📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

दीघनिकाये

सीलक्खन्धवग्गअभिनवटीका

गन्थारम्भकथा

यो देसेत्वान सद्धम्मं, गम्भीरं दुद्दसं वरं;

दीघदस्सी चिरं कालं, पतिट्ठापेसि सासनं.१.

विनेय्यज्झासये छेकं, महामतिं महादयं;

नत्वान तं ससद्धम्मगणं गारवभाजनं.२.

सङ्गीतित्तयमारुळ्हा, दीघागमवरस्स या;

संवण्णना या च तस्सा, वण्णना साधुवण्णिता. ३.

आचरियधम्मपाल- त्थेरेनेवाभिसङ्खता;

सम्मा निपुणगम्भीर-दुद्दसत्थप्पकासना.४.

कामञ्च सा तथाभूता, परम्पराभता पन;

पाठतो अत्थतो चापि, बहुप्पमादलेखना.५.

सङ्खेपत्ता च सोतूहि, सम्मा ञातुं सुदुक्करा;

तस्मा सब्रह्मचारीनं, याचनं समनुस्सरं.६.

यो’नेकसेतनागिन्दो, राजा नानारट्ठिस्सरो;

सासनसोधने दळ्हं, सदा उस्साहमानसो.७.

तं निस्साय ‘‘ममेसोपि, सत्थुसासनजोतने;

अप्पेव नामुपत्थम्भो, भवेय्या’’ति विचिन्तयं.८.

वण्णनं आरभिस्सामि, साधिप्पायमहापयं;

अत्थं तमुपनिस्साय, अञ्ञञ्चापि यथारहं.९.

चक्काभिवुड्ढिकामानं, धीरानं चित्ततोसनं;

साधुविलासिनिं नाम, तं सुणाथ समाहिताति. १०.

गन्थारम्भकथावण्णना

नानानयनिपुणगम्भीरविचित्रसिक्खत्तयसङ्गहस्स बुद्धानुबुद्धसंवण्णितस्स सद्धावहगुणसम्पन्नस्स दीघागमवरस्स गम्भीरदुरनुबोधत्थदीपकं संवण्णनमिमं करोन्तो सकसमयसमयन्तरगहनज्झोगाहनसमत्थो महावेय्याकरणोयमाचरियो संवण्णनारम्भे रतनत्तयपणामपयोजनादिविधानानि करोन्तो पठमं ताव रतनत्तयपणामं कातुं ‘‘करुणासीतलहदय’’न्तिआदिमाह. एत्थ च संवण्णनारम्भे रतनत्तयपणामकरणप्पयोजनं तत्थ तत्थ बहुधा पपञ्चेन्ति आचरिया. तथा हि वण्णयन्ति –

‘‘संवण्णनारम्भे सत्थरि पणामकरणं धम्मस्स स्वाक्खातभावेन सत्थरि पसादजननत्थं, सत्थु च अवितथदेसनभावप्पकासनेन धम्मे पसादजननत्थं. तदुभयप्पसादा हि महतो अत्थस्स सिद्धि होती’’ति (ध. स. टी. १-१).

अथ वा ‘‘रतनत्तयपणामवचनं अत्तनो रतनत्तयप्पसादस्स विञ्ञापनत्थं, तं पन विञ्ञूनं चित्ताराधनत्थं, तं अट्ठकथाय गाहणत्थं, तं सब्बसम्पत्तिनिप्फादनत्थ’’न्ति. अथ वा ‘‘संवण्णनारम्भे रतनत्तयवन्दना संवण्णेतब्बस्स धम्मस्स पभवनिस्सयविसुद्धिपटिवेदनत्थं, तं पन धम्मसंवण्णनासु विञ्ञूनं बहुमानुप्पादनत्थं, तं सम्मदेव तेसं उग्गहणधारणादिक्कमलद्धब्बाय सम्मापटिपत्तिया सब्बहितसुखनिप्फादनत्थ’’न्ति. अथ वा ‘‘मङ्गलभावतो, सब्बकिरियासु पुब्बकिच्चभावतो, पण्डितेहि समाचरितभावतो, आयतिं परेसं दिट्ठानुगतिआपज्जनतो च संवण्णनायं रतनत्तयपणामकिरिया’’ति. अथ वा ‘‘चतुगम्भीरभावयुत्तं धम्मविनयं संवण्णेतुकामस्स महासमुद्दं ओगाहन्तस्स विय पञ्ञावेय्यत्तियसमन्नागतस्सापि महन्तं भयं सम्भवति, भयक्खयावहञ्चेतं रतनत्तयगुणानुस्सरणजनितं पणामपूजाविधानं, ततो च संवण्णनायं रतनत्तयपणामकिरिया’’ति. अथ वा ‘‘असत्थरिपि सत्थाभिनिवेसस्स लोकस्स यथाभूतं सत्थरि एव सम्मासम्बुद्धे सत्थुसम्भावनत्थं, असत्थरि च सत्थुसम्भावनपरिच्चजापनत्थं, ‘तथागतप्पवेदितं धम्मविनयं परियापुणित्वा अत्तनो दहती’ति (पारा. १९५) च वुत्तदोसपरिहरणत्थं संवण्णनायं पणामकिरिया’’ति. अथ वा ‘‘बुद्धस्स भगवतो पणामविधानेन सम्मासम्बुद्धभावाधिगमाय बुद्धयानं पटिपज्जन्तानं उस्साहजननत्थं, सद्धम्मस्स च पणामविधानेन पच्चेकबुद्धभावाधिगमाय पच्चेकबुद्धयानं पटिपज्जन्तानं उस्साहजननत्थं, सङ्घस्स च पणामविधानेन परमत्थसङ्घभावाधिगमाय सावकयानं पटिपज्जन्तानं उस्साहजननत्थं संवण्णनायं पणामकिरिया’’ति. अथ वा ‘‘मङ्गलादिकानि सत्थानि अनन्तरायानि, चिरट्ठितिकानि, बहुमतानि च भवन्तीति एवंलद्धिकानं चित्तपरितोसनत्थं संवण्णनायं पणामकिरिया’’ति. अथ वा ‘‘सोतुजनानं यथावुत्तपणामेन अनन्तरायेन उग्गहणधारणादिनिप्फादनत्थं संवण्णनायं पणामकिरिया. सोतुजनानुग्गहमेव हि पधानं कत्वा आचरियेहि संवण्णनारम्भे थुतिपणामपरिदीपकानि वाक्यानि निक्खिपीयन्ति, इतरथा विनापि तं निक्खेपं कायमनोपणामेनेव यथाधिप्पेतप्पयोजनसिद्धितो किमेतेन गन्थगारवकरणेना’’ति च एवमादिना. मयं पन इधाधिप्पेतमेव पयोजनं दस्सयिस्साम, तस्मा संवण्णनारम्भे रतनत्तयपणामकरणं यथापटिञ्ञातसंवण्णनाय अनन्तरायेन परिसमापनत्थन्ति वेदितब्बं. इदमेव च पयोजनं आचरियेन इधाधिप्पेतं. तथा हि वक्खति ‘‘इति मे पसन्नमतिनो …पे… तस्सानुभावेना’’ति. रतनत्तयपणामकरणञ्हि यथापटिञ्ञातसंवण्णनाय अनन्तरायेन परिसमापनत्थं रतनत्तयपूजाय पञ्ञापाटवभावतो, ताय च पञ्ञापाटवं रागादिमलविधमनतो. वुत्तञ्हेतं –

‘‘यस्मिं महानाम समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति, उजुगतमेवस्स तस्मिं समये चित्तं होती’’तिआदि (अ. नि. ६.१०; अ. नि. ११.११).

तस्मा रतनत्तयपूजाय विक्खालितमलाय पञ्ञाय पाटवसिद्धि. अथ वा रतनत्तयपूजाय पञ्ञापदट्ठानसमाधिहेतुत्ता पञ्ञापाटवं. वुत्तञ्हेतं –

‘‘उजुगतचित्तो खो पन महानाम अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मोपसंहितं पामोज्जं, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदयति, सुखिनो चित्तं समाधियती’’ति (अ. नि. ६.१०; अ. नि. ११.११).

समाधिस्स च पञ्ञाय पदट्ठानभावो ‘‘समाहितो यथाभूतं पजानाती’’ति (सं. नि. ३.५; ४.९९; ५.१०७१; नेत्ति. ४०; पेटको. ६६; मि. प. १४) वुत्तोयेव. ततो एवं पटुभूताय पञ्ञाय खेदमभिभुय्य पटिञ्ञातं संवण्णनं समापयिस्सति. तेन वुत्तं ‘‘रतनत्तयपणामकरणञ्हि…पे… पञ्ञापाटवभावतो’’ति. अथ वा रतनत्तयपूजाय आयुवण्णसुखबलवड्ढनतो अनन्तरायेन परिसमापनं वेदितब्बं. रतनत्तयपणामेन हि आयुवण्णसुखबलानि वड्ढन्ति. वुत्तञ्हेतं –

‘‘अभिवादनसीलिस्स, निच्चं वुड्ढापचायिनो;

चत्तारो धम्मा वड्ढन्ति, आयु वण्णो सुखं बल’’न्ति. (ध. प. १०९);

ततो आयुवण्णसुखबलवुद्धिया होत्वेव कारियनिट्ठानन्ति वुत्तं ‘‘रतनत्तयपूजाय आयु…पे… वेदितब्ब’’न्ति. अथ वा रतनत्तयपूजाय पटिभानापरिहानावहत्ता अनन्तरायेन परिसमापनं वेदितब्बं. अपरिहानावहा हि रतनत्तयपूजा. वुत्तञ्हेतं –

‘‘सत्तिमे भिक्खवे, अपरिहानीया धम्मा, कतमे सत्त? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, समाधिगारवता, कल्याणमित्तता, सोवचस्सता’’ति (अ. नि. ७.३४) ततो पटिभानापरिहानेन होत्वेव यथापटिञ्ञातपरिसमापनन्ति वुत्तं ‘‘रतनत्तय…पे… वेदितब्ब’’न्ति. अथ वा पसादवत्थूसु पूजाय पुञ्ञातिसयभावतो अनन्तरायेन परिसमापनं वेदितब्बं. पुञ्ञातिसया हि पसादवत्थूसु पूजा. वुत्तञ्हेतं –

‘‘पूजारहे पूजयतो, बुद्धे यदिव सावके;

पपञ्चसमतिक्कन्ते, तिण्णसोकपरिद्दवे.

ते तादिसे पूजयतो, निब्बुते अकुतोभये;

न सक्का पुञ्ञं सङ्खातुं, इमेत्तमपि केनची’’ति. (खु. पा. १९६; अप. १.१०.२);

पुञ्ञातिसयो च यथाधिप्पेतपरिसमापनुपायो. यथाह –

‘‘एस देवमनुस्सानं, सब्बकामददो निधि;

यं यदेवाभिपत्थेन्ति, सब्बमेतेन लब्भती’’ति. (खु. पा. ८.१०);

उपायेसु च पटिपन्नस्स होत्वेव कारियनिट्ठानन्ति वुत्तं ‘‘पसादवत्थूसु…पे… वेदितब्ब’’न्ति. एवं रतनत्तयपूजा निरतिसयपुञ्ञक्खेत्तसम्बुद्धिया अपरिमेय्यप्पभावो पुञ्ञातिसयोति बहुविधन्तरायेपि लोकसन्निवासे अन्तरायनिबन्धनसकलसंकिलेसविद्धंसनाय पहोति, भयादिउपद्दवञ्च निवारेति. तस्मा सुवुत्तं ‘‘संवण्णनारम्भे रतनत्तयपणामकरणं यथापटिञ्ञातसंवण्णनाय अनन्तरायेन परिसमापनत्थन्ति वेदितब्ब’’न्ति.

एवं पन सपयोजनं रतनत्तयपणामं कत्तुकामो बुद्धरतनमूलकत्ता सेसरतनानं पठमं तस्स पणामं कातुमाह – ‘‘करुणासीतलहदयं…पे… गतिविमुत्त’’न्ति. बुद्धरतनमूलकानि हि धम्मसङ्घरतनानि, तेसु च धम्मरतनमूलकं सङ्घरतनं, तथाभावो च ‘‘पुण्णचन्दो विय भगवा, चन्दकिरणनिकरो विय तेन देसितो धम्मो, चन्दकिरणसमुप्पादितपीणितो लोको विय सङ्घो’’ति एवमादीहि अट्ठकथायमागतउपमाहि विभावेतब्बो. अथ वा सब्बसत्तानं अग्गोति कत्वा पठमं बुद्धो, तप्पभवतो, तदुपदेसिततो च तदनन्तरं धम्मो, तस्स धम्मस्स साधारणतो , तदासेवनतो च तदनन्तरं सङ्घो वुत्तो. ‘‘सब्बसत्तानं वा हिते विनियोजकोति कत्वा पठमं बुद्धो, सब्बसत्तहितत्ता तदनन्तरं धम्मो, हिताधिगमाय पटिपन्नो अधिगतहितो चाति कत्वा तदनन्तरं सङ्घो वुत्तो’’ति अट्ठकथागतनयेन अनुपुब्बता वेदितब्बा.

बुद्धरतनपणामञ्च करोन्तो केवलपणामतो थोमनापुब्बङ्गमोवसातिसयोति ‘‘करुणासीतलहदय’’न्तिआदिपदेहि थोमनापुब्बङ्गमतं दस्सेति. थोमनापुब्बङ्गमेन हि पणामेन सत्थु गुणातिसययोगो, ततो चस्स अनुत्तरवन्दनीयभावो, तेन च अत्तनो पणामस्स खेत्तङ्गतभावो, तेन चस्स खेत्तङ्गतस्स पणामस्स यथाधिप्पेतनिप्फत्तिहेतुभावो दस्सितोति. थोमनापुब्बङ्गमतञ्च दस्सेन्तो यस्सा संवण्णनं कत्तुकामो, सा सुत्तन्तदेसना करुणापञ्ञाप्पधानायेव, न विनयदेसना विय करुणाप्पधाना, नापि अभिधम्मदेसना विय पञ्ञाप्पधानाति तदुभयप्पधानमेव थोमनमारभति. एसा हि आचरियस्स पकति, यदिदं आरम्भानुरूपथोमना. तेनेव च विनयदेसनाय संवण्णनारम्भे ‘‘यो कप्पकोटीहिपि…पे… महाकारुणिकस्स तस्सा’’ति (पारा. अट्ठ. गन्थारम्भकथा) करुणाप्पधानं, अभिधम्मदेसनाय संवण्णनारम्भे ‘‘करुणा विय…पे… यथारुची’’ति (ध. स. अट्ठ. १) पञ्ञाप्पधानञ्च थोमनमारद्धं. विनयदेसना हि आसयादिनिरपेक्खकेवलकरुणाय पाकतिकसत्तेनापि असोतब्बारहं सुणन्तो, अपुच्छितब्बारहं पुच्छन्तो, अवत्तब्बारहञ्च वदन्तो सिक्खापदं पञ्ञपेसीति करुणाप्पधाना. तथा हि उक्कंसपरियन्तगतहिरोत्तप्पोपि भगवा लोकियसाधुजनेहिपि परिहरितब्बानि ‘‘सिखरणी, सम्भिन्ना’’तिआदिवचनानि, (पारा. १८५) यथापराधञ्च गरहवचनानि महाकरुणासञ्चोदितमानसो महापरिसमज्झे अभासि, तंतंसिक्खापदपञ्ञत्ति कारणापेक्खाय च वेरञ्जादीसु सारीरिकं खेदमनुभोसि. तस्मा किञ्चापि भूमन्तरपच्चयाकारसमयन्तरकथानं विय विनयपञ्ञत्तियापि समुट्ठापिका पञ्ञा अनञ्ञसाधारणताय अतिसयकिच्चवती, करुणाय किच्चं पन ततोपि अधिकन्ति विनयदेसनाय करुणाप्पधानता वुत्ता. करुणाब्यापाराधिकताय हि देसनाय करुणापधानता, अभिधम्मदेसना पन केवलपञ्ञाप्पधाना परमत्थधम्मानं यथासभावपटिवेधसमत्थाय पञ्ञाय तत्थ सातिसयप्पवत्तितो. सुत्तन्तदेसना पन करुणापञ्ञाप्पधाना तेसं तेसं सत्तानं आसयानुसयाधिमुत्तिचरितादिभेदपरिच्छिन्दनसमत्थाय पञ्ञाय सत्तेसु च महाकरुणाय तत्थ सातिसयप्पवत्तितो. सुत्तन्तदेसनाय हि महाकरुणाय समापत्तिबहुलो विनेय्यसन्ताने तदज्झासयानुलोमेन गम्भीरमत्थपदं पतिट्ठपेसि. तस्मा आरम्भानुरूपं करुणापञ्ञाप्पधानमेव थोमनं कतन्ति वेदितब्बं, अयमेत्थ समुदायत्थो.

अयं पन अवयवत्थो – किरतीति करुणा, परदुक्खं विक्खिपति पच्चयवेकल्लकरणेन अपनेतीति अत्थो. दुक्खितेसु वा किरियति पसारियतीति करुणा. अथ वा किणातीति करुणा, परदुक्खे सति कारुणिकं हिंसति विबाधति, परदुक्खं वा विनासेतीति अत्थो. परदुक्खे सति साधूनं कम्पनं हदयखेदं करोतीति वा करुणा. अथ वा कमिति सुखं, तं रुन्धतीति करुणा. एसा हि परदुक्खापनयनकामतालक्खणा अत्तसुखनिरपेक्खताय कारुणिकानं सुखं रुन्धति विबन्धतीति, सब्बत्थ सद्दसत्थानुसारेन पदनिप्फत्ति वेदितब्बा. उण्हाभितत्तेहि सेवीयतीति सीतं, उण्हाभिसमनं. तं लाति गण्हातीति सीतलं, ‘‘चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामी’’ति (सं. नि. १.२४६; सु. नि. आळवकसुत्त) एत्थ उरो ‘‘हदय’’न्ति वुत्तं, ‘‘वक्कं हदय’’न्ति (म. नि. १.११०; २.११४; ३.१५४) एत्थ हदयवत्थु, ‘‘हदया हदयं मञ्ञे अञ्ञाय तच्छती’’ति (म. नि. १.६३) एत्थ चित्तं, इधापि चित्तमेव अब्भन्तरट्ठेन हदयं. अत्तनो सभावं वा हरतीति हदयं, र-कारस्स द-कारं कत्वाति नेरुत्तिका. करुणाय सीतलं हदयमस्साति करुणासीतलहदयो, तं करुणासीतलहदयं.

कामञ्चेत्थ परेसं हितोपसंहारसुखादिअपरिहानिज्झानसभावताय, ब्यापादादीनं उजुविपच्चनीकताय च सत्तसन्तानगतसन्तापविच्छेदनाकारप्पवत्तिया मेत्तामुदितानम्पि चित्तसीतलभावकारणता उपलब्भति, तथापि परदुक्खापनयनाकारप्पवत्तिया परूपतापासहनरसा अविहिंसाभूता करुणाव विसेसेन भगवतो चित्तस्स चित्तपस्सद्धि विय सीतिभावनिमित्तन्ति तस्सायेव चित्तसीतलभावकारणता वुत्ता. करुणामुखेन वा मेत्तामुदितानम्पि हदयसीतलभावकारणता वुत्ताति दट्ठब्बं. न हि सब्बत्थ निरवसेसत्थो उपदिसीयति, पधानसहचरणाविनाभावादिनयेहिपि यथालब्भमानं गय्हमानत्ता. अपिचेत्थ तंसम्पयुत्तञाणस्स छअसाधारणञाणपरियापन्नताय असाधारणञाणविसेसनिबन्धनभूता सातिसयं, निरवसेसञ्च सब्बञ्ञुतञ्ञाणं विय सविसयब्यापिताय महाकरुणाभावमुपगता अनञ्ञसाधारणसातिसयभावप्पत्ता करुणाव हदयसीतलत्तहेतुभावेन वुत्ता. अथ वा सतिपि मेत्तामुदितानं परेसं हितोपसंहारसुखादिअपरिहानिज्झानसभावताय सातिसये हदयसीतलभावनिबन्धनत्ते सकलबुद्धगुणविसेसकारणताय तासम्पि कारणन्ति करुणाय एव हदयसीतलभावकारणता वुत्ता. करुणानिदाना हि सब्बेपि बुद्धगुणा. करुणानुभावनिब्बापियमानसंसारदुक्खसन्तापस्स हि भगवतो परदुक्खापनयनकामताय अनेकानिपि कप्पानमसङ्ख्येय्यानि अकिलन्तरूपस्सेव निरवसेसबुद्धकरधम्मसम्भरणनिरतस्स समधिगतधम्माधिपतेय्यस्स च सन्निहितेसुपि सत्तसङ्घातसमुपनीतहदयूपतापनिमित्तेसु न ईसकम्पि चित्तसीतिभावस्स अञ्ञथत्तमहोसीति. तीसु चेत्थ विकप्पेसु पठमे विकप्पे अविसेसभूता बुद्धभूमिगता, दुतिये तथेव महाकरुणाभावूपगता, ततिये पठमाभिनीहारतो पट्ठाय तीसुपि अवत्थासु पवत्ता भगवतो करुणा सङ्गहिताति दट्ठब्बं.

पजानातीति पञ्ञा, यथासभावं पकारेहि पटिविज्झतीति अत्थो. पञ्ञपेतीति वा पञ्ञा, तं तदत्थं पाकटं करोतीति अत्थो. सायेव ञेय्यावरणप्पहानतो पकारेहि धम्मसभावजोतनट्ठेन पज्जोतोति पञ्ञापज्जोतो. पञ्ञवतो हि एकपल्लङ्केनपि निसिन्नस्स दससहस्सिलोकधातु एकपज्जोता होति. वुत्तञ्हेतं भगवता ‘‘चत्तारोमे भिक्खवे, पज्जोता. कतमे चत्तारो? चन्दपज्जोतो, सूरियपज्जोतो, अग्गिपज्जोतो, पञ्ञापज्जोतो, इमे खो भिक्खवे, चत्तारो पज्जोता. एतदग्गं भिक्खवे, इमेसं चतुन्नं पज्जोतानं यदिदं पञ्ञापज्जोतो’’ति (अ. नि. ४.१४५). तेन विहतो विसेसेन समुग्घाटितोति पञ्ञापज्जोतविहतो, विसेसता चेत्थ उपरि आवि भविस्सति. मुय्हन्ति तेन, सयं वा मुय्हति, मुय्हनमत्तमेव वा तन्ति मोहो, अविज्जा. स्वेव विसयसभावपटिच्छादनतो अन्धकारसरिक्खताय तमो वियाति मोहतमो. सतिपि तमसद्दस्स सदिसकप्पनमन्तरेन अविज्जावाचकत्ते मोहसद्दसन्निधानेन तब्बिसेसकतावेत्थ युत्ताति सदिसकप्पना. पञ्ञापज्जोतविहतो मोहतमो यस्साति पञ्ञापज्जोतविहतमोहतमो, तं पञ्ञापज्जोतविहतमोहतमं.

ननु च सब्बेसम्पि खीणासवानं पञ्ञापज्जोतेन अविज्जन्धकारहतता सम्भवति, अथ कस्मा अञ्ञसाधारणाविसेसगुणेन भगवतो थोमना वुत्ताति? सवासनप्पहानेन अनञ्ञसाधारणविसेसतासम्भवतो. सब्बेसम्पि हि खीणासवानं पञ्ञापज्जोतहताविज्जन्धकारत्तेपि सति सद्धाधिमुत्तेहि विय दिट्ठिप्पत्तानं सावकपच्चेकबुद्धेहि सम्मासम्बुद्धानं सवासनप्पहानेन किलेसप्पहानस्स विसेसो विज्जतेवाति. अथ वा परोपदेसमन्तरेन अत्तनो सन्ताने अच्चन्तं अविज्जन्धकारविगमस्स निप्फादितत्ता (निब्बत्तितत्ता म. नि. टी. १.१), तत्थ च सब्बञ्ञुताय बलेसु च वसीभावस्स समधिगतत्ता, परसन्ततियञ्च धम्मदेसनातिसयानुभावेन सम्मदेव तस्स पवत्तितत्ता, भगवायेव विसेसतो पञ्ञापज्जोतविहतमोहतमभावेन थोमेतब्बोति. इमस्मिञ्च अत्थविकप्पे पञ्ञापज्जोतपदेन ससन्तानगतमोहविधमना पटिवेधपञ्ञा चेव परसन्तानगतमोहविधमना देसनापञ्ञा च सामञ्ञनिद्देसेन, एकसेसनयेन वा सङ्गहिता. न तु पुरिमस्मिं अत्थविकप्पे विय पटिवेधपञ्ञायेवाति वेदितब्बं.

अपरो नयो – भगवतो ञाणस्स ञेय्यपरियन्तिकत्ता सकलञेय्यधम्मसभावावबोधनसमत्थेन अनावरणञाणसङ्खातेन पञ्ञापज्जोतेन सकलञेय्यधम्मसभावच्छादकमोहतमस्स विहतत्ता अनावरणञाणभूतेन अनञ्ञसाधारणपञ्ञापज्जोतविहतमोहतमभावेन भगवतो थोमना वेदितब्बा. इमस्मिं पन अत्थविकप्पे मोहतमविधमनन्ते अधिगतत्ता अनावरणञाणं कारणूपचारेन सकसन्ताने मोहतमविधमनन्ति वेदितब्बं. अभिनीहारसम्पत्तिया सवासनप्पहानमेव हि किलेसानं ञेय्यावरणप्पहानन्ति, परसन्ताने पन मोहतमविधमनस्स कारणभावतो फलूपचारेन अनावरणञाणमेव मोहतमविधमनन्ति वुच्चति. अनावरणञाणन्ति च सब्बञ्ञुतञ्ञाणमेव, येन धम्मदेसनापच्चवेक्खणानि करोति. तदिदञ्हि ञाणद्वयं अत्थतो एकमेव. अनवसेससङ्खतासङ्खतसम्मुतिधम्मारम्मणताय सब्बञ्ञुतञ्ञाणं तत्थावरणाभावतो निस्सङ्गचारमुपादाय अनावरणञाणन्ति, विसयप्पवत्तिमुखेन पन अञ्ञेहि असाधारणभावदस्सनत्थं द्विधा कत्वा छळासाधारणञाणभेदे वुत्तं.

किं पनेत्थ कारणं अविज्जासमुग्घातोयेवेको पहानसम्पत्तिवसेन भगवतो थोमनाय गय्हति, न पन सातिसयं निरवसेसकिलेसप्पहानन्ति? वुच्चते – तप्पहानवचनेनेव हि तदेकट्ठताय सकलसंकिलेससमुग्घातस्स जोतितभावतो निरवसेसकिलेसप्पहानमेत्थ गय्हति. न हि सो संकिलेसो अत्थि, यो निरवसेसाविज्जासमुग्घातनेन न पहीयतीति. अथ वा सकलकुसलधम्मुप्पत्तिया, संसारनिवत्तिया च विज्जा विय निरवसेसाकुसलधम्मुप्पत्तिया, संसारप्पवत्तिया च अविज्जायेव पधानकारणन्ति तब्बिघातवचनेनेव सकलसंकिलेससमुग्घातवचनसिद्धितो सोयेवेको गय्हतीति. अथ वा सकलसंकिलेसधम्मानं मुद्धभूतत्ता अविज्जाय तं समुग्घातोयेवेको गय्हति. यथाह –

‘‘अविज्जा मुद्धाति जानाहि, विज्जा मुद्धाधिपातिनी;

सद्धासतिसमाधीहि, छन्दवीरियेन संयुता’’ति. (सु. नि. १०३२; चूळ. नि. ५१);

सनरामरलोकगरुन्ति एत्थ पन पठमपकतिया अविभागेन सत्तोपि नरोति वुच्चति, इध पन दुतियपकतिया मनुजपुरिसोयेव, इतरथा लोकसद्दस्स अवत्तब्बता सिया. ‘‘यथा हि पठमपकतिभूतो सत्तो इतराय पकतिया सेट्ठट्ठेन पुरे उच्चट्ठाने सेति पवत्ततीति पुरिसोति वुच्चति, एवं जेट्ठभावं नेतीति नरोति. पुत्तभातुभूतोपि हि पुग्गलो मातुजेट्ठभगिनीनं पितुट्ठाने तिट्ठति, पगेव भत्तुभूतो इतरास’’न्ति (वि. अट्ठ. ४३-४६) नावाविमानवण्णनायं वुत्तं. एकसेसप्पकप्पनेन पुथुवचनन्तविग्गहेन वा नरा, मरणं मरो, सो नत्थि येसन्ति अमरा, सह नरेहि, अमरेहि चाति सनरामरो.गरति उग्गच्छति उग्गतो पाकटो भवतीति गरु, गरसद्दो हि उग्गमे. अपिच पासाणच्छत्तं विय भारियट्ठेन ‘‘गरू’’ति वुच्चति.

मातापिताचरियेसु , दुज्जरे अलहुम्हि च;

महन्ते चुग्गते चेव, निछेकादिकरेसु च;

तथा वण्णविसेसेसु, गरुसद्दो पवत्तति.

इध पन सब्बलोकाचरिये तथागते. केचि पन ‘‘गरु, गुरूति च द्विधा गहेत्वा भारियवाचकत्ते गरुसद्दो, आचरियवाचकत्ते तु गुरुसद्दो’’ति वदन्ति, तं न गहेतब्बं. पाळिविसये हि सब्बेसम्पि यथावुत्तानमत्थानं वाचकत्ते गरुसद्दोयेविच्छितब्बो अकारस्स आकारभावेन ‘‘गारव’’न्ति तद्धितन्तपदस्स सवुद्धिकस्स दस्सनतो. सक्कतभासाविसये पन गुरुसद्दोयेविच्छितब्बो उकारस्स वुद्धिभावेन अञ्ञथा तद्धितन्तपदस्स दस्सनतोति. सनरामरो च सो लोको चाति सनरामरलोको, तस्स गरूति तथा, तं सनरामरलोकगरुं.‘‘सनरमरूलोकगरु’’न्तिपि पठन्ति, तदपि अरियागाथत्ता वुत्तिलक्खणतो, अत्थतो च युत्तमेव. अत्थतो हि दीघायुकापि समाना यथापरिच्छेदं मरणसभावत्ता मरूति देवा वुच्चन्ति. एतेन देवमनुस्सानं विय तदवसिट्ठसत्तानम्पि यथारहं गुणविसेसावहताय भगवतो उपकारकतं दस्सेति. ननु चेत्थ देवमनुस्सा पधानभूता, अथ कस्मा तेसं अप्पधानता निद्दिसीयतीति? अत्थतो पधानताय गहेतब्बत्ता. अञ्ञो हि सद्दक्कमो, अञ्ञो अत्थक्कमोति सद्दक्कमानुसारेन पधानापधानभावो न चोदेतब्बो. एदिसेसु हि समासपदेसु पधानम्पि अप्पधानं विय निद्दिसीयति यथा तं ‘‘सराजिकाय परिसाया’’ति, तस्मा सब्बत्थ अत्थतोव अधिप्पायो गवेसितब्बो, न ब्यञ्जनमत्तेन. यथाहु पोराणा –

‘‘अत्थञ्हि नाथो सरणं अवोच,

न ब्यञ्जनं लोकहितो महेसि.

तस्मा अकत्वा रतिमक्खरेसु,

अत्थे निवेसेय्य मतिं मतिमा’’ति. (कङ्खा. अट्ठ. पठमपाराजिककण्डवण्णना);

कामञ्चेत्थ सत्तसङ्खारभाजनवसेन तिविधो लोको, गरुभावस्स पन अधिप्पेतत्ता गरुकरणसमत्थस्सेव युज्जनतो सत्तलोकवसेन अत्थो गहेतब्बो. सो हि लोकीयन्ति एत्थ पुञ्ञापुञ्ञानि , तब्बिपाको चाति लोको, दस्सनत्थे च लोकसद्दमिच्छन्ति सद्दविदू. अमरग्गहणेन चेत्थ उपपत्तिदेवा अधिप्पेता. अपरो नयो – समूहत्थो एत्थ लोकसद्दो समुदायवसेन लोकीयति पञ्ञापीयतीति कत्वा. सह नरेहीति सनरा, तेयेव अमराति सनरामरा, तेसं लोको तथा, पुरिमनयेनेव योजेतब्बं. अमरसद्देन चेत्थ उपपत्तिदेवा विय विसुद्धिदेवापि सङ्गय्हन्ति. तेपि हि परमत्थतो मरणाभावतो अमरा. इमस्मिं पन अत्थविकप्पे नरामरानमेव गहणं उक्कट्ठनिद्देसवसेन यथा ‘‘सत्था देवमनुस्सान’’न्ति (दी. नि. १.१५७, २५५). तथा हि सब्बानत्थपरिहानपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया, सदेवमनुस्साय पजाय अच्चन्तमुपकारिताय अपरिमितनिरुपमप्पभावगुणसमङ्गिताय च सब्बसत्तुत्तमो भगवा अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं उत्तममनञ्ञसाधारणं गारवट्ठानन्ति. कामञ्च इत्थीनम्पि तथाउपकारत्ता भगवा गरुयेव, पधानभूतं पन लोकं दस्सेतुं पुरिसलिङ्गेन वुत्तन्ति दट्ठब्बं. नेरुत्तिका पन अविसेसनिच्छितट्ठाने तथा निद्दिट्ठमिच्छन्ति यथा ‘‘नरा नागा च गन्धब्बा, अभिवादेत्वान पक्कमु’’न्ति (अप. १.१.४८). तथा चाहु –

‘‘नपुंसकेन लिङ्गेन, सद्दोदाहु पुमेन वा;

निद्दिस्सतीति ञातब्बमविसेसविनिच्छिते’’ति.

वन्देति एत्थ पन –

वत्तमानाय पञ्चम्यं, सत्तम्यञ्च विभत्तियं;

एतेसु तीसु ठानेसु, वन्देसद्दो पवत्तति.

इध पन वत्तमानायं अञ्ञासमसम्भवतो. तत्थ च उत्तमपुरिसवसेनत्थो गहेतब्बो ‘‘अहं वन्दामी’’ति. नमनथुतियत्थेसु च वन्दसद्दमिच्छन्ति आचरिया, तेन च सुगतपदं, नाथपदं वा अज्झाहरित्वा योजेतब्बं. सोभनं गतं गमनं एतस्साति सुगतो. गमनञ्चेत्थ कायगमनं, ञाणगमनञ्च, कायगमनम्पि विनेय्यजनोपसङ्कमनं, पकतिगमनञ्चाति दुब्बिधं. भगवतो हि विनेय्यजनोपसङ्कमनं एकन्तेन तेसं हितसुखनिप्फादनतो सोभनं, तथा लक्खणानुब्यञ्जनपटिमण्डितरूपकायताय दुतविलम्बितखलितानुकड्ढननिप्पीळनुक्कुटिक-कुटिलाकुलतादिदोसरहित- मवहसितराजहंस- वसभवारणमिगराजगमनं पकतिगमनञ्च, विमलविपुलकरुणासतिवीरियादिगुणविसेससहितम्पि ञाणगमनं अभिनीहारतो पट्ठाय याव महाबोधि, ताव निरवज्जताय सोभनमेवाति. अथ वा ‘‘सयम्भूञाणेन सकलम्पि लोकं परिञ्ञाभिसमयवसेन परिजानन्तो सम्मा गतो अवगतोति सुगतो. यो हि गत्यत्थो, सो बुद्धयत्थो. यो च बुद्धयत्थो, सो गत्यत्थोति. तथा लोकसमुदयं पहानाभिसमयवसेन पजहन्तो अनुप्पत्तिधम्मतमापादेन्तो सम्मा गतो अतीतोति सुगतो. लोकनिरोधं सच्छिकिरियाभिसमयवसेन सम्मा गतो अधिगतोति सुगतो. लोकनिरोधगामिनिं पटिपदं भावनाभिसमयवसेन सम्मा गतो पटिपन्नोति सुगतो, अयञ्चत्थो ‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छती’ति (महानि. ३८; चूळनि. २७) सुगतोतिआदिना निद्देसनयेन विभावेतब्बो.

अपरो नयो – सुन्दरं सम्मासम्बोधिं, निब्बानमेव वा गतो अधिगतोति सुगतो. भूतं तच्छं अत्थसंहितं यथारहं कालयुत्तमेव वाचं विनेय्यानं सम्मा गदतीति वा सुगतो, द-कारस्स त-कारं कत्वा, तं सुगतं. पुञ्ञापुञ्ञकम्मेहि उपपज्जनवसेन गन्तब्बाति गतियो, उपपत्तिभवविसेसा. ता पन निरयादिभेदेन पञ्चविधा, सकलस्सापि भवगामिकम्मस्स अरियमग्गाधिगमेन अविपाकारहभावकरणेन निवत्तितत्ता पञ्चहिपि ताहि विसंयुत्तो हुत्वा मुत्तोति गतिविमुत्तो. उद्धमुद्धभवगामिनो हि देवा तंतंकम्मविपाकदानकालानुरूपेन ततो ततो भवतो मुत्तापि मुत्तमत्ताव, न पन विसञ्ञोगवसेन मुत्ता, गतिपरियापन्ना च तंतंभवगामिकम्मस्स अरियमग्गेन अनिवत्तितत्ता, न तथा भगवा. भगवा पन यथावुत्तप्पकारेन विसंयुत्तो हुत्वा मुत्तोति. तस्मा अनेन भगवतो कत्थचिपि गतिया अपरियापन्नतं दस्सेति. यतो च भगवा ‘‘देवातिदेवो’’ति वुच्चति. तेनेवाह –

‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो;

यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे;

ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति. (अ. नि. ४.३६);

तंतंगतिसंवत्तनकानञ्हि कम्मकिलेसानं महाबोधिमूलेयेव अग्गमग्गेन पहीनत्ता नत्थि भगवतो तंतंगतिपरियापन्नताति अच्चन्तमेव भगवा सब्बभवयोनिगतिविञ्ञाणट्ठितिसत्तावाससत्तनिकायेहि परिमुत्तोति. अथ वा कामं सउपादिसेसायपि निब्बानधातुया ताहि गतीहि विमुत्तो, एसा पन ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति एत्थेवन्तोगधाति इमिना पदेन अनुपादिसेसाय निब्बानधातुयाव थोमेतीति दट्ठब्बं.

एत्थ पन अत्तहितसम्पत्तिपरहितपटिपत्तिवसेन द्वीहाकारेहि भगवतो थोमना कता होति. तेसु अनावरणञाणाधिगमो, सह वासनाय किलेसानमच्चन्तप्पहानं, अनुपादिसेसनिब्बानप्पत्ति च अत्तहितसम्पत्ति नाम, लाभसक्कारादिनिरपेक्खचित्तस्स पन सब्बदुक्खनिय्यानिकधम्मदेसनापयोगतो देवदत्तादीसुपि विरुद्धसत्तेसु निच्चं हितज्झासयता, विनीतब्बसत्तानं ञाणपरिपाककालागमनञ्च आसयतो परहितपटिपत्ति नाम. सा पन आसयपयोगतो दुविधा, परहितपटिपत्ति तिविधा च अत्तहितसम्पत्ति इमाय गाथाय यथारहं पकासिता होति. ‘‘करुणासीतलहदय’’न्ति हि एतेन आसयतो परहितपटिपत्ति, सम्मा गदनत्थेन सुगतसद्देन पयोगतो परहितपटिपत्ति. ‘‘पञ्ञापज्जोतविहतमोहतमं गतिविमुत्त’’न्ति एतेहि, चतुसच्चपटिवेधत्थेन च सुगतसद्देन तिविधापि अत्तहितसम्पत्ति, अवसिट्ठट्ठेन पन तेन, ‘‘सनरामरलोकगरु’’न्ति च एतेन सब्बापि अत्तहितसम्पत्ति, परहितपटिपत्ति च पकासिता होति.

अथ वा हेतुफलसत्तूपकारवसेन तीहाकारेहि थोमना कता. तत्थ हेतु नाम महाकरुणासमायोगो, बोधिसम्भारसम्भरणञ्च, तदुभयम्पि पठमपदेन यथारुततो, सामत्थियतो च पकासितं. फलं पन ञाणप्पहानआनुभावरूपकायसम्पदावसेन चतुब्बिधं . तत्थ सब्बञ्ञुतञाणपदट्ठानं मग्गञाणं, तम्मूलकानि च दसबलादिञाणानि ञाणसम्पदा, सवासनसकलसंकिलेसानमच्चन्तमनुप्पादधम्मतापादनं पहानसम्पदा, यथिच्छितनिप्फादने आधिपच्चं आनुभावसम्पदा, सकललोकनयनाभिसेकभूता पन लक्खणानुब्यञ्जनपटिमण्डिता अत्तभावसम्पत्ति रूपकायसम्पदा. तासु ञाणप्पहानसम्पदा दुतियपदेन, सच्चपटिवेधत्थेन च सुगतसद्देन पकासिता, आनुभावसम्पदा ततियपदेन, रूपकायसम्पदा सोभनकायगमनत्थेन सुगतसद्देन लक्खणानुब्यञ्जनपारिपूरिया विना तदभावतो. यथावुत्ता दुविधापि परहितपटिपत्ति सत्तूपकारसम्पदा, सा पन सम्मा गदनत्थेन सुगतसद्देन पकासिताति वेदितब्बा.

अपिच इमाय गाथाय सम्मासम्बोधि तम्मूल – तप्पटिपत्तियादयो अनेके बुद्धगुणा आचरियेन पकासिता होन्ति. एसा हि आचरियानं पकति, यदिदं येन केनचि पकारेन अत्थन्तरविञ्ञापनं. कथं? ‘‘करुणासीतलहदय’’न्ति हि एतेन सम्मासम्बोधिया मूलं दस्सेति . महाकरुणासञ्चोदितमानसो हि भगवा संसारपङ्कतो सत्तानं समुद्धरणत्थं कताभिनीहारो अनुपुब्बेन पारमियो पूरेत्वा अनुत्तरं सम्मासम्बोधिमधिगतोति करुणा सम्मासम्बोधिया मूलं. ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति एतेन सम्मासम्बोधिं दस्सेति. सब्बञ्ञुतञाणपदट्ठानञ्हि अग्गमग्गञाणं, अग्गमग्गञाणपदट्ठानञ्च सब्बञ्ञुतञ्ञाणं ‘‘सम्मासम्बोधी’’ति वुच्चति. सम्मा गमनत्थेन सुगतसद्देन सम्मासम्बोधिया पटिपत्तिं दस्सेति लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोगसस्सतुच्छेदाभिनिवेसादिअन्तद्वयरहिताय करुणापञ्ञापरिग्गहिताय मज्झिमाय पटिपत्तिया पकासनतो, इतरेहि सम्मासम्बोधिया पधानाप्पधानप्पभेदं पयोजनं दस्सेति. संसारमहोघतो सत्तसन्तारणञ्हेत्थ पधानं, तदञ्ञमप्पधानं. तेसु च पधानेन पयोजनेन परहितपटिपत्तिं दस्सेति, इतरेन अत्तहितसम्पत्तिं, तदुभयेन च अत्तहितपटिपन्नादीसु चतूसु पुग्गलेसु भगवतो चतुत्थपुग्गलभावं पकासेति. तेन च अनुत्तरं दक्खिणेय्यभावं, उत्तमञ्च वन्दनीयभावं, अत्तनो च वन्दनाय खेत्तङ्गतभावं विभावेति.

अपिच करुणाग्गहणेन लोकियेसु महग्गतभावप्पत्तासाधारणगुणदीपनतो सब्बलोकियगुणसम्पत्ति दस्सिता, पञ्ञाग्गहणेन सब्बञ्ञुतञ्ञाणपदट्ठानमग्गञाणदीपनतो सब्बलोकुत्तरगुणसम्पत्ति. तदुभयग्गहणसिद्धो हि अत्थो ‘‘सनरामरलोकगरु’’न्तिआदिना विपञ्चीयतीति. करुणाग्गहणेन च निरुपक्किलेसमुपगमनं दस्सेति, पञ्ञाग्गहणेन अपगमनं. तथा करुणाग्गहणेन लोकसमञ्ञानुरूपं भगवतो पवत्तिं दस्सेति लोकवोहारविसयत्ता करुणाय, पञ्ञाग्गहणेन लोकसमञ्ञाय अनतिधावनं. सभावानवबोधेन हि धम्मानं सभावं अतिधावित्वा सत्तादिपरामसनं होति. तथा करुणाग्गहणेन महाकरुणासमापत्तिविहारं दस्सेति, पञ्ञाग्गहणेन तीसु कालेसु अप्पटिहतञाणं, चतुसच्चञाणं, चतुपटिसम्भिदाञाणं, चतुवेसारज्जञाणं, करुणाग्गहणेन महाकरुणासमापत्तिञाणस्स गहितत्ता सेसासाधारणञाणानि, छ अभिञ्ञा, अट्ठसु परिसासु अकम्पनञाणानि, दस बलानि, चुद्दस बुद्धगुणा, सोळस ञाणचरिया, अट्ठारस बुद्धधम्मा, चतुचत्तारीस ञाणवत्थूनि, सत्तसत्तति ञाणवत्थूनीति एवमादीनं अनेकेसं पञ्ञापभेदानं वसेन ञाणचारं दस्सेति. तथा करुणाग्गहणेन चरणसम्पत्तिं, पञ्ञाग्गहणेन विज्जासम्पत्तिं. करुणाग्गहणेन अत्ताधिपतिता, पञ्ञाग्गहणेन धम्माधिपतिता. करुणाग्गहणेन लोकनाथभावो, पञ्ञाग्गहणेन अत्तनाथभावो. तथा करुणाग्गहणेन पुब्बकारीभावो, पञ्ञाग्गहणेन कतञ्ञुता. करुणाग्गहणेन अपरन्तपता, पञ्ञाग्गहणेन अनत्तन्तपता. करुणाग्गहणेन वा बुद्धकरधम्मसिद्धि, पञ्ञाग्गहणेन बुद्धभावसिद्धि. तथा करुणाग्गहणेन परसन्तारणं, पञ्ञाग्गहणेन अत्तसन्तारणं. तथा करुणाग्गहणेन सब्बसत्तेसु अनुग्गहचित्तता, पञ्ञाग्गहणेन सब्बधम्मेसु विरत्तचित्तता दस्सिता होति सब्बेसञ्च बुद्धगुणानं करुणा आदि तन्निदानभावतो, पञ्ञा परियोसानं ततो उत्तरि करणीयाभावतो. इति आदिपरियोसानदस्सनेन सब्बे बुद्धगुणा दस्सिता होन्ति. तथा करुणाग्गहणेन सीलक्खन्धपुब्बङ्गमो समाधिक्खन्धो दस्सितो होति. करुणानिदानञ्हि सीलं ततो पाणातिपातादिविरतिप्पवत्तितो, सा च झानत्तयसम्पयोगिनीति, पञ्ञावचनेन पञ्ञाक्खन्धो. सीलञ्च सब्बबुद्धगुणानं आदि, समाधि मज्झे, पञ्ञा परियोसानन्ति एवम्पि आदिमज्झपरियोसानकल्याणा सब्बे बुद्धगुणा दस्सिता होन्ति नयतो दस्सितत्ता. एसो एव हि निरवसेसतो बुद्धगुणानं दस्सनुपायो, यदिदं नयग्गाहणं, अञ्ञथा को नाम समत्थो भगवतो गुणे अनुपदं निरवसेसतो दस्सेतुं. तेनेवाह –

‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं,

कप्पम्पि चे अञ्ञमभासमानो.

खीयेथ कप्पो चिरदीघमन्तरे,

वण्णो न खीयेथ तथागतस्सा’’ति.

तेनेव च आयस्मता सारिपुत्तत्थेरेनापि बुद्धगुणपरिच्छेदनं पति भगवता अनुयुत्तेन ‘‘नो हेतं भन्ते’’ति पटिक्खिपित्वा ‘‘अपि च मे भन्ते धम्मन्वयो विदितो’’ति सम्पसादनीयसुत्ते वुत्तं.

एवं सङ्खेपेन सकलसब्बञ्ञुगुणेहि भगवतो थोमनापुब्बङ्गमं पणामं कत्वा इदानि सद्धम्मस्सापि थोमनापुब्बङ्गमं पणामं करोन्तो ‘‘बुद्धोपी’’तिआदिमाह. तत्थायं सह पदसम्बन्धेन सङ्खेपत्थो – यथावुत्तविविधगुणगणसमन्नागतो बुद्धोपि यं अरियमग्गसङ्खातं धम्मं, सह पुब्बभागपटिपत्तिधम्मेन वा अरियमग्गभूतं धम्मं भावेत्वा चेव यं फलनिब्बानसङ्खातं धम्मं, परियत्तिधम्मपटिपत्तिधम्मेहि वा सह फलनिब्बानभूतं धम्मं सच्छिकत्वा च सम्मासम्बोधिसङ्खातं बुद्धभावमुपगतो, वीतमलमनुत्तरं तं धम्मम्पि वन्देति.

तत्थ बुद्धसद्दस्स ताव ‘‘बुज्झिता सच्चानीति बुद्धो. बोधेता पजायाति बुद्धो’’तिआदिना निद्देसनयेन अत्थो वेदितब्बो. अथ वा अग्गमग्गञाणाधिगमेन सवासनाय सम्मोहनिद्दाय अच्चन्तविगमनतो, अपरिमितगुणगणालङ्कतसब्बञ्ञुतञ्ञाणप्पत्तिया विकसितभावतो च बुद्धवाति बुद्धो जागरणविकसनत्थवसेन. अथ वा कस्सचिपि ञेय्यधम्मस्स अनवबुद्धस्स अभावेन ञेय्यविसेसस्स कम्मभावागहणतो कम्मवचनिच्छायाभावेन अवगमनत्थवसेन कत्तुनिद्देसोव लब्भति, तस्मा बुद्धवाति बुद्धोतिपि वत्तब्बो. पदेसग्गहणे हि असति गहेतब्बस्स निप्पदेसताव विञ्ञायति यथा ‘‘दिक्खितो न ददाती’’ति. एवञ्च कत्वा कम्मविसेसानपेक्खा कत्तरि एव बुद्धसद्दसिद्धि वेदितब्बा, अत्थतो पन पारमितापरिभावितो सयम्भुञाणेन सह वासनाय विहतविद्धस्तनिरवसेसकिलेसोमहाकरुणासब्बञ्ञुतञ्ञाणादिअपरिमेय्यगुणगणाधारो खन्धसन्तानो बुद्धो, यथाह –

‘‘बुद्धोति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पत्तो, बलेसु च वसीभाव’’न्ति (महानि. १९२; चूळनि. ९७; पटि. म. १६१).

अपिसद्दो सम्भावने, तेन एवं गुणविसेसयुत्तो सोपि नाम भगवा ईदिसं धम्मं भावेत्वा, सच्छिकत्वा च बुद्धभावमुपगतो, का नाम कथा अञ्ञेसं सावकादिभावमुपगमनेति धम्मे सम्भावनं दीपेति. बुद्धभावन्ति सम्मासम्बोधिं. येन हि निमित्तभूतेन सब्बञ्ञुतञ्ञाणपदट्ठानेन अग्गमग्गञाणेन, अग्गमग्गञाणपदट्ठानेन च सब्बञ्ञुतञ्ञाणेन भगवति ‘‘बुद्धो’’ति नामं, तदारम्मणञ्च ञाणं पवत्तति, तमेविध ‘‘भावो’’ति वुच्चति. भवन्ति बुद्धिसद्दा एतेनाति हि भावो. तथा हि वदन्ति –

‘‘येन येन निमित्तेन, बुद्धि सद्दो च वत्तते;

तंतंनिमित्तकं भावपच्चयेहि उदीरित’’न्ति.

भावेत्वाति उप्पादेत्वा, वड्ढेत्वा वा. सच्छिकत्वाति पच्चक्खं कत्वा. चेव-सद्दो -सद्दो च तदुभयत्थ समुच्चये. तेन हि सद्दद्वयेन न केवलं भगवा धम्मस्स भावनामत्तेन बुद्धभावमुपगतो, नापि सच्छिकिरियामत्तेन, अथ खो तदुभयेनेवाति समुच्चिनोति. उपगतोति पत्तो, अधिगतोति अत्थो. एतस्स ‘‘बुद्धभाव’’न्ति पदेन सम्बन्धो. वीतमलन्ति एत्थ विरहवसेन एति पवत्ततीति वीतो, मलतो वीतो, वीतं वा मलं यस्साति वीतमलो, तं वीतमलं. ‘‘गतमल’’न्तिपि पाठो दिस्सति, एवं सति सउपसग्गो विय अनुपसग्गोपि गतसद्दो विरहत्थवाचको वेदितब्बो धातूनमनेकत्थत्ता. गच्छति अपगच्छतीति हि गतो, धम्मो . गतं वा मलं, पुरिमनयेन समासो. अनुत्तरन्ति उत्तरविरहितं. यथानुसिट्ठं पटिपज्जमाने अपायतो, संसारतो च अपतमाने कत्वा धारेतीति धम्मो, नवविधो लोकुत्तरधम्मो. तप्पकासनत्ता, सच्छिकिरियासम्मसनपरियायस्स च लब्भमानत्ता परियत्तिधम्मोपि इध सङ्गहितो . तथा हि ‘‘अभिधम्मनयसमुद्दं अधिगच्छि, तीणि पिटकानि सम्मसी’’ति च अट्ठकथायं वुत्तं, तथा ‘‘यं धम्मं भावेत्वा सच्छिकत्वा’’ति च वुत्तत्ता भावनासच्छिकिरियायोग्यताय बुद्धकरधम्मभूताहि पारमिताहि सह पुब्बभागअधिसीलसिक्खादयोपि इध सङ्गहिताति वेदितब्बा. तापि हि विगतपटिपक्खताय वीतमला, अनञ्ञसाधारणताय अनुत्तरा च. कथं पन ता भावेत्वा, सच्छिकत्वा च भगवा बुद्धभावमुपगतोति? वुच्चते – सत्तानञ्हि संसारवट्टदुक्खनिस्सरणाय [निस्सरणत्थाय (पण्णास टी.) निस्सरणे (कत्थचि)] कतमहाभिनीहारो महाकरुणाधिवासनपेसलज्झासयो पञ्ञाविसेसपरियोदातनिम्मलानं दानदमसञ्ञमादीनं उत्तमधम्मानं कप्पानं सतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि सक्कच्चं निरन्तरं निरवसेसं भावनासच्छिकिरियाहि कम्मादीसु अधिगतवसीभावो अच्छरियाचिन्तेय्यमहानुभावो अधिसीलाधिचित्तानं परमुक्कंसपारमिप्पत्तो भगवा पच्चयाकारे चतुवीसतिकोटिसतसहस्समुखेन महावजिरञाणं पेसेत्वा अनुत्तरं सम्मासम्बोधिसङ्खातं बुद्धभावमुपगतोति.

इमाय पन गाथाय विज्जाविमुत्तिसम्पदादीहि अनेकेहि गुणेहि यथारहं सद्धम्मं थोमेति. कथं? एत्थ हि ‘‘भावेत्वा’’ति एतेन विज्जासम्पदाय थोमेति, ‘‘सच्छिकत्वा’’ति एतेन विमुत्तिसम्पदाय. तथा पठमेन झानसम्पदाय, दुतियेन विमोक्खसम्पदाय. पठमेन वा समाधिसम्पदाय, दुतियेन समापत्तिसम्पदाय. अथ वा पठमेन खयञाणभावेन, दुतियेन अनुप्पादञाणभावेन. पठमेन वा विज्जूपमताय, दुतियेन वजिरूपमताय. पठमेन वा विरागसम्पत्तिया, दुतियेन निरोधसम्पत्तिया. तथा पठमेन निय्यानभावेन, दुतियेन निस्सरणभावेन. पठमेन वा हेतुभावेन, दुतियेन असङ्खतभावेन. पठमेन वा दस्सनभावेन, दुतियेन विवेकभावेन. पठमेन वा अधिपतिभावेन, दुतियेन अमतभावेन धम्मं थोमेति. अथ वा ‘‘यं धम्मं भावेत्वा बुद्धभावं उपगतो’’ति एतेन स्वाक्खातताय धम्मं थोमेति, ‘‘सच्छिकत्वा’’ति एतेन सन्दिट्ठिकताय. तथा पठमेन अकालिकताय, दुतियेन एहिपस्सिकताय. पठमेन वा ओपनेय्यिकताय, दुतियेन पच्चत्तंवेदितब्बताय. पठमेन वा सह पुब्बभागसीलादीहि सेक्खेहि सीलसमाधिपञ्ञाक्खन्धेहि , दुतियेन सह असङ्खतधातुया असेक्खेहि धम्मं थोमेति.

‘‘वीतमल’’न्ति इमिना पन संकिलेसाभावदीपनेन विसुद्धताय धम्मं थोमेति, ‘‘अनुत्तर’’न्ति एतेन अञ्ञस्स विसिट्ठस्स अभावदीपनेन परिपुण्णताय. पठमेन वा पहानसम्पदाय, दुतियेन सभावसम्पदाय. पठमेन वा भावनाफलयोग्यताय. भावनागुणेन हि सो संकिलेसमलसमुग्घातको, तस्मानेन भावनाकिरियाय फलमाह. दुतियेन सच्छिकिरियाफलयोग्यताय. तदुत्तरिकरणीयाभावतो हि अनञ्ञसाधारणताय अनुत्तरभावो सच्छिकिरियानिब्बत्तितो, तस्मानेन सच्छिकिरियाफलमाहाति.

एवं सङ्खेपेनेव सब्बसद्धम्मगुणेहि सद्धम्मस्सापि थोमनापुब्बङ्गमं पणामं कत्वा इदानि अरियसङ्घस्सापि थोमनापुब्बङ्गमं पणामं करोन्तो ‘‘सुगतस्स ओरसान’’न्तिआदिमाह. तत्थ सुगतस्साति सम्बन्धनिद्देसो, ‘‘पुत्तान’’न्ति एतेन सम्बज्झितब्बो. उरसि भवा, जाता, संवुद्धा वा ओरसा, अत्तजो खेत्तजो अन्तेवासिको दिन्नकोति चतुब्बिधेसु पुत्तेसु अत्तजा, तंसरिक्खताय पन अरियपुग्गला ‘‘ओरसा’’ति वुच्चन्ति. यथा हि मनुस्सानं ओरसपुत्ता अत्तजातताय पितुसन्तकस्स दायज्जस्स विसेसभागिनो होन्ति, एवमेतेपि सद्धम्मसवनन्ते अरियाय जातिया जातताय भगवतो सन्तकस्स विमुत्तिसुखस्स धम्मरतनस्स च दायज्जस्स विसेसभागिनोति. अथ वा भगवतो धम्मदेसनानुभावेन अरियभूमिं ओक्कममाना, ओक्कन्ता च अरियसावका भगवतो उरे वायामजनिताभिजातताय सदिसकप्पनमन्तरेन निप्परियायेनेव ‘‘ओरसा’’ति वत्तब्बतमरहन्ति. तथा हि ते भगवता आसयानुसयचरियाधिमुत्तिआदिओलोकनेन, वज्जानुचिन्तनेन च हदये कत्वा वज्जतो निवारेत्वा अनवज्जे पतिट्ठापेन्तेन सीलादिधम्मसरीरपोसनेन संवड्ढापिता. यथाह भगवा इतिवुत्तके ‘‘अहमस्मि भिक्खवे ब्राह्मणो…पे… तस्स मे तुम्हे पुत्ता ओरसा मुखतो जाता’’तिआदि (इतिवु. १००). ननु सावकदेसितापि देसना अरियभावावहाति? सच्चं, सा पन तम्मूलिकत्ता, लक्खणादिविसेसाभावतो च ‘‘भगवतो धम्मदेसना’’ इच्चेव सङ्ख्यं गता, तस्मा भगवतो ओरसपुत्तभावोयेव तेसं वत्तब्बोति, एतेन चतुब्बिधेसु पुत्तेसु अरियसङ्घस्स अत्तजपुत्तभावं दस्सेति. अत्तनो कुलं पुनेन्ति सोधेन्ति, मातापितूनं वा हदयं पूरेन्तीति पुत्ता, अत्तजादयो. अरिया पन धम्मतन्तिविसोधनेन, धम्मानुधम्मपटिपत्तिया चित्ताराधनेन च तप्पटिभागताय भगवतो पुत्ता नाम, तेसं. तस्स ‘‘समूह’’न्ति पदेन सम्बन्धो.

संकिलेसनिमित्तं हुत्वा गुणं मारेति विबाधतीति मारो, देवपुत्तमारो. सिनाति परे बन्धति एतायाति सेना, मारस्स सेना तथा, मारञ्च मारसेनञ्च मथेन्ति विलोथेन्तीति मारसेनमथना, तेसं. ‘‘मारमारसेनमथनान’’न्ति हि वत्तब्बेपि एकदेससरूपेकसेसवसेन एवं वुत्तं. मारसद्दसन्निधानेन वा सेनासद्देन मारसेना गहेतब्बा, गाथाबन्धवसेन चेत्थ रस्सो. ‘‘मारसेनमद्दनान’’न्तिपि कत्थचि पाठो, सो अयुत्तोव अरियाजातिकत्ता इमिस्सा गाथाय. ननु च अरियसावकानं मग्गाधिगमसमये भगवतो विय तदन्तरायकरणत्थं देवपुत्तमारो वा मारसेना वा न अपसादेति, अथ कस्मा एवं वुत्तन्ति? अपसादेतब्बभावकारणस्स विमथितत्ता. तेसञ्हि अपसादेतब्बताय कारणे संकिलेसे विमथिते तेपि विमथिता नाम होन्तीति. अथ वा खन्धाभिसङ्खारमारानं विय देवपुत्तमारस्सापि गुणमारणे सहायभावूपगमनतो किलेसबलकायो इध ‘‘मारसेना’’ति वुच्चति यथाह भगवा –

‘‘कामा ते पठमा सेना, दुतिया अरति वुच्चति;

ततिया खुप्पिपासा ते, चतुत्थी तण्हा पवुच्चति.

पञ्चमं थिनमिद्धं ते, छट्ठा भीरू पवुच्चति;

सत्तमी विचिकिच्छा ते, मक्खो थम्भो ते अट्ठमो.

लाभो सिलोको सक्कारो,

मिच्छालद्धो च यो यसो;

यो चत्तानं समुक्कंसे,

परे च अवजानति.

एसा नमुचि ते सेना, कण्हस्साभिप्पहारिनी;

न नं असूरो जिनाति, जेत्वा च लभते सुख’’न्ति. (सु. नि. ४३८; महानि. २८; चूळनि. ४७);

सा च तेहि अरियसावकेहि दियड्ढसहस्सभेदा, अनन्तभेदा वा किलेसवाहिनी सतिधम्मविचयवीरियसमथादिगुणपहरणीहि ओधिसो मथिता, विद्धंसिता, विहता च, तस्मा ‘‘मारसेनमथना’’ति वुच्चन्ति. विलोथनञ्चेत्थ विद्धंसनं, विहननं वा. अपिच खन्धाभिसङ्खारमच्चुदेवपुत्तमारानं तेसं सहायभावूपगमनताय सेनासङ्खातस्स किलेसमारस्स च मथनतो ‘‘मारसेनमथना’’तिपि अत्थो गहेतब्बो. एवञ्च सति पञ्चमारनिम्मथनभावेन अत्थो परिपुण्णो होति. अरियसावकापि हि समुदयप्पहानपरिञ्ञावसेन खन्धमारं, सहायवेकल्लकरणेन सब्बथा, अप्पवत्तिकरणेन च अभिसङ्खारमारं, बलविधमनविसयातिक्कमनवसेन मच्चुमारं, देवपुत्तमारञ्च समुच्छेदप्पहानवसेन सब्बसो अप्पवत्तिकरणेन किलेसमारं मथेन्तीति, इमिना पन तेसं ओरसपुत्तभावे कारणं, तीसु पुत्तेसु च अनुजाततं दस्सेति. मारसेनमथनताय हि ते भगवतो ओरसपुत्ता, अनुजाता चाति.

अट्ठन्नन्ति गणनपरिच्छेदो, तेनसतिपि तेसं तंतंभेदेन अनेकसतसहस्ससङ्ख्याभेदे अरियभावकरमग्गफलधम्मभेदेन इमं गणनपरिच्छेदं नातिवत्तन्ति मग्गट्ठफलट्ठभावानतिवत्तनतोति दस्सेति. पि-सद्दो, अपि-सद्दो वा पदलीळादिना कारणेन अट्ठाने पयुत्तो, सो ‘‘अरियसङ्घ’’न्ति एत्थ योजेतब्बो, तेन न केवलं बुद्धधम्मेयेव, अथ खो अरियसङ्घम्पीति सम्पिण्डेति. यदिपि अवयवविनिमुत्तो समुदायो नाम कोचि नत्थि अवयवं उपादाय समुदायस्स वत्तब्बत्ता, अविञ्ञायमानसमुदायं पन विञ्ञायमानसमुदायेन विसेसितुमरहतीति आह ‘‘अट्ठन्नम्पि समूह’’न्ति, एतेन ‘‘अरियसङ्घ’’न्ति एत्थ न येन केनचि सण्ठानादिना, कायसामग्गिया वा समुदायभावो, अपि तु मग्गट्ठफलट्ठभावेनेवाति विसेसेति. अवयवमेव सम्पिण्डेत्वा ऊहितब्बो वितक्केतब्बो, संऊहनितब्बो वा सङ्घटितब्बोति समूहो, सोयेव समोहो वचनसिलिट्ठतादिना. द्विधापि हि पाठो युज्जति. आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो अरिया निरुत्तिनयेन . अथ वा सदेवकेन लोकेन सरणन्ति अरणीयतो उपगन्तब्बतो, उपगतानञ्च तदत्थसिद्धितो अरिया, दिट्ठिसीलसामञ्ञेन संहतो, समग्गं वा कम्मं समुदायवसेन समुपगतोति सङ्घो, अरियानं सङ्घो, अरियो च सो सङ्घो च यथावुत्तनयेनाति वा अरियसङ्घो, तं अरियसङ्घं. भगवतो अपरभागे बुद्धधम्मरतनानम्पि समधिगमो सङ्घरतनाधीनोति अरियसङ्घस्स बहूपकारतं दस्सेतुं इधेव ‘‘सिरसा वन्दे’’ति वुत्तं. अवस्सञ्चायमत्थो सम्पटिच्छितब्बो विनयट्ठकथादीसुपि (पारा. अट्ठ. गन्थारम्भकथा) तथा वुत्तत्ता. केचि पन पुरिमगाथासुपि तं पदमानेत्वा योजेन्ति, तदयुत्तमेव रतनत्तयस्स असाधारणगुणप्पकासनट्ठानत्ता, यथावुत्तकारणस्स च सब्बेसम्पि संवण्णनाकारानमधिप्पेतत्ताति.

इमाय पन गाथाय अरियसङ्घस्स पभवसम्पदा पहानसम्पदादयो अनेके गुणा दस्सिता होन्ति. कथं? ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति हि एतेन अरियसङ्घस्स पभवसम्पदं दस्सेति सम्मासम्बुद्धपभवतादीपनतो. ‘‘मारसेनमथनान’’न्ति एतेन पहानसम्पदं सकलसंकिलेसप्पहानदीपनतो. ‘‘अट्ठन्नम्पि समूह’’न्ति एतेन ञाणसम्पदं मग्गट्ठफलट्ठभावदीपनतो . ‘‘अरियसङ्घ’’न्ति एतेन सभावसम्पदं सब्बसङ्घानं अग्गभावदीपनतो. अथ वा ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति अरियसङ्घस्स विसुद्धनिस्सयभावदीपनं. ‘‘मारसेनमथनान’’न्ति सम्माउजुञायसामीचिपटिपन्नभावदीपनं. ‘‘अट्ठन्नम्पि समूह’’न्ति आहुनेय्यादिभावदीपनं. ‘‘अरियसङ्घ’’न्ति अनुत्तरपुञ्ञक्खेत्तभावदीपनं. तथा ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति एतेन अरियसङ्घस्स लोकुत्तरसरणगमनसब्भावं दस्सेति. लोकुत्तरसरणगमनेन हि ते भगवतो ओरसपुत्ता जाता. ‘‘मारसेनमथनान’न्ति एतेन अभिनीहारसम्पदासिद्धं पुब्बभागसम्मापटिपत्तिं दस्सेति. कताभिनीहारा हि सम्मापटिपन्ना मारं, मारसेनं वा अभिविजिनन्ति. ‘‘अट्ठन्नम्पि समूह’’न्ति एतेन विद्धस्तविपक्खे सेक्खासेक्खधम्मे दस्सेति पुग्गलाधिट्ठानेन मग्गफलधम्मानं दस्सितत्ता. ‘‘अरियसङ्घ’’न्ति एतेन अग्गदक्खिणेय्यभावं दस्सेति अनुत्तरपुञ्ञक्खेत्तभावस्स दस्सितत्ता. सरणगमनञ्च सावकानं सब्बगुणस्स आदि, सपुब्बभागपटिपदा सेक्खा सीलक्खन्धादयो मज्झे, असेक्खा सीलक्खन्धादयो परियोसानन्तिआदिमज्झपरियोसानकल्याणा सङ्खेपतो सब्बेपि अरियसङ्घगुणा दस्सिता होन्तीति.

एवं गाथात्तयेन सङ्खेपतो सकलगुणसंकित्तनमुखेन रतनत्तयस्स पणामं कत्वा इदानि तं निपच्चकारं यथाधिप्पेतपयोजने परिणामेन्तो ‘‘इति मे’’तिआदिमाह. तत्थ इति-सद्दो निदस्सने. तेन गाथात्तयेन यथावुत्तनयं निदस्सेति. मेति अत्तानं करणवचनेन कत्तुभावेन निद्दिसति. तस्स ‘‘यं पुञ्ञं मया लद्ध’’न्ति पाठसेसेन सम्बन्धो, सम्पदाननिद्देसो वा एसो, ‘‘अत्थी’’ति पाठसेसो, सामिनिद्देसो वा ‘‘यं मम पुञ्ञं वन्दनामय’’न्ति. पसीदीयते पसन्ना, तादिसा मति पञ्ञा, चित्तं वा यस्साति पसन्नमति, अञ्ञपदलिङ्गप्पधानत्ता इमस्स समासपदस्स ‘‘पसन्नमतिनो’’ति वुत्तं. रतिं नयति, जनेति, वहतीति वा रतनं, सत्तविधं, दसविधं वा रतनं, तमिव इमानीति नेरुत्तिका. सदिसकप्पनमञ्ञत्र पन यथावुत्तवचनत्थेनेव बुद्धादीनं रतनभावो युज्जति. तेसञ्हि ‘‘इतिपि सो भगवा’’तिआदिना (दी. नि. १.१५७, २५५) यथाभूतगुणे आवज्जन्तस्स अमताधिगमहेतुभूतं अनप्पकं पीतिपामोज्जं उप्पज्जति. यथाह –

‘‘यस्मिं महानाम समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोस…पे… न मोह…पे… उजुगतमेवस्स तस्मिं समये चित्तं होति तथागतं आरब्भ. उजुगतचित्तो खो पन महानाम अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं, पमुदितस्स पीति जायती’’तिआदि (अ. नि. ६.१०; ११.११).

चित्तीकतादिभावो वा रतनट्ठो. वुत्तञ्हेतं अट्ठकथासु –

‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति. (खु. पा. अट्ठ. ६.३; उदान. अट्ठ. ४७; दी. नि. अट्ठ. २.३३; सु. नि. १.२२६; महानि. अट्ठ. १.२२६);

चित्तीकतभावादयो च अनञ्ञसाधारणा सातिसयतो बुद्धादीसुयेव लब्भन्तीति. वित्थारो रतनसुत्तवण्णनायं (खु. पा. अट्ठ. ६.३; सु. नि. अट्ठ. १.२२६) गहेतब्बो. अयमत्थो पन निब्बचनत्थवसेन न वुत्तो, अथ केनाति चे? लोके रतनसम्मतस्स वत्थुनो गरुकातब्बतादिअत्थवसेनाति सद्दविदू. साधूनञ्च रमनतो, संसारण्णवा च तरणतो, सुगतिनिब्बानञ्च नयनतो रतनं तुल्यत्थसमासवसेन, अलमतिपपञ्चेन. एकसेसपकप्पनेन, पुथुवचननिब्बचनेन वा रतनानि. तिण्णं समूहो, तीणि वा समाहटानि, तयो वा अवयवा अस्साति तयं, रतनानमेव तयं, नाञ्ञेसन्ति रतनत्तयं. अवयवविनिमुत्तस्स पन समुदायस्स अभावतो तीणि एव रतनानि तथा वुच्चन्ति, न समुदायमत्तं, समुदायापेक्खाय पन एकवचनं कतं. वन्दीयते वन्दना, साव वन्दनामयं यथा ‘‘दानमयं सीलमय’’न्ति (दी. नि. ३.३०५; इतिवु. ६०; नेत्ति. ३३). वन्दना चेत्थ कायवाचाचित्तेहि तिण्णं रतनानं गुणनिन्नता, थोमना वा. अपिच तस्सा चेतनाय सहजातादोपकारेको सद्धापञ्ञासतिवीरियादिसम्पयुत्तधम्मो वन्दना, ताय पकतन्ति वन्दनामयं यथा ‘‘सोवण्णमयं रूपियमय’’न्ति, अत्थतो पन यथावुत्तचेतनाव. रतनत्तये, रतनत्तयस्स वा वन्दनामयं रतनत्तयवन्दनामयं. पुज्जभवफलनिब्बत्तनतो पुञ्ञं निरुत्तिनयेन, अत्तनो कारकं, सन्तानं वा पुनाति विसोधेतीति पुञ्ञं, सकम्मकत्ता धातुस्स कारितवसेन अत्थविवरणं लब्भति, सद्दनिप्फत्ति पन सुद्धवसेनेवाति सद्दविदू.

तंतंसम्पत्तिया विबन्धनवसेन सत्तसन्तानस्स अन्तरे वेमज्झे एति आगच्छतीति अन्तरायो, दिट्ठधम्मिकादिअनत्थो. पणामपयोजने वुत्तविधिना सुट्ठु विहतो विद्धस्तो अन्तरायो अस्साति सुविहतन्तरायो. विहननञ्चेत्थ तदुप्पादकहेतुपरिहरणवसेन तेसं अन्तरायानमनुप्पत्तिकरणन्ति दट्ठब्बं. हुत्वाति पुब्बकालकिरिया, तस्स ‘‘अत्थं पकासयिस्सामी’’ति एतेन सम्बन्धो. तस्साति यं-सद्देन उद्दिट्ठस्स वन्दनामयपुञ्ञस्स. आनुभावेनाति बलेन.

‘‘तेजो उस्साहमन्ता च, पभू सत्तीति पञ्चिमे;

‘आनुभावो’ति वुच्चन्ति, ‘पभावो’ति च ते वदे’’ति. –

वुत्तेसु हि अत्थेसु इध सत्तियं वत्तति. अनु पुनप्पुनं तंसमङ्गिं भावेति वड्ढेतीति हि अनुभावो, सोयेव आनुभावोति उदानट्ठकथायं, अत्थतो पन यथालद्धसम्पत्तिनिमित्तकस्स पुरिमकम्मस्स बलानुप्पदानवससङ्खाता वन्दनामयपुञ्ञस्स सत्तियेव, सा च सुविहतन्तरायताय करणं, हेतु वा सम्भवति.

एत्थ पन ‘‘पसन्नमतिनो’’ति एतेन अत्तनो पसादसम्पत्तिं दस्सेति. ‘‘रतनत्तयवन्दनामय’’न्ति एतेन रतनत्तयस्स खेत्तभावसम्पत्तिं, ततो च तस्स पुञ्ञस्स अत्तनो पसादसम्पत्तिया, रतनत्तयस्स च खेत्तभावसम्पत्तियाति द्वीहि अङ्गेहि अत्थसंवण्णनाय उपघातकउपद्दवानं विहनने समत्थतं दीपेति. चतुरङ्गसम्पत्तिया दानचेतना विय हि द्वयङ्गसम्पत्तिया पणामचेतनापि अन्तरायविहननेन दिट्ठधम्मिकाति.

एवं रतनत्तयस्स निपच्चकारकरणे पयोजनं दस्सेत्वा इदानि यस्सा धम्मदेसनाय अत्थं संवण्णेतुकामो, तदपि संवण्णेतब्बधम्मभावेन दस्सेत्वा गुणाभित्थवनविसेसेन अभित्थवेतुं ‘‘दीघस्सा’’तिआदिमाह. अयञ्हि आचरियस्स पकति, यदिदं तंतंसंवण्णनासु आदितो तस्स तस्स संवण्णेतब्बधम्मस्स विसेसगुणकित्तनेन थोमना. तथा हि तेसु तेसु पपञ्चसूदनीसारत्थपकासनीमनोरथपूरणीअट्ठसालिनीआदीसु यथाक्कमं ‘‘परवादमथनस्स, ञाणप्पभेदजननस्स, धम्मकथिकपुङ्गवानं विचित्तपटिभानजननस्स,

तस्स गम्भीरञाणेहि, ओगाळ्हस्स अभिण्हसो;

नानानयविचित्तस्स, अभिधम्मस्स आदितो’’ति. आदिना –

थोमना कता. तत्थ दीघस्साति दीघनामकस्स. दीघसुत्तङ्कितस्साति दीघेहि अभिआयतवचनप्पबन्धवन्तेहि सुत्तेहि लक्खितस्स, अनेन ‘‘दीघो’’ति अयं इमस्स आगमस्स अत्थानुगता समञ्ञाति दस्सेति. ननु च सुत्तानियेव आगमो, कथं सो तेहि अङ्कीयतीति? सच्चमेतं परमत्थतो, पञ्ञत्तितो पन सुत्तानि उपादाय आगमभावस्स पञ्ञत्तत्ता अवयवेहि सुत्तेहि अवयवीभूतो आगमो अङ्कीयति. यथेव हि अत्थब्यञ्जनसमुदाये ‘‘सुत्त’’न्ति वोहारो, एवं सुत्तसमुदाये आगमवोहारोति. पटिच्चसमुप्पादादिनिपुणत्थभावतो निपुणस्स. आगच्छन्ति अत्तत्थपरत्थादयो एत्थ, एतेन, एतस्माति वा आगमो, उत्तमट्ठेन, पत्थनीयट्ठेन च सो वरोति आगमवरो. अपिच आगमसम्मतेहि बाहिरकपवेदितेहि भारतपुराणकथानरसीहपुराणकथादीहि वरोतिपि आगमवरो, तस्स. बुद्धानमनुबुद्धा बुद्धानुबुद्धा, बुद्धानं सच्चपटिवेधं अनुगम्म पटिविद्धसच्चा अग्गसावकादयो अरिया, तेहि अत्थसंवण्णनावसेन, गुणसंवण्णनावसेन च संवण्णितोति तथा. अथ वा बुद्धा च अनुबुद्धा च, तेहि संवण्णितो यथावुत्तनयेनाति तथा, तस्स. सम्मासम्बुद्धेनेव हि तिण्णम्पि पिटकानं अत्थसंवण्णनाक्कमो भासितो, ततो परं सङ्गायनादिवसेन सावकेहीति आचरिया वदन्ति. वुत्तञ्च मज्झिमागमट्ठकथाय उपालिसुत्तवण्णनायं ‘‘वेय्याकरणस्साति वित्थारेत्वा अत्थदीपकस्स. भगवता हि अब्याकतं तन्तिपदं नाम नत्थि, सब्बेसंयेव अत्थो कथितो’’ति (म. नि. अट्ठ. ३.७६). सद्धावहगुणस्साति बुद्धादीसु पसादावहगुणस्स. ननु च सब्बम्पि बुद्धवचनं तेपिटकं सद्धावहगुणमेव, अथ कस्मा अयमञ्ञसाधारणगुणेन थोमितोति? सातिसयतो इमस्स तग्गुणसम्पन्नत्ता. अयञ्हि आगमो ब्रह्मजालादीसु सीलदिट्ठादीनं अनवसेसनिद्देसादिवसेन, महापदानादीसु (दी. नि. २.३) पुरिमबुद्धानम्पि गुणनिद्देसादिवसेन, पाथिकसुत्तादीसु (दी. नि. ३.१.४) तित्थिये मद्दित्वा अप्पटिवत्तियसीहनादनदनादिवसेन, अनुत्तरियसुत्तादीसु विसेसतो बुद्धगुणविभावनेन रतनत्तये सातिसयं सद्धं आवहतीति.

एवं संवण्णेतब्बधम्मस्स अभित्थवनम्पि कत्वा इदानि संवण्णनाय सम्पति वक्खमानाय आगमनविसुद्धिं दस्सेतुं ‘‘अत्थप्पकासनत्थ’’न्तिआदिमाह. इमाय हि गाथाय सङ्गीतित्तयमारुळ्हदीघागमट्ठकथातोव सीहळभासामत्तं विना अयं वक्खमानसंवण्णना आगता, नाञ्ञतो, तदेव कारणं कत्वा वत्तब्बा, नाञ्ञन्ति अत्तनो संवण्णनाय आगमनविसुद्धिं दस्सेति. अपरो नयो – परमनिपुणगम्भीरं बुद्धविसयमागमवरं अत्तनो बलेनेव वण्णयिस्सामीति अञ्ञेहि वत्तुम्पि असक्कुणेय्यत्ता संवण्णनानिस्सयं दस्सेतुमाह ‘‘अत्थप्पकासनत्थ’’न्तिआदि. इमाय हि पुब्बाचरियानुभावं निस्सायेव तस्स अत्थं वण्णयिस्सामीति अत्तनो संवण्णनानिस्सयं दस्सेति. तत्थ ‘‘अत्थप्पकासनत्थ’’न्ति पाठत्थो, सभावत्थो, ञेय्यत्थो, पाठानुरूपत्थो, तदनुरूपत्थो, सावसेसत्थो, निवरसेसत्थो, नीतत्थो, नेय्यत्थोतिआदिना अनेकप्पकारस्स अत्थस्स पकासनत्थाय, पकासनाय वा. गाथाबन्धसम्पत्तिया द्विभावो. अत्थो कथीयति एतायाति अत्थकथा, सायेव अट्ठकथा त्थ-कारस्स ट्ठ-कारं कत्वा यथा ‘‘दुक्खस्स पीळनट्ठो’’ति (पटि. म. १.१७; २.८), अयञ्च ससञ्ञोगविधि अरियाजातिभावतो. अक्खरचिन्तकापि हि ‘‘तथानंट्ठ युग’’न्ति लक्खणं वत्वा इदमेवुदाहरन्ति.

याय’त्थमभिवण्णेन्ति, ब्यञ्जनत्थपदानुगं;

निदानवत्थुसम्बन्धं, एसा अट्ठकथा मता.

आदितोतिआदिम्हि पठमसङ्गीतियं. छळभिञ्ञताय परमेन चित्तवसीभावेन समन्नागतत्ता, झानादीसु पञ्चवसिता सब्भावतो च वसिनो, थेरा महाकस्सपादयो, तेसं सतेहि पञ्चहि.या सङ्गीताति या अट्ठकथा अत्थं पकासेतुं युत्तट्ठाने ‘‘अयमेतस्स अत्थो, अयमेतस्स अत्थो’’ति सङ्गहेत्वा वुत्ता. अनुसङ्गीता च पच्छापीति न केवलं पठमसङ्गीतियमेव, अथ खो पच्छा दुतियततियसङ्गीतीसुपि. न च पञ्चहि वसिसतेहि आदितो सङ्गीतायेव, अपि तु यसत्थेरादीहि अनुसङ्गीता चाति सह समुच्चयेन अत्थो वेदितब्बो. समुच्चयद्वयञ्हि पच्चेकं किरियाकालं समुच्चिनोति.

अथ पोराणट्ठकथाय विज्जमानाय किमेताय अधुना पुन कताय संवण्णनायाति पुनरुत्तिया, निरत्थकताय च दोसं समनुस्सरित्वा तं परिहरन्तो ‘‘सीहळदीप’’न्तिआदिमाह. तं परिहरणेनेव हि इमिस्सा संवण्णनाय निमित्तं दस्सेति. तत्थ सीहं लाति गण्हातीति सीहळो ल-कारस्स ळ-कारं कत्वा यथा ‘‘गरुळो’’ति. तस्मिं वंसे आदिपुरिसो सीहकुमारो, तब्बंसजाता पन तम्बपण्णिदीपे खत्तिया, सब्बेपि च जना तद्धितवसेन, सदिसवोहारेन वा सीहळा, तेसं निवासदीपोपि तद्धितवसेन, ठानीनामेन वा ‘‘सीहळो’’ति वेदितब्बो. जलमज्झे दिप्पति, द्विधा वा आपो एत्थ सन्दतीति दिपो, सोयेव दीपो, भेदापेक्खाय तेसं दीपोति तथा. पनसद्दो अरुचिसंसूचने, तेन कामञ्च सा सङ्गीतित्तयमारुळ्हा, तथापि पुन एवंभूताति अरुचियभावं संसूचेति. तदत्थसम्बन्धताय पन पुरिमगाथाय ‘‘कामञ्च सङ्गीता अनुसङ्गीता चा’’ति सानुग्गहत्थयोजना सम्भवति. अञ्ञत्थापि हि तथा दिस्सतीति. आभताति जम्बुदीपतो आनीता. अथाति सङ्गीतिकालतो पच्छा, एवं सति आभतपदेन सम्बन्धो. अथाति वा महामहिन्दत्थेरेनाभतकालतो पच्छा, एवं सति ठपितपदेन सम्बन्धो. सा हि धम्मसङ्गाहकत्थेरेहि पठमं तीणि पिटकानि सङ्गायित्वा तस्स अत्थसंवण्णनानुरूपेनेव वाचनामग्गं आरोपितत्ता तिस्सो सङ्गीतियो आरुळ्हायेव, ततो पच्छा च महामहिन्दत्थेरेन तम्बपण्णिदीपमाभता, पच्छा पन तम्बपण्णियेहि महाथेरेहि निकायन्तरलद्धिसङ्करपरिहरणत्थं सीहळभासाय ठपिताति. आचरियधम्मपालत्थेरो पन पच्छिमसम्बन्धमेव दुद्दसत्ता पकासेति. तथा ‘‘दीपवासीनमत्थाया’’ति इदम्पि ‘‘ठपिता’’ति च ‘‘अपनेत्वा आरोपेन्तो’’ति च एतेहि पदेहि सम्बज्झितब्बं. एकपदम्पि हि आवुत्तियादिनयेहि अनेकत्थसम्बन्धमुपगच्छति. पुरिमसम्बन्धेन चेत्थ सीहळदीपवासीनमत्थाय निकायन्तरलद्धिसङ्करपरिहरणेन सीहळभासाय ठपिताति तम्बपण्णियत्थेरेहि ठपनपयोजनं दस्सेति. पच्छिमसम्बन्धेन पन इमाय संवण्णनाय जम्बुदीपवासीनं, अञ्ञदीपवासीनञ्च अत्थाय सीहळभासापनयनस्स, तन्तिनयानुच्छविकभासारोपनस्स च पयोजनन्ति. महाइस्सरियत्ता महिन्दोति राजकुमारकाले नामं, पच्छा पन गुणमहन्तताय महामहिन्दोति वुच्चति. सीहळभासा नाम अनेकक्खरेहि एकत्थस्सापि वोहरणतो परेसं वोहरितुं अतिदुक्करा कञ्चुकसदिसा सीहळानं समुदाचिण्णा भासा.

एवं होतु पोराणट्ठकथाय, अधुना करियमाना पन अट्ठकथा कथं करीयतीति अनुयोगे सति इमिस्सा अट्ठकथाय करणप्पकारं दस्सेतुमाह ‘‘अपनेत्वाना’’तिआदि. तत्थ ततो मूलट्ठकथातो सीहळभासं अपनेत्वा पोत्थके अनारोपितभावेन निरङ्करित्वाति सम्बन्धो, एतेन अयं वक्खमाना अट्ठकथा सङ्गीतित्तयमारोपिताय मूलट्ठकथाय सीहळभासापनयनमत्तमञ्ञत्र अत्थतो संसन्दति चेव समेति च यथा ‘‘गङ्गोदकेन यमुनोदक’’न्ति दस्सेति. ‘‘मनोरम’’ मिच्चादीनि ‘‘भास’’न्ति एतस्स सभावनिरुत्तिभावदीपकानि विसेसनानि. सभावनिरुत्तिभावेन हि पण्डितानं मनं रमयतीति मनोरमा. तनोति अत्थमेताय, तनीयति वा अत्थवसेन विवरीयति, वट्टतो वा सत्ते तारेति , नानात्थविसयं वा कङ्खं तरन्ति एतायाति तन्ति, पाळि. तस्सा नयसङ्खाताय गतिया छविं छायं अनुगताति तन्तिनयानुच्छविका. असभावनिरुत्तिभासन्तरसंकिण्णदोसविरहितताय विगतदोसा, तादिसं सभावनिरुत्तिभूतं –

‘‘सा मागधी मूलभासा, नरा याया’दिकप्पिका;

ब्रह्मानो चस्सुतालापा, सम्बुद्धा चापि भासरे’’ति. –

वुत्तं पाळिगतिभासं पोत्थके लिखनवसेन आरोपेन्तोति अत्थो, इमिना सद्ददोसाभावमाह.

समयंअविलोमेन्तोति सिद्धन्तमविरोधेन्तो, इमिना पन अत्थदोसाभावमाह. अविरुद्धत्ता एव हि ते थेरवादापि इध पकासयिस्सन्ति. केसं पन समयन्ति आह ‘‘थेरान’’न्तिआदि, एतेन राहुलाचरियादीनं जेतवनवासीअभयगिरिवासीनिकायानं समयं निवत्तेति. थिरेहि सीलसुतझानविमुत्तिसङ्खातेहि गुणेहि समन्नागताति थेरा. यथाह ‘‘चत्तारोमे भिक्खवे थेरकरणा धम्मा. कतमे चत्तारो? इध भिक्खवे भिक्खु सीलवा होती’’तिआदि (अ. नि. ४.२२). अपिच सच्चधम्मादीहि थिरकरणेहि समन्नागतत्ता थेरा. यथाह धम्मराजा धम्मपदे –

‘‘यम्हि सच्चञ्च धम्मो च, अहिंसा संयमो दमो;

स वे वन्तमलो धीरो, ‘थेरो’इति पवुच्चती’’ति. (ध. प. २६०);

तेसं. महाकस्सपत्थेरादीहि आगता आचरियपरम्परा थेरवंसो, तप्परियापन्ना हुत्वा आगमाधिगमसम्पन्नत्ता पञ्ञापज्जोतेन तस्स समुज्जलनतो तं पकारेन दीपेन्ति, तस्मिं वा पदीपसदिसाति थेरवंसपदिपा. विविधेन आकारेन निच्छीयतीति विनिच्छयो, गण्ठिट्ठानेसु खीलमद्दनाकारेन पवत्ता विमतिच्छेदनीकथा, सुट्ठु निपुणो सण्हो विनिच्छयो एतेसन्ति सुनिपुणविनिच्छया. अथ वा विनिच्छिनोतीति विनिच्छयो, यथावुत्तविसयं ञाणं, सुट्ठु निपुणो छेको विनिच्छयो एतेसन्ति सुनिपुणविनिच्छया. महामेघवने ठितो विहारो महाविहारो, यो सत्थु महाबोधिना विरोचति, तस्मिं वसनसीला महाविहारवासिनो, तादिसानं समयं अविलोमेन्तोति अत्थो, एतेन महाकस्सपादिथेरपरम्परागतो, ततोयेव अविपरितो सण्हसुखुमो विनिच्छयोति महाविहारवासीनं समयस्स पमाणभूततं पुग्गलाधिट्ठानवसेन दस्सेति.

हित्वा पुनप्पुनभतमत्थन्ति एकत्थ वुतम्पि पुन अञ्ञत्थ आभतमत्थं पुनरुत्तिभावतो, गन्थगरुकभावतो च चजित्वा तस्स आगमवरस्स अत्थं पकासयिस्सामीति अत्थो.

एवं करणप्पकारम्पि दस्सेत्वा ‘‘दीपवासीनमत्थाया’’ति वुत्तप्पयोजनतो अञ्ञम्पि संवण्णनाय पयोजनं दस्सेतुं ‘‘सुजनस्स चा’’तिआदिमाह. तत्थ सुजनस्स चाति -सद्दो समुच्चयत्थो, तेन न केवलं जम्बुदीपवासीनमेव अत्थाय, अथ खो साधुजनतोसनत्थञ्चाति समुच्चिनोति. तेनेव च तम्बपण्णिदीपवासीनम्पि अत्थायाति अयमत्थो सिद्धो होति उग्गहणादिसुकरताय तेसम्पि बहूपकारत्ता. चिरट्ठितत्थञ्चाति एत्थापि -सद्दो न केवलं तदुभयत्थमेव, अपि तु तिविधस्सापि सासनधम्मस्स, परियत्तिधम्मस्स वा पञ्चवस्ससहस्सपरिमाणं चिरकालं ठितत्थञ्चाति समुच्चयत्थमेव दस्सेति. परियत्तिधम्मस्स हि ठितिया पटिपत्तिधम्मपटिवेधधम्मानम्पि ठिति होति तस्सेव तेसं मूलभावतो. परियत्तिधम्मो पन सुनिक्खित्तेन पदब्यञ्जनेन, तदत्थेन च चिरं सम्मा पतिट्ठाति, संवण्णनाय च पदब्यञ्जनं अविपरीतं सुनिक्खित्तं, तदत्थोपि अविपरीतो सुनिक्खित्तो होति, तस्मा संवण्णनाय अविपरीतस्स पदब्यञ्जनस्स, तदत्थस्स च सुनिक्खित्तस्स उपायभावमुपादाय वुत्तं ‘‘चिरट्ठितत्थञ्च धम्मस्सा’’ति. वुत्तञ्हेतं भगवता –

‘‘द्वेमे भिक्खवे धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति. कतमे द्वे? सुनिक्खित्तञ्च पदब्यञ्जनं, अत्थो च सुनीतो, इमे खो…पे… संवत्तन्ती’’तिआदि (अ. नि. २.२१).

एवं पयोजनम्पि दस्सेत्वा वक्खमानाय संवण्णनाय महत्तपरिच्चागेन गन्थगरुकभावं परिहरितुमाह ‘‘सीलकथा’’तिआदि. तथा हि वुत्तं ‘‘न तं विचरयिस्सामी’’ति. अपरो नयो – यदट्ठकथं कत्तुकामो, तदेकदेसभावेन विसुद्धिमग्गो गहेतब्बोति कथिकानं उपदेसं करोन्तो तत्थ विचारितधम्मे उद्देसवसेन दस्सेतुमाह ‘‘सीलकथा’’तिआदि. तत्थ सीलकथाति चारित्तवारित्तादिवसेन सीलवित्थारकथा. धुतधम्माति पिण्डपातिकङ्गादयो तेरस किलेसधुननकधम्मा. कम्मट्ठानानीति भावनासङ्खातस्स योगकम्मस्स पवत्तिट्ठानत्ता कम्मट्ठाननामानि धम्मजातानि. तानि पन पाळियमागतानि अट्ठतिं सेव न गहेतब्बानि, अथ खो अट्ठकथायमागतानिपि द्वेति ञापेतुं ‘‘सब्बानिपी’’ति वुत्तं. चरि याविधानसहितोति रागचरितादीनं सभावादिविधानेन सह पवत्तो, इदं पन ‘‘झानसमापत्तिवित्थारो’’ति इमस्स विसेसनं. एत्थ च रूपावचरज्झानानि झानं, अरूपावचरज्झानानि समापत्ति. तदुभयम्पि वा पटिलद्धमत्तं झानं, समापज्जनवसीभावप्पत्तं समापत्ति. अपिच तदपि उभयं झानमेव, फलसमापत्तिनिरोधसमापत्तियो पन समापत्ति, तासं वित्थारोति अत्थो.

लोकियलोकुत्तरभेदानं छन्नम्पि अभिञ्ञानं गहणत्थं ‘‘सब्बा च अभिञ्ञायो’’ति वुत्तं. ञाणविभङ्गादीसु (विभ. ७५१) आगतनयेन एकविधादिना भेदेन पञ्ञाय सङ्कलयित्वा सम्पिण्डेत्वा, गणेत्वा वा विनिच्छयनं पञ्ञासङ्कलनविनिच्छयो. अरियानीति बुद्धादीहि अरियेहि पटिविज्झितब्बत्ता, अरियभावसाधकत्ता वा अरियानि उत्तरपदलोपेन. अवितथभावेन वा अरणीयत्ता, अवगन्तब्बत्ता अरियानि, ‘‘सच्चानी’’तिमस्स विसेसनं.

हेतादिपच्चयधम्मानं हेतुपच्चयादिभावेन पच्चयुप्पन्नधम्मानमुपकारकता पच्चयाकारो, तस्स देसना तथा, पटिच्चसमुप्पादकथाति अत्थो. सा पन निकायन्तरलद्धिसङ्कररहितताय सुट्ठु परिसुद्धा, घनविनिब्भोगस्स च सुदुक्करताय निपुणा, एकत्तादिनयसहिता च तत्थ विचारिताति आह ‘‘सुपरिसुद्धनिपुणनया’’ति. पदत्तयम्पि हेतं पच्चयाकारदेसनाय विसेसनं. पटिसम्भिदादीसु आगतनयं अविस्सज्जित्वाव विचारितत्ता अविमुत्तो तन्तिमग्गो यस्साति अविमुत्ततन्ति मग्गा. मग्गोति चेत्थ पाळिसङ्खातो उपायो तंतदत्थानं अवबोधस्स, सच्चपटिवेधस्स वा उपायभावतो. पबन्धो वा दीघभावेन पकतिमग्गसदिसत्ता, इदं पन ‘‘विपस्सना, भावना’’ति पदद्वयस्स विसेसनं.

इतिपन सब्बन्ति एत्थ इति-सद्दो परिसमापने यथाउद्दिट्ठउद्देसस्स परिनिट्ठितत्ता, एत्तकं सब्बन्ति अत्थो. पनाति वचनालङ्कारमत्तं विसुं अत्थाभावतो. पदत्थसंकिण्णस्स, वत्तब्बस्स च अवुत्तस्स अवसेसस्स अभावतो सुविञ्ञेय्यभावेन सुपरिसुद्धं, ‘‘सब्ब’’न्ति इमिना सम्बन्धो, भावनपुंसकं वा एतं ‘‘वुत्त’’न्ति इमिना सम्बज्झनतो. भिय्योति अतिरेकं, अतिवित्थारन्ति अत्थो, एतेन पदत्थमत्तमेव विचारयिस्सामीति दस्सेति. एतं सब्बं इध अट्ठकथाय न विचारयिस्सामि पुनरुत्तिभावतो, गन्थगरुकभावतो चाति अधिप्पायो. विचरयिस्सामीति च गाथाभावतो न वुद्धिभावोति दट्ठब्बं.

एवम्पि एस विसुद्धिमग्गो आगमानमत्थं न पकासेय्य, अथ सब्बोपेसो इध विचारितब्बोयेवाति चोदनाय तथा अविचारणस्स एकन्तकारणं निद्धारेत्वा तं परिहरन्तो ‘‘मज्झे विसुद्धिमग्गो’’तिआदिमाह. तत्थ मज्झेति खुद्दकतो अञ्ञेसं चतुन्नम्पि आगमानं अब्भन्तरे. हि-सद्दो कारणे, तेन यथावुत्तं कारणं जोतेति. तत्थाति तेसु चतूसु आगमेसु. यथाभासितन्ति भगवता यं यं देसितं, देसितानुरूपं वा. अपि च संवण्णकेहि संवण्णनावसेन यं यं भासितं, भासितानुरूपन्तिपि अत्थो. इच्चेवाति एत्थ इति-सद्देन यथावुत्तं कारणं निदस्सेति, इमिनाव कारणेन, इदमेव वा कारणं मनसि सन्निधायाति अत्थो. कतोति एत्थापि ‘‘विसुद्धिमग्गो एसा’’ति पदं कम्मभावेन सम्बज्झति आवुत्तियादिनयेनाति दट्ठब्बं. तम्पीति तं विसुद्धिमग्गम्पि ञाणेन गहेत्वान. एतायाति सुमङ्गलविलासिनिया नाम एताय अट्ठकथाय. एत्थ च ‘‘मज्झे ठत्वा’’ति एतेन मज्झत्तभावदीपनेन विसेसतो चतुन्नम्पि आगमानं साधारणट्ठकथा विसुद्धिमग्गो, न सुमङ्गलविलासिनीआदयो विय असाधारणट्ठकथाति दस्सेति. अविसेसतो पन विनयाभिधम्मानम्पि यथारहं साधारणट्ठकथा होतियेव, तेहि सम्मिस्सताय च तदवसेसस्स खुद्दकागमस्स विसेसतो साधारणा समानापि तं ठपेत्वा चतुन्नमेव आगमानं साधारणात्वेव वुत्ताति.

इति सोळसगाथावण्णना.

गन्थारम्भकथावण्णना निट्ठिता.

निदानकथावण्णना

एवं यथावुत्तेन विविधेन नयेन पणामादिकं पकरणारम्भविधानं कत्वा इदानि विभागवन्तानं सभावविभावनं विभागदस्सनवसेनेव सुविभावितं, सुविञ्ञापितञ्च होतीति पठमं ताव वग्गसुत्तवसेन विभागं दस्सेतुं ‘‘तत्थ दीघागमो नामा’’तिआदिमाह. तत्थ तत्थाति ‘‘दीघस्स आगमवरस्स अत्थं पकासयिस्सामी’’ति यदिदं वुत्तं, तस्मिं वचने. ‘‘यस्स अत्थं पकासयिस्सामी’’ति पटिञ्ञातं, सो दीघागमो नाम वग्गसुत्तवसेन एवं वेदितब्बो, एवं विभागोति वा अत्थो. अथ वा तत्थाति ‘‘दीघागमनिस्सित’’न्ति यं वुत्तं, एतस्मिं वचने. यो दीघागमो वुत्तो, सो दीघागमो नाम वग्गसुत्तवसेन. एवं विभजितब्बो, एदिसोति वा अत्थो. ‘‘दीघस्सा’’तिआदिना हि वुत्तं दूरवचनं तं-सद्देन पटिनिद्दिसति विय ‘‘दीघागमनिस्सित’’न्ति वुत्तं आसन्नवचनम्पि तं-सद्देन पटिनिद्दिसति अत्तनो बुद्धियं परम्मुखं विय परिवत्तमानं हुत्वा पवत्तनतो. एदिसेसु हि ठानेसु अत्तनो बुद्धियं सम्मुखं वा परम्मुखं वा परिवत्तमानं यथा तथा वा पटिनिद्दिसितुं वट्टति सद्दमत्तपटिनिद्देसेन अत्थस्साविरोधनतो. वग्गसुत्तादीनं निब्बचनं परतो आवि भविस्सति. तयो वग्गा यस्साति तिवग्गो. चतुत्तिंस सुत्तानि एत्थ सङ्गय्हन्ति, तेसं वा सङ्गहो गणना एत्थाति चतुत्तिंससुत्तसङ्गहो.

अत्तनो संवण्णनाय पठमसङ्गीतियं निक्खित्तानुक्कमेनेव पवत्तभावं दस्सेतुं ‘‘तस्स…पे… निदानमादी’’ति वुत्तं. आदिभावो हेत्थ सङ्गीतिक्कमेनेव वेदितब्बो. कस्मा पन चतूसु आगमेसु दीघागमो पठमं सङ्गीतो, तत्थ च सीलक्खन्धवग्गो पठमं निक्खित्तो, तस्मिञ्च ब्रह्मजालसुत्तं, तत्थापि निदानन्ति? नायमनुयोगो कत्थचिपि न पवत्तति सब्बत्थेव वचनक्कममत्तं पटिच्च अनुयुञ्जितब्बतो. अपिच सद्धावहगुणत्ता दीघागमोव पठमं सङ्गीतो. सद्धा हि कुसलधम्मानं बीजं. यथाह ‘‘सद्धा बीजं तपो वुट्ठी’’ति (सं. नि. २.१९७; सु. नि. ७७). सद्धावहगुणता चस्स हेट्ठा दस्सितायेव. किञ्च भिय्यो – कतिपयसुत्तसङ्गहताय चेव अप्पपरिमाणताय च उग्गहणधारणादिसुखतो पठमं सङ्गीतो. तथा हेस चतुत्तिंससुत्तसङ्गहो, चतुसट्ठिभाणवारपरिमाणो च. सीलकथाबाहुल्लतो पन सीलक्खन्धवग्गो पठमं निक्खित्तो. सीलञ्हि सासनस्स आदि सीलपतिट्ठानत्ता सब्बगुणानं . तेनेवाह ‘‘तस्मा तिह त्वं भिक्खु आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्ध’’न्तिआदि (सं. नि. ५.४६९). सीलक्खन्धकथाबाहुल्लतो हि सो ‘‘सीलक्खन्धवग्गो’’ति वुत्तो. दिट्ठिविनिवेठनकथाभावतो पन सुत्तन्तपिटकस्स निरवसेसदिट्ठिविभजनं ब्रह्मजालसुत्तं पठमं निक्खित्तन्ति वेदितब्बं. तेपिटके हि बुद्धवचने ब्रह्मजालसदिसं दिट्ठिगतानि निग्गुम्बं निज्जटं कत्वा विभत्तसुत्तं नत्थि. निदानं पन पठमसङ्गीतियं महाकस्सपत्थेरेन पुट्ठेन आयस्मता आनन्देन देसकालादिनिदस्सनत्थं पठमं निक्खित्तन्ति. तेनाह ‘‘ब्रह्मजालस्सापी’’तिआदि. तत्थ च ‘‘आयस्मता’’तिआदिना देसकं नियमेति, पठमसङ्गीतिकालेति पन कालन्ति, अयमत्थो उपरि आवि भविस्सति.

पठममहासङ्गीतिकथावण्णना

इदानि ‘‘पठममहासङ्गीतिकाले’’ति वचनप्पसङ्गेन तं पठममहासङ्गीतिं दस्सेन्तो, यस्सं वा पठममहासङ्गीतियं निक्खित्तानुक्कमेन संवण्णनं कत्तुकामत्ता तं विभावेन्तो तस्सा तन्तिया आरुळ्हायपि इध वचने कारणं दस्सेतुं ‘‘पठममहासङ्गीति नाम चेसा’’तिआदिमाह. एत्थ हि किञ्चापि…पे… मारुळ्हाति एतेन ननु सा सङ्गीतिक्खन्धके तन्तिमारुळ्हा, कस्मा इध पुन वुत्ता, यदि च वुत्ता अस्स निरत्थकता, गन्थगरुता च सियाति चोदनालेसं दस्सेति. ‘‘निदान…पे… वेदितब्बा’’ति पन एतेन निदानकोसल्लत्थभावतो यथावुत्तदोसता न सियाति विसेसकारणदस्सनेन परिहरति. ‘‘पठममहासङ्गीति नाम चेसा’’ति एत्थ -सद्दो ईदिसेसु ठानेसु वत्तब्बसम्पिण्डनत्थो. तेन हि पठममहासङ्गीतिकाले वुत्तं निदानञ्च आदि, एसा च पठममहासङ्गीति नाम एवं वेदितब्बाति इममत्थं सम्पिण्डेति. उपञ्ञासत्थो वा -सद्दो, उपञ्ञासोति च वाक्यारम्भो वुच्चति. एसा हि गन्थकारानं पकति, यदिदं किञ्चि वत्वा पुन अपरं वत्तुमारभन्तानं च-सद्दपयोगो. यं पन वजिरबुद्धित्थेरेन वुत्तं ‘‘एत्थ च-सद्दो अतिरेकत्थो, तेन अञ्ञापि अत्थीति दीपेती’’ति (वजिर टी. बाहिरनिदानकथावण्णना), तदयुत्तमेव. न हेत्थ च-सद्देन तदत्थो विञ्ञायति. यदि चेत्थ तदत्थदस्सनत्थमेव च-कारो अधिप्पेतो सिया, एवं सति सो न कत्तब्बोयेव पठमसद्देनेव अञ्ञासं दुतियादिसङ्गीतीनम्पि अत्थिभावस्स दस्सितत्ता. दुतियादिमुपादाय हि पठमसद्दपयोगो दीघादिमुपादाय रस्सादिसद्दपयोगो विय. यथापच्चयं तत्थ तत्थ देसितत्ता, पञ्ञत्तत्ता च विप्पकिण्णानं धम्मविनयानं सङ्गहेत्वा गायनं कथनं सङ्गीति, एतेन तं तं सिक्खापदानं, तंतंसुत्तानञ्च आदिपरियोसानेसु, अन्तरन्तरा च सम्बन्धवसेन ठपितं सङ्गीतिकारकवचनं सङ्गहितं होति. महाविसयत्ता, पूजितत्ता च महती सङ्गीति महासङ्गीति, पठमा महासङ्गीति पठममहासङ्गीति. किञ्चापीति अनुग्गहत्थो, तेन पाळियम्पि सा सङ्गीतिमारुळ्हावाति अनुग्गहं करोति, एवम्पि तत्थारुळ्हमत्तेन इध सोतूनं निदानकोसल्लं न होतीति पन-सद्देन अरुचियत्थं दस्सेति. निददाति देसनं देसकालादिवसेन अविदितं विदितं कत्वा निदस्सेतीति निदानं, तस्मिं कोसल्लं, तदत्थायाति अत्थो.

इदानि तं वित्थारेत्वा दस्सेतुं ‘‘धम्मचक्कपवत्तनञ्ही’’तिआदि वुत्तं. तत्थ सत्तानं दस्सनानुत्तरियसरणादिपटिलाभहेतुभूतासु विज्जमानासुपि अञ्ञासु भगवतो किरियासु ‘‘बुद्धो बोधेय्य’’न्ति (बु. वं. अट्ठ. अब्भन्तरनिदान १; चरिया. अट्ठ. पकिण्णककथा; उदान अट्ठ. १८) पटिञ्ञाय अनुलोमनतो विनेय्यानं मग्गफलुप्पत्तिहेतुभूता किरियाव निप्परियायेन बुद्धकिच्चं नामाति तं सरूपतो दस्सेतुं ‘‘धम्मचक्कप्पवत्तनञ्हि…पे… विनयना’’ति वुत्तं. धम्मचक्कप्पवत्तनतो पन पुब्बभागे भगवता भासितं सुणन्तानम्पि वासनाभागियमेव जातं, न सेक्खभागियं, न निब्बेधभागियं तपुस्सभल्लिकानं सरणदानं विय. एसा हि धम्मता, तस्मा तमेव मरियादभावेन वुत्तन्ति वेदितब्बं. सद्धिन्द्रियादि धम्मोयेव पवत्तनट्ठेन चक्कन्ति धम्मचक्कं. अथ वा चक्कन्ति आणा, धम्मतो अनपेतत्ता धम्मञ्च तं चक्कञ्चाति धम्मचक्कं. धम्मेन ञायेन चक्कन्तिपि धम्मचक्कं. वुत्तञ्हि पटिसम्भिदायं –

‘‘धम्मञ्च पवत्तेति चक्कञ्चाति धम्मचक्कं. चक्कञ्च पवत्तेति धम्मञ्चाति धम्मचक्कं, धम्मेन पवत्तेतीति धम्मचक्कं, धम्मचरियाय पवत्तेतीति धम्मचक्क’’न्तिआदि (पटि. म. २.४०, ४१).

तस्स पवत्तनं तथा. पवत्तनन्ति च पवत्तयमानं, पवत्तितन्ति पच्चुप्पन्नातीतवसेन द्विधा अत्थो. यं सन्धाय अट्ठकथासु वुत्तं ‘‘धम्मचक्कपवत्तनसुत्तन्तं देसेन्तो धम्मचक्कं पवत्तेति नाम, अञ्ञासिकोण्डञ्ञत्थेरस्स मग्गफलाधिगततो पट्ठाय पवत्तितं नामा’’ति (सं. नि. अट्ठ. ३.५.१०८१-१०८८; पटि. म. अट्ठ. २.२.४०). इध पन पच्चुप्पन्नवसेनेव अत्थो युत्तो. यावाति परिच्छेदत्थे निपातो, सुभद्दस्स नाम परिब्बाजकस्स विनयनं अन्तोपरिच्छेदं कत्वाति अभिविधिवसेन अत्थो वेदितब्बो. तञ्हि भगवा परिनिब्बानमञ्चे निपन्नोयेव विनेसीति. कतं परिनिट्ठापितं बुद्धकिच्चं येनाति तथा, तस्मिं. कतबुद्धकिच्चे भगवति लोकनाथे परिनिब्बुतेति सम्बन्धो, एतेन बुद्धकत्तब्बस्स किच्चस्स कस्सचिपि असेसितभावं दीपेति. ततोयेव हि भगवा परिनिब्बुतोति. ननु च सावकेहि विनीतापि विनेय्या भगवतायेव विनीता नाम. तथा हि सावकभासितं सुत्तं ‘‘बुद्धभासित’’न्ति वुच्चति. सावकविनेय्या च न ताव विनीता, तस्मा ‘‘कतबुद्धकिच्चे’’ति न वत्तब्बन्ति? नायं दोसो तेसं विनयनुपायस्स सावकेसु ठपितत्ता. तेनेवाह –

‘‘न तावाहं पापिम परिनिब्बायिस्सामि, याव मे भिक्खू न सावका भविस्सन्ति वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा…पे… उप्पन्नं परप्पवादं सह धम्मेन सुनिग्गहितं निग्गहेत्वा सपाटिहारियं धम्मं देसेस्सन्ती’’तिआदि (दी. नि. २.१६८; उदा. ५१).

‘‘कुसिनाराय’’न्तिआदिना भगवतो परिनिब्बुतदेसकालविसेसवचनं ‘‘अपरिनिब्बुतो भगवा’’ति गाहस्स मिच्छाभावदस्सनत्थं, लोके जातसंवद्धादिभावदस्सनत्थञ्च. तथा हि मनुस्सभावस्स सुपाकटकरणत्थं महाबोधिसत्ता चरिमभवे दारपरिग्गहादीनिपि करोन्तीति. कुसिनारायन्ति एवं नामके नगरे. तञ्हि नगरं कुसहत्थं पुरिसं दस्सनट्ठाने मापितत्ता ‘‘कुसिनार’’न्ति वुच्चति, समीपत्थे चेतं भुम्मं. उपवत्तने मल्लानं सालवनेति तस्स नगरस्स उपवत्तनभूते मल्लराजूनं सालवने. तञ्हि सालवनं नगरं पविसितुकामा उय्यानतो उपच्च वत्तन्ति गच्छन्ति एतेनाति उपवत्तनं. यथा हि अनुराधपुरस्स दक्खिणपच्छिमदिसायं थूपारामो, एवं तं उय्यानं कुसिनाराय दक्खिणपच्छिमदिसायं होति. यथा च थूपारामतो दक्खिणद्वारेन नगरं पविसनमग्गो पाचीनमुखो गन्त्वा उत्तरेन निवत्तति, एवं उय्यानतो सालपन्ति पाचीनमुखा गन्त्वा उत्तरेन निवत्ता, तस्मा तं ‘‘उपवत्तन’’न्ति वुच्चति. अपरे पन ‘‘तं सालवनमुपगन्त्वा मित्तसुहज्जे अपलोकेत्वा निवत्तनतो उपवत्तनन्ति पाकटं जातं किरा’’ति वदन्ति. यमकसालानमन्तरेति यमकसालानं वेमज्झे. तत्थ किर भगवतो पञ्ञत्तस्स परिनिब्बानमञ्चस्स सीसभागे एका सालपन्ति होति, पादभागे एका. तत्रापि एको तरुणसालो सीसभागस्स आसन्नो होति, एको पादभागस्स. तस्मा ‘‘यमकसालानमन्तरे’’ति वुत्तं. अपिच ‘‘यमकसाला नाम मूलक्खन्धविटपपत्तेहि अञ्ञमञ्ञं संसिब्बेत्वा ठितसाला’’तिपि महाअट्ठकथायं वुत्तं. मा इति चन्दो वुच्चति तस्स गतिया दिवसस्स मिनितब्बतो, तदा सब्बकलापारिपूरिया पुण्णो एव माति पुण्णमा. सद्दविदू पन ‘‘मो सिवो चन्दिमा चेवा’’ति वुत्तं सक्कतभासानयं गहेत्वा ओकारन्तम्पि चन्दिमवाचक म-सद्दमिच्छन्ति. विसाखाय युत्तो पुण्णमा यत्थाति विसाखापुण्णमो, सोयेव दिवसो तथा, तस्मिं. पच्चूसति तिमिरं विनासेतीति पच्चूसो, पति-पुब्बो उस-सद्दो रुजायन्ति हि नेरुत्तिका, सोयेव समयोति रत्तिया पच्छिमयामपरियापन्नो कालविसेसो वुच्चति, तस्मिं. विसाखापुण्णमदिवसे ईदिसे रत्तिया पच्छिमसमयेति वुत्तं होति.

उपादीयते कम्मकिलेसेहीति उपादि, विपाकक्खन्धा, कटत्ता च रूपं. सो पन उपादि किलेसाभिसङ्खारमारनिम्मथने अनोस्सट्ठो, इध खन्धमच्चुमारनिम्मथने ओस्सट्ठोन सेसितो, तस्मा नत्थि एतिस्सा उपादिसङ्खातो सेसो, उपादिस्स वा सेसोति कत्वा ‘‘अनुपादिसेसा’’ति वुच्चति. निब्बानधातूति चेत्थ निब्बुतिमत्तं अधिप्पेतं, निब्बानञ्च तं सभावधारणतो धातु चाति कत्वा. निब्बुतिया हि कारणपरियायेन असङ्खतधातु तथा वुच्चति. इत्थम्भूतलक्खणे चायं करणनिद्देसो. अनुपादिसेसतासङ्खातं इमं पकारं भूतस्स पत्तस्स परिनिब्बुतस्स भगवतो लक्खणे निब्बानधातुसङ्खाते अत्थे ततियाति वुत्तं होति. ननु च ‘‘अनुपादिसेसाया’’ति निब्बानधातुयाव विसेसनं होति, न परिनिब्बुतस्स भगवतो, अथ कस्मा तं भगवा पत्तोति वुत्तोति? निब्बानधातुया सहचरणतो. तंसहचरणेन हि भगवापि अनुपादिसेसभावं पत्तोति वुच्चति. अथ वा अनुपादिसेसभावसङ्खातं इमं पकारं पत्ताय निब्बानधातुया लक्खणे सञ्जाननकिरियाय ततियातिपि वत्तुं युज्जति. अनुपादिसेसाय निब्बानधातुयाति च अनुपादिसेसनिब्बानधातु हुत्वाति अत्थो. ‘‘ऊनपञ्चबन्धनेन पत्तेना’’ति (पारा. ६१२). एत्थ हि ऊनपञ्चबन्धनपत्तो हुत्वाति अत्थं वदन्ति. अपिच निब्बानधातुया अनुपादिसेसाय अनुपादिसेसा हुत्वा भूतायातिपि युज्जति. वुत्तञ्हि उदानट्ठकथाय नन्दसुत्तवण्णनायं ‘‘उपड्ढुल्लिखितेहि केसेहीति इत्थम्भूतलक्खणे करणवचनं विप्पकतुल्लिखितेहि केसेहि उपलक्खिताति अत्थो’’ति (उदा. अट्ठ. २२) एसनयो ईदिसेसु. धातुभाजनदिवसेति जेट्ठमासस्स सुक्कपक्खपञ्चमीदिवसं सन्धाय वुत्तं, तञ्च न ‘‘सन्निपतितान’’न्ति एतस्स विसेसनं, ‘‘उस्साहं जनेसी’’ति एतस्स पन विसेसनं ‘‘धातुभाजनदिवसे भिक्खूनं उस्साहं जनेसी’’ति उस्साहजननस्स कालवसेन भिन्नाधिकरणविसेसनभावतो. धातुभाजनदिवसतो हि पुरिमतरदिवसेसुपि भिक्खू सन्निपतिताति. अथ वा ‘‘सन्निपतितान’’न्ति इदं कायसामग्गिवसेन सन्निपतनमेव सन्धाय वुत्तं, न समागमनमत्तेन. तस्मा ‘‘धातुभाजनदिवसे’’ति इदं ‘‘सन्निपतितान’’न्ति एतस्स विसेसनं सम्भवति, इदञ्च भिक्खूनं उस्साहं जनेसीति एत्थ ‘‘भिक्खून’’न्ति एतेनपि सम्बज्झनीयं . सङ्घस्स थेरो सङ्घत्थेरो. सो पन सङ्घो किं परिमाणोति आह ‘‘सत्तन्नं भिक्खुसतसहस्सान’’न्ति. सङ्घसद्देन हि अविञ्ञायमानस्स परिमाणस्स विञ्ञापनत्थमेवेतं पुन वुत्तं. सद्दविदू पन वदन्ति –

‘‘समासो च तद्धितो च, वाक्यत्थेसु विसेसका;

पसिद्धियन्तु सामञ्ञं, तेलं सुगतचीवरं.

तस्मा नाममत्तभूतस्स सङ्घत्थेरस्स विसेसनत्थमेवेतं पुन वुत्तन्ति, निच्चसापेक्खताय च एदिसेसु समासो यथा ‘‘देवदत्तस्स गरुकुल’’न्ति. निच्चसापेक्खता चेत्थ सङ्घसद्दस्स भिक्खुसतसहस्ससद्दं सापेक्खत्तेपि अञ्ञपदन्तराभावेन वाक्ये विय अपेक्खितब्बत्थस्स गमकत्ता. ‘‘सत्तन्नं भिक्खुसतसहस्सान’’न्ति हि एतस्स सङ्घसद्दे अवयवीभावेन सम्बन्धो, तस्सापि सामिभावेन थेरसद्देति. ‘‘सत्तन्नं भिक्खुसतसहस्सान’’न्ति च गणपामोक्खभिक्खूयेव सन्धाय वुत्तं. तदा हि सन्निपतिता भिक्खू एत्तकाति गणनपथमतिक्कन्ता. तथा हि वेळुवगामे वेदनाविक्खम्भनतो पट्ठाय ‘‘नचिरेनेव भगवा परिनिब्बायिस्सती’’ति सुत्वा ततो ततो आगतेसु भिक्खूसु एकभिक्खुपि पक्कन्तो नाम नत्थि. यथाहु –

‘‘सत्तसतसहस्सानि , तेसु पामोक्खभिक्खवो;

थेरो महाकस्सपोव, सङ्घत्थेरो तदा अहू’’ति.

आयस्मा महाकस्सपो अनुस्सरन्तो मञ्ञमानो चिन्तयन्तो हुत्वा उस्साहं जनेसि, अनुस्सरन्तो मञ्ञमानो चिन्तयन्तो आयस्मा महाकस्सपो उस्साहं जनेसीति वा सम्बन्धो. महन्तेहि सीलक्खन्धादीहि समन्नागतत्ता महन्तो कस्सपोति महाकस्सपो. अपिच ‘‘महाकस्सपो’’ति उरुवेलकस्सपो नदीकस्सपो गयाकस्सपो कुमारकस्सपोति इमे खुद्दानुखुद्दके थेरे उपादाय वुच्चति. कस्मा पनायस्मा महाकस्सपो उस्साहं जनेसीति अनुयोगे सति तं कारणं विभावेन्तो आह ‘‘सत्ताहपरिनिब्बुते’’तिआदि. सत्त अहानि समाहटानि सत्ताहं. सत्ताहं परिनिब्बुतस्स अस्साति तथा यथा ‘‘अचिरपक्कन्तो, मासजातो’’ति, अन्तत्थअञ्ञपदसमासोयं, तस्मिं. भगवतो परिनिब्बानदिवसतो पट्ठाय सत्ताहे वीतिवत्तेति वुत्तं होति, एतस्स ‘‘वुत्तवचन’’न्ति पदेन सम्बन्धो, तथा ‘‘सुभद्देन वुड्ढपब्बजितेना’’ति एतस्सपि. तत्थ सुभद्दोति तस्स नाममत्तं, वुड्ढकाले पन पब्बजितत्ता ‘‘वुड्ढपब्बजितेना’’ति वुत्तं, एतेन सुभद्दपरिब्बाजकादीहि तं विसेसं करोति. ‘‘अलं आवुसो’’तिआदिना तेन वुत्तवचनं निदस्सेति. सो हि सत्ताहपरिनिब्बुते भगवति आयस्मता महाकस्सपत्थेरेन सद्धिं पावाय कुसिनारं अद्धानमग्गपटिपन्नेसु पञ्चमत्तेसु भिक्खुसतेसु अवीतरागे भिक्खू अन्तरामग्गे दिट्ठआजीवकस्स सन्तिका भगवतो परिनिब्बानं सुत्वा पत्तचीवरानि छड्डेत्वा बाहा पग्गय्हं नानप्पकारं परिदेवन्ते दिस्वा एवमाह.

कस्मा पन सो एवमाहाति? भगवति आघातेन. अयं किरेसो खन्धके आगते आतुमावत्थुस्मिं (महाव. ३०३) नहापितपुब्बको वुड्ढपब्बजितो भगवति कुसिनारतो निक्खमित्वा अड्ढतेळसेहि भिक्खुसतेहि सद्धिं आतुमं गच्छन्ते ‘‘भगवा आगच्छती’’ति सुत्वा ‘‘आगतकालेयागुदानं करिस्सामी’’ति सामणेरभूमियं ठिते द्वे पुत्ते एतदवोच ‘‘भगवा किर ताता आतुमं आगच्छति महता भिक्खुसङ्घेन सद्धिं अड्ढतेळसेहि भिक्खुसतेहि, गच्छथ तुम्हे ताता, खुरभण्डं आदाय नाळिया वा पसिब्बकेन वा अनुघरकं आहिण्डथ, लोणम्पि तेलम्पि तण्डुलम्पि खादनीयम्पि संहरथ, भगवतो आगतस्स यागुदानं करिस्सामी’’ति. ते तथा अकंसु. अथ भगवति आतुमं आगन्त्वा भुसागारकं पविट्ठे सुभद्दो सायन्हसमयं गामद्वारं गन्त्वा मनुस्से आमन्तेत्वा ‘‘हत्थकम्ममत्तं मे देथा’’ति हत्थकम्मं याचित्वा ‘‘किं भन्ते करोमा’’ति वुत्ते ‘‘इदञ्चिदञ्च गण्हथा’’ति सब्बूपकरणानि गाहापेत्वा विहारे उद्धनानि कारेत्वा एकं काळकं कासावं निवासेत्वा तादिसमेव पारुपित्वा ‘‘इदं करोथ, इदं करोथा’’ति सब्बरत्तिं विचारेन्तो सतसहस्सं विस्सज्जेत्वा भोज्जयागुञ्च मधुगोळकञ्च पटियादापेसि. भोज्जयागु नाम भुञ्जित्वा पातब्बयागु, तत्थ सप्पिमधुफाणितमच्छमंसपुप्फफलरसादि यं किञ्चि खादनीयं नाम अत्थि, तं सब्बं पविसति. कीळितुकामानं सीसमक्खनयोग्गा होति सुगन्धगन्धा.

अथ भगवा कालस्सेव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवुतो पिण्डाय चरितुं आतुमाभिमुखो पायासि. अथ तस्स आरोचेसुं ‘‘भगवा पिण्डाय गामं पविसति, तया कस्स यागु पटियादिता’’ति. सो यथानिवत्थपारुतेहेव तेहि काळककासावेहि एकेन हत्थेन दब्बिञ्च कटच्छुञ्च गहेत्वा ब्रह्मा विय दक्खिणं जाणुमण्डलं भूमियं पतिट्ठपेत्वा वन्दित्वा ‘‘पटिग्गण्हातु मे भन्ते भगवा यागु’’न्ति आह. ततो ‘‘जानन्तापि तथागता पुच्छन्ती’’ति खन्धके (महाव. ३०४) आगतनयेन भगवा पुच्छित्वा च सुत्वा च तं वुड्ढपब्बजितं विगरहित्वा तस्मिं वत्थुस्मिं अकप्पियसमादानसिक्खापदं, खुरभण्डपरिहरणसिक्खापदञ्चाति द्वे सिक्खापदानि पञ्ञपेत्वा ‘‘अनेककप्पकोटियो भिक्खवे भोजनं परियेसन्तेहेव वीतिनामिता , इदं पन तुम्हाकं अकप्पियं, अधम्मेन उप्पन्नं भोजनं इमं परिभुञ्जित्वा अनेकानि अत्तभावसहस्सानि अपायेस्वेव निब्बत्तिस्सन्ति, अपेथ मा गण्हथा’’ति वत्वा भिक्खाचाराभिमुखो अगमासि, एकभिक्खुनापि न किञ्चि गहितं. सुभद्दो अनत्तमनो हुत्वा ‘‘अयं सब्बं जानामी’’ति आहिण्डति, सचे न गहेतुकामो पेसेत्वा आरोचेतब्बं अस्स, पक्काहारो नाम सब्बचिरं तिट्ठन्तो सत्ताहमत्तं तिट्ठेय्य, इदञ्च मम यावजीवं परियत्तं अस्स, सब्बं तेन नासितं, अहितकामो अयं मय्ह’’न्ति भगवति आघातं बन्धित्वा दसबले धरमाने किञ्चि वत्तुं नासक्खि. एवं किरस्स अहोसि ‘‘अयं उच्चा कुला पब्बजितो महापुरिसो, सचे किञ्चि धरन्तस्स वक्खामि, ममंयेव सन्तज्जेस्सती’’ति.

स्वायं अज्ज महाकस्सपत्थेरेन सद्धिं गच्छन्तो ‘‘परिनिब्बुतो भगवा’’ति सुत्वा लद्धस्सासो विय हट्ठतुट्ठो एवमाह. थेरो पन तं सुत्वा हदये पहारं विय, मत्थके पतितसुक्खासनिं विय (सुक्खासनि विय दी. नि. अट्ठ. ३.२३२) मञ्ञि, धम्मसंवेगो चस्स उप्पज्जि ‘‘सत्ताहमत्तपरिनिब्बुतो भगवा, अज्जापिस्स सुवण्णवण्णं सरीरं धरतियेव, दुक्खेन भगवता आराधितसासने नाम एवं लहुं महन्तं पापं कसटं कण्टको उप्पन्नो, अलं खो पनेस पापो वड्ढमानो अञ्ञेपि एवरूपे सहाये लभित्वा सासनं ओसक्कापेतु’’न्ति.

ततो थेरो चिन्तेसि ‘‘सचे खो पनाहं इमं महल्लकं इधेव पिलोतिकं निवासेत्वा छारिकाय ओकिरापेत्वा नीहरापेस्सामि, मनुस्सा ‘समणस्स गोतमस्स सरीरे धरमानेयेव सावका विवदन्ती’ति अम्हाकं दोसं दस्सेस्सन्ति, अधिवासेमि ताव. भगवता हि देसितधम्मो असङ्गहितपुप्फरासिसदिसो, तत्थ यथा वातेन पहटपुप्फानि यतो वा ततो वा गच्छन्ति, एवमेव एवरूपानं वसेन गच्छन्ते गच्छन्ते काले विनये एकं द्वे सिक्खापदानि नस्सिस्सन्ति, सुत्ते एको द्वे पञ्हावारा नस्सिस्सन्ति, अभिधम्मे एकं द्वे भूमन्तरानि नस्सिस्सन्ति, एवं अनुक्कमेन मूले नट्ठे पिसाचसदिसा भविस्साम, तस्मा धम्मविनयसङ्गहं करिस्सामि, एवं सति दळ्हसुत्तेन सङ्गहितपुप्फानि विय अयं धम्मविनयो निच्चलो भविस्सति. एतदत्थञ्हि भगवा मय्हं तीणि गावुतानि पच्चुग्गमनं अकासि, तीहि ओवादेहि (सं. नि. २.१४९, १५०, १५१) उपसम्पदं अकासि, कायतो चीवरपरिवत्तनं अकासि, आकासे पाणिं चालेत्वा चन्दोपमपटिपदं कथेन्तो मञ्ञेव सक्खिं कत्वा कथेसि, तिक्खत्तुं सकलसासनरतनं पटिच्छापेसि, मादिसे भिक्खुम्हि तिट्ठमाने अयं पापो सासने वड्ढिं मा अलत्थ, याव अधम्मो न दिप्पति, धम्मो न पटिबाहिय्यति, अविनयो न दिप्पति, विनयो न पटिबाहिय्यति, अधम्मवादिनो न बलवन्तो होन्ति, धम्मवादिनो न दुब्बला होन्ति, अविनयवादिनो न बलवन्तो होन्ति, विनयवादिनो न दुब्बला होन्ति, ताव धम्मञ्च विनयञ्च सङ्गायिस्सामि, ततो भिक्खू अत्तनो अत्तनो पहोनकं गहेत्वा कप्पियाकप्पिये कथेस्सन्ति, अथायं पापो सयमेव निग्गहं पापुणिस्सति, पुन सीसं उक्खिपितुं न सक्खिस्सति, सासनं इद्धञ्चेव फीत्तञ्च भविस्सती’’ति चिन्तेत्वा सो ‘‘एवं नाम मय्हं चित्तं उप्पन्न’’न्ति कस्सचिपि अनारोचेत्वा भिक्खुसङ्घं समस्सासेत्वा अथ पच्छा धातुभाजनदिवसे धम्मविनयसङ्गायनत्थं भिक्खूनं उस्साहं जनेसि. तेन वुत्तं ‘‘आयस्मा महाकस्सपो सत्ताहपरिनिब्बुते…पे… धम्मविनयसङ्गायनत्थं भिक्खूनं उस्साहं जनेसी’’ति.

तत्थ अलन्ति पटिक्खेपवचनं, न युत्तन्ति अत्थो. आवुसोति परिदेवन्ते भिक्खू आलपति. मा सोचित्थाति चित्ते उप्पन्नबलवसोकेन मा सोकमकत्थ. मा परिदेवित्थाति वाचाय मा विलापमकत्थ. ‘‘परिदेवनं विलापो’’ति हि वुत्तं. असोचनादीनं कारणमाह ‘‘सुमुत्ता’’तिआदिना. तेन महासमणेनाति निस्सक्के करणवचनं, स्मावचनस्स वा नाब्यप्पदेसो. ‘‘उपद्दुता’’ति पदे पन कत्तरि ततियावसेन सम्बन्धो. उभयापेक्खञ्हेतं पदं. उपद्दुता च होमाति तंकालापेक्खवत्तमानवचनं, ‘‘तदा’’ति सेसो. अतीतत्थे वा वत्तमानवचनं, अहुम्हाति अत्थो. अनुस्सरन्तो धम्मसंवेगवसेनेव, न पन कोधादिवसेन. धम्मसभावचिन्तावसेन हि पवत्तं सहोत्तप्पञाणं धम्मसंवेगो. वुत्तञ्हेतं –

‘‘सब्बसङ्खतधम्मेसु, ओत्तप्पाकारसण्ठितं;

ञाणमोहितभारानं, धम्मसंवेगसञ्ञित’’न्ति. (सारत्थ. टी. १.पठममहासङ्गीतिकथावण्णना);

अञ्ञं उस्साहजननकारणं दस्सेतुं ‘‘ईदिसस्सा’’तिआदि वुत्तं. तत्थ ईदिसस्स च सङ्घसन्निपातस्साति सत्तसतसहस्सगणपामोक्खत्थेरप्पमुखगणनपथातिक्कन्तसङ्घसन्निपातं सन्धाय वदति. ‘‘ठानं खो पनेतं विज्जती’’तिआदिनापि अञ्ञं कारणं दस्सेति. तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठानं, हेतु. खोति अवधारणे. पनाति वचनालङ्कारे, एतं ठानं विज्जतेव, नो न विज्जतीति अत्थो. किं पन तन्ति आह ‘‘यं पापभिक्खू’’तिआदि. न्ति निपातमत्तं, कारणनिद्देसो वा, येन ठानेन अन्तरधापेय्युं, तदेतं ठानं विज्जतियेवाति. पापेन लामकेन इच्छावचरेन समन्नागता भिक्खू पापभिक्खू. अतीतो सत्था एत्थ, एतस्साति वा अतीतसत्थुकं यथा ‘‘बहुकत्तुको’’ति. पधानं वचनं पावचनं. पा-सद्दो चेत्थ निपातो ‘‘पा एव वुत्यस्सा’’तिआदीसु विय. उपसग्गपदं वा एतं, दीघं कत्वा पन तथा वुत्तं यथा ‘‘पावदती’’तिपि वदन्ति. पक्खन्ति अलज्जिपक्खं. ‘‘याव चा’’तिआदिना सङ्गीतिया सासनचिरट्ठितिकभावे कारणं, साधकञ्च दस्सेति. ‘‘तस्मा’’ति हि पदमज्झाहरित्वा ‘‘सङ्गायेय्य’’न्ति पदेन सम्बन्धनीयं.

तत्थ याव च धम्मविनयो तिट्ठतीति यत्तकं कालं धम्मो च विनयो च लज्जिपुग्गलेसु तिट्ठति. परिनिब्बानमञ्चके निपन्नेन भगवता महापरिनिब्बानसुत्ते (दी. नि. २.२१६) वुत्तं सन्धाय ‘‘वुत्तञ्हेत’’न्तिआदिमाह. हि-सद्दो आगमवसेन दळ्हिजोतको. देसितो पञ्ञत्तोति धम्मोपि देसितो चेव पञ्ञत्तो च. सुत्ताभिधम्मसङ्गहितस्स हि धम्मस्स अतिसज्जनं पबोधनं देसना, तस्सेव पकारतो ञापनं विनेय्यसन्ताने ठपनं पञ्ञापनं. विनयोपि देसितो चेव पञ्ञत्तो च. विनयतन्तिसङ्गहितस्स हि अत्थस्स अतिसज्जनं पबोधनं देसना, तस्सेव पकारतो ञापनं असङ्करतो ठपनं पञ्ञापनं, तस्मा कम्मद्वयम्पि किरियाद्वयेन सम्बज्झनं युज्जतीति वेदितब्बं.

सोति सो धम्मो च विनयो च. ममच्चयेनाति मम अच्चयकाले. ‘‘भुम्मत्थे करणनिद्देसो’’ति हि अक्खरचिन्तका वदन्ति. हेत्वत्थे वा करणवचनं, मम अच्चयहेतु तुम्हाकं सत्था नाम भविस्सतीति अत्थो. वुत्तञ्हि महापरिनिब्बानसुत्तवण्णनायं ‘‘मयि परिनिब्बुते तुम्हाकं सत्थुकिच्चं साधेस्सती’’ति (दी. नि. अट्ठ. २.२१६). लक्खणवचनञ्हेत्थ हेत्वत्थसाधकं यथा ‘‘नेत्ते उजुं गते सती’’ति (अ. नि. ४.७०; नेत्ति. १०.९०, ९३). इदं वुत्तं होति – मया वो ठितेनेव ‘‘इदं लहुकं, इदं गरुकं, इदं सतेकिच्छं, इदं अतेकिच्छं, इदं लोकवज्जं, इदं पण्णत्तिवज्जं, अयं आपत्ति पुग्गलस्स सन्तिके वुट्ठाति, अयं गणस्स, अयं सङ्घस्स सन्तिके वुट्ठाती’’ति सत्तन्नं आपत्तिक्खन्धानं अवीतिक्कमनीयतावसेन ओतिण्णवत्थुस्मिं सखन्धकपरिवारो उभतोविभङ्गो महाविनयो नाम देसितो, तं सकलम्पि विनयपिटकं मयि परिनिब्बुते तुम्हाकं सत्थुकिच्चं साधेस्सति ‘‘इदं वो कत्तब्बं, इदं वो न कत्तब्ब’’न्ति कत्तब्बाकत्तब्बस्स विभागेन अनुसासनतो. ठितेनेव च मया ‘‘इमे चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो’’ति तेन तेन विनेय्यानं अज्झासयानुरूपेन पकारेन इमे सत्ततिंस बोधिपक्खियधम्मे विभजित्वा विभजित्वा सुत्तन्तपिटकं देसितं, तं सकलम्पि सुत्तन्तपिटकं मयि परिनिब्बुते तुम्हाकं सत्थुकिच्चं साधेस्सति तंतंचरियानुरूपं सम्मापटिपत्तिया अनुसासनतो, ठितेनेव च मया ‘‘इमे पञ्चक्खन्धा (दी. नि. अट्ठ. २.२१६), द्वादसायतनानि, अट्ठारस धातुयो, चत्तारि सच्चानि, बावीसतिन्द्रियानि, नव हेतू, चत्तारो आहारा, सत्त फस्सा, सत्त वेदना, सत्त सञ्ञा, सत्त चेतना, सत्त चित्तानि. तत्रापि एत्तका धम्मा कामावचरा, एत्तका रूपावचरा, एत्तका अरूपावचरा, एत्तका परियापन्ना, एत्तका अपरियापन्ना, एत्तका लोकिया, एत्तका लोकुत्तरा’’ति इमे धम्मे विभजित्वा विभजित्वा अभिधम्मपिटकं देसितं, तं सकलम्पि अभिधम्मपिटकं मयि परिनिब्बुते तुम्हाकं सत्थुकिच्चं साधेस्सति खन्धादिविभागेन ञायमानं चतुसच्चसम्बोधावहत्ता. इति सब्बम्पेतं अभिसम्बोधितो याव परिनिब्बाना पञ्चचत्तालीस वस्सानि भासितं लपितं ‘‘तीणि पिटकानि, पञ्च निकाया, नवङ्गानि, चतुरासीति धम्मक्खन्धसहस्सानी’’ति एवं महप्पभेदं होति. इमानि चतुरासीति धम्मक्खन्धसहस्सानि तिट्ठन्ति, अहं एकोव परिनिब्बायिस्सामि, अहञ्च पनिदानि एकोव ओवदामि अनुसासामि, मयि परिनिब्बुते इमानि चतुरासीति बुद्धसहस्सानि तुम्हे ओवदिस्सन्ति अनुसासिस्सन्ति ओवादानुसासनकिच्चस्स निप्फादनतोति.

सासनन्ति परियत्तिपटिपत्तिपटिवेधवसेन तिविधम्पि सासनं, निप्परियायतो पन सत्ततिंस बोधिपक्खियधम्मा. अद्धानं गमितुमलन्ति अद्धनियं, अद्धानगामि अद्धानक्खमन्ति अत्थो. चिरं ठिति एतस्साति चिरट्ठितिकं. इदं वुत्तं होति – येन पकारेन इदं सासनं अद्धनियं, ततोयेव च चिरट्ठितिकं भवेय्य, तेन पकारेन धम्मञ्च विनयञ्च यदि पनाहं सङ्गायेय्यं, साधु वताति.

इदानि सम्मासम्बुद्धेन अत्तनो कतं अनुग्गहविसेसं समनुस्सरित्वा चिन्तनाकारम्पि दस्सेन्तो ‘‘यञ्चाहं भगवता’’तिआदिमाह. तत्थ ‘‘यञ्चाह’’न्ति एतस्स ‘‘अनुग्गहितो, पसंसितो’’ति एतेहि सम्बन्धो. न्ति यस्मा, किरियापरामसनं वा एतं, तेन ‘‘अनुग्गहितो, पसंसितो’’ति एत्थ अनुग्गहणं, पसंसनञ्च परामसति. ‘‘धारेस्ससी’’तिआदिकं पन वचनं भगवा अञ्ञतरस्मिं रुक्खमूले महाकस्सपत्थेरेन पञ्ञत्तसङ्घाटियं निसिन्नो तं सङ्घाटिं पदुमपुप्फवण्णेन पाणिना अन्तन्तेन परामसन्तो आह. वुत्तञ्हेतं कस्सपसंयुत्ते (सं. नि. २.१५४) महाकस्सपत्थेरेनेव आनन्दत्थेरं आमन्तेत्वा कथेन्तेन –

‘‘अथ खो आवुसो भगवा मग्गा ओक्कम्म येन अञ्ञतरं रुक्खमूलं तेनुपसङ्कमि, अथ ख्वाहं आवुसो पटपिलोतिकानं सङ्घाटिं चतुग्गुणं पञ्ञपेत्वा भगवन्तं एतदवोचं ‘इध भन्ते भगवा निसीदतु, यं ममस्स दीघरत्तं हिताय सुखाया’ति . निसीदि खो आवुसो भगवा पञ्ञत्ते आसने, निसज्ज खो मं आवुसो भगवा एतदवोच ‘मुदुका खो त्यायं कस्सप पटपिलोतिकानं सङ्घाटी’ति. पटिग्गण्हातु मे भन्ते भगवा पटपिलोतिकानं सङ्घाटिं अनुकम्पं उपादायाति. धारेस्ससि पन मे त्वं कस्सप साणानि पंसुकूलानि निब्बसनानीति. धारेस्सामहं भन्ते भगवतो साणानि पंसुकूलानि निब्बसनानीति. सो ख्वाहं आवुसो पटपिलोतिकानं सङ्घाटिं भगवतो पादासिं, अहं पन भगवतो साणानि पंसुकूलानि निब्बसनानि पटिपज्जि’’न्ति (सं. नि. २.१५४).

तत्थ मुदुका खो त्यायन्ति मुदुका खो ते अयं. कस्मा पन भगवा एवमाहाति? थेरेन सह चीवरं परिवत्तेतुकामताय. कस्मा परिवत्तेतुकामो जातोति? थेरं अत्तनो ठाने ठपेतुकामताय. किं सारिपुत्तमोग्गल्लाना नत्थीति? अत्थि, एवं पनस्स अहोसि ‘‘इमे न चिरं ठस्सन्ति, ‘कस्सपो पन वीसवस्ससतायुको, सो मयि परिनिब्बुते सत्तपण्णिगुहायं वसित्वा धम्मविनयसङ्गहं कत्वा मम सासनं पञ्चवस्ससहस्सपरिमाणकालं पवत्तनकं करिस्सती’’ति अत्तनो नं ठाने ठपेसि, एवं भिक्खू कस्सपस्स सुस्सुसितब्बं मञ्ञिस्सन्ती’’ति तस्मा एवमाह. थेरो पन यस्मा चीवरस्स वा पत्तस्स वा वण्णे कथिते ‘‘इमं तुम्हे गण्हथा’’ति वचनं चारित्तमेव, तस्मा ‘‘पटिग्गण्हातु मे भन्ते भगवा’’ति आह.

धारेस्ससिपन मे त्वं कस्सपाति कस्सप त्वं इमानि परिभोगजिण्णानि पंसुकूलानि पारुपितुं सक्खिस्ससीति वदति. तञ्च खो न कायबलं सन्धाय, पटिपत्तिपूरणं पन सन्धाय एवमाह. अयञ्हेत्थ अधिप्पायो – अहं इमं चीवरं पुण्णं नाम दासिं पारुपित्वा आमकसुसाने छड्डितं सुसानं पविसित्वा तुम्बमत्तेहि पाणकेहि सम्परिकिण्णं ते पाणके विधुनित्वा महाअरियवंसे ठत्वा अग्गहेसिं, तस्स मे इमं चीवरं गहितदिवसे दससहस्सचक्कवाळे महापथवी महाविरवं विरवमाना कम्पित्थ, आकासं तटतटायि, चक्कवाळे देवता साधुकारं अदंसु, इमं चीवरं गण्हन्तेन भिक्खुना जातिपंसुकूलिकेन जातिआरञ्ञिकेन जातिएकासनिकेन जातिसपदानचारिकेन भवितुं वट्टति, त्वं इमस्स चीवरस्स अनुच्छविकं कातुं सक्खिस्ससीति. थेरोपि अत्तना पञ्चन्नं हत्थीनं बलं धारेति, सो तं अतक्कयित्वा ‘‘अहमेतं पटिपत्तिं पूरेस्सामी’’ति उस्साहेन सुगतचीवरस्स अनुच्छविकं कातुकामो ‘‘धारेस्सामहं भन्ते’’ति आह. पटिपज्जिन्ति पटिपन्नोसिं. एवं पन चीवरपरिवत्तनं कत्वा थेरेन पारुपितचीवरं भगवा पारुपि, सत्थु चीवरं थेरो. तस्मिं समये महापथवी उदकपरियन्तं कत्वा उन्नदन्ती कम्पित्थ.

साणानि पंसुकूलानीति मतकळेवरं परिवेठेत्वा छड्डितानि तुम्बमत्ते किमी पप्फोटेत्वा गहितानि साणवाकमयानि पंसुकूलचीवरानि. निब्बसनानीति निट्ठितवसनकिच्चानि, परिभोगजिण्णानीति अत्थो. एत्थ च किञ्चापि एकमेव तं चीवरं, अनेकावयवत्ता पन बहुवचनं कतन्ति मज्झिमगण्ठिपदे वुत्तं. चीवरे साधारणपरिभोगेनाति एत्थ अत्तना साधारणपरिभोगेनाति अत्थस्स विञ्ञायमानत्ता, विञ्ञायमानत्थस्स च सद्दस्स पयोगे कामाचारत्ता ‘‘अत्तना’’ति न वुत्तं. ‘‘धारेस्ससि पन मे त्वं कस्सप साणानि पंसुकूलानी’’ति (सं. नि. २.१५४) हि वुत्तत्ता ‘‘अत्तनाव साधारणपरिभोगेना’’ति विञ्ञायति, नाञ्ञेन. न हि केवलं सद्दतोयेव सब्बत्थ अत्थनिच्छयो, अत्थपकरणादिनापि येभुय्येन अत्थस्स नियमितत्ता. आचरियधम्मपालत्थेरेन पनेत्थ एवं वुत्तं ‘‘चीवरे साधारणपरिभोगेनाति एत्थ ‘अत्तना समसमट्ठपनेना’ति इध वुत्तं अत्तना – सद्दमानेत्वा ‘चीवरे अत्तना साधारणपरिभोगेना’ति योजेतब्बं.

यस्स येन हि सम्बन्धो, दूरट्ठम्पि च तस्स तं;

अत्थतो ह्यसमानानं, आसन्नत्तमकारणन्ति.

अथ वा भगवता चीवरे साधारणपरिभोगेन भगवता अनुग्गहितोति योजनीयं. एकस्सापि हि करणनिद्देसस्स सहादियोगकत्तुत्थजोतकत्तसम्भवतो’’ति. समानं धारणमेतस्साति साधारणो, तादिसो परिभोगोति साधारणपरिभोगो, तेन. साधारणपरिभोगेन च समसमट्ठपनेन च अनुग्गहितोति सम्बन्धो.

इदानि –

‘‘अहं भिक्खवे, यावदे आकङ्खामि विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि, कस्सपोपि भिक्खवे यावदे आकङ्खति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरती’’तिआदिना (सं. नि. २.१५२) –

नवानुपुब्बविहारछळभिञ्ञापभेदे उत्तरिमनुस्सधम्मे अत्तना समसमट्ठपनत्थाय भगवता वुत्तं कस्सपसंयुत्ते (सं. नि. २.१५१) आगतं पाळिमिमं पेय्यालमुखेन, आदिग्गहणेन च सङ्खिपित्वा दस्सेन्तो आह ‘‘अहं भिक्खवे’’तिआदि.

तत्थ यावदेति यावदेव, यत्तकं कालं आकङ्खामि, तत्तकं कालं विहरामीति अत्थो. ततोयेव हि मज्झिमगण्ठिपदे, चूळगण्ठिपदे‘‘यावदेति यावदेवाति वुत्तं होती’’ति लिखितं. संयुत्तट्ठकथायम्पि ‘‘यावदे आकङ्खामीति यावदेव इच्छामी’’ति (सं. नि. अट्ठ. १.२.१५२) अत्थो वुत्तो. तथा हि तत्थ लीनत्थपकासनियं आचरियधम्मपालत्थेरेन ‘‘यावदेवाति इमिना समानत्थं ‘यावदे’ति इदं पद’’न्ति वुत्तं. पोत्थकेसु पन कत्थचि ‘‘यावदेवा’’ति अयमेव पाठो दिस्सति. अपि च यावदेति यत्तकं समापत्तिविहारं विहरितुं आकङ्खामि, तत्तकं समापत्तिविहारं विहरामीति समापत्तिट्ठाने, यत्तकं अभिञ्ञावोहारं वोहरितुं आकङ्खामि, तत्तकं अभिञ्ञावोहारं वोहरामीति अभिञ्ञाठाने च सह पाठसेसेन अत्थो वेदितब्बो. आचरियधम्मपालत्थेरेनापि तदेवत्थं यथालाभनयेन दस्सेतुं ‘‘यत्तके समापत्तिविहारे, अभिञ्ञावोहारे वा आकङ्खन्तो विहारामि चेव वोहरामि च, तथा कस्सपोपीति अत्थो’’ति वुत्तं. अपरे पन ‘‘यावदेति ‘यं पठमज्झानं आकङ्खामि, तं पठमज्झानं उपसम्पज्ज विहारामी’तिआदिना समापत्तिट्ठाने, इद्धिविधाभिञ्ञाठाने च अज्झाहरितस्स त-सद्दस्स कम्मवसेन ‘यं दिब्बसोतं आकङ्खामि, तेन दिब्बसोतेन सद्दे सुणामी’तिआदिना सेसाभिञ्ञाठाने करणवसेन योजना वत्तब्बा’’ति वदन्ति. विविच्चेव कामेहीति एत्थ एव-सद्दो नियमत्थो, उभयत्थ योजेतब्बो. यमेत्थ वत्तब्बं, तदुपरि आवि भविस्सति.

नवानुपुब्बविहारछळभिञ्ञाप्पभेदेति एत्थ नवानुपुब्बविहारा नाम अनुपटिपाटिया समापज्जितब्बत्ता एवंसञ्ञिता निरोधसमापत्तिया सह अट्ठ समापत्तियो. छळभिञ्ञा नाम आसवक्खयञाणेन सह पञ्चाभिञ्ञायो. कत्थचि पोत्थके चेत्थ आदिसद्दो दिस्सति. सो अनधिप्पेतो यथावुत्ताय पाळिया गहेतब्बस्स अत्थस्स अनवसेसत्ता. मनुस्सेसु, मनुस्सानं वा उत्तरिभूतानं, उत्तरीनं वा मनुस्सानं झायीनञ्चेव अरियानञ्च धम्मोति उत्तरिमनुस्सधम्मो, मनुस्सधम्मा वा उत्तरीति उत्तरिमनुस्सधम्मो. दस कुसलकम्मपथा चेत्थ विना भावनामनसिकारेन पकतियाव मनुस्सेहि निब्बत्तेतब्बतो, मनुस्सत्तभावावहनतो च मनुस्सधम्मो नाम, ततो उत्तरि पन झानादि उत्तरिमनुस्सधम्मोति वेदितब्बो. समसमट्ठपनेनाति ‘‘अहं यत्तकं कालं, यत्तके वा समापत्तिविहारे, यत्तका अभिञ्ञायो च वळञ्जेमि , तथा कस्सपोपी’’ति एवं समसमं कत्वा ठपनेन. अनेकट्ठानेसु ठपनं, कस्सचिपि उत्तरिमनुस्सधम्मस्स असेसभावेन एकन्तसमट्ठपनं वा सन्धाय ‘‘समसमट्ठपनेना’’ति वुत्तं, इदञ्च नवानुपुब्बविहारछळभिञ्ञाभावसामञ्ञेन पसंसामत्तन्ति दट्ठब्बं. न हि आयस्मा महाकस्सपो भगवा विय देवसिकं चतुवीसतिकोटिसतसहस्ससङ्ख्या समापत्तियो समापज्जति, यमकपाटिहारियादिवसेन च अभिञ्ञायो वळञ्जेतीति. एत्थ च उत्तरिमनुस्सधम्मे अत्तना समसमट्ठपनेना’’ति इदं निदस्सनमत्तन्ति वेदितब्बं. तथा हि –

‘‘ओवद कस्सप भिक्खू, करोहि कस्सप भिक्खूनं धम्मिं कथं, अहं वा कस्सप भिक्खू ओवदेय्यं, त्वं वा. अहं वा कस्सप भिक्खूनं धम्मिं कथं करेय्यं, त्वं वा’’ति –

एवम्पि अत्तना समसमट्ठपनमकासियेवाति.

तथाति रूपूपसंहारो यथा अनुग्गहितो, तथा पसंसितोति. आकासे पाणिं चालेत्वाति भगवता अत्तनोयेव पाणिं आकासे चालेत्वा कुलेसु अलग्गचित्तताय चेव करणभूताय पसंसितोति सम्बन्धो. अलग्गचित्ततायाति वा आधारे भुम्मं, आकासे पाणिं चालेत्वा कुलूपकस्स भिक्खुनो अलग्गचित्तताय कुलेसु अलग्गनचित्तेन भवितुं युत्तताय चेव मञ्ञेव सक्खिं कत्वा पसंसितोति अत्थो. यथाह –

‘‘अथ खो भगवा आकासे पाणिं चालेसि सेय्यथापि भिक्खवे, अयं आकासे पाणि न सज्जति न गय्हति न बज्झति, एवमेव खो भिक्खवे यस्स कस्सचि भिक्खुनो कुलानि उपसङ्कमतो कुलेसु चित्तं न सज्जति न गय्हति न बज्झति ‘लभन्तु लाभकामा, पुञ्ञकामा करोन्तु पुञ्ञानी’ति. यथा सकेन लाभेन अत्तमनो होति सुमनो, एवं परेसं लाभेन अत्तमनो होति सुमनो. एवरूपो खो भिक्खवे भिक्खु अरहति कुलानि उपसङ्कमितुं. कस्सपस्स भिक्खवे कुलानि उपसङ्कमतो कुलेसु चित्तं न सज्जति न गय्हति न बज्झति ‘लभन्तु लाभकामा, पुञ्ञकामा करोन्तु पुञ्ञानी’ति. यथा सकेन लाभेन अत्तमनो होति सुमनो, एवं परेसं लाभेन अत्तमनो होति सुमनो’’ति (सं. नि. २.१४६).

तत्थ आकासे पाणिं चालेसीति नीले गगनन्तरे यमकविज्जुकं सञ्चालयमानो विय हेट्ठाभागे , उपरिभागे, उभतो च पस्सेसु पाणिं सञ्चालेसि, इदञ्च पन तेपिटके बुद्धवचने असम्भिन्नपदं नाम. अत्तमनोति सकमनो, न दोमनस्सेन पच्छिन्दित्वा गहितमनो. सुमनोति तुट्ठमनो, इदानि यो हीनाधिमुत्तिको मिच्छापटिपन्नो एवं वदेय्य ‘‘सम्मासम्बुद्धो ‘अलग्गचित्तताय आकासे चालितपाणूपमा कुलानि उपसङ्कमथा’ति वदन्तो अट्ठाने ठपेति, असय्हभारं आरोपेति, यं न सक्का कातुं, तं कारेही’’ति, तस्स वादपथं पच्छिन्दित्वा ‘‘सक्का च खो एवं कातुं, अत्थि एवरूपो भिक्खू’’ति आयस्मन्तं महाकस्सपत्थेरमेव सक्खिं कत्वा दस्सेन्तो ‘‘कस्सपस्स भिक्खवे’’तिआदिमाह.

अञ्ञम्पि पसंसनमाह ‘‘चन्दोपमपटिपदाय चा’’ति, चन्दपटिभागाय पटिपदाय च करणभूताय पसंसितो, तस्सं वा आधारभूताय मञ्ञेव सक्खिं कत्वा पसंसितोति अत्थो. यथाह –

‘‘चन्दूपमा भिक्खवे कुलानि उपसङ्कमथ अपकस्सेव कायं, अपकस्स चित्तं निच्चनवका कुलेसु अप्पगब्भा. सेय्यथापि भिक्खवे पुरिसो जरुदपानं वा ओलोकेय्य पब्बतविसमं वा नदीविदुग्गं वा अपकस्सेव कायं, अपकस्स चित्तं, एवमेव खो भिक्खवे चन्दूपमा कुलानि उपसङ्कमथ अपकस्सेव कायं, अपकस्स चित्तं निच्चनवका कुलेसु अप्पगब्भा. कस्सपो भिक्खवे चन्दूपमो कुलानि उपसङ्कमति अपकस्सेव कायं, अपकस्स चित्तं निच्चनवको कुलेसु अप्पगब्भो’’ति (सं. नि. २.१४६).

तत्थ चन्दूपमाति चन्दसदिसा हुत्वा. किं परिमण्डलताय सदिसाति? नो, अपिच खो यथा चन्दो गगनतलं पक्खन्दमानो न केनचि सद्धिं सन्थवं वा सिनेहं वा आलयं वा निकन्तिं वा पत्थनं वा परियुट्ठानं वा करोति, न च न होति महाजनस्स पियो मनापो, तुम्हेपि एवं केनचि सद्धिं सन्थवादीनं अकरणेन बहुजनस्स पिया मनापा चन्दूपमा हुत्वा खत्तियकुलादीनि चत्तारि कुलानि उपसङ्कमथाति अत्थो. अपिच यथा चन्दो अन्धकारं विधमति, आलोकं फरति, एवं किलेसन्धकारविधमनेन, ञाणालोकफरणेन च चन्दूपमा हुत्वाति एवमादीहिपि नयेहि अत्थो दट्ठब्बो.

अपकस्सेव कायं, अपकस्स चित्तन्ति तेनेव सन्थवादीनमकरणेन कायञ्च चित्तञ्च अपकस्सित्वा, अकड्ढित्वा अपनेत्वाति अत्थो. निच्चनवकाति निच्चं नविकाव, आगन्तुकसदिसा एव हुत्वाति अत्थो. आगन्तुको हि पटिपाटिया सम्पत्तगेहं पविसित्वा सचे नं घरसामिका दिस्वा ‘‘अम्हाकं पुत्तभातरोपि विप्पवासगता एवं विचरिंसू’’ति अनुकम्पमाना निसीदापेत्वा भोजेन्ति, भुत्तमत्तोयेव ‘‘तुम्हाकं भाजनं गण्हथा’’ति उट्ठाय पक्कमति, न तेहि सद्धिं सन्थवं वा करोति, किच्चकरणीयानि वा संविदहति, एवं तुम्हेपि पटिपाटिया सम्पत्तघरं पविसित्वा यं इरियापथेसु पसन्ना मनुस्सा देन्ति, तं गहेत्वा पच्छिन्नसन्थवा तेसं किच्चकरणीये अब्यावटा हुत्वा निक्खमथाति दीपेति. अप्पगब्भाति न पगब्भा, अट्ठट्ठानेन कायपागब्भियेन, चतुट्ठानेन वचीपागब्भियेन, अनेकट्ठानेन मनोपागब्भियेन च विरहिता कुलानि उपसङ्कमथाति अत्थो.

जरुदपानन्ति जिण्णकूपं. पब्बतविसमन्ति पब्बते विसमं पपातट्ठानं. नदीविदुग्गन्ति नदिया विदुग्गं छिन्नतटट्ठानं. एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – जरुदपानादयो विय हि चत्तारि कुलानि, ओलोकनपुरिसो विय भिक्खु, यथा पन अनपकट्ठकायचित्तो तानि ओलोकेन्तो पुरिसो तत्थ पतति, एवं अरक्खितेहि कायादीहि कुलानि उपसङ्कमन्तो भिक्खु कुलेसु बज्झति, ततो नानप्पकारं सीलपादभञ्जनादिकं अनत्थं पापुणाति. यथा पन अपकट्ठकायचित्तो पुरिसो तत्थ न पतति, एवं रक्खितेनेव कायेन, रक्खिताय वाचाय, रक्खितेहि चित्तेहि, सूपट्ठिताय सतिया अपकट्ठकायचित्तो हुत्वा कुलानि उपसङ्कमन्तो भिक्खु कुलेसु न बज्झति, अथस्स सीलसद्धासमाधिपञ्ञासङ्खातानि पादहत्थकुच्छिसीसानि न भञ्जन्ति, रागकण्टकादयो न विज्झन्ति, सुखितो येनकामं अगतपुब्बं निब्बानदिसं गच्छति, एवरूपो अयं महाकस्सपोति हीनाधिमुत्तिकस्स मिच्छापटिपन्नस्स वादपथपच्छिन्दनत्थं महाकस्सपत्थेरं एव सक्खिं कत्वा दस्सेन्तो ‘‘कस्सपो भिक्खवे’’तिआदिमाहाति. एवम्पेत्थ अत्थमिच्छन्तिअलग्गचित्ततासङ्खाताय चन्दोपमपटिपदाय करणभूताय पसंसितो, तस्सं वा आधारभूताय मञ्ञेव सक्खिं कत्वा पसंसितोति, एवं सति चेव-सद्दो, च-सद्दो च न पयुज्जितब्बो द्विन्नं पदानं तुल्याधिकरणत्ता, अयमेव अत्थो पाठो च युत्ततरो विय दिस्सति परिनिब्बानसुत्तवण्णनायं ‘‘आकासे पाणिं चालेत्वा चन्दूपमं पटिपदं कथेन्तो मं कायसक्खिं कत्वा कथेसी’’ति (दी. नि. अट्ठ. २.२३२) वुत्तत्ताति.

तस्सकिमञ्ञं आणण्यं भविस्सति, अञ्ञत्र धम्मविनयसङ्गायनाति अधिप्पायो. तत्थ तस्साति यं-सद्दस्स कारणनिदस्सने ‘‘तस्मा’’ति अज्झाहरित्वा तस्स मेति अत्थो, किरियापरामसने पन तस्स अनुग्गहणस्स, पसंसनस्स चाति. पोत्थकेसुपि कत्थचि ‘‘तस्स मे’’ति पाठो दिस्सति, एवं सति किरियापरामसने ‘‘तस्सा’’ति अपरं पदमज्झाहरितब्बं. नत्थि इणं यस्साति अणणो, तस्स भावो आणण्यं. धम्मविनयसङ्गायनं ठपेत्वा अञ्ञं किं नाम तस्स इणविरहितत्तं भविस्सति, न भविस्सति एवाति अत्थो. ‘‘ननु मं भगवा’’तिआदिना वुत्तमेवत्थं उपमावसेन विभावेति. सककवचइस्सरियानुप्पदानेनाति एत्थ कवचो नाम उरच्छदो, येन उरो छादीयते, तस्स च चीवरनिदस्सनेन गहणं, इस्सरियस्स पन अभिञ्ञासमापत्तिनिदस्सनेनाति दट्ठब्बं. कुलवंसप्पतिट्ठापकन्ति कुलवंसस्स कुलपवेणिया पतिट्ठापकं. ‘‘मे’’ति पदस्स निच्चसापेक्खत्ता सद्धम्मवंसप्पतिट्ठापकोति समासो. इदं वुत्तं होति – सत्तुसङ्घनिम्मद्दनेन अत्तनो कुलवंसप्पतिट्ठापनत्थं सककवचइस्सरियानुप्पदानेन कुलवंसप्पतिट्ठापकं पुत्तं राजा विय भगवापि मं दीघदस्सी ‘‘सद्धम्मवंसप्पतिट्ठापको मे अयं भविस्सती’’ति मन्त्वा सासनपच्चत्थिकगणनिम्मद्दनेन सद्धम्मवंसप्पतिट्ठापनत्थं चीवरदानसमसमट्ठपनसङ्खातेन इमिना असाधारणानुग्गहेन अनुग्गहेसि ननु, इमाय च उळाराय पसंसाय पसंसि ननूति. इति चिन्तयन्तोति एत्थ इतिसद्देन ‘‘अन्तरधापेय्युं, सङ्गायेय्यं, किमञ्ञं आणण्यं भविस्सती’’ति वचनपुब्बङ्गमं, ‘‘ठानं खो पनेतं विज्जती’’तिआदि वाक्यत्तयं निदस्सेति.

इदानि यथावुत्तमत्थं सङ्गीतिक्खन्धकपाळिया साधेन्तो आह ‘‘यथाहा’’तिआदि. तत्थ यथाहाति किं आह, मया वुत्तस्स अत्थस्स साधकं किं आहाति वुत्तं होति. यथा वा येन पकारेन मया वुत्तं, तथा तेन पकारेन पाळियम्पि आहाति अत्थो. यथा वा यं वचनं पाळियं आह, तथा तेन वचनेन मया वुत्तवचनं संसन्दति चेव समेति च यथा तं गङ्गोदकेन यमुनोदकन्तिपि वत्तब्बो पाळिया साधनत्थं उदाहरितभावस्स पच्चक्खतो विञ्ञायमानत्ता, विञ्ञायमानत्थस्स च सद्दस्स पयोगे कामाचारत्ता. अधिप्पायविभावनत्था हि अत्थयोजना. यथा वा येन पकारेन धम्मविनयसङ्गायनत्थं भिक्खूनं उस्साहं जनेसि, तथा तेन पकारेन पाळियम्पि आहाति अत्थो. एवमीदिसेसु.

एकमिदाहन्ति एत्थ इदन्ति निपातमत्तं. एकं समयन्ति च भुम्मत्थे उपयोगवचनं, एकस्मिं समयेति अत्थो. पावायाति पावानगरतो, तत्थ पिण्डाय चरित्वा ‘‘कुसिनारं गमिस्सामी’’ति अद्धानमग्गप्पटिपन्नोति वुत्तं होति. अद्धानमग्गोति च दीघमग्गो वुच्चति, दीघपरियायो हेत्थ अद्धानसद्दो. महताति गुणमहत्तेनपि सङ्ख्यामहत्तेनपि महता. ‘‘पञ्चमत्तेही’’तिआदिना सङ्ख्यामहत्तं दस्सेति, मत्तसद्दो च पमाणवचनो ‘‘भोजने मत्तञ्ञुता’’तिआदीसु (अ. नि. ३.१६) विय. ‘‘धम्मविनयसङ्गायनत्थं उस्साहं जनेसी’’ति एतस्सत्थस्स साधनत्थं आहता ‘‘अथ खो’’तिआदिका पाळि यथावुत्तमत्थं न साधेति . न हेत्थ उस्साहजननप्पकारो आगतोति चोदनं परिहरितुमाह ‘‘सब्बं सुभद्दकण्डं वित्थारतो वेदितब्ब’’न्ति. एवम्पेसा चोदना तदवत्थायेवाति वुत्तं ‘‘ततो परं आहा’’तिआदि. अपिच यथावुत्तत्थसाधिका पाळि महतराति गन्थगरुतापरिहरणत्थं मज्झे पेय्यालमुखेन आदिअन्तमेव पाळिं दस्सेन्तो ‘‘सब्बं सुभद्दकण्डं वित्थारतो वेदितब्ब’’न्ति आह. तेन हि ‘‘अथ ख्वाहं आवुसो मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसीदी’’ति (चूळव. ४३७) वुत्तपाळितो पट्ठाय ‘‘यं न इच्छिस्साम, न तं करिस्सामा’’ति (चूळव. ४३७) वुत्तपाळिपरियोसानं सुभद्दकण्डं दस्सेति.

‘‘ततो पर’’न्तिआदिना पन तदवसेसं ‘‘हन्द मयं आवुसो’’तिआदिकं उस्साहजननप्पकारदस्सनपाळिं. तस्मा ततो परं आहाति एत्थ सुभद्दकण्डतो परं उस्साहजननप्पकारदस्सनवचनमाहाति अत्थो वेदितब्बो. महागण्ठिपदेपि हि सोयेवत्थो वुत्तो. आचरियसारिपुत्तत्थेरेनापि (सारत्थ. टी. १.पठममहासङ्गीतिकथावण्णना) तथेव अधिप्पेतो. आचरियधम्मपालत्थेरेन पन ‘‘ततो परन्ति ततो भिक्खूनं उस्साहजननतो परतो’’ति (दी. नि. टी. १.पठममहासङ्गीतिकथावण्णना) वुत्तं, तदेतं विचारेतब्बं हेट्ठा उस्साहजननप्पकारस्स पाळियं अवुत्तत्ता. अयमेव हि उस्साहजननप्पकारो यदिदं ‘‘हन्द मयं आवुसो धम्मञ्च विनयञ्च सङ्गायेय्याम, पुरे अधम्मो दिप्पती’’तिआदि. यदि पन सुभद्दकण्डमेव उस्साहजननहेतुभूतस्स सुभद्देन वुत्तवचनस्स पकासनत्ता उस्साहजननन्ति वदेय्य, नत्थेवेत्थ विचारेतब्बताति. पुरे अधम्मो दिप्पतीति एत्थ अधम्मो नाम दसकुसलकम्मपथपटिपक्खभूतो अधम्मो. धम्मविनयसङ्गायनत्थं उस्साहजननप्पसङ्गत्ता वा तदसङ्गायनहेतुको दोसगणोपि सम्भवति, ‘‘अधम्मवादिनो बलवन्तो होन्ति, धम्मवादिनो दुब्बला होन्ती’’ति वुत्तत्ता सीलविपत्तिआदिहेतुको पापिच्छतादिदोसगणो अधम्मोतिपि वदन्ति. पुरे दिप्पतीति अपि नाम दिप्पति. संसयत्थे हि पुरे-सद्दो. अथ वा याव अधम्मो धम्मं पटिबाहितुं समत्थो होति, ततो पुरेतरमेवाति अत्थो. आसन्ने हि अनधिप्पेते अयं पुरे-सद्दो. दिप्पतीति दिप्पिस्सति, पुरे-सद्दयोगेन हि अनागतत्थे अयं वत्तमानपयोगो यथा ‘‘पुरा वस्सति देवो’’ति. तथा हि वुत्तं –

‘‘अनागते सन्निच्छये, तथातीते चिरतने;

कालद्वयेपि कवीहि, पुरेसद्दो पयुज्जते’’ति. (वजिर. टी. बाहिरनिदानकथावण्णना);

‘‘पुरेयावपुरायोगे , निच्चं वा करहि कदा;

लच्छायमपि किं वुत्ते, वत्तमाना भविस्सती’’ति च.

केचि पनेत्थ एवं वण्णयन्ति – पुरेति पच्छा अनागते, यथा अद्धानं गच्छन्तस्स गन्तब्बमग्गो ‘‘पुरे’’ति वुच्चति, तथा इधापि मग्गगमननयेन अनागतकालो ‘‘पुरे’’ति वुच्चतीति. एवं सति तंकालापेक्खाय चेत्थ वत्तमानपयोगो सम्भवति. धम्मो पटिबाहिय्यतीति एत्थापि पुरे-सद्देन योजेत्वा वुत्तनयेन अत्थो वेदितब्बो, तथा धम्मोपि अधम्मविपरीतवसेन, इतो परम्पि एसेव नयो. अविनयोति पहानविनयसंवरविनयानं पटिपक्खभूतो अविनयो. विनयवादिनो दुब्बला होन्तीति एवं इति-सद्देन पाठो, सो ‘‘ततो परं आहा’’ति एत्थ आह-सद्देन सम्बज्झितब्बो.

तेन हीति उय्योजनत्थे निपातो. उच्चिनने उय्योजेन्ता हि महाकस्सपत्थेरं एवमाहंसु ‘‘भिक्खू उच्चिनतू’’ति, सङ्गीतिया अनुरूपे भिक्खू उच्चिनित्वा उपधारेत्वा गण्हातूति अत्थो. ‘‘सकल…पे… परिग्गहेसी’’ति एतेन सुक्खविपस्सकखीणासवपरियन्तानं यथावुत्तपुग्गलानं सतिपि आगमाधिगमसम्भवे सह पटिसम्भिदाहि पन तेविज्जादिगुणयुत्तानं आगमाधिगमसम्पत्तिया उक्कंसगतत्ता सङ्गीतिया बहूपकारतं दस्सेति. सकलं सुत्तगेय्यादिकं नवङ्गं एत्थ, एतस्साति वा सकलनवङ्गं, सत्थु भगवतो सासनं सत्थुसासनं सासीयति एतेनाति कत्वा, तदेव सत्थुसासनन्ति सकलनवङ्गसत्थुसासनं. नव वा सुत्तगेय्यादीनि अङ्गानि एत्थ, एतस्साति वा नवङ्गं, तमेव सत्थुसासनं, तञ्च सकलमेव, न एकदेसन्ति तथा. अत्थकामेन परियापुणितब्बा सिक्खितब्बा, दिट्ठधम्मिकादिपुरिसत्थं वा निप्फादेतुं परियत्ता समत्थाति परियत्ति, तीणि पिटकानि, सकलनवङ्गसत्थुसासनसङ्खाता परियत्ति, तं धारेन्तीति तथा, तादिसेति अत्थो. पुथुज्जन…पे… सुक्खविपस्सकखीणासवभिक्खूति एत्थ –

‘‘दुवे पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना;

अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनो’’ति. (दी. नि. अट्ठ. १.७; म. नि. अट्ठ. १.२; सं. नि. अट्ठ. २.६१; अ. नि. अट्ठ. १.५१; चूळनि. अट्ठ. ८८; पटि. म. अट्ठ. २.१३०); –

वुत्तेसु कल्याणपुथुज्जनाव अधिप्पेता सद्दन्तरसन्निधानेनपि अत्थविसेसस्स विञ्ञातब्बत्ता. समथभावनासिनेहाभावेन सुक्खा लूखा असिनिद्धा विपस्सना एतेसन्ति सुक्खविपस्सका, तेयेव खीणासवाति तथा. ‘‘भिक्खू’’ति पन सब्बत्थ योजेतब्बं. वुत्तञ्हि –

‘‘यञ्चत्थवतो सद्देकसेसतो वापि सुय्यते;

तं सम्बज्झते पच्चेकं, यथालाभं कदाचिपी’’ति.

तिपिटकसब्बपरियत्तिप्पभेदधरेति एत्थ तिण्णं पिटकानं समाहारो तिपिटकं, तंसङ्खातं नवङ्गादिवसेन अनेकभेदभिन्नं सब्बं परियत्तिप्पभेदं धारेन्तीति तथा, तादिसे. अनु अनु तं समङ्गिनं भावेति वड्ढेतीति अनुभावो, सोयेव आनुभावो, पभावो, महन्तो आनुभावो येसं ते महानुभावा. ‘‘एतदग्गं भिक्खवे’’ति भगवता वुत्तवचनमुपादाय पवत्तत्ता ‘‘एतदग्ग’’न्ति पदं अनुकरणजनामं नाम यथा ‘‘येवापनक’’न्ति, तब्बसेन वुत्तट्ठानन्तरमिध एतदग्गं, तमारोपितेति अत्थो. एतदग्गं एसो भिक्खु अग्गोति वा आरोपितेपि वट्टति. तदनारोपितापि अवसेसगुणसम्पन्नत्ता उच्चिनिता तत्थ सन्तीति दस्सेतुं ‘‘येभुय्येना’’ति वुत्तं. तिस्सो विज्जा तेविज्जा, ता आदि येसं छळभिञ्ञादीनन्ति तेविज्जादयो, ते भेदा अनेकप्पकारा येसन्ति तेविज्जादिभेदा. अथ वा तिस्सो विज्जा अस्स खीणासवस्साति तेविज्जो, सो आदि येसं छळभिञ्ञादीनन्ति तेविज्जादयो, तेयेव भेदा येसन्ति तेविज्जादिभेदा. तेविज्जछळभिञ्ञादिवसेन अनेकभेदभिन्ने खीणासवभिक्खूयेवाति वुत्तं होति. ये सन्धाय वुत्तन्ति ये भिक्खू सन्धाय इदं ‘‘अथ खो’’तिआदिवचनं सङ्गीतिक्खन्धके वुत्तं. इमिना किञ्चापि पाळियं अविसेसतोव वुत्तं, तथापि विसेसेन यथावुत्तखीणासवभिक्खूयेव सन्धाय वुत्तन्ति पाळिया संसन्दनं करोति.

ननु च सकलनवङ्गसत्थुसासनपरियत्तिधरा खीणासवा अनेकसता, अनेकसहस्सा च, कस्मा थेरो एकेनूनमकासीति चोदनं उद्धरित्वा विसेसकारणदस्सनेन तं परिहरितुं ‘‘किस्स पना’’तिआदि वुत्तं. तत्थ किस्साति कस्मा. पक्खन्तरजोतको पन-सद्दो. ओकासकरणत्थन्ति ओकासकरणनिमित्तं ओकासकरणहेतु. अत्थ-सद्दो हि ‘‘छणत्थञ्च नगरतो निक्खमित्वा मिस्सकपब्बतं अभिरुहतू’’तिआदीसु विय कारणवचनो, ‘‘किस्स हेतू’’तिआदीसु (म. नि. १.२३८) विय च हेत्वत्थे पच्चत्तवचनं. तथा हि वण्णयन्ति ‘‘छणत्थन्ति छणनिमित्तं छणहेतूति अत्थो’’ति. एवञ्च सति पुच्छासभागताविस्सज्जनाय होति, एस नयो ईदिसेसु.

कस्मा पनस्स ओकासमकासीति आह ‘‘तेना’’तिआदि. हि-सद्दो कारणत्थे. ‘‘सो हायस्मा’’तिआदिना ‘‘सहापि विनापि न सक्का’’ति वुत्तवचने पच्चेकं कारणं दस्सेति. केचि पन ‘‘तमत्थं विवरती’’ति वदन्ति, तदयुत्तं ‘‘तस्मा’’ति कारणवचनदस्सनतो. ‘‘तस्मा’’तिआदिना हि कारणदस्सनट्ठाने कारणजोतकोयेव हि-सद्दो. सञ्ञाणमत्तजोतका साखाभङ्गोपमा हि निपाताति, एवमीदिसेसु. सिक्खतीति सेक्खो, सिक्खनं वा सिक्खा, सायेव तस्स सीलन्ति सेक्खो. सो हि अपरियोसितसिक्खत्ता, तदधिमुत्तत्ता च एकन्तेन सिक्खनसीलो, न असेक्खो विय परिनिट्ठितसिक्खो तत्थ पटिप्पस्सद्धुस्साहो, नापि विस्सट्ठसिक्खो पचुरजनो विय तत्थ अनधिमुत्तो, कितवसेन विय च तद्धितवसेनिध तप्पकतियत्थो गय्हति यथा ‘‘कारुणिको’’ति. अथ वा अरियाय जातिया तीसुपि सिक्खासु जातो, तत्थ वा भवोति सेक्खो. अपिच इक्खति एतायाति इक्खा, मग्गफलसम्मादिट्ठि, सह इक्खायाति सेक्खो. उपरिमग्गत्तयकिच्चस्स अपरियोसितत्ता सह करणीयेनाति सकरणीयो. अस्साति अनेन, ‘‘अप्पच्चक्खं नामा’’ति एतेन सम्बन्धो. अस्साति वा ‘‘नत्थी’’ति एत्थ किरियापटिग्गहकवचनं. पगुणप्पवत्तिभावतो अप्पच्चक्खं नाम नत्थि. विनयट्ठकथायं पन ‘‘असम्मुखा पटिग्गहितं नाम नत्थी’’ति (पारा. अट्ठ. १.पठममहासङ्गीतिकथावण्णना) वुत्तं, तं’’ द्वे सहस्सानि भिक्खुतो’’ति वुत्तम्पि भगवतो सन्तिके पटिग्गहितमेव नामाति कत्वा वुत्तं. तथा हि सावकभासितम्पि सुत्तं ‘‘बुद्धभासित’’न्ति वुच्चतीति.

‘‘यथाहा’’तिआदिना आयस्मता आनन्देन वुत्तगाथमेव साधकभावेन दस्सेति. अयञ्हि गाथा गोपकमोग्गल्लानेन नाम ब्राह्मणेन ‘‘बुद्धसासने त्वं बहुस्सुतोति पाकटो, कित्तका धम्मा ते सत्थारा भासिता, तया च धारिता’’ति पुच्छितेन तस्स पटिवचनं देन्तेन आयस्मता आनन्देनेव गोपकमोग्गल्लानसुत्ते, अत्तनो गुणदस्सनवसेन वा थेरगाथायम्पि भासिता. तत्थायं सङ्खेपत्थो – बुद्धतो सत्थु सन्तिका द्वासीति धम्मक्खन्धसहस्सानि अहं गण्हिं अधिगण्हिं, द्वे धम्मक्खन्धसहस्सानि भिक्खुतो धम्मसेनापतिआदीनं भिक्खूनं सन्तिका गण्हिं. ये धम्मा मे जिव्हाग्गे, हदये वा पवत्तिनो पगुणा वाचुग्गता, ते धम्मा तदुभयं सम्पिण्डेत्वा चतुरासीति धम्मक्खन्धसहस्सानीति. केचि पन ‘‘येमेति एत्थ ‘ये इमे’ति पदच्छेदं कत्वा ये इमे धम्मा बुद्धस्स, भिक्खूनञ्च पवत्तिनो पवत्तिता, तेसु धम्मेसु बुद्धतो द्वासीति सहस्सानि अहं गण्हिं, द्वे सहस्सानि भिक्खुतो गण्हिं, एवं चतुरासीति धम्मक्खन्धसहस्सानी’’ति सम्बन्धं वदन्ति, अयञ्च सम्बन्धो ‘‘एत्तकायेव धम्मक्खन्धा’’ति सन्निट्ठानस्स अविञ्ञायमानत्ता केचिवादो नाम कतो.

‘‘सहापि न सक्का’’ति वत्तब्बहेतुतो ‘‘विनापि न सक्का’’ति वत्तब्बहेतुयेव बलवतरो सङ्गीतिया बहुकारत्ता. तस्मा तत्थ चोदनं दस्सेत्वा परिहरितुं ‘‘यदि एव’’न्तिआदि वुत्तं. तत्थ यदि एवन्ति एवं विना यदि न सक्का, तथा सतीति अत्थो. सेक्खोपि समानोति सेक्खपुग्गलो समानोपि. मान-सद्दो हेत्थ लक्खणे. बहुकारत्ताति बहूपकारत्ता. उपकारवचनो हि कार-सद्दो ‘‘अप्पकम्पि कतं कारं, पुञ्ञं होति महप्फल’’न्तिआदीसु विय. अस्साति भवेय्य. अथ-सद्दो पुच्छायं. पञ्हे ‘‘अथ त्वं केन वण्णेना’’ति हि पयोगमुदाहरन्ति. ‘‘एवं सन्ते’’ति पन अत्थो वत्तब्बो. परूपवादविवज्जनतोति यथावुत्तकारणं अजानन्तानं परेसं आरोपितउपवादतो विवज्जितुकामत्ता. तं विवरति ‘‘थेरो ही’’तिआदिना. अतिविय विस्सत्थोति अतिरेकं विस्सासिको. केन विञ्ञायतीति आह ‘‘तथा ही’’तिआदि. दळ्हीकरणं वा एतं वचनं. ‘‘वुत्तञ्हि, तथा हि इच्चेते दळ्हीकरणत्थे’’ति हि वदन्ति सद्दविदू. न्ति आनन्दत्थेरं. ‘‘ओवदती’’ति इमिना सम्बन्धो. आनन्दत्थेरस्स येभुय्येन नवकाय परिसाय विब्भमने महाकस्सपत्थेरो ‘‘न वायं कुमारको मत्तमञ्ञासी’’ति (सं. नि. २.१५४) आह. तथा हि परिनिब्बुते भगवति महाकस्सपत्थेरो भगवतो परिनिब्बाने सन्निपतितस्स भिक्खुसङ्घस्स मज्झे निसीदित्वा धम्मविनयसङ्गायनत्थं पञ्चसते भिक्खू उच्चिनित्वा ‘‘राजगहे आवुसो वस्सं वसन्ता धम्मविनयं सङ्गायिस्साम, तुम्हे पुरे वस्सूपनायिकाय अत्तनो अत्तनो पलिबोधं पच्छिन्दित्वा राजगहे सन्निपतथा’’ति वत्वा अत्तना राजगहं गतो.

आनन्दत्थेरोपि भगवतो पत्तचीवरमादाय महाजनं सञ्ञापेन्तो सावत्थिं गन्त्वा ततो निक्खम्म राजगहं गच्छन्तो दक्खिणागिरिस्मिं चारिकं चरि. तस्मिं समये आनन्दत्थेरस्स तिंसमत्ता सद्धिविहारिका येभुय्येन कुमारका एकवस्सिकदुवस्सिकभिक्खू चेव अनुपसम्पन्ना च विब्भमिंसु. कस्मा पनेते पब्बजिता, कस्मा च विब्भमिंसूति? तेसं किर मातापितरो चिन्तेसुं ‘‘आनन्दत्थेरो सत्थुविस्सासिको अट्ठ वरे याचित्वा उपट्ठहति, इच्छितिच्छितट्ठानं सत्थारं गहेत्वा गन्तुं सक्कोति, अम्हाकं दारके एतस्स सन्तिके पब्बजेय्याम, एवं सो सत्थारं गहेत्वा आगमिस्सति, तस्मिं आगते मयं महासक्कारं कातुं लभिस्सामा’’ति. इमिना ताव कारणेन नेसं ञातका ते पब्बाजेसुं, सत्थरि पन परिनिब्बुते तेसं सा पत्थना उपच्छिन्ना, अथ ने एकदिवसेनेव उप्पब्बाजेसुं. अथ आनन्दत्थेरं दक्खिणागिरिस्मिं चारिकं चरित्वा राजगहमागतं दिस्वा महाकस्सपत्थेरो एवमाहाति. वुत्तञ्हेतं कस्सपसंयुत्ते –

‘‘अथ किञ्चरहि त्वं आवुसो आनन्द इमेहि नवेहि भिक्खूहि इन्द्रियेसु अगुत्तद्वारेहि भोजने अमत्तञ्ञूहि जागरियं अननुयुत्तेहि सद्धिं चारिकं चरसि, सस्सघातं मञ्ञे चरसि, कुलूपघातं मञ्ञे चरसि, ओलुज्जति खो ते आवुसो आनन्द परिसा, पलुज्जन्ति खो ते आवुसो नवप्पाया, न वायं कुमारको मत्तमञ्ञासीति.

अपि मे भन्ते कस्सप सिरस्मिं पलितानि जातानि, अथ च पन मयं अज्जापि आयस्मतो महाकस्सपस्स कुमारकवादा न मुच्चामाति. तथा हि पन त्वं आवुसो आनन्द इमेहि नवेहि भिक्खूहि इन्द्रियेसु अगुत्तद्वारेहि भोजने अमत्तञ्ञूहि जागरियं अननुयुत्तेहि सद्धिं चारिकं चरसि, सस्सघातं मञ्ञे चरसि, कुलूपघातं मञ्ञे चरसि, ओलुज्जति खो ते आवुसो आनन्द परिसा, पलुज्जन्ति खो ते आवुसो नवप्पाया, न वायं कुमारको मत्तमञ्ञासी’’ति (सं. नि. २.१५४).

तत्थ सस्सघातं मञ्ञे चरसीति सस्सं घातेन्तो विय आहिण्डसि. कुलूपघातं मञ्ञे चरसीति कुलानि उपघातेन्तो विय आहिण्डसि. ओलुज्जतीति पलुज्जति भिज्जति. पलुज्जन्ति खो ते आवुसो नवप्पायाति आवुसो आनन्द एते तुय्हं पायेन येभुय्येन नवका एकवस्सिकदुवस्सिकदहरा चेव सामणेरा च पलुज्जन्ति. न वायं कुमारको मत्तमञ्ञासीति अयं कुमारको अत्तनो पमाणं न वत जानातीति थेरं तज्जेन्तो आह. कुमारकवादा न मुच्चामाति कुमारकवादतो न मुच्चाम. तथा हि पन त्वन्ति इदमस्स एवं वत्तब्बताय कारणदस्सनत्थं वुत्तं. अयञ्हेत्थ अधिप्पायो – यस्मा त्वं इमेहि नवेहि इन्द्रियसंवरविरहितेहि भोजने अमत्तञ्ञूहि सद्धिं विचरसि, तस्मा कुमारकेहि सद्धिं विचरन्तो ‘‘कुमारको’’ति वत्तब्बतं अरहसीति.

न वायं कुमारको मत्तमञ्ञासीति एत्थ वा-सद्दो पदपूरणे. वा-सद्दो हि उपमानसमुच्चयसंसयविस्सग्गविकप्पपदपूरणादीसु बहूसु अत्थेसु दिस्सति. तथा हेस ‘‘पण्डितो वापि तेन सो’’तिआदीसु (ध. प. ६३) उपमाने दिस्सति, सदिसभावेति अत्थो. ‘‘तं वापि धीरा मुनि वेदयन्ती’’तिआदीसु (सु. नि. २१३) समुच्चये. ‘‘के वा इमे कस्स वा’’तिआदीसु (पारा. २९६) संसये. ‘‘अयं वा इमेसं समणब्राह्मणानं सब्बबालो सब्बमूळ्हो’’तिआदीसु (दी. नि. १८१) ववस्सग्गे. ‘‘ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा’’तिआदीसुपि (म. नि. १.१७०; सं. नि. २.१३) विकप्पे. ‘‘न वाहं पण्णं भुञ्जामि, न हेतं मय्ह भोजन’’न्तिआदीसु पदपूरणे. इधापि पदपूरणे दट्ठब्बो. तेनेव च आचरियधम्मपालत्थेरेन वा-सद्दस्स अत्थुद्धारं करोन्तेन वुत्तं ‘‘न वायं कुमारको मत्तमञ्ञासी’’तिआदीसु पदपूरणे’’ति. संयुत्तट्ठकथायम्पि इदमेव वुत्तं ‘‘न वायं कुमारको मत्तमञ्ञासीति अयं कुमारको अत्तनो पमाणं न वत जानासीति थेरं तज्जेन्तो आहा’’ति (सं. नि. अट्ठ. २.१५४). एत्थापि ‘‘वता’’ति वचनसिलिट्ठताय वुत्तं. ‘‘न वाय’’न्ति एतस्स वा ‘‘न वे अय’’न्ति पदच्छेदं कत्वा वे-सद्दस्सत्थं दस्सेन्तेन ‘‘वता’’ति वुत्तं. तथा हि वे-सद्दस्स एकंसत्थभावे तदेव पाळिं पयोगं कत्वा उदाहरन्ति नेरुत्तिका. वजिरबुद्धित्थेरो पन एवं वदति ‘‘न वायन्ति एत्थ च वाति विभासा, अञ्ञासिपि न अञ्ञासिपी’’ति, (वजिर. टी. पठममहासङ्गीतिकथावण्णना) तं तस्स मतिमत्तं संयुत्तट्ठकथाय तथा अवुत्तत्ता. इदमेकं परूपवादसम्भवकारणं ‘‘तत्थ केची’’तिआदिना सम्बज्झितब्बं.

अञ्ञम्पि कारणमाह ‘‘सक्यकुलप्पसुतो चायस्मा’’ति. साकियकुले जातो, साकियकुलभावेन वा पाकटो च आयस्मा आनन्दो. तत्थ…पे… उपवदेय्युन्ति सम्बन्धो. अञ्ञम्पि कारणं वदति ‘‘तथागतस्स भाता चूळपितुपुत्तो’’ति. भाताति चेत्थ कनिट्ठभाता चूळपितुपुत्तभावेन, न पन वयसा सहजातभावतो.

‘‘सुद्धोदनो धोतोदनो, सक्कसुक्कामितोदना;

अमिता पालिता चाति, इमे पञ्च इमा दुवे’’ति.

वुत्तेसु हि सब्बकनिट्ठस्स अमितोदनसक्कस्स पुत्तो आयस्मा आनन्दो. वुत्तञ्हि मनोरथपूरणियं –

‘‘कप्पसतसहस्सं पन दानं ददमानो अम्हाकं बोधिसत्तेन सद्धिं तुसितपुरे निब्बत्तित्वा ततो चुतो अमितोदनसक्कस्स गेहे निब्बत्ति, अथस्स सब्बे ञातके आनन्दिते पमोदिते करोन्तो जातोति ‘आनन्दो’त्वेव नाममकंसू’’ति.

तथायेव वुत्तं पपञ्चसूदनियम्पि –

‘‘अञ्ञे पन वदन्ति – नायस्मा आनन्दो भगवता सहजातो, वयसा च चूळपितुपुत्तताय च भगवतो कनिट्ठभातायेव. तथा हि मनोरथपूरणियं एकनिपातवण्णनायं सहजातगणने सो न वुतो’’ति.

यं वुच्चति, तं गहेतब्बं. तत्थाति तस्मिं विस्सत्थादिभावे सति. अतिविस्सत्थसक्यकुलप्पसुततथागतभातुभावतोति वुत्तं होति. भावेनभावलक्खणे हि कत्थचि हेत्वत्थो सम्पज्जति. तथा हि आचरियधम्मपालत्थेरेन नेत्तिट्ठकथायं ‘‘गुन्नञ्चे तरमानान’’न्ति गाथावण्णनायं वुत्तं –

‘‘सब्बा ता जिम्हं गच्छन्तीति सब्बा ता गावियो कुटिलमेव गच्छन्ति, कस्मा? नेत्ते जिम्हगते सति नेत्ते कुटिलं गते सति, नेत्तस्स कुटिलं गतत्ताति अत्थो’’ति.

उदानट्ठकथायम्पि ‘‘इति इमस्मिं सति इदं होती’’ति सुत्तपदवण्णनायं ‘‘हेतुअत्थता भुम्मवचनस्स कारणस्स भावेन तदविनाभावी फलस्स भावो लक्खीयतीति वेदितब्बा’’ति (उदा. अट्ठ. १.१). तत्थाति वा निमित्तभूते विस्सत्थादिम्हीति अत्थो, तस्मिं उच्चिननेतिपि वदन्ति. छन्दागमनं वियाति एत्थ छन्दा आगमनं वियाति पदच्छेदो. छन्दाति च हेतुम्हि निस्सक्कवचनं, छन्देन आगमनं पवत्तनं वियाति अत्थो, छन्देन अकत्तब्बकरणमिवाति वुत्तं होति, छन्दं वा आगच्छति सम्पयोगवसेनाति छन्दागमनं, तथा पवत्तो अपायगमनीयो अकुसलचित्तुप्पादो. अथ वा अननुरूपं गमनं अगमनं. छन्देन अगमनं छन्दागमनं, छन्देन सिनेहेन अननुरूपं गमनं पवत्तनं विय अकत्तब्बकरणं वियाति वुत्तं होति. असेक्खभूता पटिसम्भिदा, तंपत्ताति तथा, असेक्खा च ते पटिसम्भिदाप्पत्ता चाति वा तथा, तादिसे. सेक्खपटिसम्भिदाप्पत्तन्ति एत्थापि एस नयो. परिवज्जेन्तोति हेत्वत्थे अन्तसद्दो, परिवज्जनहेतूति अत्थो. अनुमतियाति अनुञ्ञाय, याचनायाति वुत्तं होति.

‘‘किञ्चापि सेक्खो’’ति इदं असेक्खानंयेव उच्चिनितत्ता वुत्तं, न सेक्खानं अगतिगमनसम्भवेन. पठममग्गेनेव हि चत्तारि अगतिगमनानि पहीयन्ति, तस्मा किञ्चापि सेक्खो, तथापि थेरो आयस्मन्तं आनन्दं उच्चिनतूति सम्बन्धो. न पन किञ्चापि सेक्खो, तथापि अभब्बो अगतिं गन्तुन्ति. ‘‘अभब्बो’’तिआदिना पन धम्मसङ्गीतिया तस्स अरहभावं दस्सेन्तो विज्जमानगुणे कथेति, तेन सङ्गीतिया धम्मविनयविनिच्छये सम्पत्ते छन्दादिवसेन अञ्ञथा अकथेत्वा यथाभूतमेव कथेस्सतीति दस्सेति. न गन्तब्बा, अननुरूपा वा गतीति अगति, तं. परियत्तोति अधिगतो उग्गहितो.

‘‘एव’’न्तिआदिना सन्निट्ठानगणनं दस्सेति. उच्चिनितेनाति उच्चिनित्वा गहितेन. अपिच एवं…पे… उच्चिनीति निगमनं, ‘‘तेनायस्मता’’तिआदि पन सन्निट्ठानगणनदस्सनन्तिपि वदन्ति.

एवं सङ्गायकविचिननप्पकारं दस्सेत्वा अञ्ञम्पि सङ्गायनत्थं देसविचिननादिप्पकारं दस्सेन्तो ‘‘अथ खो’’तिआदिमाह. तत्थ एतदहोसीति एतं परिवितक्कनं अहोसि. नु-सद्देन हि परिवितक्कनं दस्सेति. राजगहन्ति ‘‘राजगहसामन्तं गहेत्वा वुत्त’’न्ति गण्ठिपदेसु वदन्ति. गावो चरन्ति एत्थाति गोचरो, गुन्नं चरणट्ठानं, सो वियाति गोचरो, भिक्खूनं चरणट्ठानं, महन्तो सो अस्स, एत्थाति वा महागोचरं. अट्ठारसन्नं महाविहारानम्पि अत्थिताय पहूतसेनासनं.

थावरकम्मन्ति चिरट्ठायिकम्मं. विसभागपुग्गलो सुभद्दसदिसो. उक्कोटेय्याति निवारेय्य. इति-सद्दो इदमत्थे, इमिना मनसिकारेन हेतुभूतेन एतदहोसीति अत्थो. गरुभावजननत्थं ञत्तिदुतियेन कम्मेन सङ्घं सावेसि, न अपलोकनञत्तिकम्ममत्तेनाति अधिप्पायो.

कदा पनायं कताति आह ‘‘अयं पना’’तिआदि. एवं कतभावो च इमाय गणनाय विञ्ञायतीति दस्सेति ‘‘भगवा ही’’तिआदिना. अथाति अनन्तरत्थे निपातो, परिनिब्बानन्तरमेवाति अत्थो. सत्ताहन्ति हि परिनिब्बानदिवसम्पि सङ्गण्हित्वा वुत्तं. अस्साति भगवतो, ‘‘सरीर’’न्ति इमिना सम्बन्धो. संवेगवत्थुं कित्तेत्वा कित्तेत्वा अनिच्चतापटिसञ्ञुत्तानि गीतानि गायित्वा पूजावसेन कीळनतो सुन्दरं कीळनदिवसा साधुकीळनदिवसा नाम, सपरहितसाधनट्ठेन वा साधूति वुत्तानं सप्पुरिसानं संवेगवत्थुं कित्तेत्वा कित्तेत्वा कीळनदिवसातिपि युज्जति. इमस्मिञ्च पुरिमसत्ताहे एकदेसेनेव साधुकीळनमकंसु. विसेसतो पन धातुपूजादिवसेसुयेव. तथा हि वुत्तं महापरिनिब्बानसुत्तट्ठकथायं (दी. नि. अट्ठ. २.२३५) –

‘‘इतो पुरिमेसु हि द्वीसु सत्ताहेसु ते भिक्खू सङ्घस्स ठाननिसज्जोकासं करोन्ता खादनीयं भोजनीयं संविदहन्ता साधुकीळिकाय ओकासं न लभिंसु, ततो नेसं अहोसि ‘इमं सत्ताहं साधुकीळितं कीळिस्साम, ठानं खो पनेतं विज्जति, यं अम्हाकं पमत्तभावं ञत्वा कोचिदेव आगन्त्वा धातुयो गण्हेय्य, तस्मा आरक्खं ठपेत्वा कीळिस्सामा’ति, तेन ते एवमकंसू’’ति.

तथापि ते धातुपूजायपि कतत्ता धातुपूजादिवसा नाम. इमेयेव विसेसेन भगवति कत्तब्बस्स अञ्ञस्स अभावतो एकदेसेन कतम्पि साधुकीळनं उपादाय ‘‘साधुकीळनदिवसा’’ति पाकटा जाताति आह ‘‘एवं सत्ताहं साधुकीळनदिवसा नाम अहेसु’’न्ति.

चितकायाति वीससतरतनुच्चाय चन्दनदारुचितकाय, पधानकिच्चवसेनेव च सत्ताहं चितकायं अग्गिना झायीति वुत्तं. न हि अच्चन्तसंयोगवसेन निरन्तरं सत्ताहमेव अग्गिना झायि तत्थ पच्छिमदिवसेयेव झायितत्ता, तस्मा सत्ताहस्मिन्ति अत्थो वेदितब्बो. पुरिमपच्छिमानञ्हि द्विन्नं सत्ताहानमन्तरे सत्ताहे यत्थ कत्थचिपि दिवसे झायमाने सति ‘‘सत्ताहे झायी’’ति वत्तुं युज्जति. यथाह –

‘‘तेन खो पन समयेन चत्तारो मल्लपामोक्खा सीसं न्हाता अहतानि वत्थानि निवत्था ‘मयं भगवतो चितकं आळिम्पेस्सामा’ति न सक्कोन्ति आळिम्पेतु’’न्तिआदि (दी. नि. २.२३३).

सत्तिपञ्जरंकत्वाति सत्तिखग्गादिहत्थेहि पुरिसेहि मल्लराजूनं भगवतो धातुआरक्खकरणं उपलक्खणवसेनाह. सत्तिहत्था पुरिसा हि सत्तियो यथा ‘‘कुन्ता पचरन्ती’’ति, ताहि समन्ततो रक्खापनवसेन पञ्जरपटिभागत्ता सत्तिपञ्जरं. सन्धागारं नाम राजूनं एका महासाला. उय्योगकालादीसु हि राजानो तत्थ ठत्वा ‘‘एत्तका पुरतो गच्छन्तु, एत्तका पच्छतो, एत्तका उभोहि पस्सेहि, एत्तका हत्थीसु अभिरुहन्तु, एत्तका अस्सेसु, एत्तका रथेसू’’ति एवं सन्धिं करोन्ति मरियादं बन्धन्ति, तस्मा तं ठानं ‘‘सन्धागार’’न्ति वुच्चति. अपिच उय्योगट्ठानतो आगन्त्वापि याव गेहेसु अल्लगोमयपरिभण्डादीनि करोन्ति, ताव द्वे तीणि दिवसानि राजानो तत्थ सन्थम्भन्ति विस्समन्ति परिस्सयं विनोदेन्तीतिपि सन्धागारं, राजूनं वा सह अत्थानुसासनं अगारन्तिपि सन्धागारं ह-कारस्स ध-कारं, अनुसरागमञ्च कत्वा, यस्मा वा राजानो तत्थ सन्निपतित्वा ‘‘इमस्मिं काले कसितुं वट्टति, इमस्मिं काले वपितु’’न्ति एवमादिना नयेन घरावासकिच्चानि सम्मन्तयन्ति, तस्मा छिन्नविच्छिन्नं घरावासं तत्थ सन्धारेन्तीतिपि सन्धागारं. विसाखपुण्णमितो पट्ठाय याव विसाखमासस्स अमावासी, ताव सोळस दिवसा सीहळवोहारवसेन गहितत्ता, जेट्ठमूलमासस्स सुक्कपक्खे च पञ्च दिवसाति आह ‘‘इति एकवीसति दिवसा गता’’ति. तत्थ चरिमदिवसेयेव धातुयो भाजयिंसु, तस्मिंयेव च दिवसे अयं कम्मवाचा कता. तेन वुत्तं ‘‘जेट्ठमूलसुक्कपक्खपञ्चमिय’’न्तिआदि. तत्थ जेट्ठनक्खत्तं वा मूलनक्खत्तं वा तस्स मासस्स पुण्णमियं चन्देन युत्तं, तस्मा सो मासो ‘‘जेट्ठमूलमासो’’ति वुच्चति. अनाचारन्ति हेट्ठा वुत्तं अनाचारं.

यदि एवं कस्मा विनयट्ठकथायं, (पारा. अट्ठ. १.पठममहासङ्गीतिकथावण्णना) मङ्गलसुत्तट्ठकथायञ्च (खु. पा. अट्ठ. मङ्गलसुत्तवण्णना) ‘‘सत्तसु साधुकीळनदिवसेसु, सत्तसु च धातुपूजादिवसेसु वीतिवत्तेसू’’ति वुत्तन्ति? सत्तसु धातुपूजादिवसेसु गहितेसु तदविनाभावतो मज्झे चितकाय झायनसत्ताहम्पि गहितमेवाति कत्वा विसुं न वुत्तं विय दिस्सति. यदि एवं कस्मा ‘‘अड्ढमासो अतिक्कन्तो, दियड्ढमासो सेसो’’ति च वुत्तन्ति? नायं दोसो. अप्पकञ्हि ऊनमधिकं वा गणनूपगं न होति, तस्मा अप्पकेन अधिकोपि समुदायो अनधिको विय होतीति कत्वा अड्ढमासतो अधिकेपि पञ्चदिवसे ‘‘अड्ढमासो अतिक्कन्तो’’ति वुत्तं द्वासीतिखन्धकवत्तानं कत्थचि ‘‘असीति खन्धकवत्तानी’’ति वचनं विय, तथा अप्पकेन ऊनोपि समुदायो अनूनो विय होतीति कत्वा दियड्ढमासतो ऊनेपि पञ्चदिवसे ‘‘दियड्ढमासो सेसो’’ति वुत्तं सतिपट्ठानविभङ्गट्ठकथायं (विभ. ३५६) छमासतो ऊनेपि अड्ढमासे ‘‘छमासं सज्झायो कातब्बो’’ति वचनं विय, अञ्ञथा अट्ठकथानं अञ्ञमञ्ञविरोधो सिया. अपिच दीघभाणकानं मतेन तिण्णं सत्ताहानं वसेन ‘‘एकवीसति दिवसा गता’’ति इध वुत्तं. विनयसुत्तनिपातखुद्दकपाठट्ठकथासु पन खुद्दकभाणकानं मतेन एकमेव झायनदिवसं कत्वा तदवसेसानं द्विन्नं सत्ताहानं वसेन ‘‘अड्ढमासो अतिक्कन्तो, दियड्ढमासो सेसो’’ति च वुत्तं. पठमबुद्धवचनादीसु विय तं तं भाणकानं मतेन अट्ठकथासुपि वचनभेदो होतीति गहेतब्बं. एवम्पेत्थ वदन्ति – परिनिब्बानदिवसतो पट्ठाय आदिम्हि चत्तारो साधुकीळनदिवसायेव, ततो परं तयो साधुकीळनदिवसा चेव चितकझायनदिवसा च, ततो परं एको चितकझायनदिवसोयेव, ततो परं तयो चितकझायनदिवसा चेव धातुपूजादिवसा च, ततो परं चत्तारो धातुपूजादिवसायेव, इति तं तं किच्चानुरूपगणनवसेन तीणि सत्ताहानि परिपूरेन्ति, अगहितग्गहणेन पन अड्ढमासोव होति. ‘‘एकवीसति दिवसा गता’’ति इध वुत्तवचनञ्च तं तं किच्चानुरूपगणनेनेव. एवञ्हि चतूसुपि अट्ठकथासु वुत्तवचनं समेतीति विचारेत्वा गहेतब्बं. वजिरबुद्धित्थेरेन पन वुत्तं ‘‘अड्ढमासो अतिक्कन्तोति एत्थ एको दिवसो नट्ठो, सो पाटिपददिवसो, कोलाहलदिवसो नाम सो, तस्मा इध न गहितो’’ति, (वजिर. टी. पठममहासङ्गीतिकथावण्णना) तं न सुन्दरं परिनिब्बानसुत्तन्तपाळियं (दी. नि. २.२२७) पाटिपददिवसतोयेव पट्ठाय सत्ताहस्स वुत्तत्ता, अट्ठकथायञ्च परिनिब्बानदिवसेन सद्धिं तिण्णं सत्ताहानं गणितत्ता. तथा हि परिनिब्बानदिवसेन सद्धिं तिण्णं सत्ताहानं गणनेनेव जेट्ठमूलसुक्कपक्खपञ्चमी एकवीसतिमो दिवसो होति.

चत्तालीस दिवसाति जेट्ठमूलसुक्कपक्खछट्ठदिवसतो याव आसळ्ही पुण्णमी, ताव गणेत्वा वुत्तं. एत्थन्तरेति चत्तालीसदिवसब्भन्तरे. रोगो एव रोगपलिबोधो. आचरियुपज्झायेसु कत्तब्बकिच्चमेव आचरियुपज्झायपलिबोधो, तथा मातापितुपलिबोधो. यथाधिप्पेतं अत्थं, कम्मं वा परिबुन्धेति उपरोधेति पवत्तितुं न देतीति पलिबोधो र-कारस्स ल-कारं कत्वा. तं पलिबोधं छिन्दित्वा तं करणीयं करोतूति सङ्गाहकेन छिन्दितब्बं तं सब्बं पलिबोधं छिन्दित्वा धम्मविनयसङ्गायनसङ्खातं तदेव करणीयं करोतु.

अञ्ञेपि महाथेराति अनुरुद्धत्थेरादयो. सोकसल्लसमप्पितन्ति सोकसङ्खातेन सल्लेन अनुपविट्ठं पटिविद्धं. असमुच्छिन्नअविज्जातण्हानुसयत्ता अविज्जातण्हाभिसङ्खातेन कम्मुना भवयोनिगतिट्ठितिसत्तावासेसु खन्धपञ्चकसङ्खातं अत्तभावं जनेति अभिनिब्बत्तेतीति जनो. किलेसे जनेति, अजनि, जनिस्सतीति वा जनो, महन्तो जनो तथा, तं. आगतागतन्ति आगतमागतं यथा ‘‘एकेको’’ति. एत्थ सिया – ‘‘थेरो अत्तनो पञ्चसताय परिसाय परिवुत्तो राजगहं गतो, अञ्ञेपि महाथेरा अत्तनो अत्तनो परिवारे गहेत्वा सोकसल्लसमप्पितं महाजनं अस्सासेतुकामा तं तं दिसं पक्कन्ता’’ति इध वुत्तवचनं समन्तपासादिकाय ‘‘महाकस्सपत्थेरो ‘राजगहं आवुसो गच्छामा’ति उपड्ढं भिक्खुसङ्घं गहेत्वा एकं मग्गं गतो, अनुरुद्धत्थेरोपि उपड्ढं गहेत्वा एकं मग्गं गतो’’ति (पारा. अट्ठ. पठममहासङ्गीतिकथावण्णना) वुत्तवचनञ्च अञ्ञमञ्ञं विरुद्धं होति. इध हि महाकस्सपत्थेरादयो अत्तनो अत्तनो परिवारभिक्खूहियेव सद्धिं तं तं दिसं गताति अत्थो आपज्जति, तत्थ पन महाकस्सपत्थेरअनुरुद्धत्थेरायेव पच्चेकमुपड्ढसङ्घेन सद्धिं एकेकं मग्गं गताति? वुच्चते – तदुभयम्पि हि वचनं न विरुज्झति अत्थतो संसन्दनत्ता. इध हि निरवसेसेन थेरानं पच्चेकगमनवचनमेव तत्थ नयवसेन दस्सेति, इध अत्तनो अत्तनो परिसाय गमनवचनञ्च तत्थ उपड्ढसङ्घेन सद्धिं गमनवचनेन. उपड्ढसङ्घोति हि सकसकपरिसाभूतो भिक्खुगणो गय्हति उपड्ढसद्दस्स असमेपि भागे पवत्तत्ता. यदि हि सन्निपतिते सङ्घे उपड्ढसङ्घेन सद्धिन्ति अत्थं गण्हेय्य, तदा सङ्घस्स गणनपथमतीतत्ता न युज्जतेव , यदि च सङ्गायनत्थं उच्चिनितानं पञ्चन्नं भिक्खुसतानं मज्झे उपड्ढसङ्घेन सद्धिन्ति अत्थं गण्हेय्य, एवम्पि तेसं गणपामोक्खानंयेव उच्चिनितत्ता न युज्जतेव. पच्चेकगणिनो हेते. वुत्तञ्हि ‘‘सत्तसतसहस्सानि, तेसु पामोक्खभिक्खवो’’ति , इति अत्थतो संसन्दनत्ता तदेतं उभयम्पि वचनं अञ्ञमञ्ञं न विरुज्झतीति. तंतंभाणकानं मतेनेवं वुत्तन्तिपि वदन्ति.

‘‘अपरिनिब्बुतस्स भगवतो’’तिआदिना योजेतब्बं. पत्तचीवरमादायाति एत्थ चतुमहाराजदत्तियसेलमयपत्तं, सुगतचीवरञ्च गण्हित्वाति अत्थो. सोयेव हि पत्तो भगवता सदा परिभुत्तो. वुत्तञ्हि समचित्तपटिपदासुत्तट्ठकथायं ‘‘वस्संवुत्थानुसारेन अतिरेकवीसतिवस्सकालेपि तस्सेव परिभुत्तभावं दीपेतुकामेन पातोव सरीरपटिजग्गनं कत्वा सुनिवत्थनिवासनो सुगतचीवरं पारुपित्वा सेलमयपत्तमादाय भिक्खुसङ्घपरिवुतो दक्खिणद्वारेन नगरं पविसित्वा पिण्डाय चरन्तो’’ति (अ. नि. अट्ठ. २.३७) गन्धमालादयो नेसं हत्थेति गन्धमालादिहत्था.

तत्राति तिस्सं सावत्थियं. सुदन्ति निपातमत्तं. अनिच्चतादिपटिसंयुत्तायाति ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना (ध. प. २७७) अनिच्चसभावपटिसञ्ञुत्ताय. धम्मेन युत्ता, धम्मस्स वा पतिरूपाति धम्मी, तादिसाय. सञ्ञापेत्वाति सुट्ठु जानापेत्वा, समस्सासेत्वाति वुत्तं होति. वसितगन्धकुटिन्ति निच्चसापेक्खत्ता समासो. परिभोगचेतियभावतो ‘‘गन्धकुटिं वन्दित्वा’’ति वुत्तं. ‘‘वन्दित्वा’’ति च ‘‘विवरित्वा’’ति एत्थ पुब्बकालकिरिया. तथा हि आचरियसारिपुत्तत्थेरेन वुत्तं ‘‘गन्धकुटिया द्वारं विवरित्वाति परिभोगचेतियभावतो गन्धकुटिं वन्दित्वा गन्धकुटिया द्वारं विवरीति वेदितब्ब’’न्ति (सारत्थ. टी. १.पठममहासङ्गीतिकथा) मिलाता माला, सायेव कचवरं, मिलातं वा मालासङ्खातं कचवरं तथा. अतिहरित्वाति पठमं ठपितट्ठानमभिमुखं हरित्वा. यथाठाने ठपेत्वाति पठमं ठपितट्ठानं अनतिक्कमित्वा यथाठितट्ठानेयेव ठपेत्वा. भगवतो ठितकाले करणीयं वत्तं सब्बमकासीति सेनासने कत्तब्बवत्तं सन्धाय वुत्तं. कुरुमानो चाति तं सब्बं वत्तं करोन्तो च. लक्खणे हि अयं मान-सद्दो. न्हानकोट्ठकस्स सम्मज्जनञ्च तस्मिं उदकस्स उपट्ठापनञ्च, तानि आदीनि येसं धम्मदेसनाओवादादीनन्ति तथा, तेसं कालेसूति अत्थो. सीहस्स मिगराजस्स सेय्या सीहसेय्या, तद्धितवसेन, सदिसवोहारेन वा भगवतो सेय्यापि ‘‘सीहसेय्या’’ति वुच्चति. तेजुस्सदइरियापथत्ता उत्तमसेय्या वा, यं सन्धाय वुत्तं ‘‘अथ खो भगवा दक्खिणेन पस्सेन सीहसेय्यं कप्पेसि पादे पादं अच्चाधाय सतो सम्पजानो’’ति, (दी. नि. २.१९८) तं. कप्पनकालो करणकालो ननूति योजेतब्बं.

‘‘यथा त’’न्तिआदिना यथावुत्तमत्थं उपमाय आवि करोति. तत्थ यथा अञ्ञोपि भगवतो…पे… पतिट्ठितपेमो चेव अखीणासवो च अनेकेसु…पे… उपकारसञ्जनितचित्तमद्दवो च अकासि, एवं आयस्मापि आनन्दो भगवतो गुण…पे… मद्दवो च हुत्वा अकासीति योजना. न्ति निपातमत्तं. अपिच एतेन तथाकरणहेतुं दस्सेति, यथा अञ्ञेपि यथावुत्तसभावा अकंसु, तथा आयस्मापि आनन्दो भगवतो…पे… पतिट्ठितपेमत्ता चेव अखीणासवत्ता च अनेकेसु…पे… उपकारसञ्जनितचित्तमद्दवत्ता चाति हेतुअत्थस्स लब्भमानत्ता. हेतुगब्भानि हि एतानि पदानि तदत्थस्सेव तथाकरणहेतुभावतो. धनपालदमन (चूळव. ३४२), सुवण्णकक्कट (जा. १.५.९४), चूळहंस (जा. १.१५.१३३) -महाहंसजातकादीहि (जा. २.२१.८९) चेत्थ विभावेतब्बो. गुणानं गणो, सोयेव अमतनिप्फादकरससदिसताय अमतरसो. तं जाननपकतितायाति पतिट्ठितपदे हेतु. उपकार…पे… मद्दवोति उपकारपुब्बभावेन सम्माजनितचित्तमुदुको. एवम्पि सो इमिना कारणेन अधिवासेसीति दस्सेन्तो ‘‘तमेन’’न्तिआदिमाह. तत्थ तमेनन्ति तं आयस्मन्तं आनन्दं. एत-सद्दो हि पदालङ्कारमत्तं. अयञ्हि सद्दपकति, यदिदं द्वीसु सब्बनामेसु पुब्बपदस्सेव अत्थपदता. संवेजेसीति ‘‘ननु भगवता पटिकच्चेव अक्खातं ‘सब्बेहेव पियेहि मनापेहि नानाभावो विनाभावो’तिआदिना (दी. नि. २.१८३; सं. नि. ५.३७९; अ. नि. १०.४८) संवेगं जनेसी’’ति (दी. नि. टी. पठममहासङ्गीतिकथावण्णना) आचरियधम्मपालत्थेरेन वुत्तं, एवं सति ‘‘भन्ते…पे… अस्सासेस्सथाति पठमं वत्वा’’ति सह पाठसेसेन योजना अस्स. यथारुततो पन आद्यत्थेन इति-सद्देन ‘‘एवमादिना संवेजेसी’’ति योजनापि युज्जतेव. येन केनचि हि वचनेन संवेगं जनेसि, तं सब्बम्पि संवेजनस्स करणं सम्भवतीति. सन्थम्भित्वाति परिदेवनादिविरहेन अत्तानं पटिबन्धेत्वा पतिट्ठापेत्वा. उस्सन्नधातुकन्ति उपचितपित्तसेम्हादिदोसं. पित्तसेम्हवातवसेन हि तिस्सो धातुयो इध भेसज्जकरणयोग्यताय अधिप्पेता, या ‘‘दोसा, मला’’ति च लोके वुच्चन्ति, पथवी आपो तेजो वायो आकासोति च भेदेन पच्चेकं पञ्चविधा. वुत्तञ्हि –

‘‘वायुपित्तकफा दोसा, धातवो च मला तथा;

तत्थापि पञ्चधाख्याता, पच्चेकं देहधारणा.

सरीरदूसना दोसा, मलीनकरणा मला;

धारणा धातवो ते तु, इत्थमन्वत्थसञ्ञका’’ति.

समस्सासेतुन्ति सन्तप्पेतुं. देवताय संवेजितदिवसतो, जेतवनविहारं पविट्ठदिवसतो वा दुतियदिवसे. विरिच्चति एतेनाति विरेचनं, ओसधपरिभावितं खीरमेव विरेचनं तथा. यं सन्धायाति यं भेसज्जपानं सन्धाय. अङ्गपच्चङ्गेन सोभतीति सुभो, मनुनो अपच्चं मानवो, न-कारस्स पन ण-कारे कते माणवो. मनूति हि पठमकप्पिककाले मनुस्सानं मातापितुट्ठाने ठितो पुरिसो, यो सासने ‘‘महासम्मतराजा’’ति वुत्तो. सो हि सकललोकस्स हितं मनभि जानातीति मनूति वुच्चति. एवम्पेत्थ वदन्ति ‘‘दन्तज न-कारसहितो मानवसद्दो सब्बसत्तसाधारणवचनो, मुद्धज ण-कारसहितो पन माणवसद्दो कुच्छितमूळ्हापच्चवचनो’’ति. चूळकम्मविभङ्गसुत्तट्ठकथायम्पि (म. नि. अट्ठ. ४.२८९) हि मुद्धज ण-कारसहितस्सेव माणवसद्दस्स अत्थो वण्णितो. तट्टीकायम्पि ‘‘यं अपच्चं कुच्छितं मूळ्हं वा, तत्थ लोके माणववोहारो, येभुय्येन च सत्ता दहरकाले मूळ्हधातुका होन्तीति तस्सेवत्थो पकासितो’’ति वदन्ति आचरिया. अञ्ञत्थ च वीसतिवस्सब्भन्तरो युवा माणवो, इध पन तब्बोहारेन महल्लकोपि. वुत्तञ्हि चूळकम्मविभङ्गसुत्तवण्णनायं ‘‘माणवोति पन तं तरुणकाले वोहरिंसु, सो महल्लककालेपि तेनेव वोहारेन वोहरीयती’’ति, (म. नि. अट्ठ. ४.२८९) सुभनामकेन लद्धमाणववोहारेनाति अत्थो. सो पन ‘‘सत्था परिनिब्बुतो, आनन्दत्थेरो किरस्स पत्तचीवरमादाय आगतो, महाजनो तं दस्सनाय उपसङ्कमती’’ति सुत्वा ‘‘विहारं खो पन गन्त्वा महाजनमज्झे न सक्का सुखेन पटिसन्थारं वा कातुं, धम्मकथं वा सोतुं, गेहमागतंयेव नं दिस्वा सुखेन पटिसन्थारं करिस्सामि , एका च मे कङ्खा अत्थि, तम्पि नं पुच्छिस्सामी’’ति चिन्तेत्वा एकं माणवकं पेसेसि, तं सन्धायाह ‘‘पहितं माणवक’’न्ति खुद्दके चेत्थ कपच्चयो. एतदवोचाति एतं ‘‘अकालो’’तिआदिकं वचनं आनन्दत्थेरो अवोच.

अकालोति अज्ज गन्तुं अयुत्तकालो. कस्माति चे ‘‘अत्थि मे’’तिआदिमाह. भेसज्जमत्ताति अप्पकं भेसज्जं. अप्पत्थो हेत्थ मत्तासद्दो ‘‘मत्ता सुखपरिच्चागा’’तिआदीसु (ध. प. २९०) विय. पीताति पिविता. स्वेपीति एत्थ ‘‘अपि-सद्दो अपेक्खो मन्ता नुञ्ञाया’’ति (वजिर. टी. पठममहासङ्गीतिकथावण्णना) वजिरबुद्धित्थेरेन वुत्तं. अयं पन तस्साधिप्पायो – ‘‘अप्पेव नामा’’ति संसयमत्ते वुत्ते अनुञ्ञातभावो न सिद्धो, तस्मा तं साधनत्थं ‘‘अपी’’ति वुत्तं, तेन इममत्थं दीपेति ‘‘अप्पेव नाम स्वे मयं उपसङ्कमेय्याम, उपसङ्कमितुं पटिबला समाना उपसङ्कमिस्साम चा’’ति.

दुतियदिवसेति खीरविरेचनपीतदिवसतो दुतियदिवसे. चेतकत्थेरेनाति चेतियरट्ठे जातत्ता चेतकोति एवं लद्धनामेन थेरेन. पच्छासमणेनाति पच्छानुगतेन समणेन. सहत्थे चेतं करणवचनं. सुभेन माणवेन पुट्ठोति ‘‘येसु धम्मेसु भवं गोतमो इमं लोकं पतिट्ठपेसि, ते तस्स अच्चयेन नट्ठा नु खो, धरन्ति नु खो, सचे धरन्ति, भवं (नत्थि दी. नि. अट्ठ. १.४४८) आनन्दो जानिस्सति, हन्द नं पुच्छामी’’ति एवं चिन्तेत्वा ‘‘येसं सो भवं गोतमो धम्मानं वण्णवादी अहोसि, यत्थ च इमं जनतं समादपेसि निवेसेसि पतिट्ठापेसि, कतमेसानं खो भो आनन्द धम्मानं सो भवं गोतमो वण्णवादी अहोसी’’तिआदिना (दी. नि. १.४४८) पुट्ठो, अथस्स थेरो तीणि पिटकानि सीलक्खन्धादीहि तीहि खन्धेहि सङ्गहेत्वा दस्सेन्तो ‘‘तिण्णं खो माणव खन्धानं सो भगवा वण्णवादी’’तिआदिना (दी. नि. १.४४९) इध सीलक्खन्धवग्गे दसमं सुत्तमभासि, तं सन्धायाह ‘‘इमस्मिं…पे… मभासी’’ति.

खण्डन्ति छिन्नं. फुल्लन्ति भिन्नं, सेवालाहिछत्तकादिविकस्सनं वा, तेसं पटिसङ्खरणं सम्मा पाकतिककरणं, अभिनवपटिकरणन्ति वुत्तं होति. उपकट्ठायाति आसन्नाय. वस्सं उपनेन्ति उपगच्छन्ति एत्थाति वस्सूपनायिका, वस्सूपगतकालो, ताय. सङ्गीतिपाळियं (चूळव. ४४०) सामञ्ञेन वुत्तम्पि वचनं एवं गतेयेव सन्धाय वुत्तन्ति संसन्देतुं साधेतुं वा आह ‘‘एवञ्ही’’तिआदि.

राजगहं परिवारेत्वाति बहिनगरे ठितभावेन वुत्तं. छड्डितपतितउक्लापाति छड्डिता च पतिता च उक्लापा च. इदं वुत्तं होति – भगवतो परिनिब्बानट्ठानं गच्छन्तेहि भिक्खूहि छड्डिता विस्सट्ठा, ततोयेव च उपचिकादीहि खादितत्ता इतो चितो च पतिता, सम्मज्जनाभावेन आकिण्णकचवरत्ता उक्लापा चाति. तदेवत्थं ‘‘भगवतो ही’’तिआदिना विभावेति. अवकुथि पूतिभावमगमासीति उक्लापो थ-कारस्स ल-कारं कत्वा, उज्झिट्ठो वा कलापोसमूहोति उक्लापो, वण्णसङ्गमनवसेनेवं वुत्तं यथा ‘‘उपक्लेसो, स्नेहो’’ – इच्चादि, तेन युत्ताति तथा. परिच्छेदवसेन वेणीयन्ति दिस्सन्तीति परिवेणा. कुरुमानाति कत्तुकामा. सेनासनवत्तानं पञ्ञत्तत्ता, सेनासनक्खन्धके च सेनासनपटिबद्धानं बहूनम्पि वचनानं वुत्तत्ता सेनासनपटिसङ्खरणम्पि तस्स पूजायेव नामाति आह ‘‘भगवतो वचनपूजनत्थ’’न्ति. पठमं मासन्ति वस्सानस्स पठमं मासं. अच्चन्तसंयोगे चेतं उपयोगवचनं. ‘‘तित्थियवादपरिमोचनत्थञ्चा’’ति वुत्तमत्थं पाकटं कातुं ‘‘तित्थिया ही’’तिआदि वुत्तं.

न्ति कतिकवत्तकरणं. एदिसेसु हि ठानेसु यं-सद्दो तं-सद्दानपेक्खो तेनेव अत्थस्स परिपुण्णत्ता. यं वा कतिकवत्तं सन्धाय ‘‘अथ खो’’तिआदि वुत्तं, तदेव मयापि वुत्तन्ति अत्थो. एस नयो ईदिसेसु भगवता…पे… वण्णितन्ति सेनासनवत्तं पञ्ञपेन्तेन सेनासनक्खन्धके (चूळव. ३०८) च सेनासनपटिबद्धवचनं कथेन्तेन वण्णितं. सङ्गायिस्सामाति एत्थ इति-सद्दस्स ‘‘वुत्तं अहोसी’’ति च उभयत्थ सम्बन्धो, एकस्स वा इति-सद्दस्स लोपो.

दुतियदिवसेति एवं चिन्तितदिवसतो दुतियदिवसे, सो च खो वस्सूपनायिकदिवसतो दुतियदिवसोव. थेरा हि आसळ्हिपुण्णमितो पाटिपददिवसेयेव सन्निपतित्वा वस्समुपगन्त्वा एवं चिन्तेसुन्ति. राजद्वारेति राजगेहद्वारे. हत्थकम्मन्ति हत्थकिरियं, हत्थकम्मस्स करणन्ति वुत्तं होति. पटिवेदेसुन्ति जानापेसुं. विसट्ठाति निरासङ्कचित्ता. आणायेव अप्पटिहतवुत्तिया पवत्तनट्ठेन चक्कन्ति आणाचक्कं. तथा धम्मोयेव चक्कन्ति धम्मचक्कं, तं पनिध देसनाञाणपटिवेधञाणवसेन दुविधम्पि युज्जति तदुभयेनेव सङ्गीतिया पवत्तनतो. ‘‘धम्मचक्कन्ति चेतं देसनाञाणस्सापि नामं, पटिवेधञाणस्सापी’’ति (सं. नि. अट्ठ. २.३.७८) हि अट्ठकथासु वुत्तं. सन्निसज्जट्ठानन्ति सन्निपतित्वा निसीदनट्ठानं. सत्त पण्णानि यस्साति सत्तपण्णी, यो ‘‘छत्तपण्णो, विसमच्छदो’’ तिपि वुच्चति, तस्स जातगुहद्वारेति अत्थो.

विस्सकम्मुनाति सक्कस्स देवानमिन्दस्स कम्माकम्मविधायकं देवपुत्तं सन्धायाह. सुविभत्तभित्तिथम्भसोपानन्ति एत्थ सुविभत्तपदस्स द्वन्दतो पुब्बे सुय्यमानत्ता सब्बेहि द्वन्दपदेहि सम्बन्धो, तथा ‘‘नानाविध…पे… विचित्त’’न्तिआदीसुपि. राजभवनविभूतिन्ति राजभवनसम्पत्तिं, राजभवनसोभं वा. अवहसन्तमिवाति अवहासं कुरुमानं विय. सिरियाति सोभासङ्खाताय लक्खिया. निकेतनमिवाति वसनट्ठानमिव, ‘‘जलन्तमिवा’’तिपि पाठो. एकस्मिंयेव पानीयतित्थे निपतन्ता पक्खिनो विय सब्बेसम्पि जनानं चक्खूनि मण्डपेयेव निपतन्तीति वुत्तं ‘‘एकनिपात…पे… विहङ्गान’’न्ति. नयनविहङ्गानन्ति नयनसङ्खातविहङ्गानं. लोकरामणेय्यकमिव सम्पिण्डितन्ति यदि लोके विज्जमानं रामणेय्यकं सब्बमेव आनेत्वा एकत्थ सम्पिण्डितं सिया, तं वियाति वुत्तं होति, यं यं वा लोके रमितुमरहति, तं सब्बं सम्पिण्डितमिवातिपि अत्थो. दट्ठब्बसारमण्डन्ति फेग्गुरहितं सारं विय, कसटविनिमुत्तं पसन्नं विय च दट्ठुमरहरूपेसु सारभूतं, पसन्नभूतञ्च. अपिच दट्ठब्बो दस्सनीयो सारभूतो विसिट्ठतरो मण्डो मण्डनं अलङ्कारो एतस्साति दट्ठब्बसारमण्डो, तं. मण्डं सूरियरस्मिं पाति निवारेति, सब्बेसं वा जनानं मण्डं पसन्नं पाति रक्खति, मण्डनमलङ्कारं वा पाति पिवति अलङ्करितुं युत्तभावेनाति मण्डपो, तं.

कुसुमदामानि च तानि ओलम्बकानि चेति कुसुमदामोलम्बकानि. विसेसनस्स चेत्थ परनिपातो यथा ‘‘अग्याहितो’’ति. विविधानियेव कुसुमदामोलम्बकानि तथा, तानि विनिग्गलन्तं विसेसेन वमेन्तं निक्खामेन्तमिव चारु सोभनं वितानं एत्थाति तथा. कुट्टेन गहितो समं कतोति कुट्टिमो, कोट्टिमो वा, तादिसोयेव मणीति मणिकोट्टिमो, नानारतनेहि विचित्तो मणिकोट्टिमो, तस्स तलं तथा. अथ वा मणियो कोट्टेत्वा कततलत्ता मणिकोट्टेन निप्फत्तन्ति मणिकोट्टिमं, तमेव तलं, नानारतनविचित्तं मणिकोट्टिमतलं तथा. तमिव च नानापुप्फूपहारविचित्तं सुपरिनिट्ठितभूमिकम्मन्ति सम्बन्धो. पुप्फपूजा पुप्फूपहारो. एत्थ हि नानारतनविचित्तग्गहणं नानापुप्फूपहारविचित्ततायनिदस्सनं, मणिकोट्टिमतलग्गहणं सुपरिनिट्ठितभूमिकम्मतायाति दट्ठब्बं. नन्ति मण्डपं. ब्रह्मविमानसदिसन्ति भावनपुंसकं, यथा ब्रह्मविमानं सोभति, तथा अलङ्करित्वाति अत्थो. विसेसेन मानेतब्बन्ति विमानं. सद्दविदू पन ‘‘विहे आकासे मायन्ति गच्छन्ति देवा येनाति विमान’’न्ति वदन्ति. विसेसेन वा सुचरितकम्मुना मीयति निम्मीयतीति विमानं, वीति वा सकुणो वुच्चति, तं सण्ठानेन मीयति निम्मीयतीति विमानन्तिआदिनापि वत्तब्बो. विमानट्ठकथायं पन ‘‘एकयोजनद्वियोजनादिभावेन पमाणविसेसयुत्तताय, सोभातिसययोगेन च विसेसतो माननीयताय विमान’’न्ति (वि. व. अट्ठ. गन्थारम्भकथा) वुत्तं. नत्थि अग्घमेतेसन्ति अनग्घानि, अपरिमाणग्घानि अग्घितुमसक्कुणेय्यानीति वुत्तं होति. पतिरूपं, पच्चेकं वा अत्थरितब्बानीति पच्चत्थरणानि, तेसं सतानि तथा. उत्तराभिमुखन्ति उत्तरदिसाभिमुखं. धम्मोपि सत्थायेव सत्थुकिच्चनिप्फादनतोति वुत्तं ‘‘बुद्धस्स भगवतो आसनारहं धम्मासनं पञ्ञपेत्वा’’ति. यथाह ‘‘यो खो…पे… ममच्चयेन सत्था’’तिआदि, (दी. नि. २.२१६) तथागतप्पवेदितधम्मदेसकस्स वा सत्थुकिच्चावहत्ता तथारूपे आसने निसीदितुमरहतीति दस्सेतुम्पि एवं वुत्तं. आसनारहन्ति निसीदनारहं. धम्मासनन्ति धम्मदेसकासनं, धम्मं वा कथेतुं युत्तासनं. दन्तखचितन्ति दन्तेहि खचितं, हत्थिदन्तेहि कतन्ति वुत्तं होति. ‘‘दन्तो नाम हत्थिदन्तो वुच्चती’’ति हि वुत्तं. एत्थाति एतस्मिं धम्मासने. मम किच्चन्ति मम कम्मं, मया वा करणीयं.

इदानि आयस्मतो आनन्दस्स असेक्खभूमिसमापज्जनं दस्सेन्तो ‘‘तस्मिञ्च पना’’तिआदिमाह. तत्थ तस्मिञ्च पन दिवसएति तथा रञ्ञा आरोचापितदिवसे, सावणमासस्स काळपक्खचतुत्थदिवसेति वुत्तं होति. अनत्थजननतो विससङ्कासताय किलेसो विसं, तस्स खीणासवभावतो अञ्ञथाभावसङ्खाता सत्ति गन्धो. तथा हि सो भगवतो परिनिब्बानादीसु विलापादिमकासि. अपिच विसजननकपुप्फादिगन्धपटिभागताय नानाविधदुक्खहेतुकिरियाजननको किलेसोव ‘‘विसगन्धो’’ति वुच्चति. तथा हि सो ‘‘विसं हरतीति विसत्तिका, विसमूलाति विसत्तिका, विसफलाति विसत्तिका, विसपरिभोगाति विसत्तिका’’तिआदिना (महानि. ३) वुत्तोति. अपिच विसगन्धोनाम विरूपो मंसादिगन्धो, तंसदिसताय पन किलेसो. ‘‘विस्ससद्दो हि विरूपे’’ति (ध. स. टी. ६२४) अभिधम्मटीकायंवुत्तं. अद्धाति एकंसतो. संवेगन्ति धम्मसंवेगं. ‘‘ओहितभारान’’न्ति हि येभुय्येन, पधानेन च वुत्तं. एदिसेसु पन ठानेसु तदञ्ञेसम्पि धम्मसंवेगोयेव अधिप्पेतो. तथा हि ‘‘संवेगो नाम सहोत्तप्पं ञाणं, सो तस्सा भगवतो दस्सने उप्पज्जी’’ति (वि. व. अट्ठ. ८३८) रज्जुमालाविमानवण्णनायंवुत्तं, सा च तदा अविञ्ञातसासना अनागतफलाति. इतरथा हि चित्तुत्रासवसेन दोसोयेव संवेगोति आपज्जति, एवञ्च सति सो तस्स असेक्खभूमिसमापज्जनस्स एकंसकारणं न सिया. एवमभूतो च सो इध न वत्तब्बोयेवाति अलमतिपपञ्चेन. तेनाति तस्मा स्वे सङ्घसन्निपातस्स वत्तमानत्ता, सेक्खसकरणीयत्ता वा. ते न युत्तन्ति तव न युत्तं, तया वा सन्निपातं गन्तुं न पतिरूपं.

मेतन्ति मम एतं गमनं. य्वाहन्ति यो अहं, न्ति वा किरियापरामसनं, तेन ‘‘गच्छेय्य’’न्ति एत्थ गमनकिरियं परामसति, किरियापरामसनस्स च यं तं-सद्दस्स अयं पकति, यदिदं नपुंसकलिङ्गेन, एकवचनेन च योग्यता तथायेव तत्थ तत्थ दस्सनतो. किरियाय हि सभावतो नपुंसकत्तमेकत्तञ्च इच्छन्ति सद्दविदू. आवज्जेसीति उपनामेसि. मुत्ताति मुच्चिता. अप्पत्तञ्चाति अगतञ्च, बिम्बोहने न ताव ठपितन्ति वुत्तं होति. एतस्मिं अन्तरेति एत्थन्तरे, इमिना पदद्वयेन दस्सितकालानं वेमज्झक्खणे, तथादस्सितकालद्वयस्स वा विवरेति वुत्तं होति.

‘‘कारणे चेव चित्ते च, खणस्मिं विवरेपि च;

वेमज्झादीसु अत्थेसु ‘अन्तरा’ति रवो गतो’’ति.

हि वुत्तं. अनुपादायाति तण्हादिट्ठिवसेन कञ्चि धम्मं अग्गहेत्वा, येहि वा किलेसेहि मुच्चति, तेसं लेसमत्तम्पि अग्गहेत्वा. आसवेहीति भवतो आ भवग्गं, धम्मतो च आ गोत्रभुं सवनतो पवत्तनतो आसवसञ्ञितेहि किलेसेहि. उपलक्खणवचनमत्तञ्चेतं. तदेकट्ठताय हि सब्बेहिपि किलेसेहि सब्बेहिपि पापधम्मेहि चित्तं विमुच्चतियेव. चित्तं विमुच्चीति चित्तं अरहत्तमग्गक्खणे आसवेहि विमुच्चमानं हुत्वा अरहत्तफलक्खणे विमुच्चि. तदत्थं विवरति ‘‘अयञ्ही’’तिआदिना. चङ्कमेनाति चङ्कमनकिरियाय. विसेसन्ति अत्तना लद्धमग्गफलतो विसेसमग्गफलं. विवट्टूपनिस्सयभूतं कतं उपचितं पुञ्ञं येनाति कतपुञ्ञो, अरहत्ताधिगमाय कताधिकारोति अत्थो. पधानमनुयुञ्जाति वीरियमनुयुञ्जाहि, अरहत्तसमापत्तिया अनुयोगं करोहीति वुत्तं होति. होहिसीति भविस्ससि. कथादोसोति कथाय दोसो वितथभावो. अच्चारद्धन्ति अतिविय आरद्धं. उद्धच्चायाति उद्धतभावाय. हन्दाति वोस्सग्गवचनं. तेन हि अधुनायेव योजेमि, न पनाहं पपञ्चं करोमीति वोस्सग्गं करोति. वीरियसमतं योजेमीति चङ्कमनवीरियस्स अधिमत्तत्ता तस्स हापनवसेन समाधिना समतापादनेन वीरियस्स समतं समभावं योजेमि, वीरियेन वा समथसङ्खातं समाधिं योजेमीतिपि अत्थो. द्विधापि हि पाठो दिस्सति. विस्समिस्सामीति अस्ससिस्सामि. इदानि तस्स विसेसतो पसंसनारहभावं दस्सेतुं ‘‘तेना’’तिआदि वुत्तं. तेनाति चतुइरियापथविरहितताकारणेन. ‘‘अनिपन्नो’’तिआदीनि पच्चुप्पन्नवचनानेव. परिनिब्बुतोपि सो आकासेयेव परिनिब्बायि. तस्मा थेरस्स किलेसपरिनिब्बानं, खन्धपरिनिब्बानञ्च विसेसेन पसंसारहं अच्छरियब्भुतमेवाति.

दुतियदिवसेति थेरेन अरहत्तपत्तदिवसतो दुतियदिवसे. पञ्चमियन्ति तिथीपेक्खाय वुत्तं, ‘‘दुतियदिवसे’’ति इमिना तुल्याधिकरणं. भिन्नलिङ्गम्पि हि तुल्यत्थपदं दिस्सति यथा ‘‘गुणो पमाणं, वीसति चित्तानि’’ इच्चादि. काळपक्खस्साति सावणमासकाळपक्खस्स. पठमञ्हि मासं खण्डफुल्लपटिसङ्खरणमकंसु, पठममासभावो च मज्झिमप्पदेसवोहारेन. तत्थ हि पुरिमपुण्णमितो याव अपरा पुण्णमी, ताव एको मासोति वोहरन्ति. ततो तीणि दिवसानि राजा मण्डपमकासि, ततो दुतियदिवसे थेरो अरहत्तं सच्छाकासि, ततियदिवसे पन सन्निपतित्वा थेरा सङ्गीतिमकंसु, तस्मा आसळ्हिमासकाळपक्खपाटिपदतो याव सावणमासकाळपक्खपञ्चमी , ताव पञ्चदिवसाधिको एकमासो होति. समानोति उप्पज्जमानो. हट्ठतुट्ठचित्तोति अतिविय सोमनस्सचित्तो, पामोज्जेन वा हट्ठचित्तो पीतिया तुट्ठचित्तो. एकंसन्ति एकस्मिं अंसे, वामंसेति अत्थो. तथा हि वङ्गीससुत्तवण्णनायं वुत्तं –

‘‘एकंसं चीवरन्ति एत्थ पुन सण्ठापनवसेन एवं वुत्तं, एकंसन्ति च वामंसं पारुपित्वा ठितस्सेतं अधिवचनं. यतो यथा वामंसं पारुपित्वा ठितं होति, तथा चीवरं कत्वाति एवमस्सत्थो वेदितब्बो’’ति (सु. नि. अट्ठ. २.३४५).

बन्ध…पे… वियाति वण्टतो पवुत्तसुपरिपक्कतालफलमिव. पण्डु…पे… वियाति सितपीतपभायुत्तपण्डुरोमजकम्बले ठपितो जातिमा मणि विय, जातिवचनेन चेत्थ कुत्तिमं निवत्तेति. समुग्गतपुण्णचन्दो वियाति जुण्हपक्खपन्नरसुपोसथे समुग्गतो सोळसकलापरिपुण्णो चन्दो विय. बाला…पे… वियाति तरुणसूरियपभासम्फस्सेन फुल्लितसुवण्णवण्णपरागगब्भं सतपत्तपद्धं विय. ‘‘पिञ्जरसद्दो हि हेमवण्णपरियायो’’ति (सारत्थ. टी. १.२२) सारत्थदीपनियं वुत्तो. परियोदातेनाति पभस्सरेन. सप्पभेनाति वण्णप्पभाय, सीलप्पभाय च समन्नागतेन. सस्सिरिकेनाति सरीरसोभग्गादिसङ्खाताय सिरिया अतिविय सिरिमता. मुखवरेनाति यथावुत्तसोभासमलङ्कतत्ता उत्तममुखेन. कामं ‘‘अहमस्मि अरहत्तं पत्तो’’ति नारोचेसि, तथारूपाय पन उत्तमलीळाय गमनतो पस्सन्ता सब्बेपि तमत्थं जानन्ति, तस्मा आरोचेन्तो विय होतीति आह ‘‘अत्तनो अरहत्तप्पत्तिं आरोचयमानो विय अगमासी’’ति.

किमत्थं पनायं एवमारोचयमानो विय अगमासीति? वुच्चते – सो हि ‘‘अत्तुपनायिकं अकत्वा अञ्ञब्याकरणं भगवता संवण्णित’’न्ति मनसि करित्वा ‘‘सेक्खताय धम्मविनयसङ्गीतिया गहेतुमयुत्तम्पि बहुस्सुतत्ता गण्हिस्सामा’’ति निसिन्नानं थेरानं अरहत्तप्पत्तिविजाननेन सोमनस्सुप्पादनत्थं, ‘‘अप्पमत्तो होही’’ति भगवता दिन्नओवादस्स च सफलतादीपनत्थं एवमारोचयमानो विय अगमासीति. आयस्मतोमहाकस्सपस्सएतदहोसि समसमट्ठपनादिना यथावुत्तकारणेन सत्थुकप्पत्ता. धरेय्याति विज्जमानो भवेय्य. ‘‘सोभति वत ते आवुसो आनन्द अरहत्तसमधिगमता’’तिआदिना साधुकारमदासि. अयमिध दीघभाणकानं वादो. खुद्दकभाणकेसु च सुत्तनिपातखुद्दकपाठभाणकानं वादोतिपि युज्जति तदट्ठकथासुपि तथा वुत्तत्ता.

मज्झिमं निकायं भणन्ति सीलेनाति मज्झिमभाणका, तप्पगुणा आचरिया. यथावुड्ढन्ति वुड्ढपटिपाटिं, तदनतिक्कमित्वा वा. तत्थाति तस्मिं भिक्खुसङ्घे. आनन्दस्स एतमासनन्ति सम्बन्धो. तस्मिं समयेति तस्मिं एवंकथनसमये. थेरो चिन्तेसि ‘‘कुहिं गतो’’ति पुच्छन्तानं अत्तानं दस्सेन्ते अतिविय पाकटभावेन भविस्समानत्ता, अयम्पि मज्झिमभाणकेस्वेव एकच्चानं वादो, तस्मा इतिपि एके वदन्तीति सम्बन्धो. आकासेन आगन्त्वा अत्तनो आसनेयेव अत्तानं दस्सेसीतिपि तेसमेव एकच्चे वदन्ति. पुल्लिङ्गविसये हि ‘‘एके’’ति वुत्ते सब्बत्थ ‘‘एकच्चे’’ति अत्थो वेदितब्बो. तीसुपि चेत्थ वादेसु तेसं तेसं भाणकानं तेन तेनाकारेन आगतमत्तं ठपेत्वा विसुं विसुं वचने अञ्ञं विसेसकारणं नत्थि. सत्तमासं कताय हि धम्मविनयसङ्गीतिया कदाचि पकतियाव, कदाचि पथवियं निमुज्जित्वा, कदाचि आकासेन आगतत्ता तं तदागमनमुपादाय तथा तथा वदन्ति. अपिच सङ्गीतिया आदिदिवसेयेव पठमं पकतिया आगन्त्वा ततो परं आकासमब्भुग्गन्त्वा परिसं पत्तकाले ततो ओतरित्वा भिक्खुपन्तिं अपीळेन्तो पथवियं निमुज्जित्वा आसने अत्तानं दस्सेसीतिपि वदन्ति. यथा वा तथा वा आगच्छतु, आगमनाकारमत्तं न पमाणं, आगन्त्वा गतकाले आयस्मतो महाकस्सपस्स साधुकारदानमेव पमाणं सत्थारा दातब्बसाधुकारदानेनेव अरहत्तप्पत्तिया अञ्ञेसम्पि ञापितत्ता, भगवति धरमाने पटिग्गहेतब्बाय च पसंसाय थेरस्स पटिग्गहितत्ता. तस्मा तमत्थं दस्सेन्तो ‘‘यथा वा’’तिआदिमाह. सब्बत्थापीति सब्बेसुपि तीसु वादेसु.

भिक्खू आमन्तेसीति भिक्खू आलपीति अयमेत्थ अत्थो, अञ्ञत्र पन ञापनेपि दिस्सति यथा ‘‘आमन्तयामि वो भिक्खवे, (दी. नि. २.२१८) पटिवेदयामि वो भिक्खवे’’ति (अ. नि. ७.७२) पक्कोसनेपि दिस्सति यथा ‘‘एहि त्वं भिक्खु मम वचनेन सारिपुत्तं आमन्तेही’’ति (अ. नि. ९.११) आलपनेपि दिस्सति यथा ‘‘तत्र खो भगवा भिक्खू आमन्तेसि ‘भिक्खवो’ति’’ (सं. नि. १.२४९), इधापि आलपनेति सारत्थदीपनियं (सारत्थ. टी. १.पठममहासङ्गीतिकथावण्णना) वुत्तं. आलपनमत्तस्स पन अभावतो ‘‘किं पठमं सङ्गायामा’’तिआदिना वुत्तेन विञ्ञापियमानत्थन्तरेन च सहचरणतो ञापनेव वट्टति, तस्मा आमन्तेसीति पटिवेदेसि विञ्ञापेसीति अत्थो वत्तब्बो. ‘‘तत्र खो भगवा भिक्खू आमन्तेसि ‘भिक्खवो’ति, ‘भद्दन्ते’ति ते भिक्खू भगवतो पच्चस्सोसु’’न्तिआदीसु (सं. नि. १.२४९) हि आलपनमत्तमेव दिस्सति, न विञ्ञापियमानत्थन्तरं, तं पन ‘‘भूतपुब्बं भिक्खवे’’तिआदिना (सं. नि. १.२४९) पच्चेकमेव आरद्धं. तस्मा तादिसेस्वेव आलपने वट्टतीति नो तक्को. सद्दविदू पन वदन्ति ‘‘आमन्तयित्वा देविन्दो, विस्सकम्मं महिद्धिक’न्तिआदीसु (चरिया. १०७) विय मन्तसद्दो गुत्तभासने. तस्मा ‘आमन्तेसी’ति एतस्स सम्मन्तयीति अत्थो’’ति. ‘‘आवुसो’’तिआदि आमन्तनाकारदीपनं. धम्मं वा विनयं वाति एत्थ वा-सद्दो विकप्पने, तेन ‘‘किमेकं तेसु पठमं सङ्गायामा’’ति दस्सेति. कस्मा आयूति आह ‘‘विनये ठिते’’तिआदि. ‘‘यस्मा, तस्मा’’ति च अज्झाहरित्वा योजेतब्बं. तस्माति ताय आयुसरिक्खताय . धुरन्ति जेट्ठकं. नो नप्पहोतीति पहोतियेव. द्विपटिसेधो हि सह अतिसयेन पकत्यत्थदीपको.

एतदग्गन्ति एसो अग्गो. लिङ्गविपल्लासेन हि अयं निद्देसो. यदिदन्ति च यो अयं, यदिदं खन्धपञ्चकन्ति वा योजेतब्बं. एवञ्हि सति ‘‘एतदग्ग’’न्ति यथारुतलिङ्गमेव. ‘‘यदिद’’न्ति पदस्स च अयं सभावो, या तस्स तस्स अत्थस्स वत्तब्बस्स लिङ्गानुरूपेन ‘‘यो अय’’न्ति वा ‘‘या अय’’न्ति वा ‘‘यं इद’’न्ति वा योजेतब्बता तथायेवस्स तत्थ तत्थ दस्सितत्ता. भिक्खूनं विनयधरानन्ति निद्धारणछट्ठीनिद्देसो.

अत्तनाव अत्तानं सम्मन्नीति सयमेव अत्तानं सम्मतं अकासि. ‘‘अत्तना’’ति हि इदं ततियाविसेसनं भवति, तञ्च परेहि सम्मन्ननं निवत्तेति, ‘‘अत्तना’’ति वा अयं विभत्यन्तपतिरूपको अब्ययसद्दो . केचि पन ‘‘लिङ्गत्थे ततिया अभिहितकत्तुभावतो’’ति वदन्ति. तदयुत्तमेव ‘‘थेरो’’ति कत्तुनो विज्जमानत्ता. विस्सज्जनत्थाय अत्तनाव अत्तानं सम्मन्नीति योजेतब्बं. पुच्छधातुस्स द्विकम्मिकत्ता ‘‘उपालिं विनय’’न्ति कम्मद्वयं वुत्तं.

बीजनिं गहेत्वाति एत्थ बीजनीगहणं धम्मकथिकानं धम्मताति वेदितब्बं. ताय हि धम्मकथिकानं परिसाय हत्थकुक्कुच्चमुखविकारादि पटिच्छादीयति. भगवा च धम्मकथिकानं धम्मतादस्सनत्थमेव विचित्रबीजनिं गण्हाति. अञ्ञथा हि सब्बस्सपि लोकस्स अलङ्कारभूतं परमुक्कंसगतसिक्खासंयमानं बुद्धानं मुखचन्दमण्डलं पटिच्छादेतब्बं न सिया. ‘‘पठमं आवुसो उपालि पाराजिकं कत्थ पञ्ञत्त’’न्ति कस्मा वुत्तं, ननु तस्स सङ्गीतिया पुरिमकाले पठमभावो न युत्तोति? नो न युत्तो भगवता पञ्ञत्तानुक्कमेन, पातिमोक्खुद्देसानुक्कमेन च पठमभावस्स सिद्धत्ता. येभुय्येन हि तीणि पिटकानि भगवतो धरमानकाले ठितानुक्कमेनेव सङ्गीतानि, विसेसतो विनयाभिधम्मपिटकानीति दट्ठब्बं. किस्मिं वत्थुस्मिन्ति, मेथुनधम्मेति च निमित्तत्थे भुम्मवचनं. ‘‘कत्थ पञ्ञत्त’’न्तिआदिना दस्सितेन सह तदवसिट्ठम्पि सङ्गहेत्वा दस्सेतुं ‘‘वत्थुम्पि पुच्छी’’तिआदि वुत्तं.

सङ्गीतिकारकवचनसम्मिस्सं वा नु खो, सुद्धं वा बुद्धवचनन्ति आसङ्कापरिहरणत्थं, यथासङ्गीतस्सेव पमाणभावं दस्सनत्थञ्च पुच्छं समुद्धरित्वा विस्सज्जेन्तो ‘‘किं पनेत्था’’तिआदिमाह. एत्थ पठमपाराजिकेति एतिस्सं तथासङ्गीताय पठमपाराजिकपाळियं. तेनेवाह ‘‘न हि तथागता एकब्यञ्जनम्पि निरत्थकं वदन्ती’’ति. अपनेतब्बन्ति अतिरेकभावेन निरत्थकताय, वितथभावेन वा अयुत्तताय छड्डेतब्बवचनं. पक्खिपितब्बन्ति असम्पुण्णताय उपनेतब्बवचनं. कस्माति आह ‘‘न ही’’तिआदि. सावकानं पन देवतानं वा भासितेति भगवतो पुच्छाथोमनादिवसेन भासितं सन्धायाह. सब्बत्थापीति भगवतो सावकानं देवतानञ्च भासितेपि. तं पन पक्खिपनं सम्बन्धवचनमत्तस्सेव, न सभावायुत्तिया अत्थस्साति दस्सेति ‘‘किं पन त’’न्तिआदिना सम्बन्धवचनमत्तन्ति पुब्बापरसम्बन्धवचनमेव. इदं पठमपाराजिकन्ति ववत्थपेत्वा ठपेसुं इमिनाव वाचनामग्गेन उग्गहणधारणादिकिच्चनिप्फादनत्थं, तदत्थमेव च गणसज्झायमकंसु ‘‘तेन…पे… विहरती’’ति. सज्झायारम्भकालेयेव पथवी अकम्पित्थाति वदन्ति, तदिदं पन पथवीकम्पनं थेरानं धम्मसज्झायानुभावेनाति ञापेतुं ‘‘साधुकारं ददमाना विया’’ति वुत्तं. उदकपरियन्तन्ति पथवीसन्धारकउदकपरियन्तं. तस्मिञ्हि चलितेयेव सापि चलति, एतेन च पदेसपथवीकम्पनं निवत्तेति.

किञ्चापि पाळियं गणना नत्थि, सङ्गीतिमारोपितानि पन एत्तकानेवाति दीपेतुं ‘‘पञ्चसत्तति सिक्खापदानी’’ति वुत्तं ‘‘पुरिमनयेनेवा’’ति एतेन साधुकारं ददमाना वियाति अत्थमाह. न केवलं सिक्खापदकण्डविभङ्गनियमेनेव, अथ खो पमाणनियमेनापीति दस्सेतुं ‘‘चतुसट्ठिभाणवारा’’ति वुत्तं. एत्थ च भाणवारोति –

‘‘अट्ठक्खरा एकपदं, एकगाथा चतुप्पदं;

गाथा चेका मतो गन्थो, गन्थो बात्तिंसतक्खरो.

बात्तिंसक्खरगन्थानं, पञ्ञासद्विसतं पन;

भाणवारो मतो एको, स्वट्ठक्खरसहस्सको’’ति.

एवं अट्ठक्खरसहस्सपरिमाणो पाठो वुच्चति. भणितब्बो वारो यस्साति हि भाणवारो, एकेन सज्झायनमग्गेन कथेतब्बवारोति अत्थो. खन्धकन्ति महावग्गचूळवग्गं. खन्धानं समूहतो, पकासनतो वा खन्धकोति हि वुच्चति, खन्धाति चेत्थ पब्बज्जूपसम्पदादिविनयकम्मसङ्खाता, चारित्तवारित्तसिक्खापदसङ्खाता च पञ्ञत्तियो अधिप्पेता. पब्बज्जादीनि हि भगवता पञ्ञत्तत्ता पञ्ञत्तियोति वुच्चन्ति. पञ्ञत्तियञ्च खन्धसद्दो दिस्सति ‘‘दारुक्खन्धो, (अ. नि. ६.४१) अग्गिक्खन्धो (अ. नि. ७.७२), उदकक्खन्धो’’तिआदीसु (अ. नि. ५.४५; ६.३७) विय. अपिच भागरासट्ठतापि युज्जतियेव तासं पञ्ञत्तीनं भागतो, रासितो च विभत्तत्ता, तं पन विनयपिटकं भाणकेहि रक्खितं गोपितं सङ्गहारुळ्हनयेनेव चिरकालं अनस्समानं हुत्वा पतिट्ठहिस्सतीति आयस्मन्तं उपालित्थेरं पटिच्छापेसुं ‘‘आवुसो इमं तुय्हं निस्सितके वाचेही’’ति.

धम्मं सङ्गायितुकामोति सुत्तन्ताभिधम्मसङ्गीतिं कत्तुकामो ‘‘धम्मो च विनयो च देसितो पञ्ञत्तो’’तिआदीसु (दी. नि. २.२१६) विय पारिसेसनयेन धम्मसद्दस्स सुत्तन्ताभिधम्मेस्वेव पवत्तनतो. अयमत्थो उपरि आवि भविस्सति.

सङ्घं ञापेसीति एत्थ हेट्ठा वुत्तनयेन अत्थो वेदितब्बो. कतरं आवुसो पिटकन्ति विनयावसेसेसु द्वीसु पिटकेसु कतरं पिटकं. विनयाभिधम्मानम्पि खुद्दकसङ्गीतिपरियापन्नत्ता तमन्तरेन वुत्तं ‘‘सुत्तन्तपिटके चतस्सो सङ्गीतियो’’ति. सङ्गीतियोति च सङ्गायनकाले दीघादिवसेन विसुं विसुं नियमेत्वा सङ्गय्हमानत्ता निकायाव वुच्चन्ति. तेनाह ‘‘दीघसङ्गीति’’न्तिआदि. सुत्तानेव सम्पिण्डेत्वा वग्गकरणवसेन तयो वग्गा, नाञ्ञानीति दस्सेतुं ‘‘चतुत्तिंस सुत्तानि तयो वग्गा’’ति वुत्तं. तस्मा चतुत्तिसं सुत्तानि तयो वग्गा होन्ति, सुत्तानि वा चतुत्तिंस, तेसं वग्गकरणवसेन तयो वग्गा, तेसु तीसु वग्गेसूति योजेतब्बं. ‘‘ब्रह्मजालसुत्तं नाम अत्थि, तं पठमं सङ्गायामा’’ति वुत्ते कस्माति चोदनासम्भवतो ‘‘तिविधसीलालङ्कत’’न्तिआदिमाह. हेतुगब्भानि हि एतानि. चूळमज्झिममहासीलवसेन तिविधस्सापि सीलस्स पकासनत्ता तेन अलङ्कतं विभूसितं तथा नानाविधे मिच्छाजीवभूते कुहनलपनादयो विद्धंसेतीति नानाविधमिच्छाजीवकुहनलपनादिविद्धंसनं. तत्थ कुहनाति कुहायना, पच्चयपटिसेवनसामन्तजप्पनइरियापथसन्निस्सितसङ्खातेन तिविधेन वत्थुना विम्हापनाति अत्थो. लपनाति विहारं आगते मनुस्से दिस्वा ‘‘किमत्थाय भोन्तो आगता, किं भिक्खू निमन्तेतुं. यदि एवं गच्छथ, अहं पच्छतो भिक्खू गहेत्वा आगच्छामी’’ति एवमादिना भासना. आदिसद्देन पुप्फदानादयो, नेमित्तिकतादयो च सङ्गण्हाति. अपिचेत्थ मिच्छाजीवसद्देन कुहनलपनाहि सेसं अनेसनं गण्हाति. आदिसद्देन पन तदवसेसं महिच्छतादिकं दुस्सिल्यन्ति दट्ठब्बं. द्वासट्ठि दिट्ठियो एव पलिवेठनट्ठेन जालसरिक्खताय जालं, तस्स विनिवेठनं अपलिवेठकरणं तथा.

अन्तरा च भन्ते राजगहं अन्तरा च नाळन्दन्ति एत्थ अन्तरासद्दो विवरे ‘‘अपिचायं भिक्खवे तपोदाद्विन्नं महानिरयानं अन्तरिकाय आगच्छती’’तिआदीसु (पारा. २३१) विय. तस्मा राजगहस्स च नाळन्दस्स च विवरेति अत्थो दट्ठब्बो. अन्तरासद्देन पन युत्तत्ता उपयोगवचनं कतं. ईदिसेसु ठानेसु अक्खरचिन्तका ‘‘अन्तरा गामञ्च नदिञ्च याती’’ति एवं एकमेव अन्तरासद्दं पयुज्जन्ति, सो दुतियपदेनपि योजेतब्बो होति. अयोजियमाने हि उपयोगवचनं न पापुणाति सामिवचनस्स पसङ्गे अन्तरासद्दयोगेन उपयोगवचनस्स इच्छितत्ता. तत्थ रञ्ञो कीळनत्थं पटिभानचित्तविचित्रअगारमकंसु, तं ‘‘राजागारक’’न्ति वुच्चति, तस्मिं. अम्बलट्ठिकाति रञ्ञो उय्यानं. तस्स किर द्वारसमीपे तरुणो अम्बरुक्खो अत्थि, तं ‘‘अम्बलट्ठिका’’ति वदन्ति, तस्स समीपे पवत्तत्ता उय्यानम्पि ‘‘अम्बलट्ठिका’’ त्वेव सङ्ख्यं गतं यथा ‘‘वरुणनगर’’न्ति, तस्मा अम्बलट्ठिकायं नाम उय्याने राजागारकेति अत्थो. अविञ्ञायमानस्स हि विञ्ञापनत्थं एतं आधारद्वयं वुत्तं राजागारमेतस्साति वा राजागारकं, उय्यानं, राजागारवति अम्बलट्ठिकायं नाम उय्यानेति अत्थो. भिन्नलिङ्गम्पि हि विसेसनपदमत्थी’’ति केचि वदन्ति, एवं सति राजागारं आधारो न सिया. ‘‘राजागारकेति एवंनामके उय्याने अभिरमनारहं किर राजागारम्पि. तत्थ, यस्स वसेनेतं एवं नामं लभती’’ति (वजिर. टी. पठममहासङ्गीतिकथावण्णना) वजिरबुद्धित्थेरो. एवं सति ‘‘अम्बलट्ठिकाय’’न्ति आसन्नतरुणम्बरुक्खेन विसेसेत्वा ‘‘राजागारके’’ति उय्यानमेव नामवसेन वुत्तन्ति अत्थो आपज्जति, तथा च वुत्तदोसोव सिया. सुप्पियञ्च परिब्बाजकन्ति सुप्पियं नाम सञ्चयस्स अन्तेवासिं छन्नपरिब्बाजकञ्च. ब्रह्मदत्तञ्च माणवन्ति एत्थ तरुणो ‘‘माणवो’’ति वुत्तो ‘‘अम्बट्ठो माणवो, अङ्गको माणवो’’तिआदीसु (दी. नि. १.२५९, २११) विय, तस्मा ब्रह्मदत्तं नाम तरुणपुरिसञ्च आरब्भाति अत्थो. वण्णावण्णेति पसंसाय चेव गरहाय च. अथ वा गुणो वण्णो, अगुणो अवण्णो, तेसं भासनं उत्तरपदलोपेन तथा वुत्तं यथा ‘‘रूपभवो रूप’’न्ति.

‘‘ततो पर’’न्तिआदिम्हि अयं वचनक्कमो – सामञ्ञफलं पनावुसो आनन्द कत्थ भासितन्ति? राजगहे भन्ते जीवकम्बवनेति. केन सद्धिन्ति? अजातसत्तुना वेदेहिपुत्तेन सद्धिन्ति. अथ खो आयस्मा महाकस्सपो आयस्मन्तं आनन्दं सामञ्ञफलस्स निदानम्पि पुच्छि, पुग्गलम्पि पुच्छीति. एत्थ हि ‘‘कं आरब्भा’’ति अवत्वा ‘‘केन सद्धि’’न्ति वत्तब्बं. कस्माति चे? न भगवता एव एतं सुत्तं भासितं, रञ्ञापि ‘‘यथा नु खो इमानि पुथुसिप्पायतनानी’’तिआदिना (दी. नि. १.१६३) किञ्चि किञ्चि वुत्तमत्थि, तस्मा एवमेव वत्तब्बन्ति. इमिनाव नयेन सब्बत्थ ‘‘कं आरब्भा’’ति वा ‘‘केन सद्धि’’न्ति वा यथारहं वत्वा सङ्गीतिमकासीति दट्ठब्बं. तन्तिन्ति सुत्तवग्गसमुदायवसेन ववत्थितं पाळिं. एवञ्च कत्वा ‘‘तिवग्गसङ्गहं चतुत्तिंससुत्तपटिमण्डित’’न्ति वचनं उपपन्नं होति. परिहरथाति उग्गहणवाचनादिवसेन धारेथ. ततो अनन्तरं सङ्गायित्वाति सम्बन्धो.

‘‘धम्मसङ्गहो चा’’तिआदिना समासो. एवं संवण्णितं पोराणकेहीति अत्थो. एतेन ‘‘महाधम्महदयेन, महाधातुकथाय वा सद्धिं सत्तप्पकरणं अभिधम्मपिटकं नामा’’ति वुत्तं वितण्डवादिमतं पटिक्खिपित्वा ‘‘कथावत्थुनाव सद्धि’’न्ति वुत्तं समानवादिमतं दस्सेति. सण्हञाणस्स, सण्हञाणवन्तानं वा विसयभावतो सुखुमञाणगोचरं.

चूळनिद्देसमहानिद्देसवसेन दुविधोपि निद्देसो. जातकादिके खुद्दकनिकायपरियापन्ने, येभुय्येन च धम्मनिद्देसभूते तादिसे अभिधम्मपिटकेव सङ्गण्हितुं युत्तं, न पन दीघनिकायादिप्पकारे सुत्तन्तपिटके, नापि पञ्ञत्तिनिद्देसभूते विनयपिटकेति दीघभाणका जातकादीनं अभिधम्मपिटके सङ्गहं वदन्ति. चरियापिटकबुद्धवंसानञ्चेत्थ अग्गहणं जातकगतिकत्ता, नेत्तिपेटकोपदेसादीनञ्च निद्देसपटिसम्भिदामग्गगतिकत्ता. मज्झिमभाणका पन अट्ठुप्पत्तिवसेन देसितानं जातकादीनं यथानुलोमदेसनाभावतो तादिसे सुत्तन्तपिटके सङ्गहो युत्तो, न पन सभावधम्मनिद्देसभूते यथाधम्मसासने अभिधम्मपिटके, नापि पञ्ञत्तिनिद्देसभूते यथापराधसासने विनयपिटकेति जातकादीनं सुत्तन्तपिटकपरियापन्नतं वदन्ति. युत्तमेत्थ विचारेत्वा गहेतब्बं.

एवं निमित्तपयोजनकालदेसकारककरणप्पकारेहि पठमं सङ्गीतिं दस्सेत्वा इदानि तत्थ ववत्थापितेसु धम्मविनयेसु नानप्पकारकोसल्लत्थं एकविधादिभेदं दस्सेतुं ‘‘एवमेत’’न्तिआदिमाह. तत्थ ‘‘एव’’न्ति इमिना एतसद्देन परामसितब्बं यथावुत्तसङ्गीतिप्पकारं निदस्सेति. ‘‘यञ्ही’’तिआदि वित्थारो. अनुत्तरं सम्मासम्बोधिन्ति अनावरणञाणपदट्ठानं मग्गञाणं, मग्गञाणपदट्ठानञ्च अनावरणञाणं. एत्थन्तरेति अभिसम्बुज्झनस्स, परिनिब्बायनस्स च विवरे. तदेतं पञ्चचत्तालीस वस्सानीति कालवसेन नियमेति. पच्चवेक्खन्तेन वाति उदानादिवसेन पवत्तधम्मं सन्धायाह. यं वचनं वुत्तं, सब्बं तन्ति सम्बन्धो. किं पनेतन्ति आह ‘‘विमुत्तिरसमेवा’’ति, न तदञ्ञरसन्ति वुत्तं होति. विमुच्चित्थाति विमुत्ति, रसितब्बं अस्सादेतब्बन्ति रसं, विमुत्तिसङ्खातं रसमेतस्साति विमुत्तिरसं, अरहत्तफलस्सादन्ति अत्थो. अयं आचरियसारिपुत्तत्थेरस्स मति (सारत्थ. टी. पठममहासङ्गीतिकथावण्णना). आचरियधम्मपालत्थेरो पन तं केचिवादं कत्वा इममत्थमाह ‘‘विमुच्चति विमुच्चित्थाति विमुत्ति, यथारहं मग्गो फलञ्च. रसन्ति गुणो, सम्पत्तिकिच्चं वा , वुत्तनयेन समासो. विमुत्तानिसंसं, विमुत्तिसम्पत्तिकं वा मग्गफलनिप्फादनतो, विमुत्तिकिच्चं वा किलेसानमच्चन्तविमुत्तिसम्पादनतोति अत्थो’’ति (दी. नि. टी. १.पठममहासङ्गीतिकथावण्णना). अङ्गुत्तरट्ठकथायं पन ‘‘अत्थरसस्सादीसु अत्थरसो नाम चत्तारि सामञ्ञफलानि, धम्मरसो नाम चत्तारो मग्गा, विमुत्तिरसो नाम अमतनिब्बान’’न्ति (अ. नि. अट्ठ. १.१.३३५) वुत्तं.

किञ्चापि अविसेसेन सब्बम्पि बुद्धवचनं किलेसविनयनेन विनयो, यथानुसिट्ठं पटिपज्जमाने अपायपतनादितो धारणेन धम्मो च होति, तथापि इधाधिप्पेतेयेव धम्मविनये वत्तिच्छावसेन सरूपतो निद्धारेतुं ‘‘तत्थ विनयपिटक’’न्तिआदिमाह. अवसेसं बुद्धवचनं धम्मो खन्धादिवसेन सभावधम्मदेसनाबाहुल्लतो. अथ वा यदिपि विनयो च धम्मोयेव परियत्तियादिभावतो, तथापि विनयसद्दसन्निधाने भिन्नाधिकरणभावेन पयुत्तो धम्मसद्दो विनयतन्ति विपरीतं तन्तिमेव दीपेति यथा ‘‘पुञ्ञञाणसम्भारा, गोबलीबद्द’’न्ति. पयोगवसेन तं दस्सेन्तेन ‘‘तेनेवाहा’’तिआदि वुत्तं. येन विनय…पे… धम्मो, तेनेव तेसं तथाभावं सङ्गीतिक्खन्धके (चूळव. ३४७) आहाति अत्थो.

‘‘अनेकजातिसंसार’’न्ति अयं गाथा भगवता अत्तनो सब्बञ्ञुतञ्ञाणपदट्ठानं अरहत्तप्पत्तिं पच्चवेक्खन्तेन एकूनवीसतिमस्स पच्चवेक्खणञाणस्स अनन्तरं भासिता, तस्मा ‘‘पठमबुद्धवचन’’न्ति वुत्ता. इदं किर सब्बबुद्धेहि अविजहितं उदानं. अयमस्स सङ्खेपत्थो – अहं इमस्स अत्तभावसङ्खातस्स गेहस्स कारकं तण्हावड्ढकिं गवेसन्तो येन ञाणेन तं दट्ठुं सक्का, तस्स बोधिञाणस्सत्थाय दीपङ्करपादमूले कताभिनीहारो एत्तकं कालं अनेकजातिसंसारं अनेकजातिसतसहस्ससङ्ख्यं संसारवट्टं अनिब्बिसं अनिब्बिसन्तो तं ञाणं अविन्दन्तो अलभन्तोयेव सन्धाविस्सं संसरिं. यस्मा जराब्याधिमरणमिस्सताय जाति नामेसा पुनप्पुनं उपगन्तुं दुक्खा, न च सा तस्मिं अदिट्ठे निवत्तति, तस्मा तं गवेसन्तो सन्धाविस्सन्ति अत्थो. इदानि भो अत्तभावसङ्खातस्स गेहस्स कारक तण्हावड्ढकि त्वं मया सब्बञ्ञुतञ्ञाणं पटिविज्झन्तेन दिट्ठो असि. पुन इमं अत्तभावसङ्खातं मम गेहं न काहसि न करिस्ससि. तव सब्बा अवसेसकिलेस फासुका मया भग्गा भञ्जिता . इमस्स तया कतस्स अत्तभावसङ्खातस्स गेहस्स कूटं अविज्जासङ्खातं कण्णिकमण्डलं विसङ्खतं विद्धंसितं. इदानि मम चित्तं विसङ्खारं निब्बानं आरम्मणकरणवसेन गतं अनुपविट्ठं. अहञ्च तण्हानं खय सङ्खातं अरहत्तमग्गं, अरहत्तफलं वा अज्झगा अधिगतो पत्तोस्मीति. गण्ठिपदेसु पन विसङ्खारगतं चित्तमेव तण्हानं खयसङ्खातं अरहत्तमग्गं, अरहत्तफलं वा अज्झगा अधिगतन्ति अत्थो वुत्तो.

‘‘सन्धाविस्स’’न्ति एत्थ च ‘‘गाथायमतीतत्थे इमिस्स’’न्ति नेरुत्तिका. ‘‘तंकालवचनिच्छायमतीतेपि भविस्सन्ती’’ति केचि. पुनप्पुनन्ति अभिण्हत्थे निपातो. पातब्बा रक्खितब्बाति फासु प-कारस्स फ-कारं कत्वा, फुसितब्बाति वा फासु, सायेव फासुका. अज्झगाति च ‘‘अज्जतनियमात्तमिं वा अं वा’’ति वदन्ति. यदि पन चित्तमेव कत्ता, तदा परोक्खायेव. अन्तोजप्पनवसेन किर भगवा ‘‘अनेकजातिसंसार’’न्ति गाथाद्वयमाह, तस्मा एसा मनसा पवत्तितधम्मानमादि. ‘‘यदा हवे पातुभवन्ति धम्मा’’ति अयं पन वाचाय पवत्तितधम्मानन्ति वदन्ति.

केचीति खन्धकभाणका. पठमं वुत्तो पन धम्मपदभाणकानं वादो. यदा…पे… धम्माति एत्थ निदस्सनत्थो, आद्यत्थो च इति-सद्दो लुत्तनिद्दिट्ठो. निदस्सनेन हि मरियादवचनेन विना पदत्थविपल्लासकारिनाव अत्थो परिपुण्णो न होति. तत्थ आद्यत्थमेव इति-सद्दं गहेत्वा इति-सद्दो आदिअत्थो, ‘‘तेन आतापिनो…पे… सहेतुधम्म’न्तिआदिगाथात्तयं सङ्गण्हाती’’ति (सारत्थ. टी. पठममहासङ्गीतिकथावण्णना) आचरियसारिपुत्तत्थेरेन वुत्तं. खन्धकेति महावग्गे. उदानगाथन्ति जातिया एकवचनं, तत्थापि वा पठमगाथमेव गहेत्वा वुत्तन्ति वेदितब्बं.

एत्थ च खन्धकभाणका एवं वदन्ति ‘‘धम्मपदभाणकानं गाथा मनसाव देसितत्ता तदा महतो जनस्स उपकाराय नाहोसि, अम्हाकं पन गाथा वचीभेदं कत्वा देसितत्ता तदा सुणन्तानं देवब्रह्मानं उपकाराय अहोसि, तस्मा इदमेव पठमबुद्धवचन’’न्ति. धम्मपदभाणका पन ‘‘देसनाय जनस्स उपकारानुपकारभावो पठमभावे लक्खणं न होति, भगवता मनसा पठमं देसितत्ता इदमेव पठमबुद्धवचन’’न्ति वदन्ति . तस्मा उभयम्पि उभयथा युज्जतीति वेदितब्बं. ननु च यदि ‘‘अनेकजातिसंसार’’न्ति गाथा मनसाव देसिता, अथ कस्मा धम्मपदट्ठकथायं ‘‘अनेकजातिसंसार’न्ति इमं धम्मदेसनं सत्था बोधिरुक्खमूले निसिन्नो उदानवसेन उदानेत्वा अपरभागे आनन्दत्थेरेन पुट्ठो कथेसी’’ति (ध. प. अट्ठ. २.१५२ उदानवत्थु) वुत्तन्ति? अत्थवसेन तथायेव गहेतब्बत्ता. तत्थापि हि मनसा उदानेत्वाति अत्थोयेव गहेतब्बो. देसना विय हि उदानम्पि मनसा उदानं, वचसा उदानन्ति द्विधा विञ्ञायति. यदि चायं वचसा उदानं सिया, उदानपाळियमारुळ्हा भवेय्य , तस्मा उदानपाळियमनारुळ्हभावोयेव वचसा अनुदानेत्वा मनसा उदानभावे कारणन्ति दट्ठब्बं. ‘‘पाटिपददिवसे’’ति इदं ‘‘सब्बञ्ञुभावप्पत्तस्सा’’ति एतेन न सम्बज्झितब्बं, ‘‘पच्चवेक्खन्तस्स उप्पन्ना’’ति एतेन पन सम्बज्झितब्बं. विसाखपुण्णमायमेव हि भगवा पच्चूससमये सब्बञ्ञुतं पत्तो. लोकियसमये पन एवम्पि सम्बज्झनं भवति, तथापि नेस सासनसमयोति न गहेतब्बं. सोमनस्समेव सोमनस्समयं यथा ‘‘दानमयं, सीलमय’’न्ति, (दी. नि. ३.३०५; इतिवु. ६०; नेत्ति. ३४) तंसम्पयुत्तञाणेनाति अत्थो. सोमनस्सेन वा सहजातादिसत्तिया पकतं, तादिसेन ञाणेनातिपि वट्टति.

हन्दाति चोदनत्थे निपातो. इङ्घ सम्पादेथाति हि चोदेति. आमन्तयामीति पटिवेदयामि, बोधेमीति अत्थो. वोति पन ‘‘आमन्तयामी’’ति एतस्स कम्मपदं. ‘‘आमन्तनत्थे दुतियायेव, न चतुत्थी’’ति हि वत्वा तमेवुदाहरन्ति अक्खरचिन्तका. वयधम्माति अनिच्चलक्खणमुखेन सङ्खारानं दुक्खानत्तलक्खणम्पि विभावेति ‘‘यदनिच्चं, तं दुक्खं. यं दुक्खं, तदनत्ता’’ति (सं. नि. २.१५, ४५, ७६, ७७; २.३.१, ४; पटि. म. २.१०) वचनतो. लक्खणत्तयविभावननयेनेव च तदारम्मणं विपस्सनं दस्सेन्तो सब्बतित्थियानं अविसयभूतं बुद्धावेणिकं चतुसच्चकम्मट्ठानाधिट्ठानं अविपरीतं निब्बानगामिनिपटिपदं पकासेतीति दट्ठब्बं. इदानि तत्थ सम्मापटिपत्तियं नियोजेति ‘‘अप्पमादेन सम्पादेथा’’ति, ताय चतुसच्चकम्मट्ठानाधिट्ठानाय अविपरीतनिब्बानगामिनिपटिपदाय अप्पमादेन सम्पादेथाति अत्थो. अपिच ‘‘वयधम्मा सङ्खारा’’ति एतेन सङ्खेपेन संवेजेत्वा ‘‘अप्पमादेन सम्पादेथा’’ति सङ्खेपेनेव निरवसेसं सम्मापटिपत्तिं दस्सेति . अप्पमादपदञ्हि सिक्खत्तयसङ्गहितं केवलपरिपुण्णं सासनं परियादियित्वा तिट्ठति, सिक्खत्तयसङ्गहिताय केवलपरिपुण्णाय सासनसङ्खाताय सम्मापटिपत्तिया अप्पमादेन सम्पादेथाति अत्थो. उभिन्नमन्तरेति द्विन्नं वचनानमन्तराळे वेमज्झे. एत्थ हि कालवता कालोपि निदस्सितो तदविनाभावित्ताति वेदितब्बो.

सुत्तन्तपिटकन्ति एत्थ सुत्तमेव सुत्तन्तं यथा ‘‘कम्मन्तं, वनन्त’’न्ति. सङ्गीतञ्च असङ्गीतञ्चाति सब्बसरूपमाह. ‘‘असङ्गीतन्ति च सङ्गीतिक्खन्धककथावत्थुप्पकरणादि. केचि पन ‘सुभसुत्तं (दी. नि. १.४४४) पठमसङ्गीतियमसङ्गीत’न्ति वदन्ति, तं न युज्जति. पठमसङ्गीतितो पुरेतरमेव हि आयस्मता आनन्दत्थेरेन जेतवने विहरन्तेन सुभस्स माणवस्स भासित’’न्ति (दी. नि. टी. पठममहासङ्गीतिकथावण्णना) आचरियधम्मपालत्थेरेन वुत्तं. सुभसुत्तं पन ‘‘एवं मे सुत्तं एकं समयं आयस्मा आनन्दो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे अचिरपरिनिब्बुते भगवती’’तिआदिना (दी. नि. १.४४४) आगतं. तत्थ ‘‘एवं मे सुत’’न्तिआदिवचनं पठमसङ्गीतियं आयस्मता आनन्दत्थेरेनेव वत्तुं युत्तरूपं न होति. न हि आनन्दत्थेरो सयमेव सुभसुत्तं देसेत्वा ‘‘एवं मे सुत’’न्तिआदीनि वदति. एवं पन वत्तब्बं सिया ‘‘एकमिदाहं भन्ते समयं सावत्थियं विहरामि जेतवने अनाथपिण्डिकस्स आरामे’’तिआदि. तस्मा दुतियततियसङ्गीतिकारकेहि ‘‘एवं मे सुत’’न्तिआदिना सुभसुत्तं सङ्गीतिमारोपितं विय दिस्सति. अथाचरियधम्मपालत्थेरस्स एवमधिप्पायो सिया ‘‘आनन्दत्थेरेनेव वुत्तम्पि सुभसुत्तं पठमसङ्गीतिमारोपेत्वा तन्तिं ठपेतुकामेहि महाकस्सपत्थेरादीहि अञ्ञेसु सुत्तेसु आगतनयेनेव ‘एवं मे सुत’न्तिआदिना तन्ति ठपिता’’ति. एवं सति युज्जेय्य. अथ वा आयस्मा आनन्दो सुभसुत्तं सयं देसेन्तोपि सामञ्ञफलादीसु भगवता देसितनयेनेव देसेसीति भगवतो सम्मुखा लद्धनये ठत्वा देसितत्ता भगवता देसितं धम्मं अत्तनि अदहन्तो ‘‘एवं मे सुत’’न्तिआदिमाहाति एवमधिप्पायेपि सति युज्जतेव. ‘‘अनुसङ्गीतञ्चा’’तिपि पाठो. दुतियततियसङ्गीतीसु पुन सङ्गीतञ्चाति अत्थवसेन निन्नानाकरणमेव. समोधानेत्वा विनयपिटकं नाम वेदितब्बं, सुत्त…पे… अभिधम्मपिटकं नाम वेदितब्बन्ति योजना.

भिक्खुभिक्खुनीपातिमोक्खवसेन उभयानि पातिमोक्खानि. भिक्खुभिक्खुनीविभङ्गवसेन द्वे विभङ्गा. महावग्गचूळवग्गेसु आगता द्वावीसति खन्धका. पच्चेकं सोळसहि वारेहि उपलक्खितत्ता सोळस परिवाराति वुत्तं. परिवारपाळियञ्हि महाविभङ्गे सोळस वारा, भिक्खुनीविभङ्गे सोळस वारा चाति बात्तिंस वारा आगता. पोत्थकेसु पन कत्थचि ‘‘परिवारा’’ति एत्तकमेव दिस्सति, बहूसु पन पोत्थकेसु विनयट्ठकथायं, अभिधम्मट्ठकथायञ्च ‘‘सोळस परिवारा’’ति एवमेव दिस्समानत्ता अयम्पि पाठो न सक्का पटिबाहितुन्ति तस्सेवत्थो वुत्तो. ‘‘इती’’ति यथावुत्तं बुद्धवचनं निदस्सेत्वा ‘‘इद’’न्ति तं परामसति. इति-सद्दो वा इदमत्थे, इदन्ति वचनसिलिट्ठतामत्तं, इति इदन्ति वा परियायद्वयं इदमत्थेयेव वत्तति ‘‘इदानेतरहि विज्जती’’तिआदीसु विय. एस नयो ईदिसेसु. ब्रह्मजालादीनि चतुत्तिंस सुत्तानि सङ्गय्हन्ति एत्थ, एतेन वा, तेसं वा सङ्गहो गणना एतस्साति ब्रह्मजालादिचतुत्तिंससुत्तसङ्गहो. एवमितरेसुपि. हेट्ठा वुत्तेसु दीघभाणकमज्झिमभाणकानं वादेसु मज्झिमभाणकानञ्ञेव वादस्स युत्ततरत्ता खुद्दकपाठादयोपि सुत्तन्तपिटकेयेव सङ्गहेत्वा दस्सेन्तो ‘‘खुद्दक…पे… सुत्तन्तपिटकं नामा’’ति आह. तत्थ ‘‘सुणाथ भावितत्तानं, गाथा अत्थूपनायिकाति (थेरगा. निदानगाथा) वुत्तत्ता ‘‘थेरगाथा थेरीगाथा’’ति च पाठो युत्तो.

एवं सरूपतो पिटकत्तयं नियमेत्वा इदानि निब्बचनं दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. तत्थाति तेसु तिब्बिधेसु पिटकेसु. विविधविसेसनयत्ताति विविधनयत्ता, विसेसनयत्ता च. विनयनतोति विनयनभावतो, भावप्पधाननिद्देसोयं, भावलोपो वा, इतरथा दब्बमेव पधानं सिया, तथा च सति विनयनतागुणसमङ्गिना विनयदब्बेनेव हेतुभूतेन विनयोति अक्खातो, न पन विनयनतागुणेनाति अनधिप्पेतत्थप्पसङ्गो भवेय्य. अयं नयो एदिसेसु. विनीयते वा विनयनं, ततोति अत्थो. अयं विनयोति अत्थपञ्ञत्तिभूतो सञ्ञीसङ्खातो अयं तन्ति विनयो. विनयोति अक्खातोति सद्दपञ्ञत्तिभूतो सञ्ञासङ्खातो विनयो नामाति कथितो. अत्थपञ्ञत्तिया हि नामपञ्ञत्तिविभावनं निब्बचनन्ति.

इदानि इमिस्सा गाथाय अत्थं विभावेन्तो आह ‘‘विविधा ही’’तिआदि. ‘‘विविधा एत्थ नया, तस्मा विविधनयत्ता विनयोति अक्खातो’’तिआदिना योजेतब्बं. विविधत्तं सरूपतो दस्सेति ‘‘पञ्चविधा’’तिआदिना, तथा विसेसत्तम्पि ‘‘दळ्हीकम्मा’’तिआदिना. लोकवज्जेसु सिक्खापदेसु दळ्हीकम्मपयोजना, पण्णत्तिवज्जेसु सिथिलकरणपयोजना. सञ्ञमवेलं अभिभवित्वा पवत्तो आचारो अज्झाचारो, वीतिक्कमो, काये, वाचाय च पवत्तो सो, तस्स निसेधनं तथा, तेन तथानिसेधनमेव परियायेन कायवाचाविनयनं नामाति दस्सेति. ‘‘तस्मा’’ति वत्वा तस्सानेकधा परामसनमाह ‘‘विविधनयत्ता’’तिआदि. यथावुत्ता च गाथा ईदिसस्स निब्बचनस्स पकासनत्थं वुत्ताति दस्सेतुं ‘‘तेना’’तिआदि वुत्तं. तेनाति विविधनयत्तादिहेतुना करणभूतेनाति वदन्ति. अपिच ‘‘विविधा ही’’तिआदिवाक्यस्स यथावुत्तस्स गुणं दस्सेन्तो ‘‘तेना’’तिआदिमाहातिपि सम्बन्धं वदन्ति. एवं सति तेनाति विविधनयत्तादिना हेतुभूतेनाति अत्थो. अथ वा यथावुत्तवचनमेव सन्धाय पोराणेहि अयं गाथा वुत्ताति संसन्देतुं ‘‘तेना’’तिआदि वुत्तन्तिपि वदन्ति, दुतियनये विय ‘‘तेना’’ति पदस्स अत्थो. एतन्ति गाथावचनं. एतस्साति विनयसद्दस्स, ‘‘वचनत्था’’ति पदेन सम्बन्धो. ‘‘वचनस्स अत्थो’’ति हि सम्बन्धे वुत्तेपि तस्स वचनसामञ्ञतो विसेसं दस्सेतुं ‘‘एतस्सा’’ति पुन वुत्तं. नेरुत्तिका पन समासतद्धितेसु सिद्धेसु सामञ्ञत्ता, नामसद्दत्ता च एदिसेसु सद्दन्तरेन विसेसितभावं इच्छन्ति.

‘‘अत्थान’’न्ति पदं ‘‘सूचनतो…पे… सुत्ताणा’’ति पदेहि यथारहं कम्मसम्बन्धवसेन योजेतब्बं. तमत्थं विवरति ‘‘तञ्ही’’तिआदिना. अत्तत्थपरत्थादिभेदे अत्थेति यो तं सुत्तं सज्झायति, सुणाति, वाचेति, चिन्तेति, देसेति च, सुत्तेन सङ्गहितो सीलादिअत्थो तस्सपि होति, तेन परस्स साधेतब्बतो परस्सपीति तदुभयं तं सुत्तं सूचेति दीपेति, तथा दिट्ठधम्मिकसम्परायिकत्थे लोकियलोकुत्तरत्थे चाति एवमादिभेदे अत्थे आदि-सद्देन सङ्गण्हाति. अत्थसद्दो चायं हितपरियायो, न भासितत्थवचनो. यदि सिया, सुत्तं अत्तनोपि भासितत्थं सूचेति, परस्सपीति अयमनधिप्पेतत्थो वुत्तो सिया. सुत्तेन हि यो अत्थो पकासितो, सो तस्सेव पकासकस्स सुत्तस्स होति, तस्मा न तेन परत्थो सूचितो, तेन सूचेतब्बस्स परत्थस्स निवत्तेतब्बस्स अभावा अत्तत्थग्गहणञ्च न कत्तब्बं. अत्तत्थपरत्थविनिमुत्तस्स भासितत्थस्स अभावा आदिग्गहणञ्च न कत्तब्बं, तस्मा यथावुत्तस्स हितपरियायस्स अत्थस्स सुत्ते असम्भवतो सुत्ताधारस्स पुग्गलस्स वसेन अत्तत्थपरत्था वुत्ता.

अथ वा सुत्तं अनपेक्खित्वा ये अत्तत्थादयो अत्थप्पभेदा ‘‘न ह’ञ्ञदत्थ’त्थि पसंसलाभा’’ति एतस्स पदस्स निद्देसे (महानि. ६३) वुत्ता ‘‘अत्तत्थो, परत्थो, उभयत्थो, दिट्ठधम्मिको अत्थो, सम्परायिको अत्थो, उत्तानो अत्थो, गम्भीरो अत्थो, गूळ्हो अत्थो, पटिच्छन्नो अत्थो, नेय्यो अत्थो, नीतो अत्थो, अनवज्जो अत्थो, निक्किलेसो अत्थो, वोदानो अत्थो, परमत्थो’’ति, (महानि. ६३) ते अत्थप्पभेदे सूचेतीति अत्थो गहेतब्बो. किञ्चापि हि सुत्तनिरपेक्खं अत्तत्थादयो वुत्ता सुत्तत्थभावेन अनिद्दिट्ठत्ता, तेसु पन एकोपि अत्थप्पभेदो सुत्तेन दीपेतब्बतं नातिवत्ततीति. इमस्मिञ्च अत्थविकप्पे अत्थसद्दो भासितत्थपरियायोपि होति. एत्थ हि पुरिमका पञ्च अत्थप्पभेदा हितपरियाया, ततो परे छ भासितत्थप्पभेदा, पच्छिमका चत्तारो उभयसभावा. तत्थ सुविञ्ञेय्यताय विभावेन अनगाधभावो उत्तानो. दुरधिगमताय विभावेन अगाधभावो गम्भीरो. अविवटो गूळ्हो. मूलुदकादयो विय पंसुना अक्खरसन्निवेसादिना तिरोहितो पटिच्छन्नो. निद्धारेत्वा ञापेतब्बो नेय्यो. यथारुतवसेन वेदितब्बो नीतो. अनवज्जनिक्किलेसवोदाना परियायवसेन वुत्ता, कुसलविपाककिरियाधम्मवसेन वा यथाक्कमं योजेतब्बा. परमत्थो निब्बानं, धम्मानं अविपरीतसभावो एव वा.

अथ वा ‘‘अत्तना च अप्पिच्छो होती’’ति अत्तत्थं, ‘‘अप्पिच्छकथञ्च परेसं कत्ता होती’’ति परत्थं सूचेति. एवं ‘‘अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेती’’तिआदिसुत्तानि (अ. नि. ४.९९, २६५) योजेतब्बानि. अपरे पन ‘‘यथासभावं भासितं अत्तत्थं, पूरणकस्सपादीनमञ्ञतित्थियानं समयभूतं परत्थं सूचेति, सुत्तेन वा सङ्गहितं अत्तत्थं, सुत्तानुलोमभूतं परत्थं, सुत्तन्तनयभूतं वा अत्तत्थं, विनयाभिधम्मनयभूतं परत्थं सूचेती’’तिपि वदन्ति. विनयाभिधम्मेहि च विसेसेत्वा सुत्तसद्दस्स अत्थो वत्तब्बो, तस्मा वेनेय्यज्झासयवसप्पवत्ताय देसनाय सातिसयं अत्तहितपरहितादीनि पकासितानि होन्ति तप्पधानभावतो, न पन आणाधम्मसभाव-वसप्पवत्तायाति इदमेव ‘‘अत्थानं सूचनतो सुत्त’’न्ति वुत्तं. सूच-सद्दस्स चेत्थ रस्सो. ‘‘एवञ्च कत्वा ‘एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्न’न्ति (पाचि. ६५५, १२४२) च सकवादे पञ्च सुत्तसतानी’ति (अट्ठसा. निदानकथा, कथा. अट्ठ. निदानकथा) च एवमादीसु सुत्तसद्दो उपचरितोति गहेतब्बो’’ति (सारत्थ. टी. पठममहासङ्गीतिकथावण्णना) आचरियसारिपुत्तत्थेरेन वुत्तं. अञ्ञे पन यथावुत्तसदिसेनेव निब्बचनेन सुत्तसद्दस्स विनयाभिधम्मानम्पि वाचकत्तं वदन्ति.

सुत्ते च आणाधम्मसभावो वेनेय्यज्झासयमनुवत्तति, न विनयाभिधम्मेसु विय वेनेय्यज्झासयो आणाधम्मसभावे, तस्मा वेनेय्यानं एकन्तहितपटिलाभसंवत्तनिका सुत्तन्तदेसनाति आह ‘‘सुवुत्ता चेत्थ अत्था’’तिआदि. ‘‘एकन्तहितपटिलाभसंवत्तनिका सुत्तन्तदेसना’’ति इदम्पि वेनेय्यानं हितसम्पादने सुत्तन्तदेसनाय तप्परभावमेव सन्धाय वुत्तं. तप्परभावो च वेनेय्यज्झासयानुलोमतो दट्ठब्बो. तेनेवाह ‘‘वेनेय्यज्झासयानुलोमेन वुत्तत्ता’’ति. एतेन च हेतुना ननु विनयाभिधम्मापि सुवुत्ता, अथ कस्मा इदमेव एवं वुत्तन्ति अनुयोगं परिहरति.

अनुपुब्बसिक्खादिवसेन कालन्तरेन अत्थाभिनिप्फत्तिं दस्सेतुं ‘‘सस्समिव फल’’न्ति वुत्तं. इदं वुत्तं होति – यथा सस्सं नाम वपनरोपनादिक्खणेयेव फलं न पसवति, अनुपुब्बजग्गनादिवसेन कालन्तरेनेव पसवति, तथा इदम्पि सवनधारणादिक्खणेयेव अत्थे न पसवति, अनुपुब्बसिक्खादिवसेन कालन्तरेनेव पसवतीति. पसवतीति च फलति, अभिनिप्फादेतीति अत्थो. अभिनिप्फादनमेव हि फलनं. उपायसमङ्गीनञ्ञेव अत्थाभिनिप्फत्तिं दस्सेन्तो ‘‘धेनु विय खीर’’न्ति आह. अयमेत्थ अधिप्पायो – यथा धेनु नाम काले जातवच्छा थनं गहेत्वा दुहतं उपायवन्तानमेव खीरं पग्घरापेति, न अकाले अजातवच्छा. कालेपि वा विसाणादिकं गहेत्वा दुहतं अनुपायवन्तानं, तथा इदम्पि निस्सरणादिना सवनधारणादीनि कुरुतं उपायवन्तानमेव सीलादिअत्थे पग्घरापेति, न अलगद्दूपमाय सवनधारणादीनि कुरुतं अनुपायवन्तानन्ति. यदिपि ‘‘सूदती’’ति एतस्स घरति सिञ्चतीति अत्थो, तथापि सकम्मिकधातुत्ता पग्घरापेतीति कारितवसेन अत्थो वुत्तो यथा ‘‘तरती’’ति एतस्स निपातेतीति अत्थो’’ति. ‘‘सुत्ताणा’’ति एतस्स अत्थमाह ‘‘सुट्ठु च ने तायती’’ति. नेति अत्थे.

सुत्तसभागन्ति सुत्तसदिसं. तब्भावं दस्सेति ‘‘यथा ही’’तिआदिना. तच्छकानं सुत्तन्ति वड्ढकीनं काळसुत्तं. पमाणं होति तदनुसारेन तच्छनतो. इदं वुत्तं होति – यथा काळसुत्तं पसारेत्वा सञ्ञाणे कते गहेतब्बं, विस्सज्जेतब्बञ्च पञ्ञायति, तस्मा तं तच्छकानं पमाणं होति, एवं विवादेसु उप्पन्नेसु सुत्ते आनीतमत्ते ‘‘इदं गहेतब्बं, इदं विस्सज्जेतब्ब’’न्ति पाकटत्ता विवादो वूपसम्मति, तस्मा एतं विञ्ञूनं पमाणन्ति. इदानि अञ्ञथापि सुत्तसभागतं विभावेन्तो ‘‘यथा चा’’तिआदिमाह. सुत्तेनाति पुप्फावुतेन येन केनचि थिरसुत्तेन. सङ्गहितानीति सुट्ठु, समं वा गहितानि, आवुतानीति अत्थो. न विकिरियन्तीति इतो चितो च विप्पकिण्णाभावमाह, न विद्धंसीयन्तीति छेज्जभेज्जाभावं. अयमेत्थाधिप्पायो – यथा थिरसुत्तेन सङ्गहितानि पुप्फानि वातेन न विकिरियन्ति न विद्धंसीयन्ति, एवं सुत्तेन सङ्गहिता अत्था मिच्छावादेन न विकिरियन्ति न विद्धंसीयन्तीति. वेनेय्यज्झासयवसप्पवत्ताय च देसनाय अत्तत्थपरत्थादीनं सातिसयप्पकासनतो आणाधम्मसभावेहि विनयाभिधम्मेहि विसेसेत्वा इमस्सेव सुत्तसभागता वुत्ता. ‘‘तेना’’तिआदीसु वुत्तनयानुसारेन सम्बन्धो चेव अत्थो च यथारहं वत्तब्बो. एत्थ च ‘‘सुत्तन्तपिटक’’न्ति हेट्ठा वुत्तेपि अन्तसद्दस्स अवचनं तस्स विसुं अत्थाभावदस्सनत्थं तब्भाववुत्तितो. सहयोगस्स हि सद्दस्स अवचनेन सेसता तस्स तुल्याधिकरणतं, अनत्थकतं वा ञापेति.

न्ति एस निपातो कारणे, येनाति अत्थो. एत्थ अभिधम्मे वुड्ढिमन्तो धम्मा येन वुत्ता, तेन अभिधम्मो नाम अक्खातोति पच्चेकं योजेतब्बं. अभि-सद्दस्स अत्थवसेनायं पभेदोति तस्स तदत्थप्पवत्ततादस्सनेन तमत्थं साधेन्तो ‘‘अयञ्ही’’तिआदिमाह. अभि-सद्दो कमनकिरियाय वुड्ढिभावसङ्खातमतिरेकत्थं दीपेतीति वुत्तं ‘‘अभिक्कमन्तीतिआदीसु वुड्ढियं आगतो’’ति. अभिञ्ञाताति अड्ढचन्दादिना केनचि सञ्ञाणेन ञाता, पञ्ञाता पाकटाति वुत्तं होति. अड्ढचन्दादिभावो हि रत्तिया उपलक्खणवसेन पञ्ञाणं होति ‘‘यस्मा अड्ढो, तस्मा अट्ठमी. यस्मा ऊनो, तस्मा चातुद्दसी. यस्मा पुण्णो, तस्मा पन्नरसी’’ति. अभिलक्खिताति एत्थापि अयमेवत्थो वेदितब्बो, इदं पन मूलपण्णासके भयभेरवसुत्ते (म. नि. १.३४) अभिलक्खितसद्दपरियायो अभिञ्ञातसद्दोति आह ‘‘अभिञ्ञाता अभिलक्खितातिआदीसु लक्खणे’’ति. यज्जेवं लक्खितसद्दस्सेव लक्खणत्थदीपनतो अभि-सद्दो अनत्थकोव सियाति? नेवं दट्ठब्बं तस्सापि तदत्थजोतनतो. वाचकसद्दसन्निधाने हि उपसग्गनिपाता तदत्थजोतकमत्ताति लक्खितसद्देन वाचकभावेन पकासितस्स लक्खणत्थस्सेव जोतकभावेन पकासनतो अभि-सद्दोपि लक्खणे पवत्ततीति वुत्तोति दट्ठब्बं. राजाभिराजाति परेहि राजूहि पूजितुमरहो राजा. पूजितेति पूजारहे. इदं पन सुत्तनिपाते सेलसुत्ते (सु. नि. ५५३ आदयो).

अभिधम्मेति ‘‘सुपिनन्तेन सुक्कविसट्ठिया अनापत्तिभावेपि अकुसलचेतना उपलब्भती’’तिआदिना (सारत्थ. टी. पठममहासङ्गीतिकथावण्णना) विनयपञ्ञत्तिया सङ्करविरहिते धम्मे. पुब्बापरविरोधाभावेन यथावुत्तधम्मानमेव अञ्ञमञ्ञसङ्करविरहतो अञ्ञमञ्ञसङ्करविरहिते धम्मेतिपि वदन्ति. ‘‘पाणातिपातो अकुसल’’न्ति (म. नि. २.१९२) एवमादीसु वा मरणाधिप्पायस्स जीवितिन्द्रियुपच्छेदकपयोगसमुट्ठापिका चेतना अकुसलो, न पाणसङ्खातजीवितिन्द्रियस्स उपच्छेदसङ्खातो अतिपातो. तथा ‘‘अदिन्नस्स परसन्तकस्स आदानसङ्खाता विञ्ञत्ति अब्याकतो धम्मो, तंविञ्ञत्तिसमुट्ठापिका थेय्यचेतना अकुसलो धम्मो’’ति एवमादिनापि अञ्ञमञ्ञसङ्करविरहिते धम्मेति अत्थो वेदितब्बो. अभिविनयेति एत्थ पन ‘‘जातरूपरजतं न पटिग्गहेतब्ब’’न्ति वदन्तो विनये विनेति नाम. एत्थ च ‘‘एवं पटिग्गण्हतो पाचित्तियं, एवं पन दुक्कट’’न्ति वदन्तो अभिविनये विनेति नामाति वदन्ति. तस्मा जातरूपरजतं परसन्तकं थेय्यचित्तेन गण्हन्तस्स यथावत्थुं पाराजिकथुल्लच्चयदुक्कटेसु अञ्ञतरं, भण्डागारिकसीसेन गण्हन्तस्स पाचित्तियं, अत्तनो अत्थाय गण्हन्तस्स निस्सग्गियं पाचित्तियं, केवलं लोलताय गण्हन्तस्स अनामासदुक्कटं, रूपियछड्डकसम्मतस्स अनापत्तीति एवं अञ्ञमञ्ञसङ्करविरहिते विनयेपि पटिबलो विनेतुन्ति अत्थो दट्ठब्बो. एवं पन परिच्छिन्नतं सरूपतो सङ्खेपेनेव दस्सेन्तो ‘‘अञ्ञमञ्ञ…पे… होती’’ति आह.

अभिक्कन्तेनाति एत्थ कन्तिया अधिकत्तं अभि-सद्दो दीपेतीति वुत्तं ‘‘अधिके’’ति. ननु च ‘‘अभिक्कमन्ती’’ति एत्थ अभि-सद्दो कमनकिरियाय वुड्ढिभावं अतिरेकत्तं दीपेति, ‘‘अभिञ्ञाता अभिलक्खिता’’ति एत्थ ञाणलक्खणकिरियानं सुपाकटतं विसेसं, ‘‘अभिक्कन्तेना’’ति एत्थ कन्तिया अधिकत्तं विसिट्ठभावं दीपेतीति इदं ताव युत्तं किरियाविसेसकत्ता उपसग्गस्स. ‘‘पादयो किरियायोगे उपसग्गा’’ति हि सद्दसत्थे वुत्तं. ‘‘अभिराजा, अभिविनये’’ति पन पूजितपरिच्छिन्नेसु राजविनयेसु अभि-सद्दो वत्ततीति कथमेतं युज्जेय्य. न हि असत्ववाची सद्दो सत्ववाचको सम्भवतीति? नत्थि अत्र दोसो पूजनपरिच्छेदनकिरियानम्पि दीपनतो, ताहि च किरियाहि युत्तेसु राजविनयेसुपि पवत्तत्ता. अभिपूजितो राजाति हि अत्थेन किरियाकारकसम्बन्धं निमित्तं कत्वा कम्मसाधनभूतं राजदब्बं अभि-सद्दो पधानतो वदति, पूजनकिरियं पन अप्पधानतो. तथा अभिपरिच्छिन्नो विनयोति अत्थेन किरियाकारकसम्बन्धं निमित्तं कत्वा कम्मसाधनभूतं विनयदब्बं अभि-सद्दो पधानतो वदति, परिच्छिन्दनकिरियं पन अप्पधानतो. तस्मा अतिमालादीसु अति-सद्दो विय अभि-सद्दो एत्थ सह साधनेन किरियं वदतीति अभिराजअभिविनयसद्दा सोपसग्गाव सिद्धा. एवं अभिधम्मसद्देपि अभिसद्दो सह साधनेन वुड्ढियादिकिरियं वदतीति अयमत्थो दस्सितोति वेदितब्बं.

होतु अभि-सद्दो यथावुत्तेसु अत्थेसु, तप्पयोगेन पन धम्मसद्देन दीपिता वुड्ढिमन्तादयो धम्मा एत्थ वुत्ता न भवेय्युं, कथं अयमत्थो युज्जेय्याति अनुयोगे सति तं परिहरन्तो ‘‘एत्थ चा’’तिआदिमाह. तत्थ एत्थाति एतस्मिं अभिधम्मे. उपन्यासे -सद्दो. भावेतीति चित्तस्स वड्ढनं वुत्तं, फरित्वाति आरम्मणस्स वड्ढनं, तस्मा ताहि भावनाफरणवुड्ढीहि वुड्ढिमन्तोपि धम्मा वुत्ताति अत्थो . आरम्मणादीहीति आरम्मणसम्पयुत्तकम्मद्वारपटिपदादीहि. एकन्ततो लोकुत्तरधम्मानञ्ञेव पूजारहत्ता ‘‘सेक्खा धम्मा’’तिआदिना तेयेव पूजिताति दस्सिता. ‘‘पूजारहा’’ति एतेन कत्तादिसाधनं, अतीतादिकालं, सक्कुणेय्यत्थं वा निवत्तेति. पूजितब्बायेव हि धम्मा कालविसेसनियमरहिता पूजारहा एत्थ वुत्ताति अधिप्पायो दस्सितो. सभावपरिच्छिन्नत्ताति फुसनादिसभावेन परिच्छिन्नत्ता. कामावचरेहि महन्तभावतो महग्गता धम्मा अधिका, ततोपि उत्तरविरहतो अनुत्तरा धम्माति दस्सेति ‘‘महग्गता’’तिआदिना. तेनाति ‘‘वुड्ढिमन्तो’’तिआदिना वचनेन करणभूतेन, हेतुभूतेन वा.

यं पनेत्थाति एतेसु विनयादीसु तीसु अञ्ञमञ्ञविसिट्ठेसु यं अविसिट्ठं समानं, तं पिटकन्ति अत्थो. विनयादयो हि तयो सद्दा अञ्ञमञ्ञासाधारणत्ता विसिट्ठा नाम, पिटकसद्दो पन तेहि तीहिपि साधारणत्ता ‘‘अविसिट्ठो’’ति वुच्चति. परियत्तिब्भाजनत्थतोति परियापुणितब्बत्थपतिट्ठानत्थेहि करणभूतेहि, विसेसनभूतेहि वा. अपिच परियत्तिब्भाजनत्थतो परियत्तिभाजनत्थन्ति आहूति अत्थो दट्ठब्बो. पच्चत्तत्थे हि तो-सद्दो इति-सद्देन निद्दिसितब्बत्ता. इतिना निद्दिसितब्बेहितो – सद्दमिच्छन्ति नेरुत्तिका यथा ‘‘अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ती’’ति (पट्ठा. १.१.४०६, ४०८, ४११) एतेन परियापुणितब्बतो, तंतदत्थानं भाजनतो च पिटकं नामाति दस्सेति. अनिप्फन्नपाटिपदिकपदञ्हेतं. सद्दविदू पन ‘‘पिट सद्दसङ्घाटेसू’’ति वत्वा इध वुत्तमेव पयोगमुदाहरन्ति, तस्मा तेसं मतेन पिटीयति सद्दीयति परियापुणीयतीति पिटकं, पिटीयति वा सङ्घाटीयति तंतदत्थो एत्थाति पिटकन्ति निब्बचनं कातब्बं. ‘‘तेना’’तिआदिना समासं दस्सेति.

मापिटकसम्पदानेनाति कालामसुत्ते, (अ. नि. ३.६६) साळ्हसुत्ते (अ. नि. ३.६७) च आगतं पाळिमाह. तदट्ठकथायञ्च ‘‘अम्हाकं पिटकतन्तिया सद्धिं समेतीति मा गण्हित्था’’ति (अ. नि. अट्ठ. २.३.६६) अत्थो वुत्तो. आचरियसारिपुत्तत्थेरेन पन ‘‘पाळिसम्पदानवसेन मा गण्हथा’’ति (सारत्थ. टी. पठममहासङ्गीतिकथावण्णना) वुत्तं. कुदालपिटकमादायाति कुदालञ्च पिटकञ्च आदाय. कु वुच्चति पथवी, तस्सा दालनतो विदालनतो अयोमयउपकरणविसेसो कुदालं नाम. तेसं तेसं वत्थूनं भाजनभावतो तालपण्णवेत्तलतादीहि कतो भाजनविसेसो पिटकं नाम. इदं पन मूलपण्णासके ककचूपमसुत्ते (म. नि. १.२२७).

‘‘तेन…पे… ञेय्या’’ति गाथापदं उल्लिङ्गेत्वा ‘‘तेना’’तिआदिना विवरति. सब्बादीहि सब्बनामेहि वुत्तस्स वा लिङ्गमादियते, वुच्चमानस्स वा, इध पन वत्तिच्छाय वुत्तस्सेवाति कत्वा ‘‘विनयो च सो पिटकञ्चा’’ति वुत्तं. ‘‘यथावुत्तेनेव नयेना’’ति इमिना ‘‘एवं दुविधत्थेन…पे… कत्वा’’ति च ‘‘परियत्तिभावतो, तस्स तस्स अत्थस्स भाजनतो चा’’ति च वुत्तं सब्बमतिदिसति. तयोपीति एत्थ अपिसद्दो, पि-सद्दो वा अवयवसम्पिण्डनत्थो. ‘‘अपी’’ति अवत्वा ‘‘पी’’ति वदन्तो हि अपि-सद्दो विय पि-सद्दोपि विसुं निपातो अत्थीति दस्सेति.

कथेतब्बानं अत्थानं देसकायत्तेन आणादिविधिना अतिसज्जनं पबोधनं देसना. सासितब्बपुग्गलगतेन यथापराधादिसासितब्बभावेन अनुसासनं विनयनं सासनं. कथेतब्बस्स संवरासंवरादिनो अत्थस्स कथनं वचनपटिबद्धताकरणं कथा, इदं वुत्तं होति – देसितारं भगवन्तमपेक्खित्वा देसना, सासितब्बपुग्गलवसेन सासनं, कथेतब्बस्स अत्थस्स वसेन कथाति एवमिमेसं नानाकरणं वेदितब्बन्ति. एत्थ च किञ्चापि देसनादयो देसेतब्बादिनिरपेक्खा न होन्ति, आणादयो पन विसेसतो देसकादिअधीनाति तं तं विसेसयोगवसेन देसनादीनं भेदो वुत्तो. यथा हि आणाविधानं विसेसतो आणारहाधीनं तत्थ कोसल्लयोगतो, एवं वोहारपरमत्थविधानानि च विधायकाधीनानीति आणादिविधिनो देसकायत्तता वुत्ता. अपराधज्झासयानुरूपं विय च धम्मानुरूपम्पि सासनं विसेसतो, तथा विनेतब्बपुग्गलापेक्खन्ति सासितब्बपुग्गलवसेन सासनं वुत्तं. संवरासंवरनामरूपानं विय च विनिब्बेठेतब्बाय दिट्ठिया कथनं सति वाचावत्थुस्मिं, नासतीति विसेसतो तदधीनं, तस्मा कथेतब्बस्स अत्थस्स वसेन कथा वुत्ता. होन्ति चेत्थ –

‘‘देसकस्स वसेनेत्थ, देसना पिटकत्तयं;

सासितब्बवसेनेतं, सासनन्ति पवुच्चति.

कथेतब्बस्स अत्थस्स, वसेनापि कथाति च;

देसनासासनकथा-भेदम्पेवं पकासये’’ति.

पदत्तयम्पेतं समोधानेत्वा तासं भेदोति कत्वा भेदसद्दो विसुं विसुं योजेतब्बो द्वन्दपदतो परं सुय्यमानत्ता ‘‘देसनाभेदं, सासनभेदं, कथाभेदञ्च यथारहं परिदीपये’’ति. भेदन्ति च नानत्तं, विसेसं वा. तेसु पिटकेसु. सिक्खा च पहानञ्च गम्भीरभावो च, तञ्च यथारहं परिदीपये.

दुतियगाथाय परियत्तिभेदं परियापुणनस्स पकारं, विसेसञ्च विभावये. यहिं विनयादिके पिटके. यं सम्पत्तिं, विपत्तिञ्च यथा भिक्खु पापुणाति, तथा तम्पि सब्बं तहिं विभावयेति सम्बन्धो. अथ वा यं परियत्तिभेदं सम्पत्तिं, विपत्तिञ्च यहिं यथा भिक्खु पापुणाति, तथा तम्पि सब्बं तहिं विभावयेति योजेतब्बं. यथाति च येहि उपारम्भादिहेतुपरियापुणनादिप्पकारेहि, उपारम्भनिस्सरणधम्मकोसरक्खणहेतुपरियापुणनं सुप्पटिपत्तिदुप्पटिपत्तीति एतेहि पकारेहीति वुत्तं होति. सन्तेसुपि च अञ्ञेसु तथा पापुणन्तेसु जेट्ठसेट्ठासन्नसदासन्निहितभावतो, यथानुसिट्ठं सम्मापटिपज्जनेन धम्माधिट्ठानभावतो च भिक्खूति वुत्तं.

तत्राति तासु गाथासु. अयन्ति अधुना वक्खमाना कथा. परिदीपनाति समन्ततो पकासना, किञ्चिमत्तम्पि असेसेत्वा विभजनाति वुत्तं होति. विभावनाति एवं परिदीपनायपि सति गूळ्हं पटिच्छन्नमकत्वा सोतूनं सुविञ्ञेय्यभावेन आविभावना. सङ्खेपेन परिदीपना, वित्थारेन विभावनातिपि वदन्ति. अपिच एतं पदद्वयं हेट्ठा वुत्तानुरूपतो कथितं, अत्थतो पन एकमेव. तस्मा परिदीपना पठमगाथाय, विभावना दुतियगाथायाति योजेतब्बं. च-सद्देन उभयत्थं अञ्ञमञ्ञं समुच्चेति. कस्मा, वुच्चन्तीति आह ‘‘एत्थ ही’’तिआदि. हीति कारणे निपातो ‘‘अक्खरविपत्तियं ही’’तिआदीसु विय. यस्मा, कस्माति वा अत्थो. आणं पणेतुं [ठपेतुं (सारत्थ. टी. १.पठममहासङ्गीतिकथावण्णना)] अरहतीति आणारहो, सम्मासम्बुद्धत्ता, महाकारुणिकताय च अविपरीतहितोपदेसकभावेन पमाणवचनत्ता आणारहेन भगवताति अत्थो. वोहारपरमत्थधम्मानम्पि तत्थ सब्भावतो ‘‘आणाबाहुल्लतो’’ति वुत्तं, तेन येभुय्यनयं दस्सेति. इतो परेसुपि एसेव नयो. विसेसेन सत्तानं मनं अवहरतीति वोहारो, पञ्ञत्ति, तस्मिं कुसलो, तेन.

पचुरो बहुलो अपराधो दोसो वीतिक्कमो येसं ते पचुरापराधा, सेय्यसकत्थेरादयो. यथापराधन्ति दोसानुरूपं. ‘‘अनेकज्झासया’’तिआदीसु आसयोव अज्झासयो, सो अत्थतो दिट्ठि, ञाणञ्च, पभेदतो पन चतुब्बिधो होति. वुत्तञ्च –

‘‘सस्सतुच्छेददिट्ठी च, खन्ति चेवानुलोमिका;

यथाभूतञ्च यं ञाणं, एतं आसयसद्दित’’न्ति.

तत्थ सब्बदिट्ठीनं सस्सतुच्छेददिट्ठीहि सङ्गहितत्ता सब्बेपि दिट्ठिगतिका सत्ता इमा एव द्वे दिट्ठियो सन्निस्सिता. यथाह ‘‘द्वयनिस्सितो खो पनायं कच्चान लोको येभुय्येन अत्थितञ्च नत्थितञ्चा’’ति, (सं. नि. २.१५) अत्थिताति हि सस्सतग्गाहो अधिप्पेतो, नत्थिताति उच्छेदग्गाहो. अयं ताव वट्टनिस्सितानं पुथुज्जनानं आसयो. विवट्टनिस्सितानं पन सुद्धसत्तानं अनुलोमिका खन्ति, यथाभूतञाणन्ति दुविधो आसयो. तत्थ च अनुलोमिका खन्ति विपस्सनाञाणं. यथाभूतञाणं पन कम्मसकताञाणं. चतुब्बिधो पेसो आसयन्ति सत्ता एत्थ निवसन्ति, चित्तं वा आगम्म सेति एत्थाति आसयो मिगासयो विय. यथा मिगो गोचराय गन्त्वापि पच्चागन्त्वा तत्थेव वनगहने सयतीति तं तस्स ‘‘आसयो’’ति वुच्चति, तथा चित्तं अञ्ञथापि पवत्तित्वा यत्थ पच्चागम्म सेति, तस्स सो ‘‘आसयो’’ति. कामरागादयो सत्त अनुसया. मूसिकविसं विय कारणलाभे उप्पज्जमानारहा अनागता, अतीता, पच्चुप्पन्ना च तंसभावत्ता तथा वुच्चन्ति. न हि धम्मानं कालभेदेन सभावभेदोति. चरियाति रागचरियादिका छ मूलचरिया, अन्तरभेदेन अनेकविधा, संसग्गवसेन पन तेसट्ठि होन्ति. अथ वा चरियाति सुचरितदुच्चरितवसेन दुविधं चरितं. तञ्हि विभङ्गे चरितनिद्देसे निद्दिट्ठं.

‘‘अधिमुत्ति नाम ‘अज्जेव पब्बजिस्सामि, अज्जेव अरहत्तं गण्हिस्सामी’तिआदिना तन्निन्नभावेन पवत्तमानं सन्निट्ठान’’न्ति (सारत्थ. टी. पठममहासङ्गीतिकथावण्णना) गण्ठिपदेसु वुत्तं. आचरियधम्मपालत्थेरेन पन ‘‘अधिमुत्ति नाम सत्तानं पुब्बचरियवसेन अभिरुचि, सा दुविधा हीनपणीतभेदेना’ति (दी. नि. टी. पठममहासङ्गीतिकथावण्णना) वुत्तं. तथा हि याय हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिकेयेव सत्ते सेवन्ति, पणीताधिमुत्तिका पणीताधिमुत्तिकेयेव . सचे हि आचरियुपज्झाया सीलवन्तो न होन्ति, सद्धिविहारिका सीलवन्तो, ते अत्तनो आचरियुपज्झायेपि न उपसङ्कमन्ति, अत्तना सदिसे सारुप्पभिक्खूयेव उपसङ्कमन्ति. सचे आचरियुपज्झाया सारुप्पभिक्खू, इतरे असारुप्पा, तेपि न आचरियुपज्झाये उपसङ्कमन्ति, अत्तना सदिसे असारुप्पभिक्खूयेव उपसङ्कमन्ति. धातुसंयुत्तवसेन (सं. नि. २.८५ आदयो) चेस अत्थो दीपेतब्बो. एवमयं हीनाधिमुत्तिकादीनं अञ्ञमञ्ञो पसेवनादिनियमिता अभिरुचि अज्झासयधातु ‘‘अधिमुत्ती’’ति वेदितब्बा. अनेका अज्झासयादयो ते येसं अत्थि, अनेका वा अज्झासयादयो येसन्ति तथा यथा ‘‘बहुकत्तुको, बहुनदिको’’ति. यथानुलोमन्ति अज्झासयादीनं अनुलोमं अनतिक्कम्म, ये ये वा अज्झासयादयो अनुलोमा, तेहि तेहीति अत्थो. आसयादीनं अनुलोमस्स वा अनुरूपन्तिपि वदन्ति. घनविनिब्भोगाभावतो दिट्ठिमानतण्हावसेन ‘‘अहं मम सन्तक’’न्ति एवं पवत्तसञ्ञिनो. यथाधम्मन्ति ‘‘नत्थेत्थ अत्ता, अत्तनियं वा, केवलं धम्ममत्तमेवेत’’न्ति एवमादिना धम्मसभावानुरूपन्ति अत्थो.

संवरणं संवरो, कायवाचाहि अवीतिक्कमो. महन्तो संवरो असंवरो. वुड्ढिअत्थो हि अयं अ-कारो यथा ‘‘असेक्खा धम्मा’’ति (ध. स. तिकमातिका २१) तंयोगताय च खुद्दको संवरो पारिसेसादिनयेन संवरो, तस्मा खुद्दको, महन्तो च संवरोति अत्थो. तेनाह ‘‘संवरा संवरो’’तिआदि. दिट्ठिविनिवेठनाति दिट्ठिया विमोचनं, अत्थतो पन तस्स उजुविपच्चनिका सम्मादिट्ठिआदयो धम्मा. तथा चाह ‘‘द्वासट्ठिदिट्ठिपटिपक्खभूता’’ति. नामस्स, रूपस्स, नामरूपस्स च परिच्छिन्दनं नामरूपपरिच्छेदो, सो पन ‘‘रागादिपटिपक्खभूतो’’ति वचनतो तथापवत्तमेव ञाणं.

‘‘तीसुपी’’तिआदिना अपरड्ढं विवरति. तीसुपि तासं वचनसम्भवतो ‘‘विसेसेना’’ति वुत्तं. तदेतं सब्बत्थ योजेतब्बं. तत्र ‘‘यायं अधिसीलसिक्खा, अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’ति वचनतो आह ‘‘विनयपिटके अधिसीलसिक्खा’’ति. सुत्तन्तपाळियं ‘‘विविच्चेव कामेही’’तिआदिना (दी. नि. १.२२६; सं. नि. १.१५२; अ. नि. ४.१२३) समाधिदेसनाबाहुल्लतो ‘‘सुत्तन्त पिटके अधिचित्तसिक्खा’’ति वुत्तं. नामरूपपरिच्छेदस्स अधिपञ्ञापदट्ठानतो, अधिपञ्ञाय च अत्थाय तदवसेसनामरूपधम्मकथनतो आह ‘‘अभिधम्मपिटके अधिपञ्ञासिक्खा’’ति.

किलेसानन्ति संक्लेसधम्मानं, कम्मकिलेसानं वा, उभयापेक्खञ्चेतं ‘‘यो कायवचीद्वारेहि किलेसानं वीतिक्कमो, तस्स पहानं, तस्स पटिपक्खत्ता’’ति च. ‘‘वीतिक्कमो’’ति अयं ‘‘पटिपक्ख’’न्ति भावयोगे सम्बन्धो, ‘‘सीलस्सा’’ति पन भावपच्चये. एवं सब्बत्थ. अनुसयवसेन सन्ताने अनुवत्तन्ता किलेसा कारणलाभे परियुट्ठितापि सीलभेदभयवसेन वीतिक्कमितुं न लभन्तीति आह ‘‘वीतिक्कमपटिपक्खत्ता सीलस्सा’’ति. ओकासादानवसेन किलेसानं चित्ते कुसलप्पवत्तिं परियादियित्वा उट्ठानं परियुट्ठानं, तस्स पहानं, चित्तसन्ताने उप्पत्तिवसेन किलेसानं परियुट्ठानस्स पहानन्ति वुत्तं होति. ‘‘किलेसान’’न्ति हि अधिकारो, तं पन परियुट्ठानप्पहानं चित्तसमादहनवसेन भवतीति आह ‘‘परियुट्ठानपटिपक्खत्ता समाधिस्सा’’ति. अप्पहीनभावेन सन्ताने अनु अनु सयनका अनुरूपकारणलाभे उप्पज्जनारहा थामगता कामरागादयो सत्त किलेसा अनुसया, तेसं पहानं, ते पन सब्बसो अरियमग्गपञ्ञाय पहीयन्तीति आह ‘‘अनुसयपटिपक्खत्ता पञ्ञाया’’ति.

दीपालोकेन विय तमस्स दानादिपुञ्ञकिरियवत्थुगतेन तेन तेन कुसलङ्गेन तस्स तस्स अकुसलस्स पहानं तदङ्गप्पहानं. इध पन अधिसीलसिक्खाय वुत्तट्ठानत्ता तेन तेन सुसील्यङ्गेन तस्स तस्स दुस्सील्यङ्गस्स पहानं ‘‘तदङ्गप्पहान’’न्ति गहेतब्बं. उपचारप्पनाभेदेन समाधिना पवत्तिनिवारणेन घटप्पहारेन विय जलतले सेवालस्स तेसं तेसं नीवरणादिधम्मानं विक्खम्भनवसेन पहानं विक्खम्भनप्पहानं. चतुन्नं अरियमग्गानं भावितत्ता तं तं मग्गवतो सन्ताने समुदयपक्खिकस्स किलेसगणस्स अच्चन्तमप्पवत्तिसङ्खात समुच्छिन्दनवसेन पहानं समुच्छेदप्पहानं. दुट्ठु चरितं, संकिलेसेहि वा दूसितं चरितं दुच्चरितं. तदेव यत्थ उप्पन्नं, तं सन्तानं सम्मा किलिसति विबाधति, उपतापेति चाति संकिलेसो, तस्स पहानं. कायवचीदुच्चरितवसेन पवत्तसंकिलेसस्स तदङ्गवसेन पहानं वुत्तं सीलस्स दुच्चरितपटिपक्खत्ता. सिक्खत्तयानुसारेन हि अत्थो वेदितब्बो. तसतीति तण्हा, साव वुत्तनयेन संकिलेसो, तस्स विक्खम्भनवसेन पहानं वुत्तं समाधिस्स कामच्छन्दपटिपक्खत्ता. दिट्ठियेव यथावुत्तनयेन संकिलेसो, तस्स समुच्छेदवसेन पहानं वुत्तं पञ्ञाय अत्तादिविनिमुत्तसभाव धम्मप्पकासनतो.

एकमेकस्मिञ्चेत्थाति एतेसु तीसु पिटकेसु एकमेकस्मिं पिटके, -सद्दो वाक्यारम्भे, पक्खन्तरे वा. पि-सद्दो, अपि-सद्दो वा अवयवसम्पिण्डने, तेन न केवलं चतुब्बिधस्सेव गम्भीरभावो, अथ खो पच्चेकं तदवयवानम्पीति सम्पिण्डनं करोति. एस नयो ईदिसेसु. इदानि ते सरूपतो दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. तत्थ तन्तीति पाळि. सा हि उक्कट्ठानं सीलादिअत्थानं बोधनतो, सभावनिरुत्तिभावतो, बुद्धादीहि भासितत्ता च पकट्ठानं वचनानं आळि पन्तीति ‘‘पाळी’’ति वुच्चति.

इध पन विनयगण्ठिपदकारादीनं सद्दवादीनं मतेन पुब्बे ववत्थापिता परमत्थसद्दप्पबन्धभूता तन्ति धम्मो नाम. इति-सद्दो हि नामत्थे, ‘‘धम्मो’’ति वा वुच्चति. तस्सायेवाति तस्सा यथावुत्ताय एव तन्तिया अत्थो. मनसा ववत्थापितायाति उग्गहण-धारणादिवसप्पवत्तेन मनसा पुब्बे ववत्थापिताय यथावुत्ताय परमत्थसद्दप्पबन्धभूताय तस्सा तन्तिया. देसनाति पच्छा परेसमवबोधनत्थं देसनासङ्खाता परमत्थसद्दप्पबन्धभूता तन्तियेव. अपिच यथावुत्ततन्ति सङ्खातसद्दसमुट्ठापको चित्तुप्पादो देसना. तन्तिया, तन्तिअत्थस्स चाति यथावुत्ताय दुविधायपि तन्तिया, तदत्थस्स च यथाभूतावबोधोति अत्थो वेदितब्बो. ते हि भगवता वुच्चमानस्स अत्थस्स, वोहारस्स च दीपको सद्दोयेव तन्ति नामाति वदन्ति. तेसं पन वादे धम्मस्सापि सद्दसभावत्ता धम्मदेसनानं को विसेसोति चे? तेसं तेसं अत्थानं बोधकभावेन ञातो, उग्गहणादिवसेन च पुब्बे ववत्थापितो परमत्थसद्दप्पबन्धो धम्मो, पच्छा परेसं अवबोधनत्थं पवत्तितो तं तदत्थप्पकासको सद्दो देसनाति अयमिमेसं विसेसोति. अथ वा यथावुत्तसद्दसमुट्ठापको चित्तुप्पादो देसना देसीयति समुट्ठापीयति सद्दो एतेनाति कत्वा मुसावादादयो विय तत्थापि हि मुसावादादिसमुट्ठापिका चेतना मुसावादादिसद्देहि वोहरीयतीति. किञ्चापि अक्खरावलिभूतो पञ्ञत्तिसद्दोयेव अत्थस्स ञापको, तथापि मूलकारणभावतो ‘‘अक्खरसञ्ञातो’’तिआदीसु विय तस्सायेव अत्थोति परमत्थसद्दोयेव अत्थस्स ञापकभावेन वुत्तोति दट्ठब्बं. ‘‘तस्सा तन्तिया देसना’’ति च सदिसवोहारेन वुत्तं यथा ‘‘उप्पन्ना च कुसलाधम्मा भिय्योभावाय वेपुल्लाय संवत्तन्ती’’ति.

अभिधम्मगण्ठिपदकारादीनं पन पण्णत्तिवादीनं मतेन सम्मुतिपरमत्थभेदस्स अत्थस्स अनुरूपवाचकभावेन परमत्थसद्देसु एकन्तेन भगवता मनसा ववत्थापिता नामपञ्ञत्तिपबन्धभूता तन्ति धम्मो नाम, ‘‘धम्मो’’ति वा वुच्चति. तस्सायेवाति तस्सा नामपञ्ञत्तिभूताय तन्तिया एव अत्थो. मनसा ववत्थापितायाति सम्मुतिपरमत्थभेदस्स अत्थस्सानुरूपवाचकभावेन परमत्थसद्देसु भगवता मनसा ववत्थापिताय नामपण्णत्तिपबन्धभूताय तस्सा तन्तिया. देसनाति परेसं पबोधनेन अतिसज्जना वाचाय पकासना वचीभेदभूता परमत्थसद्दप्पबन्धसङ्खाता तन्ति. तन्तिया, तन्तिअत्थस्स चाति यथावुत्ताय दुब्बिधायपि तन्तिया, तदत्थस्स च यथाभूतावबोधोति अत्थो. ते हि एवं वदन्ति – सभावत्थस्स, सभाववोहारस्स च अनुरूपवसेनेव भगवता मनसा ववत्थापिता पण्णत्ति इध ‘‘तन्ती’’ति वुच्चति. यदि च सद्दवादीनं मतेन सद्दोयेव इध तन्ति नाम सिया. तन्तिया, देसनाय च नानत्तेन भवितब्बं, मनसा ववत्थापिताय च तन्तिया वचीभेदकरणमत्तं ठपेत्वा देसनाय नानत्तं नत्थि. तथा हि देसनं दस्सेन्तेन मनसा ववत्थापिताय तन्तिया देसनाति वचीभेदकरणमत्तं विना तन्तिया सह देसनाय अनञ्ञता वुत्ता. तथा च उपरि ‘‘देसनाति पञ्ञत्ती’’ति वुत्तत्ता देसनाय अनञ्ञभावेन तन्तियापि पण्णत्तिभावो कथितो होति.

अपिच यदि तन्तिया अञ्ञायेव देसना सिया, ‘‘तन्तिया च तन्तिअत्थस्स च देसनाय च यथाभूतावबोधो’’ति वत्तब्बं सिया. एवं पन अवत्वा ‘‘तन्तिया च तन्तिअत्थस्स च यथाभूतावबोधो’’ति वुत्तत्ता तन्तिया, देसनाय च अनञ्ञभावो दस्सितो होति. एवञ्च कत्वा उपरि ‘‘देसना नाम पञ्ञत्ती’’ति दस्सेन्तेन देसनाय अनञ्ञभावतो तन्तिया पण्णत्तिभावो कथितो होतीति. तदुभयम्पि पन परमत्थतो सद्दोयेव परमत्थविनिमुत्ताय सम्मुतिया अभावा, इममेव च नयं गहेत्वा केचि आचरिया ‘‘धम्मो च देसना च परमत्थतो सद्दो एवा’’ति वोहरन्ति, तेपि अनुपवज्जायेव. यथा कामावचरपटिसन्धिविपाका ‘‘परित्तारम्मणा’’ति वुच्चन्ति, एवं सम्पदमिदं दट्ठब्बं. न हि कामावचरपटिसन्धिविपाका ‘‘निब्बत्तितपरमत्थविसयायेवा’’ति सक्का वत्तुं इत्थिपुरिसादिआकारपरिवितक्कपुब्बकानं रागादिअकुसलानं, मेत्तादिकुसलानञ्च आरम्मणं गहेत्वापि समुप्पज्जनतो. परमत्थधम्ममूलकत्ता पनस्स परिकप्पस्स परमत्थविसयता सक्का पञ्ञपेतुं, एवमिधापि दट्ठब्बन्ति च. एवम्पि पण्णत्तिवादीनं मतं होतु, सद्दवादीनं मतेपि धम्मदेसनानं नानत्तं वुत्तनयेनेव आचरियधम्मपालत्थेरा दीहि पकासितन्ति. होति चेत्थ –

‘‘सद्दो धम्मो देसना च, इच्चाहु अपरे गरू;

धम्मो पण्णत्ति सद्दो तु, देसना वाति चापरे’’ति.

तीसुपि चेतेसु एते धम्मत्थदेसनापटिवेधाति एत्थ तन्तिअत्थो, तन्तिदेसना, तन्तिअत्थपटिवेधो चाति इमे तयो तन्तिविसया होन्तीति विनयपिटकादीनं अत्थदेसनापटिवेधाधारभावो युत्तो, पिटकानि पन तन्तियेवाति तेसं धम्माधारभावो कथं युज्जेय्याति? तन्तिसमुदायस्स अवयवतन्तिया आधारभावतो. समुदायो हि अवयवस्स परिकप्पनामत्तसिद्धेन आधारभावेन वुच्चति यथा ‘‘रुक्खे साखा’’ति. एत्थ च धम्मादीनं दुक्खोगाहभावतो तेहि धम्मादीहि विनयादयो गम्भीराति विनयादीनम्पि चतुब्बिधो गम्भीरभावो वुत्तोयेव, तस्मा धम्मादयो एव दुक्खोगाहत्ता गम्भीरा, न विनयादयोति न चोदेतब्बमेतं समुखेन, विसयविसयीमुखेन च विनयादीनञ्ञेव गम्भीरभावस्स वुत्तत्ता. धम्मो हि विनयादयो एव अभिन्नत्ता. तेसं विसयो अत्थो वाचकभूतानं तेसमेव वाच्चभावतो, विसयिनो देसनापटिवेधा धम्मत्थविसयभावतोति. तत्थ पटिवेधस्स दुक्करभावतो धम्मत्थानं, देसनाञाणस्स दुक्करभावतो देसनाय च दुक्खोगाहभावो वेदितब्बो, पटिवेधस्स पन उप्पादेतुं असक्कुणेय्यत्ता, तब्बिसयञाणुप्पत्तिया च दुक्करभावतो दुक्खोगाहता वेदितब्बा. धम्मत्थदेसनानं गम्भीरभावतो तब्बिसयो पटिवेधोपि गम्भीरो यथा तं गम्भीरस्स उदकस्स पमाणग्गहणे दीघेन पमाणेन भवितब्बं, एवंसम्पदमिदन्ति (वजिर. टी. पठममहासङ्गीतिकथावण्णना) वजिरबुद्धित्थेरो. पिटकावयवानं धम्मादीनं वुच्चमानो गम्भीरभावो तंसमुदायस्स पिटकस्सापि वुत्तोयेव, तस्मा तथा न चोदेतब्बन्तिपि वदन्ति, विचारेतब्बमेतं सब्बेसम्पि तेसं पिटकावयवासम्भवतो. महासमुद्दो दुक्खोगाहो, अलब्भनेय्यपतिट्ठो विय चाति सम्बन्धो. अत्थवसा हि विभत्तिवचनलिङ्गपरिणामोति. दुक्खेन ओगय्हन्ति, दुक्खो वा ओगाहो अन्तो पविसनमेतेसूति दुक्खोगाहा. न लभितब्बोति अलब्भनीयो, सोयेव अलब्भनेय्यो, लभीयते वा लब्भनं, तं नारहतीति अलब्भनेय्यो. पतिट्ठहन्ति एत्थ ओकासेति पतिट्ठो, पतिट्ठहनं वा पतिट्ठो, अलब्भनेय्यो सो येसु ते अलब्भनेय्यपतिट्ठा. एकदेसेन ओगाहन्तेहिपि मन्दबुद्धीहि पतिट्ठा लद्धुं न सक्कायेवाति दस्सेतुं एतं पुन वुत्तं. ‘‘एव’’न्तिआदि निगमनं.

इदानि हेतुहेतुफलादीनम्पि वसेन गम्भीरभावं दस्सेन्तो ‘‘अपरो नयो’’तिआदिमाह. तत्थ हेतूति पच्चयो. सो च अत्तनो फलं दहति विदहतीति धम्मो द-कारस्स ध-कारं कत्वा. धम्मसद्दस्स चेत्थ हेतुपरियायता कथं विञ्ञायतीति आह ‘‘वुत्तञ्हेत’’न्तिआदि. वुत्तं पटिसम्भिदाविभङ्गे (विभ. ७१८). ननु च ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’ति एतेन वचनेन धम्मस्स हेतुभावो कथं विञ्ञायतीति? ‘‘धम्मपटिसम्भिदा’’ति एतस्स समासपदस्स अवयवपदत्थं दस्सेन्तेन ‘‘हेतुम्हि ञाण’’न्ति वुत्तत्ता. ‘‘धम्मे पटिसम्भिदा धम्मपटिसम्भिदा’’ति एत्थ हि ‘‘धम्मे’’ति एतस्स अत्थं दस्सेन्तेन ‘‘हेतुम्ही’’ति वुत्तं, ‘‘पटिसम्भिदा’’ति एतस्स अत्थं दस्सेन्तेन ‘‘ञाण’’न्ति. तस्मा हेतुधम्मसद्दा एकत्था, ञाणपटिसम्भिदा सद्दा चाति इममत्थं वदन्तेन साधितो धम्मस्स हेतुभावोति. तथा ‘‘हेतुफले ञाणं अत्थपटिसम्भिदा’’ति एतेन वचनेन साधितो अत्थस्स हेतुफलभावोति दट्ठब्बो. हेतुनो फलं हेतुफलं, तञ्च हेतुअनुसारेन अरीयति अधिगमीयतीति अत्थोति वुच्चति.

देसनातिपञ्ञत्तीति एत्थ सद्दवादीनं वादे अत्थब्यञ्जनका अविपरीताभिलापधम्मनिरुत्तिभूता परमत्थसद्दप्पबन्धसङ्खाता तन्ति ‘‘देसना’’ति वुच्चति, देसना नामाति वा अत्थो. देसीयति अत्थो एतायाति हि देसना. पकारेन ञापीयति अत्थो एताय, पकारतो वा ञापेतीति पञ्ञत्ति. तमेव सरूपतो दस्सेतुं ‘‘यथाधम्मं धम्माभिलापोति अधिप्पायो’’ति वुत्तं. यथाधम्मन्ति एत्थ पन धम्मसद्दो हेतुं, हेतुफलञ्च सब्बं सङ्गण्हाति. सभाववाचको हेस धम्मसद्दो, न परियत्तिहेतुआदिवाचको, तस्मा यो यो अविज्जासङ्खारादिधम्मो, तस्मिं तस्मिन्ति अत्थो. तेसं तेसं अविज्जासङ्खारादिधम्मानं अनुरूपं वा यथाधम्मं. देसनापि हि पटिवेधो विय अविपरीतसविसयविभावनतो धम्मानुरूपं पवत्तति, ततोयेव च अविपरीताभिलापोति वुच्चति. धम्माभिलापोति हि अत्थब्यञ्जनको अविपरीताभिलापो धम्मनिरुत्तिभूतो तन्तिसङ्खातो परमत्थसद्दप्पबन्धो. सो हि अभिलप्पति उच्चारीयतीति अभिलापो, धम्मो अविपरीतो सभावभूतो अभिलापो धम्माभिलापोति वुच्चति, एतेन ‘‘तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा’’ति (विभ. ७१८) एत्थ वुत्तं धम्मनिरुत्तिं दस्सेति सद्दसभावत्ता देसनाय. तथा हि निरुत्तिपटिसम्भिदाय परित्तारम्मणादिभावो पटिसम्भिदाविभङ्गपाळियं (विभ. ७१८) वुत्तो. तदट्ठकथाय च ‘‘तं सभावनिरुत्तिं सद्दं आरम्मणं कत्वा’’तिआदिना (विभ. अट्ठ. ७१८) तस्सा सद्दारम्मणता दस्सिता. ‘‘इमस्स अत्थस्स अयं सद्दो वाचको’’ति हि वचनवचनत्थे ववत्थपेत्वा तं तं वचनत्थविभावनवसेन पवत्तितो सद्दो ‘‘देसना’’ति वुच्चति. ‘‘अधिप्पायो’’ति एतेन ‘‘देसनाति पञ्ञत्ती’’ति एतं वचनं धम्मनिरुत्ताभिलापं सन्धाय वुत्तं, न ततो विनिमुत्तं पञ्ञत्तिं सन्धायाति दस्सेति अनेकधा अत्थसम्भवे अत्तना अधिप्पेतत्थस्सेव वुत्तत्ताति अयं सद्दवादीनं वादतो विनिच्छयो.

पञ्ञत्तिवादीनं वादे पन सम्मुतिपरमत्थभेदस्स अत्थस्सानुरूपवाचकभावेन परमत्थसद्देसु भगवता मनसा ववत्थापिता तन्तिसङ्खाता नामपञ्ञत्ति देसना नाम, ‘‘देसना’’ति वा वुच्चतीति अत्थो. तदेव मूलकारणभूतस्स सद्दस्स दस्सनवसेन कारणूपचारेन दस्सेतुं ‘‘यथाधम्मं धम्माभिलापोति अधिप्पायो’’ति वुत्तं. किञ्चापि हि ‘‘धम्माभिलापो’’ति एत्थ अभिलप्पति उच्चारीयतीति अभिलापोति सद्दो वुच्चति, न पण्णत्ति, तथापि सद्दे वुच्चमाने तदनुरूपं वोहारं गहेत्वा तेन वोहारेन दीपितस्स अत्थस्स जाननतो सद्दे कथिते तदनुरूपा पण्णत्तिपि कारणूपचारेन कथितायेव होति. अपिच ‘‘धम्माभिलापोति अत्थो’’ति अवत्वा ‘‘धम्माभिलापोति अधिप्पायो’’ति वुत्तत्ता देसना नाम सद्दो न होतीति दीपितमेव. तेन हि अधिप्पायमत्तमेव मूलकारणसद्दवसेन कथितं, न इध गहेतब्बो ‘‘देसना’’ति एतस्स अत्थोति अयं पञ्ञत्तिवादीनं वादतो विनिच्छयो. अत्थन्तरमाह ‘‘अनुलोम…पे… कथन’’न्ति, एतेन हेट्ठा वुत्तं देसनासमुट्ठापकं चित्तुप्पादं दस्सेति. कथीयति अत्थो एतेनाति हि कथनं. आदिसद्देन नीतनेय्यादिका पाळिगतियो, एकत्तादिनन्दियावत्तादिका पाळिनिस्सिता च नया सङ्गहिता.

सयमेव पटिविज्झति, एतेन वा पटिविज्झन्तीति पटिवेधो, ञाणं. तदेव अभिसमेति, एतेन वा अभिसमेन्तीति अभिसमयोतिपि वुच्चति. इदानि तं पटिवेधं अभिसमयप्पभेदतो, अभिसमयाकारतो, आरम्मणतो, सभावतो च पाकटं कातुं ‘‘सो चा’’तिआदि वुत्तं. तत्थ हि लोकियलोकुत्तरोति पभेदतो, विसयतो, असम्मोहतोति आकारतो, धम्मेसु, अत्थेसु, पञ्ञत्तीसूति आरम्मणतो, अत्थानुरूपं, धम्मानुरूपं, पञ्ञत्तिपथानुरूपन्ति सभावतो च पाकटं करोति. तत्थ विसयतो अत्थादिअनुरूपं धम्मादीसु अवबोधो नाम अविज्जादिधम्मारम्मणो, सङ्खारादिअत्थारम्मणो, तदुभयपञ्ञापनारम्मणो च लोकियो अभिसमयो. असम्मोहतो अत्थादिअनुरूपं धम्मादीसु अवबोधो नाम निब्बानारम्मणो मग्गसम्पयुत्तो यथावुत्तधम्मत्थपञ्ञत्तीसु सम्मोहविद्धंसनो लोकुत्तरो अभिसमयो. तथा हि ‘‘अयं हेतु, इदमस्स फलं, अयं तदुभयानुरूपो वोहारो’’ति एवं आरम्मणकरणवसेन लोकियञाणं विसयतो पटिविज्झति, लोकुत्तरञाणं पन तेसु हेतुहेतुफलादीसु सम्मोहस्सञाणेन समुच्छिन्नत्ता असम्मोहतो पटिविज्झति. लोकुत्तरो पन पटिवेधो विसयतो निब्बानस्स, असम्मोहतो च इतरस्सातिपि वदन्ति एके.

अत्थानुरूपं धम्मेसूति ‘‘अविज्जा हेतु, सङ्खारा हेतुसमुप्पन्ना, सङ्खारे उप्पादेति अविज्जा’’ति एवं कारियानुरूपं कारणेसूति अत्थो. अथ वा ‘‘पुञ्ञाभिसङ्खारअपुञ्ञाभिसङ्खारआनेञ्जाभिसङ्खारेसु तीसु अपुञ्ञाभिसङ्खारस्स अविज्जा सम्पयुत्तपच्चयो, इतरेसं यथानुरूप’’न्तिआदिना कारियानुरूपं कारणेसु पटिवेधोतिपि अत्थो. धम्मानुरूपं अत्थेसूति ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना (म. नि. ३.१२६; सं. नि. २.१; उदा. १; विभ. २२५) कारणानुरूपं कारियेसु. छब्बिधाय पञ्ञत्तिया पथो पञ्ञत्तिपथो, तस्स अनुरूपं तथा, पञ्ञत्तिया वुच्चमानधम्मानुरूपं पञ्ञत्तीसु अवबोधोति अत्थो. अभिसमयतो अञ्ञम्पि पटिवेधत्थं दस्सेतुं ‘‘तेस’’न्तिआदिमाह. पटिविज्झीयतीति पटिवेधोति हि तंतंरूपादिधम्मानं अविपरीतसभावो वुच्चति. तत्थ तत्थाति तस्मिं तस्मिं पिटके, पाळिपदेसे वा. सलक्खणसङ्खातोति रुप्पननमनफुसनादिसकसकलक्खणसङ्खातो.

यथावुत्तेहि धम्मादीहि पिटकानं गम्भीरभावं दस्सेतुं ‘‘इदानी’’तिआदिमाह. धम्मजातन्ति कारणप्पभेदो, कारणमेव वा. अत्थजातन्ति कारियप्पभेदो, कारियमेव वा. या चायं देसनाति सम्बन्धो. तदत्थविजाननवसेन अभिमुखो होति. यो चेत्थाति यो एतासु तं तं पिटकागतासु धम्मत्थदेसनासु पटिवेधो, यो च एतेसु पिटकेसु तेसं तेसं धम्मानं अविपरीतसभावोति अत्थो. सम्भरितब्बतो कुसलमेव सम्भारो, सो सम्मा अनुपचितो येहि ते अनुपचितकुसलसम्भारा, ततोव दुप्पञ्ञेहि, निप्पञ्ञेहीति अत्थो. न हि पञ्ञवतो, पञ्ञाय वा दुट्ठुभावो दूसितभावो च सम्भवतीति निप्पञ्ञत्तायेव दुप्पञ्ञा यथा ‘‘दुस्सीलो’’ति (अ. नि. ५.२१३; १०.७५; पारा. २९५; ध. प. ३०८). एत्थ च अविज्जासङ्खारादीनं धम्मत्थानं दुप्पटिविज्झताय दुक्खोगाहता, तेसं पञ्ञापनस्स दुक्करभावतो तंदेसनाय, अभिसमयसङ्खातस्स पटिवेधस्स उप्पादनविसयीकरणानं असक्कुणेय्यत्ता, अविपरीतसभावसङ्खातस्स पटिवेधस्स दुब्बिञ्ञेय्यताय दुक्खोगाहता वेदितब्बा. एवम्पीति पि-सद्दो पुब्बे वुत्तं पकारन्तरं सम्पिण्डेति. एवं पठमगाथाय अनूनं परिपुण्णं परिदीपितत्थभावं दस्सेन्तो ‘‘एत्तावता’’तिआदिमाह. ‘‘सिद्धे हि सत्यारम्भो अत्थन्तरविञ्ञापनाय वा होति, नियमाय वा’’ति इमिना पुनारम्भवचनेन अनूनं परिपुण्णं परिदीपितत्थभावं दस्सेति. एत्तावताति परिच्छेदत्थे निपातो, एत्तकेन वचनक्कमेनाति अत्थो. एतं वा परिमाणं यस्साति एत्तावं, तेन, एतपरिमाणवता सद्दत्थक्कमेनाति अत्थो. ‘‘सद्दे हि वुत्ते तदत्थोपि वुत्तोयेव नामा’’ति वदन्ति. वुत्तो संवण्णितो अत्थो यस्साति वुत्तत्था.

एत्थाति एतिस्सा गाथाय. एवं अत्थो, विनिच्छयोति वा सेसो. तीसु पिटकेसूति एत्थ ‘‘एकेकस्मि’’न्ति अधिकारतो, पकरणतो वा वेदितब्बं. ‘‘एकमेकस्मिञ्चेत्था’’ति (दी. नि. अट्ठ. १.पठममहासङ्गीतिकथा) हि हेट्ठा वुत्तं. अथ वा वत्तिच्छानुपुब्बिकत्ता सद्दपटिपत्तिया निद्धारणमिध अवत्तुकामेन आधारोयेव वुत्तो. न चेत्थ चोदेतब्बं ‘‘तीसुयेव पिटकेसु तिविधो परियत्तिभेदो दट्ठब्बो सिया’’ति समुदायवसेन वुत्तस्सापि वाक्यस्स अवयवाधिप्पायसम्भवतो. दिस्सति हि अवयववाक्यनिप्फत्ति ‘‘ब्राह्मणादयो भुञ्जन्तू’’तिआदीसु, तस्मा अलमतिपपञ्चेन. यथा अत्थो न विरुज्झति, तथायेव गहेतब्बोति. एवं सब्बत्थ. परियत्तिभेदोति परियापुणनं परियत्ति. परियापुणनवाचको हेत्थ परियत्तिसद्दो, न पन पाळिपरियायो, तस्मा परियापुणनप्पकारोति अत्थो. अथ वा तीहि पकारेहि परियापुणितब्बा पाळियो एव ‘‘परियत्ती’’ति वुच्चन्ति. तथा चेव अभिधम्मट्ठकथाय सीहळगण्ठिपदे वुत्तन्ति वदन्ति. एवम्पि हि अलगद्दूपमापरियापुणनयोगतो ‘‘अलगद्दूपमा परियत्ती’’ति पाळिपि सक्का वत्तुं. एवञ्च कत्वा ‘‘दुग्गहिता उपारम्भादिहेतु परियापुटा अलगद्दूपमा’’ति परतो निद्देसवचनम्पि उपपन्नं होति. तत्थ हि पाळियेव ‘‘दुग्गहिता, परियापुटा’’ति च वत्तुं युत्ता.

अलगद्दो अलगद्दग्गहणं उपमा एतिस्साति अलगद्दूपमा. अलगद्दस्स गहणञ्हेत्थ अलगद्दसद्देन वुत्तन्ति दट्ठब्बं. आपूपिकोति एत्थ आपूप-सद्देन आपूपखादनं विय, वेणिकोति एत्थ वीणासद्देन वीणावादनग्गहणं विय च. अलगद्दग्गहणेन हि परियत्ति उपमीयति , न अलगद्देन. ‘‘अलगद्दग्गहणूपमा’’ति वा वत्तब्बे मज्झेपदलोपं कत्वा ‘‘अलगद्दूपमा’’ति वुत्तं ‘‘ओट्ठमुखो’’तिआदीसु विय. अलगद्दोति च आसीविसो वुच्चति. गदोति हि विसस्स नामं, तञ्च तस्स अलं परिपुण्णं अत्थि, तस्मा अलं परियत्तो परिपुण्णो गदो अस्साति अलगद्दो अनुनासिकलोपं, द-कारागमञ्च कत्वा, अलं वा जीवितहरणे समत्थो गदो यस्साति अलगद्दो वुत्तनयेन. वट्टदुक्खतो निस्सरणं अत्थो पयोजनमेतिस्साति निस्सरणत्था. भण्डागारे नियुत्तो भण्डागारिको, राजरतनानुपालको, सो वियाति तथा, धम्मरतनानुपालको खीणासवो. अञ्ञमत्थमनपेक्खित्वा भण्डागारिकस्सेव सतो परियत्ति भण्डागारिकपरियत्ति.

दुग्गहिताति दुट्ठु गहिता. तदेव सरूपतो नियमेतुं ‘‘उपारम्भादिहेतु परियापुटा’’ति आह, उपारम्भइतिवादप्पमोक्खादिहेतु उग्गहिताति अत्थो. लाभसक्कारादिहेतु परियापुणनम्पि एत्थेव सङ्गहितन्ति दट्ठब्बं. वुत्तञ्हेतं अलगद्दसुत्तट्ठकथायं –

‘‘यो बुद्धवचनं उग्गहेत्वा ‘एवं चीवरादीनि वा लभिस्सामि, चतुपरिसमज्झे वा मं जानिस्सन्ती’ति लाभसक्कारहेतु परियापुणाति, तस्स सा परियत्ति अलगद्दपरियत्ति नाम. एवं परियापुणनतो हि बुद्धवचनं अपरियापुणित्वा निद्दोक्कमनं वरतर’’न्ति (म. नि. अट्ठ. २.२३९).

ननु च अलगद्दग्गहणूपमा परियत्ति ‘‘अलगद्दूपमा’’ति वुच्चति, एवञ्च सति सुग्गहितापि परियत्ति ‘‘अलगद्दूपमा’’ति वत्तुं वट्टति तत्थापि अलगद्दग्गहणस्स उपमाभावेन पाळियं वुत्तत्ता. वुत्तञ्हेतं –

‘‘सेय्यथापि, भिक्खवे, पुरिसो अलगद्दत्थिको अलगद्दगवेसी अलगद्दपरियेसनं चरमानो, सो पस्सेय्य महन्तं अलगद्दं, तमेनं अजपदेन दण्डेन सुनिग्गहितं निग्गण्हेय्य , अजपदेन दण्डेन सुनिग्गहितं निग्गहित्वा गीवाय सुग्गहितं गण्हेय्य. किञ्चापि सो भिक्खवे, अलगद्दो तस्स पुरिसस्स हत्थं वा बाहं वा अञ्ञतरं वा अङ्गपच्चङ्गं भोगेहि पलिवेठेय्य . अथ खो सो नेव ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं. तं किस्स हेतु, सुग्गहितत्ता भिक्खवे, अलगद्दस्स. एवमेव खो भिक्खवे, इधेकच्चे कुलपुत्ता धम्मं परियापुणन्ति सुत्तं गेय्य’’न्तिआदि (म. नि. १.२३९).

तस्मा इध दुग्गहिता एव परियत्ति अलगद्दूपमाति अयं विसेसो कुतो विञ्ञायति, येन दुग्गहिता उपारम्भादिहेतु परियापुटा ‘‘अलगद्दूपमा’’ति वुच्चतीति? सच्चमेतं, इदं पन पारिसेसञायेन वुत्तन्ति दट्ठब्बं. तथा हि निस्सरणत्थभण्डागारिकपरियत्तीनं विसुं गहितत्ता पारिसेसतो अलगद्दस्स दुग्गहणूपमायेव परियत्ति ‘‘अलगद्दूपमा’’ति विञ्ञायति. अलगद्दस्स सुग्गहणूपमा हि परियत्ति निस्सरणत्था वा होति, भण्डागारिकपरियत्ति वा. तस्मा सुवुत्तमेतं ‘‘दुग्गहिता…पे… परियत्ती’’ति. इदानि तमत्थं पाळिया साधेन्तो ‘‘यं सन्धाया’’तिआदिमाह. तत्थ न्ति यं परियत्तिदुग्गहणं. मज्झिमनिकाये मूलपण्णासके अलगद्दसुत्ते (म. नि. १.२३९) भगवता वुत्तं.

अलगद्दत्थिकोति आसीविसेन, आसीविसं वा अत्थिको, अलगद्दं गवेसति परियेसति सीलेनाति अलगद्दगवेसी. अलगद्दपरियेसनं चरमानोति आसीविसपरियेसनत्थं चरमानो. तदत्थे हेतं पच्चत्तवचनं, उपयोगवचनं वा, अलगद्दपरियेसनट्ठानं वा चरमानो. अलगद्दं परियेसन्ति एत्थाति हि अलगद्दपरियेसनं. तमेनन्ति तं अलगद्दं. भोगेति सरीरे. ‘‘भोगो तु फणिनो तनू’’ति हि वुत्तं. भुजीयति कुटिलं करीयतीति भोगो. तस्साति पुरिसस्स. हत्थे वा बाहाय वाति सम्बन्धो. मणिबन्धतो पट्ठाय याव अग्गनखा हत्थो. सद्धिं अग्गबाहाय अवसेसा बाहा, कत्थचि पन कप्परतो पट्ठाय याव अग्गनखा ‘‘हत्थो’’ति वुत्तं बाहाय विसुं अनागतत्ता. वुत्तलक्खणं हत्थञ्च बाहञ्च ठपेत्वा अवसेसं सरीरं अङ्गपच्चङ्गं. ततोनिदानन्ति तन्निदानं, तंकारणाति अत्थो. तं हत्थादीसु डंसनं निदानं कारणं एतस्साति ‘‘तन्निदान’’न्ति हि वत्तब्बे ‘‘ततोनिदान’’न्ति पुरिमपदे पच्चत्तत्थे निस्सक्कवचनं कत्वा, तस्स च लोपमकत्वा निद्देसो, हेत्वत्थे च पच्चत्तवचनं. कारणत्थे निपातपदमेतन्तिपि वदन्ति. अपिच ‘‘ततोनिदान’’न्ति एतं ‘‘मरणं वा मरणमत्तं वा दुक्ख’’न्ति एत्थ वुत्तनयेन विसेसनं. तंकिस्स हेतूति यं वुत्तं हत्थादीसु डंसनं, तन्निदानञ्च मरणादिउपगमनं , तं किस्स हेतु केन कारणेनाति चे? तस्स पुरिसस्स अलगद्दस्स दुग्गहितत्ता.

इधाति इमस्मिं सासने. मोघपुरिसाति गुणसाररहितताय तुच्छपुरिसा. धम्मन्ति पाळिधम्मं. परियापुणन्तीति उग्गण्हन्ति, सज्झायन्ति चेव वाचुग्गतं करोन्ता धारेन्ति चाति वुत्तं होति. ‘‘धम्म’’न्ति सामञ्ञतो वुत्तमेव सरूपेन दस्सेति ‘‘सुत्त’’न्तिआदिना. न हि सुत्तादिनवङ्गतो अञ्ञो धम्मो नाम अत्थि. तथा हि वुत्तं ‘‘तेसं धम्मान’’न्ति. अत्थन्ति चेत्थ सम्बन्धीनिद्देसो एसो, अत्थन्ति च यथाभूतं भासितत्थं, पयोजनत्थञ्च सामञ्ञनिद्देसेन, एकसेसनयेन वा वुत्तं. यञ्हि पदं सुतिसामञ्ञेन अनेकधा अत्थं दीपेति, तं सामञ्ञनिद्देसेन, एकसेसनयेन वाति सब्बत्थ वेदितब्बं. न उपपरिक्खन्तीति न परिग्गण्हन्ति न विचारेन्ति. इक्खसद्दस्स हि दस्सनङ्केसु इध दस्सनमेव अत्थो, तस्स च परिग्गण्हनचक्खुलोचनेसु परिग्गण्हनमेव, तञ्च विचारणा परियादानवसेन दुब्बिधेसु विचारणायेव, सा च वीमंसायेव, न विचारो, वीमंसा च नामेसा भासितत्थवीमंसा, पयोजनत्थवीमंसा चाति इध दुब्बिधाव अधिप्पेता, तासु ‘‘इमस्मिं ठाने सीलं कथितं, इमस्मिं समाधि, इमस्मिं पञ्ञा, मयञ्च तं पूरेस्सामा’’ति एवं भासितत्थवीमंसञ्चेव ‘‘सीलं समाधिस्स कारणं, समाधि विपस्सनाया’’तिआदिना पयोजनत्थवीमंसञ्च न करोन्तीति अत्थो. अनुपपरिक्खतन्ति अनुपपरिक्खन्तानं तेसं मोघपुरिसानं. न निज्झानक्खमन्तीति निज्झानं निस्सेसेन पेक्खनं पञ्ञं न खमन्ति. झे-सद्दो हि इध पेक्खनेयेव, न चिन्तनझापनेसु, तञ्च ञाणपेक्खनमेव, न चक्खुपेक्खनं, आरम्मणूपनिज्झानमेव वा, न लक्खणूपनिज्झानं, तस्मा पञ्ञाय दिस्वा रोचेत्वा गहेतब्बा न होन्तीति अधिप्पायो वेदितब्बो. निस्सेसेन झायते पेक्खतेति हि निज्झानं. सन्धिवसेन अनुस्वारलोपो निज्झानक्खमन्तीति, ‘‘निज्झानं खमन्ती’’तिपि पाठो, तेन इममत्थं दीपेति ‘‘तेसं पञ्ञाय अत्थस्स अनुपपरिक्खनतो ते धम्मा न उपट्ठहन्ति, इमस्मिं ठाने सीलं, समाधि, विपस्सना, मग्गो, वट्टं, विवट्ठं कथितन्ति एवं जानितुं न सक्का होन्ती’’ति.

उपारम्भानिसंसा चेवाति परेसं वादे दोसारोपनानिसंसा च हुत्वा. भुसो आरम्भनञ्हि परेसं वादे दोसारोपनं उपारम्भो, परियत्तिं निस्साय परवम्भनन्ति वुत्तं होति. तथा हेस ‘‘परवज्जानुपनयनलक्खणो’’ति वुत्तो. इति वादप्पमोक्खानिसंसा चाति इति एवं एताय परियत्तिया वादप्पमोक्खानिसंसा अत्तनो उपरि परेहि आरोपितस्स वादस्स निग्गहस्स अत्ततो, सकवादतो वा पमोक्खपयोजना च हुत्वा. इति सद्दो इदमत्थे, तेन ‘‘परियापुणन्ती’’ति एत्थ परियापुणनं परामसति. वदन्ति निग्गण्हन्ति एतेनाति वादो, दोसो, पमुच्चनं, पमुच्चापनं वा पमोक्खो, अत्तनो उपरि आरोपितस्स पमोक्खो आनिसंसो येसं तथा. आरोपितवादो हि ‘‘वादो’’ति वुत्तो यथा ‘‘देवेन दत्तो दत्तो’’ति. वादोति वा उपवादोनिन्दा यथावुत्तनयेनेव समासो. इदं वुत्तं होति – परेहि सकवादे दोसे आरोपिते, निन्दाय वा आरोपिताय तं दोसं, निन्दं वा एवञ्च एवञ्च मोचेस्सामाति इमिना च कारणेन परियापुणन्तीति. अथ वा सो सो वादो इति वादो इति-सद्दस्स सह विच्छाय त-सद्दत्थे पवत्तत्ता. इतिवादस पमोक्खो यथावुत्तनयेन, सो आनिसंसो येसं तथा, तं तं वादपमोचनानिसंसा हुत्वाति अत्थो. यस्स चत्थायाति यस्स च सीलादिपूरणस्स, मग्गफलनिब्बानभूतस्स वा अनुपादाविमोक्खस्स अत्थाय. अभेदेपि भेदवोहारो एसो यथा ‘‘पटिमाय सरीर’’न्ति, भेद्यभेदकं वा एतं यथा ‘‘कथिनस्सत्थाय आभतं दुस्स’’न्ति. ‘‘तञ्चस्स अत्थ’’न्ति हि वुत्तं. -सद्दो अवधारणे, तेन तदत्थाय एव परियापुणनं सम्भवति, नाञ्ञत्थायाति विनिच्छिनोति. धम्मं परियापुणन्तीति हि जातिआचारवसेन दुविधापि कुलपुत्ता ञायेन धम्मं परियापुणन्तीति अत्थो. तञ्चस्स अत्थं नानुभोन्तीति अस्स धम्मस्स सीलादिपूरणसङ्खातं, मग्गफलनिब्बानभूतं वा अनुपादाविमोक्खसङ्खातं अत्थं एते दुग्गहितगाहिनो नानुभोन्ति न विन्दन्तियेव.

अपरो नयो – यस्स उपारम्भस्स, इतिवादप्पमोक्खस्स वा अत्थाय ये मोघपुरिसा धम्मं परियापुणन्ति, ते परेहि ‘‘अयमत्थो न होती’’ति वुत्ते दुग्गहितत्तायेव ‘‘तदत्थोव होती’’ति पटिपादनक्खमा न होन्ति, तस्मा परस्स वादे उपारम्भं आरोपेतुं अत्तनो वादं पमोचेतुञ्च असक्कोन्तापि तं अत्थं नानुभोन्ति च न विन्दन्तियेवाति एवम्पेत्थ अत्थो दट्ठब्बो. इधापि हि च-सद्दो अवधारणत्थोव. ‘‘तेस’’न्तिआदीसु तेसं ते धम्मा दुग्गहितत्ता उपारम्भमानदब्बमक्खपलासादिहेतुभावेन दीघरत्तं अहिताय दुक्खाय संवत्तन्तीति अत्थो. दुग्गहिताति हि हेतुगब्भवचनं. तेनाह ‘‘दुग्गहितत्ता भिक्खवे, धम्मान’’न्ति (म. नि. १.२३८). एत्थ च कारणे फलवोहारवसेन ‘‘ते धम्मा अहिताय दुक्खाय संवत्तन्ती’ति वुत्तं यथा ‘‘घतमायु, दधि बल’’न्ति. तथा हि किञ्चापि न ते धम्मा अहिताय दुक्खाय संवत्तन्ति, तथापि वुत्तनयेन परियापुणन्तानं सज्झायनकाले, विवादकाले च तम्मूलकानं उपारम्भादीनं अनेकेसं अकुसलानं उप्पत्तिसम्भवतो ‘‘ते…पे… संवत्तन्ती’’ति वुच्चति. तं किस्स हेतूति एत्थ न्ति यथावुत्तस्सत्थस्स अननुभवनं, तेसञ्च धम्मानं अहिताय दुक्खाय संवत्तनं परामसति. किस्साति सामिवचनं हेत्वत्थे, तथा हेतूति पच्चत्तवचनञ्च.

यापनाति एत्थ किरिया पाळिवसेन वुत्तनयेन अत्थो वेदितब्बो. तत्थ किरियापक्खे या सुग्गहिताति अभेदेपि भेदवोहारो ‘‘चारिकं पक्कमति, चारिकं चरमानो’’तिआदीसु (दी. नि. १.२५४, ३००) विय. तदेवत्थं विवरति ‘‘सीलक्खन्धादी’’तिआदिना, आदिसद्देन चेत्थ समाधिविपस्सनादीनं सङ्गहो. यो हि बुद्धवचनं उग्गण्हित्वा सीलस्स आगतट्ठाने सीलं पूरेत्वा, समाधिनो आगतट्ठाने समाधिं गब्भं गण्हापेत्वा, विपस्सनाय आगतट्ठाने विपस्सनं पट्ठपेत्वा, मग्गफलानं आगतट्ठाने ‘‘मग्गं भावेस्सामि, फलं सच्छिकरिस्सामी’’ति उग्गण्हाति, तस्सेव सा परियत्ति निस्सरणत्था नाम होति. न्ति यं परियत्तिसुग्गहणं. वुत्तं अलगद्दसुत्ते. दीघरत्तं हिताय सुखाय संवत्तन्तीति सीलादीनं आगतट्ठाने सीलादीनि पूरेन्तानम्पि अरहत्तं पत्वा परिसमज्झे धम्मं देसेत्वा धम्मदेसनाय पसन्नेहि उपनीते चत्तारो पच्चये परिभुञ्जन्तानम्पि परेसं वादे सहधम्मेन उपारम्भं आरोपेन्तानम्पि सकवादतो परेहि आरोपितदोसं परिहरन्तानम्पि दीघरत्तं हिताय सुखाय संवत्तन्तीति अत्थो. तथा हि न केवलं सुग्गहितपरियत्तिं निस्साय मग्गभावनाफलसच्छिकिरियादीनियेव, अपि तु परवादनिग्गहसकवादपतिट्ठापनानिपि इज्झन्ति. तथा च वुत्तं परिनिब्बानसुत्ता दीसु ‘‘उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्सन्ती’’तिआदि (दी. नि. २.६८).

यंपनाति एत्थापि वुत्तनयेन दुविधेन अत्थो. दुक्खपरिजानेन परिञ्ञातक्खन्धो. समुदयप्पहानेन पहीनकिलेसो. पटिविद्धारहत्तफलताय पटिविद्धाकुप्पो.अकुप्पन्ति च अरहत्तफलस्सेतं नाम. सतिपि हि चत्तुन्नं मग्गानं, चतुन्नञ्च फलानं अविनस्सनभावे सत्तन्नं सेक्खानं सकसकनामपरिच्चागेन उपरूपरि नामन्तरप्पत्तितो तेसं मग्गफलाति ‘‘अकुप्पामि’’ति न वुच्चन्ति. अरहा पन सब्बदापि अरहायेव नामाति तस्सेव फलं पुग्गलनामवसेन ‘‘अकुप्प’’न्ति वुत्तं, इमिना च इममत्थं दस्सेति ‘‘खीणासवस्सेव परियत्ति भण्डागारिकपरियत्ति नामा’’ति. तस्स हि अपरिञ्ञातं, अप्पहीनं अभावितं, असच्छिकतं वा नत्थि, तस्मा सो बुद्धवचनं परियापुणन्तोपि तन्तिधारको पवेणीपालको वंसानुरक्खकोव हुत्वा परियापुणाति, तेनेवाह ‘‘पवेणीपालनत्थाया’’तिआदि. पवेणी चेत्थ धम्मसन्तति धम्मस्स अविच्छेदेन पवत्ति. बुद्धस्स भगवतो वंसोति च यथावुत्तपवेणीयेव.

ननु च यदि पवेणीपालनत्थाय बुद्धवचनस्स परियापुणनं भण्डागारिकपरियत्ति, अथ कस्मा ‘‘खीणासवो’’ति विसेसेत्वा वुत्तं. एकच्चस्स हि पुथुज्जनस्सापि अयं नयो लब्भति. तथा हि एकच्चो पुथुज्जनो भिक्खु छातकभयादिना गन्थधुरेसु एकस्मिं ठाने वसितुमसक्कोन्तेसु सयं भिक्खाचारेन अतिकिलममानो ‘‘अतिमधुरं बुद्धवचनं मा नस्सतु, तन्तिं धारेस्सामि, वंसं ठपेस्सामि, पवेणिं पालेस्सामी’’ति परियापुणाति. तस्मा तस्सापि परियत्ति भण्डागारिकपरियत्ति नाम कस्मा न होतीति? वुच्चते – एवं सन्तेपि हि पुथुज्जनस्स परियत्ति भण्डागारिकपरियत्ति नाम न होति. किञ्चापि हि पुथुज्जनो ‘‘पवेणिं पालेस्सामी’’ति अज्झासयेन परियापुणाति, अत्तनो पन भवकन्तारतो अवितिण्णत्ता तस्स सा परियत्ति निस्सरणत्थायेव नाम होति, तस्मा पुथुज्जनस्स परियत्ति अलगद्दुपमा वा होति, निस्सरणत्था वा. सत्तन्नं सेक्खानं निस्सरणत्थाव. खीणासवानं भण्डागारिकपरियत्तियेवाति वेदितब्बं. खीणासवो हि भण्डागारिक सदिसत्ता ‘‘भण्डागारिको’’ति वुच्चति. यथा हि भण्डागारिको अलङ्कारभण्डं पटिसामेत्वा पसाधनकाले तदुपियं अलङ्कारभण्डं रञ्ञो उपनामेत्वा तं अलङ्करोति, एवं खीणासवोपि धम्मरतनभण्डं सम्पटिच्छित्वा मोक्खाधिगमाय भब्बरूपे सहेतुके सत्ते पस्सित्वा तदनुरूपं धम्मदेसनं वड्ढेत्वा मग्गङ्गबोज्झङ्गादिसङ्खातेन लोकुत्तरेन अलङ्कारेन अलङ्करोतीति.

एवं तिस्सो परियत्तियो विभजित्वा इदानि तीसुपि पिटकेसु यथारहं सम्पत्तिविपत्तियो निद्धारेत्वा विभजन्तो ‘‘विनये पना’’तिआदिमाह. ‘‘सीलसम्पदं निस्साय तिस्सो विज्जा पापुणाती’’तिआदीसु यस्मा सीलं विसुज्झमानं सतिसम्पजञ्ञबलेन, कम्मस्सकताञाणबलेन च संकिलेसमलतो विसुज्झति, पारिपूरिञ्च गच्छति, तस्मा सीलसम्पदा सिज्झमाना उपनिस्सयसम्पत्तिभावेन सतिबलं, ञाणबलञ्च पच्चुपट्ठपेतीति तस्सा विज्जत्तयूपनिस्सयता वेदितब्बा सभागहेतुसम्पादनतो. सतिबलेन हि पुब्बेनिवासविज्जासिद्धि. सम्पजञ्ञबलेन सब्बकिच्चेसु सुदिट्ठकारितापरिचयेन चुतूपपातञाणानुबद्धाय दुतियविज्जाय सिद्धि. वीतिक्कमाभावेन संकिलेसप्पहानसब्भावतो विवट्टूपनिस्सयतावसेन अज्झासयसुद्धिया ततियविज्जासिद्धि. पुरेतरसिद्धानं समाधिपञ्ञानं पारिपूरिं विना सीलस्स आसवक्खयञाणूपनिस्सयता सुक्खविपस्सकखीणासवेहि दीपेतब्बा. ‘‘समाहितो यथाभूतं पजानाती’’ति (सं. नि. ३.५; ५.१०७१; नेत्ति. ४०; मि. प. १४) वचनतो समाधिसम्पदा छळभिञ्ञताय उपनिस्सयो. ‘‘योगा वे जायते भूरी’’ति (ध. प. २८२) वचनतो पुब्बयोगेन गरुवासदेसभासाकोसल्लउग्गहणपरिपुच्छादीहि च परिभाविता पञ्ञासम्पदा पटिसम्भिदाप्पभेदस्स उपनिस्सयो. एत्थ च ‘‘सीलसम्पदं निस्साया’’ति वुत्तत्ता यस्स समाधिविजम्भनभूता अनवसेसा छ अभिञ्ञा न इज्झन्ति, तस्स उक्कट्ठपरिच्छेदवसेन न समाधिसम्पदा अत्थीति सतिपि विज्जानं अभिञ्ञेकदेसभावे सीलसम्पदासमुदागता एव तिस्सो विज्जा गहिता, यथा च पञ्ञासम्पदासमुदागता चतस्सो पटिसम्भिदा उपनिस्सयसम्पन्नस्स मग्गेनेव इज्झन्ति मग्गक्खणेयेव तासं पटिलद्धत्ता. एवं सीलसम्पदासमुदागता तिस्सो विज्जा, समाधिसम्पदासमुदागता च छ अभिञ्ञा उपनिस्सयसम्पन्नस्स मग्गेनेव इज्झन्तीति मग्गाधिगमेनेव तासं अधिगमो वेदितब्बो. पच्चेकबुद्धानं, सम्मासम्बुद्धानञ्च पच्चेकबोधिसम्मासम्बोधिसमधिगमसदिसा हि इमेसं अरियानं इमे विसेसाधिगमाति.

तासंयेवच तत्थ पभेदवचनतोति एत्थ ‘‘तासंयेवा’’ति अवधारणं पापुणितब्बानं छळभिञ्ञाचतुपटिसम्भिदानं विनये पभेदवचनाभावं सन्धाय वुत्तं. वेरञ्जकण्डे (पारा. १२) हि तिस्सो विज्जाव विभत्ताति. सद्देन समुच्चिननञ्च तासं एत्थ एकदेसवचनं सन्धाय वुत्तं अभिञ्ञापटिसम्भिदानम्पि एकदेसानं तत्थ वुत्तत्ता. दुतिये ‘‘तासंयेवा’’ति अवधारणं चतस्सो पटिसम्भिदा अपेक्खित्वा कतं, न तिस्सो विज्जा. ता हि छसु अभिञ्ञासु अन्तोगधत्ता सुत्ते विभत्तायेवाति. च-सद्देन च पटिसम्भिदानमेकदेसवचनं समुच्चिनोति. ततिये ‘‘तासञ्चा’’ति च-सद्देन सेसानम्पि तत्थ अत्थिभावं दीपेति. अभिधम्मे हि तिस्सो विज्जा, छ अभिञ्ञा, चतस्सो च पटिसम्भिदा वुत्तायेव. पटिसम्भिदानं पन अञ्ञत्थ पभेदवचनाभावं, तत्थेव च सम्मा विभत्तभावं दीपेतुकामो हेट्ठा वुत्तनयेन अवधारणमकत्वा ‘‘तत्थेवा’’ति परिवत्तेत्वा अवधारणं ठपेति. ‘‘अभिधम्मे पन तिस्सो विज्जा, छ अभिञ्ञा, चतस्सो च पटिसम्भिदा अञ्ञे च सम्मप्पधानादयो गुणविसेसा विभत्ता. किञ्चापि विभत्ता, विसेसतो पन पञ्ञाजातिकत्ता चतस्सोव पटिसम्भिदा पापुणातीति दस्सनत्थं ‘तासञ्च तत्थेवा’ति अवधारणविपल्लासो कतो’’ति वजिरबुद्धित्थेरो. ‘‘एव’’न्तिआदि निगमनं.

सुखो सम्फस्सो एतेसन्ति सुखसम्फस्सानि, अनुञ्ञातानियेव तादिसानि अत्थरणपावुरणादीनि, तेसं फस्ससामञ्ञतो सुखो वा सम्फस्सो तथा, अनुञ्ञातो सो येसन्ति अनुञ्ञातसुखसम्फस्सानि, तादिसानि अत्थरणपावुरणादीनि तेसं फस्सेन समानताय. उपादिन्नकफस्सो इत्थिफस्सो, मेथुनधम्मोयेव. वुत्तं अरिट्ठेन नाम गद्धबाधिपुब्बेन भिक्खुना (म. नि. २३४; पाचि. ४१७). सो हि बहुस्सुतो धम्मकथिको कम्मकिलेसविपाकउपवादआणावीतिक्कमवसेन पञ्चविधेसु अन्तरायिकेसु आणावीतिक्कमन्तरायिकं न जानाति, सेसन्तरायिकेयेव जानाति, तस्मा सो रहोगतो एवं चिन्तेसि ‘‘इमे अगारिका पञ्च कामगुणे परिभुञ्जन्ता सोतापन्नापि सकदागामिनोपि अनागामिनोपि होन्ति, भिक्खूपि मनापिकानि चक्खुविञ्ञेय्यानि रूपानि पस्सन्ति …पे… कायविञ्ञेय्ये फोट्ठब्बे फुसन्ति, मुदुकानि अत्थरणपावुरणानि परिभुञ्जन्ति, एतं सब्बम्पि वट्टति, कस्मा इत्थीनंयेव रूपसद्दगन्धरसफोट्ठब्बा न वट्टन्ति, एतेपि वट्टन्तियेवा’’ति अनवज्जेन पच्चयपरिभोगरसेन सावज्जं कामगुणपरिभोगरसं संसन्दित्वा सछन्दरागपरिभोगञ्च निच्छन्दरागपरिभोगञ्च एकं कत्वा थुल्लवाकेहि सद्धिं अतिसुखुमसुत्तं घटेन्तो विय, सासपेन सद्धिं सिनेरुनो सदिसतं उपसंहरन्तो विय च पापकं दिट्ठिगतं उप्पादेत्वा ‘‘किं भगवता महासमुद्दं बन्धन्तेन विय महता उस्साहेन पठमपाराजिकं पञ्ञत्तं, नत्थि एत्थ दोसो’’ति सब्बञ्ञुतञ्ञाणेन सद्धिं पटिविरुज्झन्तो वेसारज्जञाणं पटिबाहन्तो अरियमग्गे खाणुकण्टकादीनि पक्खिपन्तो ‘‘मेथुनधम्मे दोसो नत्थी’’ति जिनचक्के पहारमदासि, तेनाह ‘‘तथाह’’न्तिआदि.

अनतिक्कमनत्थेन अन्तराये नियुत्ता, अन्तरायं वा फलं अरहन्ति, अन्तरायस्स वा करणसीलाति अन्तरायिका, सग्गमोक्खानं अन्तरायकराति वुत्तं होति. ते च कम्मकिलेसविपाकउपवादआणावीतिक्कमवसेन पञ्चविधा. वित्थारो अरिट्ठसिक्खापदवण्णनादीसु (पाचि. अट्ठ. ४१७) गहेतब्बो. अयं पनेत्थ पदत्थसम्बन्धो – ये इमे धम्मा अन्तरायिका इति भगवता वुत्ता देसिता चेव पञ्ञत्ता च, ते धम्मे पटिसेवतो पटिसेवन्तस्स यथा येन पकारेन ते धम्मा अन्तरायाय सग्गमोक्खानं अन्तरायकरणत्थं नालं समत्था न होन्ति, तथा तेन पकारेन अहं भगवता देसितं धम्मं आजानामीति. ततो दुस्सीलभावं पापुणातीति ततो अनवज्जसञ्ञिभावहेतुतो वीतिक्कमित्वा दुस्सीलभावं पापुणाति.

चत्तारो…पे…आदीसूति एत्थ आदि-सद्देन –

‘‘चत्तारोमे भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? अत्तहिताय पटिपन्नो नो परहिताय, परहिताय पटिपन्नो नो अत्तहिताय, नेवत्तहिताय पटिपन्नो नो परहिताय, अत्तहिताय चेव पटिपन्नो परहिताय च…पे… इमे खो भिक्खवे…पे… लोकस्मि’’न्ति (अ. नि. ४.९६) –

एवमादिना पुग्गलदेसनापटिसञ्ञुत्तसुत्तन्तपाळिं निदस्सेति. अधिप्पायन्ति ‘‘अयं पुग्गलदेसनावोहारवसेन, न परमत्थतो’’ति एवं भगवतो अधिप्पायं. वुत्तञ्हि –

‘‘दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो;

सम्मुतिं परमत्थञ्च, ततियं नूपलब्भति.

सङ्केतवचनं सच्चं, लोकसम्मुतिकारणा;

परमत्थवचनं सच्चं, धम्मानं भूतकारणा.

तस्मा वोहारकुसलस्स, लोकनाथस्स सत्थुनो;

सम्मुतिं वोहरन्तस्स, मुसावादो न जायती’’ति. (म. नि. अट्ठ. १.५७; अ. नि. अट्ठ. १.१.१७०; इतिवु. अट्ठ. २४);

न हि लोकसम्मुतिं बुद्धा भगवन्तो विजहन्ति, लोकसमञ्ञाय लोकनिरुत्तिया लोकाभिलापे ठितायेव धम्मं देसेन्ति. अपिच ‘‘हिरोत्तप्पदीपनत्थं, कम्मस्सकतादीपनत्थ’’न्ति (म. नि. अट्ठ. १.५७; अ. नि. अट्ठ. १.१.२०२; इतिवु. अट्ठ. २४; कथा. अनुटी. १) एवमादीहिपि अट्ठहि कारणेहि भगवा पुग्गलकथं कथेती’’ति एवं अधिप्पायमजानन्तो. अयमत्थो उपरि आवि भविस्सति. दुग्गहितं गण्हातीति ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा तदेविदं विञ्ञाणं सन्धावति संसरति अनञ्ञ’’न्तिआदिना (म. नि. १.१४४) दुग्गहितं कत्वा गण्हाति, विपरीतं गण्हातीति वुत्तं होति. दुग्गहितन्ति हि भावनपुंसकनिद्देसो किरियायविसेसनभावेन नपुंसकलिङ्गेन निद्दिसितब्बत्ता. अयञ्हि भावनपुंसकपदस्स पकति, यदिदं नपुंसकलिङ्गेन निद्दिसितब्बत्ता, भावप्पट्ठानता, सकम्माकम्मकिरियानुयोगं पच्चत्तोपयोगवचनता च. तेन वुत्तं ‘‘दुग्गहितं कत्वा’’ति. न्ति दुग्गहितगाहं. मज्झिमनिकाये मूलपण्णासके महातण्हासङ्खयसुत्ते (म. नि. १.१४४) तथावादीनं साधिनामकं केवट्टपुत्तं भिक्खुं आरब्भ भगवता वुत्तं. अत्तना दुग्गहितेन धम्मेनाति पाठसेसो, मिच्छासभावेनाति अत्थो. अथ वा दुग्गहणं दुग्गहितं, अत्तनाति च सामिअत्थे करणवचनं, विभत्तियन्तपतिरूपकं वा अब्ययपदं, तस्मा अत्तनो दुग्गहणेन विपरीतगाहेनाति अत्थो. अब्भाचिक्खतीति अब्भक्खानं करोति. अत्तनो कुसलमूलानि खनन्तो अत्तानं खनति नाम. ततोति दुग्गहितभावहेतुतो.

धम्मचिन्तन्ति धम्मसभावविचारं. अतिधावन्तोति ठातब्बमरियादायं अट्ठत्वा ‘‘चित्तुप्पादमत्तेनपि दानं होति, सयमेव चित्तं अत्तनो आरम्मणं होति, सब्बम्पि चित्तं सभावधम्मारम्मणमेव होती’’ति च एवमादिना अतिक्कमित्वा पवत्तयमानो. चिन्तेतुमसक्कुणेय्यानि , अनरहरूपानि वा अचिन्तेय्यानि नाम, तानि दस्सेन्तो ‘‘वुत्तञ्हेत’’न्तिआदिमाह. तत्थ अचिन्तेय्यानीति तेसं सभावदस्सनं. चिन्तेतब्बानीति तत्थ कत्तब्बकिच्चदस्सनं. ‘‘यानी’’तिआदि तस्स हेतुदस्सनं. यानि चिन्तेन्तो उम्मादस्स चित्तक्खेपस्स, विघातस्स विहेसस्स च भागी अस्स, अचिन्तेय्यानि इमानि चत्तारि न चिन्तेतब्बानि, इमानि वा चत्तारि अचिन्तेय्यानि नाम न चिन्तेतब्बानि, यानि वा…पे… अस्स, तस्मा न चिन्तेतब्बानि अचिन्तेतब्बभूतानि इमानि चत्तारि अचिन्तेय्यानि नामाति योजना. इति-सद्देन पन –

‘‘कतमानि चत्तारि? बुद्धानं भिक्खवे बुद्धविसयो अचिन्तेय्यो न चिन्तेतब्बो, यं चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स. झायिस्स भिक्खवे झानविसयो अचिन्तेय्यो…पे… कम्मविपाको भिक्खवे अचिन्तेय्यो…पे… लोकचिन्ता भिक्खवे अचिन्तेय्या…पे… इमानि…पे… अस्सा’’ति (अ. नि. ४.७७) –

चतुरङ्गुत्तरे वुत्तं अचिन्तेय्यसुत्तं आदिं कत्वा सब्बं अचिन्तेय्यभावदीपकं पाळिं सङ्गण्हाति. कामं अचिन्तेय्यानि छ असाधारणञाणादीनि, तानि पन अनुस्सरन्तस्स कुसलुप्पत्तिहेतुभावतो चिन्तेतब्बानि, इमानि पन एवं न होन्ति अफलभावतो, तस्मा न चिन्तेतब्बानि. ‘‘दुस्सील्य…पे… पभेद’’न्ति इमिना विपत्तिं सरूपतो दस्सेति. ‘‘कथं? पिटकवसेना’’तिआदिवचनसम्बज्झनेन पुब्बापरसम्बन्धं दस्सेन्तो ‘‘एवं नानप्पकारतो’’तिआदिमाह. पुब्बापरसम्बन्धविरहितञ्हि वचनं ब्याकुलं. सोतूनञ्च अत्थविञ्ञापकं न होति, पुब्बापरञ्ञूनमेव च तथाविचारितवचनं विसयो. यथाह –

‘‘पुब्बापरञ्ञू अत्थञ्ञू, निरुत्तिपदकोविदो;

सुग्गहीतञ्च गण्हाति, अत्थञ्चो’ पपरिक्खती’’ति. (थेरगा. १०३१);

तेसन्ति पिटकानं. एतन्ति बुद्धवचनं.

सीलक्खन्धवग्गमहावग्गपाथिकवग्गसङ्खातेहि तीहि वग्गेहि सङ्गहो एतेसन्ति तिवग्गसङ्गहानि. गाथाय पन यस्स निकायस्स सुत्तगणनतो चतुत्तिंसेव सुत्तन्ता. वग्गसङ्गहवसेन तयो वग्गा अस्स सङ्गहस्साति तिवग्गो सङ्गहो. पठमो एस निकायो दीघनिकायोति अनुलोमिको अपच्चनीको, अत्थानुलोमनतो अत्थानुलोमनामिको वा, अन्वत्थनामोति अत्थो. तत्थ ‘‘तिवग्गो सङ्गहो’’ति एतं ‘‘यस्सा’’ति अन्तरिकेपि समासोयेव होति, न वाक्यन्ति दट्ठब्बं ‘‘नवं पन भिक्खुना चीवरलाभेना’’ति (पाचि. ३६८) एत्थ ‘‘नवंचीवरलाभेना’’ति पदं विय. तथा हि अट्ठकथाचरिया वण्णयन्ति ‘‘अलब्भीति लभो, लभो एव लाभो. किं अलब्भि? चीवरं. कीदिसं? नवं, इति ‘नवचीवरलाभेना’ति वत्तब्बे अनुनासिकलोपं अकत्वा ‘नवंचीवरलाभेना’ति वुत्तं, पटिलद्धनवचीवरेनाति अत्थो. मज्झे ठितपदद्वये पनाति निपातो. भिक्खुनाति येन लद्धं, तस्स निदस्सन’’न्ति (पाचि. अट्ठ. ३६८). इधापि सद्दतो, अत्थतो च वाक्ये युत्तियाअभावतो समासोयेव सम्भवति. ‘‘तिवग्गो’’ति पदञ्हि ‘‘सङ्गहो’’ति एत्थ यदि करणं, एवं सति करणवचनन्तमेव सिया. यदि च पदद्वयमेतं तुल्याधिकरणं, तथा च सति नपुंसकलिङ्गमेव सिया ‘‘तिलोक’’न्तिआदिपदं विय. तथा ‘‘तिवग्गो’’ति एतस्स ‘‘सङ्गहो’’ति पदमन्तरेन अञ्ञत्थासम्बन्धो न सम्भवति, तत्थ च तादिसेन वाक्येन सम्बज्झनं न युत्तं, तस्मा समानेपि पदन्तरन्तरिके सद्दत्थाविरोधभावोयेव समासताकारणन्ति समासो एव युत्तो. तयो वग्गा अस्स सङ्गहस्साति हि तिवग्गोसङ्गहो अकारस्स ओकारादेसं, ओकारागमं वा कत्वा यथा ‘‘सत्ताहपरिनिब्बुतो, अचिरपक्कन्तो, मासजातो’’तिआदि, अस्स सङ्गहस्साति च सङ्गहितस्स अस्स निकायस्साति अत्थो. अपरे पन ‘‘तयो वग्गा यस्साति कत्वा ‘सङ्गहो’ति पदेन तुल्याधिकरणमेव सम्भवति, सङ्गहोति च गणना. टीकाचरियेहि (सारत्थ. टी. १.पठममहासङ्गीतिकथावण्णना) पन ‘तयो वग्गा अस्स सङ्गहस्सा’ति पदद्वयस्स तुल्याधिकरणतायेव दस्सिता’’ति वदन्ति, तदयुत्तमेव सङ्ख्यासङ्ख्येय्यानं मिस्सकत्ता, अपाकटत्ता च.

अत्थानुलोमिकत्तं विभावेतुमाह ‘‘कस्मा’’तिआदि. गुणोपचारेन, तद्धितवसेन वा दीघ-सद्देन दीघप्पमाणानि सुत्तानियेव गहितानि , निकायसद्दो च रुळ्हिवसेन समूहनिवासत्थेसु वत्ततीति दस्सेति ‘‘दीघप्पमाणान’’न्तिआदिना. सङ्केतसिद्धत्ता वचनीयवाचकानं पयोगतो तदत्थेसु तस्स सङ्केतसिद्धतं ञापेन्तो ‘‘नाह’’न्तिआदिमाह. एकनिकायम्पीति एकसमूहम्पि. एवं चित्तन्ति एवं विचित्तं. यथयिदन्ति यथा इमे तिरच्छानगता पाणा. पोणिका, चिक्खल्लिका च खत्तिया, तेसं निवासो ‘‘पोणिकनिकायो चिक्खल्लिकनिकायो’’ति वुच्चति. एत्थाति निकायसद्दस्स समूहनिवासानं वाचकभावे. साधकानीति अधिप्पेतस्सत्थस्स साधनतो उदाहरणानि वुच्चन्ति. ‘‘समानीतानी’’ति पाठसेसेन चेतस्स सम्बन्धो, सक्खीनि वा यथावुत्तनयेन साधकानि. यञ्हि निद्धारेत्वा अधिप्पेतत्थं साधेन्ति , तं ‘‘सक्खी’’ति वदन्ति. तथा हि मनोरथपूरणियं वुत्तं ‘‘पञ्चगरुजातकं (जा. १.१.१३२) पन सक्खिभावत्थाय आहरित्वा कथेतब्ब’’न्ति (अ. नि. अट्ठ. १.१.५) सासनतोति सासनपयोगतो, सासने वा. लोकतोति लोकियपयोगतो, लोके वा. इदं पन पिटकत्तये न विज्जति, तस्मा एवं वुत्तन्ति वदन्ति. एत्थ च पठममुदाहरणं सासनतो साधकवचनं, दुतियं लोकतोति दट्ठब्बं.

मूलपरियाय वग्गादिवसेन पञ्चदसवग्गसङ्गहानि. अड्ढेन दुतियं दियड्ढं, तदेव सतं, एकसतं, पञ्ञास च सुत्तानीति वुत्तं होति. यत्थाति यस्मिं निकाये. पञ्चदसवग्गपरिग्गहोति पञ्चदसहि वग्गेहि परिग्गहितो सङ्गहितो.

संयुज्जन्ति एत्थाति संयुत्तं, केसं संयुत्तं? सुत्तवग्गानं. यथा हि ब्यञ्जनसमुदाये पदं, पदसमुदाये च वाक्यं, वाक्यसमुदाये सुत्तं, सुत्तसमुदाये वग्गोति समञ्ञा, एवं वग्गसमुदाये संयुत्तसमञ्ञा. देवताय पुच्छितेन कथितसुत्तवग्गादीनं संयुत्तत्ता देवतासंयुत्तादिभावो (सं. नि. १.१), तेनाह ‘‘देवतासंयुत्तादिवसेना’’तिआदि. ‘‘सुत्तन्तानं सहस्सानि सत्त सुत्तसतानि चा’’ति पाठे सुत्तन्तानं सत्त सहस्सानि, सत्त सुत्तसतानि चाति योजेतब्बं. ‘‘सत्त सुत्तसहस्सानि, सत्त सुत्तसतानि चा’’तिपि पाठो. संयुत्तसङ्गहोति संयुत्तनिकायस्स सङ्गहो गणना.

एकेकेहि अङ्गेहि उपरूपरि उत्तरो अधिको एत्थाति अङ्गुत्तरोति आह ‘‘एकेकअङ्गातिरेकवसेना’’तिआदि. तत्थ हि एकेकतो पट्ठाय याव एकादस अङ्गानि कथितानि. अङ्गन्ति च धम्मकोट्ठासो.

पुब्बेति सुत्तन्तपिटकनिद्देसे. वुत्तमेव पकारन्तरेन सङ्खिपित्वा अविसेसेत्वा दस्सेतुं ‘‘ठपेत्वा’’तिआदि वुत्तं. ‘‘सकलं विनयपिटक’’न्तिआदिना वुत्तमेव हि इमिना पकारन्तरेन सङ्खिपित्वा दस्सेति. अपिच यथावुत्ततो अवसिट्ठं यं किञ्चि भगवता दिन्ननये ठत्वा देसितं, भगवता च अनुमोदितं नेत्तिपेटकोपदेसादिकं, तं सब्बम्पि एत्थेव परियापन्नन्ति अनवसेसपरियादानवसेन दस्सेतुं एवं वुत्तन्तिपि दट्ठब्बं. सिद्धेपि हि सति आरम्भो अत्थन्तरविञ्ञापनाय वा होति, नियमाय वाति. एत्थ च यथा ‘‘दीघप्पमाणान’’न्तिआदि वुत्तं, एवं ‘‘खुद्दकप्पमाणान’’न्तिआदिमवत्वा सरूपस्सेव कथनं विनयाभिधम्मादीनं दीघप्पमाणानम्पि तदन्तोगधतायाति दट्ठब्बं, तेन च विञ्ञायति ‘‘न सब्बत्थ खुद्दकपरियापन्नेसु तस्स अन्वत्थसमञ्ञता, दीघनिकायादिसभावविपरीतभावसामञ्ञेन पन कत्थचि तब्बोहारता’’ति. तदञ्ञन्ति तेहि चतूहि निकायेहि अञ्ञं, अवसेसन्ति अत्थो.

नवप्पभेदन्ति एत्थ कथं पनेतं नवप्पभेदं होति. तथा हि नवहि अङ्गेहि ववत्थितेहि अञ्ञमञ्ञसङ्कररहितेहि भवितब्बं, तथा च सति असुत्तसभावानेव गेय्यङ्गादीनि सियुं, अथ सुत्तसभावानेव गेय्यङ्गादीनि, एवं सति सुत्तन्ति विसुं सुत्तङ्गमेव न सिया, एवं सन्ते अट्ठङ्गं सासनन्ति आपज्जति. अपिच ‘‘सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरण’’न्ति (दी. नि. अट्ठ., पारा. अट्ठ. पठममहासङ्गीतिकथा) अट्ठकथायं वुत्तं. सुत्तञ्च नाम सगाथकं वा सिया, निग्गाथकं वा, तस्मा अङ्गद्वयेनेव तदुभयं सङ्गहितन्ति तदुभयविनिमुत्तं सुत्तं उदानादिविसेससञ्ञारहितं नत्थि, यं सुत्तङ्गं सिया, अथापि कथञ्चि विसुं सुत्तङ्गं सिया, मङ्गलसुत्तादीनं (खु. पा. १; सु. नि. २६१) सुत्तङ्गसङ्गहो न सिया गाथाभावतो धम्मपदादीनं विय. गेय्यङ्गसङ्गहो वा सिया सगाथकत्ता सगाथावग्गस्स विय. तथा उभतोविभङ्गादीसु सगाथकप्पदेसानन्ति? वुच्चते –

सुत्तन्ति सामञ्ञविधि, विसेसविधयो परे;

सनिमित्ता निरुळ्हत्ता, सहताञ्ञेन नाञ्ञतो. (दी. नि. टी. १.पठममहासङ्गीतिकथा);

यथावुत्तस्स दोसस्स, नत्थि एत्थावगाहणं;

तस्मा असङ्करंयेव, नवङ्गं सत्थुसासनं. (सारत्थ. टी. १.पठममहासङ्गीतिकथा);

सब्बस्सापि हि बुद्धवचनस्स सुत्तन्ति अयं सामञ्ञविधि. तथा हि ‘‘एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्नं, (पाचि. अट्ठ. ६५५, १२४२) सावत्थिया सुत्तविभङ्गे, (चूळव. ४५६) सकवादे पञ्च सुत्तसतानी’’तिआदि (ध. स. अट्ठ. निदानकथा) वचनतो विनयाभिधम्मपरियत्ति विसेसेसुपि सुत्तवोहारो दिस्सति. तेनेव च आयस्मा महाकच्चायनो नेत्तियं आह ‘‘नवविधसुत्तन्तपरियेट्ठी’’ति (नेत्ति. सङ्गहवारवण्णना) तत्थ हि सुत्तादिवसेन नवङ्गस्स सासनस्स परियेट्ठि परियेसना अत्थविचारणा ‘‘नवविध सुत्तन्तपरियेट्ठी’’ति वुत्ता. तदेकदेसेसु पन परे गेय्यादयो सनिमित्ता विसेसविधयो तेन तेन निमित्तेन पतिट्ठिता. तथा हि गेय्यस्स सगाथकत्तं तब्भावनिमित्तं. लोकेपि हि ससिलोकं सगाथकं चुण्णियगन्थं ‘‘गेय्य’’न्ति वदन्ति, गाथाविरहे पन सति पुच्छं कत्वा विस्सज्जनभावो वेय्याकरणस्स तब्भावनिमित्तं. पुच्छाविस्सज्जनञ्हि ‘‘ब्याकरण’’न्ति वुच्चति, ब्याकरणमेव वेय्याकरणं. एवं सन्ते सगाथकादीनम्पि पुच्छं कत्वा विस्सज्जनवसेन पवत्तानं वेय्याकरणभावो आपज्जतीति? नापज्जति गेय्यादिसञ्ञानं अनोकासभावतो. सओकासविधितो हि अनोकासविधि बलवा. अपिच ‘‘गाथाविरहे सती’’ति विसेसितत्ता. यथाधिप्पेतस्स हि अत्थस्स अनधिप्पेततो ब्यवच्छेदकं विसेसनं. तथा हि धम्मपदादीसु केवलगाथाबन्धेसु, सगाथकत्तेपि सोमनस्सञाणमयिकगाथापटिसञ्ञुत्तेसु, ‘‘वुत्तं हेत’’न्तिआदिवचन सम्बन्धेसु, अब्भुतधम्मपटिसंयुत्तेसु च सुत्तविसेसेसु यथाक्कमं गाथाउदानइतिवुत्तक अब्भुतधम्मसञ्ञा पतिट्ठिता. एत्थ हि सतिपि सञ्ञान्तरनिमित्तयोगे अनोकाससञ्ञानं बलवभावेनेव गाथादिसञ्ञा पतिट्ठिता, तथा सतिपि गाथाबन्धभावे भगवतो अतीतासु जातीसु चरियानुभावप्पकासकेसु जातकसञ्ञा पतिट्ठिता, सतिपि पञ्हाविस्सज्जनभावे , सगाथकत्ते च केसुचि सुत्तन्तेसु वेदस्स लभापनतो वेदल्लसञ्ञा पतिट्ठिता, एवं तेन तेन सगाथकत्तादिना निमित्तेन तेसु तेसु सुत्तविसेसेसु गेय्यादिसञ्ञा पतिट्ठिताति विसेसविधयो सुत्तङ्गतो परे गेय्यादयो, यं पनेत्थ गेय्यङ्गादिनिमित्तरहितं, तं सुत्तङ्गमेव विसेससञ्ञापरिहारेन सामञ्ञसञ्ञाय पवत्तनतो. ननु च एवं सन्तेपि सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरणन्ति तदुभयविनिमुत्तस्स सुत्तस्स अभावतो विसुं सुत्तङ्गमेव न सियाति चोदना तदवत्था एवाति? न तदवत्था सोधितत्ता. सोधितञ्हि पुब्बे गाथाविरहे सति पुच्छाविस्सज्जनभावो वेय्याकरणस्स तब्भावनिमित्तन्ति.

यञ्च वुत्तं ‘‘गाथाभावतो मङ्गलसुत्तादीनं (खु. पा. १; सु. नि. २६१) सुत्तङ्गसङ्गहो न सिया’’ति, तम्पि न, निरुळ्हत्ता. निरुळ्हो हि मङ्गलसुत्तादीनं सुत्तभावो. न हि तानि धम्मपदबुद्धवंसादयो विय गाथाभावेन सञ्ञितानि, अथ खो सुत्तभावेनेव. तेनेव हि अकथायं ‘‘सुत्तनामक’’न्ति नामग्गहणं कतं. यञ्च पन वुत्तं ‘‘सगाथकत्ता गेय्यङ्गसङ्गहो वा सिया’’ति, तम्पि नत्थि. कस्माति चे? यस्मा सहताञ्ञेन, तस्मा. सहभावो हि नाम अत्ततो अञ्ञेन होति. सह गाथाहीति च सगाथकं, न च मङ्गलसुत्तादीसु गाथाविनिमुत्तो कोचि सुत्तपदेसो अत्थि, यो ‘‘सह गाथाही’’ति वुच्चेय्य, ननु च गाथासमुदायो तदेकदेसाहि गाथाहि अञ्ञो होति, यस्स वसेन ‘‘सह गाथाही’’ति सक्का वत्तुन्ति? तं न. न हि अवयवविनिमुत्तो समुदायो नाम कोचि अत्थि, यो तदेकदेसेहि सह भवेय्य. कत्थचि पन ‘‘दीघसुत्तङ्कितस्सा’’तिआदीसु समुदायेकदेसानं विभागवचनं वोहारमत्तं पति परियायवचनमेव, अयञ्च निप्परियायेन पभेदविभागदस्सनकथाति . यम्पि वुत्तं ‘‘उभतोविभङ्गादीसु सगाथकप्पदेसानं गेय्यङ्गसङ्गहो सिया’’ति, तम्पि न, अञ्ञतो. अञ्ञायेव हि ता गाथा जातकादिपरियापन्नत्ता. तादिसायेव हि कारणानुरूपेन तत्थ देसिता, अतो न ताहि उभतोविभङ्गादीनं गेय्यङ्गभावोति. एवं सुत्तादिनवङ्गानं अञ्ञमञ्ञसङ्कराभावो वेदितब्बोति.

इदानि एतानि नवङ्गानि विभजित्वा दस्सेन्तो ‘‘तत्था’’तिआदिमाह. निद्देसो नाम सुत्तनिपाते

‘‘कामं कामयमानस्स, तस्स चे तं समिज्झति;

अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छती’’तिआदिना. (सु. नि. ७७२); –

आगतस्स अट्ठकवग्गस्स;

‘‘केनस्सु निवुतो लोको, (इच्चायस्मा अजितो);

केनस्सु न पकासति;

किस्साभिलेपनं ब्रूसि,

किंसु तस्स महब्भय’’न्तिआदिना. (सु. नि. १०३८); –

आगतस्स पारायनवग्गस्स;

‘‘सब्बेसु भूतेसु निधाय दण्डं,

अविहेठयं अञ्ञतरम्पि तेसं;

न पुत्तमिच्छेय्य कुतो सहायं,

एको चरे खग्गविसाणकप्पो’’तिआदिना. (सु. नि. ३५); –

आगतस्स खग्गविसाणसुत्तस्स च अत्थविभागवसेन सत्थुकप्पेन आयस्मता धम्मसेनापतिसारिपुत्तत्थेरेन कतो निद्देसो, यो ‘‘महानिद्देसो, चूळनिद्देसो’’ति वुच्चति. एवमिध निद्देसस्स सुत्तङ्गसङ्गहो भदन्तबुद्धधोसाचरियेन दस्सितो, तथा अञ्ञत्थापि विनयट्ठकथादीसु , आचरियधम्मपालत्थेरेनापि नेत्तिप्पकरणट्ठकथायं. अपरे पन निद्देसस्स गाथावेय्याकरणङ्गेसु द्वीसु सङ्गहं वदन्ति. वुत्तञ्हेतं निद्देसट्ठकथायं उपसेनत्थेरेन –

‘‘सो पनेस विनयपिटकं…पे… अभिधम्मपिटकन्ति तीसु पिटकेसु सुत्तन्तपिटकपरियापन्नो, दीघनिकायो…पे… खुद्दकनिकायोति पञ्चसु निकायेसु खुद्दकमहानिकायपरियापन्नो, सुत्तं…पे… वेदल्लन्ति नवसु सत्थुसासनङ्गेसु यथासम्भवं गाथङ्गवेय्याकरणङ्गद्वयसङ्गहितो’’ति (महानि. अट्ठ. गन्थारम्भकथा).

एत्थ ताव कत्थचि पुच्छाविस्सज्जनसब्भावतो निद्देसेकदेसस्स वेय्याकरणङ्गसङ्गहो युज्जतु, अगाथाभावतो गाथङ्गसङ्गहो कथं युज्जेय्याति वीमंसितब्बमेतं. धम्मापदादीनं विय हि केवलं गाथाबन्धभावो गाथङ्गस्स तब्भावनिमित्तं. धम्मपदादीसु हि केवलं गाथाबन्धेसु गाथासमञ्ञा पतिट्ठिता, निद्देसे च न कोचि केवलो गाथाबन्दप्पदेसो उपलब्भति. सम्मासम्बुद्धेन भासितानंयेव हि अट्ठकवग्गादिसङ्गहितानं गाथानं निद्देसमत्तं धम्मसेनापतिना कतं. अत्थविभजनत्थं आनीतापि हि ता अट्ठकवग्गादिसङ्गहिता निद्दिसितब्बा मूलगाथायो सुत्तनिपातपरियापन्नत्ता अञ्ञायेवाति न निद्देससङ्ख्यं गच्छन्ति उभतोविभङ्गादीसु आगतापि तं वोहारमलभमाना जातकादिपरियापन्ना गाथायो विय, तस्मा कारणन्तरमेत्थ गवेसितब्बं, युत्ततरं वा गहेतब्बं.

नालकसुत्तं नाम धम्मचक्कप्पवत्तित दिवसतो सत्तमे दिवसे नालकत्थेरस्स ‘‘मोनेय्यं ते उपञ्ञिस्स’’न्तिआदिना (सु. नि. ७०६) भगवता भासितं मोनेय्य पटिपदापरिदीपकं सुत्तं. तुवट्टकसुत्तं नाम महासमयसुत्तन्तदेसनाय सन्निपतितेसु देवेसु ‘‘का नु खो अरहत्तप्पत्तिया पटिपत्ती’’ति उप्पन्नचित्तानं एकच्चानं देवतानं तमत्थं पकासेतुं निम्मितबुद्धेन अत्तानं पुच्छापेत्वा ‘‘मूलं पपञ्चसङ्खाया’’तिआदिना (सु. नि. ९२२) भगवता भासितं सुत्तं. एवमिध सुत्तनिपाते आगतानं मङ्गलसुत्तादीनं सुत्तङ्गसङ्गहो दस्सितो, तत्थेव आगतानं असुत्तनामिकानं सुद्धिकगाथानं गाथङ्गसङ्गहञ्च दस्सयिस्सति, एवं सति सुत्तनिपातट्ठकथारम्भे –

‘‘गाथासतसमाकिण्णो, गेय्यब्याकरणङ्कितो;

कस्मा सुत्तनिपातोति, सङ्खमेस गतोति चे’’ति. (सु. नि. अट्ठ. १.गन्थारम्भकथा); –

सकलस्सापि सुत्तनिपातस्स गेय्यवेय्याकरणङ्गसङ्गहो कस्मा चोदितोति? नायं विरोधो. केवलञ्हि तत्थ चोदकेन सगाथकत्तं, कत्थचि पुच्छाविस्सज्जनत्तञ्च गहेत्वा चोदनामत्तं कतं, अञ्ञथा सुत्तनिपाते निग्गाथकस्स सुत्तस्सेव अभावतो वेय्याकरणङ्गसङ्गहो न चोदेतब्बो सिया, तस्मा चोदकस्स वचनमेतं अप्पमाणन्ति इध, अञ्ञासु च विनयट्ठकथादीसु वुत्तनयेनेव तस्स सुत्तङ्गगाथङ्गसङ्गहो दस्सितोति. सुत्तन्ति चुण्णियसुत्तं. विसेसेनाति रासिभावेन ठितं सन्धायाह. सगाथावग्गो गेय्यन्ति सम्बन्धो.

‘‘अट्ठहि अङ्गेहि असङ्गहितं नाम पटिसम्भिदादी’’ति तीसुपि किर गण्ठिपदेसु वुत्तं. अपरे पन पटिसम्भिदामग्गस्स गेय्यवेय्याकरणङ्गद्वयसङ्गहं वदन्ति. वुत्तञ्हेतं तदट्ठकथायं ‘‘नवसु सत्थुसासनङ्गेसु यथासम्भवं गेय्यवेय्याकरणङ्गद्वयसङ्गहित’’न्ति (पटि. म. अट्ठ. १.गन्थारम्भकथा), एत्थापि गेय्यङ्गसङ्गहितभावो वुत्तनयेन वीमंसितब्बो. नो सुत्तनामिकाति असुत्तनामिका सङ्गीतिकाले सुत्तसमञ्ञाय अपञ्ञाता. ‘‘सुद्धिकगाथा नाम वत्थुगाथा’’ति तीसुपि किर गण्ठिपदेसु वुत्तं, वत्थुगाथाति च पारायनवग्गस्स निदानमारोपेन्तेन आयस्मता आनन्दत्थेरेन सङ्गीतिकाले वुत्ता छप्पञ्ञास गाथायो, नालकसुत्तस्स निदानमारोपेन्तेन तेनेव तदा वुत्ता वीसतिमत्ता गाथायो च वुच्चन्ति. सुत्तनिपातट्ठकथायं (सु. नि. अट्ठ. २.६८५) पन ‘‘परिनिब्बुते भगवति सङ्गीतिं करोन्तेनायस्मता महाकस्सपेन तमेव मोनेय्यपटिपदं पुट्ठो आयस्मा आनन्दो येन, यदा च समादपितो नालकत्थेरो भगवन्तं पुच्छि, तं सब्बं पाकटं कत्वा दस्सेतुकामो ‘आनन्दजाते’तिआदिका (सु. नि. ६८४) वीसति वत्थुगाथायो वत्वा विस्सज्जेसि, तं सब्बम्पि ‘नालकसुत्त’’न्ति वुच्चती’’ति आगतत्ता नालकसुत्तस्स वत्थुगाथायो नालकसुत्तग्गहणेनेव गहिताति पारायनवग्गस्स वत्थुगाथायो इध सुद्धिकगाथाति गहेतब्बं. तत्थेव च पारायनवग्गे अजितमाणवकादीनं सोळसन्नं ब्राह्मणानं पुच्छागाथा, भगवतो विस्सज्जनगाथा च पाळियं सुत्तनामेन अवत्वा ‘अजितमाणवकपुच्छा, तिस्समेत्तेय्यमाणवकपुच्छा’’तिआदिना (सु. नि. १०३८) आगतत्ता, चुण्णियगन्थे हि असम्मिस्सत्ता च ‘‘नो सुत्तनामिका सुद्धिकगाथा नामा’’ति वत्तुं वट्टति.

‘‘सोमनस्सञाणमयिकगाथापटिसंयुत्ता’’ति एतेन उदानट्ठेन उदानन्ति अन्वत्थसञ्ञतं दस्सेति (उदा. अट्ठ. गन्थारम्भकथा) किमिदं उदानं नाम? पीतिवेगसमुट्ठापितो उदाहारो. यथा हि यं तेलादि मिनितब्बवत्थु मानं गहेतुं न सक्कोति, विस्सन्दित्वा गच्छति, तं ‘‘अवसेसको’’ति वुच्चति. यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति, तं ‘‘महोघो’ति वुच्चति, एवमेव यं पीतिवेगसमुट्ठापितं वितक्कविप्फारं अन्तोहदयं सन्धारेतुं न सक्कोति, सो अधिको हुत्वा अन्तो असण्ठहित्वा बहि वचीद्वारेन निक्खन्तो पटिग्गाहकनिरपेक्खो उदाहारविसेसो ‘‘उदान’’न्ति वुच्चति (उदा. अट्ठ. गन्थारम्भकथा) ‘‘उद मोदे कीळायञ्चा’’ति हि अक्खरचिन्तका वदन्ति, इदञ्च येभुय्येन वुत्तं धम्मसंवेगवसेन उदितस्सापि ‘‘सचे भायथ दुक्खस्सा’’तिआदिउदानस्स (उदा. ४४) उदानपाळियं आगतत्ता, तथा‘‘गाथापटिसंयुत्ता’’ति इदम्पि येभुय्येनेव ‘‘अत्थि भिक्खवे, तदायतनं, यत्थ नेव पथवी, न आपो’’तिआदिकस्स (उदा. ७१) चुण्णियवाक्यवसेन उदितस्सापि तत्थ आगतत्ता. ननु च उदानं नाम पीतिसोमनस्ससमुट्टापितो, धम्मसंवेगसमुट्ठापितो वा धम्मपटिग्गाहकनिरपेक्खो गाथाबन्धवसेन, चुण्णियवाक्यवसेन च पवत्तो उदाहारो, तथा चेव सब्बत्थ आगतं, इध कस्मा ‘‘भिक्खवे’’ति आमन्तनं वुत्तन्ति? तेसं भिक्खूनं सञ्ञापनत्थं एव, न पटिग्गाहककरणत्थं. निब्बानपटिसंयुत्तञ्हि भगवा धम्मं देसेत्वा निब्बानगुणानुस्सरणेन उप्पन्नपीतिसोमनस्सेन उदानं उदानेन्तो ‘‘अयं निब्बानधम्मो कथमपच्चयो उपलब्भती’’ति तेसं भिक्खूनं चेतोपरिवितक्कमञ्ञाय तेसं तमत्थं ञापेतुकामेन ‘‘तदायतन’’न्ति वुत्तं, न पन एकन्ततो ते पटिग्गाहके कत्वाति वेदितब्बन्ति.

तयिदं सब्बञ्ञुबुद्धभासितं पच्चेकबुद्धभासितं सावकभासितन्ति तिब्बिधं होति. तत्थ पच्चेकबुद्धभासितं –

‘‘सब्बेसु भूतेसु निधाय दण्डं,

अविहेठयं अञ्ञतरम्पि तेस’’न्ति. आदिना (सु. नि. ३५) –

खग्गविसाणसुत्ते आगतं. सावकभासितम्पि –

‘‘सब्बो रागो पहीनो मे,

सब्बो दोसो समूहतो;

सब्बो मे विहतो मोहो,

सीतिभूतोस्मि निब्बुतो’’ति. आदिना (थेरगा. ७९) –

थेरगाथासु,

‘‘कायेन संवुता आसिं, वाचाय उद चेतसा;

समूलं तण्हमब्बुय्ह, सीतिभूताम्हि निब्बुता’’ति. (थेरीगा. १५); –

थेरीगाथासु च आगतं. अञ्ञानिपि सक्कादीहि देवेहि भासितानि ‘‘अहो दानं परमदानं, कस्सपे सुप्पतिट्ठित’’न्तिआदीनि (उदा. २७). सोणदण्डब्राह्मणादीहि मनुस्सेहि च भासितानि ‘‘नमो तस्स भगवतो’’तिआदीनि (दी. नि. २.३७१; म. नि. १.२९०; २.२९०, ३५७; सं. नि. ११८७; २.३८; अ. नि. ५.१९४) तिस्सो सङ्गीतियो आरुळ्हानि उदानानि सन्ति एव, तानि सब्बानिपि इध न अधिप्पेतानि. यं पन सम्मासम्बुद्धेन सामं आहच्चभासितं जिनवचनभूतं, तदेव धम्मसङ्गाहकेहि ‘‘उदान’’न्ति सङ्गीतं, तदेव च सन्धाय भगवता परियत्तिधम्मं नवधा विभजित्वा उद्दिसन्तेन ‘‘उदान’’न्ति वुत्तं. या पन ‘‘अनेकजातिसंसार’’न्तिआदिका (ध. प. १५३) गाथा भगवता बोधिमूले उदानवसेन पवत्तिता, अनेकसतसहस्सानं सम्मासम्बुद्धानं उदानभूता च, ता अपरभागे धम्मभण्डागारिकस्स भगवता देसितत्ता धम्मसङ्गाहकेहि उदानपाळियं सङ्गहं अनारोपेत्वा धम्मपदे सङ्गहिता, यञ्च ‘‘अञ्ञासि वत भो कोण्डञ्ञो अञ्ञासि वत भो कोण्डञ्ञो’’ति (सं. नि. ५.१०८१; महाव. १७; पटि. म. २.३०) उदानवचनं दससहस्सिलोकधातुया देवमनुस्सानं पवेदनसमत्थनिग्घोसविप्फारं भगवता भासितं, तदपि पठमबोधियं सब्बेसं एव भिक्खूनं सम्मापटिपत्तिपच्चवेक्खणहेतुकं ‘‘आराधयिंसु वत मं भिक्खू एकं समय’’न्तिआदिवचनं (म. नि. १.२२५) विय धम्मचक्कप्पवत्तनसुत्तन्तदेसनापरियोसाने अत्तनापि अधिगतधम्मेकदेसस्स यथादेसितस्स अरियमग्गस्स सब्बपठमं सावकेसु थेरेन अधिगतत्ता अत्तनो परिस्समस्स सफलभावपच्चवेक्खणहेतुतं पीतिसोमनस्सजनितं उदाहारमत्तं, न पन ‘‘यदा हवे पातुभवन्ति धम्मा’’तिआदिवचनं विय (महाव. १; उदा. १) पवत्तिया, निवत्तिया वा पकासनन्ति धम्मसङ्गाहकेहि उदानपाळियं न सङ्गीतन्ति दट्ठब्बं. उदानपाळियं पन अट्ठसु वग्गेसु दस दस कत्वा असीतियेव सुत्तन्ता सङ्गीता. तथा हि तदट्ठकथायं वुत्तं –

‘‘असीतियेव सुत्तन्ता, वग्गा अट्ठ समासतो’’ति. (उदा. अट्ठ. गन्थारम्भकथा).

इध पन ‘‘द्वेअसीति सुत्तन्ता’’ति वुत्तं, तं उदानपाळिया न समेति, तस्मा ‘‘असीति सुत्तन्ता’’ति पाठेन भवितब्बं. अपिच न केवलं इधेव, अथ खो अञ्ञासुपि (वि. अट्ठ. १.पठममहासङ्गीतिकथा) विनयाभिधम्मट्ठकथासु (ध. सं. निदानकथा) तथायेव वुत्तत्ता ‘‘अप्पकं पन ऊनमधिकं वा गणनूपगं न होती’’ति परियायेन अनेकंसेन वुत्तं सिया. यथा वा तथा वा अनुमानेन गणनमेव हि तत्थ तत्थ ऊनाधिकसङ्ख्या, इतरथा तायेव न सियुन्तिपि वदन्ति, पच्छा पमादलेखवचनं वा एतं.

वुत्तञ्हेतं भगवतातिआदिनयप्पवत्ताति एत्थ आदिसद्देन ‘‘वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं. एकधम्मं भिक्खवे, पजहथ, अहं वो पाटिभोगो अनागामिताय. कतमं एकधम्मं? लोभं भिक्खवे, एकधम्मं पजहथ, अहं वो पाटिभोगो अनागामिताया’’ति (इतिवु. १) एवमादिना एकदुकतिकचतुक्कनिपातवसेन वुत्तं द्वादसुत्तरसतसुत्तसमूहं सङ्गण्हाति. तथा हि इतिवुत्तकपाळियमेव उदानगाथाहि द्वादसुत्तरसतसुत्तानि गणेत्वा सङ्गीतानि, तदट्ठकथायम्पि (इतिवु. अट्ठ. निदानवण्णना) तथायेव वुत्तं. तस्मा ‘‘द्वादसुत्तरसतसुत्तन्ता’’ इच्चेव पाठेन भवितब्बं, यथावुत्तनयेन वा अनेकंसतो वुत्तन्तिपि वत्तुं सक्का, तथापि ईदिसे ठाने पमाणं दस्सेन्तेन याथावतोव नियमेत्वा दस्सेतब्बन्ति ‘‘दसुत्तरसतसुत्तन्ता’’ति इदं पच्छा पमादलेखमेवाति गहेतब्बन्ति वदन्ति. इति एवं भगवता वुत्तं इतिवुत्तं. इतिवुत्तन्ति सङ्गीतं इतिवुत्तकं. रुळ्हिनामं वा एतं यथा ‘‘येवापनकं, नतुम्हाकवग्गो’’ति, वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतन्ति निदानवचनेन सङ्गीतं यथावुत्तसुत्तसमूहं.

जातं भूतं पुरावुत्थं भगवतो पुब्बचरितं कायति कथेति पकासेति एतेनाति जातकं, तं पन इमानीति दस्सेतुं ‘‘अपण्णकजातकादीनी’’तिआदिमाह. तत्थ ‘‘पञ्ञासाधिकानि पञ्चजातकसतानी’’ति इदं अप्पकं पन ऊनमधिकं वा गणनूपगं न होतीति कत्वा अनेकंसेन, वोहारसुखतामत्तेन च वुत्तं. एकंसतो हि सत्तचत्तालीसाधिकानियेव यथावुत्तगणनतो तीहि ऊनत्ता. तथा हि एकनिपाते पञ्ञाससतं, दुकनिपाते सतं, तिकनिपाते पञ्ञास, तथा चतुक्कनिपाते, पञ्चकनिपाते पञ्चवीस, छक्कनिपाते वीस, सत्तनिपाते एकवीस, अट्ठनिपाते दस, नवनिपाते द्वादस, दसनिपाते सोळस, एकादसनिपाते नव, द्वादसनिपाते दस, तथा तेरसनिपाते, पकिण्णकनिपाते तेरस, वीसतिनिपाते चुद्दस, तिंसनिपाते दस, चत्तालीसनिपाते पञ्च, पण्णासनिपाते तीणि, सट्ठिनिपाते द्वे, तथा सत्ततिनिपाते, असीतिनिपाते पञ्च, महानिपाते दसाति सत्तचत्तालीसाधिकानेव पञ्च जातकसतानि सङ्गीतानीति.

अब्भुतो धम्मो सभावो वुत्तो यत्थाति अब्भुतधम्मं, तं पनिदन्ति आह ‘‘चत्तारोमे’’तिआदि. आदिसद्देन चेत्थ –

‘‘चत्तारोमे भिक्खवे, अच्छरिया अब्भुता धम्मा आनन्दे. कतमे चत्तारो? सचे भिक्खवे, भिक्खुपरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेनपि सा अत्तमना होति. तत्र चे आनन्दो, धम्मं भासति, भासितेनपि सा अत्तमना होति, अतित्ताव भिक्खवे भिक्खुपरिसा होति, अथ आनन्दो तुण्ही भवति. सचे भिक्खवे, भिक्खुनीपरिसा…पे… उपासकपरिसा…पे… उपासिका – परिसा…पे… तुण्ही भवति. इमे खो भिक्खवे…पे… आनन्दे’’ति (अ. नि. ४.१२९) –

एवमादिनयप्पवत्तं तत्थ तत्थ भासितं सब्बम्पि अच्छरियब्भुतधम्मपटिसंयुत्तं सुत्तन्तं सङ्गण्हाति.

चूळवेदल्लादीसु (म. नि. १.४६०) विसाखेन नाम उपासकेन पुट्ठाय धम्मदिन्नाय नाम भिक्खुनिया भासितं सुत्तं चूळवेदल्लं नाम. महाकोट्ठिकत्थेरेन पुच्छितेन आयस्मता सारिपुत्तत्थेरेन भासितं महावेदल्लं (म. नि. १.४४९) नाम. सम्मादिट्ठिसुत्तम्पि (म. नि. १.८९) भिक्खूहि पुट्ठेन तेनेव भासितं, एतानि मज्झिमनिकायपरियापन्नानि. सक्कपञ्हं (दी. नि. २.३४४) पन सक्केन पुट्ठो भगवा अभासि, तं दीघनिकायपरियापन्नं. महापुण्णमसुत्तं (म. नि. ३.८५) पन तदहुपोसथे पन्नरसे पुण्णमाय रत्तिया अञ्ञतरेन भिक्खुना पुट्ठेन भगवता भासितं, तं मज्झिमनिकायपरियापन्नं. एवमादयो सब्बेपि तत्थ तत्थागता वेदञ्च तुट्ठिञ्च लद्धा लद्धा पुच्छितसुत्तन्ता ‘‘वेदल्ल’’न्ति वेदितब्बं.वेदन्ति ञाणं. तुट्ठिन्ति यथाभासितधम्मदेसनं विदित्वा ‘‘साधु अय्ये साधावुसो’’तिआदिना अब्भनुमोदनवसप्पवत्तं पीतिसोमनस्सं. लद्धा लद्धाति लभित्वा लभित्वा, पुनप्पुनं लभित्वाति वुत्तं होति, एतेन वेदसद्दो ञाणे, सोमनस्से च एकसेसनयेन, सामञ्ञनिद्देसेन वा पवत्तति, वेदम्हि निस्सितं तस्स लभापनवसेनाति वेदल्लन्ति च दस्सेति.

एवं अङ्गवसेन सकलम्पि बुद्धवचनं विभजित्वा इदानि धम्मक्खन्धवसेन विभजितुकामो ‘‘कथ’’न्तिआदिमाह. तत्थ धम्मक्खन्धवसेनाति धम्मरासिवसेन. ‘‘द्वासीती’’ति अयं गाथा वुत्तत्थाव. एवं परिदीपितधम्मक्खन्धवसेनाति गोपकमोग्गल्लानेन नाम ब्राह्मणेन पुट्ठेन गोपकमोग्गल्लानसुत्ते (म. नि. ३.७९) अत्तनो गुणप्पकासनत्थं वा थेरगाथायं (थेरगा. १०१७ आदयो) आयस्मता आनन्दत्थेरेन समन्ततो दीपितधम्मक्खन्धवसेन इमिना एवं तेन अपरिदीपितापि धम्मक्खन्धा सन्तीति पकासेति, तस्मा कथावत्थुप्पकरण माधुरियसुत्तादीनं (म. नि. २.३१७) विमानवत्थादीसु केसञ्चि गाथानञ्च वसेन चतुरासीतिसहस्सतोपि धम्मक्खन्धानं अधिकता वेदितब्बा.

एत्थ च सुभसुत्तं (दी. नि. १.४४४), गोपकमोग्गल्लानसुत्तञ्च परिनिब्बुते भगवति आनन्दत्थेरेन भासितत्ता चतुरासीतिधम्मक्खन्धसहस्सेसु अन्तोगधं होति, न होतीति? पटिसम्भिदागण्ठिपदे ताव इदं वुत्तं ‘‘सयं वुत्तधम्मक्खन्धानम्पि भिक्खुतो गहितेयेव सङ्गहेत्वा एवमाहाति दट्ठब्ब’’न्ति, भगवता पन दिन्ननये ठत्वा भासितत्ता ‘‘सयं वुत्तम्पि चेतं सुत्तद्वयं भगवतो गहितेयेव सङ्गहेत्वा वुत्त’’न्ति एवम्पि वत्तुं युत्ततरं विय दिस्सति. भगवता हि दिन्ननये ठत्वा सावका धम्मं देसेन्ति, तेनेव सावकभासितम्पि कथावत्थादिकं बुद्धभासितं नाम जातं , ततोयेव च अत्तना भासितम्पि सुभसुत्तादिकं सङ्गीतिमारोपेन्तेन आयस्मता आनन्दत्थेरेन ‘‘एवं मे सुत’’न्ति वुत्तं.

एकानुसन्धिकं सुत्तं सतिपट्ठानादि. सतिपट्ठानसुत्तञ्हि ‘‘एकायनो अयं भिक्खवे, मग्गो सत्तानं विसुद्धिया’’तिआदिना (दी. नि. २.३७३; म. नि. १.१०६; सं. नि. ३.३६७-३८४) चत्तारो सतिपट्ठाने आरभित्वा तेसंयेव विभागदस्सनवसेन पवत्तत्ता ‘‘एकानुसन्धिक’’न्ति वुच्चति. अनेकानुसन्धिकं परिनिब्बानसुत्तादि (दी. नि. २.१३१ आदयो) परिनिब्बानसुत्तञ्हि नानाठानेसु नानाधम्मदेसनानं वसेन पवत्तत्ता ‘‘अनेकानुसन्धिक’’न्ति वुच्चति.

‘‘कति छिन्दे कति जहे, कति चुत्तरि भावये;

कति सङ्गातिगो भिक्खु, ‘ओघतिण्णो’ति वुच्चती’’ति. (सं. नि. १.५); –

एवमादिना पञ्हापुच्छनं गाथाबन्धेसु एको धम्मक्खन्धो.

‘‘पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये;

पञ्च सङ्गातिगो भिक्खु, ‘ओघतिण्णो’ति वुच्चती’’ति. (सं. नि. १.५); –

एवमादिना च विस्सज्जनं एको धम्मक्खन्धो.

तिकदुकभाजनं धम्मसङ्गणियं निक्खेपकण्डअट्ठकथाकण्डवसेन गहेतब्बं. तस्मा यं कुसलत्तिकमातिकापदस्स (ध. स. १) विभजनवसेन निक्खेपकण्डे वुत्तं –

‘‘कतमे धम्मा कुसला? तीणि कुसलमूलानि…पे… इमे धम्मा कुसला. कतमे धम्मा अकुसला? तीणि अकुसलमूलानि…पे… इमे धम्मा अकुसला. कतमे धम्मा अब्याकता’’? कुसलाकुसलानं धम्मानं विपाका…पे… इमे धम्मा अब्याकता’’ति (ध. स. १८७),

अयमेको धम्मक्खन्धो. एस नयो सेसत्तिकदुकपदविभजनेसुपि. यदपि अट्ठकथाकण्डे वुत्तं –

‘‘कतमे धम्मा कुसला? चतूसु भूमीसु कुसलं. इमे धम्मा कुसला. कतमे धम्मा अकुसला? द्वादस अकुसलचित्तुप्पादा. इमे धम्मा अकुसला. कतमे धम्मा अब्याकता? चतूसु भूमीसु विपाको तीसु भूमीसु किरियाब्याकतं रूपञ्च निब्बानञ्च. इमे धम्मा अब्याकता’’ति (ध. स. १३८६),

अयं कुसलत्तिकमातिकापदस्स विभजनवसेन पवत्तो एको धम्मक्खन्धो. एस नयो सेसेसुपि. चित्तवारभाजनं पन चित्तुप्पादकण्ड वसेन (ध. स. १) गहेतब्बं. यञ्हि तत्थ वुत्तं कुसलचित्तविभजनत्थं –

‘‘कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा…पे… तस्मिं समये फस्सो होति…पे… अविक्खेपो होती’’ति (ध. स. १),

अयमेको धम्मक्खन्धो. एवं सेसचित्तवारविभजनेसु. एको धम्मक्खन्धोति (एकमेको धम्मक्खन्धो छळ अट्ठ.) च एकेको धम्मक्खन्धोति अत्थो. ‘‘एकमेकं तिकदुकभाजनं, एकमेकं चित्तवारभाजन’’न्ति च वचनतो हि ‘‘एकेको’’ति अवुत्तेपि अयमत्थो सामत्थियतो विञ्ञायमानोव होति.

वत्थु नाम सुदिन्नकण्डादि. मातिका नाम ‘‘यो पन भिक्खु भिक्खूनं सिक्खासाजीवसमापन्नो’’तिआदिना (पारा. ४४) तस्मिं तस्मिं अज्झाचारे पञ्ञत्तं उद्देस सिक्खापदं. पदभाजनियन्ति तस्स तस्स सिक्खापदस्स ‘‘यो पनाति यो यादिसो’’तिआदि (पारा. ४५) नयप्पवत्तं पदविभजनं. अन्तरापत्तीति ‘‘पटिलातं उक्खिपति, आपत्ति दुक्कटस्सा’’ति (पाचि. ३५५) एवमादिना सिक्खापदन्तरेसु पञ्ञत्ता आपत्ति. आपत्तीति तंतंसिक्खापदानुरूपं वुत्तो तिकच्छेदमुत्तो आपत्तिवारो. अनापत्तीति ‘‘अनापत्ति अजानन्तस्स असादियन्तस्स खित्तचित्तस्स वेदनाट्टस्स आदिकम्मिकस्सा’’तिआदि (पारा. ६६) नयप्पवत्तो अनापत्तिवारो. तिकच्छेदोति ‘‘दसाहातिक्कन्ते अतिक्कन्तसञ्ञी निस्सग्गियं पाचित्तियं, दसाहातिक्कन्ते वेमतिको…पे… दसाहातिक्कन्ते अनतिक्कन्तसञ्ञी निस्सग्गियं पाचित्तिय’’न्ति (पारा. ४६८) एवमादिनयप्पवत्तो तिकपाचित्तिय-तिक-दुक्कटादिभेदो तिकपरिच्छेदो. तत्थाति तेसु वत्थुमातिकादीसु.

एवं अनेकनयसमलङ्कतं सङ्गीतिप्पकारं दस्सेत्वा ‘‘अयं धम्मो, अयं विनयो…पे… इमानि चतुरासीति धम्मक्खन्धसहस्सानी’’ति बुद्धवचनं धम्मविनयादिभेदेन ववत्थपेत्वा सङ्गायन्तेन महाकस्सपप्पमुखेन वसीगणेन अनेकच्छरियपातुभावपटिमण्डिताय सङ्गीतिया इमस्स दीघागमस्स धम्मभावो, मज्झिमबुद्धवचनादिभावो च ववत्थापितोति दस्सेन्तो ‘‘एवमेत’’न्तिआदिमाह. साधारणवचनेन दस्सितेपि हि ‘‘यदत्थं संवण्णेतुं इदमारभति, सोयेव पधानवसेन दस्सितो’’ति आचरियेहि अयं सम्बन्धो वुत्तो. अपरो नयो – हेट्ठा वुत्तेसु एकविधादिभेदभिन्नेसु पकारेसु धम्मविनयादिभावो सङ्गीतिकारके हेव सङ्गीतिकाले ववत्थापितो, न पच्छा कप्पनमत्तसिद्धोति दस्सेन्तो ‘‘एवमेत’’न्तिआदिमाहातिपि वत्तब्बो. न केवलं यथावुत्तप्पकारमेव ववत्थापेत्वा सङ्गीतं, अथ खो अञ्ञम्पीति दस्सेति ‘‘न केवलञ्चा’’तिआदिना. उदानसङ्गहो नाम पठमपाराजिकादीसु आगतानं विनीतवत्थुआदीनं सङ्खेपतो सङ्गहदस्सनवसेन धम्मसङ्गाहकेहि ठपिता –

‘‘मक्कटी वज्जिपुत्ता च, गिही नग्गो च तित्थिया;

दारिकुप्पलवण्णा च, ब्यञ्जनेहि परे दुवे’’ति. आदिका (पारा. ६६); –

गाथायो. वुच्चमानस्स हि वुत्तस्स वा अत्थस्स विप्पकिण्णभावेन पवत्तितुं अदत्वा उद्धं दानं रक्खणं उदानं, सङ्गहवचनन्ति अत्थो. सीलक्खन्धवग्गमूलपरियायवग्गादिवसेन वग्गसङ्गहो. वग्गोति हि धम्मसङ्गाहकेहेव कता सुत्तसमुदायस्स समञ्ञा. उत्तरिमनुस्सपेय्यालनीलपेय्यालादिवसेन पेय्यालसङ्गहो. पातुं रक्खितुं, वित्थारितुं वा अलन्ति हि पेय्यालं, सङ्खिपित्वा दस्सनवचनं. अङ्गुत्तरनिकायादीसु निपातसङ्गहो, गाथङ्गादिवसेन निपातनं. समुदायकरणञ्हि निपातो. देवतासंयुत्तादिवसेन (सं. नि. १.१) संयुत्तसङ्गहो. वग्गसमुदाये एव धम्मसङ्गाहकेहि कता संयुत्तसमञ्ञा. मूलपण्णासकादिवसेन पण्णाससङ्गहो, पञ्ञास पञ्ञास सुत्तानि गणेत्वा सङ्गहोति वुत्तं होति. आदिसद्देन तस्सं तस्सं पाळियं दिस्समानं सङ्गीतिकारकवचनं सङ्गण्हाति. उदानसङ्गह…पे… पण्णाससङ्गहादीहि अनेकविधं तथा. सत्तहि मासेहीति किरियापवग्गे ततिया ‘‘एकाहेनेव बाराणसिं पायासि. नवहि मासेहि विहारं निट्ठापेसी’’तिआदीसु विय. किरियाय आसुं परिनिट्ठापनञ्हि किरियापवग्गो.

तदा अनेकच्छरियपातुभावदस्सनेन साधूनं पसादजननत्थमाह ‘‘सङ्गीतिपरियोसाने चस्सा’’तिआदि. अस्स बुद्धवचनस्स सङ्गीतिपरियोसाने सञ्जातप्पमोदा विय, साधुकारं ददमाना विय च सङ्कम्पि…पे… पातुरहेसुन्ति सम्बन्धो. वियाति हि उभयत्थ योजेतब्बं. पवत्तने, पवत्तनाय वा समत्थं पवत्तनसमत्थं. उदकपरियन्तन्ति पथवीसन्धारकउदकपरियोसानं कत्वा, सह तेन उदकेन, तं वा उदकं आहच्चाति वुत्तं होति, तेन एकदेसकम्पनं निवारेति. सङ्कम्पीति उद्धं उद्धं गच्छन्ती सुट्ठु कम्पि. सम्पकम्पीति उद्धमधो च गच्छन्ती सम्मा पकारेन कम्पि. सम्पवेधीति चतूसु दिसासु गच्छन्ती सुट्ठु भिय्यो पवेधि. एवं एतेन पदत्तयेन छप्पकारं पथवीचलनं दस्सेति. अथ वा पुरत्थिमतो, पच्छिमतो च उन्नमनओनमनवसेन सङ्कम्पि. उत्तरतो, दक्खिणतो च उन्नमनओनमनवसेन सम्पकम्पि. मज्झिमतो, परियन्ततो च उन्नमनओनमनवसेन सम्पवेधि. एवम्पि छप्पकारं पथवीचलनं दस्सेति, यं सन्धाय अट्ठकथासु वुत्तं –-

‘‘पुरत्थिमतो उन्नमति पच्छिमतो ओनमति, पच्छिमतो उन्नमति पुरत्थिमतो ओनमति, उत्तरतो उन्नमति दक्खिणतो ओनमति, दक्खिणतो उन्नमति उत्तरतो ओनमति , मज्झिमतो उन्नमति परियन्ततो ओनमति, परियन्ततो उन्नमति मज्झिमतो ओनमतीति एवं छप्पकारं…पे… अकम्पित्था’’ति (बु. वं. अट्ठ. ७१).

अच्छरं पहरितुं युत्तानि अच्छरियानि, पुप्फवस्सचेलुक्खेपादीनि अञ्ञायपि सा समञ्ञाय पाकटाति दस्सेन्तो आह ‘‘या लोके’’तिआदि. या पठममहासङ्गीति धम्मसङ्गाहकेहि महाकस्सपादीहि पञ्चहि सतेहि येन कता सङ्गीता, तेन पञ्च सतानि एतिस्साति ‘‘पञ्चसता’’ति च थेरेहेव कतत्ता थेरा महाकस्सपादयो एतिस्सा, थेरेहि वा कताति ‘‘थेरिका’’ति च लोके पवुच्चति, अयं पठममहासङ्गीति नामाति सम्बन्धो.

एवं पठममहासङ्गीति दस्सेत्वा यदत्थं सा इध दस्सिता, इदानि तं निदानं निगमनवसेन दस्सेन्तो ‘‘इमिस्सा’’तिआदिमाह. आदिनिकायस्साति सुत्तन्तपिटकपरियापन्नेसु पञ्चसु निकायेसु आदिभूतस्स दीघनिकायस्स. खुद्दकपरियापन्नो हि विनयो पठमं सङ्गीतो. तथा हि वुत्तं ‘‘सुत्तन्त पिटके’’ति. तेनाति तथावुत्तत्ता, इमिना यथावुत्तपठममहासङ्गीतियं तथावचनमेव सन्धाय मया हेट्ठा एवं वुत्तन्ति पुब्बापरसम्बन्धं, यथावुत्तवित्थारवचनस्स वा गुणं दस्सेतीति.

इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय अज्जवमद्दवसोरच्चसद्धासतिधितिबुद्धिखन्ति वीरियादिधम्मसमङ्गिना साट्ठकथे पिटकत्तये असङ्गासंहीरविसारदञाणचारिना अनेकप्पभेदसकसमयसमयन्तरगहनज्झोगाहिना महागणिना महावेय्याकरणेन ञाणाभिवंसधम्मसेनापतिनामथेरेन महाधम्मराजाधिराजगरुना कताय साधुविलासिनिया नाम लीनत्थपकासनिया बाहिरनिदानवण्णनाय लीनत्थपकासना.

निदानकथावण्णना निट्ठिता.