इति सो अत्तानमेव परं विय कत्वा वदति. एसेव नयो परतोपि. बहुविधं नानारतनविचित्तं नानासण्ठानं रथादि दिब्बयानं उपट्ठितमेव होति सुदन्तवाहनयुत्तं, न नेसं यानानं उपट्ठापने उस्सुक्कं आपज्जितब्बं अत्थि. एतानीति हत्थियानादीनि. नेसन्ति वेस्सवणपरिचारिकानं. कप्पितानि हुत्वा उट्ठितानि आरुहितुं उपकप्पनयानानि. निपन्नापि निसिन्नापि विचरन्ति चन्दिमसूरिया विय यथासकं विमानेसु.

नगराअहूति लिङ्गविपल्लासेन वुत्तन्ति आह ‘‘नगरानि भविंसूति अत्थो’’ति. आटानाटा नामाति इत्थिलिङ्गवसेन लद्धनामं नगरं आसि.

तस्मिं ठत्वाति तस्मिं पदेसे परकुसिटनाटानामके नगरे ठत्वा. ततो उजुं उत्तरदिसायं. एतस्साति कसिवन्तनगरस्स. अपरभागे अपरकोट्ठासे, परतो इच्चेव अत्थो.

कुवेरोति तस्स पुरिमजातिसमुदागतं नामन्ति तेनेव पसङ्गेन येनायं सम्पत्ति अधिगता, तदस्स पुब्बकम्मं आचिक्खितुं ‘‘अयं किरा’’तिआदि वुत्तं. उच्छुवप्पन्ति उच्छुसस्सं. अवसेससालाहीति अवसेसयन्तसालाहि, निस्सक्कवचनञ्चेतं. तत्थेवाति पुञ्ञत्थं दिन्नसालायमेव.

पटिएसन्तोति पति पति अत्थे एसन्तो वीमंसन्तो. न केवलं ते वीमंसन्ति एव, अथ खो तमत्थं पतिट्ठापेन्तीति आह ‘‘विसुं विसुं अत्थे उपपरिक्खमाना अनुसासमाना’’ति. यक्खरट्ठिकाति यक्खरट्ठाधिपतिनो. यक्खा च वेस्सवणस्स रञ्ञो निवेसनद्वारे नियुत्ता चाति यक्खदोवारिका, तेसं यक्खदोवारिकानं.

यस्मा धरणीपोरक्खणितो पुराणोदकं भस्सयन्तं हेट्ठा वुट्ठि हुत्वा निक्खमति, तस्मा तं ततो गहेत्वा मेघेहि पवुट्ठं विय होतीति वुत्तं ‘‘यतो पोक्खरणितो उदकं गहेत्वा मेघा पवस्सन्ती’’ति. यतोति यतो धरणीपोक्खरणितो. सभाति यक्खानं उपट्ठानसभा.

तस्मिं ठानेति तस्सा पोक्खरणिया तीरे यक्खानं वसनवने. सदा फलिताति निच्चकालं सञ्जातफला. निच्चपुप्फिताति निच्चं सञ्जातपुप्फा. नानादिजगणायुताति नानाविधेहि दिजगणेहि युत्ता. तेहि पन सकुणसङ्घेहि इतो चितो च सम्पतन्तेहि परिब्भमन्तेहि यस्मा सा पोक्खरणी आकुला विय होति, तस्मा वुत्तं ‘‘विविधपक्खिसङ्घसमाकुला’’ति. कोञ्चसकुणेहीति सारससकुन्तेहि.

‘‘एवं विरवन्तान’’न्ति इमिना तथा वस्सितवसेन ‘‘जीवञ्जीवका’’ति अयं तेसं समञ्ञाति दस्सेति. उट्ठवचित्तकाति एत्थापि एसेव नयो. तेनाह ‘‘एवं वस्समाना’’ति. पोक्खरसातकाति पोक्खरसण्ठानताय ‘‘पोक्खरसातका’’ति एवं लद्धनामा.

सब्बकालंसोभतीति सब्बउतूसु सोभति, न तस्सा हेमन्तादिवसेन सोभाविरतो अत्थि. एवंभूता च निच्चं पुप्फितजलजथलजपुप्फताय, फलभारभरितरुक्खपरिवारितताय, अट्ठङ्गसमन्नागतसलिलताय च निरन्तरं सोभति.

२८२. परिकम्मन्ति पुब्बुपचारं. परिसोधेत्वाति एकक्खरस्सापि अविराधनवसेन आचरियसन्तिके सब्बं सोधेत्वा. सुट्ठु उग्गहिताति परिमण्डलपदब्यञ्जनाय पोरिया वाचाय विस्सट्ठाय अनेलगळाय अत्थस्स विञ्ञापनीया सम्मदेव उग्गहिता. तथा हि ‘‘अत्थञ्च ब्यञ्जनञ्च परिसोधेत्वा’’ति वुत्तं. अत्थं जानतो एव हि ब्यञ्जनं परिसुज्झति, नो अजानतो. पदब्यञ्जनानीति पदञ्चेव ब्यञ्जनञ्च अहापेत्वा. एवञ्हि परिपुण्णा नाम होतीति. विसंवादेत्वाति अञ्ञथा कत्वा. तेजवन्तं न होति विरज्झनतो चेव विम्हयत्थभावतो च. सब्बसोति अनवसेसतो आदिमज्झपरियोसानतो. तेजवन्तं होतीति सभावनिरुत्तिं अविराधेत्वा सुप्पवत्तिभावेन साधनतो. एवं पयोगविपत्तिं पहाय पयोगसम्पत्तिया सति परित्तस्स अत्थसाधकतं दस्सेत्वा इदानि अज्झासयविपत्तिं पहाय अज्झासयसम्पत्तिया अत्थसाधकतं दस्सेतुं ‘‘लाभहेतू’’तिआदि वुत्तं. इदं परित्तभणनं सत्तानं अनत्थपटिबाहनहेतूति तस्स ञाणकरुणापुब्बकता निस्सरणपक्खो. मेत्तं पुरेचारिकं कत्वाति मेत्तामनसिकारेन सत्तेसु हितफरणं पुरक्खत्वा.

‘‘वत्थुं वा’’तिआदि पुब्बे चतुपरिसमज्झे कताय साधनाय भगवतो पवेदनं. घरवत्थुन्ति वसनगेहं. निबद्धवासन्ति परगेहेपि नेवासिकभावेन वासं न लभेय्य, यं पन महाराजानं, यक्खसेनापतीनञ्च अजानन्तानंयेव कदाचि वसित्वा गमनं, तं अप्पमाणन्ति अधिप्पायो. समितिन्ति यक्खादिसमागमं. कामं पाळियं ‘‘न मे सो’’ति आगतं, इतरेसम्पि पन महाराजानमत्तना एकज्झासयताय तेसम्पि अज्झासयं हदये ठपेत्वा वेस्सवणो तथा अवोच. कञ्ञं अनु अनु वहितुं अयुत्तो अनावय्हो, सब्बकालं कञ्ञं लद्धुं अयुत्तोति अत्थो, तं अनावय्हं. तेनाह ‘‘न आवाहयुत्त’’न्ति. न विवय्हन्ति अविवय्हं, कञ्ञं गहेतुमयुत्तन्ति अत्थो. तेनाह ‘‘न विवाहयुत्त’’न्ति. आहितो अहंमानो एत्थाति अत्ता, अत्तभावो. अत्ता विसयभूतो एतासं अत्थीति अत्ता, परिभासा, ताहि. परियत्तं कत्वा वचनेन परिपुण्णाहि. यथा यक्खा अक्कोसितब्बा, एवं पवत्ता अक्कोसा यक्खअक्कोसा नाम, तेहि. ते पन ‘‘कळारक्खि कळारदन्ता काळवण्णा’’ति एवं आदयो.

विरुद्धाति विरुज्झनका परेहि विरोधिनो. रभसाति सारम्भकाति अधिप्पायो. तेनाह ‘‘करणुत्तरिया’’ति. रभसाति वा साहसिका. सामिनो मनसो अस्सवाति मनस्सा, किङ्करा. ये हि ‘‘किं करोमि भद्दन्ते’’ति सामिकस्स वसे वत्तन्ति, ते एवं वुच्चन्ति. तेन वुत्तं ‘‘यक्खसेनापतीनं ये मनस्सा, तेस’’न्ति. आणाय अवरोधितुपचारा अवरुद्धा, ते पन आणावतो पच्चत्थिका नाम होन्तीति ‘‘पच्चामित्ता वेरिनो’’ति वुत्तं. उज्झापेतब्बन्ति हेट्ठा कत्वा चिन्तापेतब्बं, तं पन उज्झापनं तेसं नीचकिरियाय जानापनं होतीति आह ‘‘जानापेतब्बा’’ति.

परित्तपरिकम्मकथावण्णना

परित्तस्स परिकम्मं कथेतब्बन्ति आटानाटियपरित्तस्स परिकम्मं पुब्बुपचारट्ठानियं मेत्तसुत्तादि कथेतब्बं. एवञ्हि तं लद्धासेवनं हुत्वा तेजवन्तं होति. तेनाह ‘‘पठममेव ही’’तिआदि. पिट्ठं वा मंसं वाति वा-सद्दो अनियमत्थो, तेन मच्छघतसूपादिं सङ्गण्हाति. ओतारं लभन्ति अत्तना पियायितब्बआहारवसेन पियायितब्बट्ठानवसेन च. ‘‘परित्त…पे… निसीदितब्ब’’न्ति इमिनाव परित्तकारकस्स भिक्खुनो परिसुद्धिपि इच्छितब्बाति दस्सेति.

‘‘परित्तकारको…पे… सम्परिवारितेना’’ति इदं परित्तकरणे बाहिररक्खासंविधानं. ‘‘मेत्तचित्तं …पे… कातब्ब’’न्ति इदं अब्भन्तररक्खा उभयतो रक्खासंविधानं. एवञ्हि अमनुस्सा परित्तकरणस्स अन्तरायं कातुं न विसहन्ति. मङ्गलकथा वत्तब्बा पुब्बुपचारवसेन. सब्बसन्निपातोति तस्मिं विहारे, तस्मिं वा गामखेत्ते सब्बेसं भिक्खूनं सन्निपातो. घोसेतब्बो,‘‘चेतियङ्गणे सब्बेहि सन्निपतितब्ब’’न्ति. अनागन्तुं नाम न लब्भति अमनुस्सेन बुद्धाणाभयेन, राजाणाभयेन च. गहितकापदेसेन अमनुस्सोव पुच्छितो होतीति आह ‘‘अमनुस्सग्गहितको ‘त्वं को नामा’ति पुच्छितब्बो’’ति. मालागन्धादीसु पूजनत्थं विनियुञ्जियमानेसु. पत्तीति तुय्हं पत्तिदानं. पिण्डपाते पत्तीति पिण्डपाते दिय्यमाने पत्तिदानं. देवतानन्ति यक्खसेनापतीनं. परित्तं भणितब्बन्ति एत्थापि ‘‘मेत्तचित्तं पुरेचारिकं कत्वा’’ति च ‘‘मङ्गलकथा वत्तब्बा’’ति च ‘‘विहारस्स उपवने’’ति एवमादि च सब्बं गिहीनं परित्तकरणे वुत्तं परिकम्मं कातब्बमेव.

सरीरे अधिमुच्चतीति सरीरं अनुपविसित्वा विय आविसन्तो यथा गहितकस्स वसेन न वत्तति, अत्तनो एव वसेन वत्तति, एवं अधिमुच्चति अधिट्ठहित्वा तिट्ठति. तेनाह ‘‘आविसतीतितस्सेव वेवचन’’न्ति. लग्गतीति तत्थेव लग्गो अल्लीनो होति. तेनाह ‘‘न अपेती’’ति. रोगंवड्ढेन्तोति धातूनं समभावेन वत्तितुं अप्पदानवसेन उप्पन्नं रोगं वड्ढेन्तो. धातूनं विसमभावापत्तिया च आहारस्स च अरुच्चनेन गहितकस्स सरीरे लोहितं सुस्सति, मंसं मिलायति, तं पनस्स यक्खो धातुक्खोभनिमित्तताय करोन्तो विय होतीति वुत्तं ‘‘अप्पमंसलोहितं करोन्तो’’ति.

२८३. तेसं नामानि इन्दादिनामभावेन वोहरितब्बतो. ततोति ततो आरोचनतो परं. तेति यक्खसेनापतयो. ओकासो न भविस्सतीति भिक्खुभिक्खुनियो, उपासकउपासिकायो विहेठेतुं अवसरो न भविस्सति सम्मदेव आरक्खाय विहितत्ताति.

आटानाटियसुत्तवण्णनाय लीनत्थप्पकासना.