📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
दीघनिकाये
सीलक्खन्धवग्गअभिनवटीका
(दुतियो भागो)
२. सामञ्ञफलसुत्तवण्णना
राजामच्चकथावण्णना
१५०. इदानि ¶ ¶ सामञ्ञफलसुत्तस्स संवण्णनाक्कमो अनुप्पत्तोति दस्सेतुं ‘‘एवं…पे… सुत्त’’न्तिआदिमाह. तत्थ अनुपुब्बपदवण्णनाति अनुक्कमेन पदवण्णना, पदं पदं पति अनुक्कमेन वण्णनाति वुत्तं होति. पुब्बे वुत्तञ्हि, उत्तानं वा पदमञ्ञत्र वण्णनापि ‘‘अनुपुब्बपदवण्णना’’ त्वेव वुच्चति. एवञ्च कत्वा ‘‘अपुब्बपदवण्णना’’तिपि पठन्ति, पुब्बे अवण्णितपदवण्णनाति अत्थो. दुग्गजनपदट्ठानविसेससम्पदादियोगतो पधानभावेन राजूहि गहितट्ठेन एवंनामकं, न पन नाममत्तेनाति आह ‘‘तञ्ही’’तिआदि. ननु ¶ महावग्गे महागोविन्दसुत्ते आगतो एस पुरोहितो एव, न राजा, कस्मा सो राजसद्दवचनीयभावेन गहितोति? महागोविन्देन पुरोहितेन परिग्गहितम्पि चेतं रेणुना नाम मगधराजेन परिग्गहितमेवाति अत्थसम्भवतो एवं वुत्तं, न पन सो राजसद्दवचनीयभावेन गहितो तस्स राजाभावतो. महागोविन्दपरिग्गहितभावकित्तनञ्हि तदा रेणुरञ्ञा परिग्गहितभावूपलक्खणं. सो हि तस्स सब्बकिच्चकारको पुरोहितो, इदम्पि च लोके समुदाचिण्णं ¶ ‘‘राजकम्मपसुतेन कतम्पि रञ्ञा कत’’न्ति. इदं वुत्तं होति – मन्धातुरञ्ञा चेव महागोविन्दं बोधिसत्तं पुरोहितमाणापेत्वा रेणुरञ्ञा च अञ्ञेहि च राजूहि परिग्गहितत्ता राजगहन्ति. केचि पन ‘‘महागोविन्दो’’ति महानुभावो एको पुरातनो राजाति वदन्ति. परिग्गहितत्ताति राजधानीभावेन परिग्गहितत्ता. गय्हतीति हि गहं, राजूनं, राजूहि वा गहन्ति राजगहं. नगरसद्दापेक्खाय नपुंसकनिद्देसो.
अञ्ञेपेत्थ पकारेति नगरमापनेन रञ्ञा कारितसब्बगेहत्ता राजगहं, गिज्झकूटादीहि पञ्चहि पब्बतेहि परिक्खित्तत्ता पब्बतराजेहि परिक्खित्तगेहसदिसन्तिपि राजगहं, सम्पन्नभवनताय राजमानं गेहन्तिपि राजगहं, सुसंविहितारक्खताय अनत्थावहितुकामेन उपगतानं पटिराजूनं गहं गहणभूतन्तिपि राजगहं, राजूहि दिस्वा सम्मा पतिट्ठापितत्ता तेसं गहं गेहभूतन्तिपि राजगहं, आरामरामणेय्यतादीहि राजति, निवाससुखतादिना च सत्तेहि ममत्तवसेन गय्हति परिग्गय्हतीतिपि राजगहन्ति एदिसे पकारे. नाममत्तमेव पुब्बे वुत्तनयेनाति अत्थो. सो पन पदेसो विसेसट्ठानभावेन उळारसत्तपरिभोगोति आह ‘‘तं पनेत’’न्तिआदि. तत्थ ‘‘बुद्धकाले, चक्कवत्तिकाले चा’’ति इदं येभुय्यवसेन वुत्तं अञ्ञदापि कदाचि सम्भवतो, ‘‘नगरं होती’’ति च इदं उपलक्खणमेव मनुस्सावासस्सेव असम्भवतो. तथा हि वुत्तं ‘‘सेसकाले सुञ्ञं होती’’तिआदि. तेसन्ति यक्खानं. वसनवनन्ति आपानभूमिभूतं उपवनं.
अविसेसेनाति विहारभावसामञ्ञेन, सद्दन्तरसन्निधानसिद्धं विसेसपरामसनमन्तरेनाति अत्थो. इदं वुत्तं होति – ‘‘पातिमोक्खसंवरसंवुतो विहरति, (अ. नि. ५.१०१; पाचि. १४७; परि. ४४१) पठमं झानं उपसम्पज्ज विहरति, (ध. स. १६०) मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, (दी. नि. ३.७१, ३०८; म. नि. १.७७, ४५९, ५०९; २.३०९, ३१५; ३.२३०; विभ. ६४२) सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरती’’तिआदीसु (म. नि. १.४५९) सद्दन्तरसन्निधानसिद्धेन विसेसपरामसनेन यथाक्कमं इरियापथविहारादिविसेसविहारसमङ्गीपरिदीपनं ¶ ¶ , न एवमिदं, इदं पन तथा विसेसपरामसनमन्तरेन अञ्ञतरविहारसमङ्गीपरिदीपनन्ति.
सतिपि च वुत्तनयेन अञ्ञतरविहारसमङ्गीपरिदीपने इध इरियापथसङ्खातविसेसविहारसमङ्गीपरिदीपनमेव सम्भवतीति दस्सेति ‘‘इध पना’’तिआदिना. कस्मा पन सद्दन्तरसन्निधानसिद्धस्स विसेसपरामसनस्साभावेपि इध विसेसविहारसमङ्गीपरिदीपनं सम्भवतीति? विसेसविहारसमङ्गीपरिदीपनस्स सद्दन्तरसङ्खातविसेसवचनस्स अभावतो एव. विसेसवचने हि असति विसेसमिच्छता विसेसो पयोजितब्बोति. अपिच इरियापथसमायोगपरिदीपनस्स अत्थतो सिद्धत्ता तथादीपनमेव सम्भवतीति. कस्मा चायमत्थो सिद्धोति? दिब्बविहारादीनम्पि साधारणतो. कदाचिपि हि इरियापथविहारेन विना न भवति तमन्तरेन अत्तभावपरिहरणाभावतोति.
इरियनं पवत्तनं इरिया, कायिककिरिया, तस्सा पवत्तनुपायभावतो पथोति इरियापथो, ठाननिसज्जादयो. न हि ठाननिसज्जादिअवत्थाहि विना कञ्चि कायिकं किरियं पवत्तेतुं सक्का, तस्मा सो ताय पवत्तनुपायोति वुच्चति. विहरति पवत्तति एतेन, विहरणमत्तं वा तन्ति विहारो, सो एव विहारो तथा, अत्थतो पनेस ठाननिसज्जादिआकारप्पवत्तो चतुसन्ततिरूपप्पबन्धोव. दिवि भवो दिब्बो, तत्थ बहुलं पवत्तिया ब्रह्मपारिसज्जादिदेवलोके भवोति अत्थो, यो वा तत्थ दिब्बानुभावो, तदत्थाय संवत्ततीति दिब्बो, अभिञ्ञाभिनीहारादिवसेन वा महागतिकत्ता दिब्बो, सोव विहारो, दिब्बभावावहो वा विहारो दिब्बविहारो, महग्गतज्झानानि. नेत्तियं [नेत्ति. ८६ (अत्थतो समानं)] पन चतस्सो आरुप्पसमापत्तियो आनेञ्जविहाराति विसुं वुत्तं, तं पन मेत्ताज्झानादीनं ब्रह्मविहारता विय तासं भावनाविसेसभावं सन्धाय वुत्तं. अट्ठकथासु पन दिब्बभावावहसामञ्ञतो तापि ‘‘दिब्बविहारा’’ त्वेव वुत्ता. ब्रह्मानं, ब्रह्मभूता वा हितूपसंहारादिवसेन पवत्तिया सेट्ठभूता विहाराति ब्रह्मविहारा, मेत्ताज्झानादिवसेन पवत्ता चतस्सो अप्पमञ्ञायो. अरिया उत्तमा, अनञ्ञसाधारणत्ता वा अरियानं विहाराति अरियविहारा, चतस्सोपि फलसमापत्तियो. इध पन रूपावचरचतुत्थज्झानं, तब्बसेन पवत्ता अप्पमञ्ञायो ¶ , चतुत्थज्झानिकअग्गफलसमापत्ति च भगवतो दिब्बब्रह्मअरियविहारा.
अञ्ञतरविहारसमङ्गीपरिदीपनन्ति तासमेकतो अप्पवत्तत्ता एकेन वा द्वीहि वा समङ्गीभावपरिदीपनं, भावलोपेनायं भावप्पधानेन वा निद्देसो. भगवा हि लोभदोसमोहुस्सन्ने लोके ¶ सकपटिपत्तिया वेनेय्यानं विनयनत्थं तं तं विहारे उपसम्पज्ज विहरति. तथा हि यदा सत्ता कामेसु विप्पटिपज्जन्ति, तदा किर भगवा दिब्बेन विहारेन विहरति तेसं अलोभकुसलमूलुप्पादनत्थं ‘‘अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिमुप्पादेत्वा कामेसु विरज्जेय्यु’’न्ति. यदा पन इस्सरियत्थं सत्तेसु विप्पटिपज्जन्ति, तदा ब्रह्मविहारेन विहरति तेसं अदोसकुसलमूलुप्पादनत्थं ‘‘अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिमुप्पादेत्वा अदोसेन दोसं वूपसमेय्यु’’न्ति. यदा पन पब्बजिता धम्माधिकरणं विवदन्ति, तदा अरियविहारेन विहरति तेसं अमोहकुसलमूलुप्पादनत्थं ‘‘अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिमुप्पादेत्वा अमोहेन मोहं वूपसमेय्यु’’न्ति. एवञ्च कत्वा इमेहि दिब्बब्रह्मअरियविहारेहि सत्तानं विविधं हितसुखं हरति, इरियापथविहारेन च एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरतीति वुत्तं ‘‘अञ्ञतरविहारसमङ्गीपरिदीपन’’न्ति.
‘‘तेना’’तिआदि यथावुत्तसंवण्णनाय गुणदस्सनं, तस्माति अत्थो, यथावुत्तत्थसमत्थनं वा. तेन इरियापथविहारेन विहरतीति सम्बन्धो. तथा वदमानो पन विहरतीति एत्थ वि-सद्दो विच्छेदनत्थजोतको, ‘‘हरती’’ति एतस्स च नेति पवत्तेतीति अत्थोति ञापेति ‘‘ठितोपी’’तिआदिना विच्छेदनयनाकारेन वुत्तत्ता. एवञ्हि सति तत्थ कस्स केन विच्छिन्दनं, कथं कस्स नयनन्ति अन्तोलीनचोदनं सन्धायाह. ‘‘सो ही’’तिआदीति अयम्पि सम्बन्धो उपपन्नो होति. यदिपि भगवा एकेनेव इरियापथेन चिरतरं कालं पवत्तेतुं सक्कोति, तथापि उपादिन्नकस्स नाम सरीरस्स अयं सभावोति दस्सेतुं ‘‘एकं इरियापथबाधन’’न्तिआदि वुत्तं. अपरिपतन्तन्ति भावनपुंसकनिद्देसो, अपतमानं कत्वाति अत्थो. यस्मा पन भगवा यत्थ कत्थचि वसन्तो वेनेय्यानं धम्मं देसेन्तो, नानासमापत्तीहि च कालं ¶ वीतिनामेन्तो वसति, सत्तानं, अत्तनो च विविधं सुखं हरति, तस्मा विविधं हरतीति विहरतीति एवम्पेत्थ अत्थो वेदितब्बो.
गोचरगामनिदस्सनत्थं ‘‘राजगहे’’ति वत्वा बुद्धानमनुरूपनिवासट्ठानदस्सनत्थं पुन ‘‘अम्बवने’’ति वुत्तन्ति दस्सेन्तो ‘‘इदमस्सा’’तिआदिमाह. अस्साति भगवतो. तस्साति राजगहसङ्खातस्स गोचरगामस्स. यस्स समीपवसेन ‘‘राजगहे’’ति भुम्मवचनं पवत्तति, सोपि तस्स समीपवसेन वत्तब्बोति दस्सेति ‘‘राजगहसमीपे अम्बवने’’ति इमिना. समीपत्थेति अम्बवनस्स समीपत्थे. एतन्ति ‘‘राजगहे’’ति वचनं. भुम्मवचनन्ति आधारवचनं. भवन्ति एत्थाति हि भुम्मं, आधारो, तदेव वचनं तथा, भुम्मे पवत्तं वा वचनं विभत्ति भुम्मवचनं ¶ , तेन युत्तं तथा, सत्तमीविभत्तियुत्तपदन्ति अत्थो. इदं वुत्तं होति – कामं भगवा अम्बवनेयेव विहरति. तस्समीपत्ता पन गोचरगामदस्सनत्थं भुम्मवचनवसेन ‘‘राजगहे’’तिपि वुत्तं यथा तं ‘‘गङ्गायं गावो चरन्ति, कूपे गग्गकुल’’न्ति चाति. अनेनेव यदि भगवा राजगहे विहरति, अथ न वत्तब्बं ‘‘अम्बवने’’ति. यदि च अम्बवने, एवम्पि न वत्तब्बं ‘‘राजगहे’’ति. न हि ‘‘पाटलिपुत्ते पासादे वसती’’तिआदीसु विय इध अधिकरणाधिकरणस्स अभावतो अधिकरणस्स द्वयनिद्देसो युत्तो सियाति चोदना अनवकासा कताति दट्ठब्बं. कुमारभतो एव कोमारभच्चो सकत्थवुत्तिपच्चयेन, निरुत्तिनयेन वा यथा ‘‘भिसग्गमेव भेसज्ज’’न्ति. ‘‘यथाहा’’तिआदिना खन्धकपाळिवसेन तदत्थं साधेति. कस्मा च अम्बवनं जीवकसम्बन्धं कत्वा वुत्तन्ति अनुयोगेन मूलतो पट्ठाय तमत्थं दस्सेन्तो ‘‘अयं पना’’तिआदिमाह.
दोसाभिसन्नन्ति वातपित्तादिवसेन उस्सन्नदोसं. विरेचेत्वाति दोसप्पकोपतो विवेचेत्वा. सिवेय्यकं दुस्सयुगन्ति सिविरट्ठे जातं महग्घं दुस्सयुगं. दिवसस्स द्वत्तिक्खत्तुन्ति एकस्सेव दिवसस्स द्विवारे वा तिवारे वा भागे, भुम्मत्थे वा एतं सामिवचनं, एकस्मिंयेव दिवसे द्विवारं वा तिवारं वाति अत्थो. तम्बपट्टवण्णेनाति तम्बलोहपट्टवण्णेन. सचीवरभत्तेनाति चीवरेन, भत्तेन च. ‘‘तं सन्धाया’’ति इमिना न भगवा अम्बवनमत्तेयेव विहरति, अथ खो एवं कते विहारे. सो पन तदधिकरणताय विसुं अधिकरणभावेन न वुत्तोति सन्धायभासितमत्थं ¶ दस्सेति. सामञ्ञे हि सति सन्धायभासितनिद्धारणं.
अड्ढेन तेळस अड्ढतेळस. तादिसेहि भिक्खुसतेहि. अड्ढो पनेत्थ सतस्सेव. येन हि पयुत्तो तब्भागवाचको अड्ढसद्दो, सो च खो पण्णासाव, तस्मा पञ्ञासाय ऊनानि तेळस भिक्खुसतानीति अत्थं विञ्ञापेतुं ‘‘अड्ढसतेना’’तिआदि वुत्तं. अड्ढमेव सतं सतस्स वा अड्ढं तथा.
राजतीति अत्तनो इस्सरियसम्पत्तिया दिब्बति सोभति च. रञ्जेतीति दानादिना, सस्समेधादिना च चतूहि सङ्गहवत्थूहि रमेति, अत्तनि वा रागं करोतीति अत्थो. च-सद्दो चेत्थ विकप्पनत्थो. जनपदवाचिनो पुथुवचनपरत्ता ‘‘मगधान’’न्ति वुत्तं, जनप्पदापदेसेन वा तब्बासिकानं गहितत्ता. रञ्ञोति पितु बिम्बिसाररञ्ञो. ससति हिंसतीति सत्तु, वेरी, अजातोयेव सत्तु अजातसत्तु. ‘‘नेमित्तकेहि निद्दिट्ठो’’ति वचनेन च अजातस्स तस्स सत्तुभावो न ताव होति, सत्तुभावस्स पन तथा निद्दिट्ठत्ता एवं वोहरीयतीति दस्सेति. अजातस्सेव ¶ पन तस्स ‘‘रञ्ञो लोहितं पिवेय्य’’न्ति देविया दोहळस्स पवत्तत्ता अजातोयेवेस रञ्ञो सत्तूतिपि वदन्ति.
‘‘तस्मि’’न्तिआदिना तदत्थं विवरति, समत्थेति च. दोहळोति अभिलासो. भारियेति गरुके, अञ्ञेसं असक्कुणेय्ये वा. असक्कोन्तीति असक्कुणमाना. अकथेन्तीति अकथयमाना समाना. निबन्धित्वाति वचसा बन्धित्वा. सुवण्णसत्थकेनाति सुवण्णमयेन सत्थकेन, घनसुवण्णकतेनाति अत्थो. अयोमयञ्हि रञ्ञो सरीरं उपनेतुं अयुत्तन्ति वदन्ति. सुवण्णपरिक्खतेन वा अयोमयसत्थेनाति अत्थेपि अयमेवाधिप्पायो. बाहुं फालापेत्वाति लोहितसिरावेधवसेन बाहुं फालापेत्वा. केवलस्स लोहितस्स गब्भिनिया दुज्जीरभावतो उदकेन सम्भिन्दित्वा पायेसि. हञ्ञिस्सतीति हञ्ञिस्सते, आयतिं हनीयतेति अत्थो. नेमित्तकानं वचनं तथं वा सिया, वितथं वाति अधिप्पायेन ‘‘पुत्तोति वा धीताति वा न पञ्ञायती’’ति वुत्तं. ‘‘अत्तनो’’तिआदिना अञ्ञम्पि कारणं दस्सेत्वा निवारेसि. रञ्ञो भावो रज्जं, रज्जस्स समीपे पवत्ततीति ओपरज्जं, ठानन्तरं.
महाति ¶ महती. समासे विय हि वाक्येपि महन्तसद्दस्स महादेसो. धुराति गणस्स धुरभूता, धोरय्हा जेट्ठकाति अत्थो. धुरं नीहरामीति गणधुरमावहामि, गणबन्धियं निब्बत्तेस्सामीति वुत्तं होति. ‘‘सो न सक्का’’तिआदिना पुन चिन्तनाकारं दस्सेति. इद्धिपाटिहारियेनाति अहिमेखलिककुमारवण्णविकुब्बनिद्धिना. तेनाति अप्पायुकभावेन. हीति निपातमत्तं. तेन हीति वा उय्योजनत्थे निपातो. तेन वुत्तं ‘‘कुमारं…पे… उय्योजेसी’’ति. बुद्धो भविस्सामीति एत्थ इति-सद्दो इदमत्थो, इमिना खन्धके आगतनयेनाति अत्थो. पुब्बे खोतिआदीहिपि खन्धकपाळियेव (चूळव. ३३९).
पोत्थनियन्ति छुरिकं. यं ‘‘नखर’’न्तिपि वुच्चति, दिवा दिवसेति (दी. नि. टी. १.१५०) दिवसस्सपि दिवा. साम्यत्थे हेतं भुम्मवचनं ‘‘दिवा दिवसस्सा’’ति अञ्ञत्थ दस्सनतो. दिवस्स दिवसेतिपि वट्टति अकारन्तस्सपि दिवसद्दस्स विज्जमानत्ता. नेपातिकम्पि दिवासद्दमिच्छन्ति सद्दविदू, मज्झन्हिकवेलायन्ति अत्थो. सा हि दिवसस्स विसेसो दिवसोति. ‘‘भीतो’’तिआदि परियायो, कायथम्भनेन वा भीतो. हदयमंसचलनेन उब्बिग्गो. ‘‘जानेय्युं वा, मा वा’’ति परिसङ्काय उस्सङ्की. ञाते सति अत्तनो आगच्छमानभयवसेन उत्रस्तो. वुत्तप्पकारन्ति देवदत्तेन वुत्ताकारं विप्पकारन्ति अपकारं अनुपकारं, विपरीतकिच्चं वा. सब्बे भिक्खूति देवदत्तपरिसं सन्धायाह.
अच्छिन्दित्वाति ¶ अपनयनवसेन विलुम्पित्वा. रज्जेनाति विजितेन. एकस्स रञ्ञो आणापवत्तिट्ठानं ‘‘रज्ज’’न्ति हि वुत्तं, राजभावेन वा.
मनसो अत्थो इच्छा मनोरथो र-कारागमं, त-कारलोपञ्च कत्वा, चित्तस्स वा नानारम्मणेसु विब्भमकरणतो मनसो रथो इव मनोरथो, मनो एव रथो वियाति वा मनोरथोतिपि नेरुत्तिका वदन्ति. सुकिच्चकारिम्हीति सुकिच्चकारी अम्हि. अवमानन्ति अवमञ्ञनं अनादरं. मूलघच्चन्ति जीविता वोरोपनं सन्धायाह, भावनपुंसकमेतं. राजकुलानं किर सत्थेन घातनं राजूनमनाचिण्णं, तस्मा सो ‘‘ननु भन्ते’’तिआदिमाह. तापनगेहं नाम उण्हगहापनगेहं, तं पन धूमेनेव अच्छिन्ना. तेन वुत्तं ‘‘धूमघर’’न्ति. कम्मकरणत्थायाति तापन कम्मकरणत्थमेव. केनचि छादितत्ता उच्चो अङ्गोति उच्चङ्गो ¶ , यस्स कस्सचि गहणत्थं पटिच्छन्नो उन्नतङ्गोति इध अधिप्पेतो. तेन वुत्तं ‘‘उच्चङ्गं कत्वा पविसितुं मा देथा’’ति. ‘‘उच्छङ्गे कत्वा’’तिपि पाठो, एवं सति मज्झिमङ्गोव, उच्छङ्गे किञ्चि गहेतब्बं कत्वाति अत्थो. मोळियन्ति चूळायं ‘‘छेत्वान मोळिं वरगन्धवासित’’न्तिआदीसु (म. नि. अट्ठ. २.१; सं. नि. अट्ठ. २.२.५५; अप. अट्ठ. १.अविदूरेनिदानकथा; बु. वं. अट्ठ. २७.अविदूरेनिदानकथा; जा. अट्ठ. १.अविदूरेनिदानकथा) विय. तेनाह ‘‘मोळिं बन्धित्वा’’ति. चतुमधुरेनाति सप्पिसक्करमधुनाळिकेरस्नेहसङ्खातेहि चतूहि मधुरेहि अभिसङ्खतपानविसेसेनाति वदन्ति, तं महाधम्मसमादानसुत्तपाळिया (म. नि. १.४७३) न समेति. वुत्तञ्हि तत्थ ‘‘दधि च मधु च सप्पि च फाणितञ्च एकज्झं संसट्ठ’’न्ति, (म. नि. १.४८५) तदट्ठकथायञ्च वुत्तं ‘‘दधि च मधु चाति सुपरिसुद्धं दधि च सुमधुरं मधु च. एकज्झं संसट्ठन्ति एकतो कत्वा मिस्सितं आलुळितं. तस्स तन्ति तस्स तं चतुमधुरभेसज्जं पिवतो’’ति ‘‘अत्तुपक्कमेन मरणं न युत्त’’न्ति मनसि कत्वा राजा तस्सा सरीरं लेहित्वा यापेति. न हि अरिया अत्तानं विनिपातेन्ति.
मग्गफलसुखेनाति मग्गफलसुखवता, सोतापत्तिमग्गफलसुखूपसञ्हितेन चङ्कमेन यापेतीति अत्थो. हारेस्सामीति अपनेस्सामि. वीतच्चितेहीति विगतअच्चितेहि जालविगतेहि सुद्धङ्गारेहि. केनचि सञ्ञत्तोति केनचि सम्मा ञापितो, ओवदितोति वुत्तं होति. मस्सुकरणत्थायाति मस्सुविसोधनत्थाय. मनं करोथाति यथा रञ्ञो मनं होति, तथा करोथ. पुब्बेति पुरिमभवे. चेतियङ्गणेति गन्धपुप्फादीहि पूजनट्ठानभूते चेतियस्स भूमितले. निसज्जनत्थायाति भिक्खुसङ्घस्स निसीदनत्थाय. पञ्ञत्तकटसारकन्ति पञ्ञपेतब्बउत्तमकिलञ्जं. तथाविधो ¶ किलञ्जो हि ‘‘कटसारको’’ति वुच्चति. तस्साति यथावुत्तस्स कम्मद्वयस्स. तं पन मनोपदोसवसेनेव तेन कतन्ति दट्ठब्बं. यथाह –
‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पदुट्ठेन, भासति वा करोति वा;
ततो नं दुक्खमन्वेति, चक्कंव वहतो पद’’न्ति. (ध. प. १; नेत्ति. ९०);
परिचारकोति सहायको. अभेदेपि भेदमिव वोहारो लोके पाकटोति वुत्तं ‘‘यक्खो हुत्वा निब्बत्ती’’ति. एकायपि हि उप्पादकिरियाय ¶ इध भेदवोहारो, पटिसन्धिवसेन हुत्वा, पवत्तिवसेन निब्बत्तीति वा पच्चेकं योजेतब्बं, पटिसन्धिवसेन वा पवत्तनसङ्खातं सातिसयनिब्बत्तनं ञापेतुं एकायेव किरिया पदद्वयेन वुत्ता. तथावचनञ्हि पटिसन्धिवसेन निब्बत्तनेयेव दिस्सति ‘‘मक्कटको नाम देवपुत्तो हुत्वा निब्बत्ति (ध. प. अट्ठ. १.५) कण्टको नाम…पे… निब्बत्ति, (जा. अट्ठ. १.अविदूरेनिदानकथा) मण्डूको नाम…पे… निब्बत्ती’’तिआदीसु विय. द्विन्नं वा पदानं भावत्थमपेक्खित्वा ‘‘यक्खो’’तिआदीसु सामिअत्थे पच्चत्तवचनं कतं पुरिमाय पच्छिमविसेसनतो, परिचारकस्स…पे… यक्खस्स भावेन निब्बत्तीति अत्थो, हेत्वत्थे वा एत्थ त्वा-सद्दो यक्खस्स भावतो पवत्तनहेतूति. अस्स पन रञ्ञो महापुञ्ञस्सपि समानस्स तत्थ बहुलं निब्बत्तपुब्बताय चिरपरिचितनिकन्ति वसेन तत्थेव निब्बत्ति वेदितब्बा.
तं दिवसमेवाति रञ्ञो मरणदिवसेयेव. खोभेत्वाति पुत्तस्नेहस्स बलवभावतो, तंसहजातपीति वेगस्स च सविप्फारताय तं समुट्ठानरूपधम्मेहि फरणवसेन सकलसरीरं आलोळेत्वा. तेनाह ‘‘अट्ठिमिञ्जं आहच्च अट्ठासी’’ति. पितुगुणन्ति पितुनो अत्तनि सिनेहगुणं. तेन वुत्तं ‘‘मयि जातेपी’’तिआदि. विस्सज्जेथ विस्सज्जेथाति तुरितवसेन, सोकवसेन च वुत्तं.
अनुट्ठुभित्वाति अछड्डेत्वा.
नाळागिरिहत्थिं मुञ्चापेत्वाति एत्थ इति-सद्दो पकारत्थो, तेन ‘‘अभिमारकपुरिसपेसेनादिप्पकारेना’’ति पुब्बे वुत्तप्पकारत्तयं पच्चामसति, कत्थचि पन सो न ¶ दिट्ठो. पञ्च वत्थूनीति ‘‘साधु भन्ते भिक्खू यावजीवं आरञ्ञिका अस्सू’’तिआदिना (पारा. ४०९; चूळव. ३४३) विनये वुत्तानि पञ्च वत्थूनि. याचित्वाति एत्थ याचनं विय कत्वाति अत्थो. न हि सो पटिपज्जितुकामो याचतीति अयमत्थो विनये (पारा. अट्ठ. २.४१०) वुत्तोयेव. सञ्ञापेस्सामीति चिन्तेत्वा सङ्घभेदं कत्वाति सम्बन्धो. इदञ्च तस्स अनिक्खित्तधुरतादस्सनवसेन वुत्तं, सो पन अकतेपि सङ्घभेदे तेहि सञ्ञापेतियेव. उण्हलोहितन्ति बलवसोकसमुट्ठितं उण्हभूतं लोहितं. महानिरयेति अवीचिनिरये. वित्थारकथानयोति अजातसत्तुपसादनादिवसेन वित्थारतो वत्तब्बाय कथाय नयमत्तं. कस्मा पनेत्थ ¶ सा न वुत्ता, ननु सङ्गीतिकथा विय खन्धके (चूळव. ३४३) आगतापि सा वत्तब्बाति चोदनाय आह ‘‘आगतत्ता पन सब्बं न वुत्त’’न्ति, खन्धके आगतत्ता, किञ्चिमत्तस्स च वचनक्कमस्स वुत्तत्ता न एत्थ कोचि विरोधोति अधिप्पायो. ‘‘एव’’न्तिआदि यथानुसन्धिना निगमनं.
कोसलरञ्ञोति पसेनदिकोसलस्स पितु महाकोसलरञ्ञो. ननु विदेहस्स रञ्ञो धीता वेदेहीति अत्थो सम्भवतीति चोदनमपनेति ‘‘न विदेहरञ्ञो’’ति इमिना. अथ केनट्ठेनाति आह ‘‘पण्डिताधिवचनमेत’’न्ति, पण्डितवेवचनं, पण्डितनामन्ति वा अत्थो. अयं पन पदत्थो केन निब्बचनेनाति वुत्तं ‘‘तत्राय’’न्तिआदि. विदन्तीति जानन्ति. वेदेनाति करणभूतेन ञाणेन. ‘‘ईहती’’ति एतस्स पवत्ततीतिपि अत्थो टीकायं वुत्तो. वेदेहीति इध नदादिगणोति आह ‘‘वेदेहिया’’ति.
सोयेव अहो तदहो, सत्तमीवचनेन पन ‘‘तदहू’’ति पदसिद्धि. एत्थाति एतस्मिं दिवसे. उपसद्देन विसिट्ठो वससद्दो उपवसनेयेव, न वसनमत्ते, उपवसनञ्च समादानमेवाति दस्सेतुं ‘‘सीलेना’’तिआदि वुत्तं. एत्थ च सीलेनाति सासने अरियुपोसथं सन्धाय वुत्तं. अनसनेनाति अभुञ्जनमत्तसङ्खातं बाहिरुपोसथं. वा-सद्दो चेत्थ अनियमत्थो, तेन एकच्चं मनोदुच्चरितं, दुस्सील्यादिञ्च सङ्गण्हाति. तथा हि गोपालकुपोसथो अभिज्झासहगतस्स चित्तस्स वसेन वुत्तो, निगण्ठुपोसथो मोसवज्जादिवसेन. यथाह विसाखुपोसथे ‘‘सो तेन अभिज्झासहगतेन चेतसा दिवसं अतिनामेती’’ति, (अ. नि. ३.७१) ‘‘इति यस्मिं समये सच्चे समादपेतब्बा, मुसावादे तस्मिं समये समादपेती’’ति (अ. नि. ३.७१) च आदि.
एवं अधिप्पेतत्थानुरूपं निब्बचनं दस्सेत्वा इदानि अत्थुद्धारवसेन निब्बचनानुरूपं अधिप्पेतत्थं ¶ दस्सेतुं ‘‘अयं पना’’तिआदिमाह. एत्थाति उपोसथसद्दे. समानसद्दवचनीयानं अनेकप्पभेदानं अत्थानमुद्धरणं अत्थुद्धारो समानसद्दवचनीयेसु वा अत्थेसु अधिप्पेतस्सेव अत्थस्स उद्धरणं अत्थुद्धारोतिपि वट्टति. अनेकत्थदस्सनञ्हि अधिप्पेतत्थस्स उद्धरणत्थमेव. ननु च ‘‘अत्थमत्तं पति सद्दा अभिनिविसन्ती’’तिआदिना अत्थुद्धारे ¶ चोदना, सोधना च हेट्ठा वुत्तायेव. अपिच विसेससद्दस्स अवाचकभावतो पातिमोक्खुद्देसादिविसयोपि उपोसथसद्दो सामञ्ञरूपो एव, अथ कस्मा पातिमोक्खुद्देसादिविसेसविसयो वुत्तोति? सच्चमेतं, अयं पनत्थो तादिसं सद्दसामञ्ञमनादियित्वा तत्थ तत्थ सम्भवत्थदस्सनवसेनेव वुत्तोति, एवं सब्बत्थ. सीलदिट्ठिवसेन (सीलसुद्धिवसेन दी. नि. टी. १.१५०) उपेतेहि समग्गेहि वसीयति न उट्ठीयतीति उपोसथो, पातिमोक्खुद्देसो. समादानवसेन, अधिट्ठानवसेन वा उपेच्च अरियवासादिअत्थाय वसितब्बो आवसितब्बोति उपोसथो, सीलं. अनसनादिवसेन उपेच्च वसितब्बो अनुवसितब्बोति उपोसथो, वतसमादानसङ्खातो उपवासो. नवमहत्थिकुलपरियापन्ने हत्थिनागे किञ्चि किरियमनपेक्खित्वा तंकुलसम्भूततामत्तं पति रुळ्हिवसेनेव उपोसथोति समञ्ञा, तस्मा तत्थ नामपञ्ञत्ति वेदितब्बा. अरयो उपगन्त्वा उसेति दाहेतीति उपोसथो, उससद्दो दाहेतिपि सद्दविदू वदन्ति. दिवसे पन उपोसथ सद्दपवत्ति अट्ठकथायं वुत्तायेव. ‘‘सुद्धस्स वे सदाफग्गू’’तिआदीसु सुद्धस्साति सब्बसो किलेसमलाभावेन परिसुद्धस्स. वेति निपातमत्तं, ब्यत्तन्ति वा अत्थो. सदाति निच्चकालम्पि. फग्गूति फग्गुणीनक्खत्तमेव युत्तं भवति, निरुत्तिनयेन चेतस्स सिद्धि. यस्स हि सुन्दरिकभारद्वाजस्स नाम ब्राह्मणस्स फग्गुणमासे उत्तरफग्गुणीयुत्तदिवसे तित्थन्हानं करोन्तस्स संवच्छरम्पि कतपापपवाहनं होतीति लद्धि. ततो तं विवेचेतुं इदं मज्झिमागमावरे मूलपण्णासके वत्थसुत्ते भगवता वुत्तं. सुद्धस्सुपोसथो सदाति यथावुत्तकिलेसमलसुद्धिया परिसुद्धस्स उपोसथङ्गानि, वतसमादानानि च असमादियतोपि निच्चकालं उपोसथवासो एव भवतीति अत्थो. ‘‘न भिक्खवे’’तिआदीसु ‘‘अभिक्खुको आवासो न गन्तब्बो’’ति नीहरित्वा सम्बन्धो. उपवसितब्बदिवसोति उपवसनकरणदिवसो, अधिकरणे वा तब्बसद्दो दट्ठब्बो. एवञ्हि अट्ठकथायं वुत्तनिब्बचनेन समेति. अन्तोगधावधारणेन, अञ्ञत्थापोहनेन च निवारणं सन्धाय ‘‘सेसद्वयनिवारणत्थ’’न्ति वुत्तं. ‘‘पन्नरसे’’ति पदमारब्भ दिवसवसेन यथावुत्तनिब्बचनं कतन्ति ¶ दस्सेन्तो ‘‘तेनेव वुत्त’’न्तिआदिमाह. पञ्चदसन्नं तिथीनं पूरणवसेन ‘‘पन्नरसो’’ति हि दिवसो वुत्तो.
‘‘तानि एत्थ सन्ती’’ति एत्तकेयेव वुत्ते नन्वेतानि अञ्ञत्थापि सन्तीति चोदना सियाति तं निवारेतुं ‘‘तदा किरा’’तिआदि वुत्तं. अनेन बहुसो, अतिसयतो वा एत्थ तद्धितविसयो ¶ पयुत्तोति दस्सेति. चातुमासी, चातुमासिनीति च पच्चयविसेसेन इत्थिलिङ्गेयेव परियायवचनं. परियोसानभूताति च पूरणभावमेव सन्धाय वदति ताय सहेव चतुमासपरिपुण्णभावतो. इधाति पाळियं. तीहि आकारेहि पूरेतीति पुण्णाति अत्थं दस्सेति ‘‘मासपुण्णताया’’तिआदिना. तत्थ तदा कत्तिकमासस्स पुण्णताय मासपुण्णता. पुरिमपुण्णमितो हि पट्ठाय याव अपरा पुण्णमी, ताव एको मासोति तत्थ वोहारो. वस्सानस्स उतुनो पुण्णताय उतुपुण्णता. कत्तिकमासलक्खितस्स संवच्छरस्स पुण्णताय संवच्छरपुण्णता. पुरिमकत्तिकमासतो पभुति याव अपरकत्तिकमासो, ताव एको कत्तिकसंवच्छरोति एवं संवच्छरपुण्णतायाति वुत्तं होति. लोकिकानं मतेन पन मासवसेन संवच्छरसमञ्ञा लक्खिता. तथा च लक्खणं गरुसङ्कन्तिवसेन. वुत्तञ्हि जोतिसत्थे –
‘‘नक्खत्तेन सहोदय-मत्थं याति सूरमन्ति;
तस्स सङ्कं तत्र वत्तब्बं, वस्सं मासकमेनेवा’’ति.
मिनीयति दिवसो एतेनाति मा. तस्स हि गतिया दिवसो मिनितब्बो ‘‘पाटिपदो दुतिया, ततिया’’तिआदिना. एत्थ पुण्णोति एतिस्सा रत्तिया सब्बकलापारिपूरिया पुण्णो. चन्दस्स हि सोळसमो भागो ‘‘कला’’ति वुच्चति, तदा च चन्दो सब्बासम्पि सोळसन्नं कलानं वसेन परिपुण्णो हुत्वा दिस्सति. एत्थ च ‘‘तदहुपोसथे पन्नरसे’’ति पदानि दिवसवसेन वुत्तानि, ‘‘कोमुदिया’’तिआदीनि तदेकदेसरत्तिवसेन.
कस्मा पन राजा अमच्चपरिवुतो निसिन्नो, न एककोवाति चोदनाय सोधनालेसं दस्सेतुं पाळिपदत्थमेव अवत्वा ‘‘एवरूपाया’’तिआदीनिपि वदति. एतेहि चायं सोधनालेसो दस्सितो ‘‘एवं रुचियमानाय रत्तिया तदा पवत्तत्ता तथा परिवुतो निसिन्नो’’ति. धोवियमानदिसाभागायाति ¶ एत्थापि वियसद्दो योजेतब्बो. रजतविमाननिच्छरितेहीति रजतविमानतो निक्खन्तेहि, रजतविमानप्पभाय वा विप्फुरितेहि. ‘‘विसरो’’ति इदं मुत्तावळिआदीनम्पि विसेसनपदं. अब्भं धूमो रजो राहूति इमे चत्तारो उपक्किलेसा पाळिनयेन (अ. नि. ४.५०; पाचि. ४४७). राजामच्चेहीति राजकुलसमुदागतेहि अमच्चेहि. अथ वा अनुयुत्तकराजूहि चेव अमच्चेहि चाति अत्थो. कञ्चनासनेति सीहासने. ‘‘रञ्ञं तु हेममासनं, सीहासनमथो वाळबीजनित्थी च चामर’’न्ति हि वुत्तं. कस्मा निसिन्नोति निसीदनमत्ते चोदना. एत न्ति कन्दनं, पबोधनं वा. इतीति इमिना हेतुना. नक्खत्त न्ति कत्तिकानक्खत्तछणं. सम्मा घोसितब्बं एतरहि नक्खत्तन्ति सङ्घुट्ठं. पञ्चवण्णकुसुमेहि ¶ लाजेन, पुण्णघटेहि च पटिमण्डितं घरेसु द्वारं यस्स तदेतं नगरं पञ्च…पे… द्वारं.धजो वटो. पटाको पट्टोति सीहळिया वदन्ति. तदा किर पदीपुज्जलनसीसेन कतनक्खत्तं. तथा हि उम्मादन्तिजातकादीसुपि (जा. २.१८.५७) कत्तिकमासे एवमेव वुत्तं. तेनाह ‘‘समुज्जलितदीपमालालङ्कतसब्बदिसाभाग’’न्ति. वीथि नाम रथिका महामग्गो. रच्छा नाम अनिब्बिद्धा खुद्दकमग्गो. तत्थ तत्थ निसिन्नवसेन समानभागेन पाटियेक्कं नक्खत्तकीळं अनुभवमानेन समभिकिण्णन्ति वुत्तं होति. महाअट्ठकथायं एवं वत्वापि तत्थेव इति सन्निट्ठानं कतन्ति अत्थो.
उदानं उदाहारोति अत्थतो एकं. मानन्ति मानपत्तं कत्तुभूतं. छड्डनवसेन अवसेको. सोतवसेन ओघो. पीतिवचनन्ति पीतिसमुट्ठानवचनं कम्मभूतं. हदयन्ति चित्तं कत्तुभूतं. गहेतुन्ति बहि अनिच्छरणवसेन गण्हितुं, हदयन्तोयेव ठपेतुं न सक्कोतीति अधिप्पायो. तेन वुत्तं ‘‘अधिकं हुत्वा’’तिआदि. इदं वुत्तं होति – यं वचनं पटिग्गाहक निरपेक्खं केवलं उळाराय पीतिया वसेन सरसतो सहसाव मुखतो निच्छरति, तदेविध ‘‘उदान’’न्ति अधिप्पेतन्ति.
दोसेहि इता गता अपगताति दोसिना त-कारस्स न-कारं कत्वा यथा ‘‘किलेसे जितो विजितावीति जिनो’’ति आह ‘‘दोसापगता’’ति. यदिपि सुत्ते वुत्तं ‘‘चत्तारोमे भिक्खवे चन्दिमसूरियानं उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठा चन्दिमसूरिया न ¶ तपन्ति न भासन्ति न विरोचन्ति. कतमे चत्तारो? अब्भा भिक्खवे…पे… महिका. धूमो रजो. राहु भिक्खवे चन्दिमसूरियानं उपक्किलेसो’’ति, (चूळव. ४४७) तथापि ततियुपक्किलेसस्स पभेददस्सन वसेन अट्ठकथानयेन दस्सेतुं ‘‘पञ्चहि उपक्किलेसेही’’ति वुत्तं. अयमत्थो च रमणीयादिसद्दयोगतो ञायतीति आह ‘‘तस्मा’’तिआदि. अनीय-सद्दोपि बहुला कत्वत्थाभिधायको यथा ‘‘निय्यानिका धम्मा’’ति (ध. स. दुकमातिका ९६) दस्सेति ‘‘रमयती’’ति इमिना. जुण्हावसेन रत्तिया सुरूपत्तमाह ‘‘वुत्तदोसविमुत्ताया’’तिआदिना. अब्भादयो चेत्थ वुत्तदोसा. अयञ्च हेतु ‘‘दस्सितुं युत्ता’’ति एत्थापि सम्बज्झितब्बो. तेन कारणेन, उतुसम्पत्तिया च पासादिकता दट्ठब्बा. ईदिसाय रत्तिया युत्तो दिवसो मासो उतु संवच्छरोति एवं दिवसमासादीनं लक्खणा सल्लक्खणुपाया भवितुं युत्ता, तस्मा लक्खितब्बाति लक्खणिया, सा एव लक्खञ्ञा य-वतो ण-कारस्स ञ-कारादेसवसेन यथा ‘‘पोक्खरञ्ञो सुमापिता’’ति आह ‘‘दिवसमासादीन’’न्तिआदि.
‘‘यं ¶ नो पयिरुपासतो चित्तं पसीदेय्या’’ति वचनतो समणं वा ब्राह्मणं वाति एत्थ परमत्थसमणो, परमत्थब्राह्मणो च अधिप्पेतो, न पन पब्बज्जामत्तसमणो, न च जातिमत्तब्राह्मणोति वुत्तं ‘‘समितपापताया’’तिआदि. बहति पापे बहि करोतीति ब्राह्मणो निरुत्तिनयेन. बहुवचने वत्तब्बे एकवचनं, एकवचने वा वत्तब्बे बहुवचनं वचनब्यत्तयो वचनविपल्लासोति अत्थो. इध पन ‘‘पयिरुपासत’’न्ति वत्तब्बे ‘‘पयिरुपासतो’’ति वुत्तत्ता बहुवचने वत्तब्बे एकवचनवसेन वचनब्यत्तयो दस्सितो. अत्तनि, गरुट्ठानिये च हि एकस्मिम्पि बहुवचनप्पयोगो निरुळ्हो. पयिरुपासतोति च वण्णविपरियायनिद्देसो एस यथा ‘‘पयिरुदाहासी’’ति. अयञ्हि बहुलं दिट्ठपयोगो, यदिदं परिसद्दे य-कारपरे वण्णविपरियायो. तथा हि अक्खरचिन्तका वदन्ति ‘‘परियादीनं रयादिवण्णस्स यरादीहि विपरियायो’’ति. यन्ति समणं वा ब्राह्मणं वा. इमिना सब्बेनपि वचनेनाति ‘‘रमणीया वता’’तिआदिवचनेन. ओभासनिमित्तकम्मन्ति ओभासभूतं निमित्तकम्मं ¶ , परिब्यत्तं निमित्तकरणन्ति अत्थो. महापराधतायाति महादोसताय.
‘‘तेन ही’’तिआदि तदत्थविवरणं. देवदत्तो चाति एत्थ च-सद्दो समुच्चयवसेन अत्थुपनयने, तेन यथा राजा अजातसत्तु अत्तनो पितु अरियसावकस्स सत्थु उपट्ठाकस्स घातनेन महापराधो, एवं भगवतो महानत्थकरस्स देवदत्तस्स अपस्सयभावेनापीति इममत्थं उपनेति. तस्स पिट्ठिछायायाति वोहारमत्तं, तस्स जीवकस्स पिट्ठिअपस्सयेन, तं पमुखं कत्वा अपस्सायाति वुत्तं होति. विक्खेपपच्छेदनत्थन्ति वक्खमानाय अत्तनो कथाय उप्पज्जनकविक्खेपस्स पच्छिन्दनत्थं, अनुप्पज्जनत्थन्ति अधिप्पायो. तेनाह ‘‘तस्सं ही’’तिआदि. असिक्खितानन्ति कायवचीसंयमने विगतसिक्खानं. कुलूपकेति कुलमुपगते सत्थारे. गहितासारतायाति गहेतब्बगुणसारविगतताय. निब्बिक्खेपन्ति अञ्ञेसमपनयनविरहितं.
भद्दन्ति अवस्सयसम्पन्नताय सुन्दरं.
१५१. अयञ्चत्थो इमाय पाळिच्छायाय अधिगतो, इममत्थमेव वा अन्तोगधं कत्वा पाळियमेवं वुत्तन्ति दस्सेति ‘‘तेनाहा’’तिआदिना. असत्थापि समानो सत्था पटिञ्ञातो येनाति सत्थुपटिञ्ञातो, तस्स अबुद्धस्सापि समानस्स बुद्धपटिञ्ञातस्स ‘‘अहमेको लोके अत्थधम्मानुसासको’’ति आचरियपटिञ्ञातभावं वा सन्धाय एवं वुत्तं. ‘‘सो किरा’’तिआदिना अनुस्सुतिमत्तं पति पोराणट्ठकथानयोव किरसद्देन वुत्तो. एस नयो परतो मक्खलिपदनिब्बचनेपि ¶ . एकूनदाससतं पूरयमानोति एकेनूनदाससतं अत्तना सद्धिं अनूनदाससतं कत्वा पूरयमानो. एवं जायमानो चेस मङ्गलदासो जातो. जातरूपेनेवाति मातुकुच्छितो विजातवेसेनेव, यथा वा सत्ता अनिवत्था अपारुता जायन्ति, तथा जातरूपेनेव. उपसङ्कमन्तीति उपगता भजन्ता होन्ति. तदेव पब्बज्जं अग्गहेसीति तदेव नग्गरूपं ‘‘अयमेव पब्बज्जा नाम सिया’’ति पब्बज्जं कत्वा अग्गहेसि. पब्बजिंसूति तं पब्बजितमनुपब्बजिंसु.
‘‘पब्बजितसमूहसङ्खातो’’ति एतेन पब्बजितसमूहतामत्तेन सङ्घो, न निय्यानिकदिट्ठिविसुद्धसीलसामञ्ञवसेन संहतत्ताति दस्सेति. अस्स अत्थीति ¶ अस्स सत्थुपटिञ्ञातस्स परिवारभावेन अत्थि. ‘‘सङ्घी गणी’’ति चेदं परियायवचनं, सङ्केतमत्ततो नानन्ति आह ‘‘स्वेवा’’तिआदि. स्वेवाति च पब्बजितसमूहसङ्खातो एव. केचि पन ‘‘पब्बजितसमूहवसेन सङ्घी, गहट्ठसमूहवसेन गणी’’ति वदन्ति, तं तेसं मतिमत्तं गणे एव लोके सङ्घ-सद्दस्स निरुळ्हत्ता. अचेलकवतचरियादि अत्तना परिकप्पितमत्तं आचारो.पञ्ञातो पाकटो सङ्घीआदिभावेन. अप्पिच्छो सन्तुट्ठोति अत्थतो एकं. तत्थ लब्भमानाप्पिच्छतं दस्सेतुं ‘‘अप्पिच्छताय वत्थम्पि न निवासेती’’ति वुत्तं. न हि तस्मिं सासनिके विय सन्तगुणनिग्गूहणलक्खणा अप्पिच्छता लब्भति. यसोति कित्तिसद्दो. तरन्ति एतेन संसारोघन्ति एवं सम्मतताय लद्धि तित्थं नाम ‘‘साधू’’ति सम्मतो, न च साधूहि सम्मतोति अत्थमाह ‘‘अय’’न्तिआदिना. न हि तस्स साधूहि सम्मतता लब्भति. सुन्दरो सप्पुरिसोति द्विधा अत्थो. अस्सुतवतोति अस्सुतारियधम्मस्स, कत्तुत्थे चेतं सामिवचनं. ‘‘इमानि मे वतसमादानानि एत्तकं कालं सुचिण्णानी’’ति बहू रत्तियो जानाति. ता पनस्स रत्तियो चिरकालभूताति कत्वा ‘‘चिरं पब्बजितस्सा’’तिआदि वुत्तं, अन्तत्थअञ्ञपदत्थसमासो चेस यथा ‘‘मासजातो’’ति. अथ तस्स पदद्वयस्स को विसेसोति चे? चिरपब्बजितग्गहणेनस्स बुद्धिसीलता, रत्तञ्ञूगहणेन तत्थ सम्पजानता दस्सिता, अयमेतस्स विसेसोति. किं पन अत्थं सन्धाय सो अमच्चो आहाति वुत्तं ‘‘अचिरपब्बजितस्सा’’तिआदि. ओकप्पनीयाति सद्दहनीया. अद्धानन्ति दीघकालं. कित्तको पन सोति आह ‘‘द्वे तयो राजपरिवट्टे’’ति, द्विन्नं, तिण्णं वा राजूनं रज्जानुसासनपटिपाटियोति अत्थो. ‘‘अद्धगतो’’ति वत्वापि पुन कतं वयग्गहणं ओसानवयापेक्खं पदद्वयस्स अत्थविसेससम्भवतोति दस्सेति ‘‘पच्छिमवय’’न्ति इमिना. उभयन्ति ‘‘अद्धगतो, वयोअनुप्पत्तो’’ति पदद्वयं.
काजरो ¶ नाम एको रुक्खविसेसो, यो ‘‘पण्णकरुक्खो’’तिपि वुच्चति. दिस्वा विय अनत्तमनोति सम्बन्धो. पुब्बे पितरा सद्धिं सत्थु सन्तिकं गन्त्वा देसनाय सुतपुब्बतं सन्धायाह ‘‘झाना…पे… कामो’’ति. तिलक्खणब्भाहतन्ति तीहि लक्खणेहि अभिघटितं. दस्सनेनाति निदस्सनमत्तं. सो हि दिस्वा तेन सद्धिं अल्लापसल्लापं कत्वा ¶ , ततो अकिरियवादं सुत्वा च अनत्तमनो अहोसि. गुणकथायाति अभूतगुणकथाय. तेनाह ‘‘सुट्ठुतरं अनत्तमनो’’ति. यदि अनत्तमनो, कस्मा तुण्ही अहोसीति चोदनं विसोधेति ‘‘अनत्तमनो समानोपी’’तिआदिना.
१५२. गोसालायाति एवंनामके गामेति वुत्तं. वस्सानकाले गुन्नं पतिट्ठितसालायाति पन अत्थे तब्बसेन तस्स नामं सातिसयमुपपन्नं होति बहुलमनञ्ञसाधारणत्ता, तथापि सो पोराणेहि अननुस्सुतोति एकच्चवादो नाम कतो. ‘‘मा खलीति सामिको आहा’’ति इमिना तथावचनमुपादाय तस्स आख्यातपदेन समञ्ञाति दस्सेति. सञ्ञाय हि वत्तुमिच्छाय आख्यातपदम्पि नामिकं भवति यथा ‘‘अञ्ञासिकोण्डञ्ञो’’ति (महाव. १७). सेसन्ति ‘‘सो पण्णेन वा’’तिआदिवचनं.
१५३. दासादीसु सिरिवड्ढकादिनाममिव अजितोति तस्स नाममत्तं. केसेहि वायितो कम्बलो यस्सातिपि युज्जति. पटिकिट्ठतरन्ति निहीनतरं. ‘‘यथाहा’’तिआदिना अङ्गुत्तरागमे तिकनिपाते मक्खलिसुत्त (अ. नि. ३.१३८) माहरि. तन्तावुतानीति तन्ते वीतानि. ‘‘सीते सीतो’’तिआदिना छहाकारेहि तस्स पटिकिट्ठतरं दस्सेति.
१५४. पकुज्झति सम्मादिट्ठिकेसु ब्यापज्जतीति पकुधो. वच्चं कत्वापीति एत्थ पि-सद्देन भोजनं भुञ्जित्वापि केनचि असुचिना मक्खित्वापीति इममत्थं सम्पिण्डेति. वालिकाथूपं कत्वाति वतसमादानसीसेन वालिकासञ्चयं कत्वा, तथारूपे अनुपगमनीयट्ठाने पुन वतं समादाय गच्छतीति वुत्तं होति.
१५६. ‘‘गण्ठनकिलेसो’’ति एतस्स ‘‘पलिबुन्धनकिलेसो’’ति अत्थवचनं, संसारे परिबुन्धनकिच्चो खेत्तवत्थुपुत्तदारादिविसयो रागादिकिलेसोति अत्थो. ‘‘एवंवादिताया’’ति इमिना लद्धिवसेनस्स नामं, न पनत्थतोति दस्सेति. याव हि सो मग्गेन समुग्घाटितो, ताव अत्थियेव. अयं पन वचनत्थो – ‘‘नत्थि मय्हं गण्ठो’’ति गण्हातीति निगण्ठोति. नाटस्साति एवंनामकस्स.
कोमारभच्चजीवककथावण्णना
१५७. सब्बथा ¶ ¶ तुण्हीभूतभावं सन्धाय ‘‘एस नाग…पे… विया’’ति वुत्तं. सुपण्णोति गरुळो, गरुडो वा सक्कटमतेन. ‘‘ड-ळान’मविसेसो’’ति हि तत्थ वदन्ति. यथाधिप्पायं न वत्ततीति कत्वा ‘‘अनत्थो वत मे’’ति वुत्तं. उपसन्तस्साति सब्बथा सञ्ञमेन उपसमं गतस्स. जीवकस्स तुण्हीभावो मम अधिप्पायस्स मद्दनसदिसो, तस्मा तदेव तुण्हीभावं पुच्छित्वा कथापनेन मम अधिप्पायो सम्पादेतब्बोति अयमेत्थ रञ्ञो अधिप्पायोति दस्सेन्तो ‘‘हत्थिम्हि खो पना’’तिआदिमाह. किन्ति कारणपुच्छायं निपातोति दस्सेति ‘‘केन कारणेना’’ति इमिना, येन तुवं तुण्ही, किं तं कारणन्ति वा अत्थं दस्सेति. तत्थ यथासम्भवं कारणं उद्धरित्वा अधिप्पायं दस्सेतुं ‘‘इमेस’’न्तिआदि वुत्तं. यथा एतेसन्ति एतेसं कुलूपको अत्थि यथा, इमेसं नु खो तिण्णं कारणानं अञ्ञतरेन कारणेन तुण्ही भवसीति पुच्छतीति अधिप्पायो.
कथापेतीति कथापेतुकामो होति. पञ्चपतिट्ठितेनाति एत्थ पञ्चहि अङ्गेहि अभिमुखं ठितेनाति अत्थो, पादजाणु कप्पर हत्थ सीससङ्खातानि पञ्च अङ्गानि समं कत्वा ओनामेत्वा अभिमुखं ठितेन पठमं वन्दित्वाति वुत्तं होति. यम्पि वदन्ति ‘‘नवकतरेनुपालि भिक्खुना वुड्ढतरस्स भिक्खुनो पादे वन्दन्तेन इमे पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा पादा वन्दितब्बा’तिआदिकं (परि. ४६९) विनयपाळिमाहरित्वा एकंसकरणअञ्जलिपग्गहणपादसम्बाहनपेमगारवुपट्ठापनवसेन पञ्चपतिट्ठितवन्दना’’ति, तमेत्थानधिप्पेतं दूरतो वन्दने यथावुत्तपञ्चङ्गस्स अपरिपुण्णत्ता. वन्दना चेत्थ पणमना अञ्जलिपग्गहणकरपुटसमायोगो. ‘‘पञ्चपतिट्ठितेन वन्दित्वा’’ति च कायपणामो वुत्तो, ‘‘मम सत्थुनो’’तिआदिना पन वचीपणामो, तदुभयपुरेचरानुचरवसेन मनोपणामोति. कामं सब्बापि तथागतस्स पटिपत्ति अनञ्ञसाधारणा अच्छरियब्भुतरूपाव, तथापि गब्भोक्कन्ति अभिजाति अभिनिक्खमन अभिसम्बोधि धम्मचक्कप्पवत्तन (सं. नि. ५.१०८१; पटि. म. ३.३०) यमकपाटिहारियदेवोरोहनानि सदेवके लोके अतिविय सुपाकटानि, न सक्का केनचि पटिबाहितुन्ति तानियेवेत्थ उद्धटानि.
इत्थं ¶ इमं पकारं भूतो पत्तोति इत्थम्भूतो, तस्स आख्यानं इत्थम्भूताख्यानं, सोयेवत्थो इत्थम्भूताख्यानत्थो. अथ वा इत्थं एवंपकारो भूतो जातोति इत्थम्भूतो, तादिसोति आख्यानं इत्थम्भूताख्यानं, तदेवत्थो इत्थम्भूताख्यानत्थो, तस्मिं उपयोगवचनन्ति अत्थो. अब्भुग्गतोति एत्थ ¶ हि अभिसद्दो पधानवसेन इत्थम्भूताख्यानत्थजोतको कम्मप्पवचनीयो अभिभवित्वा उग्गमनकिरियापकारस्स दीपनतो, तेन पयोगतो ‘‘तं खो पन भगवन्त’’न्ति इदं उपयोगवचनं सामिअत्थे समानम्पि अप्पधानवसेन इत्थम्भूताख्यानत्थदीपनतो ‘‘इत्थम्भूताख्यानत्थे’’ति वुत्तं. तेनेवाह ‘‘तस्स खो पन भगवतोति अत्थो’’ति. ननु च ‘‘साधु देवदत्तो मातरमभी’’ति एत्थ विय ‘‘तं खो पन भगवन्त’’न्ति एत्थ अभिसद्दो अप्पयुत्तो, कथमेत्थ तंपयोगतो उपयोगवचनं सियाति? अत्थतो पयुत्तत्ता. अत्थसद्दपयोगेसु हि अत्थपयोगोयेव पधानोति. इदं वुत्तं होति – यथा ‘‘साधु देवदत्तो मातरमभी’’ति एत्थ अभिसद्दपयोगतो इत्थम्भूताख्याने उपयोगवचनं कतं, एवमिधापि ‘‘तं खो पन भगवन्तं अभि एवं कल्याणो कित्तिसद्दो उग्गतो’’ति अभिसद्दपयोगतो इत्थम्भूताख्याने उपयोगवचनं कतन्ति. यथा हि ‘‘साधु देवदत्तो मातरमभी’’ति एत्थ ‘‘देवदत्तो मातरमभि मातुविसये, मातुया वा साधू’’ति एवं अधिकरणत्थे, सामिअत्थे वा भुम्मवचनस्स, सामिवचनस्स वा पसङ्गे इत्थम्भूताख्यानजोतकेन कम्मप्पवचनीयेन अभिसद्देन पयोगतो उपयोगवचनं कतं, एवमिधापि सामिअत्थे सामिवचनप्पसङ्गे यथा च तत्थ ‘‘देवदत्तो मातुविसये, मातु सम्बन्धी वा साधुत्तप्पकारप्पत्तो’’ति अयमत्थो विञ्ञायति, एवमिधापि ‘‘भगवतो सम्बन्धी कित्तिसद्दो अब्भुग्गतो अभिभवित्वा उग्गमनप्पकारप्पत्तो’’ति अयमत्थो विञ्ञायति. तत्थ हि देवदत्तग्गहणं विय इध कित्तिसद्दग्गहणं, ‘‘मातर’’न्ति वचनं विय ‘‘भगवन्त’’न्ति वचनं, साधुसद्दो विय उग्गतसद्दो वेदितब्बो.
कल्याणोति भद्दको. कल्याणभावो चस्स कल्याणगुणविसयतायाति आह ‘‘कल्याणगुणसमन्नागतो’’ति, कल्याणेहि गुणेहि समन्नागतो तब्बिसयताय युत्तोति अत्थो. तं विसयता हेत्थ समन्नागमो, कल्याणगुणविसयताय तन्निस्सितोति ¶ अधिप्पायो. सेट्ठोति परियायवचनेपि एसेव नयो. सेट्ठगुणविसयता एव हि कित्तिसद्दस्स सेट्ठता ‘‘भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तम’’न्तिआदीसु (विसुद्धि. १.१४२; पारा. अट्ठ. १.वेरञ्जकण्डवण्णना; उदा. अट्ठ. १; इतिवु. अट्ठ. निदानवण्णना; महानि. अट्ठ. ४९) विय. ‘‘अरहं सम्मासम्बुद्धो’’तिआदिना गुणानं संकित्तनतो, सद्दनीयतो च वण्णोयेव कित्तिसद्दो नामाति आह ‘‘कित्तियेवा’’ति. वण्णो एव हि कित्तेतब्बतो कित्ति, सद्दनीयतो सद्दोति च वुच्चति. कित्तिपरियायो हि सद्दसद्दो यथा ‘‘उळारसद्दा इसयो, गुणवन्तो तपस्सिनो’’ति. कित्तिवसेन पवत्तो सद्दो कित्तिसद्दोति भिन्नाधिकरणतं दस्सेति ‘‘थुतिघोसो’’ति इमिना. कित्तिसद्दो हेत्थ थुतिपरियायो कित्तनमभित्थवनं कित्तीति. थुतिवसेन पवत्तो घोसो थुतिघोसो, अभित्थवुदाहारोति अत्थो. अभिसद्दो अभिभवने, अभिभवनञ्चेत्थ ¶ अज्झोत्थरणमेवाति वुत्तं ‘‘अज्झोत्थरित्वा’’ति, अनञ्ञसाधारणे गुणे आरब्भ पवत्तत्ता अभिब्यापेत्वाति अत्थो. किन्ति-सद्दो अब्भुग्गतोति चोदनाय ‘‘इतिपि सो भगवा’’तिआदिमाहाति अनुसन्धिं दस्सेतुं ‘‘किन्ती’’ति वुत्तं.
पदानं सम्बज्झनं पदसम्बन्धो. सो भगवाति यो सो समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो देवानमतिदेवो सक्कानमतिसक्को ब्रह्मानमतिब्रह्मा लोकनाथो भाग्यवन्ततादीहि कारणेहि सदेवके लोके ‘‘भगवा’’ति पत्थटकित्तिसद्दो, सो भगवा. यं तं-सद्दा हि निच्चसम्बन्धा. ‘‘भगवा’’ति च इदमादिपदं सत्थु नामकित्तनं. तेनाह आयस्मा धम्मसेनापति ‘‘भगवाति नेतं नामं मातरा कतं, न पितरा कत’’न्तिआदि (महानि. ६; चूळनि. २). परतो पन ‘‘भगवा’’ति पदं गुणकित्तनं. यथा कम्मट्ठानिकेन‘‘अरह’’न्तिआदीसु नवसु ठानेसु पच्चेकं इतिपिसद्दं योजेत्वा बुद्धगुणा अनुस्सरीयन्ति, एवमिध बुद्धगुणसंकित्तकेनापीति दस्सेन्तो ‘‘इतिपि अरहं…पे… इतिपि भगवा’’ति आह. एवञ्हि सति‘‘अरह’’न्तिआदीहि नवहि पदेहि ये सदेवके लोके अतिविय पाकटा पञ्ञाता बुद्धगुणा, ते नानप्पकारतो विभाविता होन्ति ‘‘इतिपी’’ति पदद्वयेन तेसं नानप्पकारतादीपनतो. ‘‘इतिपेतं भूतं, इतिपेतं ¶ तच्छ’’न्तिआदीसु (दी. नि. १.६) विय हि इति-सद्दो इध आसन्नपच्चक्खकरणत्थो, पि-सद्दो सम्पिण्डनत्थो, तेन च नेसं नानप्पकारभावो दीपितो, तानि च गुणसल्लक्खणकारणानि सद्धासम्पन्नानं विञ्ञुजातिकानं पच्चक्खानि होन्ति, तस्मा तानि संकित्तेन्तेन विञ्ञुना चित्तस्स सम्मुखीभूतानेव कत्वा संकित्तेतब्बानीति दस्सेन्तो ‘‘इमिना च इमिना च कारणेनाति वुत्तं होती’’ति आह. एवञ्हि निरूपेत्वा कित्तेन्ते यस्स संकित्तेति, तस्स भगवति अतिविय पसादो होति.
आरकत्ताति किलेसेहि सुविदूरत्ता. अरीनन्ति किलेसारीनं. अरानन्ति संसारचक्कस्स अरानं. हतत्ताति विद्धंसितत्ता. पच्चयादीनन्ति चीवरादिपच्चयानञ्चेव पूजा विसेसानञ्च. रहाभावाति चक्खुरहादीनमभावतो. रहोपापकरणाभावो हि पदमनतिक्कम्म रहाभावोति वुत्तं. एवम्पि हि यथाधिप्पेतमत्थो लब्भतीति. ततोति विसुद्धिमग्गतो (विसुद्धि. १.१२३). यथा च विसुद्धिमग्गतो, एवं तंसंवण्णनाय परमत्थमञ्जूसायं (विसुद्धि. टी. १.१२४) नेसं वित्थारो गहेतब्बो.
यस्मा जीवको बहुसो सत्थु सन्तिके बुद्धगुणे सुत्वा ठितो, दिट्ठसच्चताय च सत्थुसासने ¶ विगतकथंकथो, सत्थुगुणकथने च वेसारज्जप्पत्तो, तस्मा सो एवं वित्थारतो एव आहाति वुत्तं ‘‘जीवको पना’’तिआदि. ‘‘एत्थ चा’’तिआदिना सामत्थियत्थमाह. थामो देसनाञाणमेव, बलं पन दसबलञाणं. विस्सत्थन्ति भावनपुंसकपदं, अनासङ्कन्ति अत्थो.
पञ्चवण्णायाति खुद्दिकादिवसेन पञ्चपकाराय. निरन्तरं फुटं अहोसि कताधिकारभावतो. कम्मन्तरायवसेन हिस्स रञ्ञो गुणसरीरं खतूपहतं होति. कस्मा पनेस जीवकमेव गमनसज्जाय आणापेतीति आह ‘‘इमाया’’तिआदि.
१५८. ‘‘उत्तम’’न्ति वत्वा न केवलं उत्तमभावोयेवेत्थ कारणं, अथ खो अप्पसद्दतापीति दस्सेतुं ‘‘अस्सयानरथयानानी’’तिआदि वुत्तं. हत्थियानेसु च निब्बिसेवनमेव गण्हन्तो हत्थिनियोपि कप्पापेसि. पदानुपदन्ति पदमनुगतं पदं पुरतो गच्छन्तस्स हत्थियानस्स पदे तेसं पदं कत्वा, पदसद्दो चेत्थ पदवळञ्जे. निब्बुतस्साति सब्बकिलेसदरथवूपसमस्स ¶ . निब्बुतेहेवाति अप्पसद्दताय सद्दसङ्खोभनवूपसमेहेव.
करेणूति हत्थिनिपरियायवचनं. कणति सद्दं करोतीति हि करेणु, करोव यस्सा, न दीघो दन्तोति वा करेणु,‘‘करेणुका’’तिपि पाठो, निरुत्तिनयेन पदसिद्धि. आरोहनसज्जनं कुथादीनं बन्धनमेव. ओपवय्हन्ति राजानमुपवहितुं समत्थं. ‘‘ओपगुय्ह’’न्तिपि पठन्ति, राजानमुपगूहितुं गोपितुं समत्थन्ति अत्थो. ‘‘एवं किरस्सा’’तिआदि पण्डितभावविभावनं. कथा वत्ततीति लद्धोकासभावेन धम्मकथा पवत्तति. ‘‘रञ्ञो आसङ्कानिवत्तनत्थं आसन्नचारीभावेन हत्थिनीसु इत्थियो निसज्जापिता’’ति (दी. नि. टी. १.१५८) आचरियधम्मपालत्थेरेन वुत्तं. अट्ठकथायं पन ‘‘इत्थियो निस्साय पुरिसानं भयं नाम नत्थि, सुखं इत्थिपरिवुतो गमिस्सामी’’ति तत्थ कारणं वुत्तमेव. इमिनापि कारणेन भवितब्बन्ति पन आचरियेन एवं वुत्तं सिया. रञ्ञो परेसं दूरुपसङ्कमनभावदस्सनत्थं ता पुरिसवेसं गाहापेत्वा आवुधहत्था कारिता. हत्थिनिकासतानीति एत्थ हत्थिनियो एव हत्थिनिका. ‘‘पञ्च हत्थिनिया सतानी’’तिपि कत्थचि पाठो, सो अयुत्तोव ‘‘पञ्चमत्तेहि भिक्खुसतेही’’तिआदीसु (पारा. १) विय ईदिसेसु पच्छिमपदस्स समासस्सेव दस्सनतो. कस्सचिदेवाति सन्निपतिते महाजने यस्स कस्सचि एव, तदञ्ञेसम्पि आयतिं मग्गफलानमुपनिस्सयोति आह ‘‘सा महाजनस्स उपकाराय भविस्सती’’ति.
पटिवेदेसीति ञापेसि. उपचारवचनन्ति वोहारवचनमत्तं तेनेव अधिप्पेतत्थस्स अपरियोसानतो ¶ . तेनाह ‘‘तदेव अत्तनो रुचिया करोही’’ति. इमिनायेव हि तदत्थपरियोसानं. मञ्ञसीति पकतियाव जानासि. तदेवाति गमनागमनमेव. यदि गन्तुकामो, गच्छ, अथ न गन्तुकामो, मा गच्छ, अत्तनो रुचियेवेत्थ पमाणन्ति वुत्तं होति.
१५९. पाटिएक्कायेव सन्धिवसेन पच्चेका. ‘‘महञ्च’’न्ति पदे करणत्थे पच्चत्तवचनन्ति आह ‘‘महता’’ति. महन्तस्स भावो महञ्चं. न केवलं निग्गहीतन्तवसेनेव पाठो, अथ खो आकारन्तवसेनापीति आह ¶ ‘‘महच्चातिपि पाळी’’ति. यथा ‘‘खत्तिया’’ति वत्तब्बे ‘‘खत्या’’ति, एवं ‘‘महतिया’’ति वत्तब्बे महत्या. पुन च-कारं कत्वा महच्चाति सन्धिवसेन पदसिद्धि. पुल्लिङ्गवसेन वत्तब्बे इत्थिलिङ्गवसेन विपल्लासो लिङ्गविपरियायो. विसेसनञ्हि भिय्यो विसेस्यलिङ्गादिगाहकं. तियोजनसतानन्ति पच्चेकं तियोजनसतपरिमण्डलानं. द्विन्नं महारट्ठानं इस्सरियसिरीति अङ्गमगधरट्ठानमाधिपच्चमाह. तदत्थं विवरति ‘‘तस्सा’’तिआदिना. पटिमुक्कवेठनानीति आबन्धसिरोवेठनानि. आसत्तखग्गानीति अंसे ओलम्बनवसेन सन्नद्धासीनि. मणिदण्डतोमरेति मणिदण्डङ्कुसे.
‘‘अपरापी’’तिआदिना पदसा परिवारा वुत्ता. खुज्जवामनका वेसवसेन, किरातसवरअन्धकादयो जातिवसेन तासं परिचारकिनियो दस्सिता. विस्सासिकपुरिसाति वस्सवरे सन्धायाह. कुलभोगइस्सरियादिवसेन महती मत्ता पमाणमेतेसन्ति महामत्ता, महानुभावा राजामच्चा. विज्जाधरतरुणा वियाति मन्तानुभावेन विज्जामयिद्धिसम्पन्ना विज्जाधरकुमारका विय. रट्ठियपुत्ताति भोजपुत्ता. रट्ठे परिचरन्तीति हि लुद्दका रट्ठिया, तेसं नानावुधपरिचयताय राजभटभूता पुत्ताति अत्थो, अन्तररट्ठभोजकानं वा पुत्ता रट्ठियपुत्ता, खत्तिया भोजराजानो. ‘‘अनुयुत्ता भवन्तु ते’’तिआदीसु विय हि टीकायं (दी. नि. टी. १.१५९) वुत्तो भोजसद्दो भोजकवाचकोति दट्ठब्बं. उस्सापेत्वाति उद्धं पसारेत्वा. जयसद्दन्ति ‘‘जयतु महाराजा’’तिआदिजयपटिबद्धं सद्दं. धनुपन्तिपरिक्खेपोति धनुपन्तिपरिवारो. सब्बत्थ तंगाहकवसेन वेदितब्बो. हत्थिघटाति हत्थिसमूहा. पहरमानाति फुसमाना. अञ्ञमञ्ञसङ्घट्टनाति अविच्छेदगमनेन अञ्ञमञ्ञसम्बन्धा. सेणियोति गन्धिकसेणीदुस्सिकसेणीआदयो ‘‘अनपलोकेत्वा राजानं वा सङ्घं वा गणं वा पूगं वा सेणिं वा अञ्ञत्र कप्पा वुट्ठापेय्या’’तिआदीसु (पाचि. ६८२) विय. ‘‘अट्ठारस अक्खोभिणी सेनियो’’ति कत्थचि लिखन्ति, सो अनेकेसुपि पोत्थकेसु न दिट्ठो. अनेकसङ्ख्या च सेना हेट्ठा ¶ गणिताति अयुत्तोयेव. तदा सब्बावुधतो सरोव दूरगामीति कत्वा सरपतनातिक्कमप्पमाणेन रञ्ञो परिसं संविदहति. किमत्थन्ति आह ‘‘सचे’’तिआदि.
सयं ¶ भायनट्ठेन चित्तुत्रासो भयं यथा तथा भायतीति कत्वा. भायितब्बे एव वत्थुस्मिं भयतो उपट्ठिते ‘‘भायितब्बमिद’’न्ति भायितब्बाकारेन तीरणतो ञाणं भयं भयतो तीरेतीति कत्वा. तेनेवाह विसुद्धिमग्गे (विसुद्धि. २.७५१) ‘‘भयतुपट्ठानञाणं पन भायति, न भायतीति? न भायति. तञ्हि ‘अतीता सङ्खारा निरुद्धा, पच्चुप्पन्ना निरुज्झन्ति, अनागता निरुज्झिस्सन्ती’ति तीरणमत्तमेव होती’’ति. भायनट्ठानट्ठेन आरम्मणं भयं भायति एतस्माति कत्वा. भायनहेतुट्ठेन ओत्तप्पं भयं पापतो भायति एतेनाति कत्वा. भयानकन्ति भायनाकारो. तेपीति दीघायुका देवापि. धम्मदेसनन्ति पञ्चसु खन्धेसु पन्नरसलक्खणपटिमण्डितं धम्मदेसनं. येभुय्येनाति ठपेत्वा खीणासवदेवे तदञ्ञेसं वसेन बाहुल्लतो. खीणासवत्ता हि तेसं चित्तुत्रासभयम्पि न उप्पज्जति. कामं सीहोपमसुत्तट्ठकथायं (अ. नि. अट्ठ. २.४.३३) चित्तुत्रासभयम्पि तदत्थभावेन वुत्तं, इध पन पकरणानुरूपतो ञाणभयमेव गहितं. संवेगन्ति सहोत्तप्पञाणं. सन्तासन्ति सब्बसो उब्बिज्जनं. भायितब्बट्ठेन भयमेव भीमभावेन भेरवन्ति भयभेरवं, भीतब्बवत्थु. तेनाह ‘‘आगच्छती’’ति, एतं नरं तं भयभेरवं आगच्छति नूनाति अत्थो.
भीरुं पसंसन्तीति पापतो भायनतो उत्रासनतो भीरुं पसंसन्ति पण्डिता. न हि तत्थ सूरन्ति तस्मिं पापकरणे सूरं पगब्भधंसिनं न हि पसंसन्ति. तेनाह ‘‘भया हि सन्तो न करोन्ति पाप’’न्ति. तत्थ भयाति पापुत्रासतो, ओत्तप्पहेतूति अत्थो.
छम्भितस्साति थम्भितस्स, थ-कारस्स छ-कारादेसो. तदत्थमाह ‘‘सकलसरीरचलन’’न्ति, भयवसेन सकलकायपकम्पनन्ति अत्थो. उय्योधनं सम्पहारो.
एकेति उत्तरविहारवासिनो. ‘‘राजगहे’’तिआदि तेसमधिप्पायविवरणं. एकेकस्मिं महाद्वारे द्वे द्वे कत्वा चतुसट्ठि खुद्दकद्वारानि. ‘‘तदा’’तिआदिना अकारणभावे हेतुं दस्सेति.
इदानि सकवादं दस्सेतुं ‘‘अयं पना’’तिआदि वुत्तं. ‘‘जीवको किरा’’तिआदि आसङ्कनाकारदस्सनं. अस्साति अजातसत्तुरञ्ञो. उक्कण्ठितोति अनभिरतो. छत्तं उस्सापेतुकामो ¶ मञ्ञेति सम्बन्धो ¶ . भायित्वाति भायनहेतु. तस्साति जीवकस्स. सम्मसद्दो समानत्थो, समानभावो च वयेनाति आह ‘‘वयस्साभिलापो’’ति. वयेन समानो वयस्सो यथा ‘‘एकराजा हरिस्सवण्णो’’ति (जा. १.२.१७). समानसद्दस्स हि सादेसमिच्छन्ति सद्दविदू, तेन अभिलापो आलपनं तथा, रुळ्हीनिद्देसो एस, ‘‘मारिसा’’ति आलपनमिव. यथा हि मारिसाति निद्दुक्खताभिलापो सदुक्खेपि नेरयिके वुच्चति ‘‘यदा खो ते मारिस सङ्कुना सङ्कु हदये समागच्छेय्या’’तिआदीसु, (म. नि. १.५१२) एवं यो कोचि सहायो असमानवयोपि ‘‘सम्मा’’ति वुच्चतीति, तस्मा सहायाभिलापो इच्चेव अत्थो. कच्चि न वञ्चेसीति पाळिया सम्बन्धो. ‘‘न पलम्भेसी’’ति वुत्तेपि इध परिकप्पत्थोव सम्भवतीति वुत्तं ‘‘न विप्पलम्भेय्यासी’’ति, न पलोभेय्यासीति अत्थो. कथाय सल्लापो, सो एव निग्घोसो तथा.
विनस्सेय्याति चित्तविघातेन विहञ्ञेय्य. ‘‘न तं देवा’’तिआदिवचनं सन्धाय ‘‘दळ्हं कत्वा’’ति वुत्तं. तुरितवसेनिदमामेडितन्ति दस्सेति ‘‘तरमानोवा’’ति इमिना. ‘‘अभिक्कम महाराजा’’ति वत्वा तत्थ कारणं दस्सेतुं ‘‘एते’’तिआदि वुत्तन्ति ससम्बन्धमत्थं दस्सेन्तो ‘‘महाराज चोरबलं नामा’’तिआदिमाह.
सामञ्ञफलपुच्छावण्णना
१६०. अयं बहिद्वारकोट्ठकोकासो नागस्स भूमि नाम. तेनाह ‘‘विहारस्सा’’तिआदि. भगवतो तेजोति बुद्धानुभावो. रञ्ञो सरीरं फरि यथा तं सोणदण्डस्स ब्राह्मणस्स भगवतो सन्तिकं आगच्छन्तस्स अन्तोवनसण्डगतस्स. ‘‘अत्तनो अपराधं सरित्वा महाभयं उप्पज्जी’’ति इदं सेदमुञ्चनस्स कारणदस्सनं. न हि बुद्धानुभावतो सेदमुञ्चनं सम्भवति कायचित्तपस्सद्धिहेतुभावतो.
एकेति उत्तरविहारवासिनोयेव. तदयुत्तमेवाति दस्सेति ‘‘इमिना’’तिआदिना. अभिमारेति धनुग्गहे. धनपालन्ति नाळागिरिं. सो हि तदा नागरेहि पूजितधनरासिनो लब्भनतो ‘‘धनपालो’’ति वोहरीयति. न केवलं दिट्ठपुब्बतोयेव, अथ खो पकतियापि भगवा सञ्ञातोति ¶ दस्सेतुं ‘‘भगवा ही’’तिआदिमाह. आकिण्णवरलक्खणोति बत्तिंस महापुरिसलक्खणे सन्धायाह. अनुब्यञ्जनपटिमण्डितोति असीतानुब्यञ्जने (जिनालङ्कारटीकाय विजातमङ्गलवण्णनायं वित्थारो). छब्बण्णाहि रस्मीहीति तदा वत्तमाना रस्मियो. इस्सरियलीळायाति ¶ इस्सरियविलासेन. ननु च भगवतो सन्तिके इस्सरियलीलाय पुच्छा अगारवोयेव सियाति चोदनाय ‘‘पकति हेसा’’तिआदिमाह, पकतिया पुच्छनतो न अगारवोति अधिप्पायो. परिवारेत्वा निसिन्नेन भिक्खुसङ्घेन पुरे कतेपि अत्थतो तस्स पुरतो निसिन्नो नाम. तेनाह ‘‘परिवारेत्वा’’तिआदि.
१६१. येन, तेनाति च भुम्मत्थे करणवचनन्ति दस्सेति ‘‘यत्थ, तत्था’’ति इमिना. येन मण्डलस्स द्वारं, तेनूपसङ्कमीति सम्पत्तभावस्स वुत्तत्ता इध उपगमनमेव युत्तन्ति आह ‘‘उपगतो’’ति. अनुच्छविके एकस्मिं पदेसेति यत्थ विञ्ञुजातिका अट्ठंसु, तस्मिं. को पनेस अनुच्छविकपदेसो नाम? अतिदूरतादिछनिसज्जदोसविरहितो पदेसो, नपच्छतादिअट्ठनिसज्जदोसविरहितो वा. यथाहु अट्ठकथाचरिया –
‘‘न पच्छतो न पुरतो, नापि आसन्नदूरतो;
न कच्छे नो पटिवाते, न चापि ओनतुन्नते;
इमे दोसे विस्सज्जेत्वा, एकमन्तं ठिता अहू’’ति. (खु. पा. अट्ठ. एवमिच्चादिपाठवण्णना; सु. नि. अट्ठ. २.२६१);
तदा भिक्खुसङ्घे तुण्हीभावस्स अनवसेसतो ब्यापितभावं दस्सेतुं ‘‘तुण्हीभूतं तुण्हीभूत’’न्ति विच्छावचनं वुत्तन्ति आह ‘‘यतो…पे… मेवा’’ति, यतो यतो भिक्खुतोति अत्थो. हत्थेन, हत्थस्स वा कुकतभावो हत्थकुक्कुच्चं, असञ्ञमो, असम्पजञ्ञकिरिया च. तथा पादकुक्कुच्चन्ति एत्थापि. वा-सद्दो अवुत्तविकप्पने, तेन तदञ्ञोपि चक्खुसोतादिअसञ्ञमो नत्थीति विभावितो. तत्थ पन चक्खुअसंयमो सब्बपठमो दुन्निवारितो चाति तदभावं दस्सेतुं ‘‘सब्बालङ्कारपटिमण्डित’’न्तिआदि वुत्तं.
विप्पसन्नरहदमिवाति अनाविलोदकसरमिव. येनेतरहि…पे… इमिना मे…पे… होतूति सम्बन्धो. अञ्ञो हि अत्थक्कमो, अञ्ञो सद्दक्कमोति ¶ आह ‘‘येना’’तिआदि. तत्थ कायिक-वाचसिकेन उपसमेन लद्धेन मानसिकोपि उपसमो अनुमानतो लद्धो एवाति कत्वा ‘‘मानसिकेन चा’’ति वुत्तं. सीलूपसमेनाति सीलसञ्ञमेन. वुत्तमत्थं लोकपकतिया साधेन्तो ‘‘दुल्लभञ्ही’’तिआदिमाह. लद्धाति लभित्वा.
उपसमन्ति आचारसम्पत्तिसङ्खातं संयमं. ‘‘एव’’न्तिआदिना तथा इच्छाय कारणं दस्सेति ¶ . सोति अय्यको, उदयभद्दो वा. ‘‘किञ्चापी’’तिआदि तदत्थ-समत्थनं. घातेस्सतियेवाति तंकालापेक्खाय वुत्तं. तेनाह ‘‘घातेसी’’ति. इदञ्हि सम्पतिपेक्खवचनं. पञ्चपरिवट्टोति पञ्चराजपरिवट्टो.
कस्मा एवमाह, ननु भगवन्तमुद्दिस्स राजा न किञ्चि वदतीति अधिप्पायो. वचीभेदेति यथावुत्तउदानवचीभेदे. तुण्ही निरवोति परियायवचनमेतं. ‘‘अय’’न्तिआदि चित्तजाननाकारदस्सनं. अयं…पे… न सक्खिस्सतीति ञत्वाति सम्बन्धो. वचनानन्तरन्ति उदानवचनानन्तरं. येनाति यत्थ पदेसे, येन वा सोतपथेन. येन पेमन्ति एत्थापि यथारहमेस नयो.
कतापराधस्स आलपनं नाम दुक्करन्ति सन्धाय ‘‘मुखं नप्पहोती’’ति वुत्तं. ‘‘आगमा खो त्वं महाराज यथापेम’’न्ति वचननिद्दिट्ठं वा तदा तदत्थदीपनाकारेन पवत्तं नानानयविचित्तं भगवतो मधुरवचनम्पि सन्धाय एवं वुत्तन्ति दट्ठब्बं. एकम्पि हि अत्थं भगवा यथा सोतूनं ञाणं पवत्तति, तथा देसेति. यं सन्धाय अट्ठकथासु वुत्तं ‘‘भगवता अब्याकतं तन्तिपदं नाम नत्थि, सब्बेसञ्ञेव अत्थोपि भासितो’’ति. पञ्चहाकारेहीति इट्ठानिट्ठेसु समभावादिसङ्खातेहि पञ्चहि कारणेहि. वुत्तञ्हेतं महानिद्देसे (महानि. ३८, १६२) –
‘‘पञ्चहाकारेहि तादी इट्ठानिट्ठे तादी, चत्तावीति तादी, तिण्णावीति तादी, मुत्तावीति तादी, तंनिद्देसा तादी.
कथं अरहा इट्ठानिट्ठे तादी? अरहा लाभेपि तादी, अलाभेपि, यसेपि, अयसेपि, पसंसायपि, निन्दायपि, सुखेपि, दुक्खेपि तादी, एकं चे बाहं गन्धेन लिम्पेय्युं, एकं चे बाहं वासिया ¶ तच्छेय्युं, अमुस्मिं नत्थि रागो, अमुस्मिं नत्थि पटिघं, अनुनयपटिघविप्पहीनो, उग्घातिनिघातिवीतिवत्तो, अनुरोधविरोधसमतिक्कन्तो, एवं अरहा इट्ठानिट्ठे तादी.
कथं अरहा चत्तावीति तादी? अरहतो…पे… थम्भो, सारम्भो, मानो, अतिमानो, मदो, पमादो, सब्बे किलेसा, सब्बे दुच्चरिता, सब्बे दरथा, सब्बे परिळाहा ¶ , सब्बे सन्तापा, सब्बा कुसलाभिसङ्खारा चत्ता वन्ता मुत्ता पहीना पटिनिस्सट्ठा, एवं अरहा चत्तावीति तादी.
कथं अरहा तिण्णावीति तादी? अरहा कामोघं तिण्णो, भवोघं तिण्णो, दिट्ठोघं तिण्णो, अविज्जोघं तिण्णो, सब्बं संसारपथं तिण्णो उत्तिण्णो नित्तिण्णो अतिक्कन्तो समतिक्कन्तो वीतिवत्तो, सो वुट्ठवासो चिण्णचरणो जातिमरणसङ्खयो, जातिमरणसंसारो (महानि. ३८) नत्थि तस्स पुनब्भवोति, एवं अरहा तिण्णावीति तादी.
कथं अरहा मुत्तावीति तादी? अरहतो रागा चित्तं मुत्तं विमुत्तं सुविमुत्तं, दोसा, मोहा, कोधा, उपनाहा, मक्खा, पळासा, इस्साय, मच्छरिया, मायाय, साठेय्या, थम्भा, सारम्भा, माना, अतिमाना, मदा, पमादा, सब्बकिलेसेहि, सब्बदुच्चरितेहि, सब्बदरथेहि, सब्बपरिळाहेहि, सब्बसन्तापेहि, सब्बाकुसलाभिसङ्खारेहि चित्तं मुत्तं विमुत्तं सुविमुत्तं; एवं अरहा मुत्तावीति तादी.
कथं अरहा तंनिद्देसा तादी? अरहा ‘सीले सति सीलवा’ति तंनिद्देसा तादी, ‘सद्धाय सति सद्धो’ति, ‘वीरिये सति वीरियवा’ति, ‘सतिया सति सतिमा’ति, ‘समाधिम्हि सति समाहितो’ति, ‘पञ्ञाय सति पञ्ञवा’ति, ‘विज्जाय सति तेविज्जो’ति, ‘अभिञ्ञाय सति छळभिञ्ञो’ति तंनिद्देसा तादी, एवं अरहा तंनिद्देसा तादी’’ति.
भगवा पन सब्बेसम्पि तादीनमतिसयो तादी. तेनाह ‘‘सुप्पतिट्ठितो’’ति. वुत्तम्पि चेतं भगवता काळकारामसुत्तन्ते ‘‘इति खो भिक्खवे ¶ तथागतो दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु तादीयेव तादी, तम्हा च पन तादिम्हा अञ्ञो तादी उत्तरितरो वा पणीततरो वा नत्थीति वदामी’’ति (अ. नि. ४.२४). अथ वा पञ्चविधारियिद्धिसिद्धेहि पञ्चहाकारेहि तादिलक्खणे सुप्पतिट्ठितोति अत्थो. वुत्तञ्हेतं आयस्मता धम्मसेनापतिना पटिसम्भिदामग्गे –
‘‘कतमा अरिया इद्धि? इध भिक्खु सचे आकङ्खति ‘पटिकूले अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति, सचे आकङ्खति ‘अप्पटिकूले ¶ पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति, सचे आकङ्खति ‘पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति, सचे आकङ्खति ‘अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति, सचे आकङ्खति ‘पटिकूले च अप्पटिकूले च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो’ति, उपेक्खको तत्थ विहरति सतो सम्पजानो’’ति (पटि. म. ३.१७).
बहिद्धाति सासनतो बहिसमये.
१६२. एसाति भिक्खुसङ्घस्स वन्दनाकारो. तमत्थं लोकसिद्धाय उपमाय साधेतुं ‘‘राजान’’न्तिआदि वुत्तं. ओकासन्ति पुच्छितब्बट्ठानं.
न मे पञ्हविस्सज्जने भारो अत्थीति सत्थु सब्बत्थ अप्पटिहतञाणचारताय अत्थतो आपन्नाय दस्सनं. ‘‘यदि आकङ्खसी’’ति वुत्तेयेव हि एस अत्थो आपन्नो होति. सब्बं ते विस्सज्जेस्सामीति एत्थापि अयं नयो. ‘‘यं आकङ्खसि, तं पुच्छा’’ति वचनेनेव हि अयमत्थो सिज्झति. असाधारणं सब्बञ्ञुपवारणन्ति सम्बन्धो. यदि ‘‘यदाकङ्खसी’’ति न वदन्ति, अथ कथं वदन्तीति आह ‘‘सुत्वा’’तिआदि. पदेसञाणेयेव ठितत्ता तथा वदन्तीति वेदितब्बं. बुद्धा पन सब्बञ्ञुपवारणं पवारेन्तीति सम्बन्धो.
‘‘पुच्छावुसो यदाकङ्खसी’’तिआदीनि सुत्तपदानि येसं पुग्गलानं वसेन आगतानि, तं दस्सनत्थं ‘‘यक्खनरिन्ददेवसमणब्राह्मणपरिब्बाजकान’’न्ति वुत्तं. तत्थ हि ‘‘पुच्छावुसो यदाकङ्खसी’’ति आळवकस्स यक्खस्स ¶ ओकासकरणं, ‘‘पुच्छ महाराजा’’ति नरिन्दानं, ‘‘पुच्छ वासवा’’तिआदि देवानमिन्दस्स, ‘‘तेन ही’’तिआदि समणानं, ‘‘बावरिस्स चा’’तिआदि ब्राह्मणानं, ‘‘पुच्छ मं सभिया’’तिआदि परिब्बाजकानं ओकासकरणन्ति दट्ठब्बं. वासवाति देवानमिन्दालपनं. तदेतञ्हि सक्कपञ्हसुत्ते. मनसिच्छसीति मनसा इच्छसि.
कतावकासाति यस्मा तुम्हे मया कतोकासा, तस्मा बावरिस्स च तुय्हं अजितस्स च सब्बेसञ्च सेसानं यं किञ्चि सब्बं संसयं यथा मनसा इच्छथ, तथा पुच्छव्हो पुच्छथाति योजना. एत्थ च बावरिस्स संसयं मनसा पुच्छव्हो, तुम्हाकं पन सब्बेसं संसयं मनसा च ¶ अञ्ञथा च यथा इच्छथ, तथा पुच्छव्होति अधिप्पायो. बावरी हि ‘‘अत्तनो संसयं मनसाव पुच्छथा’’ति अन्तेवासिके आणापेसि. वुत्तञ्हि –
‘‘अनावरणदस्सावी, यदि बुद्धो भविस्सति;
मनसा पुच्छिते पञ्हे, वाचाय विस्सजेस्सती’’ति. (सु. नि. १०११);
तदेतं पारायनवग्गे. तथा ‘‘पुच्छ मं सभिया’’तिआदिपि.
बुद्धभूमिन्ति बुद्धट्ठानं, आसवक्खयञाणं, सब्बञ्ञुतञ्ञाणञ्च. बोधिसत्तभूमि नाम बोधिसत्तट्ठानं पारमीसम्भरणञाणं, भूमिसद्दो वा अवत्थावाचको, बुद्धावत्थं, बोधिसत्तावत्थायन्ति च अत्थो. एकत्तनयेन हि पवत्तेसु खन्धेसु अवत्थायेव तं तदाकारनिस्सिता.
यो भगवा बोधिसत्तभूमियं पदेसञाणे ठितो सब्बञ्ञुपवारणं पवारेसि, तस्स तदेव अच्छरियन्ति सम्बन्धो. कथन्ति आह ‘‘कोण्डञ्ञ पञ्हानी’’तिआदि. तत्थ कोण्डञ्ञाति गोत्तवसेन सरभङ्गमालपन्ति. वियाकरोहीति ब्याकरोहि. साधुरूपाति साधुसभावा. धम्मोति सनन्तनो पवेणीधम्मो. यन्ति आगमनकिरियापरामसनं, येन वा कारणेन आगच्छति, तेन वियाकरोहीति सम्बन्धो. वुद्धन्ति सीलपञ्ञादीहि वुद्धिप्पत्तं, गरुन्ति अत्थो. एस भारोति संसयुपच्छेदनसङ्खातो एसो भारो, आगतो भारो तया अवस्सं वहितब्बोति अधिप्पायो.
मया ¶ कतावकासा भोन्तो पुच्छन्तु. कस्माति चे? अहञ्हि तं तं वो ब्याकरिस्सं ञत्वा सयं लोकमिमं, परञ्चाति. सयन्ति च सयमेव परूपदेसेन विना. एवं सरभङ्गकाले सब्बञ्ञुपवारणं पवारेसीति सम्बन्धो.
पञ्हानन्ति धम्मयागपञ्हानं. अन्तकरन्ति निट्ठानकरं. सुचिरतेनाति एवं नामकेन ब्राह्मणेन. पुट्ठुन्ति पुच्छितुं. जातियाति पटिसन्धिया, ‘‘विजातिया’’तिपि वदन्ति. पंसुं कीळन्तो सम्भवकुमारो निसिन्नोव हुत्वा पवारेसीति योजेतब्बं.
तग्घाति एकंसत्थे निपातो. यथापि कुसलो तथाति यथा सब्बधम्मकुसलो सब्बधम्मविदू बुद्धो जानाति कथेति, तथा ते अहमक्खिस्सन्ति अत्थो. जानाति-सद्दो हि इध सम्बन्धमुपगच्छति ¶ . यथाह ‘‘येन यस्स हि सम्बन्धो, दूरट्ठम्पि च तस्स त’’न्ति (सारत्थ. टी. १.पठममहासङ्गीतिकथावण्णना). जानना चेत्थ कथना. यथा ‘‘इमिना इमं जानाती’’ति वुत्तोवायमत्थो आचरियेन. राजा च खो तं यदि काहति वा,न वाति यो तं इध पुच्छितुं पेसेसि, सो कोरब्यराजा तं तया पुच्छितमत्थं, तया वा पुट्ठेन मया अक्खातमत्थं यदि करोतु वा, न वा करोतु, अहं पन यथाधम्मं ते अक्खिस्सं आचिक्खिस्सामीति वुत्तं होति. जातकट्ठकथायं पन –
‘‘राजा च खो तन्ति अहं तं पञ्हं यथा तुम्हाकं राजा जानाति जानितुं सक्कोति, तथा अक्खिस्सं. ततो उत्तरि राजा यथा जानाति, तथा यदि करिस्सति वा, न वा करिस्सति, करोन्तस्स वा अकरोन्तस्स वा तस्सेवेतं भविस्सति, मय्हं पन दोसो नत्थीति दीपेती’’ति (जा. अट्ठ. ५.१६.१७२) –
जानाति-सद्दो वाक्यद्वयसाधारणवसेन वुत्तो.
१६३. सिप्पमेव सिप्पायतनं आयतनसद्दस्स तब्भाववुत्तित्ता. अपिच सिक्खितब्बताय सिप्पञ्च तं सत्तानं जीवितवुत्तिया कारणभावतो, निस्सयभावतो वा आयतनञ्चाति सिप्पायतनं. सेय्यथिदन्ति एकोव निपातो, निपातसमुदायो वा. तस्स ते कतमेति ¶ इध अत्थोति आह ‘‘कतमे पन ते’’ति. इमे कतमेतिपि पच्चेकमत्थो युज्जति. एवं सब्बत्थ. इदञ्च वत्तब्बापेक्खनवसेन वुत्तं, तस्मा ते सिप्पायतनिका कतमेति अत्थो. ‘‘पुथुसिप्पायतनानी’’ति हि साधारणतो सिप्पानि उद्दिसित्वा उपरि तंतंसिप्पूपजीविनोव निद्दिट्ठा पुग्गलाधिट्ठानाय कथाय. कस्माति चे? पपञ्चं परिहरितुकामत्ता. अञ्ञथा हि यथाधिप्पेतानि ताव सिप्पायतनानि दस्सेत्वा पुन तंतंसिप्पूपजीविनोपि दस्सेतब्बा सियुं तेसमेवेत्थ पधानतो अधिप्पेतत्ता. एवञ्च सति कथापपञ्चो भवेय्य, तस्मा तं पपञ्चं परिहरितुं सिप्पूपजीवीहि तंतंसिप्पायतनानि सङ्गहेत्वा एवमाहाति तमत्थं दस्सेतुं ‘‘हत्थारोहातिआदीहि ये तं तं सिप्पं निस्साय जीवन्ति, ते दस्सेती’’ति वुत्तं. कस्माति आह ‘‘अयञ्ही’’तिआदि. सिप्पं उपनिस्साय जीवन्तीति सिप्पूपजीविनो.
हत्थिमारोहन्तीति हत्थारोहा, हत्थारुळ्हयोधा. हत्थिं आरोहापयन्तीति हत्थारोहा, हत्थाचरिय हत्थिवेज्ज हत्थिमेण्डादयो. येन हि पयोगेन पुरिसो हत्थिनो आरोहनयोग्गो होति, तं हत्थिस्स पयोगं विधायन्तानं सब्बेसम्पेतेसं गहणं. तेनाह ‘‘सब्बेपी’’तिआदि. तत्थ ¶ हत्थाचरिया नाम ये हत्थिनो, हत्थारोहकानञ्च सिक्खापका. हत्थिवेज्जा नाम हत्थिभिसक्का. हत्थिमेण्डा नाम हत्थीनं पादरक्खका. हत्थिं मण्डयन्ति रक्खन्तीति हत्थिमण्डा, तेयेव हत्थिमेण्डा, हत्थिं मिनेन्ति सम्मा विदहनेन हिंसन्तीति वा हत्थिमेण्डा.आदि-सद्देन हत्थीनं यवपदायकादयो सङ्गण्हाति. अस्सारोहाति एत्थापि सुद्धहेतुकत्तुवसेन यथावुत्तोव अत्थो. रथे नियुत्ता रथिका. रथरक्खा नाम रथस्स आणिरक्खका. धनुं गण्हन्तीति धनुग्गहा, इस्सासा, धनुं गण्हापेन्तीति धनुग्गहा, धनुसिप्पसिक्खापका धन्वाचरिया.
चेलेन चेलपटाकाय युद्धे अकन्ति गच्छन्तीति चेलका, जयद्धजगाहकाति आह ‘‘ये युद्धे’’तिआदि. जयधजन्ति जयनत्थं, जयकाले वा पग्गहितधजं. पुरतोति सेनाय पुब्बे. यथा तथा ठिते सेनिके ब्यूहविचारणवसेन ततो ततो चलयन्ति उच्चालेन्तीति चलकाति वुत्तं ‘‘इध रञ्ञो’’तिआदि. सकुणग्घिआदयो विय मंसपिण्डं परसेनासमूहसङ्खातं पिण्डं साहसिकताय छेत्वा छेत्वा ¶ दयन्ति उप्पतित्वा उप्पतित्वा निग्गच्छन्तीति पिण्डदायका. तेनाह ‘‘ते किरा’’तिआदि. साहसं करोन्तीति साहसिका, तेयेव महायोधा. पिण्डमिवाति तालफलपिण्डमिवाति वदन्ति, ‘‘मंसपिण्डमिवा’’ति (दी. नि. टी. १.१६३) आचरियेन वुत्तं. सब्बत्थ ‘‘आचरियेना’’ति वुत्ते आचरियधम्मपालत्थेरोव गहेतब्बो. दुतियविकप्पे पिण्डे जनसमूहसङ्खाते सम्मद्दे दयन्ति उप्पतन्ता विय गच्छन्तीति पिण्डदायका, दय-सद्दो गतियं, अय-सद्दस्स वा द-कारागमेन निप्फत्ति.
उग्गतुग्गताति सङ्गामं पत्वा जवपरक्कमादिवसेन अतिविय उग्गता. तदेवाति परेहि वुत्तं तमेव सीसं वा आवुधं वा. पक्खन्दन्तीति वीरसूरभावेन असज्जमाना परसेनमनुपविसन्ति. थामजवबलपरक्कमादिसम्पत्तिया महानागसदिसता. तेनाह ‘‘हत्थिआदीसुपी’’तिआदि. एकन्तसूराति एकचरसूरा अन्तसद्दस्स तब्भाववुत्तितो, सूरभावेन एकाकिनो हुत्वा युज्झनकाति अत्थो. सजालिकाति सवम्मिका. सन्नाहो कङ्कटो वम्मं कवचो उरच्छदो जालिकाति हि अत्थतो एकं. सचम्मिकाति जालिका विय सरीरपरित्ताणेन चम्मेन सचम्मिका. चम्मकञ्चुकन्ति चम्ममयकञ्चुकं. पविसित्वाति तस्स अन्तो हुत्वा, पटिमुञ्चित्वाति वुत्तं होति. सरपरित्ताणं चम्मन्ति चम्मपटिसिब्बितं चेलकं, चम्ममयं वा फलकं. बलवसिनेहाति सामिनि अतिसयपेमा. घरदासयोधाति अन्तोजातदासपरियापन्ना योधा, ‘‘घरदासिकपुत्ता’’तिपि पाठो, अन्तोजातदासीनं पुत्ताति अत्थो.
आळारं ¶ वुच्चति महानसं, तत्थ नियुत्ता आळारिका.पूविकाति पूवसम्पादका, ये पूवमेव नानप्पकारतो सम्पादेत्वा विक्किणन्ता जीवन्ति. केसनखसण्ठपनादिवसेन मनुस्सानं अलङ्कारविधिं कप्पेन्ति संविदहन्तीति कप्पका. चुण्णविलेपनादीहि मलहरणवण्णसम्पादनविधिना न्हापेन्ति नहानं करोन्तीति न्हापिका. नवन्तादिविधिना पवत्तो गणनगन्थो अन्तरा छिद्दाभावेन अच्छिद्दकोति वुच्चति, तदेव पठेन्तीति अच्छिद्दकपाठका. हत्थेन अधिप्पायविञ्ञापनं, गणनं वा हत्थमुद्दा. अङ्गुलिसङ्कोचनञ्हि मुद्दाति वुच्चति, तेन च विञ्ञापनं, गणनं वा होति. हत्थसद्दो चेत्थ तदेकदेसेसु अङ्गुलीसु दट्ठब्बो ‘‘न भुञ्जमानो सब्बं ¶ हत्थं मुखे पक्खिपिस्सामी’’तिआदीसु (पाचि. ६१८) विय, तमुपनिस्साय जीवन्तीति मुद्दिका. तेनाह ‘‘हत्थमुद्दाया’’तिआदि.
अयकारो कम्मारकारको. दन्तकारो भमकारो. चित्तकारो लेपचित्तकारो. आदि-सद्देन कोट्टकलेखकविलीवकारइट्ठककारदारुकारादीनं सङ्गहो. दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. करणनिप्फादनवसेन दस्सेत्वा. सन्दिट्ठिकमेवाति असम्परायिकताय सामं दट्ठब्बं, सयमनुभवितब्बं अत्तपच्चक्खन्ति अत्थो. उपजीवन्तीति उपनिस्साय जीवन्ति. सुखितन्ति सुखप्पत्तं. थामबलूपेतभावोव पीणनन्ति आह ‘‘पीणितं थामबलूपेत’’न्ति. उपरीति देवलोके. तथा उद्धन्तिपि. सो हि मनुस्सलोकतो उपरिमो. अग्गं वियाति अग्गं, फलं. ‘‘कम्मस्स कतत्ता फलस्स निब्बत्तनतो तं कम्मस्स अग्गिसिखा विय होती’’ति आचरियेन वुत्तं. अपिच सग्गन्ति उत्तमं, फलं. सग्गन्ति सुट्ठु अग्गं, रूपसद्दादिदसविधं अत्तनो फलं निप्फादेतुं अरहतीति अत्थो. सुअग्गिकाव निरुत्तिनयेन सोवग्गिका, दक्खिणासद्दापेक्खाय च सब्बत्थ इत्थिलिङ्गनिद्देसो. सुखोति सुखूपायो इट्ठो कन्तो. अग्गेति उळारे. अत्तना परिभुञ्जितब्बं बाहिरं रूपं, अत्तनो वण्णपोक्खरता वण्णोति अयमेतेसं विसेसो. दक्खन्ति वड्ढन्ति एतायाति दक्खिणा, परिच्चागमयं पुञ्ञन्ति आह ‘‘दक्खिणं दान’’न्ति.
मग्गो सामञ्ञं समितपापसङ्खातस्स समणस्स भावोति कत्वा, तस्स विपाकत्ता अरियफलं सामञ्ञफलं.‘‘यथाहा’’तिआदिना महावग्गसंयुत्तपाळिवसेन तदत्थं साधेति. तं एस राजा न जानाति अरियधम्मस्स अकोविदताय. यस्मा पनेस ‘‘दासकस्सकादिभूतानं पब्बजितानं लोकतो अभिवादनादिलाभो सन्दिट्ठिकं सामञ्ञफलं नामा’’ति चिन्तेत्वा ‘‘अत्थि नु खो कोचि समणो वा ब्राह्मणो वा ईदिसमत्थं जानन्तो’’ति वीमंसन्तो पूरणादिके पुच्छित्वा तेसं कथाय अनधिगतवित्तो भगवन्तम्पि एतमत्थं पुच्छि. तस्मा वुत्तं ‘‘दासकस्सकोपमं सन्धाय पुच्छती’’ति.
राजामच्चाति ¶ ¶ राजकुलसमुदागता अमच्चा, अनुयुत्तकराजानो चेव अमच्चा चातिपि अत्थो. कण्हपक्खन्ति यथापुच्छिते अत्थे लब्भमानदिट्ठिगतूपसंहितं संकिलेसपक्खं. सुक्कपक्खन्ति तब्बिधुरं उपरि सुत्तागतं वोदानपक्खं. समणकोलाहलन्ति समणकोतूहलं तं तं समणवादानं अञ्ञमञ्ञविरोधं. समणभण्डनन्ति तेनेव विरोधेन ‘‘एवंवादीनं तेसं समणब्राह्मणानं अयं दोसो, एवंवादीनं तेसं अयं दोसो’’ति एवं तं तं वादस्स परिभासनं. इस्सरानुवत्तको हि लोकोति धम्मतादस्सनेन तदत्थसमत्थनं. अत्तनो देसनाकोसल्लेन रञ्ञो भारं करोन्तो, न तदञ्ञेन परवम्भनादिकारणेन.
१६४. नु-सद्दो विय नो-सद्दोपि पुच्छायं निपातोति आह ‘‘अभिजानासि नू’’ति. अयञ्चाति एत्थ च-सद्दो न केवलं अभिजानासिपदेनेव, अथ खो ‘‘पुच्छिता’’ति पदेन चाति समुच्चयत्थो. कथं योजेतब्बोति अनुयोगमपनेति ‘‘इदञ्ही’’तिआदिना. पुच्छिता नूति पुब्बे पुच्छं कत्ता नु. नं पुट्ठभावन्ति तादिसं पुच्छितभावं अभिजानासि नु. न ते सम्मुट्ठन्ति तव न पमुट्ठं वताति अत्थो. अफासुकभावोति तथा भासनेन असुखभावो. पण्डितपतिरूपकानन्ति (सामं विय अत्तनो सक्कारानं पण्डितभासानं) आमं विय पक्कानं पण्डिता भासानं. (दी. नि. टी. १.१६३) पाळिपदअत्थब्यञ्जनेसूति पाळिसङ्खाते पदे, तदत्थे तप्परियापन्नक्खरे च, वाक्यपरियायो वा ब्यञ्जनसद्दो ‘‘अक्खरं पदं ब्यञ्जन’’न्तिआदीसु (नेत्ति. २८) विय. भगवतो रूपं सभावो विय रूपमस्साति भगवन्तरूपो, भगवा विय एकन्तपण्डितोति अत्थो.
पूरणकस्सपवादवण्णना
१६५. एकमिदाहन्ति एत्थ इदन्ति निपातमत्तं, एकं समयमिच्चेव अत्थो. सम्मोदेति सम्मोदनं करोतीति सम्मोदनीयं. अनीयसद्दो हि बहुला कत्वत्थाभिधायको यथा ‘‘निय्यानिका’’ति, (ध. स. सुत्तन्तदुकमातिका ९७) सम्मोदनं वा जनेतीति सम्मोदनियं तद्धितवसेन. सरितब्बन्ति सारणीयं, सरणस्स अनुच्छविकन्ति वा सारणियं, एतमत्थं दस्सेतुं ‘‘सम्मोदजनकं सरितब्बयुत्तक’’न्ति वुत्तं, सरितब्बयुत्तकन्ति च सरणानुच्छविकन्ति अत्थो.
१६६. सहत्थाति ¶ सहत्थेनेव, तेन सुद्धकत्तारं दस्सेति, आणत्तियाति पन हेतुकत्तारं, निस्सग्गियथावरादयोपि इध सहत्थ करणेनेव सङ्गहिता. हत्थादीनीति हत्थपादकण्णनासादीनि. पचनं दहनं विबाधनन्ति आह ‘‘दण्डेन उप्पीळेन्तस्सा’’ति. पपञ्चसूदनियं नाम मज्झिमागमट्ठकथायं ¶ पन ‘‘पचतो’’ति एतस्स ‘‘तज्जेन्तस्स वा’’ति (म. नि. अट्ठ. ३.९७) दुतियोपि अत्थो वुत्तो, इध पन तज्जनं, परिभासनञ्च दण्डेन सङ्गहेत्वा ‘‘दण्डेन उप्पीळेन्तस्स इच्चेव वुत्त’’न्ति (दी. नि. टी. १.१६६) आचरियेन वुत्तं, अधुना पन पोत्थकेसु ‘‘तज्जेन्तस्स वा’’ति पाठोपि बहुसो दिस्सति. सोकन्ति सोककारणं, सोचनन्तिपि युज्जति कारणसम्पादनेन फलस्सपि कत्तब्बतो. परेहीति अत्तनो वचनकरेहि कम्मभूतेहि. फन्दतोति एत्थ परस्स फन्दनवसेन सुद्धकत्तुत्थो न लब्भति, अथ खो अत्तनो फन्दनवसेनेवाति आह ‘‘परं फन्दन्तं फन्दनकाले सयम्पि फन्दतो’’ति, अत्तना कतेन परस्स विबाधनपयोगेन सयम्पि फन्दतोति अत्थो. ‘‘अतिपातापयतो’’ति पदं सुद्धकत्तरि, हेतुकत्तरि च पवत्ततीति दस्सेति ‘‘हनन्तस्सापि हनापेन्तस्सापी’’ति इमिना. सब्बत्थाति ‘‘आदियतो’’तिआदीसु. करणकारणवसेनाति सयंकारपरंकारवसेन.
घरभित्तिया अन्तो च बहि च सन्धि घरसन्धि. किञ्चिपि असेसेत्वा निरवसेसो लोपो विलुम्पनं निल्लोपोति आह ‘‘महाविलोप’’न्ति. एकागारे नियुत्तो विलोपो एकागारिको. तेनाह ‘‘एकमेवा’’तिआदि. ‘‘परिपन्थे तिट्ठतो’’ति एत्थ अच्छिन्दनत्थमेव तिट्ठतीति अयमत्थो पकरणतो सिद्धोति दस्सेति ‘‘आगतागतान’’न्तिआदिना. ‘‘परितो सब्बसो पन्थे हननं परिपन्थो’’ति (दी. नि. टी. १.१६६) अयमत्थोपि आचरियेन वुत्तो. करोमीति सञ्ञायाति सञ्चेतनिकभावमाह, तेनेतं दस्सेति ‘‘सञ्चिच्च करोतोपि न करीयति नाम, पगेव असञ्चिच्चा’’ति. पापं न करीयतीति पुब्बे असतो उप्पादेतुं असक्कुणेय्यत्ता पापं अकतमेव नाम. तेनाह ‘‘नत्थि पाप’’न्ति.
यदि एवं कथं सत्ता पापे पवत्तन्तीति अत्तनो वादे परेहि आरोपितं दोसमपनेतुकामो पूरणो इममत्थम्पि दस्सेतीति आह ‘‘सत्ता पना’’तिआदि. सञ्ञामत्तमेतं ‘‘पापं करोन्ती’’ति, पापं ¶ पन नत्थेवाति वुत्तं होति. एवं किरस्स होति – इमेसं सत्तानं हिंसादिकिरिया अत्तानं न पापुणाति तस्स निच्चताय निब्बिकारत्ता, सरीरं पन अचेतनं कट्ठकलिङ्गरूपमं, तस्मिं विकोपितेपि न किञ्चि पापन्ति. परियन्तो वुच्चति नेमि परियोसाने ठितत्ता. तेन वुत्तं आचरियेन ‘‘निसितखुरमयनेमिना’’ति (दी. नि. टी. १.१६६). दुतियविकप्पे चक्कपरियोसानमेव परियन्तो, खुरेन सदिसो परियन्तो यस्साति खुरपरियन्तो. खुरग्गहणेन चेत्थ खुरधारा गहिता तदवरोधतो. पाळियं चक्केनाति चक्काकारकतेन आवुधविसेसेन. तं मंसखलकरणसङ्खातं निदानं कारणं यस्साति ततोनिदानं, ‘‘पच्चत्तवचनस्स तोआदेसो, समासे चस्स लोपाभावो’’ति (पारा. अट्ठ. १.२१) अट्ठकथासु ¶ वुत्तो. ‘‘पच्चत्तत्थे निस्सक्कवचनम्पि युज्जती’’ति (सारत्थ. टी. पठममहासङ्गीतिकथावण्णना) आचरियसारिपुत्तत्थेरो. ‘‘कारणत्थे निपातसमुदायो’’तिपि अक्खरचिन्तका.
गङ्गाय दक्खिणदिसा अप्पतिरूपदेसो, उत्तरदिसा पन पतिरूपदेसोति अधिप्पायेन ‘‘दक्खिणञ्चे’’तिआदि वुत्तं, तञ्च देसदिसापदेसेन तन्निवासिनो सन्धायाति दस्सेतुं ‘‘दक्खिणतीरे’’तिआदिमाह. हननदानकिरिया हि तदायत्ता. महायागन्ति महाविजितरञ्ञो यञ्ञसदिसम्पि महायागं. दमसद्दो इन्द्रियसंवरस्स, उपोसथसीलस्स च वाचकोति आह ‘‘इन्द्रियदमेन उपोसथकम्मेना’’ति. केचि पन उपोसथकम्मेना’ति इदं इन्द्रियदमस्स विसेसनं, तस्मा ‘उपोसथकम्मभूतेन इन्द्रियदमेना’ति’’ अत्थं वदन्ति, तदयुत्तमेव तदुभयत्थवाचकत्ता दमसद्दस्स, अत्थद्वयस्स च विसेसवुत्तितो. अधुना हि कत्थचि पोत्थके वा-सद्दो, च-सद्दोपि दिस्सति. सीलसंयमेनाति तदञ्ञेन कायिकवाचसिकसंवरेन. सच्चवचनेनाति अमोसवज्जेन. तस्स विसुं वचनं लोके गरुतरपुञ्ञसम्मतभावतो. यथा हि पापधम्मेसु मुसावादो गरुतरो, एवं पुञ्ञधम्मेसु अमोसवज्जो. तेनाह भगवा इतिवुत्तके –
‘‘एकधम्मं ¶ अतीतस्स, मुसावादिस्स जन्तुनो;
वितिण्णपरलोकस्स, नत्थि पापं अकारिय’’न्ति. (इतिवु. २७);
पवत्तीति यो करोति, तस्स सन्ताने फलुप्पादपच्चयभावेन उप्पत्ति. एवञ्हि ‘‘नत्थि कम्मं, नत्थि कम्मफल’’न्ति अकिरियवादस्स परिपुण्णता. सति हि कम्मफले कम्मानमकिरियभावो कथं भविस्सति. सब्बथापीति ‘‘करोतो’’तिआदिना वुत्तेन सब्बप्पकारेनपि.
लबुजन्ति लिकुचं. पापपुञ्ञानं किरियमेव पटिक्खिपति, न रञ्ञा पुट्ठं सन्दिट्ठिकं सामञ्ञफलं ब्याकरोतीति अधिप्पायो. इदञ्हि अवधारणं विपाकपटिक्खेपनिवत्तनत्थं. यो हि कम्मं पटिक्खिपति, तेन अत्थतो विपाकोपि पटिक्खित्तोयेव नाम होति. तथा हि वक्खति ‘‘कम्मं पटिबाहन्तेनापी’’तिआदि (दी. नि. अट्ठ. १.१७०-१७२).
पटिराजूहि अनभिभवनीयभावेन विसेसतो जितन्ति विजितं, एकस्स रञ्ञो आणापवत्तिदेसो. ‘‘मा मय्हं विजिते वसथा’’ति अपसादना पब्बजितस्स पब्बाजनसङ्खाता विहेठनायेवाति ¶ वुत्तं ‘‘विहेठेतब्ब’’न्ति. तेन वुत्तस्स अत्थस्स ‘‘एवमेत’’न्ति उपधारणं सल्लक्खणं उग्गण्हनं, तदमिना पटिक्खिपतीति आह ‘‘सारतो अग्गण्हन्तो’’ति. तस्स पन अत्थस्स अद्धनियभावापादनवसेन चित्तेन सन्धारणं निक्कुज्जनं, तदमिना पटिक्खिपतीति दस्सेति ‘‘सारवसेनेव…पे… अट्ठपेन्तो’’ति इमिना. सारवसेनेवाति उत्तमवसेनेव, अवितथत्ता वा परेहि अनुच्चालितो थिरभूतो अत्थो अफेग्गुभावेन सारोति वुच्चति, तंवसेनेवाति अत्थो. निस्सरणन्ति वट्टतो निय्यानं. परमत्थोति अविपरीतत्थो, उत्तमस्स वा ञाणस्सारम्मणभूतो अत्थो. ब्यञ्जनं पन तेन उग्गहितञ्चेव निक्कुज्जितञ्च तथायेव भगवतो सन्तिके भासितत्ता.
मक्खलिगोसालवादवण्णना
१६८. उभयेनाति हेतुपच्चयपटिसेधवचनेन. ‘‘विज्जमानमेवा’’ति इमिना सभावतो विज्जमानस्सेव पटिक्खिपने तस्स अञ्ञाणमेव कारणन्ति दस्सेति. संकिलेसपच्चयन्ति संकिलिस्सनस्स मलीनस्स कारणं ¶ . विसुद्धिपच्चयन्ति संकिलेसतो विसुद्धिया वोदानस्स पच्चयं. अत्तकारेति पच्चत्तवचनस्स ए-कारवसेन पदसिद्धि यथा ‘‘वनप्पगुम्बे यथा फुसितग्गे’’ति, (खु. पा. १३; सु. नि. २३६) पच्चत्तत्थे वा भुम्मवचनं यथा ‘‘इदम्पिस्स होति सीलस्मि’’न्ति (दी. नि. १.१९४), तदेवत्थं दस्सेति ‘‘अत्तकारो’’ति इमिना. सो च तेन तेन सत्तेन अत्तना कातब्बकम्मं, अत्तना निप्फादेतब्बपयोगो वा. तेनाह ‘‘येना’’तिआदि. सब्बञ्ञुतन्ति सम्मासम्बोधिं. तन्ति अत्तना कतकम्मं. दुतियपदेनाति ‘‘नत्थि परकारे’’ति पदेन. परकारो च नाम परस्स वाहसा इज्झनकपयोगो. तेन वुत्तं ‘‘यं परकार’’न्तिआदि. ओवादानुसासनिन्ति ओवादभूतमनुसासनिं, पठमं वा ओवादो, पच्छा अनुसासनी. ‘‘परकार’’न्ति पदस्स उपलक्खणवसेन अत्थदस्सनञ्चेतं, लोकुत्तरधम्मे परकारावस्सयो नत्थीति आह ‘‘ठपेत्वा महासत्त’’न्ति. अत्थेवेस लोकियधम्मे यथा तं अम्हाकं बोधिसत्तस्स आळारुदके निस्साय पञ्चाभिञ्ञालोकियसमापत्तिलाभो, तञ्च पच्छिमभविकमहासत्तं सन्धाय वुत्तं, पच्चेकबोधिसत्तस्सपि एत्थेव सङ्गहो तेसम्पि तदभावतो. मनुस्ससोभग्यतन्ति मनुस्सेसु सुभगभावं. एवन्ति वुत्तप्पकारेन कम्मवादस्स, किरियवादस्स च पटिक्खिपनेन. जिनचक्केति ‘‘अत्थि भिक्खवे कम्मं कण्हं कण्हविपाक’’न्तिआदि (अ. नि. ४.२३२) नयप्पवत्ते कम्मानं, कम्मफलानञ्च अत्थितापरिदीपने बुद्धसासने. पच्चनीककथनं पहारदानसदिसन्ति ‘‘पहारं देति नामा’’ति.
यथावुत्तअत्तकारपरकाराभावतो ¶ एव सत्तानं पच्चत्तपुरिसकारो नाम कोचि नत्थीति सन्धाय ‘‘नत्थिपुरिसकारे’’ति तस्स पटिक्खिपनं दस्सेतुं ‘‘येना’’तिआदि वुत्तं. ‘‘देवत्तम्पी’’तिआदिना, ‘‘मनुस्ससोभग्यत’’न्तिआदिना च वुत्तप्पकारा. ‘‘बले पतिट्ठिता’’ति वत्वा वीरियमेविध बलन्ति दस्सेतुं ‘‘वीरियं कत्वा’’ति वुत्तं. सत्तानञ्हि दिट्ठधम्मिकसम्परायिक निब्बानसम्पत्तिआवहं वीरियबलं नत्थीति सो पटिक्खिपति, निदस्सनमत्तञ्चेतं वोदानियबलस्स पटिक्खिपनं संकिलेसिकस्सापि बलस्स तेन पटिक्खिपनतो. यदि वीरियादीनि पुरिसकारवेवचनानि, अथ कस्मा तेसं विसुं गहणन्ति आह ‘‘इदं नो वीरियेना’’तिआदि. इदं नो वीरियेनाति इदं फलं अम्हाकं वीरियेन पवत्तं. पवत्तवचनपटिक्खेपकरणवसेनाति अञ्ञेसं पवत्तवोहारवचनस्स पटिक्खेपकरणवसेन ¶ . वीरियथामपरक्कमसम्बन्धनेन पवत्तबलवादीनं वादस्स पटिक्खेपकरणवसेन ‘‘नत्थि बल’’न्ति पदमिव सब्बानिपेतानि तेन आदीयन्तीति अधिप्पायो. तञ्च वचनीयत्थतो वुत्तं, वचनत्थतो पन तस्सा तस्सा किरियाय उस्सन्नट्ठेन बलं. सूरवीरभावावहट्ठेन वीरियं. तदेव दळ्हभावतो, पोरिसधुरं वहन्तेन पवत्तेतब्बतो च पुरिसथामो. परं परं ठानं अक्कमनवसेन पवत्तिया पुरिसपरक्कमोति वेदितब्बं.
रूपादीसु सत्तविसत्तताय सत्ता. अस्ससनपस्ससनवसेन पवत्तिया पाणनतो पाणाति इमिना अत्थेन समानेपि पदद्वये एकिन्द्रियादिवसेन पाणे विभजित्वा सत्ततो विसेसं कत्वा एस वदतीति आह ‘‘एकिन्द्रियो’’तिआदि. भवन्तीति भूताति सत्तपाणपरियायेपि सति अण्डकोसादीसु सम्भवनट्ठेन ततो विसेसाव, तेन वुत्ताति दस्सेति ‘‘अण्ड…पे… वदती’’ति इमिना. वत्थिकोसो गब्भासयो. जीवनतो पाणं धारेन्तो विय वड्ढनतो जीवा. तेनाह ‘‘सालियवा’’तिआदि. आदिसद्देन विरुळ्हधम्मा तिणरुक्खा गहिता. नत्थि एतेसं संकिलेसविसुद्धीसु वसो सामत्थियन्ति अवसा. तथा अबला अवीरिया. तेनाह ‘‘तेस’’न्तिआदि. नियताति नियमना, अछेज्जसुत्तावुतस्स अभेज्जमणिनो विय नियतप्पवत्तिताय गतिजातिबन्धापवग्गवसेन नियामोति अत्थो. तत्थ तत्थाति तासु तासु जातीसु. छन्नं अभिजातीनं सम्बन्धीभूतानं गमनं समवायेन समागमो. सम्बन्धीनिरपेक्खोपि भावसद्दो सम्बन्धीसहितो विय पकतियत्थवाचकोति आह ‘‘सभावोयेवा’’ति, यथा कण्टकस्स तिक्खता, कपित्थफलादीनं परिमण्डलता, मिगपक्खीनं विचित्ताकारता च, एवं सब्बस्सापि लोकस्स हेतुपच्चयमन्तरेन तथा तथा परिणामो अकुत्तिमो सभावोयेवाति अत्थो. तेन वुत्तं ‘‘येना’’तिआदि. परिणमनं नानप्पकारतापत्ति. येनाति सत्तपाणादिना. यथा भवितब्बं, तथेवाति सम्बन्धो.
छळभिजातियो ¶ परतो वित्थारीयिस्सन्ति. ‘‘सुखञ्च दुक्खञ्च पटिसंवेदेन्ती’’ति वदन्तो मक्खलि अदुक्खमसुखभूमिं सब्बेन सब्बं न जानातीति वुत्तं ‘‘अञ्ञा अदुक्खमसुखभूमि नत्थीति दस्सेती’’ति. अयं ‘‘सुखञ्च दुक्खञ्च पटिसंवेदेन्ती’’ति ¶ वचनं करणभावेन गहेत्वा वुत्ता आचरियस्स मति. पोत्थकेसु पन ‘‘अञ्ञा सुखदुक्खभूमि नत्थीति दस्सेती’’ति अयमेव पाठो दिट्ठो, न ‘‘अदुक्खमसुखभूमी’’ति. एवं सति ‘‘छस्वेवाभिजातीसू’’ति वचनं अधिकरणभावेन गहेत्वा छसु एव अभिजातीसु सुखदुक्खपटिसंवेदनं, न तेहि अञ्ञत्थ, तायेव सुखदुक्खभूमि, न तदञ्ञाति दस्सेतीति वुत्तन्ति वेदितब्बं. अयमेव च युत्ततरो पटिक्खेपितब्बस्स अत्थस्स भूमिवसेन वुत्तत्ता. यदि हि ‘‘सुखञ्च दुक्खञ्च पटिसंवेदेन्ती’’ति वचनेन पटिक्खेपितब्बस्स दस्सनं सिया, अथ ‘‘अञ्ञा अदुक्खमसुखा नत्थी’’ति दस्सेय्य, न ‘‘अदुक्खमसुखभूमी’’ति दस्सनहेतुवचनस्स भूमिअत्थाभावतो. दस्सेति चेतं तासं भूमिया अभावमेव, तेन विञ्ञायति अयं पाठो, अयञ्चत्थो युत्ततरोति.
पमुखयोनीनन्ति मनुस्सेसु खत्तियब्राह्मणादिवसेन, तिरच्छानादीसु सीहब्यग्घादिवसेन पधानयोनीनं, पधानता चेत्थ उत्तमता. तेनाह ‘‘उत्तमयोनीन’’न्ति. सट्ठि सतानीति छ सहस्सानि. ‘‘पञ्च च कम्मुनो सतानी’’ति पदस्स अत्थदस्सनं ‘‘पञ्च कम्मसतानि चा’’ति. ‘‘एसेव नयो’’ति इमिना ‘‘केवलं तक्कमत्तकेन निरत्थकं दिट्ठिं दीपेती’’ति इममेवत्थमतिदिसति. एत्थ च ‘‘तक्कमत्तकेना’’ति वदन्तो यस्मा तक्किका अवस्सयभूततथत्थग्गहणअङ्कुसनयमन्तरेन निरङ्कुसताय परिकप्पनस्स यं किञ्चि अत्तना परिकप्पितं सारतो मञ्ञमाना तथेव अभिनिविस्स तत्थ च दिट्ठिगाहं गण्हन्ति, तस्मा न तेसं दिट्ठिवत्थुस्मिं विञ्ञूहि विचारणा कातब्बाति इममधिप्पायं विभावेति. केचीति उत्तरविहारवासिनो. पञ्चिन्द्रियवसेनाति चक्खादिपञ्चिन्द्रियवसेन. ते हि ‘‘चक्खुसोतघानजिव्हाकायसङ्खातानि इमानि पञ्चिन्द्रियानि ‘पञ्च कम्मानी’ति तित्थिया पञ्ञपेन्ती’’ति वदन्ति ‘‘कायवचीमनोकम्मानि च ‘तीणि कम्मानी’ति’’. कम्मन्ति लद्धीति तदुभयं ओळारिकत्ता परिपुण्णकम्मन्ति लद्धि. मनोकम्मं अनोळारिकत्ता उपड्ढकम्मन्ति लद्धीति योजना. ‘‘द्वासट्ठि पटिपदा’’ति वत्तब्बे सभावनिरुत्तिं अजानन्तो ‘‘द्वट्ठिपटिपदा’’ति वदतीति आह ‘‘द्वासट्ठि पटिपदा’’ति. सद्दरचका पन ‘‘द्वासट्ठिया सलोपो, अत्तमा’’ति वदन्ति, तदयुत्तमेव सभावनिरुत्तिया योगतो असिद्धत्ता ¶ . यदि हि सा योगेन सिद्धा अस्स, एवं सभावनिरुत्तियेव सिया, तथा च सति आचरियानं मतेन विरुज्झतीति वदन्ति. ‘‘चुल्लासीति सहस्सानी’’तिआदिका पन अञ्ञत्र दिट्ठपयोगा सभावनिरुत्तियेव. दिस्सति हि विसुद्धिमग्गादीसु –
‘‘चुल्लासीति ¶ सहस्सानि, कप्पा तिट्ठन्ति ये मरू;
न त्वेव तेपि तिट्ठन्ति, द्वीहि चित्तेहि समोहिता’’ति. (विसुद्धि. २.७१५; महानि. १०, ३९);
एकस्मिं कप्पेति चतुन्नमसङ्ख्येय्यकप्पानं अञ्ञतरभूते एकस्मिं असङ्ख्येय्यकप्पे. तत्थापि च विवट्टट्ठायीसञ्ञितं एकमेव सन्धाय ‘‘द्वट्ठन्तरकप्पा’’ति वुत्तं. न हि सो अस्सुतसासनधम्मो इतरे जानाति बाहिरकानमविसयत्ता, अजानन्तो एवमाहाति अत्थो.
उरब्भे हनन्ति, हन्त्वा वा जीवितं कप्पेन्तीति ओरब्भिका. एस नयो साकुणिकादीसुपि. लुद्दाति वुत्तावसेसका ये केचि चातुप्पदजीविका नेसादा. मागविकपदस्मिञ्हि रोहितादिमिगजातियेव गहिता. बन्धनागारे नियोजेन्तीति बन्धनागारिका. कुरूरकम्मन्ताति दारुणकम्मन्ता. अयं सब्बोपि कण्हकम्मपसुतताय कण्हाभिजातीति वदति कण्हस्स धम्मस्स अभिजाति अब्भुप्पत्ति यस्साति कत्वा. भिक्खूति बुद्धसासने भिक्खू. कण्टकेति छन्दरागे. सञ्ञोगवसेन तेसं पक्खिपनं. कण्टकसदिसछन्दरागेन सञ्ञुत्ता भुञ्जन्तीति हि अधिप्पायेन ‘‘कण्टके पक्खिपित्वा’’ति वुत्तं. कस्माति चे? यस्मा ‘‘ते पणीतपणीते पच्चये पटिसेवन्ती’’ति तस्स मिच्छागाहो, तस्मा ञायलद्धेपि पच्चये भुञ्जमाना आजीवकसमयस्स विलोमगाहिताय पच्चयेसु कण्टके पक्खिपित्वा खादन्ति नामाति वदति कण्टकवुत्तिकाति कण्टकेन यथावुत्तेन सह जीविका. अयञ्हिस्स पाळियेवाति अयं मक्खलिस्स वाददीपना अत्तना रचिता पाळियेवाति यथावुत्तमत्थं समत्थेति. कण्टकवुत्तिका एव नाम एके अपरे पब्बजिता बाहिरका सन्ति, ते नीलाभिजातीति वदतीति अत्थो. ते हि सविसेसं अत्तकिलमथानुयोगमनुयुत्ता. तथा हि ते कण्टके वत्तन्ता विय भवन्तीति कण्टकवुत्तिकाति वुत्ता. नीलस्स धम्मस्स अभिजाति यस्साति नीलाभिजाति. एवमितरेसुपि.
अम्हाकं ¶ सञ्ञोजनगण्ठो नत्थीति वादिनो बाहिरकपब्बजिता निगण्ठा. एकमेव साटकं परिदहन्ता एकसाटका. कण्हतो परिसुद्धो नीलो, ततो पन लोहितोतिआदिना यथाक्कमं तस्स परिसुद्धं वादं दस्सेतुं ‘‘इमे किरा’’तिआदि वुत्तं. पण्डरतराति भुञ्जननहानपटिक्खेपादिवतसमायोगेन परिसुद्धतरा कण्हनीलमुपादाय लोहितस्सापि परिसुद्धभावेन वत्तब्बतो. ओदातवसनाति ओदातवत्थपरिदहना. अचेलकसावकाति आजीवकसावकभूता. ते किर आजीवकलद्धिया विसुद्धचित्तताय निगण्ठेहिपि पण्डरतरा हलिद्दाभानम्पि ¶ पुरिमे उपादाय परिसुद्धभावप्पत्तितो. ‘‘एव’’न्तिआदिना तस्स छन्दागमनं दस्सेति. नन्दादीनं सावकभूता पब्बजिता आजीवका. तथा आजीवकिनियो. नन्दादयो किर तथारूपं आजीवकपटिपत्तिं उक्कंसं पापेत्वा ठिता, तस्मा निगण्ठेहि आजीवकसावकेहि पब्बजितेहि पण्डरतरा वुत्ता परमसुक्काभिजातीति अयं तस्स लद्धि.
पुरिसभूमियोति पधाननिद्देसो. इत्थीनम्पि हेता भूमियो एस इच्छतेव. सत्त दिवसेति अच्चन्तसञ्ञोगवचनं, एत्तकम्पि मन्दा मोमूहाति. सम्बाधट्ठानतोति मातुकुच्छिं सन्धायाह. रोदन्ति चेव विरवन्ति च तमनुस्सरित्वा. खेदनं, कीळनञ्च खिड्डासद्देनेव सङ्गहेत्वा खिड्डाभूमि वुत्ता. पदस्स निक्खिपनं पदनिक्खिपनं. यदा तथा पदं निक्खिपितुं समत्थो, तदा पदवीमंसभूमि नामाति भावो. वतावतस्स जाननकाले. भिक्खु च पन्नकोतिआदिपि तेसं बाहिरकानं पाळियेव. तत्थ पन्नकोति भिक्खाय विचरणको, तेसं वा पटिपत्तिया पटिपन्नको. जिनोति जिण्णो जरावसेन हीनधातुको, अत्तनो वा पटिपत्तिया पटिपक्खं जिनित्वा ठितो. सो किर तथाभूतो धम्मम्पि कस्सचि न कथेसि. तेनाह ‘‘न किञ्चि आहा’’ति. ओट्ठवदनादिविप्पकारे कतेपि खमनवसेन न किञ्चि कथेतीतिपि वदन्ति. अलाभिन्ति ‘‘सो न कुम्भिमुखा पटिग्गण्हाती’’तिआदिना नयेन महासीहनादसुत्ते (दी. नि. १.३९४; म. नि. १.१५५) वुत्तअलाभहेतुसमायोगेन अलाभिं. ततोयेव जिघच्छादुब्बलपरेतताय सयनपरायनट्ठेन समणं पन्नभूमीति वदति.
आजीववुत्तिसतानीति सत्तानमाजीवभूतानि जीविकावुत्तिसतानि. ‘‘परिब्बाजकसतानी’’ति वुच्चमानेपि चेस सभावलिङ्गमजानन्तो ‘‘परिब्बाजकसते’’ति ¶ वदति. एवमञ्ञेसुपि. तेनाह ‘‘परिब्बाजकपब्बज्जासतानी’’ति. नागभवनं नागमण्डलं यथा ‘‘महिंसकमण्डल’’न्ति. परमाणुआदि रजो. पसुग्गहणेन एळकजाति गहिता. मिगग्गहणेन रुरुगवयादि मिगजाति. गण्ठिम्हीति फळुम्हि, पब्बेति अत्थो. चातुमहाराजिकादिब्रह्मकायिकादिवसेन, तेसञ्च अन्तरभेदवसेन बहू देवा. तत्थ चातुमहाराजिकानं एकच्चअन्तरभेदो महासमयसुत्तेन (दी. नि. २.३३१) दीपेतब्बो. ‘‘सो पना’’तिआदिना अजानन्तो पनेस बहू देवेपि सत्त एव वदतीति तस्स अप्पमाणतं दस्सेति. मनुस्सापि अनन्ताति दीपदेसकुलवंसाजीवादिविभागवसेन. पिसाचा एव पेसाचा, ते अपरपेतादिवसेन महन्तमहन्ता, बहुतराति अत्थो. बाहिरकसमये पन ‘‘छद्दन्तदहमन्दाकिनियो कुवाळियमुचलिन्दनामेन वोहरिता’’ति (दी. नि. टी. १.१६८) आचरियेन वुत्तं.
गण्ठिकाति ¶ पब्बगण्ठिका. पब्बगण्ठिम्हि हि पवुटसद्दो. महापपाताति महातटा. पारिसेसनयेन खुद्दकपपातसतानि. एवं सुपिनेसुपि. ‘‘महाकप्पिनो’’ति इदं ‘‘महाकप्पान’’न्ति अत्थतो वेदितब्बं. सद्दतो पनेस अजानन्तो एवं वदतीति न विचारणक्खमं. तथा ‘‘चुल्लासीति सतसहस्सानी’’ति इदम्पि. सो हि ‘‘चतुरासीति सतसहस्सानी’’ति वत्तुमसक्कोन्तो एवं वदति. सद्दरचका पन ‘‘चतुरासीतिया तुलोपो, चस्स चु, रस्स लो, द्वित्तञ्चा’’ति वदन्ति. एत्तका महासराति एतप्पमाणवता महासरतो, सत्तमहासरतोति वुत्तं होति. किराति तस्स वादानुस्सवने निपातो. पण्डितोपि…पे… न गच्छति, कस्मा? सत्तानं संसरणकालस्स नियतभावतो.
‘‘अचेलकवतेन वा अञ्ञेन वा येन केनची’’ति वुत्तमतिदिसति ‘‘तादिसेनेवा’’ति इमिना. तपोकम्मेनाति तपकरणेन. एत्थापि ‘‘तादिसेनेवा’’ति अधिकारो. यो…पे… विसुज्झति, सो अपरिपक्कं कम्मं परिपाचेति नामाति योजना. अन्तराति चतुरासीतिमहाकप्पसतसहस्सानमब्भन्तरे. फुस्स फुस्साति पत्वा पत्वा. वुत्तपरिमाणं कालन्ति चतुरासीतिमहाकप्पसतसहस्सपमाणं कालं. इदं वुत्तं होति – अपरिपक्कं संसरणनिमित्तं कम्मं सीलादिना सीघंयेव विसुद्धप्पत्तिया ¶ परिपाचेति नाम. परिपक्कं कम्मं फुस्स फुस्स कालेन परिपक्कभावानापादनेन ब्यन्तिं विगमनं करोति नामाति. दोणेनाति परिमिननदोणतुम्बेन. रूपकवसेनत्थो लब्भतीति वुत्तं ‘‘मितं विया’’ति. न हापनवड्ढनं पण्डितबालवसेनाति दस्सेति ‘‘न संसारो’’तिआदिना. वड्ढनं उक्कंसो. हापनं अवकंसो.
कतसुत्तगुळेति कतसुत्तवट्टियं. पलेतीति परेति यथा ‘‘अभिसम्परायो’’ति, (महानि. ६९; चूळनि. ८५; पटि. म. ३.४) र-कारस्स पन ल-कारं कत्वा एवं वुत्तं यथा ‘‘पलिबुद्धो’’ति (चूळनि. १५; मि. प. ३.६). सो च चुरादिगणवसेन गतियन्ति वुत्तं ‘‘गच्छती’’ति. इमाय उपमाय चेस सत्तानं संसारो अनुक्कमेन खीयतेव, न वड्ढति परिच्छिन्नरूपत्ताति इममत्थं विभावेतीति आह ‘‘सुत्ते खीणे’’तिआदि. तत्थेवाति खीयनट्ठानेयेव.
अजितकेसकम्बलवादवण्णना
१७१. दिन्नन्ति देय्यधम्मसीसेन दानचेतनायेव वुत्ता. तंमुखेन च फलन्ति दस्सेति ‘‘दिन्नस्स फलाभाव’’न्ति इमिना. दिन्नञ्हि मुख्यतो अन्नादिवत्थु, तं कथमेस पटिक्खिपिस्सति ¶ . एस नयो यिट्ठं हुतन्ति एत्थापि. सब्बसाधारणं महादानं महायागो. पाहुनभावेन कत्तब्बसक्कारो पाहुनकसक्कारो. फलन्ति आनिसंसफलं, निस्सन्दफलञ्च. विपाकोति सदिसफलं. चतुरङ्गसमन्नागते दाने ठानन्तरादिपत्ति विय हि आनिसंसो, सङ्खब्राह्मणस्स दाने (जा. १.१०.३९) ताणलाभमत्तं विय निस्सन्दो, पटिसन्धिसङ्खातं सदिसफलं विपाको. अयं लोको, परलोकोति च कम्मुना लद्धब्बो वुत्तो फलाभावमेव सन्धाय पटिक्खिपनतो. पच्चक्खदिट्ठो हि लोको कथं तेन पटिक्खित्तो सिया. ‘‘सब्बे तत्थ तत्थेव उच्छिज्जन्ती’’ति इमिना कारणमाह, यत्थ यत्थ भवयोनिआदीसु ठिता इमे सत्ता, तत्थ तत्थेव उच्छिज्जन्ति, निरुदयविनासवसेन विनस्सन्तीति अत्थो. तेसूति मातापितूसु. फलाभाववसेनेव वदति, न मातापितूनं, नापि तेसु इदानि करियमानसक्कारासक्कारानमभाववसेन तेसं लोके पच्चक्खत्ता. पुब्बुळस्स विय इमेसं सत्तानं उप्पादो नाम केवलो, न चवित्वा आगमनपुब्बको अत्थीति दस्सनत्थं ¶ ‘‘नत्थि सत्ता ओपपातिका’’ति वुत्तन्ति आह ‘‘चवित्वा उपपज्जनका सत्ता नाम नत्थी’’ति. समणेन नाम याथावतो जानन्तेन कस्सचि अकथेत्वा सञ्ञतेन भवितब्बं, अञ्ञथा अहोपुरिसिका नाम सिया. किञ्हि परो परस्स करिस्सति, तथा च अत्तनो सम्पादनस्स कस्सचि अवस्सयो एव न सिया तत्थ तत्थेव उच्छिज्जनतोति इममत्थं सन्धाय ‘‘ये इमञ्च…पे… पवेदेन्ती’’ति आह. अयं अट्ठकथावसेसको अत्थो.
चतूसु महाभूतेसु नियुत्तो चातुमहाभूतिको, अत्थमत्ततो पन दस्सेतुं ‘‘चतुमहाभूतमयो’’ति वुत्तं. यथा हि मत्तिकाय निब्बत्तं भाजनं मत्तिकामयं, एवमयम्पि चतूहि महाभूतेहि निब्बत्तो चतुमहाभूतमयोति वुच्चति. अज्झत्तिकपथवीधातूति सत्तसन्तानगता पथवीधातु. बाहिरपथवीधातुन्ति बहिद्धा महापथविं, तेन पथवीयेव कायोति दस्सेति. अनुगच्छतीति अनुबन्धति. उभयेनापीति पदद्वयेनपि. उपेति उपगच्छतीति बाहिरपथविकायतो तदेकदेसभूता पथवी आगन्त्वा अज्झत्तिकभावप्पत्ति हुत्वा सत्तभावेन सण्ठिता, सा च महापथवी घटादिगतपथवी विय इदानि तमेव बाहिरं पथविकायं समुदायभूतं पुन उपेति उपगच्छति, सब्बसो तेन बाहिरपथविकायेन निब्बिसेसतं एकीभावमेव गच्छतीति अत्थो. आपादीसुपि एसेव नयोति एत्थ पज्जुन्नेन महासमुद्दतो गहितआपो विय वस्सोदकभावेन पुनपि महासमुद्दं, सूरियरंसितो गहितइन्दग्गिसङ्खाततेजो विय पुनपि सूरियरंसिं, महावायुक्खन्धतो निग्गतमहावातो विय पुनपि महावायुक्खन्धं उपेति उपगच्छतीति परिकप्पनामत्तेन दिट्ठिगतिकस्स अधिप्पायो.
मनच्छट्ठानि ¶ इन्द्रियानीति मनमेव छट्ठं येसं चक्खुसोतघानजिव्हाकायानं, तानि इन्द्रियानि. आकासं पक्खन्दन्ति तेसं विसयभावाति वदन्ति. विसयीगहणेन हि विसयापि गहिता एव होन्ति. कथं गणिता मञ्चपञ्चमाति आह ‘‘मञ्चो चेव…पे… अत्थो’’ति. आळाहनं सुसानन्ति अत्थतो एकं. गुणागुणपदानीति गुणदोसकोट्ठासानि. सरीरमेव वा पदानि तंतंकिरियाय पज्जितब्बतो. पारावतपक्खिवण्णानीति पारावतस्स नाम पक्खिनो वण्णानि. ‘‘पारावतपक्खवण्णानी’’ति पाठो, पारावतसकुणस्स पत्तवण्णानीति अत्थो. भस्मन्ताति ¶ छारिकापरियन्ता. तेनाह ‘‘छारिकावसानमेवा’’ति. आहुतिसद्देनेत्थ ‘‘दिन्नं यिट्ठं हुत’’न्ति वुत्तप्पकारं दानं सब्बम्पि गहितन्ति दस्सेति ‘‘पाहुनकसक्कारादिभेदं दिन्नदान’’न्ति इमिना, विरूपेकसेसनिद्देसो वा एस. अत्थोति अधिप्पायतो अत्थो सद्दतो तस्स अनधिगमितत्ता. एवमीदिसेसु. दब्बन्ति मुय्हन्तीति दत्तू, बालपुग्गला, तेहि दत्तूहि. किं वुत्तं होतीति आह ‘‘बाला देन्ती’’तिआदि. पाळियं ‘‘लोको अत्थी’’ति मति येसं ते अत्थिका, ‘‘अत्थी’’ति चेदं नेपातिकपदं, तेसं वादो अत्थिकवादो, तं अत्थिकवादं.
तत्थाति तेसु यथावुत्तेसु तीसु मिच्छावादीसु. कम्मं पटिबाहति अकिरियवादिभावतो. विपाकं पटिबाहति सब्बेन सब्बं आयतिं उपपत्तिया पटिक्खिपनतो. विपाकन्ति च आनिसंसनिस्सन्दसदिसफलवसेन तिविधम्पि विपाकं. उभयं पटिबाहति सब्बसो हेतुपटिसेधनेनेव फलस्सापि पटिसेधितत्ता. उभयन्ति च कम्मं विपाकम्पि. सो हि ‘‘अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति, विसुज्झन्ति चा’’ति वदन्तो कम्मस्स विय विपाकस्सापि संकिलेसविसुद्धीनं पच्चयत्ताभावजोतनतो तदुभयं पटिबाहति नाम. विपाको पटिबाहितो होति असति कम्मस्मिं विपाकाभावतो. कम्मं पटिबाहितं होति असति विपाके कम्मस्स निरत्थकतापत्तितो. इतीति वुत्तत्थनिदस्सनं. अत्थतोति सरूपतो, विसुं विसुं तंतंदिट्ठिदीपकभावेन पाळियं आगतापि तदुभयपटिबाहकावाति अत्थो. पच्चेकं तिविधदिट्ठिका एव ते उभयपटिबाहकत्ता. ‘‘उभयप्पटिबाहका’’ति हि हेतुवचनं हेतुगब्भत्ता तस्स विसेसनस्स. अहेतुकवादा चेवातिआदि पटिञ्ञावचनं तप्फलभावेन निच्छितत्ता. तस्मा विपाकपटिबाहकत्ता नत्थिकवादा, कम्मपटिबाहकत्ता अकिरियवादा, तदुभयपटिबाहकत्ता अहेतुकवादाति यथालाभं हेतुफलतासम्बन्धो वेदितब्बो. यो हि विपाकपटिबाहनेन नत्थिकदिट्ठिको उच्छेदवादी, सो अत्थतो कम्मपटिबाहनेन अकिरियदिट्ठिको, उभयपटिबाहनेन अहेतुकदिट्ठिको च होति. सेसद्वयेपि एसेव नयो.
‘‘ये वा पना’’तिआदिना तेसमनुदिट्ठिकानं नियामोक्कन्तिविनिच्छयो वुत्तो. तत्थ तेसन्ति ¶ पूरणादीनं. सज्झायन्तीति तं दिट्ठिदीपकं गन्थं यथा ¶ तथा तेहि कतं उग्गहेत्वा पठन्ति. वीमंसन्तीति तस्स अत्थं विचारेन्ति. ‘‘तेस’’न्तिआदि वीमंसनाकारदस्सनं. ‘‘करोतो…पे… उच्छिज्जती’’ति एवं वीमंसन्तानं तेसन्ति सम्बन्धो. तस्मिं आरम्मणेति यथापरिकप्पिते कम्मफलाभावादिके ‘‘करोतो न करीयति पाप’’न्तिआदि नयप्पवत्ताय मिच्छादस्सनसङ्खाताय लद्धिया आरम्मणे. मिच्छासति सन्तिट्ठतीति मिच्छासतिसङ्खाता लद्धिसहगता तण्हा सन्तिट्ठति. ‘‘करोतो न करीयति पाप’’न्तिआदिवसेन हि अनुस्सवूपलद्धे अत्थे तदाकारपरिवितक्कनेहि सविग्गहे विय सरूपतो चित्तस्स पच्चुपट्ठिते चिरकालपरिचयेन ‘‘एवमेत’’न्ति निज्झानक्खमभावूपगमने, निज्झानक्खन्तिया च तथा तथा गहिते पुनप्पुनं तथेव आसेवन्तस्स बहुलीकरोन्तस्स मिच्छावितक्केन समानीयमाना मिच्छावायामुपत्थम्भिता अतंसभावम्पि ‘‘तंसभाव’’न्ति गण्हन्ती मिच्छालद्धिसहगता तण्हा मुसा वितथं सरणतो पवत्तनतो मिच्छासतीति वुच्चति. चतुरङ्गुत्तरटीकायम्पि (अ. नि. अट्ठ. २.४.३०) चेस अत्थो वुत्तोयेव. मिच्छासङ्कप्पादयो विय हि मिच्छासति नाम पाटियेक्को कोचि धम्मो नत्थि, तण्हासीसेन गहितानं चतुन्नम्पि अकुसलक्खन्धानमेतं अधिवचनन्ति मज्झिमागमट्ठकथायम्पि सल्लेखसुत्तवण्णनायं (म. नि. अट्ठ. १.८३) वुत्तं.
चित्तं एकग्गं होतीति यथासकं वितक्कादिपच्चयलाभेन तस्मिं आरम्मणे अवट्ठितताय अनेकग्गतं पहाय एकग्गं अप्पितं विय होति, चित्तसीसेन चेत्थ मिच्छासमाधि एव वुत्तो. सो हि पच्चयविसेसेहि लद्धभावनाबलो ईदिसे ठाने समाधानपतिरूपककिच्चकरोयेव होति वालविज्झनादीसु वियाति दट्ठब्बं. जवनानि जवन्तीति अनेकक्खत्तुं तेनाकारेन पुब्बभागियेसु जवनवारेसु पवत्तेसु सन्निट्ठानभूते सब्बपच्छिमे जवनवारे सत्त जवनानि जवन्ति. ‘‘पठमजवने सतेकिच्छा होन्ति, तथा दुतियादीसू’’ति इदं धम्मसभावदस्सनमेव, न पन तस्मिं खणे तेसं तिकिच्छा केनचि सक्का कातुन्ति दस्सनं तेस्वेव ठत्वा सत्तमजवनस्स अवस्समुप्पज्जमानस्स निवत्तितुं असक्कुणेय्यत्ता, एवं लहुपरिवत्ते च चित्तवारे ओवादानुसासन वसेन तिकिच्छाय असम्भवतो. तेनाह ‘‘बुद्धानम्पि अतेकिच्छा अनिवत्तिनो’’ति ¶ . अरिट्ठकण्टकसदिसाति अरिट्ठभिक्खुकण्टकसामणेरसदिसा, ते विय अतेकिच्छा अनिवत्तिनो मिच्छादिट्ठिगतिकायेव जाताति वुत्तं होति.
तत्थाति तेसु तीसु मिच्छादस्सनेसु. कोचि एकं दस्सनं ओक्कमतीति यस्स एकस्मिंयेव अभिनिवेसो, आसेवना च पवत्ता, सो एकमेव दस्सनं ओक्कमति. कोचि द्वे, कोचि तीणिपीति यस्स द्वीसु, तीसुपि वा अभिनिवेसो, आसेवना च पवत्ता, सो द्वे ¶ , तीणिपि ओक्कमति, एतेन पन वचनेन या पुब्बे ‘‘इति सब्बेपेते अत्थतो उभयप्पटिबाहका’’तिआदिना उभयप्पटिबाहकतामुखेन दीपिता अत्थतो सिद्धा सब्बदिट्ठिकता, सा पुब्बभागिया. या पन मिच्छत्तनियामोक्कन्तिभूता, सा यथासकं पच्चयसमुदागमसिद्धितो भिन्नारम्मणानं विय विसेसाधिगमानं एकज्झं अनुप्पत्तिया अञ्ञमञ्ञं अब्बोकिण्णा एवाति दस्सेति. ‘‘एकस्मिं ओक्कन्तेपी’’तिआदिना तिस्सन्नम्पि दिट्ठीनं समानसामत्थियतं, समानफलतञ्च विभावेति. सग्गावरणादिना हेता समानसामत्थिया चेव समानफला च, तस्मा तिस्सोपि चेता एकस्स उप्पन्नापि अब्बोकिण्णा एव, एकाय विपाके दिन्ने इतरा तस्सा अनुबलप्पदायिकायोति दट्ठब्बं. ‘‘पत्तो सग्गमग्गावरणञ्चेवा’’तिआदिं वत्वा ‘‘अभब्बो’’तिआदिना तदेवत्थं आविकरोति. मोक्खमग्गावरणन्ति निब्बानपथभूतस्स अरियमग्गस्स निवारणं. पगेवाति पटिक्खेपत्थे निपातो, मोक्खसङ्खातं पन निब्बानं गन्तुं का नाम कथाति अत्थो. अपिच पगेवाति पा एव, पठमतरमेव मोक्खं गन्तुमभब्बो, मोक्खगमनतोपि दूरतरमेवाति वुत्तं होति. एवमञ्ञत्थापि यथारहं.
‘‘वट्टखाणु नामेस सत्तो’’ति इदं वचनं नेय्यत्थमेव, न नीतत्थं. तथा हि वुत्तं पपञ्चसूदनियं नाम मज्झिमागमट्ठकथायं ‘‘किं पनेस एकस्मिंयेव अत्तभावे नियतो होति, उदाहु अञ्ञस्मिम्पीति? एकस्मिंयेव नियतो, आसेवनवसेन पन भवन्तरेपि तं तं दिट्ठिं रोचेतियेवा’’ति (म. नि. अट्ठ. ३.१०३). अकुसलञ्हि नामेतं अबलं दुब्बलं, न कुसलं विय सबलं महाबलं, तस्मा ‘‘एकस्मिंयेव अत्तभावे नियतो’’ति तत्थ वुत्तं. अञ्ञथा सम्मत्तनियामो विय मिच्छत्तनियामोपि अच्चन्तिको सिया, न च अच्चन्तिको. यदेवं वट्टखाणुजोतना कथं युज्जेय्याति आह ¶ ‘‘आसेवनवसेना’’तिआदि, तस्मा यथा सत्तङ्गुत्तरपाळियं ‘‘सकिं निमुग्गोपि निमुग्गो एव बालो’’ति [अ. नि. ७.१५ (अत्थतो समानं)] वुत्तं, एवं वट्टखाणुजोतनापि वुत्ता. यादिसे हि पच्चये पटिच्च अयं तं तं दस्सनं ओक्कन्तो, पुन कदाचि तप्पटिपक्खे पच्चये पटिच्च ततो सीसुक्खिपनमस्स न होतीति न वत्तब्बं. तस्मा तत्थ, (म. नि. अट्ठ. ३.१०२) इध च अट्ठकथायं ‘‘एवरूपस्स हि येभुय्येन भवतो वुट्ठानं नाम नत्थी’’ति येभुय्यग्गहणं कतं, इति आसेवनवसेन भवन्तरेपि तंतंदिट्ठिया रोचनतो येभुय्येनस्स भवतो वुट्ठानं नत्थीति कत्वा वट्टखाणुको नामेस जातो, न पन मिच्छत्तनियामस्स अच्चन्तिकतायाति नीहरित्वा ञातब्बत्थताय नेय्यत्थमिदं, न नीतत्थन्ति वेदितब्बं. यं सन्धाय अभिधम्मेपि ‘‘अरहा, ये च पुथुज्जना मग्गं न पटिलभिस्सन्ति, ते रूपक्खन्धञ्च न परिजानन्ति, वेदनाक्खन्धञ्च न परिजानिस्सन्ती’’तिआदि ¶ (यम. १.खन्धयमक २१०) वुत्तं. पथविगोपकोति यथावुत्तकारणेन पथविपालको. तदत्थं समत्थेतुं ‘‘येभुय्येना’’तिआदि वुत्तं.
एवं मिच्छादिट्ठिया परमसावज्जानुसारेन सोतूनं सतिमुप्पादेन्तो ‘‘तस्मा’’तिआदिमाह. तत्थ तस्माति यस्मा एवं संसारखाणुभावस्सापि पच्चयो अपण्णकजातो, तस्मा परिवज्जेय्याति सम्बन्धो. अकल्याणजनन्ति कल्याणधम्मविरहितजनं असाधुजनं. आसीविसन्ति आसुमागतहलाहलं. भूतिकामोति दिट्ठधम्मिकसम्परायिकपरमत्थानं वसेन अत्तनो गुणेहि वुड्ढिकामो. विचक्खणोति पञ्ञाचक्खुना विविधत्थस्स पस्सको, धीरोति अत्थो.
पकुधकच्चायनवादवण्णना
१७४. ‘‘अकटा’’ति एत्थ त-कारस्स ट-कारादेसोति आह ‘‘अकता’’ति, समेन, विसमेन वा केनचिपि हेतुना अकता, न विहिताति अत्थो. तथा अकटविधाति एत्थापि. नत्थि कतविधो करणविधि एतेसन्ति अकटविधा. पदद्वयेनापि लोके केनचि हेतुपच्चयेन नेसं अनिब्बत्तभावं दस्सेति. तेनाह ‘‘एवं करोही’’तिआदि. इद्धियापि न निम्मिताति कस्सचि इद्धिमतो चेतोवसिप्पत्तस्स पुग्गलस्स, देवस्स, इस्सरादिनो च इद्धियापि न निम्मिता. अनिम्मापिताति कस्सचि ¶ अनिम्मापिता. कामं सद्दतो युत्तं, अत्थतो च पुरिमेन समानं, तथापि पाळियमट्ठकथायञ्च अनागतमेव अगहेतब्बभावे कारणन्ति दस्सेति ‘‘तं नेव पाळिय’’न्तिआदिना.
ब्रह्मजालसुत्तसंवण्णनायं (दी. नि. अट्ठ. १.३०) वुत्तत्थमेव. इदमेत्थ योजनामत्तं – वञ्झाति हि वञ्झपसुवञ्झतालादयो विय अफला कस्सचि अजनका, तेन पथविकायादीनं रूपादिजनकभावं पटिक्खिपति. रूपसद्दादयो हि पथविकायादीहि अप्पटिबद्धवुत्तिकाति तस्स लद्धि. पब्बतस्स कूटमिव ठिताति कूटट्ठा, यथा पब्बतकूटं केनचि अनिब्बत्तितं कस्सचि च अनिब्बत्तकं, एवमेतेपि सत्तकायाति अधिप्पायो. यमिदं ‘‘बीजतो अङ्कुरादि जायती’’ति वुच्चति, तं विज्जमानमेव ततो निक्खमति, न अविज्जमानं, इतरथा अञ्ञतोपि अञ्ञस्स उपलद्धि सिया, एवमेतेपि सत्तकाया, तस्मा एसिकट्ठायिट्ठिताति. ठितत्ताति निब्बिकारभावेन सुप्पतिट्ठितत्ता. न चलन्तीति न विकारमापज्जन्ति. विकाराभावतो हि तेसं सत्तन्नं कायानं एसिकट्ठायिट्ठितता, अनिञ्जनञ्च अत्तनो पकतिया अवट्ठानमेव. तेनाह ‘‘न विपरिणमन्ती’’ति. पकतिन्ति सभावं ¶ . अविपरिणामधम्मत्ता एव न अञ्ञमञ्ञं उपहनन्ति. सति हि विकारमापादेतब्बभावे उपघातकता सिया, तथा अनुग्गहेतब्बभावे सति अनुग्गाहकतापीति तदभावं दस्सेतुं पाळियं ‘‘नाल’’न्तिआदि वुत्तं. पथवीयेव कायेकदेसत्ता पथविकायो यथा ‘‘समुद्दो दिट्ठो’’ति, पथविसमूहो वा कायसद्दस्स समूहवाचकत्ता यथा ‘‘हत्थिकायो’’ति. जीवसत्तमानं कायानं निच्चताय निब्बिकारभावतो न हन्तब्बता, न घातेतब्बता च, तस्मा नेव कोचि हन्ता, घातेता वा अत्थीति दस्सेतुं पाळियं ‘‘सत्तन्नं त्वेव कायान’’न्तिआदि वुत्तं. यदि कोचि हन्ता नत्थि, कथं तेसं सत्थप्पहारोति तत्थ चोदनायाह ‘‘यथा’’तिआदि. तत्थ सत्तन्नं त्वेवाति सत्तन्नमेव. इतिसद्दो हेत्थ निपातमत्तं. पहतन्ति पहरितं. एकतोधारादिकं सत्थं. अन्तरेनेव पविसति, न तेसु. इदं वुत्तं होति – केवलं ‘‘अहं इमं जीविता वोरोपेमी’’ति तेसं तथा सञ्ञामत्तमेव, हननघातनादि पन परमत्थतो नत्थेव कायानं अविकोपनीयभावतोति.
निगण्ठनाटपुत्तवादवण्णना
१७७. चत्तारो ¶ यामा भागा चतुयामं, चतुयामं एव चातुयामं. भागत्थो हि इध याम-सद्दो यथा ‘‘रत्तिया पठमो यामो’’ति (सं. नि. अट्ठ. ३.३६८). सो पनेत्थ भागो संवरलक्खितोति आह ‘‘चतुकोट्ठासेन संवरेन संवुतो’’ति, संयमत्थो वा यामसद्दो यमनं सञ्ञमनं यामोति कत्वा. ‘‘यतत्तो’’तिआदीसु विय हि अनुपसग्गोपि सउपसग्गो विय सञ्ञमत्थवाचको, सो पन चतूहि आकारेहीति आह ‘‘चतुकोट्ठासेन संवरेना’’ति. आकारो कोट्ठासोति हि अत्थतो एकं. वारितो सब्बवारि यस्सायं सब्बवारिवारितो यथा ‘‘अग्याहितो’’ति. तेनाह ‘‘वारितसब्बउदको’’ति. वारिसद्देन चेत्थ वारिपरिभोगो वुत्तो यथा ‘‘रत्तूपरतो’’ति. पटिक्खित्तो सब्बसीतोदको तप्परिभोगो यस्साति तथा. तन्ति सीतोदकं. सब्बवारियुत्तोति संवरलक्खणमत्तं कथितं. सब्बवारिधुतोति पापनिज्जरलक्खणं. सब्बवारिफुटोति कम्मक्खयलक्खणन्ति इममत्थं दस्सेन्तो ‘‘सब्बेना’’तिआदिमाह, सब्बेन पापवारणेन युत्तोति हि सब्बप्पकारेन संवरलक्खणेन पापवारणेन समन्नागतो. धुतपापोति सब्बेन निज्जरलक्खणेन पापवारणेन विधुतपापो. फुट्ठोति अट्ठन्नम्पि कम्मानं खेपनेन मोक्खप्पत्तिया कम्मक्खयलक्खणेन सब्बेन पापवारणेन फुट्ठो, तं पत्वा ठितोति अत्थो. ‘‘द्वेयेव गतियो भवन्ति, अनञ्ञा’’तिआदीसु (दी. नि. १.२५८; २.३४; ३.१९९, २००; म. नि. २.३८४, ३९८) विय गमुसद्दो निट्ठानत्थोति वुत्तं ‘‘कोटिप्पत्तचित्तो’’ति, मोक्खाधिगमेन उत्तममरियादप्पत्तचित्तोति अत्थो. कायादीसु इन्द्रियेसु संयमेतब्बस्स अभावतो ¶ संयतचित्तो. अतीते हेत्थ त-सद्दो. संयमेतब्बस्स अवसेसस्स अभावतो सुप्पतिट्ठितचित्तो. किञ्चि सासनानुलोमन्ति पापवारणं सन्धाय वुत्तं. असुद्धलद्धितायाति ‘‘अत्थि जीवो, सो च सिया निच्चो, सिया अनिच्चो’’ति (दी. नि. टी. १.१७७). एवमादिमलीनलद्धिताय. सब्बाति कम्मपकतिविभागादिविसयापि सब्बा निज्झानक्खन्तियो. दिट्ठियेवाति मिच्छादिट्ठियो एव जाता.
सञ्चयबेलट्ठपुत्तवादवण्णना
१७९-१८१. अमराविक्खेपे ¶ वुत्तनयो एवाति ब्रह्मजाले अमराविक्खेपवादवण्णनायं (दी. नि. अट्ठ. १.६१) वुत्तनयो एव. कस्मा? विक्खेपब्याकरणभावतो, तथेव च तत्थ विक्खेपवादस्स आगतत्ता.
पठमसन्दिट्ठिकसामञ्ञफलवण्णना
१८२. पीळेत्वाति तेलयन्तेन उप्पीळेत्वा, इमिना रञ्ञो आभोगमाह. वदतो हि आभोगवसेन सब्बत्थ अत्थनिच्छयो. अट्ठकथाचरिया च तदाभोगञ्ञू, परम्पराभतत्थस्साविरोधिनो च, तस्मा सब्बत्थ यथा तथा वचनोकासलद्धभावमत्तेन अत्थो न वुत्तो, अथ खो तेसं वत्तुमिच्छितवसेनाति गहेतब्बं, एवञ्च कत्वा तत्थ तत्थ अत्थुद्धारादिवसेन अत्थविवेचना कताति.
१८३. यथा ते रुच्चेय्याति इदानि मया पुच्छियमानो अत्थो यथा तव चित्ते रुच्चेय्य, तया चित्ते रुच्चेथाति अत्थो. कम्मत्थे हेतं किरियापदं. मया वा दानि पुच्छियमानमत्थं तव सम्पदानभूतस्स रोचेय्यातिपि वट्टति. घरदासिया कुच्छिस्मिं जातो अन्तोजातो. धनेन कीतो धनक्कीतो. बन्धग्गाहगहितो करमरानीतो. साममेव येन केनचि हेतुना दासभावमुपगतो सामंदासब्योपगतो. सामन्ति हि सयमेव. दासब्यन्ति दासभावं. कोचि दासोपि समानो अलसो कम्मं अकरोन्तो ‘‘कम्मकारो’’ति न वुच्चति, सो पन न तथाभूतोति विसेसनमेतन्ति आह ‘‘अनलसो’’तिआदि. दूरतोति दूरदेसतो आगतं. पठममेवाति अत्तनो आसन्नतरट्ठानुपसङ्कमनतो पगेव पुरेतरमेव. उट्ठहतीति गारववसेन उट्ठहित्वा तिट्ठति, पच्चुट्ठातीति वा अत्थो. पच्छाति सामिकस्स निपज्जाय पच्छा. सयनतो अवुट्ठितेति रत्तिया विभायनवेलाय सेय्यतो अवुट्ठिते. पच्चूसकालतोति अतीतरत्तिया पच्चूसकालतो ¶ . याव सामिनो रत्तिं निद्दोक्कमनन्ति अपराय भाविनिया रत्तिया पदोसवेलायं याव निद्दोक्कमनं. या अतीतरत्तिया पच्चूसवेला, भाविनिया च पदोसवेला, एत्थन्तरे सब्बकिच्चं कत्वा पच्छा निपततीति वुत्तं ¶ होति. किं कारमेवाति किं करणीयमेव किन्ति पुच्छाय कातब्बतो, पुच्छित्वा कातब्बवेय्यावच्चन्ति अत्थो. पटिस्सवेनेव समीपचारिता वुत्ताति आह ‘‘पटिसुणन्तो विचरती’’ति. पटिकुद्धं मुखं ओलोकेतुं न विसहतीतिपि दस्सेति ‘‘तुट्ठपहट्ठ’’न्ति इमिना.
देवो वियाति आधिपच्चपरिवारादिसमन्नागतो पधानदेवो विय, तेन मञ्ञे-सद्दो इध उपमत्थोति ञापेति यथा ‘‘अक्खाहतं मञ्ञे अट्ठासि रञ्ञो महासुदस्सनस्स अन्तेपुरं उपसोभयमान’’न्ति (दी. नि. २.२४५). सो वतस्साहन्ति एत्थ सो वत अस्सं अहन्ति पदच्छेदो, सो राजा विय अहम्पि भवेय्यं. केनाति चे? यदि पुञ्ञानि करेय्यं, तेनाति अत्थोति आह ‘‘सो वत अह’’न्तिआदि. वतसद्दो उपमायं. तेनाह ‘‘एवरूपो’’ति. पुञ्ञानीति उळारतरं पुञ्ञं सन्धाय वुत्तं अञ्ञदा कतपुञ्ञतो उळाराय पब्बज्जाय अधिप्पेतत्ता. ‘‘सो वतस्साय’’न्तिपि पाठे सो राजा विय अयं अहम्पि अस्सं. कथं? ‘‘यदि पुञ्ञानि करेय्य’’न्ति अत्थसम्भवतो ‘‘अयमेवत्थो’’ति वुत्तं. अस्सन्ति हि उत्तमपुरिसयोगे अहं-सद्दो अप्पयुत्तोपि अयं-सद्देन परामसनतो पयुत्तो विय होति. सो अहं एवरूपो अस्सं वत, यदि पुञ्ञानि करेय्यन्ति पठमपाठस्स अत्थमिच्छन्ति केचि. एवं सति दुतियपाठे ‘‘अयमेवत्थो’’ति अवत्तब्बो सिया तत्थ अयं-सद्देन अहं-सद्दस्स परामसनतो, ‘‘सो’’ति च परामसितब्बस्स अञ्ञस्स सम्भवतो. यन्ति दानं. सतभागम्पीति सतभूतं भागम्पि, रञ्ञा दिन्नदानं सतधा कत्वा तत्थ एकभागम्पीति वुत्तं होति. यावजीवं न सक्खिस्सामि दातुन्ति यावजीवं दानत्थाय उस्साहं करोन्तोपि सतभागमत्तम्पि दातुं न सक्खिस्सामि, तस्मा पब्बजिस्सामीति पब्बज्जायं उस्साहं कत्वाति अत्थो. ‘‘यंनूना’’ति निपातो परिवितक्कनत्थेति वुत्तं ‘‘एवं चिन्तनभाव’’न्ति.
कायेन पिहितोति कायेन संवरितब्बस्स कायद्वारेन पवत्तनकस्स पापधम्मस्स संवरणवसेन पिदहितो. उस्सुक्कवचनवसेन पनत्थो विहरेय्य-पदेन सम्बज्झितब्बत्ताति आह ‘‘अकुसलपवेसनद्वारं थकेत्वा’’ति. हुत्वाति हि सेसो. अकुसलपवेसनद्वारन्ति च कायकम्मभूतानमकुसलानं पवेसनभूतं कायविञ्ञत्तिसङ्खातं द्वारं. सेसपदद्वयेपीति ¶ ‘‘वाचाय संवुतो, मनसा संवुतो’’ति पदद्वयेपि. घासच्छादनेन परमतायाति घासच्छादनपरियेसने सल्लेखवसेन परमताय, उक्कट्ठभावे वा सण्ठितो घासच्छादनमत्तमेव परमं पमाणं कोटि एतस्स ¶ , न ततो परं किञ्चि आमिसजातं परियेसति, पच्चासिसति चाति घासच्छादनपरमो, तस्स भावो घासच्छादनपरमतातिपि अट्ठकथामुत्तको नयो. घसितब्बो असितब्बोति घासो, आहारो, आभुसो छादेति परिदहति एतेनाति अच्छादनं, निवासनं, अपिच घसनं घासो, आभुसो छादीयते अच्छादनन्तिपि युज्जति. एतदत्थम्पीति घासच्छादनत्थायापि. अनेसनन्ति एकवीसतिविधम्पि अननुरूपमेसनं.
विवेकट्ठकायानन्ति गणसङ्गणिकतो पविवित्ते ठितकायानं, सम्बन्धीभूतानं कायविवेकोति सम्बन्धो. नेक्खम्माभिरतानन्ति झानाभिरतानं. परमवोदानप्पत्तानन्ति ताय एव झानाभिरतिया परमं उत्तमं वोदानं चित्तविसुद्धिं पत्तानं. निरुपधीनन्ति किलेसूपधिअभिसङ्खारूपधीहि अच्चन्तविगतानं. विसङ्खारं वुच्चति निब्बानं, तदधिगमनेता विसङ्खारगता, अरहन्तो, तेसं. ‘‘एवं वुत्ते’’ति इमिना महानिद्देसे (महानि. ७, ९) आगतभावं दस्सेति. एत्थ च पठमो विवेको इतरेहि द्वीहि विवेकेहि सहापि वत्तब्बो इतरेसु सिद्धेसु तस्सापि सिज्झनतो, विना च तस्मिं सिद्धेपि इतरे समसिज्झनतो. तथा दुतियोपि. ततियो पन इतरेहि सहेव वत्तब्बो. न विना इतरेसु सिद्धेसुयेव तस्स सिज्झनतोति दट्ठब्बं. ‘‘गणसङ्गणिकं पहाया’’तिआदि तदधिप्पायविभावनं. तत्थ गणे जनसमागमे सन्निपतनं गणसङ्गणिका, तं पहाय. कायेन एको विहरति विचरति पुग्गलवसेन असहायत्ता. चित्ते किलेसानं सन्निपतनं चित्तकिलेससङ्गणिका, तं पहाय. एको विहरति किलेसवसेन असहायत्ता. मग्गस्स एकचित्तक्खणिकत्ता, गोत्रभुआदीनञ्च आरम्मणकरणमत्तत्ता न तेसं वसेन सातिसया निब्बुतिसुखसम्फुसना, फलसमापत्तिनिरोधसमापत्तिवसेन पन सातिसयाति आह ‘‘फलसमापत्तिं वा निरोधसमापत्तिं वा’’ति. फलपरियोसानो हि निरोधो. पविसित्वाति समापज्जनवसेन अन्तोकत्वा. निब्बानं पत्वाति एत्थ उस्सुक्कवचनमेतं आरम्मणकरणेन, चित्तचेतसिकानं निरोधेन च ¶ निब्बुतिपज्जनस्स अधिप्पेतत्ता. चोदनत्थेति जानापेतुं उस्साहकरणत्थे.
१८४. अभिहरित्वाति अभिमुखभावेन नेत्वा. नन्ति तथा पब्बज्जाय विहरन्तं. अभिहारोति निमन्तनवसेन अभिहरणं. ‘‘चीवरादीहि पयोजनं साधेस्सामी’’ति वचनसेसेन योजना. तथा ‘‘येनत्थो, तं वदेय्याथा’’ति. चीवरादिवेकल्लन्ति चीवरादीनं लूखताय विकलभावं. तदुभयम्पीति तदेव अभिहारद्वयम्पि. सप्पायन्ति सब्बगेलञ्ञापहरणवसेन उपकारावहं. भाविनो अनत्थस्स अजननवसेन परिपालनं रक्खागुत्ति. पच्चुप्पन्नस्स पन अनत्थस्स ¶ निसेधवसेन परिपालनं आवरणगुत्ति. किमत्थियं ‘‘धम्मिक’न्ति विसेसनन्ति आह ‘‘सा पनेसा’’तिआदि. विहारसीमायाति उपचारसीमाय, लाभसीमाय वा.
१८५. केवलो यदि-एवं-सद्दो पुब्बे वुत्तत्थापेक्खकोति वुत्तं ‘‘यदि तव दासो’’तिआदि. एवं सन्तेति एवं लब्भमाने सति. दुतियं उपादाय पठमभावो, तस्मा ‘‘पठम’’न्ति भणन्तो अञ्ञस्सापि अत्थितं दीपेति. तदेव च कारणं कत्वा राजापि एवमाहाति दस्सेतुं ‘‘पठमन्ति भणन्तो’’तिआदि वुत्तं. तेनेवाति पठमसद्देन अञ्ञस्सापि अत्थितादीपनेनेव.
दुतियसन्दिट्ठिकसामञ्ञफलवण्णना
१८६. कसतीति विलेखति कसिं करोति. गहपतिकोति एत्थ क-सद्दो अप्पत्थोति वुत्तं ‘‘एकगेहमत्ते जेट्ठको’’ति. इदं वुत्तं होति – गहस्स पति गहपति, खुद्दको गहपति गहपतिको एकस्मिञ्ञेव गेहमत्ते जेट्ठकत्ताति, खुद्दकभावो पनस्स गेहवसेनेवाति कत्वा ‘‘एकगेहमत्ते’’ति वुत्तं. तेन हि अनेककुलजेट्ठकभावं पटिक्खिपति, गहं, गेहन्ति च अत्थतो समानमेव. करसद्दो बलिम्हीति वुत्तं ‘‘बलिसङ्खात’’न्ति. करोतीति अभिनिप्फादेति सम्पादेति. वड्ढेतीति उपरूपरि उप्पादनेन महन्तं सन्निचयं करोति.
कस्मा तदुभयम्पि वुत्तन्ति आह ‘‘यथा ही’’तिआदि. अप्पम्पि पहाय पब्बजितुं दुक्करन्ति दस्सनञ्च पगेव महन्तन्ति विञ्ञापनत्थं. एसा हि कथिकानं ¶ पकति, यदिदं येन केनचि पकारेन अत्थन्तरविञ्ञापनन्ति. अप्पम्पि पहाय पब्बजितुं दुक्करभावो पन मज्झिमनिकाये मज्झिमपण्णासके लटुकिकोपमसुत्तेन (म. नि. २.१४८ आदयो) दीपेतब्बो. वुत्तञ्हि तत्थ ‘‘सेय्यथापि उदायि पुरिसो दलिद्दो अस्सको अनाळ्हियो, तस्स’स्स एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं नपरमरूपं, एका खटोपिका ओलुग्गविलुग्गा नपरमरूपा’’ति वित्थारो. यदि अप्पम्पि भोगं पहाय पब्बजितुं दुक्करं, कस्मा दासवारेपि भोगग्गहणं न कतन्ति आह ‘‘दासवारे पना’’तिआदि. अत्तनोपि अनिस्सरोति अत्तानम्पि सयमनिस्सरो. यथा च दासस्स भोगापि अभोगायेव परायत्तभावतो, एवं ञातयोपीति दासवारे ञातिपरिवट्टग्गहणम्पि न कतन्ति दट्ठब्बं. परिवट्टति परम्परभावेन समन्ततो आवट्टतीति परिवट्टो, ञातियेव. तेनाह ‘‘ञातियेव ञातिपरिवट्टो’’ति.
पणीततरसामञ्ञफलवण्णना
१८९. तन्ति ¶ यथा दासवारे ‘‘एवमेवा’’ति वुत्तं, न तथा इध कस्सकवारे, तदवचनं कस्माति अनुयुञ्जेय्य चेति अत्थो. एवमेवाति वुच्चमानेति यथा पठमदुतियानि सामञ्ञफलानि पञ्ञत्तानि, तथायेव पञ्ञपेतुं सक्का नु खोति वुत्ते. एवरूपाहीति यथावुत्तदासकस्सकूपमासदिसाहि उपमाहि. सामञ्ञफलं दीपेतुं पहोति अनन्तपटिभानताय विचित्तनयदेसनभावतो. तत्थाति एवं दीपने. परियन्तं नाम नत्थि अनन्तनयदेसनभावतो, सवने वा असन्तोसनेन भिय्यो भिय्यो सोतुकामताजननतो सोतुकामताय परियन्तं नाम नत्थीति अत्थो. तथापीति ‘‘देसनाय उत्तरुत्तराधिकनानानयविचित्तभावे सतिपी’’ति (दी. नि. टी. १.१८९) आचरियेन वुत्तं, सतिपि एवं अपरियन्तभावेतिपि युज्जति. अनुमानञाणेन चिन्तेत्वा. उपरि विसेसन्ति तं ठपेत्वा तदुपरि विसेसमेव सामञ्ञफलं पुच्छन्तो. कस्माति आह ‘‘सवने’’तिआदि. एतेन इममत्थं दीपेति – अनेकत्था समानापि सद्दा वत्तिच्छानुपुब्बिकायेव तंतदत्थदीपकाति.
साधुकं साधूति एकत्थमेतं साधुसद्दस्सेव क-कारेन वड्ढेत्वा वुत्तत्ता. तेनेव हि साधुकसद्दस्सत्थं वदन्तेन साधुसद्दो अत्थुद्धारवसेन ¶ उदाहटो. तेन च ननु साधुकसद्दस्सेव अत्थुद्धारो वत्तब्बो, न साधुसद्दस्साति चोदना निसेधिता. आयाचनेति अभिमुखं याचने, अभिपत्थनायन्ति अत्थो. सम्पटिच्छनेति पटिग्गहणे. सम्पहंसनेति संविज्जमानगुणवसेन हंसने तोसने, उदग्गताकरणेति अत्थो.
साधु धम्मरुचीति गाथा उम्मादन्तीजातके (जा. २.१८.१०१). तत्थायमट्ठकथाविनिच्छयपवेणी – सुचरितधम्मे रोचेतीति धम्मरुचि, धम्मरतोति अत्थो. तादिसो हि जीवितं जहन्तोपि अकत्तब्बं न करोति. पञ्ञाणवाति पञ्ञवा ञाणसम्पन्नो. मित्तानमद्दुब्भोति मित्तानं अदुस्सनभावो. ‘‘अदूसको अनुपघातको’’ति (दी. नि. टी. १.१८९) आचरियेन वुत्तं. ‘‘अद्रुब्भो’’तिपि पाठो द-कारस्स द्र-कारं कत्वा.
दळ्हीकम्मेति सातच्चकिरियायं. आणत्तियन्ति आणापने. इधापीति सामञ्ञफलेपि. अस्साति साधुकसद्दस्स. ‘‘सुणोहि साधुकं मनसि करोही’’ति हि साधुकसद्देन सवनमनसिकारानं सातच्चकिरियापि तदाणापनम्पि जोतितं होति. आयाचनेनेव च उय्योजनसामञ्ञतो आणत्ति सङ्गहिताति न सा विसुं अत्थुद्धारे वुत्ता. आणारहस्स हि आणत्ति ¶ , तदनरहस्स आयाचनन्ति विसेसो. सुन्दरेपीति सुन्दरत्थेपि. इदानि यथावुत्तेन साधुकसद्दस्स अत्थत्तयेन पकासितं विसेसं दस्सेतुं, तस्स वा अत्थत्तयस्स इध योग्यतं विभावेतुं ‘‘दळ्हीकम्मत्थेन ही’’तिआदि वुत्तं. सुग्गहितं गण्हन्तोति सुग्गहितं कत्वा गण्हन्तो. सुन्दरन्ति भावनपुंसकं. भद्दकन्ति पसत्थं, ‘‘धम्म’’न्ति इमिना सम्बन्धो. सुन्दरं भद्दकन्ति वा सवनानुग्गहणे परियायवचनं.
मनसि करोहीति एत्थ न आरम्मणपटिपादनलक्खणो मनसिकारो, अथ खो वीथिपटिपादनजवनपटिपादनमनसिकारपुब्बके चित्ते ठपनलक्खणोति दस्सेन्तो ‘‘आवज्ज, समन्नाहरा’’ति आह. अविक्खित्तचित्तोति यथावुत्तमनसिकारद्वयपुब्बकाय चित्तपटिपाटिया एकारम्मणे ठपनवसेन अनुद्धतचित्तो हुत्वा. निसामेहीति सुणाहि, अनग्घरतनमिव वा सुवण्णमञ्जुसाय दुल्लभधम्मरतनं चित्ते पटिसामेहीतिपि अत्थो ¶ . तेन वुत्तं ‘‘चित्ते करोही’’ति. एवं पदद्वयस्स पच्चेकं योजनावसेन अत्थं दस्सेत्वा इदानि पटियोगीवसेन दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ सोतिन्द्रियविक्खेपवारणं सवने नियोजनवसेन किरियन्तरपटिसेधनतो, तेन सोतं ओदहाति अत्थं दस्सेति. मनिन्द्रियविक्खेपवारणं मनसिकारेन दळ्हीकम्मनियोजनेन अञ्ञचिन्तापटिसेधनतो. ब्यञ्जनविपल्लासग्गाहवारणं ‘‘साधुक’’न्ति विसेसेत्वा वुत्तत्ता. अत्थविपल्लासग्गाहवारणेपि एस नयो.
धारणूपपरिक्खादीसूति एत्थ आदि-सद्देन तुलनतीरणादिके, दिट्ठिया सुप्पटिवेधे च सङ्गण्हाति. यथाधिप्पेतमत्थं ब्यञ्जेति पकासेति, सयमेतेनाति वा ब्यञ्जनं, सभावनिरुत्ति, सह ब्यञ्जनेनाति सब्यञ्जनो, ब्यञ्जनसम्पन्नोति अत्थो. सहप्पवत्ति हि ‘‘सम्पन्नता समवायता विज्जमानता’’तिआदिना अनेकविधा, इध पन सम्पन्नतायेव तदञ्ञस्स असम्भवतो, तस्मा ‘‘सह ब्यञ्जनेना’’ति निब्बचनं कत्वापि ‘‘ब्यञ्जनसम्पन्नो’’ति (दी. नि. टी. १.१८९) अत्थो आचरियेन वुत्तोति दट्ठब्बं, यथा तं ‘‘न कुसला अकुसला, कुसलपटिपक्खा’’ति (ध. स. १) अरणीयतो उपगन्तब्बतो अनुधातब्बतो अत्थो, चतुपारिसुद्धिसीलादि, सह अत्थेनाति सात्थो, वुत्तनयेन अत्थसम्पन्नोति अत्थो. साधुकपदं एकमेव समानं आवुत्तिनयादिवसेन उभयत्थ योजेतब्बं. कथन्ति आह ‘‘यस्मा’’तिआदि. धम्मो नाम तन्ति. देसना नाम तस्सा मनसा ववत्थापिताय तन्तिया देसना. अत्थो नाम तन्तिया अत्थो. पटिवेधो नाम तन्तिया, तन्तिअत्थस्स च यथाभूतावबोधो. यस्मा चेते धम्मदेसनात्थपटिवेधा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाहा, अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा. तेन वुत्तं ‘‘यस्मा…पे… मनसि करोही’’ति. एत्थ च पटिवेधस्स दुक्करभावतो ¶ धम्मत्थानं दुक्खोगाहता, देसनाञाणस्स दुक्करभावतो देसनाय, उप्पादेतुमसक्कुणेय्यताय, तब्बिसयञाणुप्पत्तिया च दुक्करभावतो पटिवेधस्स दुक्खोगाहता वेदितब्बा. यमेत्थ वत्तब्बं, तं निदानवण्णनायं वुत्तमेव.
‘‘सुणाहि साधुक’’न्ति ‘‘साधुकं मनसि करोही’’ति वदन्तो न केवलं अत्थक्कमतो एव अयं योजना, अथ खो सद्दक्कमतोपि उभयत्थ सम्बन्धत्ताति दस्सेति. ‘‘सक्का महाराजा’’ति इधापि ‘‘अञ्ञम्पि दिट्ठेव ¶ धम्मे सन्दिट्ठिकं सामञ्ञफलं…पे… पणीततरञ्चा’’ति इदमनुवत्ततीति आह ‘‘एवं पटिञ्ञातं सामञ्ञफलदेसन’’न्ति. वित्थारतो भासनन्ति अत्थमेव दळ्हं करोति ‘‘देसेस्सामीति संखित्तदीपन’’न्तिआदिना. हि-सद्दो चेत्थ लुत्तनिद्दिट्ठो. इदं वुत्तं होति – देसनं नाम उद्दिसनं. भासनं नाम निद्दिसनं परिब्यत्तकथनं. तेनायमत्थो सम्भवतीति यथावुत्तमत्थं सगाथावग्गसंयुत्ते वङ्गीससुत्ते (सं. नि. १.२१४) गाथापदेन साधेतुं ‘‘तेनाहा’’तिआदि वुत्तं.
साळिकायिव निग्घोसोति साळिकाय निग्घोसो विय, यथा साळिकाय आलापो मधुरो कण्णसुखो पेमनीयो, एवन्ति अत्थो. पटिभानन्ति चेतस्स विसेसनं लिङ्गभेदस्सपि विसेसनस्स दिस्सनतो यथा ‘‘गुणो पमाण’’न्ति. पटिभानन्ति च सद्दो वुच्चति पटिभाति तंतदाकारेन दिस्सतीति कत्वा. उदीरयीति उच्चारयि, वुच्चति वा, कम्मगब्भञ्चेतं किरियापदं. इमिना चेतं दीपेति – आयस्मन्तं धम्मसेनापतिं थोमेतुकामेन देसनाभासनानं विसेसं दस्सेन्तेन पभिन्नपटिसम्भिदेन आयस्मता वङ्गीसत्थेरेन ‘‘सङ्खित्तेन, वित्थारेना’’ति च विसेसनं कतं, तेनायमत्थो विञ्ञायतीति.
एवं वुत्तेति ‘‘भासिस्सामी’’ति वुत्ते. ‘‘न किर भगवा सङ्खेपेनेव देसेस्सति, अथ खो वित्थारेनपि भासिस्सती’’ति हि तं पदं सुत्वाव उस्साहजातो सञ्जातुस्साहो, हट्ठतुट्ठोति अत्थो. अयमाचरियस्स अधिप्पायो. अपिच ‘‘तेन हि महाराज सुणोहि साधुकं मनसि करोहि, भासिस्सामी’’ति वुत्तं सब्बम्पि उय्योजनपटिञ्ञाकरणप्पकारं उस्साहजननकारणं सब्बेनेव उस्साहसम्भवतो, तस्मा एवं वुत्तेति ‘‘सुणोहि, साधुकं मनसि करोहि, भासिस्सामी’’ति वुत्ते सब्बेहेव तीहिपि पदेहि उस्साहजातोति अत्थो दट्ठब्बो. पच्चस्सोसीति पति अस्सोसि भगवतो वचनसमनन्तरमेव पच्छा अस्सोसि, ‘‘सक्का पन भन्ते’’तिआदिना वा पुच्छित्वा पुन ‘‘एवं भन्ते’’ति अस्सोसीति अत्थो. तं पन पतिस्सवनं अत्थतो सम्पटिच्छनमेवाति ¶ आह ‘‘सम्पटिच्छि, पटिग्गहेसी’’ति. तेनेव हि ‘‘इति अत्थो’’ति अवत्वा ‘‘इति वुत्तं होती’’ति वुत्तं.
१९०. ‘‘अथस्स ¶ भगवा एतदवोचा’’ति वचनसम्बन्धमत्तं दस्सेत्वा ‘‘एतं अवोचा’’ति पदं विभजित्वा अत्थं दस्सेन्तो ‘‘इदानी’’तिआदिमाह. ‘‘इधा’’ति इमिना वुच्चमानं अधिकरणं तथागतस्स उप्पत्तिट्ठानभूतं लोकमेवाधिप्पेतन्ति दस्सेति ‘‘देसोपदेसे निपातो’’ति इमिना. देसस्स उपदिसनं देसोपदेसो, तस्मिं. यदि सब्बत्थ देसोपदेसे, अथायमत्थो न वत्तब्बो अवुत्तेपि लब्भमानत्ताति चोदनायाह ‘‘स्वाय’’न्तिआदि. सामञ्ञभूतं इधसद्दं गण्हित्वा ‘‘स्वाय’’न्ति वुत्तं, न तु यथाविसेसितब्बं. तथा हि वक्खति ‘‘कत्थचि पदपूरणमत्तमेवा’’ति (दी. नि. अट्ठ. १.१९०). लोकं उपादाय वुच्चति लोकसद्देन समानाधिकरणभावतो. इध लोकेति च जातिक्खेत्तं, तत्थापि अयं चक्कवाळो अधिप्पेतो. सासनमुपादाय वुच्चति ‘‘समणो’’ति सद्दन्तरसन्निधानतो. अयञ्हि चतुकङ्गुत्तरपाळि. तत्थ पठमो समणोति सोतापन्नो. दुतियो समणोति सकदागामी. वुत्तञ्हेतं तत्थेव –
‘‘कतमो च भिक्खवे पठमो समणो? इध भिक्खवे भिक्खु तिण्णं संयोजनानं परिक्खया सोतापन्नो होती’’ति, (अ. नि. ४.२४१) ‘‘कतमो च भिक्खवे दुतियो समणो? इध भिक्खवे भिक्खु तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होती’’ति (अ. नि. ४.२४१) च आदि.
ओकासन्ति कञ्चि पदेसमुपादाय वुच्चति ‘‘तिट्ठमानस्सा’’ति सद्दन्तरसन्निधानतो.
इधेव तिट्ठमानस्साति इमिस्संयेव इन्दसालगुहायं पतिट्ठमानस्स, देवभूतस्स मे सतोति देवभावेन, देवो हुत्वा वा भूतस्स समानस्स. मेति अनादरयोगे सामिवचनं. पुन मेति कत्तुत्थे. इदञ्हि सक्कपञ्हतो उदाहटं.
पदपूरणमत्तमेव ओकासापदिसनस्सापि असम्भवेन अत्थन्तरस्स अबोधनतो. पुब्बे वुत्तं तथागतस्स उप्पत्तिट्ठानभूतमेव सन्धाय ‘‘लोक’’न्ति वुत्तं. पुरिमं उय्योजनपटिञ्ञाकरणविसये आलपनन्ति ¶ पुन ‘‘महाराजा’’ति आलपति. ‘‘अरह’’न्ति आदयो सद्दा वित्थारिताति योजना. अत्थतो हि वित्थारणं सद्दमुखेनेव होतीति उभयत्थ सद्दग्गहणं कतं. यस्मा पन ‘‘अपरेहिपि अट्ठहि कारणेहि भगवा तथागतो’’तिआदिना (उदा. अट्ठ. १८; इतिवु. अट्ठ. ३८) तथागत-सद्दो ¶ उदानट्ठकथादीसु, ‘‘अरह’’न्ति आदयो च विसुद्धिमग्गटीकायं (विसुद्धि. टी. १.१३०) अपरेहिपि पकारेहि वित्थारिता आचरियेन, तस्मा तेसु वुत्तनयेनपि तेसमत्थो वेदितब्बो. तथागतस्स सत्तनिकायन्तोगधताय ‘‘इध पन सत्तलोको अधिप्पेतो’’ति वत्वा तत्थायं यस्मिं सत्तनिकाये, यस्मिञ्च ओकासे उप्पज्जति, तं दस्सेतुं ‘‘सत्तलोके उप्पज्जमानोपि चा’’तिआदि वुत्तं. न देवलोके, न ब्रह्मलोकेति एत्थ यं वत्तब्बं, तं परतो आगमिस्सति.
तस्सापरेनाति तस्स निगमस्स अपरेन, ततो बहीति वुत्तं होति. ततोति महासालतो. ओरतो मज्झेति अब्भन्तरं मज्झिमपदेसो. एवं परिच्छिन्नेति पञ्चनिमित्तबद्धा सीमा विय पञ्चहि यथावुत्तनिमित्तेहि परिच्छिन्ने. अड्ढतेय्ययोजनसतेति पण्णासयोजनेहि ऊनतियोजनसते. अयञ्हि मज्झिमजनपदो मुदिङ्गसण्ठानो, न समपरिवट्टो, न च समचतुरस्सो, उजुकेन कत्थचि असीतियोजनो होति, कत्थचि योजनसतिको, तथापि चेस कुटिलपरिच्छेदेन मिनियमानो परियन्त परिक्खेपतो नवयोजनसतिको होति. तेन वुत्तं ‘‘नवयोजनसते’’ति. असीतिमहाथेराति येभुय्यवसेन वुत्तं सुनापरन्तकस्स पुण्णत्थेरस्सापि महासावकेसु परियापन्नत्ता. सुनापरन्तजनपदो हि पच्चन्तविसयो. तथा हि ‘‘चन्दनमण्डलमाळपटिग्गहणे भगवा न तत्थ अरुणं उट्ठपेती’’ति मज्झिमागम- (म. नि. अट्ठ. ४.३९७) संयुत्तागमट्ठकथासु (सं. नि. अट्ठ. ३.४.८८-८९) वुत्तं. सारप्पत्ताति कुलभोगिस्सरियादिवसेन, सीलसारादिवसेन च सारभूता. ब्राह्मणगहपतिकातिब्रह्मायुपोक्खरसातिआदिब्राह्मणा चेव अनाथपिण्डिकादिगहपतिका च.
तत्थाति मज्झिमपदेसे, तस्मिंयेव ‘‘उप्पज्जती’’ति वचने वा. सुजातायाति एवंनामिकाय पठमं सरणगमनिकाय यसत्थेरमातुया. चतूसु पनेतेसु विकप्पेसु पठमो बुद्धभावाय आसन्नतरपटिपत्तिदस्सनवसेन ¶ वुत्तो. आसन्नतराय हि पटिपत्तिया ठितोपि ‘‘उप्पज्जती’’ति वुच्चति उप्पादस्स एकन्तिकत्ता, पगेव पटिपत्तिया मत्थके ठितो. दुतियो बुद्धभावावहपब्बज्जतो पट्ठाय आसन्नमत्तपटिपत्तिदस्सनवसेन, ततियो बुद्धकरधम्मपारिपूरितो पट्ठाय बुद्धभावाय पटिपत्तिदस्सनवसेन. न हि महासत्तानं अन्तिमभवूपपत्तितो पट्ठाय बोधिसम्भारसम्भरणं नाम अत्थि बुद्धत्थाय कालमागमयमानेनेव तत्थ पतिट्ठनतो. चतुत्थो बुद्धभावकरधम्मसमारम्भतो पट्ठाय बोधिया नियतभावदस्सनेन. बोधिया हि नियतभावप्पत्तितो पभुति ‘‘बुद्धो उप्पज्जती’’ति विञ्ञूहि वत्तुं सक्का उप्पादस्स एकन्तिकत्ता. यथा पन ‘‘सन्दन्ति नदियो’’ति सन्दनकिरियाय अविच्छेदमुपादाय वत्तमानप्पयोगो ¶ , एवं उप्पादत्थाय पटिपज्जनकिरियाय अविच्छेदमुपादाय चतूसुपि विकप्पेसु ‘‘उप्पज्जति नामा’’ति वुत्तं, पवत्तापरतवत्तमानवचनञ्चेतं. चतुब्बिधञ्हि वत्तमानलक्खणं सद्दसत्थे पकासितं –
‘‘निच्चपवत्ति समीपो, पवत्तुपरतो तथा;
पवत्तापरतो चेव, वत्तमानो चतुब्बिधो’’ति.
यस्मा पन बुद्धानं सावकानं विय न पटिपाटिया इद्धिविधञाणादीनि उप्पज्जन्ति, सहेव पन अरहत्तमग्गेन सकलोपि सब्बञ्ञुतञ्ञाणादिगुणरासि आगतो नाम होति, तस्मा तेसं निप्फत्तसब्बकिच्चत्ता अरहत्तफलक्खणे उप्पन्नो नामाति एकङ्गुत्तरवण्णनायं (अ. नि. अट्ठ. १.१.१७०) वुत्तं. असति हि निप्फत्तसब्बकिच्चत्ते न तावता ‘‘उप्पन्नो’’ति वत्तुमरहति. सब्बपठमं उप्पन्नभावन्ति चतूसु विकप्पेसु सब्बपठमं ‘‘तथागतो सुजाताय…पे… उप्पज्जति नामा’’ति वुत्तं तथागतस्स उप्पन्नतासङ्खातं अत्थिभावं. तदेव सन्धाय उप्पज्जतीति वुत्तं बुद्धभावाय आसन्नतरपटिपत्तियं ठितस्सेव अधिप्पेतत्ता. अयमेव हि अत्थो मुख्यतो उप्पज्जतीति वत्तब्बो. तेनाह ‘‘तथागतो…पे… अत्थो’’ति.
एत्थ च ‘‘उप्पन्नो’’ति वुत्ते अतीतकालवसेन कोचि अत्थं गण्हेय्याति तन्निवत्तनत्थं ‘‘उप्पन्नो होती’’ति वुत्तं. ‘‘उप्पन्ना धम्मा’’तिआदीसु (ध. स. तिकमातिका १७) विय हि इध उप्पन्नसद्दो पच्चुप्पन्नकालिको. ननु च अरहत्तफलसमङ्गीसङ्खातो उप्पन्नोयेव तथागतो पवेदनदेसनादीनि साधेति, अथ कस्मा ¶ यथावुत्तो अरहत्तमग्गपरियोसानो उप्पज्जमानोयेव तथागतो अधिप्पेतो. न हि सो पवेदनदेसनादीनि साधेति मधुपायासभोजनतो याव अरहत्तमग्गो, ताव तेसं किच्चानमसाधनतोति? न हेवं दट्ठब्बं, बुद्धभावाय आसन्नतरपटिपत्तियं ठितस्स उप्पज्जमानस्स गहणेनेव अरहत्तफलसमङ्गीसङ्खातस्स उप्पन्नस्सापि गहितत्ता. कारणग्गहणेनेव हि फलम्पि गहितं तदविनाभावित्ता. इति पवेदनदेसनादिसाधकस्स अरहत्तफलसमङ्गिनोपि तथागतस्स गहेतब्बत्ता नेय्यत्थमिदं ‘‘उप्पज्जती’’ति वचनं दट्ठब्बन्ति. तथा हि अङ्गुत्तरट्ठकथायं (अ. नि. अट्ठ. १.१.१७०) उप्पज्जमानो, उप्पज्जति, उप्पन्नोति तीहि कालेहि अत्थविभजने ‘‘दीपङ्करपादमूले लद्धब्याकरणतो याव अनागामिफला उप्पज्जमानो नाम, अरहत्तमग्गक्खणे पन उप्पज्जति नाम, अरहत्तफलक्खणे उप्पन्नो नामा’’ति वुत्तं. अयमेत्थ आचरियधम्मपालत्थेरस्स मति. यस्मा पन एकङ्गुत्तरट्ठकथायं ‘‘एकपुग्गलो भिक्खवे लोके उप्पज्जमानो उप्पज्जती’’ति (अ. नि. १.१७०) सुत्तपदवण्णनायं ¶ ‘‘इमस्मिम्पि सुत्ते अरहत्तफलक्खणंयेव सन्धाय उप्पज्जती’’ति वुत्तं, ‘‘उप्पन्नो होतीति अयञ्हेत्थ अत्थो’’ति (अ. नि. अट्ठ. १.१.१७०) आगतं, तस्मा इधापि अरहत्तफलक्खणमेव सन्धाय उप्पज्जतीति वुत्तन्ति दस्सेति ‘‘सब्बपठमं उप्पन्नभावं सन्धाया’’ति इमिना. तेनाह ‘‘उप्पन्नो होतीति अयञ्हेत्थ अत्थो’’ति. सब्बपठमं उप्पन्नभावन्ति च सब्बवेनेय्यानं पठमतरं अरहत्तफलवसेन उप्पन्नभावन्ति अत्थो. ‘‘उप्पन्नो होती’’ति च इमिना अरहत्तफलक्खणवसेन अतीतकालं दस्सेतीति. अयमेव च नयो अङ्गुत्तरटीकाकारेन आचरियसारिपुत्तत्थेरेन अधिप्पेतोति.
सो भगवाति यो सो तथागतो ‘‘अरह’’न्तिआदिना पकित्तितगुणो, सो भगवा. इदानि वत्तब्बं इमसद्देन निदस्सेति वुच्चमानत्थस्स परामसनतो. इदं वुत्तं होति – नयिदं महाजनस्स सम्मुखमत्तं सन्धाय ‘‘इमं लोक’’न्ति वुत्तं, अथ खो ‘‘सदेवक’’न्तिआदिना वक्खमानं अनवसेसपरियादानं सन्धायाति. ‘‘सह देवेहि सदेवक’’न्तिआदिना यथावाक्यं पदनिब्बचनं वुत्तं, यथापदं पन ‘‘सदेवको’’तिआदिना वत्तब्बं, इमे च तग्गुणसंविञ्ञाणबाहिरत्थसमासा. एत्थ हि अवयवेन विग्गहो, समुदायो समासत्थो होति लोकावयवेन ¶ कतविग्गहेन लोकसमुदायस्स यथारहं लब्भमानत्ता. समवायजोतकसहसद्दयोगे हि अयमेव समासो विञ्ञायति. देवेहीति च पञ्चकामावचरदेवेहि, अरूपावचरदेवेहि वा. ब्रह्मुनाति रूपावचरारूपावचरब्रह्मुना, रूपावचरब्रह्मुना एव वा, बहुकत्तुकादीनमिव नेसं सिद्धि. पजातत्ताति यथासकं कम्मकिलेसेहि पकारेन निब्बत्तकत्ता.
एवं वचनत्थतो अत्थं दस्सेत्वा वचनीयत्थतो दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. पञ्चकामावचरदेवग्गहणं पारिसेसञायेन इतरेसं पदन्तरेहि विसुं गहितत्ता. छट्ठकामावचरदेवग्गहणं पच्चासत्तिञायेन. तत्थ हि मारो जातो, तन्निवासी च. यस्मा चेस दामरिकराजपुत्तो विय तत्थ वसितत्ता पाकटो, तस्मा सन्तेसुपि अञ्ञेसु वसवत्तिमहाराजादीसु पाकटतरेन तेनेव विसेसेत्वा वुत्तोति, अयञ्च नयो मज्झिमागमट्ठकथायं (म. नि. अट्ठ. २.२९०) पकासितोव. मारग्गहणेन चेत्थ तंसम्बन्धिनो देवापि गहिता ओकासलोकेन सद्धिं सत्तलोकस्स गहणतो. एवञ्हि वसवत्तिसत्तलोकस्स अनवसेसपरियादानं होति. ब्रह्मकायिकादिब्रह्मग्गहणम्पि पच्चासत्तिञायेन. पच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणन्ति पच्चत्थिका एव पच्चामित्ता, तेयेव समणब्राह्मणा, तेसं गहणं तथा, तेन बाहिरकसमणब्राह्मणग्गहणं वुत्तं, निदस्सनमत्तञ्चेतं अपच्चत्थिकपच्चामित्तानम्पि तेसं इमिना गहणतो. समितपापबाहितपापसमणब्राह्मणग्गहणन्ति ¶ पन सासनिकसमणब्राह्मणानं गहणं वेदितब्बं. कामं ‘‘सदेवक’’न्तिआदिविसेसनानं वसेनेव सत्तविसयोपि लोकसद्दो विञ्ञायति समवायत्थवसेन तुल्ययोगविसयत्ता तेसं, ‘‘सलोमको सपक्खको’’तिआदीसु पन विज्जमानत्थवसेन अतुल्ययोगविसयेपि अयं समासो लब्भतीति ब्यभिचारदस्सनतो अब्यभिचारेनत्थञापकं पजागहणन्ति आह ‘‘पजावचनेन सत्तलोकग्गहण’’न्ति, न पन लोकसद्देन सत्तलोकस्स अग्गहितत्ता एवं वुत्तं. तेनाह ‘‘तीहि पदेहि ओकासलोकेन सद्धिं सत्तलोको’’ति. सदेवकादिवचनेन उपपत्तिदेवानं, सस्समणब्राह्मणीवचनेन विसुद्धिदेवानञ्च गहितत्ता वुत्तं ‘‘सदेव…पे… मनुस्सग्गहण’’न्ति. तत्थ सम्मुतिदेवा राजानो ¶ . अवसेसमनुस्सग्गहणन्ति सम्मुतिदेवेहि, समणब्राह्मणेहि च अवसिट्ठमनुस्सानं गहणं. एत्थाति एतेसु पदेसु. तीहि पदेहीति सदेवकसमारकसब्रह्मकपदेहि. द्वीहीति सस्समणब्राह्मणीसदेवमनुस्सपदेहि. समासपदत्थेसु सत्तलोकस्सपि वुत्तनयेन गहितत्ता ‘‘ओकासलोकेन सद्धिं सत्तलोको’’ति वुत्तं.
‘‘अपरो नयो’’तिआदिना अपरम्पि वचनीयत्थमाह. अरूपिनोपि सत्ता अत्तनो आनेञ्जविहारेन विहरन्तो ‘‘दिब्बन्तीति देवा’’ति इदं निब्बचनं लद्धुमरहन्तीति आह ‘‘सदेवकग्गहणेन अरूपावचरलोको गहितो’’ति. तेनेवाह भगवा ब्रह्मजालादीसु ‘‘आकासानञ्चायतनूपगानं देवानं सहब्यत’’न्तिआदि, (अ. नि. ३.१९७) अरूपावचरभूतो ओकासलोको, सत्तलोको च गहितोति अत्थो. एवं छकामावचरदेवलोको, रूपी ब्रह्मलोकोति एत्थापि. छकामावचरदेवलोकस्स सविसेसं मारवसे पवत्तनतो वुत्तं ‘‘समारकग्गहणेन छकामावचरदेवलोको’’ति. सो हि तस्स दामरिकस्स विय वसपवत्तनोकासो. रूपी ब्रह्मलोको गहितो पारिसेसञायेन अरूपीब्रह्मलोकस्स विसुं गहितत्ता. चतुपरिसवसेनाति खत्तियब्राह्मणगहपतिसमणचातुमहाराजिकतावतिंसमारब्रह्मसङ्खातासु अट्ठसु परिसासु खत्तियादिचतुपरिसवसेनेव तदञ्ञासं सदेवकादिग्गहणेन गहितत्ता. कथं पनेत्थ चतुपरिसवसेन मनुस्सलोको गहितोति? ‘‘सस्समणब्राह्मणि’’न्ति इमिना समणपरिसा, ब्राह्मणपरिसा च गहिता, ‘‘सदेवमनुस्स’’न्ति इमिना खत्तियपरिसा, गहपतिपरिसा चाति. ‘‘पज’’न्ति इमिना पन इमायेव चतस्सो परिसा वुत्ता. चतुपरिससङ्खातं पजन्ति हि इध अत्थो.
अञ्ञथा गहेतब्बमाह ‘‘सम्मुतिदेवेहि वा सह मनुस्सलोको’’ति. कथं पन गहितोति? ‘‘सस्समणब्राह्मणि’’न्ति इमिना समणब्राह्मणा गहिता, ‘‘सदेवमनुस्स’’न्ति इमिना सम्मुतिदेवसङ्खाता खत्तिया, गहपतिसुद्दसङ्खाता च अवसेसमनुस्साति. इतो पन अञ्ञेसं मनुस्ससत्तानमभावतो ¶ ‘‘पज’’न्ति इमिना एतेयेव चतूहि पकारेहि ठिता मनुस्ससत्ता वुत्ता. चतुकुलप्पभेदं पजन्ति हि इध अत्थो. एवं विकप्पद्वयेपि पजागहणेन चतुपरिसादिवसेन मनुस्सानञ्ञेव गहितत्ता ¶ इदानि अवसेससत्तेपि सङ्गहेत्वा दस्सेतुं ‘‘अवसेससब्बसत्तलोको वा’’ति वुत्तं. एत्थापि चतुपरिसवसेन गहितेन मनुस्सलोकेन सह अवसेससब्बसत्तलोको गहितो, सम्मुतिदेवेहि वा सह अवसेससब्बसत्तलोकोति योजेतब्बं. नागगरुळादिवसेन च अवसेससब्बसत्तलोको. इदं वुत्तं होति – चतुपरिससहितो अवसेससुद्दनागसुपण्णनेरयिकादिसत्तलोको, चतुकुलप्पभेदमनुस्ससहितो वा अवसेसनागसुपण्णनेरयिकादिसत्तलोको गहितोति.
एत्तावता भागसो लोकं गहेत्वा योजनं दस्सेत्वा इदानि तेन तेन विसेसेन अभागसो लोकं गहेत्वा योजनं दस्सेतुं ‘‘अपिचेत्था’’तिआदि वुत्तं. तत्थ उक्कट्ठपरिच्छेदतोति उक्कंसगतिपरिच्छेदतो, तब्बिजाननेनाति वुत्तं होति. पठमनयेन हि पञ्चसु गतीसु देवगतिपरियापन्नाव पञ्चकामगुणसमङ्गिताय, दीघायुकतायाति एवमादीहि विसेसेहि सेट्ठा. दुतियनयेन पन अरूपिनो दूरसमुग्घाटितकिलेसदुक्खताय, सन्तपणीतआनेञ्जविहारसमङ्गिताय, अतिविय दीघायुकतायाति एवमादीहि विसेसेहि अतिविय उक्कट्ठा. आचरियेहि पन दुतियनयमेव सन्धाय वुत्तं. एवं पठमपदेनेव पधाननयेन सब्बलोकस्स सच्छिकतभावे सिद्धेपि इमिना कारणविसेसेन सेसपदानि वुत्तानीति दस्सेति ‘‘ततो येस’’न्तिआदिना. ततोति पठमपदतो परं आहाति सम्बन्धो. ‘‘छकामावचरिस्सरो’’ तियेव वुत्ते सक्कादीनम्पि तस्स आधिपच्चं सियाति आसङ्कानिवत्तनत्थं ‘‘वसवत्ती’’ति वुत्तं, तेन साहसिककरणेन वसवत्तापनमेव तस्साधिपच्चन्ति दस्सेति. सो हि छट्ठदेवलोकेपि अनिस्सरो तत्थ वसवत्तिदेवराजस्सेव इस्सरत्ता. तेनाह भगवा अङ्गुत्तरागमवरे अट्ठनिपाते दानानिसंससुत्ते ‘‘तत्र भिक्खवे वसवत्ती देवपुत्तो दानमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा…पे… परनिम्मितवसवत्ती देवे दसहि ठानेहि अधिगण्हाती’’ति (अ. नि. ८.३६) वित्थारो. मज्झिमागमट्ठकथायम्पि वुत्तं ‘‘तत्र हि वसवत्तिराजा रज्जं कारेति, मारो पन एकस्मिं पदेसे अत्तनो परिसाय इस्सरियं पवत्तेन्तो रज्जपच्चन्ते दामरिकराजपुत्तो विय वसती’’ति (म. नि. १.६०) ‘‘ब्रह्मा महानुभावो’’तिआदि ¶ दससहस्सियं महाब्रह्मुनो वसेन वदति. ‘‘उक्कट्ठपरिच्छेदतो’’ति हि हेट्ठा वुत्तमेव. ‘‘एकङ्गुलिया’’तिआदि एकदेसेन महानुभावतादस्सनं. अनुत्तरन्ति सेट्ठं नवलोकुत्तरं. पुथूति बहुका, विसुं भूता वा. उक्कट्ठट्ठानानन्ति उक्कंसगतिकानं. भावानुक्कमोति भाववसेन परेसमज्झासयानुरूपं ‘‘सदेवक’’न्तिआदिपदानं अनुक्कमो, भाववसेन ¶ अनुसन्धिक्कमो वा भावानुक्कमो, अत्थानञ्चेव पदानञ्च अनुसन्धानपटिपाटीति अत्थो, अयमेव वा पाठो तथायेव समन्तपासादिकायं (पारा. अट्ठ. वेरञ्जकण्डवण्णना १) दिट्ठत्ता, आचरियसारिपुत्तत्थेरेन (सारत्थ. टी. १.वेरञ्जकण्डवण्णना) च वण्णितत्ता. ‘‘विभावनानुक्कमो’’तिपि पाठो दिस्सति, सो पन तेसु अदिट्ठत्ता न सुन्दरो.
इदानि पोराणकानं संवण्णनानयं दस्सेतुं ‘‘पोराणा पनाहू’’तिआदि वुत्तं. तत्थ अञ्ञपदेन निरवसेससत्तलोकस्स गहितत्ता सब्बत्थ अवसेसलोकन्ति अनवसेसपरियादानं वुत्तं. तेनाह ‘‘तिभवूपगे सत्ते’’ति, तेधातुकसङ्खाते तयो भवे उपगतसत्तेति अत्थो. तीहाकारेहीति देवमारब्रह्मसहिततासङ्खातेहि तीहि आकारेहि. तीसु पदेसूति ‘‘सदेवक’’न्तिआदीसु तीसु पदेसु. पक्खिपित्वाति अत्थवसेन सङ्गहेत्वा. तेयेव तिभवूपगे सत्ते ‘‘सस्समणब्राह्मणिं, सदेवमनुस्स’’न्ति पदद्वये पक्खिपतीति ञापेतुं ‘‘पुना’’ति वुत्तं. तेन तेनाकारेनाति सदेवकत्तादिना, सस्समणब्राह्मणीभावादिना च तेन तेन पकारेन. ‘‘तिभवूपगे सत्ते’’ति वत्वा ‘‘तेधातुकमेवा’’ति वदन्ता ओकासलोकेन सद्धिं सत्तलोको गहितोति दस्सेन्ति. तेधातुकमेव परियादिन्नन्ति पोराणा पनाहूति योजना.
सामन्ति अत्तना. अञ्ञत्थापोहनेन, अन्तोगधावधारणेन वा तप्पटिसेधनमाह ‘‘अपरनेय्यो हुत्वा’’ति, अपरेहि अनभिजानापेतब्बो हुत्वाति अत्थो. अभिञ्ञाति य-कारलोपनिद्देसो यथा ‘‘पटिसङ्खा योनिसो’’ति (म. नि. १.२३, ४२२; २.२४; ३.७५; सं. नि. ४.१२०; अ. नि. ६.५८; महानि. २०६) वुत्तं ‘‘अभिञ्ञाया’’ति. अभिसद्देन न विसेसनमत्तं जोतितं, अथ खो विसेसनमुखेन करणम्पीति दस्सेति ‘‘अधिकेन ञाणेना’’ति इमिना. अनुमानादिपटिक्खेपोति एत्थ आदिसद्देन ¶ उपमानअत्थापत्तिसद्दन्तरसन्निधानसम्पयोगविप्पयोगसहचरणादिना कारणलेसमत्तेन पवेदनं सङ्गण्हाति एकप्पमाणत्ता. सब्बत्थ अप्पटिहतञाणचारताय हि सब्बधम्मपच्चक्खा बुद्धा भगवन्तो. बोधेति विञ्ञापेतीति सद्दतो अत्थवचनं. पकासेतीति अधिप्पायतो. एवं सब्बत्थ विवेचितब्बो.
अनुत्तरं विवेकसुखन्ति फलसमापत्तिसुखं. हित्वापीति पि-सद्दग्गहणं फलसमापत्तिया अन्तरा ठितिकापि कदाचि भगवतो देसना होतीति कत्वा कतं. भगवा हि धम्मं देसेन्तो यस्मिं खणे परिसा साधुकारं वा देति, यथासुतं वा धम्मं पच्चवेक्खति, तं खणम्पि पुब्बाभोगेन परिच्छिन्दित्वा फलसमापत्तिं समापज्जति, यथापरिच्छेदञ्च समापत्तितो वुट्ठाय पुब्बे ¶ ठितट्ठानतो पट्ठाय धम्मं देसेतीति अट्ठकथासु (म. नि. अट्ठ. २.३८७) वुत्तोवायमत्थो. अप्पं वा बहुं वा देसेन्तोति उग्घटितञ्ञुस्स वसेन अप्पं वा विपञ्चितञ्ञुस्स, नेय्यस्स च वसेन बहुं वा देसेन्तो. कथं देसेतीति आह ‘‘आदिम्हिपी’’तिआदि. धम्मस्स कल्याणता निय्यानिकताय, निय्यानिकता च सब्बसो अनवज्जभावेनेवाति वुत्तं ‘‘अनवज्जमेव कत्वा’’ति. देसनायाति परियत्तिधम्मस्स देसकायत्तेन हि आणादिविधिना अतिसज्जनं पबोधनं देसनाति परियत्तिधम्मो वुच्चति. किञ्चापि अवयवविनिमुत्तो समुदायो नाम परमत्थतो कोचि नत्थि, येसु पन अवयवेसु समुदायरूपेन अवेक्खितेसु गाथादिसमञ्ञा, तं ततो भिन्नं विय कत्वा संसामिवोहारमारोपेत्वा दस्सेन्तो ‘‘अत्थि देसनाय आदिमज्झपरियोसान’’न्ति आह. सासनस्साति पटिपत्तिधम्मस्स. सासितब्बपुग्गलगतेन हि यथापराधादिना सासितब्बभावेन अनुसासनं, तदङ्गविनयादिवसेन विनयनन्ति कत्वा पटिपत्तिधम्मो ‘‘सासन’’न्ति वुच्चति. अत्थि सासनस्स आदिमज्झपरियोसानन्ति सम्बन्धो. चतुप्पदिकायपीति एत्थ पि-सद्दो सम्भावने, तेन एवं अप्पकतरायपि आदिमज्झपरियोसानेसु कल्याणता, पगेव बहुतरायाति सम्भावेति. पदञ्चेत्थ गाथाय चतुत्थंसो, यं ‘‘पादो’’तिपि वुच्चति, एतेनेव तिपादिकछपादिकासुपि यथासम्भवं विभागं दस्सेति. एवं सुत्तावयवे कल्याणत्तयं दस्सेत्वा सकलेपि सुत्ते दस्सेतुं ‘‘एकानुसन्धिकस्सा’’तिआदि वुत्तं. तत्थ नातिबहुविभागं यथानुसन्धिना एकानुसन्धिकं ¶ सन्धाय ‘‘एकानुसन्धिकस्सा’’ति आह. इतरस्मिं पन तेनेव धम्मविभागेन आदिमज्झपरियोसाना लब्भन्तीति ‘‘अनेकानुसन्धिकस्सा’’तिआदि वुत्तं. निदानन्ति आनन्दत्थेरेन ठपितं कालदेसदेसकपरिसादिअपदिसनलक्खणं निदानगन्थं. इदमवोचाति निगमनं उपलक्खणमेव ‘‘इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति निगमनस्सपि गहेतब्बतो. सङ्गीतिकारकेहि ठपितानिपि हि निदाननिगमनानि सत्थु देसनाय अनुविधानतो तदन्तोगधानेवाति वेदितब्बं. अन्ते अनुसन्धीति सब्बपच्छिमो अनुसन्धि.
‘‘सीलसमाधिविपस्सना’’तिआदिना सासनस्स इध पटिपत्तिधम्मतं विभावेति. विनयट्ठकथायं पन ‘‘सासनधम्मो’’ति वुत्तत्ता –
‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;
सचित्तपरियोदपनं, एतं बुद्धान सासन’’न्ति. (दी. नि. २.९०; ध. प. १८३; नेत्ति. ३०, ५०, ११६, १२४);
एवं ¶ वुत्तस्स सत्थुसासनस्स पकासको परियत्तिधम्मो एव सीलादिअत्थवसेन कल्याणत्तयविभावने वुत्तो. इध पन पटिपत्तियेव. तेन वक्खति ‘‘इध देसनाय आदिमज्झपरियोसानं अधिप्पेत’’न्ति. सीलसमाधिविपस्सना आदि नाम सासनसम्पत्तिभूतानं उत्तरिमनुस्सधम्मानं मूलभावतो. कुसलानं धम्मानन्ति अनवज्जधम्मानं. दिट्ठीति विपस्सना, अविनाभावतो पनेत्थ समाधिग्गहणं. महावग्गसंयुत्ते बाहियसुत्तपदमिदं (सं. नि. ५.३८१). कामं सुत्ते अरियमग्गस्स अन्तद्वयविगमेन तेसं मज्झिमपटिपदाभावो वुत्तो, मज्झिमभावसामञ्ञतो पन सम्मापटिपत्तिया आरम्भनिप्फत्तीनं मज्झिमभावस्सापि साधकभावे युत्तन्ति आह ‘‘अत्थि भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धाति एवं वुत्तो अरियमग्गो मज्झं नामा’’ति, सीलसमाधिविपस्सनासङ्खातानं आरम्भानं, फलनिब्बानसङ्खातानञ्च निप्फत्तीनं वेमज्झभावतो अरियमग्गो मज्झं नामाति अधिप्पायो. सउपादिसेसनिब्बानधातुवसेन फलं परियोसानं नाम, अनुपादिसेसनिब्बानधातुवसेन पन निब्बानं. सासनपरियोसाना हि निब्बानधातु. मग्गस्स निप्फत्ति फलवसेन, निब्बानसच्छिकिरियाय च होति ततो परं कत्तब्बाभावतोति वा एवं वुत्तं. इदानि तेसं द्विन्नम्पि सासनस्स परियोसानतं आगमेन साधेतुं ‘‘एतदत्थं इद’’न्तिआदिमाह. एतदेव ¶ फलं अत्थो यस्साति एतदत्थं. ब्राह्मणाति पिङ्गलकोच्छब्राह्मणं भगवा आलपति. इदञ्हि मज्झिमागमे मूलपण्णासके चूळसारोपमसुत्त (म. नि. १.३१२ आदयो) पदं. एतदेव फलं सारं यस्साति एतंसारं निग्गहितागमेन. तथा एतंपरियोसानं. निब्बानोगधन्ति निब्बानन्तोगधं. आवुसो विसाखाति धम्मदिन्नाय थेरिया विसाखगहपतिमालपनं. इदञ्हि चूळवेदल्लसुत्ते (म. नि. १.४६० आदयो) ‘‘सात्थं सब्यञ्जन’’न्तिआदिसद्दन्तरसन्निधानतो ‘‘इध देसनाय आदिमज्झपरियोसानं अधिप्पेत’’न्ति वुत्तं.
एवं सद्दपबन्धवसेन देसनाय कल्याणत्तयविभागं दस्सेत्वा तदत्थवसेनपि दस्सेन्तो ‘‘भगवा ही’’तिआदिमाह. अत्थतोपि हि तस्साधिप्पेतभावं हि-सद्देन समत्थेति. तथा समत्थनमुखेन च अत्थवसेन कल्याणत्तयविभागं दस्सेतीति. अत्थतो पनेतं दस्सेन्तो यो तस्मिं तस्मिं अत्थे कतविधि सद्दपबन्धो गाथासुत्तवसेन ववत्थितो परियत्तिधम्मोयेव इध देसनाति वुत्तो, तस्स चत्थो विसेसतो सीलादि एवाति आह ‘‘आदिम्हि सील’’न्तिआदि. विसेसकथनञ्हेतं. सामञ्ञतो पन सीलग्गहणेन ससम्भारसीलं गहितं, तथा मग्गग्गहणेन ससम्भारमग्गोति अत्थत्तयवसेन अनवसेसतो परियत्तिअत्थं परियादाय तिट्ठति. इतरथा हि कल्याणत्तयविभागो असब्बसाधारणो सिया. एत्थ च सीलमूलकत्ता सासनस्स सीलेन आदिकल्याणता वुत्ता, सासनसम्पत्तिया वेमज्झभावतो मग्गेन मज्झेकल्याणता. निब्बानाधिगमतो ¶ उत्तरि करणीयाभावतो निब्बानेन परियोसानकल्याणता. तेनाति सीलादिदस्सनेन. अत्थवसेन हि इध देसनाय आदिकल्याणादिभावो वुत्तो. ‘‘तस्मा’’तिआदि यथावुत्तानुसारेन सोतूनमनुसासनीदस्सनं.
एसाति यथावुत्ताकारेन कथना. कथिकसण्ठितीति धम्मकथिकस्स सण्ठानं कथनवसेन समवट्ठानं.
वण्णना अत्थविवरणा, पसंसना वा. न सो सात्थं देसेति निय्यानत्थविरहतो तस्सा देसनाय. तस्माति चतुसतिपट्ठानादिनिय्यानत्थदेसनतो. एकब्यञ्जनादियुत्ताति सिथिलधनितादिभेदेसु दससु ¶ ब्यञ्जनेसु एकप्पकारेनेव, द्विप्पकारेनेव वा ब्यञ्जनेन युत्ता दमिळभासा विय. सब्बनिरोट्ठब्यञ्जनाति विवटकरणताय ओट्ठे अफुसापेत्वा उच्चारेतब्बतो सब्बथा ओट्ठफुसनरहितविमुत्तब्यञ्जना किरातभासा विय. सब्बविस्सट्ठब्यञ्जनाति सब्बस्सेव विस्सज्जनीययुत्तताय सब्बथा विस्सग्गब्यञ्जना सवरभासा विय. सब्बनिग्गहितब्यञ्जनाति सब्बस्सेव सानुसारताय सब्बथा बिन्दुसहितब्यञ्जना पारसिकादिमिलक्खुभासा विय. एवं ‘‘दमिळकिरातसवरमिलक्खूनं भासा विया’’ति इदं पच्चेकं योजेतब्बं. मिलक्खूति च पारसिकादयो. सब्बापेसा ब्यञ्जनेकदेसवसेनेव पवत्तिया अपरिपुण्णब्यञ्जनाति वुत्तं ‘‘ब्यञ्जनपारिपूरिया अभावतो अब्यञ्जना नामा’’ति.
ठानकरणानि सिथिलानि कत्वा उच्चारेतब्बमक्खरं पञ्चसु वग्गेसु पठमततियं सिथिलं. तानि असिथिलानि कत्वा उच्चारेतब्बमक्खरं तेस्वेव दुतियचतुत्थं धनितं. द्विमत्तकालमक्खरं दीघं. एकमत्तकालं रस्सं.
पमाणं एकमत्तस्स, निमीसुमीसतो’ ब्रवुं;
अङ्गुलिफोटकालस्स, पमाणेनापि अब्रवुं.
सञ्ञोगपरं, दीघञ्च गरुकं. असंयोगपरं रस्सं लहुकं. ठानकरणानि निग्गहेत्वा अविवटेन मुखेन उच्चारेतब्बं निग्गहितं. परपदेन सम्बज्झित्वा उच्चारेतब्बं सम्बन्धं. तथा असम्बज्झितब्बं ववत्थितं. ठानकरणानि विस्सट्ठानि कत्वा विवटेन मुखेन उच्चारेतब्बं विमुत्तं.दसधातिआदीसु एवं सिथिलादिवसेन ब्यञ्जनबुद्धिसङ्खातस्स अक्खरुप्पादकचित्तस्स दसहि पकारेहि ब्यञ्जनानं पभेदोति अत्थो. सब्बानि हि अक्खरानि चित्तसमुट्ठानानि, यथाधिप्पेतत्थस्स ¶ च ब्यञ्जनतो पकासनतो ब्यञ्जनानीति, ब्यञ्जनबुद्धिया वा करणभूताय ब्यञ्जनानं दसधा पभेदोतिपि युज्जति.
अमक्खेत्वाति अमिलेच्छेत्वा अविनासेत्वा, अहापेत्वाति अत्थो. तदत्थमाह ‘‘परिपुण्णब्यञ्जनमेव कत्वा’’ति, यमत्थं भगवा ञापेतुं एकगाथं, एकवाक्यम्पि देसेति, तमत्थं परिमण्डलपदब्यञ्जनाय एव देसनाय देसेतीति वुत्तं होति. तस्माति परिपुण्णब्यञ्जनधम्मदेसनतो ¶ . केवलसद्दो इध अनवसेसवाचको. न अवोमिस्सतादिवाचकोति आह ‘‘सकलाधिवचन’’न्ति. परिपुण्णन्ति सब्बसो पुण्णं. तं पनत्थतो ऊनाधिकनिसेधनन्ति वुत्तं ‘‘अनूनाधिकवचन’’न्ति. तत्थ यदत्थं देसितो, तस्स साधकत्ता अनूनता वेदितब्बा, तब्बिधुरस्स पन असाधकत्ता अनधिकता. उपनेतब्बस्स वा वोदानत्थस्स अवुत्तस्स अभावतो अनूनता, अपनेतब्बस्स संकिलेसत्थस्स वुत्तस्स अभावतो अनधिकता. सकलन्ति सब्बभागवन्तं. परिपुण्णन्ति सब्बसो पुण्णमेव. तेनाह ‘‘एकदेसेनापि अपरिपुण्णा नत्थी’’ति. अपरिसुद्धा देसना होति तण्हाय संकिलिट्ठत्ता. लोकेहि तण्हाय आमसितब्बतो लोकामिसा, चीवरादयो पच्चया, तेसु अगधितचित्तताय लोकामिसनिरपेक्खो. हितफरणेनाति हिततो फरणेन हितूपसंहारेन विसेसनभूतेन. मेत्ताभावनाय करणभूताय मुदुहदयो. उल्लुम्पनसभावसण्ठितेनाति सकलसंकिलेसतो, वट्टदुक्खतो च उद्धरणाकारसण्ठितेन, कारुञ्ञाधिप्पायेनाति वुत्तं होति.
‘‘इतो पट्ठाय दस्सामि, एवञ्च दस्सामी’’ति समादातब्बट्ठेन दानं वतं. पण्डितपञ्ञत्तताय सेट्ठट्ठेन ब्रह्मं, ब्रह्मानं वा सेट्ठानं चरियन्ति दानमेव ब्रह्मचरियं. मच्छरियलोभादिनिग्गहणेन समाचिण्णत्ता दानमेव सुचिण्णं. इद्धीति देविद्धि. जुतीति पभा, आनुभावो वा. बलवीरियूपपत्तीति महता बलेन, वीरियेन च समन्नागमो. नागाति वरुणनागराजानं विधुरपण्डितस्स आलपनं.
दानपतीति दानसामिनो. ओपानभूतन्ति उदकतित्थमिव भूतं.
धीराति सो विधुरपण्डितमालपति.
मधुस्सवोति मधुरससन्दनं. पुञ्ञन्ति पुञ्ञफलं, कारणवोहारेन वुत्तं. ब्रह्मं, ब्रह्मानं वा चरियन्ति ब्रह्मचरियं, वेय्यावच्चं. एस नयो सेसेसुपि.
तित्तिरियन्ति ¶ तित्तिरसकुणराजेन भासितं.
अञ्ञत्र ताहीति परदारभूताहि वज्जेत्वा. अम्हन्ति अम्हाकं.
तपस्सी ¶ , लूखो, जेगुच्छी, पविवित्तोति चतुब्बिधस्स दुक्करस्स कतत्ता चतुरङ्गसमन्नागतं. सुदन्ति निपातमत्तं. लोमहंसनसुत्तं मज्झिमागमे मूलपण्णासके, ‘‘महासीहनादसुत्त’’न्तिपि (म. नि. १.१४६) तं वदन्ति.
इद्धन्ति समिद्धं. फीतन्ति फुल्लितं. वित्थारिकन्ति वित्थारभूतं. बाहुजञ्ञन्ति बहूहि जनेहि निय्यानिकभावेन ञातं. पुथुभूतन्ति बहुभूतं. याव देवमनुस्सेहीति एत्थ देवलोकतो याव मनुस्सलोका सुपकासितन्ति अधिप्पायवसेन पासादिकसुत्तट्ठकथायं (दी. नि. अट्ठ. ३.१७०) वुत्तं, याव देवा च मनुस्सा चाति अत्थो. तस्माति यस्मा सिक्खत्तयसङ्गहं सकलसासनं इध ‘‘ब्रह्मचरिय’’न्ति अधिप्पेतं, तस्मा. ‘‘ब्रह्मचरिय’’न्ति इमिना समानाधिकरणानि सब्बपदानि योजेत्वा अत्थं दस्सेन्तो ‘‘सो धम्मं देसेती’’तिआदिमाह. ‘‘एवं देसेन्तो चा’’ति हि इमिना ब्रह्मचरियसद्देन धम्मसद्दादीनं समानत्थतं दस्सेति, ‘‘धम्मं देसेती’’ति वत्वापि ‘‘ब्रह्मचरियं पकासेती’’ति वचनं सरूपतो अत्थप्पकासनत्थन्ति च विभावेति.
१९१. वुत्तप्पकारसम्पदन्ति यथावुत्तआदिकल्याणतादिप्पभेदगुणसम्पदं. दूरसमुस्सारितमानस्सेव सासने सम्मापटिपत्ति सम्भवति, न मानजातिकस्साति वुत्तं ‘‘निहतमानत्ता’’ति. उस्सन्नत्ताति बहुलभावतो. भोगरूपादिवत्थुका मदा सुप्पहेय्या होन्ति निमित्तस्स अनवट्ठानतो, न तथा कुलविज्जादिमदा निमित्तस्स समवट्ठानतो. तस्मा खत्तियब्राह्मणकुलीनानं पब्बजितानम्पि जातिविज्जं निस्साय मानजप्पनं दुप्पजहन्ति आह ‘‘येभुय्येन…पे… मानं करोन्ती’’ति. विजातितायाति विपरीतजातिताय, हीनजातितायाति अत्थो. येभुय्येन उपनिस्सयसम्पन्ना सुजातिका एव, न दुज्जातिकाति एवं वुत्तं. पतिट्ठातुं न सक्कोन्तीति सीले पतिट्ठहितुं न उस्सहन्ति, सुविसुद्धं कत्वा सीलं रक्खितुं न सक्कोन्तीति वुत्तं होति. सीलमेव हि सासने पतिट्ठा, पतिट्ठातुन्ति वा सच्चपटिवेधेन लोकुत्तराय पतिट्ठाय पतिट्ठातुं. सा हि निप्परियायतो सासने पतिट्ठा नाम.
एवं ब्यतिरेकतो अत्थं वत्वा अन्वयतोपि वदति ‘‘गहपतिदारका पना’’तिआदिना. कच्छेहि ¶ सेदं मुञ्चन्तेहीति इत्थम्भूतलक्खणे करणवचनं. तथा पिट्ठिया लोणं पुप्फमानायाति, सेदं मुञ्चन्तकच्छा ¶ लोणं पुप्फमानपिट्ठिका हुत्वा, तेहि वा पकारेहि लक्खिताति अत्थो. भूमिं कसित्वाति भूमिया कस्सनतो, खेत्तूपजीवनतोति वुत्तं होति. तादिसस्साति जातिमन्तूपनिस्सयस्स. दुब्बलं मानं. बलवं दप्पं. कम्मन्ति परिकम्मं. ‘‘इतरेही’’तिआदिना ‘‘उस्सन्नत्ता’’ति हेतुपदं विवरति. ‘‘इती’’ति वत्वा तदपरामसितब्बं दस्सेति ‘‘निहतमानत्ता’’तिआदिना, इतिसद्दो वा निदस्सने, एवं यथावुत्तनयेनाति अत्थो. एस नयो ईदिसेसु.
पच्चाजातोति एत्थ आकारो उपसग्गमत्तन्ति आह ‘‘पतिजातो’’ति. परिसुद्धन्ति रागादीनं अच्चन्तमेव पहानदीपनतो निरुपक्किलेसताय सब्बथा सुद्धं. धम्मस्स सामी तदुप्पादकट्ठेन, धम्मेन वा सदेवकस्स लोकस्स सामीति धम्मस्सामी. सद्धन्ति पोथुज्जनिकसद्धावसेन सद्दहनं. विञ्ञूजातिकानञ्हि धम्मसम्पत्तिगहणपुब्बिका सद्धासिद्धि चतूसु पुग्गलेसु धम्मप्पमाणधम्मप्पसन्नपुग्गलभावतो. ‘‘यो एवं स्वाक्खातधम्मो, सम्मासम्बुद्धो वत सो भगवा’’ति सद्धं पटिलभति. योजनसतन्तरेपि वा पदेसे. जायम्पतिकाति जानिपतिका. कामं ‘‘जायम्पतिका’’ति वुत्तेयेव घरसामिकघरसामिनीवसेन द्विन्नमेव गहणं विञ्ञायति, यस्स पन पुरिसस्स अनेका पजापतियो, तस्स वत्तब्बमेव नत्थि. एकायपि ताव संवासो सम्बाधोयेवाति दस्सनत्थं ‘‘द्वे’’ति वुत्तं. रागादिना किञ्चनं, खेत्तवत्थादिना पलिबोधनं, तदुभयेन सह वत्ततीति सकिञ्चनपलिबोधनो, सोयेवत्थो तथा. रागो एव रजो, तदादिका दोसमोहरजा. वुत्तञ्हि ‘‘रागो रजो न च पन रेणु वुच्चती’’तिआदि (महानि. २०९; चूळनि. ७४) आगमनपथतापि उट्ठानट्ठानता एवाति द्वेपि संवण्णना एकत्था, ब्यञ्जनमेव नानं. अलग्गनट्ठेनाति असज्जनट्ठेन अप्पटिबन्धसभावेन. रूपकवसेन, तद्धितवसेन वा अब्भोकासोति दस्सेतुं विय-सद्दग्गहणं. एवं अकुसलकुसलप्पवत्तीनं ठानाठानभावेन घरावासपब्बज्जानं सम्बाधब्भोकासतं दस्सेत्वा इदानि कुसलप्पवत्तिया एव अट्ठानट्ठानभावेन तेसं तब्भावं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. रजानं सन्निपातट्ठानं वियाति सम्बन्धो.
विसुं विसुं पदुद्धारमकत्वा समासतो अत्थवण्णना सङ्खेपकथा. एकम्पि दिवसन्ति एकदिवसमत्तम्पि. अखण्डं कत्वाति दुक्कटमत्तस्सापि अनापज्जनेन ¶ अछिद्दं कत्वा. चरिमकचित्तन्ति चुतिचित्तं. किलेसमलेनाति तण्हासंकिलेसादिमलेन. अमलीनन्ति असंकिलिट्ठं. परियोदातट्ठेन निम्मलभावेन सङ्खं विय लिखितं धोतन्ति सङ्खलिखितं. अत्थमत्तं पन ¶ दस्सेतुं ‘‘लिखितसङ्खसदिस’’न्ति वुत्तं. धोतसङ्खसप्पटिभागन्ति तदत्थस्सेव विवरणं. अपिच लिखितं सङ्खं सङ्खलिखितं यथा ‘‘अग्याहितो’’ति, तस्सदिसत्ता पन इदं सङ्खलिखितन्तिपि दस्सेति, भावनपुंसकञ्चेतं. अज्झावसताति एत्थ अधि-सद्देन कम्मप्पवचनीयेन योगतो ‘‘अगार’’न्ति एतं भुम्मत्थे उपयोगवचनन्ति आह ‘‘अगारमज्झे’’ति. यं नून यदि पन पब्बजेय्यं, साधु वताति सम्बन्धो. कसायेन रत्तानि कासायानीति दस्सेति ‘‘कसायरसपीतताया’’ति इमिना. कस्मा चेतानि गहितानीति आह ‘‘ब्रह्मचरियं चरन्तानं अनुच्छविकानी’’ति. अच्छादेत्वाति वोहारवचनमत्तं, परिदहित्वाति अत्थो, तञ्च खो निवासनपारुपनवसेन. अगारवासो अगारं उत्तरपदलोपेन, तस्स हितं वुड्ढिआवहं कसिवाणिज्जादिकम्मं. तं अनगारियन्ति तस्मिं अनगारिये.
१९२. सहस्सतोति कहापणसहस्सतो. भोगक्खन्धो भोगरासि. आबन्धनट्ठेनाति ‘‘पुत्तो नत्ता पनत्ता’’तिआदिना पेमवसेन परिच्छेदं कत्वा बन्धनट्ठेन, एतेन आबन्धनत्थो परिवट्ट-सद्दोति दस्सेति. अथ वा पितामहपितुपुत्तादिवसेन परिवत्तनट्ठेन परिवट्टोतिपि युज्जति. ‘‘अम्हाकमेते’’ति ञायन्तीति ञातयो.
१९३. पातिमोक्खसंवरेन पिहितकायवचीद्वारो समानो तेन संवरेन उपेतो नामाति कत्वा ‘‘पातिमोक्खसंवरेन समन्नागतो’’ति वुत्तं. आचारगोचरानं वित्थारो विभङ्गट्ठकथादीसु (विभ. अट्ठ. ५०३) गहेतब्बो. ‘‘आचारगोचरसम्पन्नो’’तिआदि च तस्सेव पातिमोक्खसंवरसंवुतभावस्स पच्चयदस्सनं. अणुसदिसताय अप्पमत्तकं ‘‘अणू’’ति वुत्तन्ति आह ‘‘अप्पमत्तकेसू’’ति. असञ्चिच्च आपन्नअनुखुद्दकापत्तिवसेन, सहसा उप्पन्नअकुसलचित्तुप्पादवसेन च अप्पमत्तकता. भयदस्सीति भयदस्सनसीलो. सम्माति अविपरीतं, सुन्दरं वा, तब्भावो च सक्कच्चं यावजीवं अवीतिक्कमवसेन. ‘‘सिक्खापदेसू’’ति वुत्तेयेव तदवयवभूतं ¶ ‘‘सिक्खापदं समादाय सिक्खती’’ति अत्थस्स गम्यमानत्ता कम्मपदं न वुत्तन्ति आह ‘‘तं तं सिक्खापद’’न्ति, तं तं सिक्खाकोट्ठासं, सिक्खाय वा अधिगमुपायं, तस्सा वा निस्सयन्ति अत्थो.
एत्थाति एतस्मिं ‘‘पातिमोक्खसंवरसंवुतो’’तिआदिवचने. आचारगोचरग्गहणेनेवाति ‘‘आचारगोचरसम्पन्नो’’ति वचनेनेव. तेनाह ‘‘कुसले कायकम्मवचीकम्मे गहितेपी’’ति. न हि आचारगोचरसद्दमत्तेन कुसलकायवचीकम्मग्गहणं सम्भवति, इमिना पुनरुत्तिताय चोदनालेसं दस्सेति. तस्साति आजीवपारिसुद्धिसीलस्स. उप्पत्तिद्वारदस्सनत्थन्ति उप्पत्तिया कायवचीविञ्ञत्तिसङ्खातस्स ¶ द्वारस्स कम्मापदेसेन दस्सनत्थं, एतेन यथावुत्तचोदनाय सोधनं दस्सेति. इदं वुत्तं होति – सिद्धेपि सति पुनारम्भो नियमाय वा होति, अत्थन्तरबोधनाय वा, इध पन अत्थन्तरं बोधेति, तस्मा उप्पत्तिद्वारदस्सनत्थं वुत्तन्ति. कुसलेनाति च सब्बसो अनेसनपहानतो अनवज्जेन. कथं तेन उप्पत्तिद्वारदस्सनन्ति आह ‘‘यस्मा पना’’तिआदि. कायवचीद्वारेसु उप्पन्नेन अनवज्जेन कायकम्मवचीकम्मेन समन्नागतत्ता परिसुद्धाजीवोति अधिप्पायो. तदुभयमेव हि आजीवहेतुकं आजीवपारिसुद्धिसीलं.
इदानि सुत्तन्तरेन संसन्दितुं ‘‘मुण्डिकपुत्तसुत्तन्तवसेन वा एवं वुत्त’’न्ति आह. वा-सद्दो चेत्थ सुत्तन्तरसंसन्दनासङ्खातअत्थन्तरविकप्पनत्थो. मुण्डिकपुत्तसुत्तन्तं नाम मज्झिमागमवरे मज्झिमपण्णासके, यं ‘‘समणमुण्डिकपुत्तसुत्त’’न्तिपि वदन्ति. तत्थ थपतीति पञ्चकङ्गं नाम वड्ढकिं भगवा आलपति. थपति-सद्दो हि वड्ढकिपरियायो. इदं वुत्तं होति – यस्मा ‘‘कतमे च थपति कुसला सीला? कुसलं कायकम्मं कुसलं वचीकम्म’’न्ति सीलस्स कुसलकायकम्मवचीकम्मभावं दस्सेत्वा ‘‘आजीवपारिसुद्धम्पि खो अहं थपति सीलस्मिं वदामी’’ति (म. नि. २.२६५) एवं पवत्ताय मुण्डिकपुत्तसुत्तदेसनाय ‘‘कायकम्मवचीकम्मेन समन्नागतो कुसलेना’’ति सीलस्स कुसलकायकम्मवचीकम्मभावं दस्सेत्वा ‘‘परिसुद्धाजीवो’’ति एवं पवत्ता अयं सामञ्ञफलसुत्तदेसना एकसङ्गहा अञ्ञदत्थु संसन्दति समेति यथा तं गङ्गोदकेन यमुनोदकं, तस्मा ईदिसीपि भगवतो देसनाविभूति अत्थेवाति ¶ . सीलस्मिं वदामीति सीलन्ति वदामि, सीलस्मिं वा आधारभूते अन्तोगधं परियापन्नं, निद्धारणसमुदायभूते वा एकं सीलन्ति वदामि.
तिविधेनाति चूळसीलमज्झिमसीलमहासीलतो तिविधेन. ‘‘मनच्छट्ठेसू’’ति इमिना कायपञ्चमानमेव गहणं निवत्तेति. उपरि निद्देसे वक्खमानेसु सत्तसु ठानेसु. तिविधेनाति चतूसु पच्चेकं यथालाभयथाबलयथासारुप्पतावसेन तिब्बिधेन.
चूळमज्झिममहासीलवण्णना
१९४-२११. एवन्ति ‘‘सो एवं पब्बजितो समानो पातिमोक्खसंवरसंवुतो विहरती’’तिआदिना नयेन. ‘‘सीलस्मि’’न्ति इदं निद्धारणे भुम्मं ततो एकस्स निद्धारणीयत्ताति आह ‘‘एकं सील’’न्ति. अपिच इमिना आधारे भुम्मं दस्सेति समुदायस्स अवयवाधिट्ठानत्ता यथा ‘‘रुक्खे साखा’’ति. ‘‘इद’’न्ति पदेन कत्वत्थवसेन समानाधिकरणं भुम्मवचनस्स ¶ कत्वत्थे पवत्तनतो यथा ‘‘वनप्पगुम्बे यथ फुसितग्गे’’ति (खु. पा. ६.१३; सु. नि. २३६) दस्सेति ‘‘पच्चत्तवचनत्थे वा एतं भुम्म’’न्ति इमिना. अयमेवत्थोति पच्चत्तवचनत्थो एव. ब्रह्मजालेति ब्रह्मजालसुत्तवण्णनायं, (दी. नि. अट्ठ. १.७) ब्रह्मजालसुत्तपदे वा. संवण्णनावसेन वुत्तनयेनाति अत्थो. ‘‘इदमस्स होति सीलस्मि’’न्ति एत्थ महासीलपरियोसानेन निद्धारियमानस्स अभावतो पच्चत्तवचनत्थोयेव सम्भवतीति आह ‘‘इदं अस्स सीलं होतीति अत्थो’’ति, ततोयेव च पाळियं अपिग्गहणमकतन्ति दट्ठब्बं.
२१२. अत्तानुवादपरानुवाददण्डभयादीनि असंवरमूलकानि भयानि. ‘‘सीलस्सासंवरतोति सीलस्स असंवरणतो, सीलसंवराभावतोति अत्थो’’ति (दी. नि. टी. १.२८०) आचरियेन वुत्तं, ‘‘यदिदं सीलसंवरतो’’ति पन पदस्स ‘‘यं इदं भयं सीलसंवरतो भवेय्या’’ति अत्थवचनतो, ‘‘सीलसंवरहेतु भयं न समनुपस्सती’’ति च अत्थस्स उपपत्तितो सीलसंवरतो सीलसंवरहेतूति अत्थोयेव सम्भवति. ‘‘यं इदं भयं सीलसंवरतो भवेय्या’’ति हि पाठोपि दिस्सति. ‘‘संवरतो’’ति हेतुं वत्वा तदधिगमितअत्थवसेन ‘‘असंवरमूलकस्स भयस्स अभावा’’तिपि हेतुं ¶ वदति. यथाविधानविहितेनाति यथाविधानं सम्पादितेन. खत्तियाभिसेकेनाति खत्तियभावावहेन अभिसेकेन. मुद्धनि अवसित्तोति मत्थकेयेव अभिसित्तो. एत्थ च ‘‘यथाविधानविहितेना’’ति इमिना पोराणकाचिण्णविधानसमङ्गितासङ्खातं एकं अङ्गं दस्सेति, ‘‘खत्तियाभिसेकेना’’ति इमिना खत्तियभावावहतासङ्खातं, ‘‘मुद्धनि अवसित्तो’’ति इमिना मुद्धनियेव अभिसिञ्चितभावसङ्खातं. इति तिवङ्गसमन्नागतो खत्तियाभिसेको वुत्तो होति. येन अभिसित्तराजूनं राजानुभावो समिज्झति. केन पनायमत्थो विञ्ञायतीति? पोराणकसत्थागतनयेन. वुत्तञ्हि अग्गञ्ञसुत्तट्ठकथायं महासम्मताभिसेकविभावनाय ‘‘ते पनस्स खेत्तसामिनो तीहि सङ्खेहि अभिसेकम्पि अकंसू’’ति (दी. नि. अट्ठ. ३.१३१) मज्झिमागमट्ठकथायञ्च महासीहनादसुत्तवण्णनायं वुत्तं ‘‘मुद्धावसित्तेनाति तीहि सङ्खेहि खत्तियाभिसेकेन मुद्धनि अभिसित्तेना’’ति (म. नि. अट्ठ. १.१६०) सीहळट्ठकथायम्पि चूळसीहनादसुत्तवण्णनायं ‘‘पठमं ताव अभिसेकं गण्हन्तानं राजूनं सुवण्णमयादीनि तीणि सङ्खानि च गङ्गोदकञ्च खत्तियकञ्ञञ्च लद्धुं वट्टती’’तिआदि वुत्तं.
अयं पन तत्थागतनयेन अभिसेकविधानविनिच्छयो – अभिसेकमङ्गलत्थञ्हि अलङ्कतपटियत्तस्स मण्डपस्स अन्तोकतस्स उदुम्बरसाखमण्डपस्स मज्झे सुप्पतिट्ठिते उदुम्बरभद्दपीठम्हि अभिसेकारहं अभिजच्चं खत्तियं निसीदापेत्वा पठमं ताव मङ्गलाभरणभूसिता ¶ जातिसम्पन्ना खत्तियकञ्ञा गङ्गोदकपुण्णं सुवण्णमयसामुद्दिकदक्खिणावट्टसङ्खं उभोहि हत्थेहि सक्कच्चं गहेत्वा सीसोपरि उस्सापेत्वा तेन तस्स मुद्धनि अभिसेकोदकं अभिसिञ्चति, एवञ्च वदेति ‘‘देव तं सब्बेपि खत्तियगणा अत्तानमारक्खत्थं इमिना अभिसेकेन अभिसेकिकं महाराजं करोन्ति, त्वं राजधम्मेसु ठितो धम्मेन समेन रज्जं कारेहि, एतेसु खत्तियगणेसु त्वं पुत्तसिनेहानुकम्पाय सहितचित्तो, हितसममेत्तचित्तो च भव, रक्खावरणगुत्तिया तेसं रक्खितो च भवाही’’ति. ततो पुन पुरोहितोपि पोरोहिच्चठानानुरूपालङ्कारेहि अलङ्कतपटियत्तो गङ्गोदकपुण्णं रजतमयं सङ्खं उभोहि हत्थेहि सक्कच्चं गहेत्वा तस्स सीसोपरि उस्सापेत्वा तेन तस्स मुद्धनि अभिसेकोदकं अभिसिञ्चति, एवञ्च वदेति ‘‘देव तं सब्बेपि ब्राह्मणगणा ¶ अत्तानमारक्खत्थं इमिना अभिसेकेन अभिसेकिकं महाराजं करोन्ति, त्वं राजधम्मेसु ठितो धम्मेन समेन रज्जं कारेहि, एतेसु ब्राह्मणगणेसु त्वं पुत्तसिनेहानुकम्पाय सहितचित्तो, हितसममेत्तचित्तो च भव, रक्खावरणगुत्तिया तेसं रक्खितो च भवाही’’ति. ततो पुन सेट्ठिपि सेट्ठिट्ठानभूसनभूसितो गङ्गोदकपुण्णं रतनमयं सङ्खं उभोहि हत्थेहि सक्कच्चं गहेत्वा तस्स सीसोपरि उस्सापेत्वा तेन तस्स मुद्धनि अभिसेकोदकं अभिसिञ्चति, एवञ्च वदेति ‘‘देव तं सब्बेपि गहपतिगणा अत्तानमारक्खत्थं इमिना अभिसेकेन अभिसेकिकं महाराजं करोन्ति, त्वं राजधम्मेसु ठितो धम्मेन समेन रज्जं कारेहि, एतेसु गहपतिगणेसु त्वं पुत्तसिनेहानुकम्पाय सहितचित्तो, हितसममेत्तचित्तो च भव, रक्खावरणगुत्तिया तेसं रक्खितो च भवाही’’ति. ते पन तस्स एवं वदन्ता ‘‘सचे त्वं अम्हाकं वचनानुरूपं रज्जं करिस्ससि, इच्चेतं कुसलं. नो चे करिस्ससि, तव मुद्धा सत्तधा फलतू’’ति एवं रञ्ञो अभिसपन्ति वियाति दट्ठब्बन्ति. वड्ढकीसूकरजातकादीहि चायमत्थो विभावेतब्बो, अभिसेकोपकरणानिपि समन्तपासादिकादीसु (पारा. अट्ठ. १.ततियसङ्गीतिकथा) गहेतब्बानीति.
यस्मा निहतपच्चामित्तो, तस्मा न समनुपस्सतीति सम्बन्धो. अनवज्जता कुसलभावेनाति आह ‘‘कुसलं सीलपदट्ठानेही’’तिआदि. इदं वुत्तं होति – कुसलसीलपदट्ठाना अविप्पटिसारपामोज्जपीतिपस्सद्धिधम्मा, अविप्पटिसारादिनिमित्तञ्च उप्पन्नं चेतसिकसुखं पटिसंवेदेति, चेतसिकसुखसमुट्ठानेहि च पणीतरूपेहि फुट्ठसरीरस्स उप्पन्नं कायिकसुखन्ति.
इन्द्रियसंवरकथावण्णना
२१३. सामञ्ञस्स ¶ विसेसापेक्खताय इधाधिप्पेतोपि विसेसो तेन अपरिच्चत्तो एव होतीति आह ‘‘चक्खुसद्दो कत्थचि बुद्धचक्खुम्हि वत्तती’’तिआदि. विज्जमानमेव हि अभिधेय्यभावेन विसेसत्थं विसेसन्तरनिवत्तनेन विसेससद्दो विभावेति, न अविज्जमानं. सेसपदेसुपि एसेव नयो. अञ्ञेहि असाधारणं बुद्धानमेव चक्खु दस्सनन्ति ¶ बुद्धचक्खु, आसयानुसयञाणं, इन्द्रियपरोपरियत्तञाणञ्च. समन्ततो सब्बसो दस्सनट्ठेन चक्खूति समन्तचक्खु, सब्बञ्ञुतञ्ञाणं. तथूपमन्ति पब्बतमुद्धूपमं, धम्ममयं पासादन्ति सम्बन्धो. सुमेध समन्तचक्खु त्वं जनतमवेक्खस्सूति अत्थो. अरियमग्गत्तयपञ्ञाति हेट्ठिमारियमग्गत्तयपञ्ञा. ‘‘धम्मचक्खु नाम हेट्ठिमा तयो मग्गा, तीणि च फलानी’’ति सळायतनवग्गट्ठकथायं (सं. नि. अट्ठ. ३.४.४१८) वुत्तं, इध पन मग्गेहेव फलानि सङ्गहेत्वा दस्सेति. चतुसच्चसङ्खाते धम्मे चक्खूति हि धम्मचक्खु. पञ्ञायेव दस्सनट्ठेन चक्खूति पञ्ञाचक्खु, पुब्बेनिवासासवक्खयञाणं. दिब्बचक्खुम्हीति दुतियविज्जाय. इधाति ‘‘चक्खुना रूपं दिस्वा’’ति इमस्मिं पाठे. अयन्ति चक्खुसद्दो. ‘‘पसादचक्खुवोहारेना’’ति इमिना इध चक्खुसद्दो चक्खुपसादेयेव निप्परियायतो वत्तति, परियायतो पन निस्सयवोहारेन निस्सितस्स वत्तब्बतो चक्खुविञ्ञाणेपि यथा ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’ति दस्सेति. इधापि ससम्भारकथा अवसिट्ठाति कत्वा सेसपदेसुपीति पि-सद्दग्गहणं, ‘‘न निमित्तग्गाही’’तिआदिपदेसुपीति अत्थो. विविधं असनं खेदनं ब्यासेको, किलेसो एव ब्यासेको, तेन विरहितो तथा, विरहितता च असम्मिस्सता, असम्मिस्सभावो च सम्पयोगाभावतो परिसुद्धताति आह ‘‘असम्मिस्सं परिसुद्ध’’न्ति, किलेसदुक्खेन अवोमिस्सं, ततो च सुविसुद्धन्ति अत्थो. सति च सुविसुद्धे इन्द्रियसंवरे नीवरणेसु पधानभूतपापधम्मविगमेन अधिचित्तानुयोगो हत्थगतो एव होति, तस्मा अधिचित्तसुखमेव ‘‘अब्यासेकसुख’’न्ति वुच्चतीति दस्सेति ‘‘अधिचित्तसुख’’न्ति इमिना.
सतिसम्पजञ्ञकथावण्णना
२१४. समन्ततो पकारेहि, पकट्ठं वा सविसेसं जानातीति सम्पजानो, तस्स भावो सम्पजञ्ञं, तथापवत्तञाणं, तस्स विभजनं सम्पजञ्ञभाजनीयं, तस्मिं सम्पजञ्ञभाजनीयम्हि.‘‘गमन’’न्ति इमिना अभिक्कमनं अभिक्कन्तन्ति भावसाधनमाह. तथा पटिक्कमनं पटिक्कन्तन्ति वुत्तं ‘‘निवत्तन’’न्ति. गमनञ्चेत्थ निवत्तेत्वा, अनिवत्तेत्वा च गमनं, निवत्तनं पन ¶ निवत्तिमत्तमेव, अञ्ञमञ्ञमुपादानकिरियामत्तञ्चेतं द्वयं. कथं लब्भतीति आह ‘‘गमने’’तिआदि. अभिहरन्तोति गमनवसेन कायं उपनेन्तो. पटिनिवत्तेन्तोति ¶ ततो पुन निवत्तेन्तो. अपनामेन्तोति अपक्कमनवसेन परिणामेन्तो. आसनस्साति पीठकादिआसनस्स. पुरिमअङ्गाभिमुखोति अटनिकादिपुरिमावयवाभिमुखो. संसरन्तोति संसप्पन्तो. पच्छिमअङ्गपदेसन्ति अटनिकादिपच्छिमायवप्पदेसं. पच्चासंसरन्तोति पटिआसप्पन्तो. ‘‘एसेव नयो’’ति इमिना निपन्नस्सेव अभिमुखं संसप्पनपटिआसप्पनानि दस्सेति. ठाननिसज्जासयनेसु हि यो गमनविधुरो कायस्स पुरतो अभिहारो, सो अभिक्कमो. पच्छतो अपहारो पटिक्कमोति लक्खणं.
सम्पजाननं सम्पजानं, तेन अत्तना कत्तब्बकिच्चस्स करणसीलो सम्पजानकारीति आह ‘‘सम्पजञ्ञेन सब्बकिच्चकारी’’ति. ‘‘सम्पजञ्ञमेव वा कारी’’ति इमिना सम्पजानस्स करणसीलो सम्पजानकारीति दस्सेति. ‘‘सो ही’’तिआदि दुतियविकप्पस्स समत्थनं. ‘‘सम्पजञ्ञ’’न्ति च इमिना सम्पजान-सद्दस्स सम्पजञ्ञपरियायता वुत्ता. तथा हि आचरियानन्दत्थेरेन वुत्तं ‘‘समन्ततो, सम्मा, समं वा पजाननं सम्पजानं, तदेव सम्पजञ्ञ’’न्ति (विभ. मूलटी. २.५२३) अयं अट्ठकथातो अपरो नयो – यथा अतिक्कन्तादीसु असम्मोहं उप्पादेति, तथा सम्पजानस्स कारो करणं सम्पजानकारो, सो एतस्स अत्थीति सम्पजानकारीति.
धम्मतो वड्ढिसङ्खातेन अत्थेन सह वत्ततीति सात्थकं, अभिक्कन्तादि, सात्थकस्स सम्पजाननं सात्थकसम्पजञ्ञं. सप्पायस्स अत्तनो पतिरूपस्स सम्पजाननं सप्पायसम्पजञ्ञं. अभिक्कमादीसु भिक्खाचारगोचरे, अञ्ञत्थ च पवत्तेसु अविजहितकम्मट्ठानसङ्खाते गोचरे सम्पजाननं गोचरसम्पजञ्ञं. सामञ्ञनिद्देसेन, हि एकसेसनयेन वा गोचरसद्दो तदत्थद्वयेपि पवत्तति. अतिक्कमादीसु असम्मुय्हनसङ्खातं असम्मोहमेव सम्पजञ्ञं असम्मोहसम्पजञ्ञं. चित्तवसेनेवाति चित्तस्स वसेनेव, चित्तवसमनुगतेनेवाति अत्थो. परिग्गहेत्वाति तुलयित्वा तीरेत्वा, पटिसङ्खायाति अत्थो. सङ्घदस्सनेनेव उपोसथपवारणादिअत्थाय गमनं सङ्गहितं. आदिसद्देन कसिणपरिकम्मादीनं सङ्गहो. सङ्खेपतो वुत्तं तदत्थमेव विवरितुं ‘‘चेतियं वा’’तिआदि वुत्तं. अरहत्तं पापुणातीति उक्कट्ठनिद्देसो एस. समथविपस्सनुप्पादनम्पि हि भिक्खुनो वड्ढियेव. तत्थाति असुभारम्मणे. केचीति अभयगिरिवासिनो. आमिसतोति ¶ चीवरादिआमिसपच्चयतो. कस्माति आह ‘‘तं निस्साया’’तिआदि.
तस्मिन्ति ¶ सात्थकसम्पजञ्ञवसेन परिग्गहितअत्थे. यस्मा पन धम्मतो वड्ढियेव अत्थो नाम, तस्मा यं ‘‘सात्थक’’न्ति अधिप्पेतं गमनं, तं सब्बम्पि सप्पायमेवाति सिया अविसेसेन कस्सचि आसङ्काति तन्निवत्तनत्थं ‘‘चेतियदस्सनं तावा’’तिआदि आरद्धं. महापूजायाति महतिया पूजाय, बहूनं पूजादिवसेति वुत्तं होति. चित्तकम्मरूपकानी वियाति चित्तकम्मकतपटिमायो विय, यन्तपयोगेन वा नानप्पकारविचित्तकिरिया पटिमायो विय. तत्राति तासु परिसासु. अस्साति भिक्खुनो. असमपेक्खनं नाम गेहस्सितअञ्ञाणुपेक्खावसेन आरम्मणस्स अयोनिसो गहणं. यं सन्धाय वुत्तं ‘‘चक्खुना रूपं दिस्वा उप्पज्जति उपेक्खा बालस्स मूळ्हस्स पुथुज्जनस्सा’’तिआदि (म. नि. ३.३०८) मातुगामसम्फस्सवसेन कायसंसग्गापत्ति. हत्थिआदिसम्मद्देन जीवितन्तरायो. विसभागरूपदस्सनादिना ब्रह्मचरियन्तरायो. ‘‘दसद्वादसयोजनन्तरे परिसा सन्निपतन्ती’’तिआदिना वुत्तप्पकारेनेव. महापरिसपरिवारानन्ति कदाचि धम्मस्सवनादिअत्थाय इत्थिपुरिससम्मिस्सपरिवारे सन्धाय वुत्तं.
तदत्थदीपनत्थन्ति असुभदस्सनस्स सात्थकभावसङ्खातस्स अत्थस्स दीपनत्थं. पब्बजितदिवसतो पट्ठाय पटिवचनदानवसेन भिक्खूनं अनुवत्तनकथा आचिण्णा, तस्मा पटिवचनस्स अदानवसेन अननुवत्तनकथा तस्स दुतिया नाम होतीति आह ‘‘द्वे कथा नाम न कथितपुब्बा’’ति. द्वे कथाति हि वचनकरणाकरणकथा. तत्थ वचनकरणकथायेव कथितपुब्बा, दुतिया न कथितपुब्बा. तस्मा सुब्बचत्ता पटिवचनमदासीति अत्थो.
एवन्ति इमिना. ‘‘सचे पन चेतियस्स महापूजाया’’तिआदिकं सब्बम्पि वुत्तप्पकारं पच्चामसति, न ‘‘पुरिसस्स मातुगामासुभ’’न्तिआदिकमेव. परिग्गहितं सात्थकं, सप्पायञ्च येन सो परिग्गहितसात्थकसप्पायो, तस्स, तेन यथानुपुब्बिकं सम्पजञ्ञपरिग्गहणं दस्सेति. वुच्चमानयोगकम्मस्स पवत्तिट्ठानताय भावनाय आरम्मणं कम्मट्ठानं, तदेव भावनाय ¶ विसयभावतो गोचरन्ति आह ‘‘कम्मट्ठानसङ्खातं गोचर’’न्ति. उग्गहेत्वाति यथा उग्गहनिमित्तं उप्पज्जति, एवं उग्गहकोसल्लस्स सम्पादनवसेन उग्गहणं कत्वा. भिक्खाचारगोचरेति भिक्खाचारसङ्खाते गोचरे, अनेन कम्मट्ठाने, भिक्खाचारे च गोचरसद्दोति दस्सेति.
इधाति सासने. हरतीति कम्मट्ठानं पवत्तनवसेन नेति, याव पिण्डपातपटिक्कमा अनुयुञ्जतीति अत्थो. न पच्चाहरतीति आहारूपयोगतो याव दिवाठानुपसङ्कमना कम्मट्ठानं न पटिनेति. तत्थाति तेसु चतूसु भिक्खूसु. आवरणीयेहीति नीवरणेहि. पगेवाति पातोयेव ¶ . सरीरपरिकम्मन्ति मुखधोवनादिसरीरपटिजग्गनं. द्वे तयो पल्लङ्केति द्वे तयो निसज्जावारे. ऊरुबद्धासनञ्हेत्थ पल्लङ्को. उसुमन्ति द्वे तीणि उण्हापनानि सन्धाय वुत्तं. कम्मट्ठानं अनुयुञ्जित्वाति तदहे मूलभूतं कम्मट्ठानं अनुयुञ्जित्वा. कम्मट्ठानसीसेनेवाति कम्मट्ठानमुखेनेव, कम्मट्ठानमविजहन्तो एवाति वुत्तं होति, तेन ‘‘पतोपि अचेतनो’’तिआदिना (दी. नि. अट्ठ. १.२१४; म. नि. अट्ठ. १.२०९; सं. नि. अट्ठ. ३.५.१६८; विभ. अट्ठ. ५२३) वक्खमानं कम्मट्ठानं, यथापरिहरियमानं वा अविजहित्वाति दस्सेति.
गन्त्वाति पापुणित्वा. बुद्धानुस्सतिकम्मट्ठानं चे, तदेव निपच्चकारसाधनं. अञ्ञञ्चे, अनिपच्चकारकरणमिव होतीति दस्सेतुं ‘‘सचे’’तिआदि वुत्तं. अतब्बिसयेन तं ठपेत्वा.‘‘महन्तं चेतियं चे’’तिआदिना कम्मट्ठानिकस्स मूलकम्मट्ठानमनसिकारस्स पपञ्चाभावदस्सनं. अञ्ञेन पन तथापि अञ्ञथापि वन्दितब्बमेव. तथेवाति तिक्खत्तुमेव. परिभोगचेतियतो सारीरिकचेतियं गरुतरन्ति कत्वा ‘‘चेतियं वन्दित्वा’’ति पुब्बकालकिरियावसेन वुत्तं. यथाह अट्ठकथायं ‘‘चेतियं बाधयमाना बोधिसाखा हरितब्बा’’ति, (म. नि. अट्ठ. ४.१२८; अ. नि. अट्ठ. १.१.२७५; विभ. अट्ठ. ८०९) अयं आचरियस्स मति, ‘‘बोधियङ्गणं पत्तेनापी’’ति पन वचनतो यदि चेतियङ्गणतो गते भिक्खाचारमग्गे बोधियङ्गणं भवेय्य, सापि वन्दितब्बाति मग्गानुक्कमेनेव ‘‘चेतियं वन्दित्वा’’ति पुब्बकालकिरियावचनं, न तु गरुकातब्बतानुक्कमेन. एवञ्हि सति बोधियङ्गणं पठमं पत्तेनापि बोधिं वन्दित्वा चेतियं वन्दितब्बं, एकमेव पत्तेनापि तदेव वन्दितब्बं, तदुभयम्पि ¶ अप्पत्तेन न वन्दितब्बन्ति अयमत्थो सुविञ्ञातो होति. भिक्खाचारगतमग्गेन हि पत्तट्ठाने कत्तब्बअन्तरावत्तदस्सनमेतं, न पन धुववत्तदस्सनं. पुब्बे हेस कतवत्तोयेव. तेनाह ‘‘पगेव चेतियङ्गणबोधियङ्गणवत्तं कत्वा’’तिआदि. बुद्धगुणानुस्सरणवसेनेव बोधिआदिपरिभोगचेतियेपि निपच्चकरणं उपपन्नन्ति दस्सेति ‘‘बुद्धस्स भगवतो सम्मुखा विय निपच्चकारं दस्सेत्वा’’ति इमिना. पटिसामितट्ठानन्ति सोपानमूलभावसामञ्ञेन वुत्तं, बुद्धारम्मणपीतिविसयभूतचेतियङ्गणबोधियङ्गणतो बाहिरट्ठानं पत्वाति वुत्तं होति.
गामसमीपेति गामूपचारे. ताव पञ्हं वा पुच्छन्ति, धम्मं वा सोतुकामा होन्तीति सम्बन्धो. जनसङ्गहत्थन्ति ‘‘मयि अकथेन्ते एतेसं को कथेस्सती’’ति धम्मानुग्गहेन महाजनस्स सङ्गहणत्थं. अट्ठकथाचरियानं वचनं समत्थेतुं ‘‘धम्मकथा हि कम्मट्ठानविनिमुत्ता नाम नत्थी’’ति वुत्तं. तस्माति यस्मा ¶ ‘‘धम्मकथा नाम कातब्बायेवा’’ति अट्ठकथाचरिया वदन्ति, यस्मा वा धम्मकथा कम्मट्ठानविनिमुत्ता नाम नत्थि, तस्मा धम्मकथं कथेत्वाति सम्बन्धो. आचरियानन्दत्थेरेन (विभ. मूलटी. ५२३) पन ‘‘तस्मा’’ति एतस्स ‘‘कथेतब्बायेवाति वदन्ती’’ति एतेन सम्बन्धो वुत्तो. कम्मट्ठानसीसेनेवाति अत्तना परिहरियमानं कम्मट्ठानं अविजहनवसेन, तदनुगुणंयेव धम्मकथं कथेत्वाति अत्थो, दुतियपदेपि एसेव नयो. अनुमोदनं कत्वाति एत्थापि ‘‘कम्मट्ठानसीसेनेवा’’ति अधिकारो. तत्थाति गामतो निक्खमनट्ठानेयेव.
‘‘पोराणकभिक्खू’’तिआदिना पोराणकाचिण्णदस्सनेन यथावुत्तमत्थं दळ्हं करोति. सम्पत्तपरिच्छेदेनेवाति ‘‘परिचितो अपरिचितो’’तिआदिविभागं अकत्वा सम्पत्तकोटिया एव, समागममत्तेनेवाति अत्थो. आनुभावेनाति अनुग्गहबलेन. भयेति परचक्कादिभये. छातकेति दुब्भिक्खे.
‘‘पच्छिमयामेपि निसज्जाचङ्कमेहि वीतिनामेत्वा’’तिआदिना वुत्तप्पकारं. करोन्तस्साति करमानस्सेव, अनादरे चेतं सामिवचनं. कम्मजतेजोति गहणिं सन्धायाह. पज्जलतीति उण्हभावं जनेति. ततोयेव उपादिन्नकं गण्हाति, सेदा मुच्चन्ति. कम्मट्ठानं वीथिं नारोहति ¶ खुदापरिस्समेन किलन्तकायस्स समाधानाभावतो. अनुपादिन्नं ओदनादिवत्थु. उपादिन्नं उदरपटलं. अन्तोकुच्छियञ्हि ओदनादिवत्थुस्मिं असति कम्मजतेजो उट्ठहित्वा उदरपटलं गण्हाति, ‘‘छातोस्मि, आहारं मे देथा’’ति वदापेति, भुत्तकाले उदरपटलं मुञ्चित्वा वत्थुं गण्हाति, अथ सत्तो एकग्गो होति, यतो ‘‘छायारक्खसो विय कम्मजतेजो’’ति अट्ठकथासु वुत्तो. सो पगेवाति एत्थ ‘‘तस्मा’’ति सेसो. गोरूपानन्ति गुन्नं, गोसमूहानं वा, वजतो गोचरत्थाय निक्खमनवेलायमेवाति अत्थो. वुत्तविपरीतनयेन उपादिन्नकं मुञ्चित्वा अनुपादिन्नकं गण्हाति. अन्तराभत्तेति भत्तस्स अन्तरे, याव भत्तं न भुञ्जति, तावाति अत्थो. तेनाह ‘‘कम्मट्ठानसीसेन आहारञ्च परिभुञ्जित्वा’’ति. अवसेसट्ठानेति यागुया अग्गहितट्ठाने. ततोति भुञ्जनतो. पोङ्खानुपोङ्खन्ति कम्मट्ठानानुपट्ठानस्स अनवच्छेददस्सनमेतं, उत्तरुत्तरिन्ति अत्थो, यथा पोङ्खानुपोङ्खं पवत्ताय सरपटिपाटिया अनवच्छेदो, एवमेतस्सापि कम्मट्ठानुपट्ठानस्साति वुत्तं होति. ‘‘एदिसा चा’’तिआदिना तथा कम्मट्ठानमनसिकारस्सापि सात्थकभावं दस्सेति. आसनन्ति निसज्जासनं.
निक्खित्तधुरोति भावनानुयोगे अनुक्खित्तधुरो अनारद्धवीरियो. वत्तपटिपत्तिया अपरिपूरणेन ¶ सब्बवत्तानि भिन्दित्वा. पञ्चविधचेतोखीलविनिबन्धचित्तोति पञ्चविधेन चेतोखीलेन, विनिबन्धेन च सम्पयुत्तचित्तो. वुत्तञ्हि मज्झिमागमे चेतोखीलसुत्ते –
‘‘कतमस्स पञ्च चेतोखीला अप्पहीना होन्ति? इध भिक्खवे भिक्खु सत्थरि कङ्खति, धम्मे कङ्खति, सङ्घे कङ्खति, सिक्खाय कङ्खति, सब्रह्मचारीसु कुपितो होती’’ति, (म. नि. १.१८५)
‘‘कतमस्स पञ्च चेतसो विनिबन्धा असमुच्छिन्ना होन्ति? इध भिक्खवे भिक्खु कामे अवीतरागो होति, काये अवीतरागो होति, रूपे अवीतरागो होति, यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरती’’ति (म. नि. १.१८६). च –
वित्थारो ¶ . आचरियेन (दी. नि. टी. १.२१५) पन पञ्चविधचेतोविनिबन्धचित्तभावोयेव पदेकदेसमुल्लिङ्गेत्वा दस्सितो. चित्तस्स कचवरखाणुकभावो हि चेतोखीलो, चित्तं बन्धित्वा मुट्ठियं विय कत्वा गण्हनभावो चेतसो विनिबन्धो. पठमो चेत्थ विचिकिच्छादोसवसेन, दुतियो लोभवसेनाति अयमेतेसं विसेसो. चरित्वाति विचरित्वा. कम्मट्ठानविरहवसेन तुच्छो.
भावनासहितमेव भिक्खाय गतं, पच्चागतञ्च यस्साति गतपच्चागतिकं, तदेव वत्तं, तस्स वसेन. अत्तकामाति अत्तनो हितसुखमिच्छन्ता, धम्मच्छन्दवन्तोति अत्थो. धम्मो हि हितं, सुखञ्च तन्निमित्तकन्ति. अथ वा विञ्ञूनं अत्ततो निब्बिसेसत्ता, अत्तभावपरियापन्नत्ता च धम्मो अत्ता नाम, तं कामेन्ति इच्छन्तीति अत्तकामा. अधुना पन अत्थकामाति हितवाचकेन अत्थसद्देन पाठो दिस्सति, धम्मसञ्ञुत्तं हितमिच्छन्ता, हितभूतं वा धम्ममिच्छन्ताति तस्सत्थो. इणट्टाति इणेन पीळिता. तथा सेसपदद्वयेपि. एत्थाति सासने.
उसभं नाम वीसति यट्ठियो, गावुतं नाम असीति उसभा. ताय सञ्ञायाति तादिसाय पासाणसञ्ञाय, कम्मट्ठानमनसिकारेन ‘‘एत्तकं ठानमागता’’ति जानन्ता गच्छन्तीति अधिप्पायो. नन्ति किलेसं. कम्मट्ठानविप्पयुत्तचित्तेन पादुद्धारणमकत्थुकामतो तिट्ठति, पच्छागतो पन ठितिमनतिक्कमितुकामतो. सोति उप्पन्नकिलेसो भिक्खु. अयन्ति पच्छागतो ¶ . एतन्ति परस्स जाननं. तत्थेवाति पतिट्ठितट्ठानेयेव. सोयेव नयोति ‘‘अयं भिक्खू’’तिआदिका यो पतिट्ठाने वुत्तो, सो एव निसज्जायपि नयो. पच्छतो आगच्छन्तानं छिन्नभत्तभावभयेनापि योनिसोमनसिकारं परिब्रूहेतीति इदम्पि परस्स जाननेनेव सङ्गहितन्ति दट्ठब्बं. पुरिमपादेयेवाति पठमं कम्मट्ठानविप्पयुत्तचित्तेन उद्धरितपादवळञ्जेयेव. एतीति गच्छति. ‘‘आलिन्दकवासी महाफुस्सदेवत्थेरो विया’’तिआदिना अट्ठानेयेवेतं कथितं. ‘‘क्वायं एवं पटिपन्नपुब्बो’’ति आसङ्कं निवत्तेति.
मद्दन्ताति धञ्ञकरणट्ठाने सालिसीसादीनि मद्दन्ता. अस्साति थेरस्स, उभयापेक्खवचनमेतं. अस्स अरहत्तप्पत्तदिवसे चङ्कमनकोटियन्ति च ¶ . अधिगमप्पिच्छताय विक्खेपं कत्वा, निबन्धित्वा च पटिजानित्वायेव आरोचेसि.
पठमं तावाति पदसोभनत्थं परियायवचनं. महापधानन्ति भगवतो दुक्करचरियं, अम्हाकं अत्थाय लोकनाथेन छब्बस्सानि कतं दुक्करचरियं ‘‘एवाहं यथाबलं पूजेस्सामी’’ति अत्थो. पटिपत्तिपूजायेव हि पसत्थतरा सत्थुपूजा, न तथा आमिसपूजा. ठानचङ्कममेवाति अधिट्ठातब्बइरियापथवसेन वुत्तं, न भोजनकालादीसु अवस्सं कत्तब्बनिसज्जाय पटिक्खेपवसेन. एवसद्देन हि इतराय निसज्जाय, सयनस्स च निवत्तनं करोति. विप्पयुत्तेन उद्धटे पटिनिवत्तेन्तोति सम्पयुत्तेन उद्धरितपादेयेव पुन ठपनं सन्धायाह. ‘‘गामसमीपं गन्त्वा’’ति वत्वा तदत्थं विवरति ‘‘गावी नू’’तिआदिना. कच्छकन्तरतोति उपकच्छन्तरतो, उपकच्छे लग्गितकमण्डलुतोति वुत्तं होति. उदकगण्डूसन्ति उदकावगण्डकारकं. कतिनं तिथीनं पूरणी कतिमी, ‘‘पञ्चमी नु खो पक्खस्स, अट्ठमी’’तिआदिना दिवसं वा पुच्छितोति अत्थो. अनारोचनस्स अकत्तब्बत्ता आरोचेति. तथा हि वुत्तं ‘‘अनुजानामि भिक्खवे सब्बेहेव पक्खगणनं उग्गहेतु’’न्तिआदि (महाव. १५६).
‘‘उदकं गिलित्वा आरोचेती’’ति वुत्तनयेन.तत्थाति गामद्वारे. निट्ठुभनन्ति उदकनिट्ठुभनट्ठानं. तेसूति मनुस्सेसु. ञाणचक्खुसम्पन्नत्ता चक्खुमा.ईदिसोति सुसम्मट्ठचेतियङ्गणादिको. विसुद्धिपवारणन्ति खीणासवभावेन पवारणं.
वीथिं ओतरित्वा इतो चितो च अनोलोकेत्वा पठममेव वीथियो सल्लक्खेतब्बाति आह ‘‘वीथियो सल्लक्खेत्वा’’ति. यं सन्धाय वुत्तं ‘‘पासादिकेन अभिक्कन्तेन पटिक्कन्तेना’’तिआदि ¶ (पारा. ४३२). तं गमनं दस्सेतुं ‘‘तत्थ चा’’तिआदिमाह. ‘‘न हि जवेन पिण्डपातियधुतङ्गं नाम किञ्चि अत्थी’’ति इमिना जवेन गमने लोलुप्पचारिता विय असारुप्पतं दस्सेति. उदकसकटन्ति उदकसारसकटं. तञ्हि विसमभूमिभागप्पत्तं निच्चलमेव कातुं वट्टति. तदनुरूपन्ति भिक्खादानानुरूपं. ‘‘आहारे पटिकूलसञ्ञं उपट्ठपेत्वा’’तिआदीसु यं वत्तब्बं, तं परतो आगमिस्सति. रथस्स अक्खानं तेलेन अब्भञ्जनं, वणस्स लेपनं, पुत्तमंसस्स खादनञ्च तिधा उपमा यस्स आहरणस्साति तथा. अट्ठङ्गसमन्नागतन्ति ‘‘यावदेव ¶ इमस्स कायस्स ठितिया, यापनाया’’तिआदिना (म. नि. १.२३; २.२४, ३८७; सं. नि. ४.१२०; अ. नि. ६.५८; ५.९; विभ. ५१८; महानि. २०६) वुत्तेहि अट्ठहि अङ्गेहि समन्नागतं कत्वा. ‘‘नेव दवाया’’तिआदि पन पटिक्खेपमत्तदस्सनं. भत्तकिलमथन्ति भत्तवसेन उप्पन्नकिलमथं. पुरेभत्तादि दिवावसेन वुत्तं. पुरिमयामादि रत्तिवसेन.
गतपच्चागतेसु कम्मट्ठानस्स हरणं वत्तन्ति अत्थं दस्सेन्तो ‘‘हरणपच्चाहरणसङ्खात’’न्ति आह. ‘‘यदि उपनिस्सयसम्पन्नो होती’’ति इदं ‘‘देवपुत्तो हुत्वा’’तिआदीसुपि सब्बत्थ सम्बज्झितब्बं. तत्थ पच्चेकबोधिया उपनिस्सयसम्पदा कप्पानं द्वे असङ्ख्येय्यानि, सतसहस्सञ्च तज्जा पुञ्ञञाणसम्भारसम्भरणं, सावकबोधिया अग्गसावकानं एकमसङ्ख्येय्यं, कप्पसतसहस्सञ्च, महासावकानं (थेरगा. अट्ठ. २.वङ्गीसत्थेरगाथावण्णना वित्थारो) कप्पसतसहस्समेव, इतरेसं पन अतीतासु जातीसु विवट्टुपनिस्सयवसेन कालनियममन्तरेन निब्बत्तितं निब्बेधभागियकुसलं. ‘‘सेय्यथापी’’तिआदिना तस्मिं तस्मिं ठानन्तरे एतदग्गट्ठपितानं थेरानं सक्खिदस्सनं. तत्थ थेरो बाहियो दारुचीरियोति बाहियविसये सञ्जातसंवड्ढताय बाहियो, दारुचीरपरिहरणतो दारुचीरियोति च समञ्ञितो थेरो. सो हायस्मा –
‘‘तस्मा तिह ते बाहिय एवं सिक्खितब्बं ‘दिट्ठे दिट्ठमत्तं भविस्सति, सुते, मुते, विञ्ञाते विञ्ञातमत्तं भविस्सती’ति, एवञ्हि ते बाहिय सिक्खितब्बं. यतो खो ते बाहिय दिट्ठे दिट्ठमत्तं भविस्सति, सुते, मुते, विञ्ञाते विञ्ञातमत्तं भविस्सति, ततो त्वं बाहिय न तेन. यतो त्वं बाहिय न तेन, ततो बाहिय न तत्थ. यतो त्वं बाहिय न तत्थ, ततो त्वं बाहिय नेविध न हुरं न उभयमन्तरेन, एसेवन्तो दुक्खस्सा’ति’’ (उदा. १०).
एत्तकाय ¶ देसनाय अरहत्तं सच्छाकासि. एवं सारिपुत्तत्थेरादीनम्पि महापञ्ञतादिदीपनानि सुत्तपदानि वित्थारतो वत्तब्बानि. विसेसतो पन अङ्गुत्तरागमे एतदग्गसुत्तपदानि (अ. नि. १.१८८) सिखापत्तन्ति कोटिप्पत्तं निट्ठानप्पत्तं सब्बथा परिपुण्णतो.
तन्ति ¶ असम्मुय्हनं. एवन्ति इदानि वुच्चमानाकारेन वेदितब्बं. ‘‘अत्ता अभिक्कमती’’ति इमिना दिट्ठिगाहवसेन, ‘‘अहं अभिक्कमामी’’ति इमिना मानगाहवसेन, तदुभयस्स पन विना तण्हाय अप्पवत्तनतो तण्हागाहवसेनाति तीहिपि मञ्ञनाहि अन्धबालपुथुज्जनस्स अभिक्कमे सम्मुय्हनं दस्सेति. ‘‘तथा असम्मुय्हन्तो’’ति वत्वा तदेव असम्मुय्हनं येन घनविनिब्भोगेन होति, तं दस्सेन्तो ‘‘अभिक्कमामी’’तिआदिमाह. चित्तसमुट्ठानवायोधातूति तेनेव अभिक्कमनचित्तेन समुट्ठाना, तंचित्तसमुट्ठानिका वा वायोधातु. विञ्ञत्तिन्ति कायविञ्ञत्तिं. जनयमाना उप्पज्जति तस्सा विकारभावतो. इतीति तस्मा उप्पज्जनतो. चित्तकिरियवायोधातुविप्फारवसेनाति किरियमयचित्तसमुट्ठानवायोधातुया विचलनाकारसङ्खातकायविञ्ञत्तिवसेन. तस्साति अट्ठिसङ्घाटस्स. अभिक्कमतोति अभिक्कमन्तस्स. ओमत्ताति अवमत्ता लामकप्पमाणा. वायोधातुतेजोधातुवसेन इतरा द्वे धातुयो.
इदं वुत्तं होति – यस्मा चेत्थ वायोधातुया अनुगता तेजोधातु उद्धरणस्स पच्चयो. उद्धरणगतिका हि तेजोधातु, तेन तस्सा उद्धरणे वायोधातुया अनुगतभावो होति, तस्मा इमासं द्विन्नमेत्थ सामत्थियतो अधिमत्तता, तथा अभावतो पन इतरासं ओमत्तताति. यस्मा पन तेजोधातुया अनुगता वायोधातु अतिहरणवीतिहरणानं पच्चयो. किरियगतिकाय हि वायोधातुया अतिहरणवीतिहरणेसु सातिसयो ब्यापारो, तेन तस्सा तत्थ तेजोधातुया अनुगतभावो होति, तस्मा इमासं द्विन्नमेत्थ सामत्थियतो अधिमत्तता, इतरासञ्च तदभावतो ओमत्तताति दस्सेति ‘‘तथा अतिहरणवीतिहरणेसू’’ति इमिना. सतिपि चेत्थ अनुगमकानुगन्तब्बताविसेसे तेजोधातुवायोधातुभावमत्तं सन्धाय तथासद्दग्गहणं कतं. पठमे हि नये तेजोधातुया अनुगमकता, वायोधातुया अनुगन्तब्बता, दुतिये पन वायोधातुया अनुगमकता, तेजोधातुया अनुगन्तब्बताति. तत्थ अक्कन्तट्ठानतो पादस्स उक्खिपनं उद्धरणं, ठितट्ठानं अतिक्कमित्वा पुरतो हरणं अतिहरणं. खाणुआदिपरिहरणत्थं, पतिट्ठितपादघट्टनापरिहरणत्थं वा पस्सेन हरणं ¶ वीतिहरणं, याव पतिट्ठितपादो, ताव हरणं अतिहरणं, ततो परं हरणं वीतिहरणन्ति वा अयमेतेसं विसेसो.
यस्मा ¶ पथवीधातुया अनुगता आपोधातु वोस्सज्जने पच्चयो. गरुतरसभावा हि आपोधातु, तेन तस्सा वोस्सज्जने पथवीधातुया अनुगतभावो होति, तस्मा तासं द्विन्नमेत्थ सामत्थियतो अधिमत्तता, इतरासञ्च तदभावतो ओमत्तताति दस्सेन्तो आह ‘‘वोस्सज्जने…पे… बलवतियो’’ति. यस्मा पन आपोधातुया अनुगता पथवीधातु सन्निक्खेपनस्स पच्चयो. पतिट्ठाभावे विय पतिट्ठापनेपि तस्सा सातिसयकिच्चत्ता आपोधातुया तस्सा अनुगतभावो होति, तथा घट्टनकिरियाय पथवीधातुया वसेन सन्निरुज्झनस्स सिज्झनतो तस्सा सन्निरुज्झनेपि आपोधातुया अनुगतभावो होति, तस्मा वुत्तं ‘‘तथा सन्निक्खेपनसन्निरुज्झनेसू’’ति.
अनुगमकानुगन्तब्बताविसेसेपि सति पथवीधातुआपोधातुभावमत्तं सन्धाय तथासद्दग्गहणं कतं. पठमे हि नये पथवीधातुया अनुगमकता, आपोधातुया अनुगन्तब्बता, दुतिये पन आपोधातुया अनुगमकता, पथवीधातुया अनुगन्तब्बताति. वोस्सज्जनञ्चेत्थ पादस्स ओनामनवसेन वोस्सग्गो, ततो परं भूमिआदीसु पतिट्ठापनं सन्निक्खेपनं, पतिट्ठापेत्वा निम्मद्दनवसेन गमनस्स सन्निरोधो सन्निरुज्झनं.
तत्थाति तस्मिं अतिक्कमने, तेसु वा यथावुत्तेसु उद्धरणातिहरणवीतिहरणवोस्सज्जनसन्निक्खेपनसन्निरुज्झनसङ्खातेसु छसु कोट्ठासेसु. उद्धरणेति उद्धरणक्खणे. रूपारूपधम्माति उद्धरणाकारेन पवत्ता रूपधम्मा, तंसमुट्ठापका च अरूपधम्मा. अतिहरणं न पापुणन्ति खणमत्तावट्ठानतो. सब्बत्थ एस नयो. तत्थ तत्थेवाति यत्थ यत्थ उद्धरणादिके उप्पन्ना, तत्थ तत्थेव. न हि धम्मानं देसन्तरसङ्कमनं अत्थि लहुपरिवत्तनतो. पब्बं पब्बन्ति परिच्छेदं परिच्छेदं. सन्धि सन्धीति गण्ठि गण्ठि. ओधि ओधीति भागं भागं. सब्बञ्चेतं उद्धरणादिकोट्ठासे सन्धाय सभागसन्ततिवसेन वुत्तन्ति वेदितब्बं. इतरो एव हि रूपधम्मानम्पि पवत्तिक्खणो गमनयोगगमनस्सादानं देवपुत्तानं हेट्ठुपरियेन पटिमुखं धावन्तानं सिरसि, पादे च बन्धखुरधारासमागमतोपि सीघतरो, यथा तिलानं भिज्जयमानानं पटपटायनेन ¶ भेदो लक्खीयति, एवं सङ्खतधम्मानं उप्पादेनाति दस्सनत्थं ‘‘पटपटायन्ता’’ति वुत्तं, उप्पादवसेन पटपट-सद्दं अकरोन्तापि करोन्ता वियाति अत्थो. तिलभेदलक्खणं पटपटायनं विय हि सङ्खतभेदलक्खणं उप्पादो उप्पन्नानमेकन्ततो भिन्नत्ता. तत्थाति अभिक्कमने. को एको अभिक्कमति नाभिक्कमतियेव. कस्स वा एकस्स अभिक्कमनं सिया, न सिया एव. कस्मा? परमत्थतो हि…पे… धातूनं सयनं, तस्माति अत्थो. अन्धबालपुथुज्जनसम्मूळ्हस्स अत्तनो अभिक्कमननिवत्तनञ्हेतं वचनं. अथ वा ¶ ‘‘को एको…पे… अभिक्कमन’’न्ति चोदनाय ‘‘परमत्थतो ही’’तिआदिना सोधना वुत्ता.
तस्मिं तस्मिं कोट्ठासेति यथावुत्ते छब्बिधेपि कोट्ठासे गमनादिकस्स अपच्चामट्ठत्ता. ‘‘सद्धिं रूपेन उप्पज्जते, निरुज्झती’’ति च सिलोकपदेन सह सम्बन्धो. तत्थ पठमपदसम्बन्धे रूपेनाति येन केनचि सहुप्पज्जनकेन रूपेन. दुतियपदसम्बन्धे पन ‘‘रूपेना’’ति इदं यं ततो निरुज्झमानचित्ततो उपरि सत्तरसमचित्तस्स उप्पादक्खणे उप्पन्नं, तदेव तस्स निरुज्झमानचित्तस्स निरोधेन सद्धिं निरुज्झनकं सत्तरसचित्तक्खणायुकं रूपं सन्धाय वुत्तं, अञ्ञथा रूपारूपधम्मा समानायुका सियुं. यदि च सियुं, अथ ‘‘रूपं गरुपरिणामं दन्धनिरोध’’न्तिआदि (विभ. अट्ठ. पकिण्णककथा) अट्ठकथावचनेहि, ‘‘नाहं भिक्खवे अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं लहुपरिवत्तं, यथयिदं चित्त’’न्ति (अ. नि. १.३८) एवमादिपाळिवचनेहि च विरोधो सिया. चित्तचेतसिका हि सारम्मणसभावा यथाबलं अत्तनो आरम्मणपच्चयभूतमत्थं विभावेन्तो एव उप्पज्जन्ति, तस्मा तेसं तंसभावनिप्फत्तिअनन्तरं निरोधो, रूपधम्मा पन अनारम्मणा पकासेतब्बा, एवं तेसं पकासेतब्बभावनिप्फत्ति सोळसहि चित्तेहि होति, तस्मा एकचित्तक्खणातीतेन सह सत्तरसचित्तक्खणायुकता रूपधम्मानमिच्छिताति. लहुपरिवत्तनविञ्ञाणविसेसस्स सङ्गतिमत्तपच्चयताय तिण्णं खन्धानं, विसयसङ्गतिमत्तताय च विञ्ञाणस्स लहुपरिवत्तिता, दन्धमहाभूतपच्चयताय रूपस्स गरुपरिवत्तिता. यथाभूतं नानाधातुञाणं खो पन तथागतस्सेव, तेन च पुरेजातपच्चयो रूपधम्मोव वुत्तो, पच्छाजातपच्चयो च तथेवाति रूपारूपधम्मानं समानक्खणता न युज्जतेव, तस्मा वुत्तनयेनेवेत्थ अत्थो वेदितब्बोति आचरियेन (दी. नि. टी. १.२१४) वुत्तं ¶ , तदेतं चित्तानुपरिवत्तिया विञ्ञत्तिया एकनिरोधभावस्स सुविञ्ञेय्यत्ता एवं वुत्तं. ततो सविञ्ञत्तिकेन पुरेतरं सत्तरसमचित्तस्स उप्पादक्खणे उप्पन्नेन रूपेन सद्धिं अञ्ञं चित्तं निरुज्झतीति अत्थो वेदितब्बो. अञ्ञं चित्तं निरुज्झति, अञ्ञं उप्पज्जते चित्तन्ति योजेतब्बं. अञ्ञो हि सद्दक्कमो, अञ्ञो अत्थक्कमोति. यञ्हि पुरिमुप्पन्नं चित्तं, तं निरुज्झन्तं अञ्ञस्स पच्छा उप्पज्जमानस्स अनन्तरादिपच्चयभावेनेव निरुज्झति, तथा लद्धपच्चयमेव अञ्ञम्पि उप्पज्जते चित्तं, अवत्थाविसेसतो चेत्थ अञ्ञथा. यदि एवं तेसमुभिन्नं अन्तरो लब्भेय्याति चोदनं ‘‘नो’’ति अपनेतुमाह ‘‘अवीचि मनुसम्बन्धो’’ति, यथा वीचि अन्तरो न लब्भति, तदेवेदन्ति अविसेसं विदू मञ्ञन्ति, एवं अनु अनु सम्बन्धो चित्तसन्तानो, रूपसन्तानो च नदीसोतोव नदियं ¶ उदकप्पवाहो विय वत्ततीति अत्थो. अवीचीति हि निरन्तरतावसेन भावनपुंसकवचनं.
अभिमुखं लोकितं आलोकितन्ति आह ‘‘पुरतोपेक्खन’’न्ति. यंदिसाभिमुखो गच्छति, तिट्ठति, निसीदति, सयति वा, तदभिमुखं पेक्खनन्ति वुत्तं होति. यस्मा च तादिसमालोकितं नाम होति, तस्मा तदनुगतदिसालोकनं विलोकितन्ति आह ‘‘अनुदिसापेक्खन’’न्ति, अभिमुखदिसानुरूपगतेसु वामदक्खिणपस्सेसु विविधा पेक्खनन्ति वुत्तं होति. हेट्ठाउपरिपच्छापेक्खनञ्हि ‘‘ओलोकितउल्लोकितापलोकितानी’’ति गहितानि. सारुप्पवसेनाति समणपतिरूपवसेन, इमिनाव असारुप्पवसेन इतरेसमग्गहणन्ति सिज्झति. सम्मज्जनपरिभण्डादिकरणे ओलोकितस्स, उल्लोकहरणादीसु उल्लोकितस्स, पच्छतो आगच्छन्तपरिस्सयपरिवज्जनादीसु अपलोकितस्स च सिया सम्भवोति आह ‘‘इमिना वा’’तिआदि, एतेन उपलक्खणमत्तञ्चेतन्ति दस्सेति.
कायसक्खिन्ति कायेन सच्छिकतं पच्चक्खकारिनं, साधकन्ति अत्थो. सो हि आयस्मा विपस्सनाकाले ‘‘यमेवाहं इन्द्रियेसु अगुत्तद्वारतं निस्साय सासने अनभिरतिआदिविप्पकारं पत्तो, तमेव सुट्ठु निग्गहेस्सामी’’ति उस्साहजातो बलवहिरोत्तप्पो, तत्थ च कताधिकारत्ता इन्द्रियसंवरे उक्कंसपारमिप्पत्तो, तेनेव नं सत्था ‘‘एतदग्गं भिक्खवे मम सावकानं भिक्खूनं इन्द्रियेसु गुत्तद्वारानं, यदिदं नन्दो’’ति (अ. नि. १.२३०) एतदग्गे ठपेसि. नन्दस्साति कत्तुत्थे सामिवचनं. इतीति इमिना आलोकनेन.
सात्थकता ¶ च सप्पायता च वेदितब्बा आलोकितविलोकितस्साति अज्झाहरित्वा सम्बन्धो. तस्माति कम्मट्ठानाविजहनस्सेव आलोकितविलोकिते. गोचरसम्पजञ्ञभावतो एत्थाति आलोकितविलोकिते. अत्तनो कम्मट्ठानवसेनेवाति खन्धादिकम्मट्ठानवसेनेव आलोकनविलोकनं कातब्बं, न अञ्ञो उपायो गवेसितब्बोति अधिप्पायो. कम्मट्ठानसीसेनेवाति वक्खमानकम्मट्ठानमुखेनेव. यस्मा पन आलोकितादि नाम धम्ममत्तस्सेव पवत्तिविसेसो, तस्मा तस्स याथावतो जाननं असम्मोहसम्पजञ्ञन्ति दस्सेतुं ‘‘अब्भन्तरे’’तिआदि वुत्तं. आलोकेताति आलोकेन्तो. तथा विलोकेता. विञ्ञत्तिन्ति कायविञ्ञत्तिं. इतीति तस्मा उप्पज्जनतो. चित्तकिरियवायोधातुविप्फारवसेनाति किरियमयचित्तसमुट्ठानाय वायोधातुया विचलनाकारसङ्खातकायविञ्ञत्तिवसेन. अक्खिदलन्ति अक्खिपटलं. अधो सीदतीति ओसीदन्तं विय हेट्ठा गच्छति. उद्धं लङ्घेतीति लङ्घेन्तं विय उपरि ¶ गच्छति. यन्तकेनाति अक्खिदलेसु योजितरज्जुयो गहेत्वा परिब्भमनकचक्केन. ततोति तथा अक्खिदलानमोसीदनुल्लङ्घनतो. मनोद्वारिकजवनस्स मूलकारणपरिजाननं मूलपरिञ्ञा. आगन्तुकस्स अब्भागतस्स, तावकालिकस्स च तङ्खणमत्तपवत्तकस्स भावो आगन्तुकतावकालिकभावो, तेसं वसेन.
तत्थाति तेसु गाथाय दस्सितेसु सत्तसु चित्तेसु. अङ्गकिच्चं साधयमानन्ति पधानभूतअङ्गकिच्चं निप्फादेन्तं, सरीरं हुत्वाति वुत्तं होति. भवङ्गञ्हि पटिसन्धिसदिसत्ता पधानमङ्गं, पधानञ्च ‘‘सरीर’’न्ति वुच्चति, अविच्छेदप्पवत्तिहेतुभावेन वा कारणकिच्चं साधयमानन्ति अत्थो. तं आवट्टेत्वाति भवङ्गसामञ्ञवसेन वुत्तं, पवत्ताकारविसेसवसेन पन अतीतादिना तिब्बिधं, तत्थ च भवङ्गुपच्छेदस्सेव आवट्टनं. तन्निरोधाति तस्स निरुज्झनतो, अनन्तरपच्चयवसेन हेतुवचनं. ‘‘पठमजवनेपि…पे… सत्तमजवनेपी’’ति इदं पञ्चद्वारिकवीथियं ‘‘अयं इत्थी, अयं पुरिसो’’ति रज्जनदुस्सनमुय्हनानमभावं सन्धाय वुत्तं. तत्थ हि आवज्जनवोट्ठब्बनानं पुरेतरं पवत्तायोनिसोमनसिकारवसेन अयोनिसो आवज्जनवोट्ठब्बनाकारेन पवत्तनतो इट्ठे इत्थिरूपादिम्हि लोभसहगतमत्तं जवनं उप्पज्जति, अनिट्ठे च दोससहगतमत्तं, न पनेकन्तरज्जनदुस्सनादि, मनोद्वारे ¶ एव एकन्तरज्जनदुस्सनादि होति, तस्स पन मनोद्वारिकस्स रज्जनदुस्सनादिनो पञ्चद्वारिकजवनं मूलं, यथावुत्तं वा सब्बम्पि भवङ्गादि, एवं मनोद्वारिकजवनस्स मूलकारणवसेन मूलपरिञ्ञा वुत्ता, आगन्तुकतावकालिकता पन पञ्चद्वारिक जवनस्सेव अपुब्बभाववसेन, इत्तरतावसेन च. युद्धमण्डलेति सङ्गामप्पदेसे. हेट्ठुपरियवसेनाति हेट्ठा च उपरि च परिवत्तमानवसेन, अपरापरं भवङ्गुप्पत्तिवसेनाति अत्थो. तथा भवङ्गुप्पादवसेन हि तेसं भिज्जित्वा पतनं, इमिना पन हेट्ठिमस्स, उपरिमस्स च भवङ्गस्स अपरापरुप्पत्तिवसेन पञ्चद्वारिकजवनतो विसदिसस्स मनोद्वारिकजवनस्स उप्पादं दस्सेति तस्स वसेनेव रज्जनादिपवत्तनतो. तेनेवाह ‘‘रज्जनादिवसेन आलोकितविलोकितं होती’’ति.
आपाथन्ति गोचरभावं. सककिच्चनिप्फादनवसेनाति आवज्जनादिकिच्चनिप्फादनवसेन. तन्ति जवनं. चक्खुद्वारे रूपस्स आपाथगमनेन आवज्जनादीनं पवत्तनतो पवत्तिकारणवसेनेव ‘‘गेहभूते’’ति वुत्तं, न निस्सयवसेन. आगन्तुकपुरिसो वियाति अब्भागतपुरिसो विय. दुविधा हि आगन्तुका अतिथिअब्भागतवसेन. तत्थ कतपरिचयो ‘‘अतिथी’’ति वुच्चति, अकतपरिचयो ‘‘अब्भागतो’’ति, अयमेविधाधिप्पेतो. तेनाह ‘‘यथा परगेहे’’तिआदि ¶ . तस्साति जवनस्स रज्जनदुस्सनमुय्हनं अयुत्तन्ति सम्बन्धो. आसिनेसूति निसिन्नेसु. आणाकरणन्ति अत्तनो वसकरणं.
सद्धिं सम्पयुत्तधम्मेहि फस्सादीहि. तत्थ तत्थेव सककिच्चनिप्फादनट्ठाने भिज्जन्ति. इतीति तस्मा आवज्जनादिवोट्ठब्बनपरियोसानानं भिज्जनतो. इत्तरानीति अचिरट्ठितिकानि. तत्थाति तस्मिं वचने अयं उपमाति अत्थो. उदयब्बयपरिच्छिन्नो ताव तत्तको कालो एतेसन्ति तावकालिकानि, तस्स भावो, तंवसेन.
एतन्ति असम्मोहसम्पजञ्ञं. एत्थाति एतस्मिं यथावुत्तधम्मसमुदाये. दस्सनं चक्खुविञ्ञाणं, तस्स वसेनेव आलोकनविलोकनपञ्ञायनतो आवज्जनादीनमग्गहणं.
समवायेति सामग्गियं. तत्थाति पञ्चक्खन्धवसेन आलोकनविलोकन पञ्ञायमाने. निमित्तत्थे चेतं भुम्मं, तब्बिनिमुत्तको को एको ¶ आलोकेति न त्वेव आलोकेति. को च एको विलोकेति नत्वेव विलोकेतीति अत्थो.
‘‘तथा’’तिआदि आयतनवसेन, धातुवसेन च दस्सनं. चक्खुरूपानि यथारहं दस्सनस्स निस्सयारम्मणपच्चयो, तथा आवज्जना अनन्तरादिपच्चयो, आलोको उपनिस्सयपच्चयोति दस्सनस्स सुत्तन्तनयेन परियायतो पच्चयता वुत्ता. सहजातपच्चयोपि दस्सनस्सेव, निदस्सनमत्तञ्चेतं अञ्ञमञ्ञसम्पयुत्तअत्थिअविगतादिपच्चयानम्पि लब्भनतो, ‘‘सहजातादिपच्चया’’तिपि अधुना पाठो दिस्सति. ‘‘एव’’न्तिआदि निगमनं.
इदानि यथापाठं समिञ्जनपसारणेसु सम्पजानं विभावेन्तो ‘‘समिञ्जिते पसारिते’’तिआदिमाह. तत्थ पब्बानन्ति पब्बभूतानं. तंसमिञ्जनपसारणेनेव हि सब्बेसं हत्थपादानं समिञ्जनपसारणं होति, पब्बमेतेसन्ति वा पब्बा यथा ‘‘सद्धो’’ति, पब्बवन्तानन्ति अत्थो. चित्तवसेनेवाति चित्तरुचिया एव, चित्तसामत्थिया वा. यं यं चित्तं उप्पज्जति सात्थेपि अनत्थेपि समिञ्जितुं, पसारितुं वा, तंतंचित्तानुगतेनेव समिञ्जनपसारणमकत्वाति वुत्तं होति. तत्थाति समिञ्जनपसारणेसु अत्थानत्थपरिग्गण्हनं वेदितब्बन्ति सम्बन्धो. खणे खणेति तथा ठितक्खणस्स ब्यापनिच्छावचनं. वेदनाति सन्थम्भनादीहि रुज्जना. ‘‘वेदना उप्पज्जती’’तिआदिना परम्परपयोजनं दस्सेति. तथा ‘‘ता वेदना ¶ नुप्पज्जन्ती’’तिआदिनापि. पुरिमं पुरिमञ्हि पच्छिमस्स पच्छिमस्स कारणवचनं. कालेति समिञ्जितुं, पसारितुं वा युत्तकाले. फातिन्ति वुद्धिं. झानादि पन विसेसो.
तत्रायं नयोति सप्पायासप्पायअपरिग्गण्हने वत्थुसन्दस्सनसंङ्खातो नयो. तदपरिग्गहणे आदीनवदस्सनेनेव परिग्गहणेपि आनिसंसो विभावितोति तेसमिध उदाहरणं वेदितब्बं. महाचेतियङ्गणेति दुट्ठगामणिरञ्ञा कतस्स हेममालीनामकस्स महाचेतियस्स अङ्गणे. वुत्तञ्हि –
‘‘दीपप्पसादको थेरो, राजिनो अय्यकस्स मे;
एवं किराह नत्ता ते, दुट्ठगामणि भूपति.
महापुञ्ञो ¶ महाथूपं, सोण्णमालिं मनोरमं;
वीसं हत्थसतं उच्चं, कारेस्सति अनागते’’ति.
भूमिप्पदेसो चेत्थ अङ्गणं ‘‘उदङ्गणे तत्थ पपं अविन्दु’’न्तिआदिसु (जा. १.१.२) विय, तस्मा उपचारभूते सुसङ्खते भूमिप्पदेसेति अत्थो. तेनेव कारणेन गिही जातोति कायसंसग्गसमापज्जनहेतुना उक्कण्ठितो हुत्वा हीनायावत्तो. झायीति झायनं डय्हनमापज्जि. महाचेतियङ्गणेपि चीवरकुटिं कत्वा तत्थ सज्झायं गण्हन्तीति वुत्तं ‘‘चीवरकुटिदण्डके’’ति, चीवरकुटिया चीवरछदनत्थाय कतदण्डकेति अत्थो. ‘‘मणिसप्पो नाम सीहळदीपे विज्जमाना एका सप्पजातीति वदन्ती’’ति आचरियानन्दत्थेरेन, (विभ. मूलटी. २४२) आचरियधम्मपालत्थेरेन (दी. नि. टी. १.२१४) च वुत्तं. ‘‘केचि, अपरे, अञ्ञे’’ति वा अवत्वा ‘‘वदन्ति’’च्चेव वचनञ्च सारतो गहेतब्बताविञ्ञापनत्थं अञ्ञथा गहेतब्बस्स अवचनतो, तस्मा न नीलसप्पादि इध ‘‘मणिसप्पो’’ति वेदितब्बो.
महाथेरवत्थुनाति एवंनामकस्स थेरस्स वत्थुना. अन्तेवासिकेहीति तत्थ निसिन्नेसु बहूसु अन्तेवासिकेसु एकेन अन्तेवासिकेन. तेनाह ‘‘तं अन्तेवासिका पुच्छिंसू’’ति. कम्मट्ठानन्ति ‘‘अब्भन्तरे अत्ता नामा’’तिआदिना (दी. नि. अट्ठ. १.२१४) वक्खमानप्पकारं धातुकम्मट्ठानं. पकरणतोपि हि अत्थो विञ्ञायतीति. तत्थ ठितानं पुच्छन्तानं सङ्गहणवसेन ‘‘तुम्हेही’’ति पुन पुथुवचनकरणं. एवं रूपं सभावो यस्साति एवरूपो निग्गहितलोपवसेन तेन ¶ , कम्मट्ठानमनसिकारसभावेनाति अत्थो. एवमेत्थापीति अपि-सद्देन हेट्ठा वुत्तं आलोकितविलोकितपक्खमपेक्खनं करोति. अयं नयो उपरिपि.
सुत्ताकड्ढनवसेनाति यन्ते योजितसुत्तानं आविञ्छनवसेन. दारुयन्तस्साति दारुना कतयन्तरूपस्स. तं तं किरियं याति पापुणाति, हत्थपादादीहि वा तं तं आकारं कुरुमानं याति गच्छतीति यन्तं, नटकादिपञ्चालिकारूपं, दारुना कतं यन्तं तथा, निदस्सनमत्तञ्चेतं. तथा हि नं पोत्थेन वत्थेन अलङ्करियत्ता पोत्थलिका, पञ्च अङ्गानि यस्सा सजीवस्सेवाति पञ्चालिकाति च वोहरन्ति. हत्थपादलळनन्ति हत्थपादानं कम्पनं, हत्थपादेहि वा लीळाकरणं.
सङ्घाटिपत्तचीवरधारणेति ¶ एत्थ सङ्घाटिचीवरानं समानधारणताय एकतोदस्सनं गन्थगरुतापनयनत्थं, अन्तरवासकस्स निवासनवसेन, सेसानं पारुपनवसेनाति यथारहमत्थो. तत्थाति सङ्घाटिचीवरधारणपत्तधारणेसु. वुत्तप्पकारोति पच्चवेक्खणविधिना सुत्ते वुत्तप्पभेदो.
उण्हपकतिकस्साति उण्हालुकस्स परिळाहबहुलकायस्स. सीतालुकस्साति सीतबहुलकायस्स. घनन्ति अप्पितं. दुपट्टन्ति निदस्सनमत्तं. ‘‘उतुद्धटानं दुस्सानं चतुग्गुणं सङ्घाटिं, दिगुणं उत्तरासङ्गं, दिगुणं अन्तरवासकं, पंसुकूले यावदत्थ’’न्ति (महाव. ३४८) हि वुत्तं. विपरीतन्ति तदुभयतो विपरीतं, तेसं तिण्णम्पि असप्पायं. कस्माति आह ‘‘अग्गळादिदानेना’’तिआदि. उद्धरित्वा अल्लीयापनखण्डं अग्गळं. आदिसद्देन तुन्नकम्मादीनि सङ्गण्हाति. तथा-सद्दो अनुकड्ढनत्थो, असप्पायमेवाति. पट्टुण्णदेसे पाणकेहि सञ्जातवत्थं पट्टुण्णं. वाकविसेसमयं सेतवण्णं दुकूलं. आदिसद्देन कोसेय्यकम्बलादिकं सानुलोमं कप्पियचीवरं सङ्गण्हाति. कस्माति वुत्तं ‘‘तादिसञ्ही’’तिआदि. अरञ्ञे एककस्स निवासन्तरायकरन्ति ब्रह्मचरियन्तरायेकदेसमाह. चोरादिसाधारणतो च तथा वुत्तं. निप्परियायेन तं असप्पायन्ति सम्बन्धो. अनेनेव यथावुत्तमसप्पायं अनेकन्तं तथारूपपच्चयेन कस्सचि कदाचि सप्पायसम्भवतो. इदं पन द्वयं एकन्तमेव असप्पायं कस्सचि कदाचिपि सप्पायाभावतोति दस्सेति. मिच्छा आजीवन्ति एतेनाति मिच्छाजीवो, अनेसनवसेन पच्चयपरियेसनपयोगो. निमित्तकम्मादीहि पवत्तो मिच्छाजीवो तथा, एतेन एकवीसतिविधं अनेसनपयोगमाह. वुत्तञ्हि सुत्तनिपातट्ठकथायं खुद्दकपाठट्ठकथायञ्च मेत्तसुत्तवण्णनायं –
‘‘यो इमस्मिं सासने पब्बजित्वा अत्तानं न सम्मा पयोजेति, खण्डसीलो होति ¶ , एकवीसतिविधं अनेसनं निस्साय जीविकं कप्पेति. सेय्यथिदं? वेळुदानं, पत्तदानं, पुप्फ, फल, दन्तकट्ठ, मुखोदक, सिनान, चुण्ण, मत्तिकादानं, चाटुकम्यतं, मुग्गसूप्यतं, पारिभटुतं, जङ्घपेसनिकं, वेज्जकम्मं, दूतकम्मं, पहिणगमनं, पिण्डपटिपिण्डं, दानानुप्पदानं, वत्थुविज्जं, नक्खत्तविज्जं, अङ्गविज्ज’’न्ति.
अभिधम्मटीकाकारेन पन ¶ आचरियानन्दत्थेरेन एवं वुत्तं –
‘‘एकवीसति अनेसना नाम वेज्जकम्मं करोति, दूतकम्मं करोति, पहिणकम्मं करोति, गण्डं फालेति, अरुमक्खनं देति, उद्धंविरेचनं देति, अधोविरेचनं देति, नत्थुतेलं पचति, वणतेलं पचति, वेळुदानं देति, पत्त, पुप्फ, फल, सिनान, दन्तकट्ठ, मुखोदक, चुण्ण, मत्तिकादानं देति, चाटुकम्मं करोति, मुग्गसूपियं, पारिभटुं, जङ्घपेसनिकं द्वावीसतिमं दूतकम्मेन सदिसं, तस्मा एकवीसती’’ति (ध. स. मूलटी. १५०-५१).
अट्ठकथावचनञ्चेत्थ ब्रह्मजालादिसुत्तन्तनयेन वुत्तं, टीकावचनं पन खुद्दकवत्थुविभङ्गादिअभिधम्मनयेन, अतो चेत्थ केसञ्चि विसमताति वदन्ति, वीमंसित्वा गहेतब्बं. अपिच ‘‘निमित्तकम्मादी’’ति इमिना निमित्तोभासपरिकथायो वुत्ता. ‘‘मिच्छाजीवो’’ति पन यथावुत्तपयोगो, तस्मा निमित्तकम्मञ्च मिच्छाजीवो च, तब्बसेन उप्पन्नं असप्पायं सीलविनासनेन अनत्थावहत्ताति अत्थो. समाहारद्वन्देपि हि कत्थचि पुल्लिङ्गपयोगो दिस्सति यथा ‘‘चित्तुप्पादो’’ति. अतिरुचिये रागादयो, अतिअरुचिये च दोसादयोति आह ‘‘अकुसला धम्मा अभिवड्ढन्ती’’ति. तन्ति तदुभयं. कम्मट्ठानाविजहनवसेनाति वक्खमानकम्मट्ठानस्स अविजहनवसेन.
‘‘अब्भन्तरे अत्ता नामा’’तिआदिना सङ्खेपतो असम्मोहसम्पजञ्ञं दस्सेत्वा ‘‘तत्थ चीवरम्पि अचेतन’’न्तिआदिना चीवरस्स विय ‘‘कायोपि अचेतनो’’ति कायस्स अत्तसुञ्ञताविभावनेन तमत्थं परिदीपेन्तो ‘‘तस्मा नेव सुन्दरं चीवरं लभित्वा’’तिआदिना वुत्तस्स इतरीतरसन्तोसस्स कारणं विभावेतीति दट्ठब्बं. एवञ्हि सम्बन्धो वत्तब्बो – असम्मोहसम्पजञ्ञं दस्सेन्तो ‘‘अब्भन्तरे’’तिआदिमाह. अत्तसुञ्ञताविभावनेन पन तदत्थं परिदीपितुं वुत्तं ‘‘तत्थ चीवर’’न्तिआदि. इदानि अत्तसुञ्ञताविभावनस्स पयोजनभूतं इतरीतरसन्तोससङ्खातं लद्धगुणं पकासेन्तो आह ‘‘तस्मा नेव सुन्दर’’न्तिआदीति.
तत्थ ¶ ¶ अब्भन्तरेति अत्तनो सन्ताने. तत्थाति तस्मिं चीवरपारुपने. तेसु वा पारुपकत्तपारुपितब्बचीवरेसु. कायोपीति अत्तपञ्ञत्तिमत्तो कायोपि. ‘‘तस्मा’’ति अज्झाहरितब्बं, अचेतनत्ताति अत्थो. अहन्ति कम्मभूतो कायो. धातुयोति चीवरसङ्खातो बाहिरा धातुयो. धातुसमूहन्ति कायसङ्खातं अज्झत्तिकं धातुसमूहं. पोत्थकरूपपटिच्छादने धातुयो धातुसमूहं पटिच्छादेन्ति वियाति सम्बन्धो. पुसनं स्नेहसेचनं, पूरणं वा पोत्थं, लेपनखननकिरिया, तेन कतन्ति पोत्थकं, तमेव रूपं तथा, खननकम्मनिब्बत्तं दारुमत्तिकादिरूपमिधाधिप्पेतं. तस्माति अचेतनत्ता, अत्तसुञ्ञभावतो वा.
नागानं निवासो वम्मिको नागवम्मिको. चित्तीकरणट्ठानभूतो रुक्खो चेतियरुक्खो. केहिचि सक्कतस्सापि केहिचि असक्कतस्स कायस्स उपमानभावेन योग्यत्ता तेसमिध कथनं. तेहीति मालागन्धगूथमुत्तादीहि. अत्तसुञ्ञताय नागवम्मिकचेतियरुक्खादीहि विय कायसङ्खातेन अत्तना सोमनस्सं वा दोमनस्सं वा न कातब्बन्ति वुत्तं होति.
‘‘लभिस्सामि वा, नो वा’’ति पच्चवेक्खणपुब्बकेन ‘‘लभिस्सामी’’ति अत्थसम्पस्सनेनेव गहेतब्बं. एवञ्हि सात्थकसम्पजञ्ञं भवतीति आह ‘‘सहसाव अग्गहेत्वा’’तिआदि.
गरुपत्तोति अतिभारभूतो पत्तो. चत्तारो वा पञ्च वा गण्ठिका चतुपञ्चगण्ठिका यथा ‘‘द्वत्तिपत्ता (पाचि. २३२), छप्पञ्चवाचा’’ति (पाचि. ६१) अञ्ञपदभूतस्स हि वा-सद्दस्सेव अत्थो इध पधानो चतुगण्ठिकाहतो वा पञ्चगण्ठिकाहतो वा पत्तो दुब्बिसोधनीयोति विकप्पनवसेन अत्थस्स गय्हमानत्ता. आहता चतुपञ्चगण्ठिका यस्साति चतुपञ्चगण्ठिकाहतो यथा ‘‘अग्याहितो’’ति, चतुपञ्चगण्ठिकाहि वा आहतो तथा, दुब्बिसोधनीयभावस्स हेतुगब्भवचनञ्चेतं. कामञ्चऊनपञ्चबन्धनसिक्खापदे (पारा. ६१२) पञ्चगण्ठिकाहतोपि पत्तो परिभुञ्जितब्बभावेन वुत्तो, दुब्बिसोधनीयतामत्तेन पन पलिबोधकरणतो इध असप्पायोति दट्ठब्बं. दुद्धोतपत्तोति अगण्ठिकाहतम्पि पकतियाव दुब्बिसोधनीयपत्तं सन्धायाह. ‘‘तं धोवन्तस्सेवा’’तिआदि तदुभयस्सापि ¶ असप्पायभावे कारणं. ‘‘मणिवण्णपत्तो पन लोभनीयो’’ति इमिना किञ्चापि सो विनयपरियायेन कप्पियो, सुत्तन्तपरियायेन पन अन्तरायकरणतो असप्पायोति दस्सेति. ‘‘पत्तं भमं आरोपेत्वा मज्जित्वा पचन्ति ‘मणिवण्णं करिस्सामा’ति, न वट्टती’’ति (पारा. अट्ठ. १.पाळिमुत्तकविनिच्छयो) हि विनयट्ठकथासु पचनकिरियामत्तमेव पटिक्खित्तं. तथा हि वदन्ति ¶ ‘‘मणिवण्णं पन पत्तं अञ्ञेन कतं लभित्वा परिभुञ्जितुं वट्टती’’ति (सारत्थ. टी. २.८५) ‘‘तादिसञ्हि अरञ्ञे एककस्स निवासन्तरायकर’’न्तिआदिना चीवरे वुत्तनयेन ‘‘निमित्तकम्मादिवसेन लद्धो पन एकन्तअकप्पियो सीलविनासनेन अनत्थावहत्ता’’तिआदिना अम्हेहि वुत्तनयोपि यथारहं नेतब्बो. सेवमानस्साति हेत्वन्तो गधवचनं अभिवड्ढनपरिहायनस्स.
‘‘अब्भन्तरे’’तिआदि सङ्खेपो. ‘‘तत्था’’तिआदि अत्तसुञ्ञताविभावनेन वित्थारो. सण्डासेनाति कम्मारानं अयोगहणविसेसेन. अग्गिवण्णपत्तग्गहणेति अग्गिना झापितत्ता अग्गिवण्णभूतपत्तस्स गहणे. रागादिपरिळाहजनकपत्तस्स ईदिसमेव उपमानं युत्तन्ति एवं वुत्तं.
‘‘अपिचा’’तिआदिना सङ्घाटिचीवरपत्तधारणेसु एकतो असम्मोहसम्पजञ्ञं दस्सेति. छिन्नहत्थपादे अनाथमनुस्सेति सम्बन्धो. नीलमक्खिका नाम आसाटिककारिका. गवादीनञ्हि वणेसु नीलमक्खिकाहि कता अनयब्यसनहेतुभूता अण्डका आसाटिका नाम वुच्चति. अनाथसालायन्ति अनाथानं निवाससालायं. दयालुकाति करुणाबहुला. वणमत्तचोळकानीति वणप्पमाणेन पटिच्छादनत्थाय छिन्नचोळखण्डकानि. केसञ्चीति बहूसु केसञ्चि अनाथमनुस्सानं. थूलानीति थद्धानि. तत्थाति तस्मिं पापुणने, भावलक्खणे, निमित्ते वा एतं भुम्मं. कस्माति वुत्तं ‘‘वणपटिच्छादनमत्तेनेवा’’तिआदि. चोळकेन, कपालेनाति च अत्थयोगे कम्मत्थे ततिया, करणत्थे वा. वणपटिच्छादनमत्तेनेव भेसज्जकरणमत्तेनेवाति पन विसेसनं, न पन मण्डनानुभवनादिप्पकारेन अत्थोति. सङ्खारदुक्खतादीहि निच्चातुरस्स कायस्स परिभोगभूतानं पत्तचीवरानं एदिसमेव उपमानमुपपन्नन्ति तथा वचनं दट्ठब्बं. सुखुमत्तसल्लक्खणेन उत्तमस्स सम्पजानस्स करणसीलत्ता, पुरिमेहि च सम्पजानकारीहि उत्तमत्ता उत्तमसम्पजानकारी.
असनादिकिरियाय ¶ कम्मविसेसयोगतो असितादिपदेहेव कम्मविसेससहितो किरियाविसेसो विञ्ञायतीति वुत्तं ‘‘असितेति पिण्डपातभोजने’’तिआदि. अट्ठविधोपि अत्थोति अट्ठप्पकारोपि पयोजनविसेसो.
तत्थ पिण्डपातभोजनादीसु अत्थो नाम इमिना महासिवत्थेरवादवसेन ‘‘इमस्स कायस्स ठितिया’’तिआदिना (सं. नि. ४.१२०; अ. नि. ६.५८; ८.९; ध. स. १३५५; महानि. २०६) सुत्ते ¶ वुत्तं अट्ठविधम्पि पयोजनं दस्सेति. महासिवत्थेरो (ध. स. १.१३५५) हि ‘‘हेट्ठा चत्तारि अङ्गानि पटिक्खेपो नाम, उपरि पन अट्ठङ्गानि पयोजनवसेन समोधानेतब्बानी’’ति वदति. तत्थ ‘‘यावदेव इमस्स कायस्स ठितिया’’ति एकमङ्गं, ‘‘यापनाया’’ति एकं, ‘‘विहिंसूपरतिया’’ति एकं, ‘‘ब्रह्मचरियानुग्गहाया’’ति एकं, ‘‘इति पुराणञ्च वेदनं पटिहङ्खामी’’ति एकं, ‘‘नवञ्च वेदनं न उप्पादेस्सामी’’ति एकं, ‘‘यात्रा च मे भविस्सती’’ति एकं, ‘‘अनवज्जता चा’’ति एकं, फासुविहारो पन भोजनानिसंसमत्तन्ति एवं अट्ठ अङ्गानि पयोजनवसेन समोधानेतब्बानि. अञ्ञथा पन ‘‘नेव दवाया’’ति एकमङ्गं, ‘‘न मदाया’’ति एकं, ‘‘न मण्डनाया’’ति एकं, ‘‘न विभूसनाया’’ति एकं, ‘‘यावदेव इमस्स कायस्स ठितिया यापनाया’’ति एकं, ‘‘विहिंसूपरतिया ब्रह्मचरियानुग्गहाया’’ति एकं, ‘‘इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामी’’ति एकं, ‘‘यात्रा च मे भविस्सती’’ति एकं, ‘‘अनवज्जता च फासुविहारो चा’’ति पन भोजनानिसंसमत्तन्ति वुत्तानि अट्ठङ्गानि इधानधिप्पेतानि. कस्माति चे? पयोजनानमेव अभावतो, तेसमेव च इध अत्थसद्देन वुत्तत्ता. ननु च ‘‘नेवदवायातिआदिना नयेन वुत्तो’’ति मरियादवचनेन दुतियनयस्सेव इधाधिप्पेतभावो विञ्ञायतीति? न, ‘‘नेव दवाया’’तिआदिना पटिक्खेपङ्गदस्सनमुखेन पच्चवेक्खणपाळिया देसितत्ता, यथादेसिततन्तिक्कमस्सेव मरियादभावेन दस्सनतो. पाठक्कमेनेव हि ‘‘नेव दवायातिआदिना नयेना’’ति वुत्तं, न अत्थक्कमेन, तेन पन ‘‘इमस्स कायस्स ठितियातिआदिना नयेना’’ति वत्तब्बन्ति.
तिधा ¶ देन्ते द्विधा गाहं सन्धाय ‘‘पटिग्गहणं नामा’’ति वुत्तं, भोजनादिगहणत्थाय हत्थओतारणं भुञ्जनादिअत्थाय आलोपकरणन्तिआदिना अनुक्कमेन भुञ्जनादिपयोगो वायोधातुवसेनेव विभावितो. वायोधातुविप्फारेनेवाति एत्थ एव-सद्देन निवत्तेतब्बं दस्सेति ‘‘न कोची’’तिआदिना. कुञ्चिका नाम अवापुरणं, यं ‘‘ताळो’’तिपि वदन्ति. यन्तकेनाति चक्कयन्तकेन. यतति उग्घाटननिग्घाटनउक्खिपननिक्खिपनादीसु वायमति एतेनाति हि यन्तकं. सञ्चुण्णकरणं मुसलकिच्चं. अन्तोकत्वा पतिट्ठापनं उदुक्खलकिच्चं. आलोळितविलोळितवसेन परिवत्तनं हत्थकिच्चं. इतीति एवं. तत्थाति हत्थकिच्चसाधने, भावलक्खणे, निमित्ते वा भुम्मं. तनुकखेळोति पसन्नखेळो. बहलखेळोति आविलखेळो. जिव्हासङ्खातेन हत्थेन आलोळितविलोळितवसेन इतो चितो च परिवत्तकं जिव्हाहत्थपरिवत्तकं. कटच्छु, दब्बीति कत्थचि परियायवचनं. ‘‘पुमे कटच्छु दब्बित्थी’’ति हि वुत्तं. इध पन येन भोजनादीनि अन्तोकत्वा गण्हाति, सो कटच्छु, याय पन तेसमुद्धरणादीनि करोति, सा ¶ दब्बीति वेदितब्बं. पलालसन्थारन्ति पतिट्ठानभूतं पलालादिसन्थारं. निदस्सनमत्तञ्हेतं. धारेन्तोति पतिट्ठानभावेन सम्पटिच्छन्तो. पथवीसन्धारकजलस्स तंसन्धारकवायुना विय परिभुत्ताहारस्स वायोधातुनाव आमासये अवट्ठानन्ति दस्सेति ‘‘वायोधातुवसेनेव तिट्ठती’’ति इमिना. तथा परिभुत्तञ्हि आहारं वायोधातु हेट्ठा च तिरियञ्च घनं परिवटुमं कत्वा याव पक्का सन्निरुज्झनवसेन आमासये पतिट्ठितं करोतीति. उद्धनं नाम यत्थ उक्खलियादीनि पतिट्ठापेत्वा पचन्ति, या ‘‘चुल्ली’’तिपि वुच्चति. रस्सदण्डो दण्डको. पतोदो यट्ठि. इतीति वुत्तप्पकारमतिदिसति. वुत्तप्पकारस्सेव हि धातुवसेन विभावना. तत्थ अतिहरतीति याव मुखा अभिहरति. वीतिहरतीति ततो कुच्छियं विमिस्सं करोन्तो हरती’’ति (दी. नि. टी. १.२१४) आचरियधम्मपालत्थेरो, आचरियानन्दत्थेरो पन ‘‘ततो याव कुच्छि, ताव हरती’’ति (विभ. मूलटी. ५२३) आह. तदुभयम्पि अत्थतो एकमेव उभयत्थापि कुच्छिसम्बन्धमत्तं हरणस्सेव अधिप्पेतत्ता.
अपिच अतिहरतीति मुखद्वारं अतिक्कामेन्तो हरति. वीतिहरतीति कुच्छिगतं पस्सतो हरति. धारेतीति आमासये पतिट्ठितं करोति ¶ . परिवत्तेतीति अपरापरं परिवत्तनं करोति. सञ्चुण्णेतीति मुसलेन विय सञ्चुण्णनं करोति. विसोसेतीति विसोसनं नातिसुक्खं करोति. नीहरतीति कुच्छितो बहि निद्धारेति. पथवीधातुकिच्चेसुपि यथावुत्तोयेव अत्थो. तानि पन आहारस्स धारणपरिवत्तनसञ्चुण्णनविसोसनानि पथवीसहिता एव वायोधातु कातुं सक्कोति, न केवला, तस्मा तानि पथवीधातुयापि किच्चभावेन वुत्तानि. सिनेहेतीति तेमेति. अल्लत्तञ्च अनुपालेतीति यथा वायोधातुआदीहि अतिविय सोसनं न होति, तथा अल्लभावञ्च नातिअल्लताकरणवसेन अनुपालेति. अञ्जसोति आहारस्स पविसनपरिवत्तननिक्खमनादीनं मग्गो. विञ्ञाणधातूति मनोविञ्ञाणधातु परियेसनज्झोहरणादिविजाननस्स अधिप्पेतत्ता. तत्थ तत्थाति तस्मिं तस्मिं परियेसनज्झोहरणादिकिच्चे. तंतंविजाननस्स पच्चयभूतो तंनिप्फादकोयेव पयोगो सम्मापयोगो नाम. येन हि पयोगेन परियेसनादि निप्फज्जति,. सो तब्बिसयविजाननम्पि निप्फादेति नाम तदविनाभावतो. तमन्वाय आगम्माति अत्थो. आभुजतीति परियेसनवसेन, अज्झाहरणजिण्णाजिण्णतादिपटिसंवेदनवसेन च तानि परियेसनज्झोहरणजिण्णाजिण्णतादीनि आवज्जेति विजानाति. आवज्जनपुब्बकत्ता विजाननस्स विजाननम्पेत्थ गहितन्ति वेदितब्बं. अथ वा सम्मापयोगो नाम सम्मापटिपत्ति. तमन्वाय आगम्म. ‘‘अब्भन्तरे अत्ता नाम कोचि भुञ्जनको नत्थी’’तिआदिना आभुजति समन्नाहरति, विजानातीति अत्थो. आभोगपुब्बको हि सब्बो विञ्ञाणब्यापारोति ‘‘आभुजति’’च्चेव वुत्तं.
गमनतोति ¶ भिक्खाचारवसेन गोचरगामं उद्दिस्स गमनतो. पच्चागमनम्पि गमनसभावत्ता इमिनाव सङ्गहितं. परियेसनतोति गोचरगामे भिक्खाय आहिण्डनतो. परियेसनसभावत्ता इमिनाव पटिक्कमनसालादिउपसङ्कमनम्पि सङ्गहितं. परिभोगतोति दन्तमुसलेहि सञ्चुण्णेत्वा जिव्हाय सम्परिवत्तनक्खणेयेव अन्तरहितवण्णगन्धसङ्खारविसेसं सुवानदोणियं सुवानवमथु विय परमजेगुच्छं आहारं परिभुञ्जनतो. आसयतोति एवं परिभुत्तस्स आहारस्स पित्तसेम्हपुब्बलोहितासयभावूपगमनेन परमजिगुच्छनहेतुभूततो आमासयस्स उपरि पतिट्ठानकपित्तादिचतुब्बिधासयतो. आसयति एकज्झं पवत्तमानोपि ¶ कम्मबलववत्थितो हुत्वा मरियादवसेन अञ्ञमञ्ञं असङ्करतो तिट्ठति पवत्तति एत्थाति हि आसयो, आमासयस्स उपरि पतिट्ठानको पित्तादि चतुब्बिधासयो. मरियादत्थो हि अयमाकारो. निधानतोति आमासयतो. निधेति यथाभुत्तो आहारो निचितो हुत्वा तिट्ठति एत्थाति हि आमासयो ‘‘निधान’’न्ति वुच्चति. अपरिपक्कतोति भुत्ताहारपरिपाचनेन गहणीसङ्खातेन कम्मजतेजसा अपरिपाकतो. परिपक्कतोति यथावुत्तकम्मजतेजसाव परिपाकतो. फलतोति निप्फत्तितो, सम्मापरिपच्चमानस्स, असम्मापरिपच्चमानस्स च भुत्ताहारस्स यथाक्कमं केसादिकुणपदद्दुआदिरोगाभिनिप्फत्तिसङ्खातपयोजनतोति वा अत्थो. ‘‘इदमस्स फल’’न्ति हि वुत्तं. निस्सन्दनतोति अक्खिकण्णादीसु अनेकद्वारेसु इतो चितो च विस्सन्दनतो. वुत्तञ्हि –
‘‘अन्नं पानं खादनीयं, भोजनञ्च महारहं;
एकद्वारेन पविसित्वा, नवद्वारेहि सन्दती’’ति. (विसुद्धि. १.३०३);
सम्मक्खनतोति हत्थओट्ठादिअङ्गेसु नवसु द्वारेसु परिभोगकाले, परिभुत्तकाले च यथारहं सब्बसो मक्खनतो. सब्बत्थ आहारे पटिक्कूलता पच्चवेक्खितब्बाति सह पाठसेसेन योजना. तंतंकिरियानिप्फत्तिपटिपाटिवसेन चायं ‘‘गमनतो’’तिआदिका अनुपुब्बी ठपिता. सम्मक्खनं पन परिभोगादीसु लब्भमानम्पि निस्सन्दवसेन विसेसतो पटिक्कूलन्ति सब्बपच्छा ठपितन्ति दट्ठब्बं.
पत्तकालेति युत्तकाले, यथावुत्तेन वा तेजेन परिपच्चनतो उच्चारपस्सावभावं पत्तकाले. वेगसन्धारणेन उप्पन्नपरिळाहत्ता सकलसरीरतो सेदा मुच्चन्ति. ततोयेव अक्खीनि परिब्भमन्ति, चित्तञ्च एकग्गं न होति. अञ्ञे च सूलभगन्दरादयो रोगा उप्पज्जन्ति. सब्बं तन्ति सेदमुच्चनादिकं.
अट्ठानेति ¶ मनुस्सामनुस्सपरिग्गहिते खेत्तदेवायतनादिके अयुत्तट्ठाने. तादिसे हि करोन्तं कुद्धा मनुस्सा, अमनुस्सा वा जीवितक्खयम्पि पापेन्ति. आपत्तीति पन भिक्खुभिक्खुनीनं यथारहं दुक्कटपाचित्तिया. पतिरूपे ठानेति वुत्तविपरीते ठाने. सब्बं तन्ति आपत्तिआदिकं.
निक्खमापेता ¶ अत्ता नाम अत्थि, तस्स कामताय निक्खमनन्ति बालमञ्ञनं निवत्तेतुं ‘‘अकामताया’’ति वुत्तं, अत्तनो अनिच्छाय अपयोगेन वायोधातुविप्फारेनेव निक्खमतीति वुत्तं होति. सन्निचिताति समुच्चयेन ठिता. वायुवेगसमुप्पीळिताति वायोधातुया वेगेन समन्ततो अवपीळिता, निक्खमनस्स चेतं हेतुवचनं. ‘‘सन्निचिता उच्चारपस्सावा’’ति वत्वा ‘‘सो पनायं उच्चारपस्सावो’’ति पुन वचनं समाहारद्वन्देपि पुल्लिङ्गपयोगस्स सम्भवतादस्सनत्थं. एकत्तमेव हि तस्स नियतलक्खणन्ति. अत्तना निरपेक्खं निस्सट्ठत्ता नेव अत्तनो अत्थाय सन्तकं वा होति, कस्सचिपि दीयनवसेन अनिस्सज्जितत्ता, जिगुच्छनीयत्ता च न परस्सपीति अत्थो. सरीरनिस्सन्दोवाति सरीरतो विस्सन्दनमेव निक्खमनमत्तं. सरीरे सति सो होति, नासतीति सरीरस्स आनिसंसमत्तन्तिपि वदन्ति. तदयुत्तमेव निदस्सनेन विसमभावतो. तत्थ हि ‘‘पटिजग्गनमत्तमेवा’’ति वुत्तं, पटिसोधनमत्तं एवाति चस्स अत्थो. वेळुनाळिआदिउदकभाजनं उदकतुम्बो. तन्ति छड्डितउदकं.
‘‘गतेति गमने’’ति पुब्बे अभिक्कमपटिक्कमगहणेन गमनेपि पुरतो, पच्छतो च कायस्स अतिहरणं वुत्तन्ति इध गमनमेव गहित’’न्ति (विभ. मूलटी. ५२५) आचरियानन्दत्थेरेन वुत्तं, तं केचिवादो नाम आचरियधम्मपालत्थेरेन कतं. कस्माति चे? गमने पवत्तस्स पुरतो, पच्छतो च कायातिहरणस्स तदविनाभावतो पदवीतिहारनियमिताय गमनकिरियाय एव सङ्गहितत्ता, विभङ्गट्ठकथादीहि (अभि. अट्ठ. २.५२३) च विरोधनतो. वुत्तञ्हि तत्थ गमनस्स उभयत्थ समवरोधत्तं, भेदत्तञ्च –
‘‘एत्थ च एको इरियापथो द्वीसु ठानेसु आगतो. सो हेट्ठा ‘अभिक्कन्ते पटिक्कन्ते’ति एत्थ भिक्खाचारगामं गच्छतो च आगच्छतो च अद्धानगमनवसेन कथितो. ‘गते ठिते निसिन्ने’ति एत्थ विहारे चुण्णिकपादुद्धारइरियापथवसेन कथितोति वेदितब्बो’’ति.
‘‘गते’’तिआदीसु अवत्थाभेदेन किरियाभेदोयेव, न पन अत्थभेदोति दस्सेतुं ‘‘गच्छन्तो वा’’तिआदि वुत्तं. तेनाह ‘‘तस्मा’’तिआदि ¶ . तत्थ सुत्तेति दीघनिकाये, मज्झिमनिकाये च सङ्गीते ¶ सतिपट्ठानसुत्ते (दी. नि. २.३७२; म. नि. १.१०५) अद्धानइरियापथाति चिरपवत्तका दीघकालिका इरियापथा अद्धानसद्दस्स चिरकालवचनतो ‘‘अद्धनियं अस्स चिरट्ठितिक’’न्तिआदीसु (दी. नि. २.१८४; ३.१७७; पारा. २१) विय, अद्धानगमनपवत्तका वा दीघमग्गिका इरियापथा. अद्धानसद्दो हि दीघमग्गपरियायो ‘‘अद्धानगमनसमयो’’तिआदीसु (पाचि. २१३, २१७) विय. मज्झिमाति भिक्खाचारादिवसेन पवत्ता नातिचिरकालिका, नातिदीघमग्गिका वा इरियापथा. चुण्णियइरियापथाति विहारे, अञ्ञत्थ वा इतो चितो च परिवत्तनादिवसेन पवत्ता अप्पमत्तकभावेन चुण्णविचुण्णियभूता इरियापथा. अप्पमत्तकम्पि हि ‘‘चुण्णविचुण्ण’’न्ति लोके वदन्ति. ‘‘खुद्दकचुण्णिकइरियापथा’’तिपि पाठो, खुद्दका हुत्वा वुत्तनयेन चुण्णिका इरियापथाति अत्थो. तस्माति एवं अवत्थाभेदेन इरियापथभेदमत्तस्स कथनतो. तेसुपीति ‘‘गते ठिते’’तिआदीसुपि. वुत्तनयेनाति ‘‘अभिक्कन्ते’’तिआदीसु वुत्तनयेन.
अपरभागेति गमनइरियापथतो अपरभागे. ठितोति ठितइरियापथसम्पन्नो. एत्थेवाति चङ्कमनेयेव. एवं सब्बत्थ यथारहं.
गमनठाननिसज्जानं विय निसीदनसयनस्स कमवचनमयुत्तं येभुय्येन तथा कमाभावतोति ‘‘उट्ठाय’’ मिच्चेव वुत्तं.
जागरितसद्दसन्निधानतो चेत्थ भवङ्गोतरणवसेन निद्दोक्कमनमेव सयनं, न पन पिट्ठिपसारणमत्तन्ति दस्सेति ‘‘किरियामयपवत्तान’’न्तिआदिना. दिवासेय्यसिक्खापदे (पारा. ७७) विय पिट्ठिपसारणस्सापि सयनइरियापथभावेन एकलक्खणत्ता एत्थावरोधनं दट्ठब्बं. करणं किरिया, कायादिकिच्चं, तं निब्बत्तेन्तीति किरियामयानि तद्धितसद्दानमनेकत्थवुत्तितो. अथ वा आवज्जनद्वयकिच्चं किरिया, ताय पकतानि, निब्बत्तानि वा किरियामयानि. आवज्जनवसेन हि भवङ्गुपच्छेदे सति वीथिचित्तानि उप्पज्जन्तीति. अपरापरुप्पत्तिया नानप्पकारतो वत्तन्ति परिवत्तन्तीति पवत्तानि. कत्थचि पन ‘‘चित्तान’’न्ति पाठो, सो अभिधम्मट्ठकथादीहि, (विभ. अट्ठ. ५२३) तट्टीकाहि च विरुद्धत्ता न पोराणपाठोति वेदितब्बो. किरियामयानि एव पवत्तानि तथा, जवनं, सब्बम्पि वा छद्वारिकवीथिचित्तं. तेनाह अभिधम्मटीकायं (विभ. मूलटी. ५२५) ‘‘कायादिकिरियामयत्ता ¶ , आवज्जनकिरियासमुट्ठितत्ता च जवनं, सब्बम्पि वा छद्वारप्पवत्तं किरियामयपवत्तं नामा’’ति. अप्पवत्तन्ति निद्दोक्कमनकाले अनुप्पज्जनं सुत्तं नामाति अत्थो गहेतब्बो. नेय्यत्थवचनञ्हि ¶ इदं, इतरथा छद्वारिकचित्तानं पुरेचरानुचरवसेन उप्पज्जन्तानं सब्बेसम्पि द्वारविमुत्तचित्तानं पवत्तं सुत्तं नाम सिया, एवञ्च कत्वा निद्दोक्कमनकालतो अञ्ञस्मिं काले उप्पज्जन्तानं द्वारविमुत्तचित्तानम्पि पवत्तं जागरिते सङ्गय्हतीति वेदितब्बं.
चित्तस्स पयोगकारणभूते ओट्ठादिके पटिच्च यथासकं ठाने सद्दो जायतीति आह ‘‘ओट्ठे च पटिच्चा’’तिआदि. किञ्चापि सद्दो यथाठानं जायति, ओट्ठालनादिना पन पयोगेनेव जायति, न विना तेन पयोगेनाति अधिप्पायो. केचि पन वदन्ति ‘‘ओट्ठे चातिआदि सद्दुप्पत्तिट्ठाननिदस्सन’’न्ति, तदयुत्तमेव तथा अवचनतो. न हि ‘‘ओट्ठे च पटिच्चा’’तिआदिना ससमुच्चयेन कम्मवचनेन ठानवचनं सम्भवतीति. तदनुरूपन्ति तस्स सद्दस्स अनुरूपं. भासनस्स पटिसञ्चिक्खनविरोधतो तुण्हीभावपक्खे ‘‘अपरभागे भासितो इति पटिसञ्चिक्खती’’ति न वुत्तं, तेन च विञ्ञायति ‘‘तुण्हीभूतोव पटिसञ्चिक्खतीति अत्थो’’ति.
भासनतुण्हीभावानं सभावतो भेदे सति अयं विभागो युत्तो सिया, नासतीति अनुयोगेनाह ‘‘उपादारूपपवत्तियञ्ही’’तिआदि. उपादारूपस्स सद्दायतनस्स पवत्ति तथा, सद्दायतनस्स पवत्तनं भासनं, अप्पवत्तनं तुण्हीति वुत्तं होति.
यस्मा पन महासिवत्थेरवादे अनन्तरे अनन्तरे इरियापथे पवत्तरूपारूपधम्मानं तत्थ तत्थेव निरोधदस्सनवसेन सम्पजानकारिता गहिता, तस्मा तं महासतिपट्ठानसुत्ते (दी. नि. २.३७६; म. नि. १.१०९) आगतअसम्मोहसम्पजञ्ञविपस्सनावारवसेन वेदितब्बं, न चतुब्बिधसम्पजञ्ञविभागवसेन, अतो तत्थेव तमधिप्पेतं, न इधाति दस्सेन्तो ‘‘तयिद’’न्तिआदिमाह. असम्मोहसङ्खातं धुरं जेट्ठकं यस्स वचनस्साति असम्मोहधुरं, महासतिपट्ठानसुत्तेयेव तस्स वचनस्स अधिप्पेतभावस्स हेतुगब्भमिदं वचनं. यस्मा पनेत्थ सब्बम्पि चतुब्बिधं सम्पजञ्ञं लब्भति यावदेव सामञ्ञफलविसेसदस्सनपधानत्ता ¶ इमिस्सा देसनाय, तस्मा तं इध अधिप्पेतन्ति दस्सेतुं ‘‘इमस्मिं पना’’तिआदि वुत्तं. वुत्तनयेनेवाति अभिक्कन्तादीसु वुत्तनयेनेव. ननु ‘‘सतिसम्पजञ्ञेन समन्नागतो’’ति एतस्स उद्देसस्सायं निद्देसो, अथ कस्मा सम्पजञ्ञवसेनेव वित्थारो कतोति चोदनं सोधेन्तो ‘‘सम्पजानकारीति चा’’तिआदिमाह, सतिसम्पयुत्तस्सेव सम्पजानस्स वसेन अत्थस्स विदितब्बत्ता एवं वित्थारो कतोति वुत्तं होति. ‘‘सतिसम्पयुत्तस्सेवा’’ति च इमिना यथा सम्पजञ्ञस्स किच्चतो पधानता ¶ गहिता, एवं सतियापीति अत्थं दस्सेति, न पनेतं सतिया सम्पजञ्ञेन सह भावमत्तदस्सनं. न हि कदाचि सतिरहिता ञाणप्पवत्ति अत्थीति.
ननु च सम्पजञ्ञवसेनेवायं वित्थारो, अथ कस्मा सतिसम्पयुत्तस्स सम्पजञ्ञस्स वसेन अत्थो वेदितब्बोति चोदनम्पि सोधेति ‘‘सतिसम्पजञ्ञेन समन्नागतोति एतस्स हि पदस्स अयं वित्थारो’’ति इमिना. इदं वुत्तं होति – ‘‘सतिसम्पजञ्ञेन समन्नागतो’’ति एवं एकतो उद्दिट्ठस्स अत्थस्स वित्थारत्ता उद्देसे विय निद्देसेपि तदुभयं समधुरभावेनेव गहितन्ति. इमिनापि हि सतिया सम्पजञ्ञेन समधुरतंयेव विभावेति एकतो उद्दिट्ठस्स अत्थस्स वित्थारभावदस्सनेन तदत्थस्स सिद्धत्ता. इदानि विभङ्गनयेनापि तदत्थं समत्थेतुं ‘‘विभङ्गप्पकरणे पना’’तिआदि वुत्तं. इमिनापि हि सम्पजञ्ञस्स विय सतियापेत्थ पधानतंयेव विभावेति. तत्थ एतानि पदानीति ‘‘अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होती’’तिआदीनि उद्देसपदानि. विभत्तानेवाति सतिया सम्पजञ्ञेन सम्पयोगमकत्वा सब्बट्ठानेसु विसुं विसुं विभत्तानियेव.
मज्झिमभाणका, पन आभिधम्मिका (विभ. अट्ठ. ५२३) च एवं वदन्ति – एको भिक्खु गच्छन्तो अञ्ञं चिन्तेन्तो अञ्ञं वितक्केन्तो गच्छति, एको कम्मट्ठानं अविस्सज्जेत्वाव गच्छति. तथा एको तिट्ठन्तो अञ्ञं चिन्तेन्तो अञ्ञं वितक्केन्तो तिट्ठति, एको कम्मट्ठानं अविस्सज्जेत्वाव तिट्ठति. एको निसीदन्तो अञ्ञं चिन्तेन्तो अञ्ञं वितक्केन्तो निसीदति, एको कम्मट्ठानं अविस्सज्जेत्वाव निसीदति. एको सयन्तो अञ्ञं चिन्तेन्तो अञ्ञं वितक्केन्तो सयति, एको कम्मट्ठानं अविस्सज्जेत्वाव सयति. एत्तकेन पन गोचरसम्पजञ्ञं न पाकटं होतीति चङ्कमनेन दीपेन्ति. यो हि भिक्खु चङ्कमं ओतरित्वा चङ्कमनकोटियं ठितो परिग्गण्हाति ‘‘पाचीनचङ्कमनकोटियं पवत्ता रूपारूपधम्मा ¶ पच्छिमचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, पच्छिमचङ्कमनकोटियं पवत्तापि पाचीनचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, चङ्कमनवेमज्झे पवत्ता उभो कोटियो अप्पत्वा एत्थेव निरुद्धा, चङ्कमने पवत्ता रूपारूपधम्मा ठानं अप्पत्वा एत्थेव निरुद्धा, ठाने पवत्ता निसज्जं, निसज्जाय पवत्ता सयनं अप्पत्वा एत्थेव निरुद्धा’’ति एवं परिग्गण्हन्तो परिग्गण्हन्तोयेव भवङ्गं ओतारेति, उट्ठहन्तो कम्मट्ठानं गहेत्वाव उट्ठहति. अयं भिक्खु गतादीसु सम्पजानकारी नाम होति.
एवं पन सुत्ते कम्मट्ठानं अविभूतं होति, कम्मट्ठानं अविभूतं न कातब्बं, तस्मा यो ¶ भिक्खु याव सक्कोति, ताव चङ्कमित्वा ठत्वा निसीदित्वा सयमानो एवं परिग्गहेत्वा सयति ‘‘कायो अचेतनो, मञ्चो अचेतनो, कायो न जानाति ‘अहं मञ्चे सयितो’ति, मञ्चोपि न जानाति ‘मयि कायो सयितो’ति. अचेतनो कायो अचेतने मञ्चे सयितो’’ति. एवं परिग्गण्हन्तो परिग्गण्हन्तोयेव चित्तं भवङ्गं ओतारेति, पबुज्झन्तो कम्मट्ठानं गहेत्वाव पबुज्झति, अयं सुत्ते सम्पजानकारी नाम होति.
‘‘कायादिकिरियानिप्फत्तनेन तम्मयत्ता, आवज्जनकिरियासमुट्ठितत्ता च जवनं, सब्बम्पि वा छद्वारप्पवत्तं किरियामयपवत्तं नाम, तस्मिं सति जागरितं नाम होती’’ति परिग्गण्हन्तो भिक्खु जागरिते सम्पजानकारी नाम. अपिच रत्तिन्दिवं छ कोट्ठासे कत्वा पञ्च कोट्ठासे जग्गन्तोपि जागरिते सम्पजानकारी नाम होति.
विमुत्तायतनसीसेन धम्मं देसेन्तोपि, बात्तिंस तिरच्छानकथा पहाय दसकथावत्थुनिस्सितं सप्पायकथं कथेन्तोपि भासिते सम्पजानकारी नाम.
अट्ठतिंसाय आरम्मणेसु चित्तरुचियं मनसिकारं पवत्तेन्तोपि दुतियज्झानं समापन्नोपि तुण्हीभावे सम्पजानकारी नाम. दुतियञ्हि झानं वचीसङ्खारविरहतो विसेसतो तुण्हीभावो नामाति. अयम्पि नयो पुरिमनयतो विसेसनयत्ता इधापि आहरित्वा वत्तब्बो. तथा हेस अभिधम्मट्ठकथादीसु (विभ. अट्ठ. ५२३) ‘‘अयं पनेत्थ अपरोपि नयो’’ति आरभित्वा ¶ यथावुत्तनयो विभावितोति. ‘‘एवं खो महाराजा’’तिआदि यथानिद्दिट्ठस्स अत्थस्स निगमनं, तस्मा तत्थ निद्देसानुरूपं अत्थं दस्सेन्तो ‘‘एव’’न्तिआदिमाह. सतिसम्पयुत्तस्स सम्पजञ्ञस्साति हि निद्देसानुरूपं अत्थवचनं. तत्थ विनिच्छयो वुत्तोयेव. एवन्ति इमिना वुत्तप्पकारेन अभिक्कन्तपटिक्कन्तादीसु सत्तसु ठानेसु पच्चेकं चतुब्बिधेन पकारेनाति अत्थो.
सन्तोसकथावण्णना
२१५. अत्थदस्सनेन पदस्सपि विञ्ञायमानत्ता पदमनपेक्खित्वा सन्तोसस्स अत्तनि अत्थिताय भिक्खु सन्तुट्ठोति पवुच्चतीति अत्थमत्तं दस्सेतुं ‘‘इतरीतरपच्चयसन्तोसेन समन्नागतो’’ति वुत्तं. सन्तुस्सति न लुद्धो भवतीति हि पदनिब्बचनं. अपिच पदनिब्बचनवसेन अत्थे वुत्ते यस्स सन्तोसस्स अत्तनि अत्थिभावतो सन्तुट्ठो नाम, सो अपाकटोति तं पाकटकरणत्थं ‘‘इतरीतरपच्चयसन्तोसेन समन्नागतो’’ति अत्थमत्तमाह, चीवरादिके ¶ यत्थ कत्थचि कप्पियपच्चये सन्तोसेन समङ्गीभूतोति अत्थो. इतर-सद्दो हि अनियमवचनो द्विक्खत्तुं वुच्चमानो यं किञ्चि-सद्देन समानत्थो होति. तेन वुत्तं ‘‘यत्थ कत्थचि कप्पियपच्चये’’ति. अथ वा इतरं वुच्चति हीनं पणीततो अञ्ञत्ता, तथा पणीतम्पि हीनतो अञ्ञत्ता. अञ्ञमञ्ञापेक्खासिद्धा हि इतरता, तस्मा हीनेन वा पणीतेन वा चीवरादिकप्पियपच्चयेन सन्तोसेन समङ्गीभूतोति अत्थो दट्ठब्बो. सन्तुस्सति तेन, सन्तुस्सनमत्तन्ति वा सन्तोसो, तथा पवत्तो अलोभो, अलोभपधाना वा चत्तारो खन्धा. लभनं लाभो, अत्तनो लाभस्स अनुरूपं सन्तोसो यथालाभसन्तोसो. बलन्ति कायबलं, अत्तनो बलस्स अनुरूपं सन्तोसो यथाबलसन्तोसो.सारुप्पन्ति सप्पायं पतिरूपं भिक्खुनो अनुच्छविकता, अत्तनो सारुप्पस्स अनुरूपं सन्तोसो यथासारुप्पसन्तोसो.
अपरो नयो – लब्भतेति लाभो, यो यो लाभो यथालाभं, इतरीतरपच्चयो, यथालाभेन सन्तोसो यथालाभसन्तोसो. बलस्स अनुरूपं पवत्ततीति यथाबलं, अत्तनो बलानुच्छविकपच्चयो, यथा-सद्दो चेत्थ ससाधनं अनुरूपकिरियं ¶ वदति, यथा तं ‘‘अधिचित्त’’न्ति एत्थ अधि-सद्दो ससाधनं अधिकरणकिरियन्ति. यथाबलेन सन्तोसो यथाबलसन्तोसो. सारुप्पति पतिरूपं भवति, सोभनं वा आरोपेतीति सारुप्पं, यं यं सारुप्पं यथासारुप्पं, भिक्खुनो सप्पायपच्चयो, यथासारुप्पेन सन्तोसो यथासारुप्पसन्तोसो. यथावुत्तं पभेदमनुगता वण्णना पभेदवण्णना.
इधाति सासने. अञ्ञं न पत्थेतीति अप्पत्तपत्थनभावमाह, लभन्तोपि न गण्हातीति पत्तपत्थनाभावं. पठमेन अप्पत्तपत्थनाभावेयेव वुत्ते यथालद्धतो अञ्ञस्स अपत्थना नाम अप्पिच्छतायपि सिया पवत्तिआकारोति अप्पिच्छतापसङ्गभावतो ततोपि निवत्तमेव सन्तोसस्स सरूपं दस्सेतुं दुतियेन पत्तपत्थनाभावो वुत्तोति दट्ठब्बं. एवमुपरिपि. पकतिदुब्बलोति आबाधादिविरहेपि सभावदुब्बलो. समानो सीलादिभागो यस्साति सभागो, सह वा सीलादीहि गुणभागेहि वत्ततीति सभागो, लज्जीपेसलो भिक्खु, तेन. तं परिवत्तेत्वाति पकतिदुब्बलादीनं गरुचीवरं न फासुभावावहं, सरीरखेदावहञ्च होतीति पयोजनवसेन परिवत्तनं वुत्तं, न अत्रिच्छतादिवसेन. अत्रिच्छतादिप्पकारेन हि परिवत्तेत्वा लहुकचीवरपरिभोगो सन्तोसविरोधी होति, तस्स पन तदभावतो यथावुत्तप्पयोजनवसेन परिवत्तेत्वा लहुकचीवरपरिभोगोपि न सन्तोसविरोधीति आह ‘‘लहुकेन यापेन्तोपि सन्तुट्ठोव होती’’ति. पयोजनवसेन परिवत्तेत्वा लहुकचीवरपरिभोगोपि न ताव सन्तोसविरोधी, पगेव तथा अपरिवत्तेत्वा परिभोगेति सम्भावितस्स अत्थस्स दस्सनत्थञ्हेत्थ अपि-सद्दग्गहणं. चीवरनिद्देसेपि ¶ ‘‘पत्तचीवरादीनं अञ्ञतर’’न्ति वचनं यथारुतं गहितावसेसपच्चयसन्तोसस्स चीवरसन्तोसे समवरोधितादस्सनत्थं. ‘‘थेरको अयमायस्मा मल्लको’’तिआदीसु थेरवोहारस्स पञ्ञत्तिमत्तेपि पवत्तितो दसवस्सतो पभुति चिरवस्सपब्बजितेस्वेव इध पवत्तिञापनत्थं ‘‘थेरानं चिरपब्बजितान’’न्ति वुत्तं, थेरानन्ति वा सङ्घत्थेरं वदति. चिरपब्बजितानन्ति पन तदवसेसे वुड्ढभिक्खू. सङ्कारकूटादितोति कचवररासिआदितो. अनन्तकानीति नन्तकानि पिलोतिकानि. ‘‘अ-कारो ¶ चेत्थ निपातमत्त’’न्ति (वि. व. अट्ठ. ११६५) विमानट्ठकथायं वुत्तं. तथा चाहु ‘‘नन्तकं कप्पटो जिण्णवसनं तु पटच्चर’’न्ति नत्थि दसासङ्खातो अन्तो कोटि येसन्ति हि नन्तकानि, न-सद्दस्स तु अनादेसे अनन्तकानीतिपि युज्जति. सङ्केतकोविदानं पन आचरियानं तथा अवुत्तत्ता वीमंसित्वा गहेतब्बं. ‘‘सनन्तकानी’’तिपि पाठो, नन्तकेन सह संसिब्बितानि पंसुकूलानि चीवरानीति अत्थो. सङ्घाटिन्ति तिण्णं चीवरानं अञ्ञतरं चीवरं. तीणिपि हि चीवरानि सङ्घटितत्ता ‘‘सङ्घाटी’’ति वुच्चन्ति. महग्घं चीवरं, बहूनि वा चीवरानि लभित्वा तानि विस्सज्जेत्वा तदञ्ञस्स गहणम्पि महिच्छतादिनये अट्ठत्वा यथासारुप्पनये एव ठितत्ता न सन्तोसविरोधीति आह ‘‘तेसं…पे… धारेन्तोपि सन्तुट्ठोव होती’’ति. यथासारुप्पनयेन यथालद्धं विस्सज्जेत्वा तदञ्ञगहणम्पि न ताव सन्तोसविरोधी, पगेव अनञ्ञगहणेन यथालद्धस्सेव यथासारुप्पं परिभोगेति सम्भावितस्स अत्थस्स दस्सनत्थञ्हेत्थ अपि-सद्दग्गहणं, एवं सेसपच्चयेसुपि यथाबलयथासारुप्पनिद्देसेसु अपि-सद्दग्गहणे अधिप्पायो वेदितब्बो.
पकतिविरुद्धन्ति सभावेनेव असप्पायं. समणधम्मकरणसीसेन सप्पायपच्चयपरियेसनं, परिभुञ्जनञ्च विसेसतो युत्ततरन्ति अत्थन्तरं विञ्ञापेतुं ‘‘यापेन्तोपी’’ति अवत्वा ‘‘समणधम्मं करोन्तोपी’’ति वुत्तं. मिस्सकाहारन्ति तण्डुलमुग्गादीहि नानाविधपुब्बण्णापरण्णेहि मिस्सेत्वा कतं आहारं.
अञ्ञम्पि सेनासने यथासारुप्पसन्तोसं दस्सेन्तो आह ‘‘यो ही’’तिआदि. पठमे हि नये यथालद्धस्स विस्सज्जनेन, दुतिये पन यथापत्तस्स असम्पटिच्छनेन यथासारुप्पसन्तोसो वुत्तोति अयमेतेसं विसेसो. हि-सद्दो चेत्थ पक्खन्तरजोतको. मज्झिमागमट्ठकथायं पन पि-सद्दो दिस्सति. ‘‘उत्तमसेनासनं नाम पमादट्ठान’’न्ति वत्वा तब्भावमेव दस्सेतुं ‘‘तत्थ निसिन्नस्सा’’तिआदि वुत्तं. निद्दाभिभूतस्साति थिनमिद्दोक्कमनेन चित्तचेतसिकगेलञ्ञभावतो भवङ्गसन्ततिसङ्खाताय निद्दाय अभिभूतस्स, निद्दायन्तस्साति अत्थो. पटिबुज्झतोति तथारूपेन आरम्मणन्तरेन ¶ पटिबुज्झन्तस्स पटिबुज्झनहेतु ¶ कामवितक्का पातुभवन्तीति वुत्तं होति. ‘‘पटिबुज्झनतो’’तिपि हि कत्थचि पाठो दिस्सति. अयम्पीति पठमनयं उपादाय वुत्तं.
तेसं आभतेनाति तेहि थेरादीहि आभतेन, तेसं वा येन केनचि सन्तकेनाति अज्झाहरित्वा सम्बन्धो. मुत्तहरीतकन्ति गोमुत्तपरिभावितं, पूतिभावेन वा मोचितं छड्डितं हरीतकं, इदानि पन पोत्थकेसु ‘‘गोमुत्तहरीतक’’न्ति पाठो, सो न पोराणपाठो तब्बण्णनाय (दी. नि. टी. १.२१५) विरुद्धत्ता. चतुमधुरन्ति मज्झिमागमवरे महाधम्मसमादानसुत्ते (म. नि. १.४८४ आदयो) वुत्तं दधिमधुसप्पिफाणितसङ्खातं चतुमधुरं, एकस्मिञ्च भाजने चतुमधुरं ठपेत्वा तेसु यदिच्छसि, तं गण्हाहि भन्तेति अत्थो. ‘‘सचस्सा’’तिआदिना तदुभयस्स रोगवूपसमनभावं दस्सेति. बुद्धादीहि वण्णितन्ति ‘‘पूतिमुत्तभेसज्जं निस्साय पब्बज्जा’’तिआदिना (महाव. ७३, १२८) सम्मासम्बुद्धादीहि पसत्थं. अप्पिच्छताविसिट्ठाय सन्तुट्ठिया नियोजनतो परमेन उक्कंसगतेन सन्तोसेन सन्तुस्सतीति परमसन्तुट्ठो.
कामञ्च सन्तोसप्पभेदा यथावुत्ततोपि अधिकतरा चीवरे वीसति सन्तोसा, पिण्डपाते पन्नरस, सेनासने च पन्नरस, गिलानपच्चये वीसतीति, इध पन सङ्खेपेन द्वादसविधोयेव सन्तोसो वुत्तो. तदधिकतरप्पभेदो पन चतुरङ्गुत्तरे महाअरियवंससुत्तट्ठकथाय (अ. नि. अट्ठ. २.४.२८) गहेतब्बो. तेनाह ‘‘इमिना पना’’तिआदि. एवं ‘‘इध महाराज भिक्खु सन्तुट्ठो होती’’ति एत्थ पुग्गलाधिट्ठाननिद्दिट्ठेन सन्तुट्ठपदेनेव सन्तोसप्पभेदं दस्सेत्वा इदानि ‘‘कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेना’’तिआदि देसनानुरूपं तेन सन्तोसेन सन्तुट्ठस्स अनुच्छविकं पच्चयप्पभेदं, तस्स च कायकुच्छिपरिहारियभावं विभावेन्तो एवमाहाति अयमेत्थ सम्बन्धो. कामञ्चस्स चीवरपिण्डपातेहेव यथाक्कमं कायकुच्छिपरिहारियेहि सन्तुट्ठता पाळियं वुत्ता, तथापि सेसपरिक्खारचतुक्केन च विना विचरणमयुत्तं, सब्बत्थ च कायकुच्छिपरिहारियता लद्धब्बाति अट्ठकथायं अयं विनिच्छयो वुत्तोति दट्ठब्बं. दन्तकट्ठच्छेदनवासीति लक्खणमत्तं तदञ्ञकिच्चस्सापि ताय साधेतब्बत्ता, तेन वक्खति ‘‘मञ्चपीठानं अङ्गपादचीवरकुटिदण्डकसज्जनकाले चा’’तिआदि. वुत्तम्पि चेतं पोराणट्ठकथासु ‘‘न हेतं कत्थचिपि पाळियमागत’’न्ति.
बन्धनन्ति ¶ कायबन्धनं. परिस्सावनेन परिस्सावनञ्च, तेन सहाति वा अत्थो. युत्तो कम्मट्ठानभावनासङ्खातो योगो यस्स, तस्मिं वा योगो युत्तोति युत्तयोगो, तस्स.
कायं ¶ परिहरन्ति पोसेन्ति, कायस्स वा परिहारो पोसनमत्तं पयोजनमेतेहीति कायपरिहारिया क-कारस्स य-कारं कत्वा. पोसनञ्चेत्थ वड्ढनं, भरणं वा, तथा कुच्छिपरिहारियापि वेदितब्बा. बहिद्धाव कायस्स उपकारकभावेन कायपरिहारियता, अज्झोहरणवसेन सरीरट्ठितिया उपकारकभावेन कुच्छिपरिहारियताति अयमेतेसं विसेसो. तेनाह ‘‘तिचीवरं तावा’’तिआदि. ‘‘परिहरती’’ति एतस्स पोसेतीति अत्थवचनं. इतीति निदस्सने निपातो, एवं वुत्तनयेन कायपरिहारियं होतीति कारणजोतने वा, तस्मा पोसनतो कायपरिहारियं होतीति. एवमुपरिपि. चीवरकण्णेनाति चीवरपरियन्तेन.
कुटिपरिभण्डकरणकालेति कुटिया समन्ततो विलिम्पनेन सम्मट्ठकरणकाले.
अङ्गं नाम मञ्चपीठानं पादूपरि ठपितो पधानसम्भारविसेसो. यत्थ पदरसञ्चिननपिट्ठिअपस्सयनादीनि करोन्ति, यो ‘‘अटनी’’तिपि वुच्चति.
मधुद्दुमपुप्फं मधुकं नाम, मक्खिकामधूहि कतपूवं वा. परिक्खारमत्ता परिक्खारपमाणं. सेय्यं पविसन्तस्साति पच्चत्थरणकुञ्चिकानं तादिसे काले परिभुत्तभावं सन्धाय वुत्तं. तेनाह ‘‘तत्रट्ठकं पच्चत्थरण’’न्ति. अत्तनो सन्तकभावेन पच्चत्थरणाधिट्ठानेन अधिट्ठहित्वा तत्थेव सेनासने तिट्ठनकञ्हि ‘‘तत्रट्ठक’’न्ति वुच्चति. विकप्पनवचनतो पन तेसमञ्ञतरस्स नवमता, यथावुत्तपटिपाटिया चेत्थ नवमभावो, न तु तेसं तथापतिनियतभावेन. कस्माति चे? तथायेव तेसमधारणतो. एस नयो दसमादीसुपि. तेलं पटिसामेत्वा हरिता वेळुनाळिआदिका तेलनाळि. ननु सन्तुट्ठपुग्गलदस्सने सन्तुट्ठोव अट्ठपरिक्खारिको दस्सेतब्बोति अनुयोगे यथारहं तेसम्पि सन्तुट्ठभावं दस्सेन्तो ‘‘एतेसु चा’’तिआदिमाह. महन्तो परिक्खारसङ्खातो भारो एतेसन्ति महाभारा, अयं अधुना पाठो, आचरियधम्मपालत्थेरेन पन ‘‘महागजा’’ति पाठस्स दिट्ठत्ता ‘‘दुप्पोसभावेन ¶ महागजा वियाति महागजा’’ति (दी. नि. टी. १.२१५) वुत्तं, न ते एत्तकेहि परिक्खारेहि ‘‘महिच्छा, असन्तुट्ठा, दुब्भरा, बाहुल्लवुत्तिनो’’ति च वत्तब्बाति अधिप्पायो. यदि इतरेपि सन्तुट्ठा अप्पिच्छतादिसभावा, किमेतेसम्पि वसेन अयं देसना इच्छिताति चोदनं सोधेतुं ‘‘भगवा पना’’तिआदि वुत्तं. अट्ठपरिक्खारिकस्स वसेन इमिस्सा देसनाय इच्छितभावो कथं विञ्ञायतीति अनुयोगम्पि अपनेति ‘‘सो ही’’तिआदिना, तस्सेव तथा पक्कन्तभावेन ‘‘कायपरिहारिकेन चीवरेना’’तिआदि पाळिया योग्यतो तस्स वसेन इच्छितभावो विञ्ञायतीति वुत्तं होति. वचनीयस्स हेतुभावदस्सनेन हि वाचकस्सापि हेतुभावो दस्सितोति ¶ . एवञ्च कत्वा ‘‘इति इमस्सा’’तिआदि लद्धगुणवचनम्पि उपपन्नं होति. सल्लहुका वुत्ति जीविका यस्साति सल्लहुकवुत्ति, तस्स भावो सल्लहुकवुत्तिता, तं. कायपारिहारियेनाति भावप्पधाननिद्देसो, भावलोपनिद्देसो वाति दस्सेति ‘‘कायं परिहरणमत्तकेना’’ति इमिना, कायपोसनप्पमाणेनाति अत्थो. तथा कुच्छिपरिहारियेनाति एत्थापि. वुत्तनयेन चेत्थ द्विधा वचनत्थो, टीकायं (दी. नि. टी. १.२१५) पन पठमस्स वचनत्थस्स हेट्ठा वुत्तत्ता दुतियोव इध वुत्तोति दट्ठब्बं. ममायनतण्हाय आसङ्गो. परिग्गहतण्हाय बन्धो. जियामुत्तोति धनुजियाय मुत्तो. यूथाति हत्थिगणतो. तिधा पभिन्नमदो मदहत्थी. वनपब्भारन्ति वने पब्भारं.
चतूसु दिसासु सुखविहारिताय सुखविहारट्ठानभूता, ‘‘एकं दिसं फरित्वा’’तिआदिना (दी. नि. ३.३०८; म. नि. १.७७, ४५९, ५०९; २.३०९) वा नयेन ब्रह्मविहारभावनाफरणट्ठानभूता चतस्सो दिसा एतस्साति चतुद्दिसो, सो एव चातुद्दिसो, चतस्सो वा दिसा चतुद्दिसं, वुत्तनयेन तमस्साति चातुद्दिसो यथा ‘‘सद्धो’’ति. तास्वेव दिसासु कत्थचिपि सत्ते वा सङ्खारे वा भयेन न पटिहनति, सयं वा तेहि न पटिहञ्ञतेति अप्पटिघो. सन्तुस्समानोति सकेन, सन्तेन वा, सममेव वा तुस्सनको. इतरीतरेनाति येन केनचि पच्चयेन, उच्चावचेन वा. परिच्च सयन्ति पवत्तन्ति कायचित्तानि, तानि वा परिसयन्ति अभिभवन्तीति परिस्सया, सीहब्यग्घादयो बाहिरा, कामच्छन्दादयो च अज्झत्तिका कायचित्तुपद्दवा, उपयोगत्थे ¶ चेतं सामिवचनं. सहिताति अधिवासनखन्तिया, वीरियादिधम्मेहि च यथारहं खन्ता, गहन्ता चाति अत्थो. थद्धभावकरभयाभावेन अछम्भी. एको चरेति असहायो एकाकी हुत्वा चरितुं विहरितुं सक्कुणेय्य. समत्थने हि एय्य-सद्दो यथा ‘‘को इमं विजटये जट’’न्ति (सं. नि. १.२३) खग्गविसाणकप्पताय एकविहारीति दस्सेति ‘‘खग्गविसाणकप्पो’’ति इमिना. सण्ठानेन खग्गसदिसं एकमेव मत्थके उट्ठितं विसाणं यस्साति खग्गो; खग्गसद्देन तंसदिसविसाणस्स गहितत्ता, महिंसप्पमाणो मिगविसेसो, यो लोके ‘‘पलासादो, गण्ठको’’ति च वुच्चति, तस्स विसाणेन एकीभावेन सदिसोति अत्थो. अपिच एकविहारिताय खग्गविसाणकप्पोति दस्सेतुम्पि एवं वुत्तं. वित्थारो पनस्सा अत्थो खग्गविसाणसुत्तवण्णनायं, (सु. नि. अट्ठ. १.४२) चूळनिद्देसे (चूळनि. १२८) च वुत्तनयेन वेदितब्बो.
एवं वण्णितन्ति खग्गविसाणसुत्ते भगवता तथा देसनाय विवरितं, थोमितं वा. खग्गस्स ¶ नाम मिगस्स विसाणेन कप्पो सदिसो तथा. कप्प-सद्दो हेत्थ ‘‘सत्थुकप्पेन वत भो किर सावकेन सद्धिं मन्तयमाना’’तिआदीसु (म. नि. १.२६०) विय पटिभागे वत्तति, तस्स भावो खग्गविसाणकप्पता, तं सो आपज्जतीति सम्बन्धो.
वाताभिघातादीहि सिया सकुणो छिन्नपक्खो, असञ्जातपक्खो वा, इध पन डेतुं समत्थो सपक्खिकोव अधिप्पेतोति विसेसदस्सनत्थं पाळियं ‘‘पक्खी सकुणो’’ति वुत्तं, न तु ‘‘आकासे अन्तलिक्खे चङ्कमती’’तिआदीसु (पटि. म. ३.११) विय परियायमत्तदस्सनत्थन्ति आह ‘‘पक्खयुत्तो सकुणो’’ति. उप्पततीति उद्धं पतति गच्छति, पक्खन्दतीति अत्थो. विधुनन्ताति विभिन्दन्ता, विचालेन्ता वा. अज्जतनायाति अज्जभावत्थाय. तथा स्वातनायाति एत्थापि. अत्तनो पत्तं एव भारो यस्साति सपत्तभारो. ममायनतण्हाभावेन निस्सङ्गो. परिग्गहतण्हाभावेन निरपेक्खो. येन कामन्ति यत्थ अत्तनो रुचि, तत्थ. भावनपुंसकं वा एतं. येन यथा पवत्तो कामोति हि येनकामो, तं, यथाकामन्ति अत्थो.
नीवरणप्पहानकथावण्णना
२१६. पुब्बे ¶ वुत्तस्सेव अत्थचतुक्कस्स पुन सम्पिण्डेत्वा कथनं किमत्थन्ति अधिप्पायेन अनुयोगं उद्धरित्वा सोधेति ‘‘सो…पे… किं दस्सेती’’तिआदिना. पच्चयसम्पत्तिन्ति सम्भारपारिपूरिं. इमे चत्तारोति सीलसंवरो इन्द्रियसंवरो सम्पजञ्ञं सन्तोसोति पुब्बे वुत्ता चत्तारो आरञ्ञिकस्स सम्भारा. न इज्झतीति न सम्पज्जति न सफलो भवति. न केवलं अनिज्झनमत्तं, अथ खो अयम्पि दोसोति दस्सेति ‘‘तिरच्छानगतेहि वा’’तिआदिना. वत्तब्बतं आपज्जतीति ‘‘असुकस्स भिक्खुनो अरञ्ञे तिरच्छानगतानं विय, वनचरकानं विय च निवासनमत्तमेव, न पन अरञ्ञवासानुच्छविका काचि सम्मापटिपत्ति अत्थी’’ति अपवादवसेन वचनीयभावमापज्जति, इमस्सत्थस्स पन दस्सनेन विरुज्झनतो सद्धिं-सद्दो न पोराणोति दट्ठब्बं. अथ वा आरञ्ञकेहि तिरच्छानगतेहि, वनचरविसभागजनेहि वा सद्धिं विप्पटिपत्तिवसेन वसनीयभावं आपज्जति. ‘‘न भिक्खवे पणिधाय अरञ्ञे वत्थब्बं, यो वसेय्य, आपत्ति दुक्कटस्सा’’तिआदीसु (पारा. २२३) विय हि वत्थब्ब-सद्दो वसितब्बपरियायो. तथा हि विभङ्गट्ठकथायम्पि वुत्तं ‘‘एवरूपस्स हि अरञ्ञवासो काळमक्कटअच्छतरच्छदीपिमिगानं अटविवाससदिसो होती’’ति (विभ. अट्ठ. ५२६) अधिवत्थाति अधिवसन्ता. पठमं भेरवसद्दं सावेन्ति. तावता अपलायन्तस्स हत्थेहिपि सीसं पहरित्वा ¶ पलापनाकारं करोन्तीति आचरियसारिपुत्तत्थेरेन कथितं. एवं ब्यतिरेकतो पच्चयसम्पत्तिया दस्सितभावं पकासेत्वा इदानि अन्वयतोपि पकासेतुं ‘‘यस्स पनेते’’तिआदि वुत्तं. कथं इज्झतीति आह ‘‘सो ही’’तिआदि. काळको तिलकोति वण्णविकारापनरोगवसेन अञ्ञत्थ परियायवचनं. वुत्तञ्हि –
‘‘दुन्नामकञ्च अरिसं, छद्दिको वमथूरितो;
दवथु परितापोथ, तिलको तिलकाळको’’ति.
तिलसण्ठानं विय जायतीति हि तिलको, काळो हुत्वा जायतीति काळको. इध पन पण्णत्तिवीतिक्कमसङ्खातं थुल्लवज्जं काळकसदिसत्ता काळकं, मिच्छावीतिक्कमसङ्खातं अणुमत्तवज्जं तिलकसदिसत्ता तिलकन्ति ¶ अयं विसेसो. तन्ति तथा उप्पादितं पीतिं. विगतभावेन उपट्ठानतो खयवयवसेन सम्मसनं. खीयनट्ठेन हि खयोव विगतो, विपरीतो वा हुत्वा अयनट्ठेन वयोतिपि वुच्चति. अरियभूमि नाम लोकुत्तरभूमि. इतीति अरियभूमिओक्कमनतो, देवतानं वण्णभणनतो वा, तत्थ तत्थ देवतानं वचनं सुत्वा तस्स यसो पत्थटोति वुत्तं होति, एवञ्च कत्वा हेट्ठा वुत्तं अयसपत्थरणम्पि देवतानमारोचनवसेनाति गहेतब्बं.
विवित्त-सद्दो जनविवेकेति आह ‘‘सुञ्ञ’’न्ति. तं पन जनसद्दनिग्घोसाभावेन वेदितब्बं सद्दकण्टकत्ता झानस्साति दस्सेतुं ‘‘अप्पसद्दं अप्पनिग्घोसन्ति अत्थो’’ति वुत्तं. जनकग्गहणेनेव हि इध जञ्ञं गहितं. तथा हि वुत्तं विभङ्गे ‘‘यदेव तं अप्पनिग्घोसं, तदेव तं विजनवात’’न्ति (विभ. ५३३). अप्पसद्दन्ति च पकतिसद्दाभावमाह. अप्पनिग्घोसन्ति नगरनिग्घोसादिसद्दाभावं. ईदिसेसु हि ब्यञ्जनं सावसेसं विय, अत्थो पन निरवसेसोति अट्ठकथासु वुत्तं. मज्झिमागमट्ठकथावण्णनायं (म. नि. अट्ठ. ३.३६४) पन आचरियधम्मपालत्थेरो एवमाह ‘‘अप्पसद्दस्स परित्तपरियायं मनसि कत्वा वुत्तं ‘ब्यञ्जनं सावसेसं सिया’ति. तेनाह ‘न हि तस्सा’तिआदि. अप्पसद्दो पनेत्थ अभावत्थोतिपि सक्का विञ्ञातुं ‘अप्पाबाधतञ्च सञ्जानामी’तिआदीसु (म. नि. १.२२५) विया’’ति. तमत्थं विभङ्गपाळिया (विभ. ५२८) संसन्दन्तो ‘‘एतदेवा’’तिआदिमाह. एतदेवाति च मया संवण्णियमानं निस्सद्दतं एवाति अत्थो. सन्तिकेपीति गामादीनं समीपेपि एदिसं विवित्तं नाम, पगेव दूरेति अत्थो. अनाकिण्णन्ति असङ्किण्णं असम्बाधं. यस्स सेनासनस्स समन्ता गावुतम्पि अड्ढयोजनम्पि पब्बतगहनं वनगहनं नदीगहनं होति, न कोचि अवेलाय उपसङ्कमितुं ¶ सक्कोति, इदं सन्तिकेपि अनाकिण्णं नाम. सेतीति सयति. आसतीति निसीदति. ‘‘एत्था’’ति इमिना सेन-सद्दस्स, आसन-सद्दस्स च अधिकरणत्थभावं दस्सेति, च-सद्देन च तदुभयपदस्स चत्थसमासभावं. ‘‘तेनाहा’’तिआदिना विभङ्गपाळिमेव आहरति.
इदानि तस्सायेवत्थं सेनासनप्पभेददस्सनवसेन विभावेतुं ‘‘अपिचा’’तिआदि वुत्तं. विभङ्गपाळियं निदस्सननयेन सरूपतो दस्सितसेनासनस्सेव हि अयं विभागो. तत्थ विहारो पाकारपरिच्छिन्नो सकलो ¶ आवासो. अड्ढयोगो दीघपासादो, ‘‘गरुळसण्ठानपासादो’’तिपि वदन्ति. पासादो चतुरस्सपासादो. हम्मियं मुण्डच्छदनपासादो. अट्टो पटिराजूनं पटिबाहनयोग्गो चतुपञ्चभूमको पतिस्सयविसेसो. माळो एककूटसङ्गहितो अनेककोणवन्तो पतिस्सयविसेसो. अपरो नयो – विहारो दीघमुखपासादो. अड्ढयोगो एकपस्सछदनकगेहं. तस्स किर एकपस्से भित्ति उच्चतरा होति, इतरपस्से नीचा, तेन तं एकछदनकं होति. पासादो आयतचतुरस्सपासादो. हम्मियं मुण्डच्छदनकं चन्दिकङ्गणयुत्तं. गुहा केवला पब्बतगुहा. लेणं द्वारबन्धं पब्भारं. सेसं वुत्तनयमेव. ‘‘मण्डपोति साखामण्डपो’’ति (दी. नि. टी. १.२१६) एवं आचरियधम्मपालत्थेरेन, अङ्गुत्तरटीकाकारेन च आचरियसारिपुत्तत्थेरेन वुत्तं.
विभङ्गट्ठकथायं (विभ. अट्ठ. ५२७) पन विहारोति समन्ता परिहारपथं, अन्तोयेव च रत्तिट्ठानदिवाट्ठानानि दस्सेत्वा कतसेनासनं. अड्ढयोगोति सुपण्णवङ्कगेहं. पासादोति द्वे कण्णिकानि गहेत्वा कतो दीघपासादो. अट्टोति पटिराजादिपटिबाहनत्थं इट्ठकाहि कतो बहलभित्तिको चतुपञ्चभूमको पतिस्सयविसेसो. माळोति भोजनसालासदिसो मण्डलमाळो. विनयट्ठकथायं पन ‘‘एककूटसङ्गहितो चतुरस्सपासादो’’ति (पारा. अट्ठ. २.४८२-४८७) वुत्तं. लेणन्ति पब्बतं खणित्वा वा पब्भारस्स अप्पहोनकट्ठाने कुट्टं उट्ठापेत्वा वा कतसेनासनं. गुहाति भूमिदरि वा यत्थ रत्तिन्दिवं दीपं लद्धुं वट्टति, पब्बतगुहा वा भूमिगुहा वाति वुत्तं.
तं आवसथभूतं पतिस्सयसेनासनं विहरितब्बट्ठेन, विहारट्ठानट्ठेन च विहारसेनासनं नाम. मसारकादिचतुब्बिधो मञ्चो. तथा पीठं. उण्णभिसिआदिपञ्चविधा भिसि. सीसप्पमाणं बिम्बोहनं. वित्थारतो विदत्थिचतुरङ्गुलता, दीघतो मञ्चवित्थारप्पमाणता चेत्थ सीसप्पमाणं. मसारकादीनि मञ्चपीठभावतो, भिसिउपधानञ्च मञ्चपीठसम्बन्धतो मञ्चपीठसेनासनं. मञ्चपीठभूतञ्हि सेनासनं, मञ्चपीठसम्बन्धञ्च सामञ्ञनिद्देसेन, एकसेसेन वा ‘‘मञ्चपीठसेनासन’’न्ति ¶ वुच्चति. आचरियसारिपुत्तत्थेरोपि एवमेव वदति. आचरियधम्मपालत्थेरेन पन ‘‘मञ्चपीठसेनासनन्ति मञ्चपीठञ्चेव मञ्चपीठसम्बन्धसेनासनञ्चा’’ति (दी. नि. टी. १.२१६) वुत्तं. चिमिलिका ¶ नाम सुधापरिकम्मकताय भूमिया वण्णानुरक्खणत्थं पटखण्डादीहि सिब्बेत्वा कता. चम्मखण्डो नाम सीहब्यग्घदीपितरच्छचम्मादीसुपि यं किञ्चि चम्मं. अट्ठकथासु (पाचि. अट्ठ. ११२; वि. सङ्ग. अट्ठ. ८२) हि सेनासनपरिभोगे पटिक्खित्तचम्मं न दिस्सति. तिणसन्थारोति येसं केसञ्चि तिणानं सन्थारो. एसेव नयो पण्णसन्थारेपि. चिमिलिकादि भूमियं सन्थरितब्बताय सन्थतसेनासनं. यत्थ वा पन भिक्खू पटिक्कमन्तीति ठपेत्वा वा एतानि मञ्चादीनि यत्थ भिक्खू सन्निपतन्ति, सब्बमेतं सेनासनं नामाति एवं वुत्तं अवसेसं रुक्खमूलादिपटिक्कमितब्बट्ठानं अभिसङ्खरणाभावतो केवलं सयनस्स, निस्सज्जाय च ओकासभूतत्ता ओकाससेनासनं. सेनासनग्गहणेनाति ‘‘विवित्तं सेनासन’’न्ति इमिना सेनासनसद्देन विवित्तसेनासनस्स वा आदानेन, वचनेन वा गहितमेव सामञ्ञजोतनाय विसेसे अवट्ठानतो, विसेसत्थिना च विसेसस्स पयुज्जितब्बतो.
यदेवं कस्मा ‘‘अरञ्ञ’’न्तिआदि पुन वुत्तन्ति अनुयोगेन ‘‘इध पनस्सा’’तिआदिमाह. एवं गहितेसुपि सेनासनेसु यथावुत्तस्स भिक्खुनो अनुच्छविकमेव सेनासनं दस्सेतुकामत्ता पुन एवं वुत्तन्ति अधिप्पायो. ‘‘भिक्खुनीनं वसेन आगत’’न्ति इदं विनये आगतमेव सन्धाय वुत्तं, न अभिधम्मे. विनये हि गणम्हाओहीयनसिक्खापदे (पाचि. ६९१) भिक्खुनीनं आरञ्ञकधुतङ्गस्स पटिक्खित्तत्ता इदम्पि च तासं अरञ्ञं नाम, न पन पञ्चधनुसतिकं पच्छिमं अरञ्ञमेव सेनासनं, इदम्पि च तासं गणम्हाओहीयनापत्तिकरं, न तु पञ्चधनुसतिकादिमेव अरञ्ञं. वुत्तञ्हि तत्थ –
‘‘एका वा गणम्हा ओहीयेय्याति अगामके अरञ्ञे दुतियिकाय भिक्खुनिया दस्सनूपचारं वा सवनूपचारं वा विजहन्तिया आपत्ति थुल्लच्चयस्स, विजहिते आपत्ति सङ्घादिसेसस्सा’’ति.
विनयट्ठकथासुपि (पाचि. अट्ठ. ६९२) हि तथाव अत्थो वुत्तोति. अभिधम्मे पन ‘‘अरञ्ञन्ति निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञ’’न्ति (विभ. ५२९) आगतं. विनयसुत्तन्ता हि उभोपि परियायदेसना नाम, अभिधम्मो पन निप्परियायदेसना, तस्मा यं न गामपदेसन्तोगधं, तं अरञ्ञन्ति निप्परियायेन दस्सेतुं तथा वुत्तं. इन्दखीला बहि निक्खमित्वा ¶ यं ठानं पवत्तं ¶ , सब्बमेतं अरञ्ञं नामाति चेत्थ अत्थो. आरञ्ञकं नाम…पे… पच्छिमन्ति इदं पन सुत्तन्तनयेन आरञ्ञकसिक्खापदे (पारा. ६५२) आरञ्ञिकं भिक्खुं सन्धाय वुत्तं इमस्स भिक्खुनो अनुरूपं, तस्मा विसुद्धिमग्गे धुतङ्गनिद्देसे (विसुद्धि. १.१९) यं तस्स लक्खणं वुत्तं, तं युत्तमेव, अतो तत्थ वुत्तनयेन गहेतब्बन्ति अधिप्पायो.
सन्दच्छायन्ति सीतच्छायं. तेनाह ‘‘तत्थ ही’’तिआदि. रुक्खमूलन्ति रुक्खसमीपं. वुत्तञ्हेतं ‘‘यावता मज्झन्हिके काले समन्ता छाया फरति, निवाते पण्णानि निपतन्ति, एत्तावता रुक्खमूल’’न्ति. पब्बतन्ति सुद्धपासाणसुद्धपंसुउभयमिस्सकवसेन तिविधोपि पब्बतो अधिप्पेतो, न सिलामयो एव. सेल-सद्दो पन अविसेसतो पब्बतपरियायोति कत्वा एवं वुत्तं. ‘‘तत्थ ही’’तिआदिना तदुभयस्स अनुरूपतं दस्सेति. दिसासु खायमानासूति दससु दिसासु अभिमुखीभावेन दिस्समानासु. तथारूपेनपि कारणेन सिया चित्तस्स एकग्गताति एतं वुत्तं, सब्बदिसाहि आगतेन वातेन बीजियमानभावहेतुदस्सनत्थन्ति केचि. कं वुच्चति उदकं पिपासविनोदनस्स कारकत्ता. ‘‘यं नदीतुम्बन्तिपि नदीकुञ्जन्तिपि वदन्ति, तं कन्दरन्ति अपब्बतपदेसेपि विदुग्गनदीनिवत्तनपदेसं कन्दरन्ति दस्सेती’’ति (विभ. मूलटी. ५३०) आचरियानन्दत्थेरो, तेनेव विञ्ञायति ‘‘नदीतुम्बनदीकुञ्जसद्दा नदीनिवत्तनपदेसवाचका’’ति. नदीनिवत्तनपदेसो च नाम नदिया निक्खमनउदकेन पुन निवत्तित्वा गतो विदुग्गपदेसो. ‘‘अपब्बतपदेसेपी’’ति वदन्तो पन अट्ठकथायं निदस्सनमत्तेन पठमं पब्बतपदेसन्ति वुत्तं, यथावुत्तो पन नदीपदेसोपि कन्दरो एवाति दस्सेति.
‘‘तत्थ ही’’तिआदिनापि निदस्सनमत्तेनेव तस्सानुरूपभावमाह. उस्सापेत्वाति पुञ्जं कत्वा. ‘‘द्विन्नं पब्बतानम्पि आसन्नतरे ठितानं ओवरकादिसदिसं विवरं होति, एकस्मिंयेव पन पब्बते उमङ्गसदिस’’न्ति वदन्ति आचरिया. एकस्मिंयेव हि उमङ्गसदिसं अन्तोलेणं होति उपरि पटिच्छन्नत्ता, न द्वीसु तथा अप्पटिच्छन्नत्ता, तस्मा ‘‘उमङ्गसदिस’’न्ति इदं ‘‘एकस्मिं येवा’’ति इमिना सम्बन्धनीयं. ‘‘महाविवर’’न्ति इदं पन उभयेहिपि. उमङ्गसदिसन्ति च ‘‘सुदुङ्गासदिस’’न्ति (दी. नि. टी. १.२१६) आचरियेन वुत्तं. सुदुङ्गाति हि भूमिघरस्सेतं ¶ अधिवचनं, ‘‘तं गहेत्वा सुदुङ्गाय रवन्तं यक्खिनी खिपी’’तिआदीसु विय. मनुस्सानं अनुपचारट्ठानन्ति पकतिसञ्चारवसेन मनुस्सेहि न सञ्चरितब्बट्ठानं. कस्सनवप्पनादिवसेन हि पकतिसञ्चारपटिक्खेपो इधाधिप्पेतो. तेनाह ‘‘यत्थ ¶ न कसन्ति न वपन्ती’’ति. आदिसद्देन पन ‘‘वनपत्थन्ति वनसण्ठानमेतं सेनासनानं अधिवचनं, वनपत्थन्ति भीसनकानमेतं, वनपत्थन्ति सलोमहंसानमेतं, वनपत्थन्ति परियन्तानमेतं, वनपत्थन्ति न मनुस्सूपचारानमेतं सेनासनानं अधिवचन’’न्ति (विभ. ५३१) इमं विभङ्गपाळिसेसं सङ्गण्हाति. पत्थोति हि पब्बतस्स समानभूमि, यो ‘‘सानू’’तिपि वुच्चति, तस्सदिसत्ता पन मनुस्सानमसञ्चरणभूतं वनं, तस्मा पत्थसदिसं वनं वनपत्थोति विसेसनपरनिपातो दट्ठब्बो. सब्बेसं सब्बासु दिसासु अभिमुखो ओकासो अब्भोकासोति आह ‘‘अच्छन्न’’न्ति, केनचि छदनेन अन्तमसो रुक्खसाखायपि न छादितन्ति अत्थो. दण्डकानं उपरि चीवरं छादेत्वा कता चीवरकुटि. निक्कड्ढित्वाति नीहरित्वा. अन्तोपब्भारलेणसदिसो पलालरासियेव अधिप्पेतो, इतरथा तिणपण्णसन्थारसङ्गोपि सियाति वुत्तं ‘‘पब्भारलेणसदिसे आलये’’ति, पब्भारसदिसे, लेणसदिसे वाति अत्थो. गच्छगुम्बादीनम्पीति पि-सद्देन पुरिमनयं सम्पिण्डेति.
पिण्डपातस्स परियेसनं पिण्डपातो उत्तरपदलोपेन, ततो पटिक्कन्तो पिण्डपातपटिक्कन्तोति आह ‘‘पिण्डपातपरियेसनतो पटिक्कन्तो’’ति. पल्लङ्कन्ति एत्थ परि-सद्दो ‘‘समन्ततो’’ति एतस्मिं अत्थे, तस्मा परिसमन्ततो अङ्कनं आसनं पल्लङ्को र-कारस्स ल-कारं, द्विभावञ्च कत्वा यथा ‘‘पलिबुद्धो’’ति, (मि. प. ६.३.६) समन्तभावो च वामोरुं, दक्खिणोरुञ्च समं ठपेत्वा उभिन्नं पादानं अञ्ञमञ्ञसम्बन्धनकरणं. तेनाह ‘‘समन्ततो ऊरुबद्धासन’’न्ति. ऊरूनं बन्धनवसेन निसज्जाव इध पल्लङ्को, न आहरिमेहि वाळेहि कतोति वुत्तं होति. आभुजित्वाति च यथा पल्लङ्कवसेन निसज्जा होति, तथा उभो पादे आभुग्गे समिञ्जिते कत्वा, तं पन उभिन्नं पादानं तथाबन्धताकरणमेवाति आह ‘‘बन्धित्वा’’ति. उजुं कायन्ति एत्थ काय-सद्दो उपरिमकायविसयो हेट्ठिमकायस्स अनुजुकं ठपनस्स निसज्जावचनेनेव विञ्ञापितत्ताति वुत्तं ‘‘उपरिमं सरीरं उजुं ठपेत्वा’’ति. तं पन उपरिमकायस्स ¶ उजुकं ठपनं सरूपतो दस्सेति ‘‘अट्ठारसा’’तिआदिना, अट्ठारसन्नं पिट्ठिकण्टकट्ठिकानं कोटिया कोटिं पटिपादनमेव तथा ठपनन्ति अधिप्पायो.
इदानि तथा ठपनस्स पयोजनं दस्सेन्तो ‘‘एवञ्ही’’तिआदिमाह. तत्थ एवन्ति तथा ठपने सति, इमिना वा तथाठपनहेतुना. न पणमन्तीति न ओनमन्ति. ‘‘अथस्सा’’तिआदि पन परम्परपयोजनदस्सनं. अथाति एवं अनोनमने. वेदनाति पिट्ठिगिलानादिवेदना. न परिपततीति न विगच्छति वीथिं न विलङ्घेति. ततो एव पुब्बेनापरं विसेसप्पत्तिया कम्मट्ठानं वुद्धिं फातिं वेपुल्लं उपगच्छति. परिसद्दो चेत्थ अभिसद्दपरियायो अभिमुखत्थोति वुत्तं ¶ ‘‘कम्मट्ठानाभिमुख’’न्ति, बहिद्धा पुथुत्तारम्मणतो निवारेत्वा कम्मट्ठानंयेव पुरक्खत्वाति अत्थो. परिसद्दस्स समीपत्थतं दस्सेति ‘‘मुखसमीपे वा कत्वा’’ति इमिना, मुखस्स समीपे विय चित्ते निबद्धं उपट्ठापनवसेन कत्वाति वुत्तं होति. परिसद्दस्स समीपत्थतं विभङ्गपाळिया (विभ. ५३७) साधेतुं ‘‘तेनेवा’’तिआदि वुत्तं. नासिकग्गेति नासपुटग्गे. मुखनिमित्तं नाम उत्तरोट्ठस्स वेमज्झप्पदेसो, यत्थ नासिकवातो पटिहञ्ञति.
एत्थ च यथा ‘‘विवित्तं सेनासनं भजती’’तिआदिना (विभ. ५०८) भावनानुरूपं सेनासनं दस्सितं, एवं ‘‘निसीदती’’ति इमिना अलीनानुद्धच्चपक्खिको सन्तो इरियापथो दस्सितो, ‘‘पल्लङ्कं आभुजित्वा’’ति इमिना निसज्जाय दळ्हभावो, ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति इमिना आरम्मणपरिग्गहणूपायोति. परि-सद्दो परिग्गहट्ठो ‘‘परिणायिका’’तिआदीसु (ध. स. १६) विय. मुख-सद्दो निय्यानट्ठो ‘‘सुञ्ञतविमोक्खमुख’’न्तिआदीसु विय. पटिपक्खतो निक्खमनमेव हि निय्यानं. असम्मोसनभावो उपट्ठानट्ठो. तत्राति पटिसम्भिदानये. परिग्गहितनिय्यानन्ति सब्बथा गहितासम्मोसताय परिग्गहितं, परिच्चत्तसम्मोसपटिपक्खताय च निय्यानं सतिं कत्वा, परमं सतिनेपक्कं उपट्ठपेत्वाति वुत्तं होति. अयं आचरियधम्मपालत्थेरस्स, आचरियसारिपुत्तत्थेरस्स च मति. अथ वा ‘‘कायादीसु सुट्ठुपवत्तिया परिग्गहितं, ततो एव च निय्यानभावयुत्तं, कायादिपरिग्गहणञाणसम्पयुत्तताय वा परिग्गहितं, ततोयेव च निय्यानभूतं ¶ उपट्ठानं कत्वाति अत्थो’’ति अयं आचरियानन्दत्थेरस्स (विभ. मूलटी. ५३७) मति.
२१७. अभिज्झायति गिज्झति अभिकङ्खति एतायाति अभिज्झा, कामच्छन्दनीवरणं. लुच्चनट्ठेनाति भिज्जनट्ठेन, खणे खणे भिज्जनट्ठेनाति अत्थोति आचरियधम्मपालत्थेरेन, (दी. नि. टी. १.२१७) अङ्गुत्तरटीकाकारेन च आचरियसारिपुत्तत्थेरेन वुत्तं. सुत्तेसु च दिस्सति ‘‘लुच्चतीति खो भिक्खु लोकोति वुच्चति. किञ्च लुच्चति? चक्खु खो भिक्खु लुच्चति, रूपा लुच्चन्ति, चक्खुविञ्ञाणं लुच्चती’’तिआदि. (सं. नि. ४.८२) अभिधम्मट्ठकथायं, (ध. स. अट्ठ. ७-१३) पन इध च अधुना पोत्थके ‘‘लुच्चनपलुच्चनट्ठेना’’ति लिखितं. तत्थ लुच्चनमेव पलुच्चनपरियायेन विसेसेत्वा वुत्तं. लुचसद्दो हि अपेक्खनादिअत्थोपि भवति ‘‘ओलोकेती’’तिआदीसु, भिज्जनपभिज्जनट्ठेनाति अत्थो. वंसत्थपकासिनियं पन वुत्तं ‘‘खणभङ्गवसेन लुच्चनसभावतो, चुतिभङ्गवसेन च पलुच्चनसभावतो लोको नामा’’ति (वंसत्थपकासिनियं नाम महावंसटीकायं पठमपरिच्छेदे पञ्चमगाथा वण्णनायं) केचि पन ‘‘भिज्जनउप्पज्जनट्ठेना’’ति अत्थं वदन्ति. आहच्चभासितवचनत्थेन विरुज्झनतो, लुचसद्दस्स च ¶ अनुप्पादवाचकत्ता अयुत्तमेवेतं. अपिच आचरियेहिपि ‘‘लुच्चनपलुच्चनट्ठेना’’ति पाठमेव उल्लिङ्गेत्वा तथा अत्थो वुत्तो सिया, पच्छा पन परम्पराभतवसेन पमादलेखत्ता तत्थ तत्थ न दिट्ठोति दट्ठब्बं, न लुच्चति न पलुच्चतीति यो गहितोपि तथा न होति, स्वेव लोको, अनिच्चानुपस्सनाय वा लुच्चति भिज्जति विनस्सतीति गहेतब्बोव लोकोति तंगहणरहितानं लोकुत्तरानं नत्थि लोकता, दुक्खसच्चं वा लोकोति वुत्तं ‘‘पञ्चुपादानक्खन्धा लोको’’ति. एवं तत्थ तत्थ वचनतोपि यथावुत्तो केसञ्चि अत्थो न युत्तोति.
तस्माति पञ्चुपादानक्खन्धानमेव लोकभावतो. विक्खम्भनवसेनाति एत्थ विक्खम्भनं तदङ्गप्पहानवसेनेव अनुप्पादनं अप्पवत्तनं, न पन विक्खम्भनप्पहानवसेन पटिपक्खानं सुट्ठुपहीनं. ‘‘पहीनत्ता’’ति हि तथापहीनसदिसतं एव सन्धाय वुत्तं. कस्माति चे? झानस्स अनधिगतत्ता. एवं पन पुब्बभागभावनाय तथा पहानतोयेवेतं चित्तं विगताभिज्झं नाम, न ¶ तु चक्खुविञ्ञाणमिव सभावतो अभिज्झाविरहितत्ताति दस्सेतुं ‘‘न चक्खुविञ्ञाणसदिसेना’’ति वुत्तं. यथा तन्ति एत्थ तन्ति निपातमत्तं, तं चित्तं वा. अधुना मुञ्चनस्स, अनागते च पुन अनादानस्स करणं परिसोधनं नामाति वुत्तं होति. यथा च इमस्स चित्तस्स पुब्बभागभावनाय परिसोधितत्ता विगताभिज्झता, एवं अब्यापन्नता, विगतथिनमिद्धता, अनुद्धतता, निब्बिचिकिच्छता च वेदितब्बाति निदस्सेन्तो ‘‘ब्यापादपदोसं पहायातिआदीसुपि एसेव नयो’’ति आह. पूतिकुम्मासादयोति आभिदोसिकयवकुम्मासादयो. पुरिमपकतिन्ति परिसुद्धपण्डरसभावं, इमिना विकारमापज्जतीति अत्थं दस्सेति. विकारापत्तियाति पुरिमपकतिविजहनसङ्खातेन विकारमापज्जनेन. ‘‘उभय’’न्तिआदिना तुल्यत्थसमासभावमाह. ‘‘या तस्मिं समये चित्तस्स अकल्लता’’तिआदिना (ध. स. ११६२; विभ. ५४६) थिनस्स, ‘‘या तस्मिं समये कायस्स अकल्लता’’तिआदिना च मिद्धस्स अभिधम्मे निद्दिट्ठत्ता ‘‘थिनं चित्तगेलञ्ञं, मिद्धं चेतसिकगेलञ्ञ’’न्ति वुत्तं. सतिपि हि थिनमिद्धस्स अञ्ञमञ्ञं अविप्पयोगे चित्तकायलहुतादीनं विय चित्तचेतसिकानं यथाक्कमं तंतंविसेसस्स या तेसं अकल्लतादीनं विसेसपच्चयता, अयमेतेसं सभावोति दट्ठब्बं. दिट्ठालोको नाम पस्सितो रत्तिं चन्दालोकदीपालोकउक्कालोकादि, दिवा च सूरियालोकादि. रत्तिम्पि दिवापि तस्स सञ्जाननसमत्था सञ्ञा आलोकसञ्ञा, तस्सा च विगतनीवरणाय परिसुद्धाय अत्थिता इध अधिप्पेता. अतिसयत्थविसिट्ठस्स हि अत्थिअत्थस्स अवबोधको अयमीकारोति दस्सेन्तो ‘‘रत्तिम्पी’’तिआदिमाह, विगतथिनमिद्धभावस्स कारणत्ता चेतं वुत्तं. सुत्तेसु पाकटोवायमत्थो.
सरतीति ¶ सतो, सम्पजानातीति सम्पजानोति एवं पुग्गलनिद्देसोति दस्सेति ‘‘सतिया च ञाणेन च समन्नागतो’’ति इमिना. सन्तेसुपि अञ्ञेसु वीरियसमाधिआदीसु कस्मा इदमेव उभयं वुत्तं, विगताभिज्झादीसु वा इदं उभयं अवत्वा कस्मा इधेव वुत्तन्ति अनुयोगमपनेतुं ‘‘इदं उभय’’न्तिआदि वुत्तं, पुग्गलाधिट्ठानेन निद्दिट्ठसतिसम्पजञ्ञसङ्खातं इदं उभयन्ति अत्थो. अतिक्कमित्वा ठितोति त-सद्दस्स अतीतत्थतं आह, पुब्बभागभावनाय पजहनमेव च अतिक्कमनं. ‘‘कथं इदं ¶ कथं इद’’न्ति पवत्ततीति कथंकथा, विचिकिच्छा, सा एतस्स अत्थीति कथंकथी, न कथंकथी अकथंकथी, निब्बिचिकिच्छोति वचनत्थो, अत्थमत्तं पन दस्सेतुं ‘‘कथं इदं कथं इद’न्ति एवं नप्पवत्ततीति अकथंकथी’’ति वुत्तं. ‘‘कुसलेसु धम्मेसू’’ति इदं ‘‘अकथंकथी’’ति इमिना सम्बज्झितब्बन्ति आह ‘‘न विचिकिच्छति, न कङ्खतीति अत्थो’’ति. वचनत्थलक्खणादिभेदतोति एत्थ आदिसद्देन पच्चयपहानपहायकादीनम्पि सङ्गहो दट्ठब्बो. तेपि हि पभेदतो वत्तब्बाति.
२१८. वड्ढिया गहितं धनं इणं नामाति वुत्तं ‘‘वड्ढिया धनं गहेत्वा’’ति. विगतो अन्तो ब्यन्तो, सो यस्साति ब्यन्ती. तेनाह ‘‘विगतन्त’’न्ति, विरहितदातब्बइणपरियन्तं करेय्याति चेतस्स अत्थो. तेसन्ति वड्ढिया गहितानं इणधनानं. परियन्तो नाम तदुत्तरि दातब्बइणसेसो. नत्थि इणमस्साति अणणो. तस्स भावो आणण्यं. तमेव निदानं आणण्यनिदानं, आणण्यहेतु आणण्यकारणाति अत्थो. आणण्यमेव हि निदानं कारणमस्साति वा आणण्यनिदानं, ‘‘पामोज्जं सोमनस्स’’न्ति इमेहि सम्बन्धो. ‘‘इणपलिबोधतो मुत्तोम्ही’’ति बलवपामोज्जं लभति. ‘‘जीविकानिमित्तम्पि मे अवसिट्ठं अत्थी’’ति सोमनस्सं अधिगच्छति.
२१९. विसभागवेदना नाम दुक्खवेदना. सा हि कुसलविपाकसन्तानस्स विरोधिभावतो सुखवेदनाय विसभागा, तस्सा उप्पत्तिया करणभूताय. ककचेनेवाति ककचेन इव. चतुइरियापथन्ति चतुब्बिधम्पि इरियापथं. ब्याधितो हि यथा ठानगमनेसु असमत्थो, एवं निसज्जादीसुपि. आबाधेतीति पीळेति. वातादीनं विकारभूता विसमावत्थायेव ‘‘आबाधो’’ति वुच्चति. तेनाह ‘‘तंसमुट्ठानेन दुक्खेन दुक्खितो’’ति, आबाधसमुट्ठानेन दुक्खवेदनासङ्खातेन दुक्खेन दुक्खितो दुक्खसमन्नागतोति अत्थो. दुक्खवेदनाय पन आबाधभावेन आदिम्हि बाधतीति आबाधोति कत्वा आबाधसङ्खातेन मूलब्याधिना आबाधिको, अपरापरं सञ्जातदुक्खसङ्खातेन अनुबन्धब्याधिना दुक्खितोति अत्थो गहेतब्बो. एवञ्हि सति दुक्खवेदनावसेन वुत्तस्स दुक्खितपदस्स आबाधिकपदेन विसेसितब्बता पाकटा होतीति अयमेत्थ ¶ ¶ आचरियधम्मपालत्थेरेन (दी. नि. टी. १.२१९) वुत्तनयो. अधिकं मत्तं पमाणं अधिमत्तं, बाळ्हं, अधिमत्तं गिलानो धातुसङ्खयेन परिक्खीणसरीरोति अधिमत्तगिलानो. अधिमत्तब्याधिपरेततायाति अधिमत्तब्याधिपीळितताय. न रुच्चेय्याति न रुच्चेथ, कम्मत्थपदञ्चेतं ‘‘भत्तञ्चस्सा’’ति एत्थ ‘‘अस्सा’’ति कत्तुदस्सनतो. मत्तासद्दो अनत्थकोति वुत्तं ‘‘बलमत्ताति बलमेवा’’ति, अप्पमत्तकं वा बलं बलमत्ता. तदुभयन्ति पामोज्जं, सोमनस्सञ्च. लभेथ पामोज्जं ‘‘रोगतो मुत्तोम्ही’’ति. अधिगच्छेय्य सोमनस्सं ‘‘अत्थि मे कायबल’’न्ति पाळिया अत्थो.
२२०. काकणिकमत्तं नाम ‘‘एकगुञ्जमत्त’’न्ति वदन्ति. ‘‘दियड्ढवीहिमत्त’’न्ति विनयटीकायं वुत्तं. अपिच कण-सद्दो कुण्डके –
‘‘अकणं अथुसं सुद्धं, सुगन्धं तण्डुलप्फलं;
तुण्डिकीरे पचित्वान, ततो भुञ्जन्ति भोजन’’न्ति. (दी. नि. ३.२८१) आदीसु विय;
‘‘कणो तु कुण्डको भवे’’ति (अभिधाने भकण्डे चतुब्बण्णवग्गे ४५४ गाथा) हि वुत्तं. अप्पको पन कणो काकणोति वुच्चति यथा ‘‘कालवण’’न्ति, तस्मा काकणोव पमाणमस्साति काकणिकं, काकणिकमेव काकणिकमत्तं, खुद्दककुण्डकप्पमाणमेवाति अत्थो दट्ठब्बो. एवञ्हि सति ‘‘राजदायो नाम काकणिकमत्तं न वट्टति, अड्ढमासग्घनिकं मंसं देती’’ति (जा. अट्ठ. ६.उमङ्गजातकवण्णनाय) वुत्तेन उमङ्गजातकवचनेन च अविरुद्धं होति. वयोति खयो भङ्गो, तस्स ‘‘बन्धना मुत्तोम्ही’’ति आवज्जयतो तदुभयं होति. तेन वुत्तं ‘‘लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्स’’न्ति. वचनावसेसं सन्धाय ‘‘सेसं वुत्तनयेनेवा’’तिआदि वुत्तं. वुत्तनयेनेवाति च पठमदुतियपदेसु वुत्तनयेनेव. सब्बपदेसूति ततियादीसु तीसु कोट्ठासेसु. एकेको हि उपमापक्खो ‘‘पद’’न्ति वुत्तो.
२२१-२२२. अधीनोति आयत्तो, न सेरिभावयुत्तो. तेनाह ‘‘अत्तनो रुचिया किञ्चि कातुं न लभती’’ति. एवमितरस्मिम्पि. येन गन्तुकामो, तेन कामं गमो न होतीति सपाठसेसयोजनं दस्सेतुं ‘‘येना’’तिआदि वुत्तं. कामन्ति चेतं भावनपुंसकवचनं, कामेन वा इच्छाय गमो कामंगमो निग्गहीतागमेन. दासब्याति ¶ एत्थ ब्य-सद्दस्स भावत्थतं दस्सेति ‘‘दासभावा’’ति इमिना. अपराधीनताय अत्तनो भुजो विय सकिच्चे एसितब्बो पेसितब्बोति ¶ भुजिस्सो, सयंवसीति निब्बचनं. ‘‘भुजो नाम अत्तनो यथासुखं विनियोगो, सो इस्सो इच्छितब्बो एत्थाति भुजिस्सो, अस्सामिको’’ति मूलपण्णासकटीकायं वुत्तं. अत्थमत्तं पन दस्सेन्तो ‘‘अत्तनो सन्तको’’ति आह, अत्ताव अत्तनो सन्तको, न परस्साति वुत्तं होति. अनुदकताय कं पानीयं तारेन्ति एत्थाति कन्तारो, अद्धानसद्दो च दीघपरियायोति वुत्तं ‘‘निरुदकं दीघमग्ग’’न्ति.
२२३. सेसानीति ब्यापादादीनि. तत्राति दस्सने. अयन्ति इदानि वुच्चमाना सदिसता, येन इणादीनं उपमाभावो, कामच्छन्दादीनञ्च उपमेय्यभावो होति, सो नेसं उपमोपमेय्यसम्बन्धो सदिसताति दट्ठब्बं. तेहीति परेहि इणसामिकेहि. किञ्चि पटिबाहितुन्ति फरुसवचनादिकं किञ्चिपि पटिसेधेतुं न सक्कोति इणं दातुमसक्कुणत्ता. कस्माति वुत्तं ‘‘तितिक्खाकारण’’न्तिआदि, इणस्स तितिक्खाकारणत्ताति अत्थो. यो यम्हि कामच्छन्देन रज्जतीति यो पुग्गलो यम्हि कामच्छन्दस्स वत्थुभूते पुग्गले कामच्छन्देन रज्जति. तण्हासहगतेन तं वत्थुं गण्हातीति तण्हाभूतेन कामच्छन्देन तं कामच्छन्दस्स वत्थुभूतं पुग्गलं ‘‘ममेत’’न्ति गण्हाति. सहगतसद्दो हेत्थ तब्भावमत्तो ‘‘यायं तण्हा पोनोभविका नन्दीरागसहगता’’तिआदीसु (दी. नि. २.४००; म. नि. १.१३३, ४८०; ३.३७३; सं. नि. ५.१०८१; महाव. १५; पटि. म. २.३०) विय. तेनाति कामच्छन्दस्स वत्थुभूतेन पुग्गलेन. कस्माति आह ‘‘तितिक्खाकारण’’न्तिआदि, कामच्छन्दस्स तितिक्खाकारणत्ताति अत्थो. तितिक्खासदिसो चेत्थ रागपधानो अकुसलचित्तुप्पादो ‘‘तितिक्खा’’ति वुत्तो, न तु ‘‘खन्ती परमं तपो तितिक्खा’’तिआदीसु (दी. नि. २.९१; ध. प. १८४) विय तपभूतो अदोसपधानो चित्तुप्पादो. घरसामिकेहीति घरस्स सामिकभूतेहि सस्सुससुरसामिकेहि. इत्थीनं कामच्छन्दो तितिक्खाकारणं होति वियाति सम्बन्धो.
‘‘यथा पना’’तिआदिना सेसानं रोगादिसदिसता वुत्ता. तत्थ पित्तदोसकोपनवसेन पित्तरोगातुरो. तस्स पित्तकोपनतो सब्बम्पि ¶ मधुसक्करादिकं अमधुरभावेन सम्पज्जतीति वुत्तं ‘‘तित्तकं तित्तकन्ति उग्गिरतियेवा’’ति. तुम्हे उपद्दवेथाति टीकायं (दी. नि. टी. १.२२३) उद्धटपाठो, ‘‘उपद्दवं करोथा’’ति नामधातुवसेन अत्थो, इदानि पन ‘‘तुम्हेहि उपद्दुता’’ति पाठो दिस्सति. विब्भमतीति इतो चितो च आहिण्डति, हीनाय वा आवत्तति. मधुसक्करादीनं रसं न विन्दति नानुभवति न जानाति न लभति च वियाति सम्बन्धो. सासनरसन्ति सासनस्स रसं, सासनमेव वा रसं.
नक्खत्तछणं ¶ नक्खत्तं. तेनाह ‘‘अहो नच्चं, अहो गीत’’न्ति. मुत्तोति बन्धनतो पमुत्तो. धम्मस्सवनस्साति सोतब्बधम्मस्स.
सीघं पवत्तेतब्बकिच्चं अच्चायिकं. सीघत्थो हि अतिसद्दो ‘‘पाणातिपातो’’तिआदीसु (म. नि. २.१९३; विभ. ९६८) विय. विनये अपकतञ्ञुनाति विनयक्कमे अकुसलेन. पकतं निट्ठानं विनिच्छयं जानातीति पकतञ्ञू, न पकतञ्ञू तथा. सो हि कप्पियाकप्पियं याथावतो न जानाति. तेनाह ‘‘किस्मिञ्चिदेवा’’तिआदि. कप्पियमंसेपीति सूकरमंसादिकेपि. अकप्पियमंससञ्ञायाति अच्छमंसादिसञ्ञाय.
दण्डकसद्देनापीति साखादण्डकसद्देनपि. उस्सङ्कितपरिसङ्कितोति अवसङ्कितो चेव समन्ततो सङ्कितो च, अतिविय सङ्कितोति वुत्तं होति. तदाकारदस्सनं ‘‘गच्छतिपी’’तिआदि. सो हि थोकं गच्छतिपि. गच्छन्तो पन ताय उस्सङ्कितपरिसङ्कितताय तत्थ तत्थ तिट्ठतिपि. ईदिसे कन्तारे गते ‘‘को जानाति, किं भविस्सती’’ति निवत्ततिपि, तस्मा च गतट्ठानतो अगतट्ठानमेव बहुतरं होति, ततो एव च सो किच्छेन कसिरेन खेमन्तभूमिं पापुणाति वा, न वा पापुणाति. किच्छेन कसिरेनाति परियायवचनं, कायिकदुक्खेन खेदनं वा किच्छं, चेतसिकदुक्खेन पीळनं कसिरं. खेमन्तभूमिन्ति खेमभूतं भूमिं अन्तसद्दस्स तब्भावत्ता, भयस्स खीयनं वा खेमो, सोव अन्तो परिच्छेदो यस्सा तथा, सा एव भूमीति खेमन्तभूमि, तं निब्भयप्पदेसन्ति अत्थो. अट्ठसु ठानेसूति ‘‘तत्थ कतमा विचिकिच्छा? सत्थरि कङ्खति विचिकिच्छति. धम्मे. सङ्घे. सिक्खाय. पुब्बन्ते. अपरन्ते. पुब्बन्तापरन्ते. इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खति विचिकिच्छती’’ति (विभ. ९१५) विभङ्गे ¶ वुत्तेसु अट्ठसु ठानेसु. अधिमुच्चित्वाति विनिच्छिनित्वा, सद्दहित्वा वा. सद्धाय गण्हितुन्ति सद्धेय्यवत्थुं ‘‘इदमेव’’न्ति सद्दहनवसेन गण्हितुं, सद्दहितुं न सक्कोतीति अत्थो. इतीति तस्मा वुत्तनयेन असक्कुणनतो अन्तरायं करोतीति सम्बन्धो. ‘‘अत्थि नु खो, नत्थि नु खो’’ति अरञ्ञं पविट्ठस्स आदिम्हि एव सप्पनं संसयो आसप्पनं. ततो परं समन्ततो, उपरूपरि वा सप्पनं परिसप्पनं. उभयेनपि तत्थेव संसयवसेन परिब्भमनं दस्सेति. तेनाह ‘‘अपरियोगाहन’’न्ति, ‘‘एवमिद’’न्ति समन्ततो अनोगाहनन्ति अत्थो. छम्भितत्तन्ति अरञ्ञसञ्ञाय उप्पन्नं छम्भितभावं हदयमंसचलनं, उत्रासन्ति वुत्तं होति. उपमेय्यपक्खेपि यथारहमेसमत्थो.
२२४. तत्रायं सदिसताति एत्थ पन अप्पहीनपक्खे वुत्तनयानुसारेन सदिसता वेदितब्बा ¶ . यदग्गेन हि कामच्छन्दादयो इणादिसदिसा, तदग्गेन च तेसं पहानं आणण्यादिसदिसताति. इदं पन अनुत्तानपदत्थमत्तं – समिद्धतन्ति अड्ढतं. पुब्बे पण्णमारोपिताय वड्ढिया सह वत्ततीति सवड्ढिकं. पण्णन्ति इणदानग्गहणे सल्लक्खणवसेन लिखितपण्णं. पुन पण्णन्ति इणयाचनवसेन सासनलिखितपण्णं. निल्लेपतायाति धनसम्बन्धाभावेन अविलिम्पनताय. तथा अलग्गताय. परियायवचनञ्हेतं द्वयं. अथ वा निल्लेपतायाति वुत्तनयेन अविलिम्पनभावेन विसेसनभूतेन अलग्गतायाति अत्थो. छ धम्मेति असुभनिमित्तस्स उग्गहो, असुभभावनानुयोगो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, कल्याणमित्तता, सप्पायकथाति इमे छ धम्मे. भावेत्वाति ब्रूहेत्वा, अत्तनि वा उप्पादेत्वा. अनुप्पन्नअनुप्पादनउप्पन्नप्पहानादिविभावनवसेन महासतिपट्ठानसुत्ते सविसेसं पाळिया आगतत्ता ‘‘महासतिपट्ठाने वण्णयिस्सामा’’ति वुत्तं. ‘‘महासतिपट्ठाने’’ति च इमस्मिं दीघागमे (दी. नि. २.३७२ आदयो) सङ्गीतमाह, न मज्झिमागमे निकायन्तरत्ता. निकायन्तरागतोपि हि अत्थो आचरियेहि अञ्ञत्थ येभुय्येन वुत्तोति वदन्ति. एस नयो ब्यापादादिप्पहानभागेपि. परवत्थुम्हीति आरम्मणभूते परस्मिं वत्थुस्मिं. ममायनाभावेन नेव सङ्गो. परिग्गहाभावेन न बद्धो. दिब्बानिपि रूपानि पस्सतो किलेसो न समुदाचरति, पगेव मानुसियानीति सम्भावने अपि-सद्दो.
अनत्थकरोति ¶ अत्तनो, परस्स च अहितकरो. छ धम्मेति मेत्तानिमित्तस्स उग्गहो, मेत्ताभावनानुयोगो, कम्मस्सकता, पटिसङ्खानबहुलता, कल्याणमित्तता, सप्पायकथाति इमे छ धम्मे. तत्थेवाति महासतिपट्ठानेयेव. चारित्तसीलमेव उद्दिस्स पञ्ञत्तसिक्खापदं ‘‘आचारपण्णत्ती’’ति वुत्तं. आदि-सद्देन वारित्तपण्णत्तिसिक्खापदं सङ्गण्हाति.
पवेसितोति पवेसापितो. बन्धनागारं पवेसापितत्ता अलद्धनक्खत्तानुभवनो पुरिसो हि ‘‘नक्खत्तदिवसे बन्धनागारं पवेसितो पुरिसो’’ति वुत्तो, नक्खत्तदिवसे एव वा तदननुभवनत्थं तथा कतो पुरिसो एवं वुत्तोतिपि वट्टति. अपरस्मिन्ति ततो पच्छिमे, अञ्ञस्मिं वा नक्खत्तदिवसे. ओकासन्ति कम्मकारणाकारणं, कम्मकारणक्खणं वा. महानत्थकरन्ति दिट्ठधम्मिकादिअत्थहापनमुखेन महतो अनत्थस्स कारकं. छ धम्मेति अतिभोजने निमित्तग्गाहो, इरियापथसम्परिवत्तनता, आलोकसञ्ञामनसिकारो, अब्भोकासवासो, कल्याणमित्तता, सप्पायकथाति इमे छ धम्मे, धम्मनक्खत्तस्साति यथावुत्तसोतब्बधम्मसङ्खातस्स महस्स. साधूनं रतिजननतो हि धम्मोपि छणसदिसट्ठेन ‘‘नक्खत्त’’न्ति वुत्तो.
उद्धच्चकुक्कुच्चे ¶ महानत्थकरन्ति परायत्ततापादनेन वुत्तनयेन महतो अनत्थस्स कारकं. छ धम्मेति बहुस्सुतता, परिपुच्छकता, विनये पकतञ्ञुता, वुड्ढसेविता, कल्याणमित्तता, सप्पायकथाति इमे छ धम्मे. बलस्स, बलेन वा अत्तना इच्छितस्स करणं बलक्कारो, तेन. नेक्खम्मपटिपदन्ति नीवरणतो निक्खमनपटिपदं उपचारभावनमेव, न पठमं झानं. अयञ्हि उपचारभावनाधिकारो.
बलवाति पच्चत्थिकविधमनसमत्थेन बलेन बलवा वन्तु-सद्दस्स अभिसयत्थविसिट्ठस्स अत्थियत्थस्स बोधनतो. हत्थसारन्ति हत्थगतधनसारं. सज्जावुधोति सज्जितधन्वादिआवुधो, सन्नद्धपञ्चावुधोति अत्थो. सूरवीरसेवकजनवसेन सपरिवारो. तन्ति यथावुत्तं पुरिसं. बलवन्तताय, सज्जावुधताय, सपरिवारताय च चोरा दूरतोव दिस्वा पलायेय्युं. अनत्थकारिकाति सम्मापटिपत्तिया विबन्धकरणतो वुत्तनयेन अहितकारिका. छ धम्मेति बहुस्सुतता, परिपुच्छकता ¶ , विनये पकतञ्ञुता, अधिमोक्खबहुलता, कल्याणमित्तता, सप्पायकथाति इमे छ धम्मे. यथा बाहुसच्चादीनि उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ति, एवं विचिकिच्छायपीति इधापि बहुस्सुततादयो तयोपि धम्मा गहिता, कल्याणमित्तता, पन सप्पायकथा च पञ्चन्नम्पि पहानाय संवत्तन्ति, तस्मा तासु तस्स तस्स नीवरणस्स अनुच्छविकसेवनता दट्ठब्बा. तिणं वियाति तिणं भयवसेन न गणेति विय. दुच्चरितकन्तारं नित्थरित्वाति दुच्चरितचरणूपायभूताय विचिकिच्छाय नित्थरणवसेन दुच्चरितसङ्खातं कन्तारं नित्थरित्वा. विचिकिच्छा हि सम्मापटिपत्तिया अप्पटिपज्जननिमित्ततामुखेन मिच्छापटिपत्तिमेव परिब्रूहेतीति तस्सा अप्पहानं दुच्चरितचरणूपायो, पहानञ्च दुच्चरितविधूननूपायोति.
२२५. ‘‘तुट्ठाकारो’’ति इमिना पामोज्जं नाम तरुणपीतिं दस्सेति. सा हि तरुणताय कथञ्चिपि तुट्ठावत्था तुट्ठाकारमत्तं. ‘‘तुट्ठस्सा’’ति इदं ‘‘पमुदितस्सा’’ति एतस्स अत्थवचनं, तस्सत्थो ‘‘ओक्कन्तिकभावप्पत्ताय पीतिया वसेन तुट्ठस्सा’’ति टीकायं वुत्तो, एवं सति पामोज्जपदेन ओक्कन्तिका पीतियेव गहिता सिया. ‘‘सकलसरीरं खोभयमाना पीति जायती’’ति एतस्सा चत्थो ‘‘अत्तनो सविप्फारिकताय, अत्तसमुट्ठानपणीतरूपुप्पत्तिया च सकलसरीरं खोभयमाना फरणलक्खणा पीति जायती’’ति वुत्तो, एवञ्च सति पीतिपदेन फरणा पीतियेव गहिता सिया, कारणं पनेत्थ गवेसितब्बं. इध, पन अञ्ञत्थ च तरुणबलवतामत्तसामञ्ञेन पदद्वयस्स अत्थदीपनतो या काचि तरुणा पीति पामोज्जं, बलवती पीति, पञ्चविधाय वा पीतिया यथाक्कमं तरुणबलवतासम्भवतो पुरिमा पुरिमा पामोज्जं ¶ , पच्छिमा पच्छिमा पीतीतिपि वदन्ति, अयमेत्थ तदनुच्छविको अत्थो. तुट्ठस्साति पामोज्जसङ्खाताय तरुणपीतिया वसेन तुट्ठस्स. त-सद्दो हि अतीतत्थो, इतरथा हेतुफलसम्बन्धाभावापत्तितो, हेतुफलसम्बन्धभावस्स च वुत्तत्ता. ‘‘सकलसरीरं खोभयमाना’’ति इमिना पीति नाम एत्थ बलवपीतीति दस्सेति. सा हि अत्तनो सविप्फारिकताय, अत्तसमुट्ठानपणीतरूपुप्पत्तिया च सकलसरीरं सङ्खोभयमाना जायति. सकलसरीरे पीतिवेगस्स पीतिविप्फारस्स उप्पादनञ्चेत्थ सङ्खोभनं.
पीतिसहितं ¶ पीति उत्तरपदलोपेन. किं पन तं? मनो, पीति मनो एतस्साति समासो. पीतिया सम्पयुत्तं मनो यस्सातिपि वट्टति, तस्स. अत्थमत्तं पन दस्सेतुं ‘‘पीतिसम्पयुत्तचित्तस्स पुग्गलस्सा’’ति वुत्तं. कायोति इध सब्बोपि अरूपकलापो अधिप्पेतो, न पन कायलहुतादीसु विय वेदनादिक्खन्धत्तयमेव, न च कायायतनादीसु विय रूपकायम्पीति दस्सेति ‘‘नामकायो’’ति इमिना. पस्सद्धिद्वयवसेनेव हेत्थ पस्सम्भनमधिप्पेतं, पस्सम्भनं पन विगतकिलेसदरथताति आह ‘‘विगतदरथो होती’’ति, पहीनउद्धच्चादिकिलेसदरथोति अत्थो. वुत्तप्पकाराय पुब्बभागभावनाय वसेन चेतसिकसुखं पटिसंवेदेन्तोयेव तंसमुट्ठानपणीतरूपफुटसरीरताय कायिकम्पि सुखं पटिसंवेदेतीति वुत्तं ‘‘कायिकम्पि चेतसिकम्पि सुखं वेदयती’’ति. इमिना नेक्खम्मसुखेनाति ‘‘सुखं वेदेती’’ति एवं वुत्तेन संकिलेसनीवरणपक्खतो निक्खन्तत्ता, पठमज्झानपक्खिकत्ता च यथारहं नेक्खम्मसङ्खातेन उपचारसुखेन अप्पनासुखेन च. समाधानम्पेत्थ तदुभयेनेवाति वुत्तं ‘‘उपचारवसेनापि अप्पनावसेनापी’’ति.
एत्थ पनायमधिप्पायो – कामच्छन्दप्पहानतो पट्ठाय याव पस्सद्धकायस्स सुखपटिसंवेदना, ताव यथा पुब्बे, तथा इधापि पुब्बभागभावनायेव वुत्ता, न अप्पना. तथा हि कामच्छन्दप्पहाने आचरियधम्मपालत्थेरेन वुत्तं ‘‘विक्खम्भनवसेनाति एत्थ विक्खम्भनं अनुप्पादनं अप्पवत्तनं, न पटिपक्खानं सुप्पहीनता, पहीनत्ताति च पहीनसदिसतं सन्धाय वुत्तं झानस्स अनधिगतत्ता’’ति (दी. नि. टी. १.२६१). पस्सद्धकायस्स सुखपटिसंवेदनाय च वुत्तप्पकाराय पुब्बभागभावनाय वसेन चेतसिकसुखं पटिसंवेदेन्तोयेव तंसमुट्ठानपणीतरूपफुटसरीरताय कायिकम्पि सुखं पटिसंवेदेतीति. अपिच का नाम कथा अञ्ञेहि वत्तब्बा अट्ठकथायमेव ‘‘छ धम्मे भावेत्वा’’ति तत्थ तत्थ पुब्बभागभावनाय वुत्तत्ता. सुखिनो चित्तसमाधाने पन सुखस्स उपचारभावनाय विय अप्पनायपि कारणत्ता, ‘‘सो विविच्चेव कामेही’’तिआदिना च वक्खमानाय अप्पनाय हेतुफलवसेन सम्बज्झनतो पुब्बभागसमाधि ¶ , अप्पनासमाधि च वुत्तो, पुब्बभागसुखमिव वा अप्पनासुखम्पि अप्पनासमाधिस्स कारणमेवाति तम्पि अप्पनासुखं अप्पनासमाधिनो ¶ कारणभावेन आचरियधम्मपालत्थेरेन गहितन्ति इममत्थमसल्लक्खेन्ता नेक्खम्मपदत्थं यथातथं अग्गहेत्वा पाळियं, अट्ठकथायम्पि संकिण्णाकुलं केचि करोन्तीति.
पठमज्झानकथावण्णना
२२६. यदेवं ‘‘सुखिनो चित्तं समाधियती’’ति एतेनेव उपचारवसेनपि अप्पनावसेनपि चित्तस्स समाधानं कथितं सिया, एवं सन्ते ‘‘सो विविच्चेव कामेही’’तिआदिका देसना किमत्थियाति चोदनाय ‘‘सो विविच्चेव…पे… वुत्तन्ति वेदितब्ब’’न्ति वुत्तं. तत्थ ‘‘समाहिते’’ति पदद्वयं ‘‘दस्सनत्थं वुत्त’’न्ति इमेहि सम्बन्धित्वा समाहितत्ता तथा दस्सनत्थं वुत्तन्ति अधिप्पायो वेदितब्बो. उपरिविसेसदस्सनत्थन्ति उपचारसमाधितो, पठमज्झानादिसमाधितो च उपरि पत्तब्बस्स पठमदुतियज्झानादिविसेसस्स दस्सनत्थं. उपचारसमाधिसमधिगमेनेव हि पठमज्झानादिविसेसो समधिगन्तुं सक्का, न पन तेन विना, दुतियज्झानादिसमधिगमेपि पामोज्जुप्पादादिकारणपरम्परा इच्छितब्बा, दुतियमग्गादिसमधिगमे पटिपदाञाणदस्सनविसुद्धि वियाति दट्ठब्बं. अप्पनासमाधिनाति पठमज्झानादिअप्पनासमाधिना. तस्स समाधिनोति यो अप्पनालक्खणो समाधि ‘‘सुखिनो चित्तं समाधियती’’ति सब्बसाधारणवसेन वुत्तो, तस्स समाधिनो. पभेददस्सनत्थन्ति दुतियज्झानादिविभागस्स चेव पठमाभिञ्ञादिविभागस्स च पभेददस्सनत्थं. करजकायन्ति चतुसन्ततिरूपसमुदायभूतं चातुमहाभूतिककायं. सो हि गब्भासये करीयतीति कत्वा करसङ्खाततो पुप्फसम्भवतो जातत्ता करजोति वुच्चति. करोति हि मातु सोणितसङ्खातपुप्फस्स, पितु सुक्कसङ्खातसम्भवस्स च नामं, ततो जातो पन अण्डजजलाबुजवसेन गब्भसेय्यककायोव. कामं ओपपातिकादीनम्पि हेतुसम्पन्नानं यथावुत्तसमाधिसमधिगमो सम्भवति, तथापि येभुय्यत्ता, पाकटत्ता च स्वेव कायो वुत्तोति. करोति पुत्ते निब्बत्तेतीति करो, सुक्कसोणितं, करेन जातो करजोतिपि वदन्ति.
ननु च नामकायोपि विवेकजेन पीतिसुखेन तथा लद्धूपकारोव सिया, अथ कस्मा यथावुत्तो रूपकायोव इध गहितोति? सद्दन्तराभिसम्बन्धेन अधिगतत्ता. ‘‘अभिसन्देती’’तिआदिसद्दन्तराभिसम्बन्धतो हि रूपकायो ¶ एव इध भगवता वुत्तोति अधिगमीयति तस्सेव अभिसन्दनादिकिरियायोग्यत्ताति. अभिसन्देतीति अभिसन्दनं करोति, सो ¶ इममेव कायं विवेकजेन पीतिसुखेनाति हि भेदवसेन, समुदायावयववसेन च परिकप्पनामत्तसिद्धा हेतुकिरिया एत्थ लब्भति, अभिसन्दनं पनेतं झानमयेन पीतिसुखेन करजकायस्स तिन्तभावापादनं, सब्बत्थकमेव च लूखभावस्सापनयनन्ति आह ‘‘तेमेति स्नेहेती’’ति, अवस्सुतभावं, अल्लभावञ्च करोतीति अत्थो. अत्थतो पन अभिसन्दनं नाम यथावुत्तपीतिसुखसमुट्ठानेहि पणीतरूपेहि कायस्स परिप्फरणं दट्ठब्बं. तेनेवाह ‘‘सब्बत्थ पवत्तपीति सुखं करोती’’ति. तंसमुट्ठानरूपफरणवसेनेव हि सब्बत्थ पवत्तपीतिसुखता. परिसन्देतीतिआदीसुपि एसेव नयो. भस्तं नाम चम्मपसिब्बकं. परिप्फरतीति सुद्धकिरियापदं. तेन वुत्तं ‘‘समन्ततो फुसती’’ति, सो इममेव कायं विवेकजेन पीतिसुखेन समन्ततो फुट्ठो भवतीति अत्थो. फुसनकिरियायेवेत्थ उपपन्ना, न ब्यापनकिरिया भिक्खुस्सेव सुद्धकत्तुभावतो. सब्बं एतस्स अत्थीति सब्बवा यथा ‘‘गुणवा’’ति, तस्स सब्बवतो, ‘‘अवयवावयवीसम्बन्धे अवयविनि सामिवचन’’न्ति सद्दलक्खणेन पनेतस्स ‘‘किञ्ची’’ति अवयवेन सम्बज्झनतो अवयवीविसयोयेवेस सब्बसद्दोति मन्त्वा छविमंसादिकोट्ठाससङ्खातेन अवयवेन अवयवीभावं दस्सेन्तो आह ‘‘सब्बकोट्ठासवतो कायस्सा’’ति. ‘‘किञ्ची’’ति एतस्स ‘‘उपा…पे… ठान’’न्ति अत्थवचनं. उपादिन्नकसन्ततिपवत्तिट्ठानेति कम्मजरूपसन्ततिया पवत्तिट्ठाने अफुटं नाम न होतीति सम्बन्धो. छविमंसलोहितानुगतन्ति छविमंसलोहितादिकम्मजरूपमनुगतं. यत्थ यत्थ कम्मजरूपं, तत्थ तत्थ चित्तजरूपस्सापि ब्यापनतो तेन तस्स कायस्स फुटभावं सन्धाय ‘‘अफुटं नाम न होती’’ति वुत्तं.
२२७. छेकोति कुसलो, तं पन कोसल्लं ‘‘कंसथाले न्हानियचुण्णानि आकिरित्वा’’तिआदिसद्दन्तरसन्निधानतो, पकरणतो च न्हानियचुण्णानं करणे, पयोजने, पिण्डने च समत्थतावसेन वेदितब्बन्ति दस्सेति ‘‘पटिबलो’’तिआदिना. कंससद्दो पन ‘‘महतिया कंसपातिया’’तिआदीसु ¶ (म. नि. १.६१) सुवण्णे आगतो, ‘‘कंसो उपहतो यथा’’तिआदीसु (ध. प. १३४) कित्तिमलोहे, ‘‘उपकंसो नाम राजा महाकंसस्स अत्रजो’’तिआदीसु [जा. अट्ठ. ४.१०.१६४ (अत्थतो समानं)] पण्णत्तिमत्ते. इध पन यत्थ कत्थचि लोहेति आह ‘‘येन केनचि लोहेन कतभाजने’’ति. ननु उपमाकरणमत्तमेविदं, अथ कस्मा कंसथालकस्स सविसेसस्स गहणं कतन्ति अनुयोगं परिहरति ‘‘मत्तिकाभाजन’’न्तिआदिना. ‘‘सन्देन्तस्सा’’ति परिमद्देत्वा पिण्डं करोन्तस्सेव भिज्जति, न पन सन्दनक्खमं होति, अनादरलक्खणे चेतं सामिवचनं. किरियन्तरस्स पवत्तनक्खणेयेव किरियन्तरस्स पवत्तनञ्हि अनादरलक्खणं. ‘‘परिप्फोसकं परिप्फोसक’’न्ति इदं भावनपुंसकन्ति ¶ दस्सेति ‘‘सिञ्चित्वा सिञ्चित्वा’’ति इमिना. फुससद्दो चेत्थ परिसिञ्चने यथा तं वातवुट्ठिसमये ‘‘देवो च थोकं थोकं फुसायती’’ति, (पाचि. ३६२) तस्मा ततो ततो न्हानियचुण्णतो उपरि उदकेन ब्यापनकरणवसेन परिसिञ्चित्वा परिसिञ्चित्वाति अत्थो. अनुपसग्गोपि हि सद्दो सउपसग्गो विय पकरणाधिगतस्स अत्थस्स दीपको, ‘‘सिञ्चित्वा सिञ्चित्वा’’ति पन वचनं ‘‘परिप्फोसकं परिप्फोसक’’न्ति एतस्स ‘‘सन्देय्या’’ति एत्थ विसेसनभावविञ्ञापनत्थं. एवमीदिसेसु. ‘‘सन्देय्या’’ति एत्थ सन्द-सद्दो पिण्डकरणेति वुत्तं ‘‘पिण्डं करेय्या’’ति. अनुगताति अनुपविसनवसेन गता उपगता. परिग्गहिताति परितो गहिता समन्ततो फुट्ठा.
अन्तरो च बाहिरो च पदेसो, तेहि सह पवत्ततीति सन्तरबाहिरा, न्हानियपिण्डि, ‘‘समन्तरबाहिरा’’तिपि पाठो, म-कारो पदसन्धिवसेन आगमो. यथावुत्तेन परिग्गहितताकारणेनेव सन्तरबाहिरो न्हानियपिण्डि फुटा उदकस्नेहेनाति आह ‘‘सब्बत्थकमेव उदकसिनेहेन फुटा’’ति. सब्बत्थ पवत्तनं सब्बत्थकं, भावनपुंसकञ्चेतं, सब्बपदेसे हुत्वा एव फुटाति अत्थो. ‘‘सन्तरबाहिरा फुटा’’ति च इमिना न्हानियपिण्डिया सब्बसो उदकेन तेमितभावमाह, ‘‘न च पग्घरणी’’ति पन इमिना तिन्तायपि ताय घनथद्धभावं. तेनाह ‘‘न च बिन्दुं बिन्दु’’न्तिआदि. उदकस्स फुसितं फुसितं, ¶ न च पग्घरणी सूदनीति अत्थो, ‘‘बिन्दुं उदकं’’ तिपि कत्थचि पाठो, उदकसङ्खातं बिन्दुन्ति तस्सत्थो. बिन्दुसद्दो हि ‘‘ब्यालम्बम्बुधरबिन्दू’’तिआदीसु विय धारावयवे. एवं पन अपग्घरणतो हत्थेनपि द्वीहिपि तीहिपि अङ्गुलेहि गहेतुं, ओवट्टिकाय वा कातुं सक्का. यदि हि सा पग्घरणी अस्स, एवं सति स्नेहविगमनेन सुक्खत्ता थद्धा हुत्वा तथा गहेतुं, कातुं वा न सक्काति वुत्तं होति. ओवट्टिकायाति परिवट्टुलवसेन, गुळिकावसेन सा पिण्डि कातुं सक्काति अत्थो.
दुतियज्झानकथावण्णना
२२९. ताहि ताहि उदकसिराहि उब्भिज्जति उद्धं निक्खमतीति उब्भिदं, तादिसं उदकं यस्साति उब्भिदोदको, द-कारस्स पन त-कारे कते उब्भितोदको, इममत्थं दस्सेतुं ‘‘उब्भिन्नउदको’’ति वुत्तं, नदीतीरे खतकूपको विय उब्भिज्जनकउदकोति अत्थो. उब्भिज्जनकम्पि उदकं कत्थचि हेट्ठा उब्भिज्जित्वा धारावसेन उट्ठहित्वा बहि गच्छति, न तं कोचि अन्तोयेव पतिट्ठितं कातुं सक्कोति धारावसेन उट्ठहनतो, इध पन वालिकातटे विय उदकरहदस्स अन्तोयेव उब्भिज्जित्वा तत्थेव तिट्ठति, न धारावसेन उट्ठहित्वा बहि गच्छतीति ¶ विञ्ञायति अखोभकस्स सन्निसिन्नस्सेव उदकस्स अधिप्पेतत्ताति इममत्थं सन्धायाह ‘‘न हेट्ठा’’तिआदि. हेट्ठाति उदकरहदस्स हेट्ठा महाउदकसिरा, लोहितानुगता लोहितसिरा विय उदकानुगतो पथविपदेसो ‘‘उदकसिरा’’ति वुच्चति. उग्गच्छनकउदकोति धारावसेन उट्ठहनकउदको. अन्तोयेवाति उदकरहदस्स अन्तो समतलपदेसे एव. उब्भिज्जनकउदकोति उब्भिज्जित्वा तत्थेव तिट्ठनकउदको. आगमनमग्गोति बाहिरतो उदकरहदाभिमुखं आगमनमग्गो. कालेन कालन्ति रुळ्हीपदं ‘‘एको एकाया’’तिआदि (पारा. ४४३, ४४४, ४५२) वियाति वुत्तं ‘‘काले काले’’ति. अन्वद्धमासन्ति एत्थ अनुसद्दो ब्यापने. वस्सानस्स अद्धमासं अद्धमासन्ति अत्थो. एवं अनुदसाहन्ति एत्थापि. वुट्ठिन्ति वस्सनं. अनुप्पवच्छेय्याति न उपवच्छेय्य. वस्ससद्दतो चस्स सिद्धीति दस्सेति ‘‘न वस्सेय्या’’ति इमिना.
‘‘सीता ¶ वारिधारा’’ति इत्थिलिङ्गपदस्स ‘‘सीतं धार’’न्ति नपुंसकलिङ्गेन अत्थवचनं धारसद्दस्स द्विलिङ्गिकभावविञ्ञापनत्थं. सीतन्ति खोभनाभावेन सीतलं, पुराणपण्णतिणकट्ठादिसंकिण्णाभावेन वा सेतं परिसुद्धं. सेतं सीतन्ति हि परियायो. कस्मा पनेत्थ उब्भिदोदकोयेव रहदो गहितो, न इतरेति अनुयोगमपनेति ‘‘हेट्ठा उग्गच्छनउदकञ्ही’’तिआदिना. उग्गन्त्वा उग्गन्त्वा भिज्जन्तन्ति उट्ठहित्वा उट्ठहित्वा धाराकिरणवसेन उब्भिज्जन्तं, विनस्सन्तं वा. खोभेतीति आलोळेति. वुट्ठीति वस्सनं. धारानिपातपुब्बुळकेहीति उदकधारानिपातेहि च ततोयेव उट्ठितउदकपुब्बुळकसङ्खातेहि फेणपटलेहि च. एवं यथाक्कमं तिण्णम्पि रहदानमगहेतब्बतं वत्वा उब्भिदोदकस्सेव गहेतब्बतं वदति ‘‘सन्निसिन्नमेवा’’तिआदिना. तत्थ सन्निसिन्नमेवाति सम्मा, समं वा निसिन्नमेव, अपरिक्खोभताय निच्चलमेव, सुप्पसन्नमेवाति अधिप्पायो. इद्धिनिम्मितमिवाति इद्धिमता इद्धिया तथा निम्मितं इव. तत्थाति तस्मिं उपमोपमेय्यवचने. सेसन्ति ‘‘अभिसन्देती’’तिआदिकं.
ततियज्झानकथावण्णना
२३१. ‘‘उप्पलिनी’’तिआदि गच्छस्सपि वनस्सपि अधिवचनं. इध पन ‘‘याव अग्गा, याव च मूला’’ति वचनयोगेन ‘‘अप्पेकच्चानी’’तिआदिना उप्पलगच्छादीनमेव गहेतब्बताय वनमेवाधिप्पेतं, तस्मा ‘‘उप्पलानीति उप्पलगच्छानि. एत्थाति उप्पलवने’’तिआदिना अत्थो वेदितब्बो. अवयवेन हि समुदायस्स निब्बचनं कतं. एकञ्हि उप्पलगच्छादि ¶ उप्पलादियेव, चतुपञ्चमत्तम्पि पन उप्पलादिवनन्ति वोहरीयति, सारत्थदीपनियं पन जलासयोपि उप्पलिनिआदिभावेन वुत्तो. एत्थ चाति एतस्मिं पदत्तये, एतेसु वा तीसु उप्पलपदुमपुण्डरीकसङ्खातेसु अत्थेसु. ‘‘सेतरत्तनीलेसू’’ति उप्पलमेव वुत्तं, सेतुप्पलरत्तुप्पलनीलुप्पलेसूति अत्थो. यं किञ्चि उप्पलं उप्पलमेव उप्पलसद्दस्स सामञ्ञनामवसेन तेसु सब्बेसुपि पवत्तनतो. सतपत्तन्ति एत्थ सतसद्दो बहुपरियायो ‘‘सतग्घी सतरंसि सूरियो’’तिआदीसु विय अनेकसङ्ख्याभावतो. एवञ्च कत्वा अनेकपत्तस्सापि पदुमभावे सङ्गहो सिद्धो होति. पत्तन्ति च पुप्फदलमधिप्पेतं. वण्णनियमेन सेतं पदुमं,रत्तं ¶ पुण्डरीकन्ति सासनवोहारो, लोके पन ‘‘रत्तं पदुमं, सेतं पुण्डरीक’’न्ति वदन्ति. वुत्तञ्हि ‘‘पुण्डरीकं सितं रत्तं, कोकनदं कोकासको’’ति. रत्तवण्णताय हि कोकनामकानं सुनखानं नादयतो सद्दापयतो, तेहि च असितब्बतो ‘‘कोकनदं, कोकासको’’ति च पदुमं वुच्चति. यथाह ‘‘पद्मं यथा कोकनदं सुगन्ध’’न्ति. अयं पनेत्थ वचनत्थो उदकं पाति, उदके वा प्लवतीति उप्पलं. पङ्के दवति गच्छति, पकारेन वा दवति विरुहतीति पदुमं. पण्डरं वण्णमस्स, महन्तताय वा मुडितब्बंखण्डेतब्बन्ति पुण्डरीकं म-कारस्स प-कारादिवसेन. मुडिसद्दञ्हि मुडरिसद्दं वा खण्डनत्थमिच्छन्ति सद्दविदू, सद्दसत्थतो चेत्थ पदसिद्धि. याव अग्गा, याव च मूला उदकेन अभिसन्दनादिभावदस्सनत्थं पाळियं ‘‘उदकानुग्गतानी’’ति वचनं, तस्मा उदकतो न उग्गतानिच्चेव अत्थो, न तु उदके अनुरूपगतानीति आह ‘‘उदका…पे… गतानी’’ति. इध पन उप्पलादीनि विय करजकायो, उदकं विय ततियज्झानसुखं दट्ठब्बं.
चतुत्थज्झानकथावण्णना
२३३. यस्मा पन चतुत्थज्झानचित्तमेव ‘‘चेतसा’’ति वुत्तं, तञ्च रागादिउपक्किलेसमलापगमतो निरुपक्किलेसं निम्मलं, तस्मा उपक्किलेसविगमनमेव परिसुद्धभावोति आह ‘‘निरुपक्किलेसट्ठेन परिसुद्ध’’न्ति. यस्मा च परिसुद्धस्सेव पच्चयविसेसेन पवत्तिविसेसो परियोदातता सुद्धन्तसुवण्णस्स निघंसनेन पभस्सरता विय, तस्मा पभस्सरतायेव परियोदातताति आह ‘‘पभस्सरट्ठेन परियोदात’’न्ति. विज्जु विय पभाय इतो चितो च निच्छरणं पभस्सरं यथा ‘‘आभस्सरा’’ति. ओदातेन वत्थेनाति एत्थ ‘‘ओदातेना’’ति गुणवचनं सन्धाय ‘‘ओदातेन…पे… इद’’न्ति वुत्तं. उतुफरणत्थन्ति उण्हस्स उतुनो फरणदस्सनत्थं. कस्माति आह ‘‘किलिट्ठवत्थेना’’तिआदि. उतुफरणं न होतीति ओदातवत्थेन विय सविसेसं उतुफरणं न होति, अप्पकमत्तमेव होतीति अधिप्पायो ¶ . तेनाह ‘‘तङ्खण…पे… बलवं होती’’ति. ‘‘तङ्खणधोतपरिसुद्धेना’’ति च एतेन ओदातसद्दो एत्थ परिसुद्धवचनो एव ‘‘गिही ओदातवत्थवसनो’’तिआदीसु विय ¶ , न सेतवचनो येन केनचि तङ्खणधोतपरिसुद्धेनेव उतुफरणसम्भवतोति दस्सेति.
ननु च पाळियं ‘‘नास्स किञ्चि सब्बावतो कायस्स ओदातेन वत्थेन अफुटं अस्सा’’ति कायस्स ओदातवत्थफरणं वुत्तं, न पन वत्थस्स उतुफरणं, अथ कस्मा उतुफरणं इध वुत्तन्ति अनुयोगेनाह ‘‘इमिस्साय ही’’तिआदि. यस्मा वत्थं विय करजकायो, उतुफरणं विय चतुत्थज्झानसुखं, तस्मा एवमत्थो वेदितब्बोति वुत्तं होति, एतेन च ओदातेन वत्थेन सब्बावतो कायस्स फरणासम्भवतो, उपमेय्येन च अयुत्तत्ता कायग्गहणेन तन्निस्सितवत्थं गहेतब्बं, वत्थग्गहणेन च तप्पच्चयं उतुफरणन्ति दस्सेति. नेय्यत्थतो हि अयं उपमा वुत्ता. विचित्रदेसना हि बुद्धा भगवन्तोति. योगिनो हि करजकायो वत्थं विय दट्ठब्बो उतुफरणसदिसेन चतुत्थज्झानसुखेन फरितब्बत्ता, उतुफरणं विय चतुत्थज्झानसुखं वत्थस्स विय तेन करजकायस्स फरणतो, पुरिसस्स सरीरं विय चतुत्थज्झानं उतुफरणट्ठानियस्स सुखस्स निस्सयभावतो. तेनाह ‘‘तस्मा’’तिआदि. इदञ्हि यथावुत्तवचनस्स गुणदस्सनं. एत्थ च पाळियं ‘‘परिसुद्धेन चेतसा’’ति चेतोगहणेन चतुत्थज्झानसुखं भगवता वुत्तन्ति ञापेतुं ‘‘चतुत्थज्झानसुखं, चतुत्थज्झानसुखेना’’ति च वुत्तन्ति दट्ठब्बं. ननु च चतुत्थज्झानसुखं नाम सातलक्खणं नत्थीति? सच्चं, सन्तसभावत्ता पनेत्थ उपेक्खायेव ‘‘सुख’’न्ति अधिप्पेता. तेन वुत्तं सम्मोहविनोदनियं ‘‘उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता’’ति (विभ. अट्ठ. २३२; विसुद्धि. २.६४४; महानि. अट्ठ. २७; पटि. म. अट्ठ. १.१०५).
एत्तावताति पठमज्झानाधिगमपरिदीपनतो पट्ठाय याव चतुत्थज्झानाधिगमपरिदीपना, तावता वचनक्कमेन. लभनं लाभो, सो एतस्साति लाभी, रूपज्झानानं लाभी रूपज्झानलाभी यथा ‘‘लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’’न्ति, (सं. नि. २.७०; उदा. ३८) लभनसीलो वा लाभी. किं लभनसीलो? रूपज्झानानीतिपि युज्जति. एवमितरस्मिम्पि. न अरूपज्झानलाभीति न वेदितब्बोति योजेतब्बं. कस्माति वुत्तं ‘‘न ही’’तिआदि, अट्ठन्नम्पि समापत्तीनं उपरि अभिञ्ञाधिगमे अविनाभावतोति ¶ वुत्तं होति. चुद्दसहाकारेहीति ‘‘कसिणानुलोमतो, कसिणपटिलोमतो कसिणानुलोमपटिलोमतो, झानानुलोमतो, झानपटिलोमतो, झानानुलोमपटिलोमतो, झानुक्कन्तिकतो, कसिणुक्कन्तिकतो, झानकसिणुक्कन्तिकतो, अङ्गसङ्कन्तितो, आरम्मणसङ्कन्तितो ¶ , अङ्गारम्मणसङ्कन्तितो अङ्गववत्थानतो, आरम्मणववत्थानतो’’ति (विसुद्धि. २.३६५) विसुद्धिमग्गे वुत्तेहि इमेहि चुद्दसहाकारेहि. सतिपि झानेसु आवज्जनादिपञ्चविधवसीभावे अयमेव चुद्दसविधो वसीभावो अभिञ्ञा निब्बत्तने एकन्तेन इच्छितब्बोति दस्सेन्तेन ‘‘चुद्दसहाकारेहि चिण्णवसीभाव’’न्ति वुत्तं, इमिना च अरूपसमापत्तीसु चिण्णवसीभावं विना रूपसमापत्तीसु एव चिण्णवसीभावेन समापत्ति न इज्झतीति तासं अभिञ्ञाधिगमे अविनाभावं दस्सेतीति वेदितब्बं.
ननु यथापाठमेव विनिच्छयो वत्तब्बोति चोदनं सोधेति ‘‘पाळियं पना’’तिआदिना, सावसेसपाठभावतो नीहरित्वा एस विनिच्छयो वत्तब्बोति वुत्तं होति. यज्जेवं अरूपज्झानानिपि पाळियं गहेतब्बानि, अथ कस्मा तानि अग्गहेत्वा सावसेसपाठो भगवता कतोति? सब्बाभिञ्ञानं विसेसतो रूपावचरचतुत्थज्झानपादकत्ता. सतिपि हि तासं तथा अविनाभावे विसेसतो पनेता रूपावचरचतुत्थज्झानपादका, तस्मा तासं तप्पादकभावविञ्ञापनत्थं तत्थेव ठत्वा देसना कता, न पन अरूपावचरज्झानानं इध अननुपयोगतो. तेनाह ‘‘अरूपज्झानानि आहरित्वा कथेतब्बानी’’ति.
विपस्सनाञाणकथावण्णना
२३४. ‘‘पुन चपरं महाराज (पाळियं नत्थि) भिक्खू’’ति वत्वापि किमत्थं दस्सेतुं ‘‘सो’’ति पदं पुन वुत्तन्ति चोदनायाह ‘‘सो…पे… दस्सेती’’ति, यथारुतवसेन, नेय्यत्थवसेन च वुत्तासु अट्ठसु समापत्तीसु चिण्णवसिताविसिट्ठं भिक्खुं दस्सेतुं एवं वुत्तन्ति अधिप्पायो. सेसन्ति ‘‘सो’’ति पदत्थतो सेसं ‘‘एवं समाहिते’’तिआदीसु वत्तब्बं साधिप्पायमत्थजातं. ञेय्यं जानातीति ञाणं, तदेव पच्चक्खं कत्वा पस्सतीति दस्सनं, ञाणमेव दस्सनं न चक्खादिकन्ति ञाणदस्सनं, पञ्चविधम्पि ञाणं, तयिदं पन ञाणदस्सनपदं ¶ सासने येसु ञाणविसेसेसु निरुळ्हं, तं सब्बं अत्थुद्धारवसेन दस्सेन्तो ‘‘ञाणदस्सनन्ति मग्गञाणम्पि वुच्चती’’तिआदिमाह. ञाणदस्सनविसुद्धत्थन्ति ञाणदस्सनस्स विसुद्धिपयोजनाय. फासुविहारोति अरियविहारभूतो सुखविहारो. भगवतोपीति न केवलं देवतारोचनमेव, अथ खो तदा भगवतोपि ञाणदस्सनं उदपादीति अत्थो. सत्ताहं कालङ्कतस्स अस्साति सत्ताहकालङ्कतो. ‘‘कालामो’’ति गोत्तवसेन वुत्तं. चेतोविमुत्ति [विमुत्ति (अट्ठकथायं)] नाम अरहत्तफलसमापत्ति. यस्मा विपस्सनाञाणं ञेय्यसङ्खाते तेभूमकसङ्खारे अनिच्चादितो ¶ जानाति, भङ्गानुपस्सनतो च पट्ठाय पच्चक्खतो ते पस्सति, तस्मा यथावुत्तट्ठेन ञाणदस्सनं नाम जातन्ति दस्सेति ‘‘इध पना’’तिआदिना.
अभिनीहरतीति विपस्सनाभिमुखं चित्तं तदञ्ञकरणीयतो नीहरित्वा हरतीति अयं सद्दतो अत्थो, अधिप्पायतो पन तं दस्सेतुं ‘‘विपस्सनाञाणस्सा’’तिआदि वुत्तं. तदभिमुखभावोयेव हिस्स तन्निन्नतादिकरणं, तं पन वुत्तनयेन अट्ठङ्गसमन्नागते तस्मिं चित्ते विपस्सनाक्कमेन जाते विपस्सनाभिमुखं चित्तपेसनमेवाति दट्ठब्बं. तन्निन्नन्ति तस्सं विपस्सनायं निन्नं. इतरद्वयं तस्सेव वेवचनं. तस्सं पोणं वङ्कं पब्भारं नीचन्ति अत्थो. ब्रह्मजाले वुत्तोयेव. ओदनकुम्मासेहि उपचीयति वड्ढापीयति, उपचयति वा वड्ढतीति अत्थं सन्धाय ‘‘ओदनेना’’तिआदि वुत्तं. अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मोति एत्थ ‘‘अनिच्चधम्मो’’तिआदिना धम्मसद्दो पच्चेकं योजेतब्बो. तत्थ अनिच्चधम्मोति पभङ्गुताय अद्धुवसभावो. दुग्गन्धविघातत्थायाति सरीरे दुग्गन्धस्स विगमाय. उच्छादनधम्मोति उच्छादेतब्बतासभावो, इमस्स पूतिकायस्स दुग्गन्धभावतो गन्धोदकादीहि उब्बट्टनविलिम्पनजातिकोति अत्थो. उच्छादनेन हि पूतिकाये सेदवातपित्तसेम्हादीहि गरुभावदुग्गन्धानमपगमो होति. महासम्बाहनं मल्लादीनं बाहुवड्ढनादिअत्थंव होति, अङ्गपच्चङ्गाबाधविनोदनत्थं पन खुद्दकसम्बाहनमेव युत्तन्ति आह ‘‘खुद्दकसम्बाहनेना’’ति, मन्दसम्बाहनेनाति अत्थो. परिमद्दनधम्मोति परिमद्दितब्बतासभावो.
एवं ¶ अनियमितकालवसेन अत्थं वत्वा इदानि नियमितकालवसेन अत्थं वदति ‘‘दहरकाले’’तिआदिना. वा-सद्दो चेत्थ अत्थदस्सनवसेनेव अत्थन्तरविकप्पनस्स विञ्ञायमानत्ता न पयुत्तो, लुत्तनिद्दिट्ठो वा. दहरकालेति अचिरविजातकाले. सयापेत्वा अञ्छनपीळनादिवसेन परिमद्दनधम्मोति सम्बन्धो. मितन्ति भावनपुंसकनिद्देसो, तेन यथापमाणं, मन्दं वा अञ्छनपीळनादीनि दस्सेति. अञ्छनञ्चेत्थ आकड्ढनं. पीळनं सम्बाहनं. आदिसद्देन समिञ्जनउग्गमनादीनि सङ्गण्हाति. एवं परिहरितोपीति उच्छादनादिना सुखेधितोपि. भिज्जति चेवाति अनिच्चतादिवसेन नस्सति च. विकिरति चाति एवं भिन्दन्तो च किञ्चि पयोजनं असाधेन्तो विप्पकिण्णोव होति. एवं नवहि पदेहि यथारहं काये समुदयवयधम्मानुपस्सिता दस्सिताति इममत्थं विभावेन्तो ‘‘तत्था’’तिआदिमाह. तत्थ छहि पदेहीति ‘‘रूपी, चातुमहाभूतिको, मातापेत्तिकसम्भवो, ओदनकुम्मासूपचयो, उच्छादनधम्मो, परिमद्दनधम्मो’’ति इमेहि छहि पदेहि. युत्तं ताव होतु मज्झे तीहिपि पदेहि कायस्स समुदयकथनं तेसं तदत्थदीपनतो, ‘‘रूपी, उच्छादनधम्मो, परिमद्दनधम्मो’’ति पन तीहि ¶ त्पदेहि कथं तस्स तथाकथनं युत्तं सिया तेसं तदत्थस्स अदीपनतोति? युत्तमेव तेसम्पि तदत्थस्स दीपितत्ता. ‘‘रूपी’’ति हि इदं अत्तनो पच्चयभूतेन उतुआहारलक्खणेन रूपेन रूपवाति अत्थस्स दीपकं. पच्चयसङ्गमविसिट्ठे हि तदस्सत्थिअत्थे अयमीकारो. ‘‘उच्छादनधम्मो, परिमद्दनधम्मो’’ति च इदं पदद्वयं तथाविधरूपुप्पादनेन सण्ठानसम्पादनत्थस्स दीपकन्ति. द्वीहीति ‘‘भेदनधम्मो, विद्धंसनधम्मो’’ति द्वीहि पदेहि. निस्सितञ्च कायपरियापन्ने हदयवत्थुम्हि निस्सितत्ता विपस्सनाचित्तस्स. तदा पवत्तञ्हि विपस्सनाचित्तमेव ‘‘इदञ्च मे विञ्ञाण’’न्ति आसन्नपच्चक्खवसेन वुत्तं. पटिबद्धञ्च कायेन विना अप्पवत्तनतो, कायसञ्ञितानञ्च रूपधम्मानं आरम्मणकरणतो.
२३५. सुट्ठु ओभासतीति सुभो, पभासम्पन्नो मणि, ताय एव पभासम्पत्तिया मणिनो भद्रताति अत्थमत्तं दस्सेतुं ‘‘सुभोति सुन्दरो’’ति वुत्तं. परिसुद्धाकरसमुट्ठानमेव मणिनो सुविसुद्धजातिताति आह ‘‘जातिमाति परिसुद्धाकरसमुट्ठितो’’ति. सुविसुद्धरतनाकरतो समुट्ठितोति अत्थो. आकरपरिविसुद्धिमूलको एव हि ¶ मणिनो कुरुविन्दजातिआदिजातिविसेसोति. इधाधिप्पेतस्स पन वेळुरियमणिनो विळूर (वि. व. अट्ठ. ३४ आदयो वाक्यक्ख्ख्न्धेसु पस्सितब्बं) पब्बतस्स, विळूर गामस्स च अविदूरे परिसुद्धाकरो. येभुय्येन हि सो ततो समुट्ठितो. तथा हेस विळूरनामकस्स पब्बतस्स, गामस्स च अविदूरे समुट्ठितत्ता वेळुरियोति पञ्ञायित्थ, देवलोके पवत्तस्सपि च तंसदिसवण्णनिभताय तदेव नामं जातं यथा तं मनुस्सलोके लद्धनामवसेन देवलोके देवतानं, सो पन मयूरगीवावण्णो वा होति वायसपत्तवण्णो वा सिनिद्धवेणुपत्तवण्णो वाति आचरियधम्मपालत्थेरेन परमत्थदीपनियं (वि. व. अट्ठ. ३४) वुत्तं. विनयसंवण्णनासु (वि. वि. टी. १.२८१) पन ‘‘अल्लवेळुवण्णो’’ति वदन्ति. तथा हिस्स ‘‘वंसवण्णो’’तिपि नामं जातं. ‘‘मञ्जारक्खिमण्डलवण्णो’’ति च वुत्तो, ततोयेव सो इध पदेसे मञ्जारमणीति पाकटो होति. चक्कवत्तिपरिभोगारहपणीततरमणिभावतो पन तस्सेव पाळियं वचनं दट्ठब्बं. यथाह ‘‘पुन चपरं आनन्द रञ्ञो महासुदस्सनस्स मणिरतनं पातुरहोसि, सो अहोसि मणि वेळुरियो सुभो जातिमा अट्ठंसो’’तिआदि (दी. नि. २.२४८). पासाणसक्खरादिदोसनीहरणवसेनेव परिकम्मनिप्फत्तीति दस्सेति ‘‘अपनीतपासाणसक्खरो’’ति इमिना.
छविया एव सण्हभावेन अच्छता, न सङ्घातस्साति आह ‘‘अच्छोति तनुच्छवी’’ति. ततो चेव विसेसेन पसन्नोति दस्सेतुं ‘‘सुट्ठु पसन्नो’’ति वुत्तं. परिभोगमणिरतनाकारसम्पत्ति सब्बाकारसम्पन्नता ¶ . तेनाह ‘‘धोवनवेधनादीही’’तिआदि. पासाणादीसु धोतता धोवनं, काळकादिअपहरणत्थाय चेव सुत्तेन आवुनत्थाय च विज्झितब्बता वेधनं. आदिसद्देन तापसण्हकरणादीनं सङ्गहो. वण्णसम्पत्तिन्ति आवुनितसुत्तस्स वण्णसम्पत्तिं. कस्माति वुत्तं ‘‘तादिस’’न्तिआदि, तादिसस्सेव आवुतस्स पाकटभावतोति वुत्तं होति.
मणि विय करजकायो पच्चवेक्खितब्बतो. आवुतसुत्तं विय विञ्ञाणं अनुपविसित्वा ठितत्ता. चक्खुमा पुरिसो विय विपस्सनालाभी भिक्खु ¶ सम्मदेव तस्स दस्सनतो, तस्स पुरिसस्स मणिनो आविभूतकालो विय तस्स भिक्खुनो कायस्स आविभूतकालो तन्निस्सयस्स पाकटभावतो. सुत्तस्साविभूतकालो विय तेसं धम्मानमाविभूतकालो तन्निस्सितस्स पाकटभावतोति अयमेत्थ उपमासम्पादने कारणविभावना, ‘‘आवुतसुत्तं विय विपस्सनाञाण’’न्ति कत्थचि पाठो, ‘‘इदञ्च विञ्ञाण’’न्ति वचनतो पन ‘‘विञ्ञाण’’न्ति पाठोव सुन्दरतरो, ‘‘विपस्सनाविञ्ञाण’’न्ति वा भवितब्बं. विपस्सनाञाणं अभिनीहरित्वाति विपस्सनाञाणाभिमुखं चित्तं नीहरित्वा.
तत्राति वेळुरियमणिम्हि. तदारम्मणानन्ति कायसञ्ञितरूपधम्मारम्मणानं. ‘‘फस्सपञ्चमकान’’न्तिआदिपदत्तयस्सेतं विसेसनं अत्थवसा लिङ्गविभत्तिवचनविपरिणामोति कत्वा पच्छिमपदस्सापि विसेसनभावतो. फस्सपञ्चमकग्गहणेन, सब्बचित्तचेतसिकग्गहणेन च गहितधम्मा विपस्सनाचित्तुप्पादपरियापन्ना एवाति दट्ठब्बं. एवञ्हि तेसं विपस्सनाविञ्ञाणगतिकत्ता आवुतसुत्तं विय ‘‘विपस्सनाविञ्ञाण’’न्ति हेट्ठा वुत्तवचनं अविरोधितं होति. कस्मा पन विपस्सनाविञ्ञाणस्सेव गहणन्ति? ‘‘इदञ्च मे विञ्ञाणं एत्थ सितं एत्थ पटिबद्ध’’न्ति इमिना तस्सेव वचनतो. ‘‘अयं खो मे कायो’’तिआदिना हि विपस्सनाञाणेन विपस्सित्वा ‘‘तदेव विपस्सनाञाणसम्पयुत्तं विञ्ञाणं एत्थ सितं एत्थ पटिबद्ध’’न्ति निस्सयविसयादिवसेन मनसि करोति, तस्मा तस्सेव इध गहणं सम्भवति, नाञ्ञस्साति दट्ठब्बं. तेनाह ‘‘विपस्सनाविञ्ञाणस्सेव वा आविभूतकालो’’ति. धम्मसङ्गहादीसु (ध. स. २ आदयो) देसितनयेन पाकटभावतो चेत्थ फस्सपञ्चमकानं गहणं, निरवसेसपरिग्गहणतो सब्बचित्तचेतसिकानं, यथारुतं देसितवसेन पधानभावतो विपस्सनाविञ्ञाणस्साति वेदितब्बं. किं पनेते पच्चवेक्खणञाणस्स आविभवन्ति, उदाहु पुग्गलस्साति? पच्चवेक्खणञाणस्सेव, तस्स पन आविभूतत्ता पुग्गलस्सापि आविभूता नाम होन्ति, तस्मा ‘‘भिक्खुनो आविभूतकालो’’ति वुत्तन्ति.
यस्मा ¶ पनिदं विपस्सनाञाणं मग्गञाणानन्तरं होति, तस्मा लोकियाभिञ्ञानं परतो, छट्ठभिञ्ञाय च पुरतो वत्तब्बं, अथ कस्मा सब्बाभिञ्ञानं पुरतोव वुत्तन्ति चोदनालेसं दस्सेत्वा परिहरन्तो ¶ ‘‘इदञ्च विपस्सनाञाण’’न्तिआदिमाह. ‘‘इदञ्च मग्गञाणानन्तर’’न्ति हि इमिना यथावुत्तं चोदनालेसं दस्सेति. तत्थ ‘‘मग्गञाणानन्तर’’न्ति सिखाप्पत्तविपस्सनाभूतं गोत्रभुञाणं सन्धाय वुत्तं. तदेव हि अरहत्तमग्गस्स, सब्बेसं वा मग्गफलानमनन्तरं होति, पधानतो पन तब्बचनेनेव सब्बस्सपि विपस्सनाञाणस्स गहणं दट्ठब्बं अविसेसतो तस्स इध वुत्तत्ता. मग्गसद्देन च अरहत्तमग्गस्सेव गहणं तस्सेवाभिञ्ञापरियापन्नत्ता, अभिञ्ञासम्बन्धेन च चोदनासम्भवतो. लोकियाभिञ्ञानं पुरतो वुत्तं विपस्सनाञाणं तासं नानन्तरताय अनुपकारं, आसवक्खयञाणसङ्खाताय पन लोकुत्तराभिञ्ञाय पुरतो वुत्तं तस्सा अनन्तरताय उपकारं, तस्मा इदं लोकियाभिञ्ञानं परतो, छट्ठाभिञ्ञाय च पुरतो वत्तब्बं. कस्मा पन उपकारट्ठाने तथा अवत्वा अनुपकारट्ठानेव भगवता वुत्तन्ति हि चोदना सम्भवति. ‘‘एवं सन्तेपी’’तिआदि परिहारदस्सनं. तत्थ एवं सन्तेपीति यदिपि ञाणानुपुब्बिया मग्गञाणस्स अनन्तरताय उपकारं होति, एवं सतिपीति अत्थो.
अभिञ्ञावारेति छळभिञ्ञावसेन वुत्ते देसनावारे. एतस्स अन्तरा वारो नत्थीति पञ्चसु लोकियाभिञ्ञासु कथितासु आकङ्खेय्यसुत्तादीसु (म. नि. १.६५) विय छट्ठाभिञ्ञापि अवस्सं कथेतब्बा अभिञ्ञालक्खणभावेन तप्परियापन्नतो, न च विपस्सनाञाणं लोकियाभिञ्ञानं, छट्ठाभिञ्ञाय च अन्तरा पवेसेत्वा कथेतब्बं अनभिञ्ञालक्खणभावेन तदपरियापन्नतो. इति एतस्स विपस्सनाञाणस्स तासमभिञ्ञानं अन्तरा वारो नत्थि, तस्मा तत्थ अवसराभावतो इधेव रूपावचरचतुत्थज्झानानन्तरं विपस्सनाञाणं कथितन्ति अधिप्पायो. ‘‘यस्मा चा’’तिआदिना अत्थन्तरमाह. तत्थ च-सद्दो समुच्चयत्थो, तेन न केवलं विपस्सनाञाणस्स इध दस्सने तदेव कारणं, अथ खो इदम्पीति इममत्थं समुच्चिनातीति आचरियेन (दी. नि. टी. १.२३५) वुत्तं. सद्दविदू पन ईदिसे ठाने च-सद्दो वा-सद्दत्थो, सो च विकप्पत्थोति वदन्ति, तम्पि युत्तमेव अत्थन्तरदस्सने पयुत्तत्ता. अत्तना पयुज्जितब्बस्स हि विज्जमानत्थस्सेव जोतका उपसग्गनिपाता यथा मग्गनिदस्सने साखाभङ्गा, यथा च अदिस्समाना जोतने पदीपाति एवमीदिसेसु. होति चेत्थ –
‘‘अत्थन्तरदस्सनम्हि ¶ , च सद्दो यदि दिस्सति;
समुच्चये विकप्पे सो, गहेतब्बो विभाविना’’ति.
अकतसम्मसनस्साति ¶ हेतुगब्भपदं. तथा कतसम्मसनस्साति च. ‘‘दिब्बेन चक्खुना भेरवम्पि रूपं पस्सतोति एत्थ इद्धिविधञाणेन भेरवं रूपं निम्मिनित्वा मंसचक्खुना पस्सतोतिपि वत्तब्बं. एवम्पि हि अभिञ्ञालाभिनो अपरिञ्ञातवत्थुकस्स भयं सन्तासो उप्पज्जति उच्चवालिकवासिमहानागत्थेरस्स विया’’ति आचरियेन (दी. नि. टी. १.२३५) वुत्तं. यथा चेत्थ, एवं दिब्बाय सोतधातुया भेरवं सद्दं सुणतोति एत्थापि इद्धिविधञाणेन भेरवं सद्दं निम्मिनित्वा मंससोतेन सुणतोपीति वत्तब्बमेव. एवम्पि हि अभिञ्ञालाभिनो अपरिञ्ञातवत्थुकस्स भयं सन्तासो उप्पज्जति उच्चवालिकवासिमहानागत्थेरस्स विय. थेरो हि कोञ्चनादसहितं सब्बसेतं हत्थिनागं मापेत्वा दिस्वा, सुत्वा च सञ्जातभयसन्तासोति अट्ठकथासु (विभ. अट्ठ. २.८८२; म. नि. अट्ठ. १.८१; विसुद्धि. २.७३३) वुत्तो. अनिच्चादिवसेन कतसम्मसनस्स दिब्बाय…पे… भयं सन्तासो न उप्पज्जतीति सम्बन्धो. भयविनोदनहेतु नाम विपस्सनाञाणेन कतसम्मसनता, तस्स, तेन वा सम्पादनत्थन्ति अत्थो. इधेवाति चतुत्थज्झानानन्तरमेव. ‘‘अपिचा’’तिआदिना यथापाठं युत्ततरनयं दस्सेति. विपस्सनाय पवत्तं पामोज्जपीतिपस्सद्धिपरम्परागतसुखं विपस्सनासुखं. पाटियेक्कन्ति झानाभिञ्ञादीहि असम्मिस्सं विसुं भूतं सन्दिट्ठिकं सामञ्ञफलं. तेनाह भगवा धम्मपदे –
‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;
लभती पीतिपामोज्जं, अमतं तं विजानत’’न्तिआदि. (ध. प. ३७४);
इधापि वुत्तं ‘‘इदम्पि खो महाराज सन्दिट्ठिकं सामञ्ञफलं…पे… पणीततरञ्चा’’ति, तस्मा पाळिया संसन्दनतो इममेव नयं युत्ततरन्ति वदन्ति. आदितोवाति अभिञ्ञानमादिम्हियेव.
मनोमयिद्धिञाणकथावण्णना
२३६-७. मनोमयन्ति एत्थ पन मयसद्दो अपरपञ्ञत्तिविकारपदपूरणनिब्बत्तिआदीसु अनेकेस्वत्थेसु आगतो. इध पन निब्बत्तिअत्थेति दस्सेतुं ¶ ‘‘मनेन निब्बत्तित’’न्ति वुत्तं. ‘‘अभिञ्ञामनेन निब्बत्तित’’न्ति अत्थोति आचरियेनाति (दी. नि. टी. १.२३६, २३७) वुत्तं. विसुद्धिमग्गे (विसुद्धि. २.३९७) पन ‘‘अधिट्ठानमनेन निम्मितत्ता मनोमय’’न्ति आगतं, अभिञ्ञामनेन, अधिट्ठानमनेन चाति उभयथापि निब्बत्तत्ता उभयम्पेतं युत्तमेव ¶ . अङ्गं नाम हत्थपादादितंतंसमुदायं, पच्चङ्गं नाम कप्परजण्णुआदि तस्मिं तस्मिं समुदाये अवयवं. ‘‘अहीनिन्द्रिय’’न्ति एत्थ परिपुण्णतायेव अहीनता, न तु अप्पणीतता, परिपुण्णभावो च चक्खुसोतादीनं सण्ठानवसेनेव. निम्मितरूपे हि पसादो नाम नत्थीति दस्सेतुं ‘‘सण्ठानवसेन अविकलिन्द्रिय’’न्ति वुत्तं, इमिनाव तस्स जीवितिन्द्रियादीनम्पि अभावो वुत्तोति दट्ठब्बं. सण्ठानवसेनाति च कमलदलादिसदिससण्ठानमत्तवसेन, न रूपाभिघातारहभूतप्पसादादिइन्द्रियवसेन. ‘‘सब्बङ्गपच्चङ्गिं अहीनिन्द्रिय’’न्ति वुत्तमेवत्थं समत्थेन्तो ‘‘इद्धिमता’’तिआदिमाह. अविद्धकण्णोति कुलचारित्तवसेन कण्णालङ्कारपिळन्धनत्थं अविज्झितकण्णो, निदस्सनमत्तमेतं. तेनाह ‘‘सब्बाकारेही’’ति, वण्णसण्ठानावयवविसेसादिसब्बाकारेहीति अत्थो. तेनाति इद्धिमता.
अयमेवत्थो पाळियम्पि विभावितोति आह ‘‘मुञ्जम्हा ईसिकन्तिआदिउपमात्तयम्पि हि…पे… वुत्त’’न्ति. कत्थचि पन ‘‘मुञ्जम्हा ईसिकन्तिआदि उपमामत्तं. यम्पि हि सदिसभावदस्सनत्थमेव वुत्त’’न्ति पाठो दिस्सति. तत्थ ‘‘उपमामत्त’’न्ति इमिना अत्थन्तरदस्सनं निवत्तेति, ‘‘यम्पि ही’’तिआदिना पन तस्स उपमाभावं समत्थेति. नियतानपेक्खेन च यं-सद्देन ‘‘मुञ्जम्हा ईसिक’’न्तिआदिवचनमेव पच्चामसति. सदिसभावदस्सनत्थमेवाति सण्ठानतोपि वण्णतोपि अवयवविसेसतोपि सदिसभावदस्सनत्थंयेव. कथं सदिसभावोति वुत्तं ‘‘मुञ्जसदिसा एव ही’’तिआदि. मुञ्जं नाम तिणविसेसो, येन कोच्छादीनि करोन्ति. ‘‘पवाहेय्या’’ति वचनतो अन्तो ठिता एव ईसिका अधिप्पेताति दस्सेति ‘‘अन्तो ईसिका होती’’ति इमिना. ईसिकाति च कळीरो. विसुद्धिमग्गटीकायं पन ‘‘कण्ड’’न्ति (विसुद्धि. टी. २.३९९) वुत्तं. वट्टाय कोसियाति परिवट्टुलाय असिकोसिया. पत्थटायाति पट्टिकाय. करडितब्बो भाजेतब्बोति करण्डो, पेळा. करडितब्बो जिगुच्छितब्बोति करण्डो, निम्मोकं. इधापि ¶ निम्मोकमेवाति आह ‘‘करण्डाति इदम्पी’’तिआदि. विलीवकरण्डो नाम पेळा. कस्मा अहिकञ्चुकस्सेव नामं, न विलीवकरण्डकस्साति चोदनं सोधेति ‘‘अहिकञ्चुको ही’’तिआदिना, स्वेव अहिना सदिसो, तस्मा तस्सेव नामन्ति वुत्तं होति. विसुद्धिमग्गटीकायं पन ‘‘करण्डायाति पेळाय, निम्मोकतोति च वदन्ती’’ति (विसुद्धि. टी. २.३९९) वुत्तं. तत्थ पेळागहणं अहिना असदिसताय विचारेतब्बं.
यज्जेवं ‘‘सेय्यथापि पन महाराज पुरिसो अहिं करण्डा उद्धरेय्या’’ति पुरिसस्स करण्डतो अहिउद्धरणूपमाय अयमत्थो विरुज्झेय्य. न हि सो हत्थेन ततो उद्धरितुं सक्काति ¶ अनुयोगेनाह ‘‘तत्था’’तिआदि. ‘‘उद्धरेय्या’’ति हि अनियमवचनेपि हत्थेन उद्धरणस्सेव पाकटत्ता तंदस्सनमिव जातं. तेनाह ‘‘हत्थेन उद्धरमानो विय दस्सितो’’ति. ‘‘अयञ्ही’’तिआदि चित्तेन उद्धरणस्स हेतुदस्सनं. अहिनो नाम पञ्चसु ठानेसु सजातिं नातिवत्तन्ति उपपत्तियं, चुतियं, विस्सट्ठनिद्दोक्कमने, समानजातिया मेथुनपटिसेवने, जिण्णतचापनयनेति वुत्तं ‘‘सजातियं ठितो’’ति. उरगजातियमेव ठितो पजहति, न नागिद्धिया अञ्ञजातिरूपोति अत्थो. इदञ्हि महिद्धिके नागे सन्धाय वुत्तं. सरीरं खादयमानं वियाति अत्तनोयेव तचं अत्तनो सरीरं खादयमानं विय. पुराणतचं जिगुच्छन्तोति जिण्णताय कत्थचि मुत्तं कत्थचि ओलम्बितं जिण्णतचं जिगुच्छन्तो. चतूहीति ‘‘सजातियं ठितो, निस्साय, थामेन, जिगुच्छन्तो’’ति यथावुत्तेहि चतूहि कारणेहि. ततोति कञ्चुकतो. अञ्ञेनाति अत्ततो अञ्ञेन. चित्तेनाति पुरिसस्स चित्तेनेव, न हत्थेन. सेय्यथापि नाम पुरिसो अहिं पस्सित्वा ‘‘अहो वताहं इमं अहिं कञ्चुकतो उद्धरेय्य’’न्ति अहिं करण्डा चित्तेन उद्धरेय्य, तस्स एवमस्स ‘‘अयं अहि, अयं करण्डो, अञ्ञो अहि, अञ्ञो करण्डो, करण्डा त्वेव अहि उब्भतो’’ति, एवमेव…पे… सो इमम्हा काया अञ्ञं कायं अभिनिम्मिनाति…पे… अहीनिन्द्रियन्ति अयमेत्थ अधिप्पायो.
इद्धिविधञाणादिकथावण्णना
२३९. भाजनादिविकतिकिरियानिस्सयभूता ¶ सुपरिकम्मकतमत्तिकादयो विय विकुब्बनकिरियानिस्सयभावतो इद्धिविधञाणं दट्ठब्बं.
२४१. पुब्बे नीवरणप्पहानवारे विय कन्तारग्गहणं अकत्वा केवलं अद्धानमग्गग्गहणं खेममग्गदस्सनत्थं. कस्मा पन खेममग्गस्सेव दस्सनं, न कन्तारमग्गस्स, ननु उपमादस्सनमत्तमेतन्ति चोदनं परिहरन्तो ‘‘यस्मा’’तिआदिमाह. ‘‘अप्पटिभयञ्ही’’तिआदि पन खेममग्गस्सेव गहणकारणदस्सनं. वातातपादिनिवारणत्थं सीसे साटकं कत्वा. तथा तथा पन परिपुण्णवचनं उपमासम्पत्तिया उपमेय्यसम्पादनत्थं, अधिप्पेतस्स च उपमेय्यत्थस्स सुविञ्ञापनत्थं, हेतुदाहरणभेद्यभेदकादिसम्पन्नवचनेन च विञ्ञूजातिकानं चित्ताराधनत्थन्ति वेदितब्बं. एवं सब्बत्थ. सुखं ववत्थपेतीति अकिच्छं अकसिरेन सल्लक्खेति, परिच्छिन्दति च.
२४३. मन्दो उत्तानसेय्यकदारकोपि ‘‘दहरो’’ति वुच्चतीति ततो विसेसनत्थं ‘‘युवा’’ति ¶ वुत्तन्ति मन्त्वा युवसद्देन विसेसितब्बमेव दहरसद्दस्स अत्थं दस्सेतुं ‘‘तरुणो’’ति वुत्तं. तथा युवापि कोचि अनिच्छनको, अनिच्छनतो च अमण्डनजातिकोति ततो विसेसनत्थं ‘‘मण्डनजातिको’’तिआदि वुत्तन्ति मन्त्वा मण्डनजातिकादिसद्देन विसेसितब्बमेव युवसद्दस्स अत्थं दस्सेतुं ‘‘योब्बन्नेन समन्नागतो’’ति वुत्तं. पाळियञ्हि यथाक्कमं पदत्तयस्स विसेसितब्बविसेसकभावेन वचनतो तथा संवण्णना कता, इतरथा एककेनापि पदेन अधिप्पेतत्थाधिगमिका सपरिवारा संवण्णनाव कातब्बा सियाति. ‘‘मण्डनपकतिको’’ति वुत्तमेव विवरितुं ‘‘दिवसस्सा’’तिआदिमाह. कणिकसद्दो दोसपरियायो, दोसो च नाम काळतिलकादीति दस्सेति ‘‘काळतिलका’’तिआदिना. काळतिलप्पमाणा बिन्दवो काळतिलकानि, काळा वा कम्मासा, ये ‘‘सासपबीजिका’’तिपि वुच्चन्ति. तिलप्पमाणा बिन्दवो तिलकानि. वङ्गं नाम वियङ्गं विपरिणामितमङ्गं. योब्बन्नपीळकादयो मुखदूसिपीळका, ये ‘‘खरपीळका’’ तिपि वुच्चन्ति. मुखनिमित्तन्ति मुखच्छायं. मुखे गतो दोसो मुखदोसो ¶ . लक्खणवचनमत्तमेतं मुखे अदोसस्सपि पाकटभावस्स अधिप्पेतत्ता, यथा वा मुखे दोसो, एवं मुखे अदोसोपि मुखदोसोति सरलोपेन वुत्तो सामञ्ञनिद्देसतोपि अनेकत्थस्स विञ्ञातब्बत्ता, पिसद्दलोपेन वा अयमत्थो वेदितब्बो. अवुत्तोपि हि अत्थो सम्पिण्डनवसेन वुत्तो विय विञ्ञायति, मुखदोसो च मुखअदोसो च मुखदोसोति एकदेससरूपेकसेसनयेनपेत्थ अत्थो दट्ठब्बो. एवञ्हि अत्थस्स परिपुण्णताय ‘‘परेसं सोळसविधं चित्तं पाकटं होती’’ति वचनं समत्थितं होति. तेनेतं वुच्चति –
‘‘वत्तब्बस्सावसिट्ठस्स, गाहो निदस्सनादिना;
अपिसद्दादिलोपेन, एकसेसनयेन वा.
असमाने सद्दे तिधा, चतुधा च समानके;
सामञ्ञनिद्देसतोपि, वेदितब्बो विभाविना’’ति.
‘‘सरागं वा चित्त’’न्तिआदिना पाळियं वुत्तं सोळसविधं चित्तं.
२४५. पुब्बेनिवासञाणूपमायन्ति पुब्बेनिवासञाणस्स, पुब्बेनिवासञाणे वा दस्सिताय उपमाय. कस्मा पन पाळियं गामत्तयमेव उपमाने गहितन्ति चोदनं सोधेतुं ‘‘तं दिवस’’न्तिआदि वुत्तं. तं दिवसं कतकिरिया नाम पाकतिकसत्तस्सापि येभुय्येन पाकटा होति. तस्मा तं दिवसं गन्तुं सक्कुणेय्यं गामत्तयमेव भगवता गहितं, न तदुत्तरीति अधिप्पायो ¶ . किञ्चापि पाळियं तंदिवसग्गहणं नत्थि, गामत्तयग्गहणेन पन तदहेव कतकिरिया अधिप्पेताति मन्त्वा अट्ठकथायं तंदिवसग्गहणं कतन्ति दट्ठब्बं. तंदिवसगतगामत्तयग्गहणेनेव च महाभिनीहारेहि अञ्ञेसम्पि पुब्बेनिवासञाणलाभीनं तीसुपि भवेसु कतकिरिया येभुय्येन पाकटा होतीति दीपितन्ति दट्ठब्बं. एतदत्थम्पि हि गामत्तयग्गहणन्ति. तीसु भवेसु कतकिरियायाति अभिसम्परायेसु पुब्बे दिट्ठधम्मे पन इदानि, पुब्बे च कतकिच्चस्स.
२४७. पाळियं रथिकाय वीथिं सञ्चरन्तेति अञ्ञाय रथिकाय अञ्ञं रथिं सञ्चरन्तेति अत्थो, तेन अपरापरं सञ्चरणं दस्सितन्ति आह ‘‘अपरापरं सञ्चरन्ते’’ति, तंतंकिच्चवसेन इतो चितो च सञ्चरन्तेति वुत्तं होति, अयमेवत्थो रथिवीथिसद्दानमेकत्थत्ता. सिङ्घाटकम्हीति वीथिचतुक्के. पासादो विय भिक्खुस्स करजकायो दट्ठब्बो ¶ तत्थ पतिट्ठितस्स दट्ठब्बदस्सनसिद्धितो. मंसचक्खुमतो हि दिब्बचक्खुसमधिगमो. यथाह ‘‘मंसचक्खुस्स उप्पादो, मग्गो दिब्बस्स चक्खुनो’’ति (इतिवु. ६१). चक्खुमा पुरिसो विय अयमेव दिब्बचक्खुं पत्वा ठितो भिक्खु दट्ठब्बस्स दस्सनतो. गेहं पविसन्तो, ततो निक्खमन्तो विय च मातुकुच्छिं पटिसन्धिवसेन पविसन्तो, ततो च विजातिवसेन निक्खमन्तो मातुकुच्छिया गेहसदिसत्ता. तथा हि वुत्तं ‘‘मातरं कुटिकं ब्रूसि, भरियं ब्रूसि कुलावक’’न्ति (सं. नि. १.१९). अयं अट्ठकथामुत्तको नयो – गेहं पविसन्तो विय अत्तभावं उपपज्जनवसेन ओक्कमन्तो, गेहा निक्खमन्तो विय च अत्तभावतो चवनवसेन अपक्कमन्तो अत्तभावस्स गेहसदिसत्ता. वुत्तञ्हि ‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसी’’ति (ध. प. १५४).
अपरापरं सञ्चरणकसत्ताति पुनप्पुनं संसारे परिब्भमनकसत्ता. अब्भोकासट्ठानेति अज्झोकासदेसभूते. मज्झेति नगरस्स मज्झभूते सिङ्घाटके. तत्थ तत्थाति तस्मिं तस्मिं भवेकदेसे. निब्बत्तसत्ताति उप्पज्जमानकसत्ता. इमिना हि तस्मिं तस्मिं भवे जातसंवद्धे सत्ते वदति, ‘‘अपरापरं सञ्चरणकसत्ता’’ति पन एतेन तथा अनियमितकालिके साधारणसत्ते. एवञ्हि तेसं यथाक्कमं सञ्चरणकसन्निसिन्नकजनोपमता उपपन्ना होतीति. तीसु भवेसु निब्बत्तसत्तानं आविभूतकालोति एत्थ पन वुत्तप्पकारानं सब्बेसम्पि सत्तानं अनियमतो गहणं वेदितब्बं.
ननु चायं दिब्बचक्खुकथा, अथ कस्मा ‘‘तीसु भवेसू’’ति चतुवोकारभवस्सापि सङ्गहो कतो. न हि सो अरूपधम्मारम्मणोति अनुयोगं परिहरन्तो ‘‘इदञ्चा’’तिआदिमाह. तत्थ ¶ ‘‘इदन्ति तीसु भवेसु निब्बत्तसत्तानन्ति इदं वचन’’न्ति (दी. नि. टी. १.२४७) अयमेत्थ आचरियस्स मति, एवं सति अट्ठकथाचरियेहि अट्ठकथायमेव यथावुत्तो अनुयोगो परिहरितोति. अयं पनेत्थ अम्हाकं खन्ति – ननु चायं दिब्बचक्खुकथा, अथ कस्मा ‘‘दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने’’तिआदिना अविसेसतो चतुवोकारभवूपगस्सापि सङ्गहो कतो. न हि ¶ सो अरूपधम्मारम्मणोति अनुयोगं परिहरन्तो ‘‘इदञ्चा’’तिआदिमाह. तत्थ इदन्ति ‘‘सत्ते पस्सति चवमाने उपपज्जमाने’’तिआदिवचनं. एवञ्हि सति अट्ठकथाचरियेहि पाळियमेव यथावुत्तो अनुयोगो परिहरितोति. यदग्गेन सो पाळियं परिहरितो, तदग्गेन अट्ठकथायम्पि तस्सा अत्थवण्णनाभावतो. देसनासुखत्थमेवाति केवलं देसनासुखत्थं एव अविसेसेन वुत्तं, न पन चतुवोकारभवूपगानं दिब्बचक्खुस्स आविभावसब्भावतो. ‘‘ठपेत्वा अरूपभव’’न्ति वा ‘‘द्वीसु भवेसू’’ति वा सत्ते पस्सति कामावचरभवतो, रूपावचरभवतो च चवमानेति वा कामावचरभवे, रूपावचरभवे च उपपज्जमानेति वा वुच्चमाना हि देसना यथारहं भेद्यभेदकादिविभावनेन सुखासुखावबोधा च न होति, अविसेसेन पन एवमेव वुच्चमाना सुखासुखावबोधा च. देसेतुं, अवबोधेतुञ्च सुकरतापयोजनञ्हि ‘‘देसनासुखत्थ’’न्ति वुत्तं. कस्माति आह ‘‘आरुप्पे…पे… नत्थी’’ति, दिब्बचक्खुगोचरभूतानं रूपधम्मानमभावतोति वुत्तं होति.
आसवक्खयञाणकथावण्णना
२४८. इध विपस्सनापादकं चतुत्थज्झानचित्तं वेदितब्बं, न लोकियाभिञ्ञासु विय अभिञ्ञापादकं. विपस्सनापादकन्ति च विपस्सनाय पदट्ठानभूतं, विपस्सना च नामेसा तिविधा विपस्सकपुग्गलभेदेन महाबोधिसत्तानं विपस्सना, पच्चेकबोधिसत्तानं विपस्सना, सावकानं विपस्सना चाति. तत्थ महाबोधिसत्तानं, पच्चेकबोधिसत्तानञ्च विपस्सना चिन्तामयञाणसम्बन्धिका सयम्भुञाणभूता, सावकानं पन सुतमयञाणसम्बन्धिका परोपदेससम्भूता. सा ‘‘ठपेत्वा नेवसञ्ञानासञ्ञायतनं अवसेसरूपारूपज्झानानं अञ्ञतरतो वुट्ठाया’’तिआदिना अनेकधा, अरूपमुखवसेन चतुधातुववत्थाने वुत्तानं तेसं तेसं धातुपरिग्गहमुखानञ्च अञ्ञतरमुखवसेन अनेकधा च विसुद्धिमग्गे (विसुद्धि. २.६६४) नानानयतो विभाविता, महाबोधिसत्तानं पन चतुवीसतिकोटिसतसहस्समुखेन पभेदगमनतो नानानयं सब्बञ्ञुतञ्ञाणसन्निस्सयस्स अरियमग्गञाणस्स अधिट्ठानभूतं पुब्बभागञाणगब्भं गण्हापेन्तं ¶ परिपाकं गच्छन्तं परमगम्भीरं सण्हसुखुमतरं अनञ्ञसाधारणं विपस्सनाञाणं होति ¶ , यं अट्ठकथासु ‘‘महावजिरञाण’’न्ति वुच्चति, यस्स च पवत्तिविभागेन चतुवीसतिकोटिसतसहस्सप्पभेदस्स पादकभावेन समापज्जियमाना चतुवीसतिकोटिसतसहस्ससङ्ख्या देवसिकं सत्थु वळञ्जनसमापत्तियो वुच्चन्ति. स्वायं बुद्धानं विपस्सनाचारो परमत्थमञ्जुसायं विसुद्धिमग्गवण्णनायं (विसुद्धि. टी. १.१४४) उद्देसतो आचरियेन दस्सितो, ततो सो अत्थिकेहि गहेतब्बो. इध पन सावकानं विपस्सनाव अधिप्पेता.
‘‘आसवानं खयञाणाया’’ति इदं किरियापयोजनभूते तदत्थे सम्पदानवचनं, तस्मा असतिपि पयोजनवाचके पयोजनवसेनेव अत्थो वेदितब्बोति आह ‘‘खयञाणनिब्बत्तनत्थाया’’ति. एवमीदिसेसु. निब्बानं, अरहत्तमग्गो च उक्कट्ठनिद्देसेन इध खयो नाम, तत्थ ञाणं खयञाणं, तस्स निब्बत्तनसङ्खातो अत्थो पयोजनं, तदत्थायाति अत्थो. खेपेति पापधम्मे समुच्छिन्दतीति खयो, मग्गो. सो पन पापक्खयो आसवक्खयेन विना नत्थि, तस्मा ‘‘खये ञाण’’न्ति (ध. स. सुत्तन्तदुकमातिका १४८) एत्थ खयग्गहणेन आसवक्खयोव वुत्तोति दस्सेति ‘‘आसवानं खयो’’ति इमिना. अनुप्पादे ञाणन्ति आसवानमनुप्पादभूते अरियफले ञाणं. खीयिंसु आसवा एत्थाति खयो, फलं. समितपापताय समणो, समितपापता च निप्परियायतो अरहत्तफलेनेवाति आह ‘‘आसवानं खया समणो होतीति एत्थ फल’’न्ति. खयाति च खीणत्ताति अत्थो. खीयन्ति आसवा एत्थाति खयो, निब्बानं. ‘‘आसवक्खया’’ति पन समासवसेन द्विभावं कत्वा वुत्तत्ता ‘‘आसवानं खयो’’ति पदस्स अत्थुद्धारे आसवक्खयपदग्गहणं.
‘‘परवज्जानुपस्सिस्सा’’तिआदिगाथा धम्मपदे (ध. प. २५३). तत्थ उज्झानसञ्ञिनोति गरहसञ्ञिनो. अराति दूरा. ‘‘अरा सिङ्घामि वारिज’’न्तिआदीसु (सं. नि. १.२३४; जा. १.६.११६) विय हि दूरत्थोयं निपातो. ‘‘आरा’’तिपि पाठो. अरासद्दो विय आरासद्दोपि दूरत्थे एको निपातोति वेदितब्बो. तदेव हि पदं सद्दसत्थे उदाहटं. कामञ्च धम्मपदट्ठकथायं ‘‘अरहत्तमग्गसङ्खाता आरा दूरं गतोव होती’’ति (ध. प. अट्ठ. २.२५३) वुत्तं, तथापि आसववड्ढिया सङ्खारे वड्ढेन्तो ¶ विसङ्खारतो सुविदूरदूरो, तस्मा ‘‘आरा सो आसवक्खया’’ति एत्थ आसवक्खयपदं विसङ्खाराधिवचनम्पि सम्भवतीति आह ‘‘निब्बान’’न्ति. खयनं खयो, आसवानं खणनिरोधो. सेसं तस्स परियायवचनं. भङ्गो आसवानं खयोति वुत्तोति योजना. इध पन निब्बानम्पि मग्गोपि अविनाभावतो. न हि निब्बानमनारब्भ मग्गेनेव आसवानं खयो होतीति.
तन्निन्नन्ति ¶ तस्मिं आसवानं खयञाणे निन्नं. सेसं तस्सेव वेवचनं. पाळियं इदं दुक्खन्ति दुक्खस्स अरियसच्चस्स परिच्छिन्दित्वा, अनवसेसेत्वा च तदा तस्स भिक्खुनो पच्चक्खतो गहितभावदस्सनन्ति दस्सेतुं ‘‘एत्तक’’न्तिआदि वुत्तं. तत्थ हि एत्तकं दुक्खन्ति तस्स परिच्छिज्ज गहितभावदस्सनं. न इतो भिय्योति अनवसेसेत्वा गहितभावदस्सनं. तेनाह ‘‘सब्बम्पि दुक्खसच्च’’न्तिआदि. सरसलक्खणपटिवेधवसेन पजाननमेव यथाभूतं पजाननं नामाति दस्सेति ‘‘सरसलक्खणपटिवेधेना’’ति इमिना. रसोति सभावो रसितब्बो जानितब्बोति कत्वा, अत्तनो रसो सरसो, सो एव लक्खणं, तस्स असम्मोहतो पटिविज्झनेनाति अत्थो. असम्मोहतो पटिविज्झनञ्च नाम यथा तस्मिं ञाणे पवत्ते पच्छा दुक्खसच्चस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा तस्स पवत्तियेव. तेन वुत्तं ‘‘यथाभूतं पजानाती’’ति. ‘‘निब्बत्तिक’’न्ति इमिना ‘‘दुक्खं समुदेति एतस्माति दुक्खसमुदयो’’ति निब्बचनं दस्सेति. तदुभयन्ति दुक्खं, दुक्खसमुदयो च. यं ठानं पत्वाति यं निब्बानं मग्गस्स आरम्मणपच्चयट्ठेन कारणभूतं आगम्म. ठानन्ति हि कारणं वुच्चति तिट्ठति एत्थ फलं तदायत्ततायाति कत्वा. तदुभयं पत्वाति च तदुभयवतो पुग्गलस्स तदुभयस्स पत्ति विय वुत्ता. पुग्गलस्सेव हि आरम्मणकरणवसेन निब्बानप्पत्ति, न तदुभयस्स. अपिच पत्वाति पापुणनहेतु, पुग्गलस्स आरम्मणकरणवसेन समापज्जनतोति अत्थो. असमानकत्तुके विय हि समानकत्तुकेपि त्वापच्चयस्स हेत्वत्थे पवत्ति सद्दसत्थेसु पाकटा. अप्पवत्तीति अप्पवत्तिनिमित्तं ‘‘न पवत्तति तदुभयमेतेना’’ति कत्वा, अप्पवत्तिट्ठानं वा ‘‘न पवत्तति तदुभयमेत्था’’ति कत्वा, अनेन च ‘‘दुक्खं निरुज्झति एत्थ, एतेनाति वा दुक्खनिरोधो’’ति निब्बचनं दस्सेति, दुक्खसमुदयस्स पन गहणं तंनिब्बत्तकस्स निरुज्झनतो तस्सापि निरुज्झनदस्सनत्थन्ति दट्ठब्बं. निब्बानपदेयेव ¶ त-सद्दो निवत्ततीति अयं-सद्दो पुन वुत्तो. सब्बनामिकञ्हि पदं वुत्तस्स वा लिङ्गस्स गाहकं, वुच्चमानस्स वा. तस्साति दुक्खनिरोधस्स. सम्पापकन्ति सच्छिकरणवसेन सम्मदेव पापकं, एतेन च ‘‘दुक्खनिरोधं गमयति, गच्छति वा एतायाति दुक्खनिरोधगामिनी, सायेव पटिपदा दुक्खनिरोधगामिनिपटिपदा’’ति निब्बचनं दस्सेति.
किलेसवसेनाति आसवसङ्खातकिलेसवसेन. तदेव आसवपरियायेन दस्सेन्तो पुन आह, तस्मा न एत्थ पुनरुत्तिदोसोति अधिप्पायो. परियायदेसनाभावो नाम हि आवेणिको बुद्धधम्मोति हेट्ठा वुत्तोवायमत्थो. ननु च आसवानं दुक्खसच्चपरियायोव अत्थि, न सेससच्चपरियायो, अथ कस्मा सरूपतो दस्सितसच्चानियेव किलेसवसेन परियायतो पुन दस्सेन्तो एवमाहाति वुत्तन्ति? सच्चं, तंसम्बन्धत्ता पन सेससच्चानं तंसमुदयादिपरियायोपि लब्भतीति ¶ कत्वा एवं वुत्तन्ति वेदितब्बं. दुक्खसच्चपरियायभूतआसवसम्बन्धानि हि आसवसमुदयादीनीति, सच्चानि दस्सेन्तोतिपि योजेतब्बं. ‘‘आसवानं खयञाणाया’’ति आरद्धत्ता चेत्थ आसवानमेव गहणं, न सेसकिलेसानं तथा अनारद्धत्ताति दट्ठब्बं. तथा हि ‘‘कामासवापि चित्तं विमुच्चती’’तिआदिना (दी. नि. १.२४८; म. नि. १.४३३; ३.१९) आसवविमुत्तसीसेनेव सब्बकिलेसविमुत्ति वुत्ता. ‘‘इदं दुक्खन्ति यथाभूतं पजानाती’’तिआदिना मिस्सकमग्गोव इध कथितो लोकियविपस्सनाय लोकुत्तरमग्गस्स मिस्सकत्ताति वुत्तं ‘‘सह विपस्सनाय कोटिप्पत्तं मग्गं कथेसी’’ति. ‘‘जानतो पस्सतो’’ति इमिना तयोपि परिञ्ञासच्छिकिरियाभावनाभिसमया वुत्ता चतुसच्चपजाननाय एव चतुकिच्चसिद्धितो, पहानाभिसमयो पन पारिसेसतो ‘‘विमुच्चती’’ति इमिना वुत्तोति आह ‘‘मग्गक्खणं दस्सेती’’ति. चत्तारि हि किच्चानि चतुसच्चपजाननाय एव सिद्धानि. यथाह ‘‘तं खो पनिदं दुक्खं अरियसच्चं परिञ्ञातन्ति मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादी’’तिआदि (सं. नि. ५.१०८१; महाव. १५; पटि. म. २.२९). अयं अट्ठकथामुत्तको नयो – जानतो पस्सतोति च हेतुनिद्देसो, ‘‘जाननहेतु पस्सनहेतु कामासवापि चित्तं विमुच्चती’’तिआदिना योजना. कामञ्चेत्थ जाननपस्सनकिरियानं, विमुच्चनकिरियाय च समानकालता, तथापि ¶ धम्मानं समानकालिकानम्पि पच्चयपच्चयुप्पन्नता सहजातादिकोटिया लब्भतीति, हेतुगब्भविसेसनतादस्सनमेतन्तिपि वदन्ति.
भवासवग्गहणेन चेत्थ भवरागस्स विय भवदिट्ठियापि समवरोधोति दिट्ठासवस्सापि सङ्गहो दट्ठब्बो, अधुना पन ‘‘दिट्ठासवापि चित्तं विमुच्चती’’ति कत्थचि पाठो दिस्सति, सो न पोराणो, पच्छा पमादलिखितोति वेदितब्बो. भयभेरवसुत्तसंवण्णनादीसु (म. नि. अट्ठ. १.५४) अनेकासुपि तथेव संवण्णितत्ता. एत्थ च किञ्चापि पाळियं सच्चपटिवेधो अनियमितपुग्गलस्स अनियमितकालवसेन वुत्तो, तथापि अभिसमयकाले तस्स पच्चुप्पन्नतं उपादाय ‘‘एवं जानतो एवं पस्सतो’’ति वत्तमानकालनिद्देसो कतो, सो च कामं कस्सचि मग्गक्खणतो परं यावज्जतना अतीतकालिको एव, सब्बपठमं पनस्स अतीतकालिकत्तं फलक्खणेन वेदितब्बन्ति आह ‘‘विमुत्तस्मिन्ति इमिना फलक्खण’’न्ति. पच्चवेक्खणञाणन्ति फलपच्चवेक्खणञाणं तथा चेव वुत्तत्ता. तग्गहणेन पन तदविनाभावतो सेसानि निरवसेसानि गहेतब्बानि, एकदेसानि वा अपरिपुण्णायपि पच्चवेक्खणाय सम्भवतो. ‘‘खीणा जाती’’तिआदीहि पदेहि ‘‘नापरं इत्थत्ताया’’ति पदपरियोसानेहि. तस्साति पच्चवेक्खणञाणस्स. भूमिन्ति पवत्तिट्ठानं. ननु च ‘‘विमुत्तस्मिं विमुत्त’’न्ति वुत्तं फलमेव तस्स आरम्मणसङ्खाता भूमि, अथ कथं ‘‘खीणा जाती’’तिआदीहि तस्स भूमिदस्सनन्ति चोदनं ¶ सोधेतुं ‘‘तेन ही’’तिआदि वुत्तं. यस्मा पन पहीनकिलेसपच्चवेक्खणेन विज्जमानस्सापि कम्मस्स आयतिं अप्पटिसन्धिकभावतो ‘‘खीणा जाती’’ति पजानाति, यस्मा च मग्गपच्चवेक्खणादीहि ‘‘वुसितं ब्रह्मचरिय’’न्तिआदीनि पजानाति, तस्मा ‘‘खीणा जाती’’तिआदीहि तस्स भूमिदस्सनन्ति वुत्तं होति. ‘‘तेन ञाणेना’’ति हि यथारुततो, अविनाभावतो च गहितेन पञ्चविधेन पच्चवेक्खणञाणेनाति अत्थो.
‘‘खीणा जाती’’ति एत्थ सोतुजनानं सुविञ्ञापनत्थं परम्मुखा विय चोदनं समुट्ठापेति ‘‘कतमा पना’’तिआदिना. येन पनाधिप्पायेन चोदना कता, तदधिप्पायं पकासेत्वा परिहारं वत्तुकामो ‘‘न तावस्सा’’तिआदिमाह. ‘‘न ताव…पे… विज्जमानत्ता’’ति वक्खमानमेव हि अत्थं मनसि कत्वा अयं चोदना समुट्ठापिता, तत्थ न तावस्स अतीता ¶ जाति खीणाति अस्स भिक्खुनो अतीता जाति, न ताव मग्गभावनाय खीणा. तत्थ कारणमाह ‘‘पुब्बेव खीणत्ता’’ति, मग्गभावनाय पुरिमतरमेव निरुज्झनवसेन खीणत्ताति अधिप्पायो. न अनागता अस्स जाति खीणा मग्गभावनायाति योजना. तत्थ कारणमाह ‘‘अनागते वायामाभावतो’’ति, इदञ्च अनागतभावसामञ्ञमेव गहेत्वा लेसेन चोदनाधिप्पायविभावनत्थं वदति, न अनागतविसेसं अनागते मग्गभावनाय खेपनपयोगाभावतोति अत्थो. विज्जमानेयेव हि पयोगो सम्भवति, न अविज्जमानेति वुत्तं होति. अनागतविसेसो पनेत्थ अधिप्पेतो, तस्स च खेपने वायामोपि लब्भतेव. तेनाह ‘‘या पन मग्गस्सा’’तिआदि. अनागतविसेसोति च अभाविते मग्गे उप्पज्जनारहो अनन्तरजातिभेदो वुच्चति. न पच्चुप्पन्ना अस्स जाति खीणा मग्गभावनायाति योजना. तत्थ कारणमाह ‘‘विज्जमानत्ता’’ति, एकभवपरियापन्नताय विज्जमानत्ताति अत्थो. तत्थ तत्थ भवे पठमाभिनिब्बत्तिलक्खणा हि जाति. ‘‘या पना’’तिआदिना पन मग्गभावनाय किलेसहेतुविनासनमुखेन अनागतजातिया एव खीणभावो पकासितोति दट्ठब्बं. एकचतुपञ्चवोकारभवेसूति भवत्तयग्गहणं वुत्तनयेन अनवसेसतो जातिया खीणभावदस्सनत्थं, पुब्बपदद्वयेपेत्थ उत्तरपदलोपो. एकचतुपञ्चक्खन्धप्पभेदाति एत्थापि एसेव नयो. ‘‘तं सो’’तिआदि ‘‘कथञ्च नं पजानाती’’ति चोदनाय सोधनावचनं. तत्थ तन्ति यथावुत्तं जातिं. सोति खीणासवो भिक्खु. पच्चवेक्खित्वाति पजाननाय पुब्बभागे पहीनकिलेसपच्चवेक्खणदस्सनं. एवञ्च कत्वा पच्चवेक्खणपरम्पराय तथा पजानना सिद्धाति दट्ठब्बं. पच्चवेक्खणन्तरविभावनत्थमेव हि ‘‘जानन्तो पजानाती’’ति वत्तमानवचनद्वयं वुत्तं, जानन्तो हुत्वा, जाननहेतु वा पजानाति नामाति अत्थो.
ब्रह्मचरियवासो ¶ नाम उक्कट्ठनिद्देसतो मग्गब्रह्मचरियस्स निब्बत्तनमेवाति आह ‘‘परिवुत्थ’’न्ति, समन्ततो निरवसेसेन वसितं परिचिण्णन्ति अत्थो. कस्मा पनिदं सो अतीतकालवसेन पजानातीति अनुयोगेनाह ‘‘पुथुज्जनकल्याणकेन हि सद्धि’’न्तिआदि. पुथुज्जनकल्याणकोपि हि हेट्ठा वुत्तलक्खणो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो ¶ नाम दक्खिणविभङ्गसुत्तादीसु (म. नि. ३.३७९) तथा एव वुत्तत्ता. वसन्ति नामाति वसन्ता एव नाम होन्ति, न वुत्थवासा. तस्माति वुत्थवासत्ता. ननु च ‘‘सो ‘इदं दुक्ख’’न्ति यथाभूतं पजानाती’’तिआदिना पाळियं सम्मादिट्ठियेव वुत्ता, न सम्मासङ्कप्पादयो, अथ कस्मा ‘‘चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनावसेन सोळसविधं किच्चं निट्ठापित’’न्ति अट्ठङ्गिकस्स मग्गस्स साधारणतो वुत्तन्ति? सम्मासङ्कप्पादीनम्पि चतुकिच्चसाधनवसेन पवत्तितो. सम्मादिट्ठिया हि चतूसु सच्चेसु परिञ्ञादिकिच्चसाधनवसेन पवत्तमानाय सम्मासङ्कप्पादीनम्पि सेसानं दुक्खसच्चे परिञ्ञाभिसमयानुगुणाव पवत्ति, इतरसच्चेसु च नेसं पहानाभिसमयादिवसेन पवत्ति पाकटा एवाति. दुक्खनिरोधमग्गेसु यथाक्कमं परिञ्ञासच्छिकिरियाभावनापि यावदेव समुदयपहानत्थाति कत्वा तदत्थेयेव तासं पक्खिपनेन ‘‘कतं करणीय’’न्ति पदस्स अधिप्पायं विभावेतुं ‘‘तेना’’तिआदि वुत्तं. ‘‘दुक्खमूलं समुच्छिन्न’’न्ति इमिनापि तदेव पकारन्तरेन विभावेति.
कस्मा पनेत्थ ‘‘कतं करणीय’’न्ति अतीतनिद्देसो कतोति आह ‘‘पुथुज्जनकल्याणकादयो’’तिआदि. इमे पकारा इत्थं, तब्भावो इत्थत्तन्ति दस्सेति ‘‘इत्थभावाया’’ति इमिना, आय-सद्दो च सम्पदानत्थे, तदत्थायाति अत्थो. ते पन पकारा अरियमग्गब्यापारभूता परिञ्ञादयो इधाधिप्पेताति वुत्तं ‘‘एवं सोळसकिच्चभावाया’’ति. ते हि मग्गं पच्चवेक्खतो मग्गानुभावेन पाकटा हुत्वा उपट्ठहन्ति मग्गे पच्चवेक्खिते तंकिच्चपच्चवेक्खणायपि सुखेन सिद्धितो. एवं साधारणतो चतूसु मग्गेसु पच्चेकं चतुकिच्चवसेन सोळसकिच्चभावं पकासेत्वा तेसुपि किच्चेसु पहानमेव पधानं तदत्थत्ता इतरेसं परिञ्ञादीनन्ति तदेव विसेसतो पकासेतुं ‘‘किलेसक्खयभावाय वा’’ति आह.
अपिच पुरिमनयेन पच्चवेक्खणपरम्पराय पच्चवेक्खणविधिं दस्सेत्वा इदानि पधानत्ता पहीनकिलेसपच्चवेक्खणविधिमेव दस्सेतुं एवं वुत्तन्तिपि दट्ठब्बं. दुतियविकप्पे अयं पकारो इत्थं, तब्भावो इत्थत्तं, आयसद्दो चेत्थ सम्पदानवचनस्स कारियभूतो निस्सक्कत्थेति दस्सेति ‘‘इत्थभावतो’’ति इमिना. ‘‘इमस्मा एवं पकारा’’ति पन वदन्तो पकारो नाम ¶ पकारवन्ततो अत्थतो भेदो नत्थि. यदि हि सो भेदो अस्स, तस्सेव सो पकारो न सिया, तस्मा ¶ इत्थं-सद्दो पकारवन्तवाचको, अत्थतो पन अभेदेपि सति अवयवावयवितादिना भेदपरिकप्पनावसेन सिया किञ्चि भेदमत्थं, तस्मा इत्थत्तसद्दो पकारवाचकोति दस्सेति. अयमिध टीकायं, (दी. नि. टी. १.२४८) मज्झिमागमटीकाविनयटीकादीसु (सारत्थ. टी. १.१४) च आगतनयो.
सद्दविदू पन पवत्तिनिमित्तानुसारेन एवमिच्छन्ति – अयं पकारो अस्साति इत्थं, पकारवन्तो. विचित्रा हि तद्धितवुत्ति. तस्स भावो इत्थत्तं, पकारो, इममत्थं दस्सेन्तो ‘‘इत्थभावतो इमस्मा एवं पकारा’’ति आहाति. पठमविकप्पेपि यथारहं एस नयो. इदानि वत्तमानखन्धसन्तानाति सरूपकथनं. अपरन्ति अनागतं. ‘‘इमे पन पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ती’’ति इदानि पाठो, ‘‘इमे पन चरिमकत्तभावसङ्खाता पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ती’’ति पन मज्झिमागमविनयटीकादीसु, (सारत्थ. टी. १.१४) इध च टीकायं (दी. नि. टी. १.२४८) उल्लिङ्गितपाठो. तत्थ चरिमकत्तभावसङ्खाताति एकसन्ततिपरियापन्नभावेन पच्छिमकत्तभावकथिता. परिञ्ञाताति मग्गेन परिच्छिज्ज ञाता. तिट्ठन्तीति अप्पतिट्ठा अनोकासा तिट्ठन्ति. एतेन हि तेसं खन्धानं अपरिञ्ञामूलाभावेन अपतिट्ठाभावं दस्सेति. अपरिञ्ञामूलिका हि पतिट्ठा, तदभावतो पन अप्पतिट्ठाभावो. यथाह ‘‘कबळीकारे चे भिक्खवे आहारे अत्थि रागो, अत्थि नन्दी, अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरुळ्ह’’न्तिआदि (सं. नि. २.६४; कथा. २९६; महानि. ७). तदुपमं विभावेति ‘‘छिन्नमूलका रुक्खा विया’’ति इमिना, यथा छिन्नमूलका रुक्खा मूलाभावतो अप्पतिट्ठा अनोकासा तिट्ठन्ति, एवमेतेपि अपरिञ्ञामूलाभावतोति. अयमेत्थ ओपम्मसंसन्दना. चरिमकचित्तनिरोधेनाति परिनिब्बानचित्तनिरोधेन. अनुपादानोति अनिन्धनो. अपण्णत्तिकभावन्ति येसु खन्धेसु विज्जमानेसु तथा तथा परिकप्पनासिद्धा पञ्ञत्ति, तदभावतो तस्सापि धरमानकपञ्ञत्तिया अभावेन अपञ्ञत्तिकभावं गमिस्सन्ति. पण्णत्ति पञ्ञत्तीति हि अत्थतो एकं यथा ‘‘पञ्ञास पण्णासा’’ति. पञ्ञास पण्णादेसोति हि अक्खरचिन्तका वदन्ति.
२४९. येभुय्येन ¶ संखिपति सङ्कुचितो भवतीति सङ्खेपो, पब्बतमत्थकं. तञ्हि पब्बतपादतो अनुक्कमेन बहुलं संखित्तं सङ्कुचितं होति. तेनाह ‘‘पब्बतमत्थके’’ति, पब्बतसिखरेति अत्थो. अयं अट्ठकथामुत्तको नयो – सङ्खिपीयति पब्बतभावेन गणीयतीति सङ्खेपो, पब्बतपरियापन्नो पदेसो, तस्मिं पब्बतपरियापन्ने पदेसेति अत्थोति. अनाविलोति अकालुसियो, सा चस्स अनाविलता कद्दमाभावेन होतीति आह ‘‘निक्कद्दमो’’ति. सपति अपदापि ¶ समाना गच्छतीति सिप्पि, खुद्दका सिप्पि सिप्पियो का-कारस्स य-कारं कत्वा, यो ‘‘मुत्तिको’’तिपि वुच्चति. सवति पसवतीति सम्बुको, यं ‘‘जलसुत्ति, सङ्खलिका’’ति च वोहरन्ति. समाहारे येभुय्यतो नपुंसकपयोगोति वुत्तं ‘‘सिप्पियसम्बुक’’न्ति. एवमीदिसेसु. सक्खराति मुट्ठिप्पमाणा पासाणा. कथलानीति कपालखण्डानि. समूहवाचकस्स घटासद्दस्स इत्थि लिङ्गस्सापि दिस्सनतो ‘‘गुम्ब’’न्ति पदस्सत्थं दस्सेति ‘‘घटा’’ति इमिना.
कामञ्च ‘‘सिप्पियसम्बुकम्पि सक्खरकथलम्पि मच्छगुम्बम्पि तिट्ठन्तम्पि चरन्तम्पी’’ति एत्थ सक्खरकथलं तिट्ठतियेव, सिप्पियसम्बुकमच्छगुम्बानि चरन्तिपि तिट्ठन्तिपि, तथापि सहचरणनयेन सब्बानेव चरन्ति विय एवं वुत्तन्ति अत्थं दस्सेन्तो ‘‘तिट्ठन्तम्पि चरन्तम्पीति एत्था’’तिआदिमाह. तत्थ हि ‘‘सक्खरकथलं तिट्ठतियेवा’’तिआदिना यथासम्भवमत्थं दस्सेति, ‘‘यथा पना’’तिआदिना पन सहचरणनयं. पन-सद्दो अरुचिसंसूचने, तथापीति अत्थो. अन्तरन्तराति बहूनं गावीनमन्तरन्तरा ठितासु गावीसु विज्जमानासुपि. गावोति गावियो. इतरापीति ठितापि निसिन्नापि. चरन्तीति वुच्चन्ति सहचरणनयेन. तिट्ठन्तमेवातिआदीसु अयमधिप्पायो – सिप्पियसम्बुकमच्छगुम्बानं चरणकिरियायपि योगतो ठानकिरियाय अनेकन्तत्ता एकन्ततो तिट्ठन्तमेव न कदाचिपि चरन्तं सक्खरकथलं उपादाय सिप्पियसम्बुकम्पि मच्छगुम्बम्पि तिट्ठन्तन्ति वुत्तं, न तु तेसं ठानकिरियमुपादाय. तेसं पन चरणकिरियमुपादाय ‘‘चरन्तम्पी’’ति पि-सद्दलोपो हेत्थ दट्ठब्बो. इतरम्पि द्वयन्ति सिप्पियसम्बुकमच्छगुम्बं पदवसेन एवं वुत्तं. इतरञ्च द्वयन्ति सिप्पियसम्बुकमच्छगुम्बमेव. चरन्तन्ति वुत्तन्ति एत्थापि तेसं ठानकिरियमुपादाय ‘‘तिट्ठन्तम्पी’’ति पि-सद्दलोपो, एवमेत्थ अट्ठकथाचरियेहि सहचरणनयो दस्सितो, आचरियधम्मपालत्थेरेन पन यथालाभनयोपि. तथा ¶ हि वुत्तं ‘‘किं वा इमाय सहचरियाय, यथालाभग्गहणं पनेत्थ दट्ठब्बं. सक्खरकथलस्स हि वसेन तिट्ठन्तन्ति, सिप्पिसम्बुकस्स मच्छगुम्बस्स च वसेन तिट्ठन्तम्पि चरन्तम्पीति एवं योजना कातब्बा’’ति (दी. नि. टी. १.२४९). अलब्भमानस्सापि अत्थस्स सहयोगीवसेन देसनामत्तं पति सहचरणनयो, साधारणतो देसितस्सापि अत्थस्स सम्भववसेन विवेचनं पति यथालाभनयोति उभयथापि युज्जति.
एवम्पेत्थ वदन्ति – अट्ठकथायं ‘‘सक्खरकथलं तिट्ठतियेव, इतरानि चरन्तिपि तिट्ठन्तिपी’’ति इमिना यथालाभनयो दस्सितो यथासम्भवं अत्थस्स विवेचितत्ता, ‘‘यथा पना’’तिआदिना पन सहचरणनयो अलब्भमानस्सापि अत्थस्स सहयोगीवसेन देसनामत्तस्स विभावितत्ताति ¶ , तदेतम्पि अनुपवज्जमेव अत्थस्स युत्तत्ता, अट्ठकथायञ्च तथा दस्सनस्सापि सम्भवतोति दट्ठब्बं. ‘‘तत्था’’तिआदि उपमासंसन्दनं. तीरेति उदकरहदस्स तीरे. उदकरहदो च नाम कत्थचि समुद्दोपि वुच्चति ‘‘रहदोपि तत्थ गम्भीरो, समुद्दो सरितोदको’’तिआदीसु (दी. नि. ३.२७८). कत्थचि जलासयोपि ‘‘रहदोपि तत्थ धरणी नाम, यतो मेघा पवस्सन्ति, वस्सा यतो पतायन्ती’’तिआदीसु, (दी. नि. ३.२८१) इधापि जलासयोयेव. सो हि उदकवसेन रहो चक्खुरहादिकं ददातीति उदकरहदो ओ-कारस्स अ-कारं कत्वा. सद्दविदू पन ‘‘उदकं हरतीति उदकरहदो निरुत्तिनयेना’’ति वदन्ति.
‘‘एत्तावता’’तिआदिना चतुत्थज्झानान्तरं दस्सितविपस्सनाञाणतो पट्ठाय यथावुत्तत्थस्स सम्पिण्डनं. तत्थ एत्तावताति ‘‘पुन चपरं महाराज भिक्खु एवं समाहिते चित्ते…पे… ञाणदस्सनाय चित्तं अभिनीहरती’’तिआदिना एत्तकेन, एतपरिमाणवन्तेन वा वचनक्कमेन. विपस्सनाञाणन्ति ञाणदस्सननामेन दस्सितं विपस्सनाञाणं, तस्स च विसुं गणनदस्सनेन हेट्ठा चतुत्थज्झानानन्तरं वत्तब्बताकारणेसु तीसु नयेसु ततियनयस्सेव युत्ततरभावोपि दीपितोति दट्ठब्बं. मनोमयञाणस्स इद्धिविधसमवरोधितभावे विसुद्धिमग्गे (विसुद्धि. २.३७९ आदयो) वुत्तेपि इध पाळियं विसुं देसितत्ता विसुं एव गहणं, तथा देसना च पाटियेक्कसन्दिट्ठिकसामञ्ञफलत्थाति दट्ठब्बं. अनागतंसञाणयथाकम्मूपगञाणद्वयस्स ¶ पाळियं अनागतत्ता ‘‘दिब्बचक्खुवसेन निप्फन्न’’न्ति वुत्तं, तब्बसेन निप्फन्नत्ता तग्गहणेनेव गहितं तं ञाणद्वयन्ति वुत्तं होति. दिब्बचक्खुस्स हि अनागतंसञाणं, यथाकम्मूपगञाणञ्चाति द्वेपि ञाणानि परिभण्डानि होन्तीति. दिब्बचक्खुञाणन्ति चुतूपपातञाणनामेन दस्सितं दिब्बचक्खुञाणं.
सब्बेसं पन दसन्नं ञाणानं आरम्मणविभागस्स विसुद्धिमग्गे अनागतत्ता तत्थानागतञाणानं आरम्मणविभागं दस्सेतुं ‘‘तेस’’न्तिआदि वुत्तं. तेसन्ति दसन्नं ञाणानं. तत्थाति तस्मिं आरम्मणविभागे, तेसु वा दससु ञाणेसु. भूमिभेदतो परित्तमहग्गतं, कालभेदतो अतीतानागतपच्चुप्पन्नं, सन्तानभेदतो अज्झत्तबहिद्धा चाति विपस्सनाञाणं सत्तविधारम्मणं. परित्तारम्मणादितिकत्तयेनेव हि तस्स आरम्मणविभागो, न मग्गारम्मणतिकेन. निम्मितरूपायतनमत्तमेवाति अत्तना निम्मितं रूपारम्मणमेव, अत्तना वा निम्मिते मनोमये काये विज्जमानं रूपायतनमेवातिपि युज्जति. इदञ्हि तस्स ञाणस्स अभिनिम्मियमाने मनोमये काये रूपायतनमेवारब्भ पवत्तनतो वुत्तं, न पन तत्थ गन्धायतनादीनमभावतो ¶ . न हि रूपकलापो गन्धायतनादिविरहितो अत्थीति सब्बथा परिनिप्फन्नमेव निम्मितरूपं. तेनाह ‘‘परित्तपच्चुप्पन्नबहिद्धारम्मण’’न्ति, यथाक्कमं भूमिकालसन्तानभेदतो तिब्बिधारम्मणन्ति अत्थो. निब्बानवसेन एकधम्मारम्मणम्पि समानं आसवक्खयञाणं परित्तारम्मणादितिकवसेन तिविधारम्मणं दस्सेतुं ‘‘अप्पमाणबहिद्धानवत्तब्बारम्मण’’न्ति वुत्तं. तञ्हि परित्ततिकवसेन अप्पमाणारम्मणं, अज्झत्तिकवसेन बहिद्धारम्मणं, अतीततिकवसेन नवत्तब्बारम्मणञ्च होति.
उत्तरितरसद्दो, पणीततरसद्दो च परियायोति दस्सेति ‘‘सेट्ठतर’’न्ति इमिना. रतनकूटं विय कूटागारस्स अरहत्तं कूटं उत्तमङ्गभूतं भगवतो देसनाय अरहत्तपरियोसानत्ताति आह ‘‘अरहत्तनिकूटेना’’ति. देसनं निट्ठापेसीति तित्थकरमतहरविभाविनिं नानाविधकुहनलपनादिमिच्छाजीवविद्धंसिनिं तिविधसीलालङ्कतपरमसल्लेखपटिपत्तिपरिदीपिनिं झानाभिञ्ञादिउत्तरिमनुस्सधम्मविभूसिनिं चुद्दसविधमहासामञ्ञ्फलपटिमण्डितं अनञ्ञसाधारणं सामञ्ञफलदेसनं रतनागारं ¶ विय रतनकूटेन अरहत्तकूटेन निट्ठापेसि ‘‘विमुत्तस्मि’’न्ति इमिना, अरहत्तफलस्स देसितत्ताति अत्थो.
अजातसत्तुउपासकत्तपटिवेदनाकथावण्णना
२५०. एत्तावता भगवता देसितस्स सामञ्ञफलसुत्तस्स अत्थवण्णनं कत्वा इदानि धम्मसङ्गाहकेहि सङ्गीतस्स ‘‘एवं वुत्ते’’तिआदिपाठस्सपि अत्थवण्णनं करोन्तो पठमं सम्बन्धं दस्सेतुं ‘‘राजा’’तिआदिमाह. तत्थ तत्थाति तस्मिं तस्मिं सामञ्ञफले, सुत्तपदेसे वा. करणं कारो, साधु इति कारो तथा, ‘‘साधु भगवा, साधु सुगता’’तिआदिना तं पवत्तेन्तो. आदिमज्झपरियोसानन्ति देसनाय आदिञ्च मज्झञ्च परियोसानञ्च. सक्कच्चं सादरं गारवं सुत्वा, ‘‘चिन्तेत्वा’’ति एत्थ इदं पुब्बकालकिरियावचनं. इमे पञ्हे पुथू समणब्राह्मणे पुच्छन्तो अहं चिरं वत अम्हि, एवं पुच्छन्तोपि अहं थुसे कोट्टेन्तो विय कञ्चि सारं नालत्थन्ति योजना. तथा यो…पे… विस्सज्जेसि, तस्स भगवतो गुणसम्पदा अहो वत. दसबलस्स गुणानुभावं अजानन्तो अहं वञ्चितो सुचिरं वत अम्हीति. वञ्चितोति च अञ्ञाणेन वञ्चितो आवट्टितो, मोहेन पटिच्छादितो अम्हीति वुत्तं होति. तेनाह ‘‘दसबलस्स गुणानुभावं अजानन्तो’’ति. सामञ्ञजोतना हि विसेसे अवतिट्ठति. चिन्तेत्वा आविकरोन्तोति सम्बन्धो. उल्लङ्घनसमत्थायपि उब्बेगपीतिया अनुल्लङ्घनम्पि सियाति आह ‘‘पञ्चविधाय पीतिया फुटसरीरो’’ति. फुटसरीरोति च फुसितसरीरोति अत्थो, न ब्यापितसरीरोति ¶ सब्बाय पीतिया अब्यापितत्ता. तन्ति अत्तनो पसादस्स आविकरणं, उपासकत्तपवेदनञ्च. आरद्धं धम्मसङ्गाहकेहि.
अभिक्कन्ताति अतिक्कन्ता विगता, विगतभावो च खयो एवाति आह ‘‘खये दिस्सती’’ति. तथा हि वुत्तं ‘‘निक्खन्तो पठमो यामो’’ति. अभिक्कन्ततरोति अतिविय कन्ततरो मनोरमो, तादिसो च सुन्दरो भद्दको नामाति वुत्तं ‘‘सुन्दरे’’ति.
‘‘को मे’’तिआदि गाथा विमानवत्थुम्हि (वि. व. ८५७). तत्थ कोति देवनागयक्खगन्धब्बादीसु कतमो. मेति मम. पादानीति पादे, लिङ्गविपरियायोयं. इद्धियाति ईदिसाय देविद्धिया. यससाति ईदिसेन परिवारेन, परिजनेन ¶ च. जलन्ति जलन्तो विज्जोतमानो. अभिक्कन्तेनाति अतिविय कन्तेन कमनीयेन, अभिरूपेनाति वुत्तं होति. वण्णेनाति छविवण्णेन सरीरवण्णनिभाय. सब्बा ओभासयं दिसाति सब्बा दसपि दिसा ओभासयन्तो. चन्दो विय, सूरियो विय च एकोभासं एकालोकं करोन्तो को वन्दतीति सम्बन्धो.
अभिरूपेति अतिरेकरूपे उळारवण्णेन सम्पन्नरूपे. अब्भानुमोदनेति अभिअनुमोदने अभिप्पमोदितभावे. किमत्थियं ‘‘अब्भानुमोदने’’ति वचनन्ति आह ‘‘तस्मा’’तिआदि. युत्तं ताव होतु अब्भानुमोदने, कस्मा पनायं द्विक्खत्तुं वुत्तोति चोदनाय सोधनामुखेन आमेडितविसयं निद्धारेति ‘‘भये कोधे’’तिआदिना, इमिना सद्दलक्खणेन हेतुभूतेन एवं वुत्तो, इमिना च इमिना च विसयेनाति वुत्तं होति. ‘‘साधु साधु भन्ते’’ति आमेडितवसेन अत्थं दस्सेत्वा तस्स विसयं निद्धारेन्तो एवमाहातिपि सम्बन्धं वदन्ति. तत्थ ‘‘चोरो चोरो, सप्पो सप्पो’’तिआदीसु भये आमेडितं, ‘‘विज्झ विज्झ, पहर पहरा’’तिआदीसु कोधे, ‘‘साधु साधू’’तिआदीसु (सं. नि. २.१२७; ३.३५; ५.१०८५) पसंसायं, ‘‘गच्छ गच्छ, लुनाहि लुनाही’’तिआदीसु तुरिते, ‘‘आगच्छ आगच्छा’’तिआदीसु कोतूहले, ‘‘बुद्धो बुद्धोति चिन्तेन्तो’’तिआदीसु (बु. वं. २.४४) अच्छरे, ‘‘अभिक्कमथायस्मन्तो अभिक्कमथायस्मन्तो’’तिआदीसु (दी. नि. ३.२०; अ. नि. ९.११) हासे, ‘‘कहं एकपुत्तक, कहं एकपुत्तका’’तिआदीसु (सं. नि. २.६३) सोके, ‘‘अहो सुखं, अहो सुख’’न्तिआदीसु (उदा. २०; दी. नि. ३.३०५) पसादे. चसद्दो अवुत्तसमुच्चयत्थो, तेन गरहा असम्मानादीनं सङ्गहो दट्ठब्बो. ‘‘पापो पापो’’तिआदीसु हि गरहायं, ‘‘अभिरूपक अभिरूपका’’तिआदीसु असम्माने. एवमेतेसु नवसु, अञ्ञेसु च विसयेसु आमेडितवचनं ¶ बुधो करेय्य, योजेय्याति अत्थो. आमेडनं पुनप्पुनमुच्चारणं, आमेडीयति वा पुनप्पुनमुच्चारीयतीति आमेडितं, एकस्सेवत्थस्स द्वत्तिक्खत्तुं वचनं. मेडिसद्दो हि उम्मादने, आपुब्बो तु द्वत्तिक्खत्तुमुच्चारणे वत्तति यथा ‘‘एतदेव यदा वाक्य-मामेडयति वासवो’’ति.
एवं ¶ आमेडितवसेन द्विक्खत्तुं वुत्तभावं दस्सेत्वा इदानि नयिदं आमेडितवसेनेव द्विक्खत्तुं वुत्तं, अथ खो पच्चेकमत्थद्वयवसेनपीति दस्सेन्तो ‘‘अथ वा’’तिआदिमाह. आमेडितवसेन अत्थं दस्सेत्वा विच्छावसेनापि दस्सेन्तो एवमाहातिपि वदन्ति, तदयुत्तमेव ब्यापेतब्बस्स द्विक्खत्तुमवुत्तत्ता. ब्यापेतब्बस्स हि ब्यापकेन गुणकिरियादब्बेन ब्यापनिच्छाय द्वत्तिक्खत्तुं वचनं विच्छा यथा ‘‘गामो गामो रमणीयो’’ति. तत्थ अभिक्कन्तन्ति अभिक्कमनीयं, तब्भावो च अतिइट्ठतायाति वुत्तं ‘‘अतिइट्ठ’’न्तिआदि, पदत्तयञ्चेतं परियायवचनं. एत्थाति द्वीसु अभिक्कन्तसद्देसु. ‘‘अभिक्कन्त’’न्ति वचनं अपेक्खित्वा नपुंसकलिङ्गेन वुत्तं, तं पन भगवतो वचनं धम्मदेसनायेवाति कत्वा ‘‘यदिदं भगवतो धम्मदेसना’’ति आह, यायं भगवतो धम्मदेसना मया सुता, तदिदं भगवतो धम्मदेसनासङ्खातं वचनं अभिक्कन्तन्ति अत्थो. एवं पटिनिद्देसोपि हि अत्थतो अभेदत्ता युत्तो एव ‘‘यत्थ च दिन्नं महप्फलमाहू’’तिआदीसु (वि. व. ८८८) विय. ‘‘अभिक्कन्त’’न्ति वुत्तस्स वा अत्थमत्तदस्सनं एतं, तस्मा अत्थवसेन लिङ्गविभत्तिविपरिणामो वेदितब्बो, कारियविपरिणामवसेन चेत्थ विभत्तिविपरिणामता. वचनन्ति हेत्थ सेसो, अभिक्कन्तं भगवतो वचनं, यायं भगवतो धम्मदेसना मया सुता, सा अभिक्कन्तं अभिक्कन्ताति अत्थो. दुतियपदेपि ‘‘अभिक्कन्तन्ति पसादनं अपेक्खित्वा नपुंसकलिङ्गेन वुत्त’’न्तिआदिना यथारहमेस नयो नेतब्बो.
‘‘भगवतो वचन’’न्तिआदिना अत्थद्वयसरूपं दस्सेति. तत्थ दोसनासनतोति रागादिकिलेसदोसविद्धंसनतो. गुणाधिगमनतोति सीलादिगुणानं सम्पादनवसेन अधिगमापनतो. ये गुणे देसना अधिगमेति, तेसु ‘‘गुणाधिगमनतो’’ति वुत्तेसुयेव गुणेसु पधानभूता गुणा दस्सेतब्बाति ते पधानभूते गुणे ताव दस्सेतुं ‘‘सद्धाजननतो पञ्ञाजननतो’’ति वुत्तं. सद्धापधाना हि लोकिया गुणा, पञ्ञापधाना लोकुत्तराति, पधाननिद्देसो चेस देसनाय अधिगमेतब्बेहि सीलसमाधिदुकादीहिपि योजनासम्भवतो. अञ्ञम्पि अत्थद्वयं दस्सेति ‘‘सात्थतो’’तिआदिना. सीलादिअत्थसम्पत्तिया ¶ सात्थतो. सभावनिरुत्तिसम्पत्तिया सब्यञ्जनतो. सुविञ्ञेय्यसद्दपयोगताय उत्तानपदतो. सण्हसुखुमभावेन दुब्बिञ्ञेय्यत्थताय ¶ गम्भीरत्थतो. सिनिद्धमुदुमधुरसद्दपयोगताय कण्णसुखतो. विपुलविसुद्धपेमनीयत्थताय हदयङ्गमतो. मानातिमानविधमनेन अनत्तुक्कंसनतो. थम्भसारम्भनिम्मद्दनेन अपरवम्भनतो. हिताधिप्पायप्पवत्तिया परेसं रागपरिळाहादिवूपसमनेन करुणासीतलतो. किलेसन्धकारविधमनेन पञ्ञावदाततो. अवदातं, ओदातन्ति च अत्थतो एकं. करवीकरुतमञ्जुताय आपाथरमणीयतो. पुब्बापराविरुद्धसुविसुद्धताय विमद्दक्खमतो. आपाथरमणीयताय एव सुय्यमानसुखतो. विमद्दक्खमताय, हितज्झासयप्पवत्तिताय च वीमंसियमानहिततोति एवमेत्थ अत्थो वेदितब्बो. आदिसद्देन पन संसारचक्कनिवत्तनतो, सद्धम्मचक्कप्पवत्तनतो, मिच्छावादविद्धंसनतो, सम्मावादपतिट्ठापनतो, अकुसलमूलसमुद्धरणतो, कुसलमूलसंरोपनतो, अपायद्वारविधानतो, सग्गमग्गद्वारविवरणतो, परियुट्ठानवूपसमनतो, अनुसयसमुग्घाटनतोति एवमादीनं सङ्गहो दट्ठब्बो.
न केवलं पदद्वयेनेव, ततो परम्पि चतूहि उपमाहीति पि-सद्दो सम्पिण्डनत्थो. ‘‘चक्खुमन्तो रूपानि दक्खन्ती’’ति इदं ‘‘तेलपज्जोतं धारेय्या’’ति चतुत्थउपमाय आकारमत्तदस्सनं, न पन उपमन्तरदस्सनन्ति आह ‘‘चतूहि उपमाही’’ति. अधोमुखट्ठपितन्ति केनचि अधोमुखं ठपितं. हेट्ठामुखजातन्ति सभावेनेव हेट्ठामुखं जातं. उग्घाटेय्याति विवटं करेय्य. ‘‘हत्थे गहेत्वा’’ति समाचिक्खणदस्सनत्थं वुत्तं, ‘‘पुरत्थाभिमुखो, उत्तराभिमुखो वा गच्छा’’तिआदिना वचनमत्तं अवत्वा ‘‘एस मग्गो, एवं गच्छा’’ति हत्थे गहेत्वा निस्सन्देहं दस्सेय्याति वुत्तं होति. काळपक्खे चातुद्दसी काळपक्खचातुद्दसी. निरन्तररुक्खगहनेन एकग्घनो वनसण्डो घनवनसण्डो. मेघस्स पटलं मेघपटलं, मेघच्छन्नताति वुत्तं होति. निक्कुज्जितं उक्कुज्जेय्याति कस्सचिपि आधेय्यस्स अनाधारभूतं किञ्चि भाजनं आधारभावापादनवसेन उक्कुज्जेय्य उपरि मुखं ठपेय्य. हेट्ठामुखजातताय विमुखं, अधोमुखट्ठपितताय असद्धम्मे पतितन्ति एवं पदद्वयं निक्कुज्जितपदस्स यथादस्सितेन ¶ अत्थद्वयेन यथारहं योजेतब्बं, न यथासङ्ख्यं. अत्तनो सभावेनेव हि एस राजा सद्धम्मविमुखो, पापमित्तेन पन देवदत्तेन पितुघातादीसु उय्योजितत्ता असद्धम्मे पतितोति. वुट्ठापेन्तेन भगवताति सम्बन्धो.
‘‘कस्सपस्स भगवतो’’तिआदिना तदा रञ्ञा अवुत्तस्सापि अत्थापत्तिमत्तदस्सनं. कामञ्च कामच्छन्दादयोपि पटिच्छादका नीवरणभावतो, मिच्छादिट्ठि पन सविसेसं पटिच्छादिका सत्ते मिच्छाभिनिवेसवसेनाति आह ‘‘मिच्छादिट्ठिगहनपटिच्छन्न’’न्ति. तेनाह भगवा ‘‘मिच्छादिट्ठिपरमाहं भिक्खवे वज्जं वदामी’’ति, [अ. नि. १.३१० (अत्थतो समानं)] मिच्छादिट्ठिसङ्खातगुम्बपटिच्छन्नन्ति ¶ अत्थो. ‘‘मिच्छादिट्ठिगहनपटिच्छन्नं सासनं विवरन्तेना’’ति वदन्तो सब्बबुद्धानं एकाव अनुसन्धि, एकंव सासनन्ति कत्वा कस्सपस्स भगवतो सासनम्पि इमिना सद्धिं एकसासनं करोतीति दट्ठब्बं. अङ्गुत्तरट्ठकथादीसुपि हि तथा चेव वुत्तं, एवञ्च कत्वा मिच्छादिट्ठिगहनपटिच्छन्नस्स सासनस्स विवरणवचनं उपपन्नं होतीति.
सब्बो अकुसलधम्मसङ्खातो अपायगामिमग्गो कुम्मग्गो कुच्छितो मग्गोति कत्वा. सम्मादिट्ठिआदीनं उजुपटिपक्खताय मिच्छादिट्ठिआदयो अट्ठ मिच्छत्तधम्मा मिच्छामग्गो मोक्खमग्गतो मिच्छा वितथो मग्गोति कत्वा. तेनेव हि तदुभयस्स पटिपक्खतं सन्धाय ‘‘सग्गमोक्खमग्गं आविकरोन्तेना’’ति वुत्तं. सब्बो हि कुसलधम्मो सग्गमग्गो. सम्मादिट्ठिआदयो अट्ठ सम्मत्तधम्मा मोक्खमग्गो. सप्पिआदिसन्निस्सयो पदीपो न तथा उज्जलो, यथा तेलसन्निस्सयोति तेलपज्जोतग्गहणं. धारेय्याति धरेय्य, समाहरेय्य समादहेय्याति अत्थो. बुद्धादिरतनरूपानीति बुद्धादीनं तिण्णं रतनानं वण्णायतनानि. तेसं बुद्धादिरतनरूपानं पटिच्छादकस्स मोहन्धकारस्स विद्धंसकं तथा. देसनासङ्खातं पज्जोतं तथा. तदुभयं तुल्याधिकरणवसेन वियूहित्वा तस्स धारको समादहकोति अत्थेन ‘‘तप्पटिच्छादकमोहन्धकारविद्धंसकदेसनापज्जोतधारकेना’’ति वुत्तं. एतेहि परियायेहीति यथावुत्तेहि निक्कुज्जितुक्कुज्जनपटिच्छन्नविवरणमग्गाचिक्खणतेलपज्जोतधारण सङ्खात चतुब्बिधोपमोपमितब्बप्पकारेहि, यथावुत्तेहि ¶ वा नानाविधकुहनलपनादिमिच्छाजीवविधमनादिविभावनपरियायेहि. तेनाह ‘‘अनेकपरियायेन धम्मो पकासितो’’ति.
‘‘एव’’न्तिआदिना ‘‘एसाह’’न्तिआदिपाठस्स सम्बन्धं दस्सेति. पसन्नचित्ततायपसन्नाकारं करोति. पसन्नचित्तता च इमं देसनं सुत्वा एवाति अत्थं ञापेतुं ‘‘इमाय देसनाया’’तिआदि वुत्तं. इमाय देसनाय हेतुभूताय. पसन्नाकारन्ति पसन्नेहि साधुजनेहि कत्तब्बसक्कारं. सरणन्ति पटिसरणं. तेनाह ‘‘परायण’’न्ति. परायणता पन अनत्थनिसेधनेन, अत्थसम्पादनेन चाति वुत्तं ‘‘अघस्स ताता,हितस्स च विधाता’’ति. अघस्साति निस्सक्के सामिवचनं, पापतोति अत्थो. दुक्खतोतिपि वदन्ति केचि. तायति अवस्सयं करोतीति ताता. हितस्साति उपयोगत्थे सामिवचनं. विदहति संविधानं करोतीति विधाता. ‘‘इति इमिना अधिप्पायेना’’ति वदन्तो ‘‘इतिसद्दो चेत्थ लुत्तनिद्दिट्ठो, सो च आकारत्थो’’ति दस्सेति. सरणन्ति गमनं. हिताधिप्पायेन भजनं, जाननं वा, एवञ्च कत्वा विनयट्ठकथादीसु ‘‘सरणन्ति गच्छामी’’ति सहेव इतिसद्देन अत्थो वुत्तोति. एत्थ हि नायं गमि-सद्दो ¶ नी-सद्दादयो विय द्विकम्मिको, तस्मा यथा ‘‘अजं गामं नेती’’ति वुच्चति, एवं ‘‘भगवन्तं सरणं गच्छामी’’ति वत्तुं न सक्का, ‘‘सरणन्ति गच्छामी’’ति पन वत्तब्बं, तस्मा एत्थ इतिसद्दो लुत्तनिद्दिट्ठोति वेदितब्बं, एवञ्च कत्वा ‘‘यो बुद्धं सरणं गच्छति, सो बुद्धं वा गच्छेय्य सरणं वा’’ति (खु. पा. अट्ठ. १.गमतीयदीपना) खुद्दकनिकायट्ठकथाय उद्धटा चोदना अनवकासा. न हि गमि-सद्दं दुहादिन्यादिगणिकं करोन्ति अक्खरचिन्तकाति. होतु ताव गमि-सद्दस्स एककम्मभावो, तथापि ‘‘गच्छतेव पुब्बं दिसं, गच्छति पच्छिमं दिस’’न्तिआदीसु (सं. नि. १.१५९; ३.८७) विय ‘‘भगवन्तं, सरण’’न्ति पदद्वयस्स समानाधिकरणता युत्ताति? न, तस्स पदद्वयस्स समानाधिकरणभावानुपपत्तितो. तस्स हि समानाधिकरणभावे अधिप्पेते पटिहतचित्तोपि भगवन्तं उपसङ्कमन्तो बुद्धं सरणं गतो नाम सिया. यञ्हि तं ‘‘बुद्धो’’ति विसेसितं सरणं, तमेवेस गतोति, न चेत्थ अनुपपत्तिकेन अत्थेन अत्थो, तस्मा ‘‘भगवन्त’’न्ति गमनीयत्थस्स दीपनं, ‘‘सरण’’न्ति पन गमनाकारस्साति वुत्तनयेन ¶ इतिलोपवसेनेव अत्थो गहेतब्बोति. धम्मञ्च सङ्घञ्चाति एत्थापि एसेव नयो. होन्ति चेत्थ –
‘‘गमिस्स एककम्मत्ता, इतिलोपं विजानिया;
पटिघातप्पसङ्गत्ता, न च तुल्यत्थता सिया.
तस्मा गमनीयत्थस्स, पुब्बपदंव जोतकं;
गमनाकारस्स परं, इत्युत्तं सरणत्तये’’ति.
‘‘इति इमिना अधिप्पायेन भगवन्तं गच्छामी’’ति पन वदन्तो अनेनेव अधिप्पायेन भजनं, जाननं वा सरणगमनं नामाति नियमेति. तत्थ ‘‘गच्छामी’’तिआदीसु पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं अत्थवचनं, ‘‘गच्छामी’’ति एतस्स वा अनञ्ञसाधारणतादस्सनवसेन पाटियेक्कमेव अत्थवचनं ‘‘भजामी’’तिआदिपदत्तयं. भजनञ्हि सरणाधिप्पायेन उपसङ्कमनं, सेवनं सन्तिकावचरभावो, पयिरुपासनं वत्तपटिवत्तकरणेन उपट्ठानन्ति एवं सब्बथापि अनञ्ञसाधारणतंयेव दस्सेति. एवं ‘‘गच्छामी’’ति पदस्स गतिअत्थं दस्सेत्वा बुद्धिअत्थम्पि दस्सेतुं ‘‘एवं वा’’तिआदिमाह, तत्थ एवन्ति ‘‘भगवा मे सरण’’न्तिआदिना अधिप्पायेन. कस्मा पन ‘‘गच्छामी’’ति पदस्स ‘‘बुज्झामी’’ति अयमत्थो लब्भतीति चोदनं सोधेति ‘‘येसञ्ही’’तिआदिना, अनेन च निरुत्तिनयमन्तरेन सभावतोव गमुधातुस्स बुद्धिअत्थोति दीपेति. धातूनन्ति मूलसद्दसङ्खातानं इ, या, कमु, गमुइच्चादीनं.
‘‘अधिगतमग्गे ¶ , सच्छिकतनिरोधे’’ति पदद्वयेनापि फलट्ठा एव दस्सिता, न मग्गट्ठाति ते दस्सेन्तो ‘‘यथानुसिट्ठं पटिपज्जमाने चा’’ति आह. ननु च कल्याणपुथुज्जनोपि ‘‘यथानुसिट्ठं पटिपज्जती’’ति वुच्चतीति? किञ्चापि वुच्चति, निप्परियायेन पन मग्गट्ठा एव तथा वत्तब्बा, न इतरो नियामोक्कमनाभावतो. तथा हि ते एव ‘‘अपायेसु अपतमाने धारेती’’ति वुत्ता. सम्मत्तनियामोक्कमनेन हि अपायविनिमुत्तिसम्भवोति. एवं अनेकेहिपि विनय- (सारत्थ. टी. १.वेरञ्जकण्डवण्णना) सुत्तन्तटीकाकारेही (दी. नि. टी. १.२५०) वुत्तं, तदेतं सम्मत्तनियामोक्कमनवसेन निप्परियायतो अपायविनिमुत्तके सन्धाय वुत्तं, तदनुपपत्तिवसेन पन परियायतो अपायविनिमुत्तकं कल्याणपुथुज्जनम्पि ‘‘यथानुसिट्ठं पटिपज्जमाने’’ति पदेन दस्सेतीति दट्ठब्बं. तथा ¶ हेस दक्खिणविभङ्गसुत्तादीसु (म. नि. ३.३७९) सोतापत्तिफलसच्छिकिरियाय पटिपन्नभावेन वुत्तोति, छत्तविमाने (वि. व. ८८६ आदयो) छत्तमाणवको चेत्थ निदस्सनं. अधिगतमग्गे, सच्छिकतनिरोधे च यथानुसिट्ठं पटिपज्जमाने च पुग्गले अपायेसु अपतमाने कत्वा धारेतीति सपाठसेसयोजना. अतीतकालिकेन हि पुरिमपदद्वयेन फलट्ठानमेव गहणं, वत्तमानकालिकेन च पच्छिमेन पदेन सह कल्याणपुथुज्जनेन मग्गट्ठानमेव. ‘‘अपतमाने’’ति पन पदेन धारणाकारदस्सनं अपतनकरणवसेनेव धारेतीति, धारणसरूपदस्सनं वा. धारणं नाम अपतनकरणमेवाति, अपतनकरणञ्च अपायादिनिब्बत्तककिलेसविद्धंसनवसेन वट्टतो निय्यानमेव. ‘‘अपायेसू’’ति हि दुक्खबहुलट्ठानताय पधानवसेन वुत्तं, वट्टदुक्खेसु पन सब्बेसुपि अपतमाने कत्वा धारेतीति अत्थो वेदितब्बो. तथा हि अभिधम्मट्ठकथायं वुत्तं ‘‘सोतापत्तिमग्गो चेत्थ अपायभवतो वुट्ठाति, सकदागामिमग्गो सुगतिकामभवेकदेसतो, अनागामिमग्गो कामभवतो, अरहत्तमग्गो रूपारूपभवतो, सब्बभवेहिपि वुट्ठाति एवाति वदन्ती’’ति (ध. स. अट्ठ. ३५०) एवञ्च कत्वा अरियमग्गो निय्यानिकताय, निब्बानञ्च तस्स तदत्थसिद्धिहेतुतायाति उभयमेव निप्परियायेन धम्मो नामाति सरूपतो दस्सेतुं ‘‘सो अत्थतो अरियमग्गो चेव निब्बानञ्चा’’ति वुत्तं. निब्बानञ्हि आरम्मणं लभित्वा अरियमग्गस्स तदत्थसिद्धि, स्वायमत्थो च पाळिया एव सिद्धोति आह ‘‘वुत्तञ्चेत’’न्तिआदि. यावताति यत्तका. तेसन्ति तत्तकानं धम्मानं. ‘‘अग्गो अक्खायती’’ति वत्तब्बे ओ-कारस्स अ-कारं, म-कारागमञ्च कत्वा ‘‘अग्गमक्खायती’’ति वुत्तं. ‘‘अक्खायती’’ति चेत्थ इतिसद्दो आदिअत्थो, पकारत्थो वा, तेन ‘‘यावता भिक्खवे धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’तिआदि (इतिवु. ९०; अ. नि. ४.३४) सुत्तपदं सङ्गण्हाति, ‘‘वित्थारो’’ति इमिना वा तदवसेससङ्गहो.
यस्मा ¶ पन अरियफलानं ‘‘ताय सद्धाय अवूपसन्ताया’’तिआदि वचनतो मग्गेन समुच्छिन्नानं किलेसानं पटिप्पस्सद्धिप्पहानकिच्चताय निय्यानानुगुणता, निय्यानपरियोसानता च, परियत्तिया पन निय्यानधम्मसमधिगमहेतुताय ¶ निय्यानानुगुणताति इमिना परियायेन वुत्तनयेन धम्मभावो लब्भति, तस्मा तदुभयम्पि सङ्गण्हन्तो ‘‘न केवलञ्चा’’तिआदिमाह. स्वायमत्थो च पाठारुळ्हो एवाति दस्सेति ‘‘वुत्तञ्हेत’’न्तिआदिना. तत्थ छत्तमाणवकविमानेति छत्तो किर नाम सेतब्यायं ब्राह्मणमाणवको, सो उक्कट्ठायं पोक्खरसातिब्राह्मणस्स सन्तिके सिप्पं उग्गहेत्वा ‘‘गरुदक्खिणं दस्सामी’’ति उक्कट्ठाभिमुखो गच्छति, अथस्स भगवा अन्तरामग्गे चोरन्तरायं, तावतिंसभवने निब्बत्तमानञ्च दिस्वा गाथाबन्धवसेन सरणगमनविधिं देसेसि, तस्स तावतिंसभवनुपगस्स तिंसयोजनिकं विमानं छत्तमाणवकविमानं. देवलोकेपि हि तस्स मनुस्सकाले समञ्ञा यथा ‘‘मण्डूको देवपुत्तो, (वि. व. ८५८ आदयो) कुवेरो देवराजा’’ति, इध पन छत्तमाणवकविमानं वत्थु कारणं एतस्साति कत्वा उत्तरपदलोपेन ‘‘न तथा तपति नभे सूरियो, चन्दो च न भासति न फुस्सो, यथा’’तिआदिका (वि. व. ८८९) देसना ‘‘छत्तमाणवकविमान’’न्ति वुच्चति, तत्रायं गाथा परियापन्ना, तस्मा छत्तमाणवकविमानवत्थुदेसनायन्ति अत्थो वेदितब्बो.
कामरागो भवरागोति एवमादिभेदो अनादिकालविभावितो सब्बोपि रागो विरज्जति पहीयति एतेनाति रागविरागो, मग्गो. एजासङ्खाताय तण्हाय, अन्तोनिज्झानलक्खणस्स च सोकस्स तदुप्पत्तियं सब्बसो परिक्खीणत्ता नत्थि एजा, सोको च एतस्मिन्ति अनेजं, असोकञ्च, फलं. तदट्ठकथायं (वि. व. अट्ठ. ८८७) पन ‘‘तण्हावसिट्ठानं सोकनिमित्तानं किलेसानं पटिप्पस्सम्भनतो असोक’’न्ति वुत्तं. धम्ममसङ्खतन्ति सम्पज्ज सम्भूय पच्चयेहि अप्पटिसङ्खतत्ता असङ्खतं अत्तनो सभावधारणतो परमत्थधम्मभूतं निब्बानं. तदट्ठकथायं पन ‘‘धम्मन्ति सभावधम्मं. सभावतो गहेतब्बधम्मो हेस, यदिदं मग्गफलनिब्बानानि, न परियत्तिधम्मो विय पञ्ञत्तिधम्मवसेना’’ति (वि. व. अट्ठ. ८८७) वुत्तं, एवं सति धम्मसद्दो तीसुपि ठानेसु योजेतब्बो. अप्पटिकूलसद्देन च तत्थ निब्बानमेव गहितं ‘‘नत्थि एत्थ किञ्चिपि पटिकूल’’न्ति कत्वा, अप्पटिकूलन्ति च अविरोधदीपनतो किञ्चि अविरुद्धं, इट्ठं पणीतन्ति वा अत्थो. पगुणरूपेन ¶ पवत्तितत्ता, पकट्ठगुणविभावनतो वा पगुणं. यथाह ‘‘विहिंससञ्ञी पगुणं न भासिं, धम्मं पणीतं मनुजेसु ब्रह्मे’’ति (म. नि. १.२८३; २.३३९; महाव. ९).
धम्मक्खन्धा कथिताति योजना. एवं इध चतूहिपि पदेहि परियत्तिधम्मोयेव गहितो, तदट्ठकथायं ¶ पन ‘‘सवनवेलायं, उपपरिक्खणवेलायं, पटिपज्जनवेलायन्ति सब्बदापि इट्ठमेवाति मधुरं, सब्बञ्ञुतञ्ञाणसन्निस्सयाय पटिभानसम्पदाय पवत्तितत्ता सुप्पवत्तिभावतो, निपुणभावतो च पगुणं, विभजितब्बस्स अत्थस्स खन्धादिवसेन, कुसलादिवसेन, उद्देसादिवसेन च सुट्ठु विभजनतो सुविभत्तन्ति तीहिपि पदेहि परियत्तिधम्ममेव वदती’’ति (वि. व. अट्ठ. ८८७) वुत्तं. आपाथकाले विय मज्जनकालेपि, कथेन्तस्स विय सुणन्तस्सापि सम्मुखीभावतो उभतोपच्चक्खतादस्सनत्थं इधेव ‘‘इम’’न्ति आसन्नपच्चक्खवचनमाह. पुन ‘‘धम्म’’न्ति इदं यथावुत्तस्स चतुब्बिधस्सापि धम्मस्स साधारणवचनं. परियत्तिधम्मोपि हि सरणेसु च सीलेसु च पतिट्ठानमत्तायपि याथावपटिपत्तिया अपायपतनतो धारेति, इमस्स च अत्थस्स इदमेव छत्तमाणवकविमानं साधकन्ति दट्ठब्बं. साधारणभावेन यथावुत्तं धम्मं पच्चक्खं कत्वा दस्सेन्तो पुन ‘‘इम’’न्ति आह. यस्मा चेसा भ-कारत्तयेन च पटिमण्डिता दोधकगाथा, तस्मा ततियपादे मधुरसद्दे म-कारो अधिकोपि अरियचरियादिपदेहि विय अनेकक्खरपदेन युत्तत्ता अनुपवज्जोति दट्ठब्बं.
दिट्ठिसीलसङ्घातेनाति ‘‘यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय, तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरती’’ति (दी. नि. ३.३२४, ३५६; अ. नि. ६.११; परि. २७४) एवं वुत्ताय दिट्ठिया चेव ‘‘यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुपसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि, तथारूपेहि सीलेहि सीलसामञ्ञगतो विहरती’’ति (दी. नि. ३.३२४, ३५६; म. नि. १.४९२; ३.५४; अ. नि. ६.९२; परि. २७४) एवं वुत्तानं सीलानञ्च संहतभावेन, दिट्ठिसीलसामञ्ञेनाति अत्थो. संहतोति सङ्घटितो, समेतोति वुत्तं होति. अरियपुग्गला ¶ हि यत्थ कत्थचि दूरे ठितापि अत्तनो गुणसामग्गिया संहता एव. ‘‘वुत्तञ्हेत’’न्तिआदिना आहच्चपाठेन समत्थेति.
यत्थाति यस्मिं सङ्घे. दिन्नन्ति परिच्चत्तं अन्नादिदेय्यधम्मं, गाथाबन्धत्ता चेत्थ अनुनासिकलोपो. दोधकगाथा हेसा. महप्फलमाहूति ‘‘महप्फल’’न्ति बुद्धादयो आहु. चतूसूति चेत्थ च-कारो अधिकोपि वुत्तनयेन अनुपवज्जो. अच्चन्तमेव किलेसासुचितो विसुद्धत्ता सुचीसु. ‘‘सोतापन्नो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो’’तिआदिना (सं. नि. ५.४८८) वुत्तेसु चतूसु पुरिसयुगेसु. चतुसच्चधम्मस्स, निब्बानधम्मस्स च पच्चक्खतो दस्सनेन, अरियधम्मस्स पच्चक्खदस्साविताय वा धम्मदसा. ते पुग्गला मग्गट्ठफलट्ठे ¶ युगले अकत्वा विसुं विसुं पुग्गलगणनेन अट्ठ च होन्ति. इमं सङ्घं सरणत्थं सरणाय परायणाय अपायदुक्खवट्टदुक्खपरिताणाय उपेहि उपगच्छ भज सेव, एवं वा जानाहि बुज्झस्सूति सह योजनाय अत्थो. यत्थ येसु सुचीसु चतूसु पुरिसयुगेसु दिन्नं महप्फलमाहु, धम्मदसा ते पुग्गला अट्ठ च, इमं सङ्घं सरणत्थमुपेहीति वा सम्बन्धो. एवम्पि हि पटिनिद्देसो युत्तो एव अत्थतो अभिन्नत्ताति दट्ठब्बं. गाथासुखत्थञ्चेत्थ पुरिसपदे ईकारं, पुग्गलापदे च रस्सं कत्वा निद्देसो.
एत्तावताति ‘‘एसाह’’न्तिआदिवचनक्कमेन. तीणि वत्थूनि ‘‘सरण’’न्ति गमनानि, तिक्खत्तुं वा ‘‘सरण’’न्ति गमनानीति सरणगमनानि. पटिवेदेसीति अत्तनो हदयगतं वाचाय पवेदेसि.
सरणगमनकथावण्णना
सरणगमनस्स विसयप्पभेदफलसंकिलेसभेदानं विय, कत्तु च विभावना तत्थ कोसल्लाय होति येवाति सह कत्तुना तं विधिं दस्सेतुं ‘‘इदानि तेसु सरणगमनेसु कोसल्लत्थं…पे… वेदितब्बो’’ति वुत्तं. ‘‘यो च सरणं गच्छती’’ति इमिना हि कत्तारं विभावेति तेन विना सरणगमनस्सेव असम्भवतो, ‘‘सरणगमन’’न्ति इमिना च सरणगमनमेव, ‘‘सरण’’न्तिआदीहि पन यथाक्कमं विसयादयो. कस्मा पनेत्थ वोदानं न गहितं, ननु वोदानविभावनापि तत्थ कोसल्लाय होतीति? सच्चमेतं, तं पन संकिलेसग्गहणेनेव अत्थतो ¶ विभावितं होतीति न गहितं. यानि हि नेसं संकिलेसकारणानि अञ्ञाणादीनि, तेसं सब्बेन सब्बं अनुप्पन्नानं अनुप्पादनेन, उप्पन्नानञ्च पहानेन वोदानं होतीति. अत्थतोति सरणसद्दत्थतो, ‘‘सरणत्थतो’’तिपि पाठो, अयमेवत्थो. हिंसत्थस्स सरसद्दस्स वसेनेतं सिद्धन्ति दस्सेन्तो धात्वत्थवसेन ‘‘हिंसतीति सरण’’न्ति वत्वा तं पन हिंसनं केसं, कथं, कस्स वाति चोदनं सोधेति ‘‘सरणगतान’’न्तिआदिना. केसन्ति हि सरणगतानं. कथन्ति तेनेव सरणगमनेन. कस्साति भयादीनन्ति यथाक्कमं सोधना. तत्थ सरणगतानन्ति ‘‘सरण’’न्ति गतानं. सरणगमनेनाति ‘‘सरण’’न्ति गमनेन कुसलधम्मेन. भयन्ति वट्टभयं. सन्तासन्ति चित्तुत्रासं तेनेव चेतसिकदुक्खस्स सङ्गहितत्ता. दुक्खन्ति कायिकदुक्खग्गहणं. दुग्गतिपरिकिलेसन्ति दुग्गतिपरियापन्नं सब्बम्पि दुक्खं ‘‘दुग्गतियं परिकिलिस्सनं संविबाधनं, समुपतापनं वा’’ति कत्वा, तयिदं सब्बं परतो फलकथायं आवि भविस्सति. हिंसनञ्चेत्थ विनासनमेव, न पन सत्तहिंसनमिवाति दस्सेति ‘‘हनति विनासेती’’ति ¶ इमिना. एतन्ति सरणपदं. अधिवचनन्ति नामं, पसिद्धवचनं वा, यथाभुच्चं वा गुणं अधिकिच्च पवत्तवचनं. तेनाह ‘‘रतनत्तयस्सेवा’’ति.
एवं हिंसनत्थवसेन अविसेसतो सरणसद्दत्थं दस्सेत्वा इदानि तदत्थवसेनेव विसेसतो दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. रतनत्तयस्स पच्चेकं हिंसनकारणदस्सनमेव हि पुरिमनयतो इमस्स विसेसोति. तत्थ हिते पवत्तनेनाति ‘‘सम्पन्नसीला भिक्खवे विहरथा’’तिआदिना (म. नि. १.६४, ६९) अत्थे सत्तानं नियोजनेन. अहिता च निवत्तनेनाति ‘‘पाणातिपातस्स खो पापको विपाको, पापकं अभिसम्पराय’’न्तिआदिना आदीनवदस्सनादिमुखेन अनत्थतो च सत्तानं निवत्तनेन. भयं हिंसतीति हिताहितेसु अप्पवत्तिपवत्तिहेतुकं ब्यसनं अप्पवत्तिकरणेन विनासेति. भवकन्तारा उत्तारणेन मग्गसङ्खातो धम्मो, फलनिब्बानसङ्खातो पन अस्सासदानेन सत्तानं भयं हिंसतीति योजना. कारानन्ति दानवसेन, पूजावसेन च उपनीतानं सक्कारानं. अनुपसग्गोपि हि सद्दो सउपसग्गो विय अत्थविसेसवाचको ‘‘अप्पकम्पि कतं कारं, पुञ्ञं होति महप्फल’’न्तिआदीसु विय. अनुत्तरदक्खिणेय्यभावतो ¶ विपुलफलपटिलाभकरणेन सत्तानं भयं हिं सतीति योजेतब्बं. इमिनापि परियायेनाति रतनत्तयस्स पच्चेकं हिंसकभावकारणदस्सनवसेन विभजित्वा वुत्तेन इमिनापि कारणेन. यस्मा पनिदं सरणपदं नाथपदं विय सुद्धनामपदत्ता धात्वत्थं अन्तोनीतं कत्वा सङ्केतत्थम्पि वदति, तस्मा हेट्ठा सरणं परायणन्ति अत्थो वुत्तोति दट्ठब्बं.
एवं सरणत्थं दस्सेत्वा इदानि सरणगमनत्थं दस्सेन्तो ‘‘तप्पसादा’’तिआदिमाह. तत्थ ‘‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति एवमादिना तस्मिं रतनत्तये पसादो तप्पसादो, तदेव रतनत्तयं गरु एतस्साति तग्गरु, तस्स भावो तग्गरुता, तप्पसादो च तग्गरुता च तप्पसादतग्गरुता, ताहि. विहतकिलेसो विधुतविचिकिच्छासम्मोहासद्धियादिपापधम्मत्ता, तदेव रतनत्तयं परायणं परागति ताणं लेणं एतस्साति तप्परायणो, तस्स भावो तप्परायणता, सायेव आकारो तप्परायणताकारो, तेन पवत्तो तप्परायणताकारप्पवत्तो. एत्थ च पसादग्गहणेन लोकियं सरणगमनमाह. तञ्हि सद्धापधानं, न ञाणपधानं, गरुतागहणेन पन लोकुत्तरं. अरिया हि रतनत्तयं गुणाभिञ्ञताय पासाणच्छत्तं विय गरुं कत्वा पस्सन्ति, तस्मा तप्पसादेन तदङ्गप्पहानवसेन विहतकिलेसो, तग्गरुताय च अगारवकरणहेतूनं समुच्छेदवसेनाति योजेतब्बं. तप्परायणता पनेत्थ तग्गतिकताति ताय चतुब्बिधम्पि वक्खमानं सरणगमनं गहितन्ति दट्ठब्बं. अविसेसेन वा ¶ पसादगरुता जोतिताति पसादग्गहणेन अनवेच्चप्पसादस्स लोकियस्स, अवेच्चप्पसादस्स च लोकुत्तरस्स गहणं, तथा गरुतागहणेन लोकियस्स गरुकरणस्स, लोकुत्तरस्स चाति उभयेनपि पदेन उभयम्पि लोकियलोकुत्तरसरणगमनं योजेतब्बं. उप्पज्जति चित्तमेतेनाति उप्पादो, सम्पयुत्तधम्मसमूहो, चित्तञ्च तं उप्पादो चाति चित्तुप्पादो. समाहारद्वन्देपि हि कत्थचि पुल्लिङ्गमिच्छन्ति सद्दविदू, तदाकारप्पवत्तं सद्धापञ्ञादिसम्पयुत्तधम्मसहितं चित्तं सरणगमनं नाम ‘‘सरणन्ति गच्छति एतेनाति कत्वा’’ति वुत्तं होति. ‘‘तंसमङ्गी’’तिआदि कत्तुविभावना. तेन यथावुत्तचित्तुप्पादेन समङ्गीति तंसमङ्गी. तेनाह ‘‘वुत्तप्पकारेनचित्तुप्पादेना’’ति ¶ . उपेतीति भजति सेवति पयिरुपासति, जानाति वा, बुज्झतीति अत्थो.
लोकुत्तरं सरणगमनं केसन्ति आह ‘‘दिट्ठसच्चान’’न्ति, अट्ठन्नं अरियपुग्गलानन्ति अत्थो. कदा तं इज्झतीति आह ‘‘मग्गक्खणे’’ति, ‘‘इज्झती’’ति पदेन चेतस्स सम्बन्धो. मग्गक्खणे इज्झमानेनेव हि चतुसच्चाधिगमेन फलट्ठानम्पि सरणगमकता सिज्झति लोकुत्तरसरणगमनस्स भेदाभावतो, तेसञ्च एकसन्तानत्ता. कथं तं इज्झतीति आह ‘‘सरणगमनुपक्किलेससमुच्छेदेना’’तिआदि, उपपक्किलेससमुच्छेदतो, आरम्मणतो, किच्चतो च सकलेपि रतनत्तये इज्झतीति वुत्तं होति. सरणगमनुपक्किलेससमुच्छेदेनाति चेत्थ पहानाभिसमयं सन्धाय वुत्तं, आरम्मणतोति सच्छिकिरियाभिसमयं. निब्बानारम्मणं हुत्वा आरम्मणतो इज्झतीति हि योजेतब्बं, त्वा-सद्दो च हेतुत्थवाचको यथा ‘‘सक्को हुत्वा निब्बत्ती’’ति (ध. प. अट्ठ. १.२.२९). अपिच ‘‘आरम्मणतो’’ति वुत्तमेवत्थं सरूपतो नियमेति ‘‘निब्बानारम्मणं हुत्वा’’ति इमिना. ‘‘किच्चतो’’ति तदवसेसं भावनाभिसमयं परिञ्ञाभिसमयञ्च सन्धाय वुत्तं. ‘‘आरम्मणतो निब्बानारम्मणं हुत्वा’’ति एतेन वा मग्गक्खणानुरूपं एकारम्मणतं दस्सेत्वा ‘‘किच्चतो’’ति इमिना पहानतो अवसेसं किच्चत्तयं दस्सितन्ति दट्ठब्बं. ‘‘मग्गक्खणे, निब्बानारम्मणं हुत्वा’’ति च वुत्तत्ता अत्थतो मग्गञाणसङ्खातो चतुसच्चाधिगमो एव लोकुत्तरसरणगमनन्ति विञ्ञायति. तत्थ हि चतुसच्चाधिगमने सरणगमनुपक्किलेसस्स पहानाभिसमयवसेन समुच्छिन्दनं भवति, निब्बानधम्मो पन सच्छिकिरियाभिसमयवसेन, मग्गधम्मो च भावनाभिसमयवसेन पटिविज्झियमानोयेव सरणगमनत्थं साधेति, बुद्धगुणा पन सावकगोचरभूता परिञ्ञाभिसमयवसेन पटिविज्झियमाना सरणगमनत्थं साधेन्ति, तथा अरियसङ्घगुणा. तेनाह ‘‘सकलेपि रतनत्तये इज्झती’’ति.
फलपरियत्तीनम्पेत्थ वुत्तनयेन मग्गानुगुणप्पवत्तिया गहणं, अपरिञ्ञेय्यभूतानञ्च बुद्धसङ्घगुणानं ¶ तग्गुणसामञ्ञतायाति दट्ठब्बं. एवञ्हि सकलभावविसिट्ठवचनं उपपन्नं होतीति. इज्झन्तञ्च सहेव इज्झति, न लोकियं विय पटिपाटिया असम्मोहपटिवेधेन पटिविद्धत्ताति गहेतब्बं. पदीपस्स ¶ विय हि एकक्खणेयेव मग्गस्स चतुकिच्चसाधनन्ति. ये पन वदन्ति ‘‘सरणगमनं निब्बानारम्मणं हुत्वा न पवत्तति, मग्गस्स अधिगतत्ता पन अधिगतमेव तं होति एकच्चानं तेविज्जादीनं लोकियविज्जादयो विया’’ति, तेसं पन वचने लोकियमेव सरणगमनं सिया, न लोकुत्तरं, तञ्च अयुत्तमेव दुविधस्सापि तस्स इच्छितब्बत्ता. तदङ्गप्पहानेन सरणगमनुपक्किलेसविक्खम्भनं. आरम्मणतो बुद्धादिगुणारम्मणं हुत्वाति एत्थापि वुत्तनयेन अत्थो, सरणगमनुपक्किलेसविक्खम्भनतो, आरम्मणतो च सकलेपि रतनत्तये इज्झतीति वुत्तं होति.
तन्ति लोकियसरणगमनं. ‘‘सम्मासम्बुद्धो भगवा’’तिआदिना सद्धापटिलाभो. सद्धामूलिकाति यथावुत्तसद्धापुब्बङ्गमा. सहजातवसेन पुब्बङ्गमतायेव हि तम्मूलिकता सद्धाविरहितस्स बुद्धादीसु सम्मादस्सनस्स असम्भवतो. सम्मादिट्ठि नाम बुद्धसुबुद्धतं, धम्मसुधम्मतं सङ्घसुप्पटिपन्नतञ्च लोकियावबोधवसेन सम्मा ञायेन दस्सनतो. ‘‘सद्धापटिलाभो’’ति इमिना सम्मादिट्ठिविरहितापि सद्धा लोकियसरणगमनन्ति दस्सेति, ‘‘सद्धामूलिका च सम्मादिट्ठी’’ति पन एतेन सद्धूपनिस्सया यथावुत्ता पञ्ञाति. लोकियम्पि हि सरणगमनं दुविधं ञाणसम्पयुत्तं, ञाणविप्पयुत्तञ्च. तत्थ पठमेन पदेन मातादीहि उस्साहितदारकादीनं विय ञाणविप्पयुत्तं सरणगमनं गहितं, दुतियेन पन ञाणसम्पयुत्तं. तदुभयमेव पुञ्ञकिरियवत्थु विसेसभावेन दस्सेतुं ‘‘दससु पुञ्ञकिरियवत्थूसु दिट्ठिजुकम्मन्ति वुच्चती’’ति आह. दिट्ठि एव अत्तनो पच्चयेहि उजुं करीयतीति हि अत्थेन सम्मादिट्ठिया दिट्ठिजुकम्मभावो, दिट्ठि उजुं करीयति एतेनाति अत्थेन पन सद्धायपि. सद्धासम्मादिट्ठिग्गहणेन चेत्थ तप्पधानस्सापि चित्तुप्पादस्स गहणं, दिट्ठिजुकम्मपदेन च यथावुत्तेन करणसाधनेन, एवञ्च कत्वा ‘‘तप्परायणताकारप्पवत्तो चित्तुप्पादो’’ति हेट्ठा वुत्तवचनं समत्थितं होति, सद्धासम्मादिट्ठीनं पन विसुं गहणं तंसम्पयुत्तचित्तुप्पादस्स तप्पधानतायाति दट्ठब्बं.
तयिदन्ति लोकियं सरणगमनमेव पच्चामसति लोकुत्तरस्स तथा भेदाभावतो. तस्स हि मग्गक्खणेयेव वुत्तनयेन इज्झनतो तथाविधस्स समादानस्स अविज्जमानत्ता एस भेदो न ¶ सम्भवतीति. अत्ता सन्निय्यातीयति अप्पीयति परिच्चजीयति एतेनाति अत्तसन्निय्यातनं, यथावुत्तं सरणगमनसङ्खातं दिट्ठिजुकम्मं. तं रतनत्तयं परायणं पटिसरणमेतस्साति तप्परायणो ¶ , पुग्गलो, चित्तुप्पादो वा, तस्स भावो तप्परायणता, तदेव दिट्ठिजुकम्मं. ‘‘सरण’’न्ति अधिप्पायेन सिस्सभावं अन्तेवासिकभावसङ्खातं वत्तपटिवत्तादिकरणं उपगच्छति एतेनाति सिस्सभावूपगमनं. सरणगमनाधिप्पायेनेव पणिपतति एतेनाति पणिपातो, पणिपतनञ्चेत्थ अभिवादनपच्चुट्ठानअञ्जलिकम्मसामीचिकम्ममेव, सब्बत्थ च अत्थतो यथावुत्तदिट्ठिजुकम्ममेव वेदितब्बं.
संसारदुक्खनित्थरणत्थं अत्तनो अत्तभावस्स परिच्चजनं अत्तपरिच्चजनं. तप्परायणतादीसुपि एसेव नयो. हितोपदेसकथापरियायेन धम्मस्सापि आचरियभावो समुदाचरीयति ‘‘फलो अम्बो अफलो च, ते सत्थारो उभो ममा’’तिआदीसु वियाति आह ‘‘धम्मस्स अन्तेवासिको’’ति. ‘‘अभिवादना’’तिआदि पणिपातस्स अत्थदस्सनं. बुद्धादीनंयेवाति अवधारणस्स अत्तसन्निय्यातनादीसुपि सीहगतिकवसेन अधिकारो वेदितब्बो. एवञ्हि तदञ्ञनिवत्तनं कतं होतीति. ‘‘इमेसञ्ही’’तिआदि चतुधा पवत्तनस्स समत्थनं, कारणदस्सनं वा.
एवं अत्तसन्निय्यातनादीनि एकेन पकारेन दस्सेत्वा इदानि अपरेहिपि पकारेहि दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं, एतेन अत्तसन्निय्यातनतप्परायणतादीनं चतुन्नं परियायन्तरेहिपि अत्तसन्निय्यातनतप्परायणतादि कतमेव होति अत्थस्स अभिन्नत्ता यथा तं ‘‘सिक्खापच्चक्खानअभूतारोचनानी’’ति दस्सेति. जीवितपरियन्तिकन्ति भावनपुंसकवचनं, यावजीवं गच्छामीति अत्थो. महाकस्सपो किर सयमेव पब्बजितवेसं गहेत्वा महातित्थब्राह्मणगामतो निक्खमित्वा गच्छन्तो तिगावुतमग्गं पच्चुग्गमनं कत्वा अन्तरा च राजगहं, अन्तरा च नाळन्दं बहुपुत्तकनिग्रोधरुक्खमूले एककमेव निसिन्नं भगवन्तं पस्सित्वा ‘‘अयं भगवा अरहं सम्मासम्बुद्धो’’ति अजानन्तोयेव ‘‘सत्थारञ्च वताहं पस्सेय्यं, भगवन्तमेव ¶ पस्सेय्य’’न्तिआदिना (सं. नि. २.१५४) सरणगमनमकासि. तेन वुत्तं ‘‘महाकस्सपस्स सरणगमनं विया’’ति. वित्थारो कस्सपसंयुत्तट्ठकथायं (सं. नि. अट्ठ. २.२.१५४) गहेतब्बो. तत्थ सत्थारञ्चवताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यन्ति सचे अहं सत्थारं पस्सेय्यं, इमं भगवन्तंयेव पस्सेय्यं. न हि मे इतो अञ्ञेन सत्थारा भवितुं सक्का. सुगतञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यन्ति सचे अहं सम्मापटिपत्तिया सुट्ठु गतत्ता सुगतं नाम पस्सेय्यं, इमं भगवन्तंयेव पस्सेय्यं. न हि मे इतो अञ्ञेन सुगतेन भवितुं सक्का. सम्मासम्बुद्धञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यन्ति सचे अहं सम्मा सामञ्च सच्चानि बुद्धत्ता सम्मासम्बुद्धं नाम पस्सेय्यं, इमं भगवन्तंयेव पस्सेय्यं, न हि मे ¶ इतो अञ्ञेन सम्मासम्बुद्धेन भवितुं सक्काति अयमेत्थ अट्ठकथा. सब्बत्थ च-सद्दो, वत-सद्दो च पदपूरणमत्तं, चे-सद्देन वा भवितब्बं ‘‘सचे’’ति अट्ठकथायं (सं. नि. अट्ठ. २.२.१५४) वुत्तत्ता. वत-सद्दो च पस्सितुकामताय एकंसत्थं दीपेतीतिपि युज्जति.
‘‘सो अह’’न्तिआदि सुत्तनिपाते आळवकसुत्ते. तत्थ किञ्चापि मग्गेनेव तस्स सरणगमनमागतं, सोतापन्नभावदस्सनत्थं, पन पसादानुरूपदस्सनत्थञ्च एवं वाचं भिन्दतीति तदट्ठकथायं (सु. नि. अट्ठ. १.१८१) वुत्तं. गामा गामन्ति अञ्ञस्मा देवगामा अञ्ञं देवगामं, देवतानं वा खुद्दकं, महन्तञ्च गामन्तिपि अत्थो. पुरा पुरन्ति एत्थापि एसेव नयो. धम्मस्स च सुधम्मतन्ति बुद्धस्स सुबुद्धतं, धम्मस्स सुधम्मतं, सङ्घस्स सुप्पटिपन्नतञ्च अभित्थवित्वाति सह समुच्चयेन, पाठसेसेन च अत्थो, सम्बुद्धं नमस्समानो धम्मघोसको हुत्वा विचरिस्सामीति वुत्तं होति.
आळवकादीनन्ति आदि-सद्देन सातागिरहेमवतादीनम्पि सङ्गहो. ननु च एते आळवकादयो अधिगतमग्गत्ता मग्गेनेव आगतसरणगमना, कस्मा तेसं तप्परायणतासरणगमनं वुत्तन्ति? मग्गेनागतसरणगमनेहिपि तेहि तप्परायणताकारस्स पवेदितत्ता. ‘‘सो अहं विचरिस्सामि…पे… सुधम्मतं, (सं. नि. १.२४६; सु. नि. १९४) ते मयं विचरिस्साम, गामा गामं नगा नगं…पे… सुधम्मत’’न्ति (सु. नि. १८२) च हि एतेहि तप्परायणताकारो पवेदितो. तस्मा सरणगमनविसेसमनपेक्खित्वा पवेदनाकारमत्तं उपदिसन्तेन एवं वुत्तन्ति दट्ठब्बं. अथाति ‘‘कथं खो ब्राह्मणो होती’’तिआदिना पुट्ठस्स अट्ठविधपञ्हस्स ‘‘पुब्बेनिवासं यो वेदी’’तिआदिना ब्याकरणपरियोसानकाले. इदञ्हि मज्झिमपण्णासके ब्रह्मायुसुत्ते (म. नि. २.३९४) परिचुम्बतीति परिफुसति ¶ . परिसम्बाहतीति परिमज्जति. एवम्पि पणिपातो दट्ठब्बोति एवम्पि परमनिपच्चकारेन पणिपातो दट्ठब्बो.
सो पनेसाति पणिपातो. ञाति…पे… वसेनाति एत्थ ञातिवसेन, भयवसेन, आचरियवसेन, दक्खिणेय्यवसेनाति पच्चेकं योजेतब्बं द्वन्दपरतो सुय्यमानत्ता. तत्थ ञातिवसेनाति ञातिभाववसेन. भावप्पधाननिद्देसो हि अयं, भावलोपनिद्देसो वा तब्भावस्सेव अधिप्पेतत्ता. एवं सेसेसुपि पणिपातपदेन चेतेसं सम्बन्धो तब्बसेन पणिपातस्स चतुब्बिधत्ता. तेनाह ‘‘दक्खिणेय्यपणिपातेना’’ति, दक्खिणेय्यताहेतुकेन पणिपातेनेवाति अत्थो. इतरेहीति ञातिभावादिहेतुकेहि पणिपातेहि. ‘‘सेट्ठवसेनेवा’’तिआदि तस्सेवत्थस्स समत्थनं ¶ . इदानि ‘‘न इतरेही’’तिआदिना वुत्तमेव अत्थत्तयं यथाक्कमं वित्थारतो दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं. ‘‘साकियो वा’’ति पितुपक्खतो ञातिकुलदस्सनं, ‘‘कोलियो वा’’ति पन मातुपक्खतो. वन्दतीति पणिपातस्स उपलक्खणवचनं. राजपूजितोति राजूहि, राजूनं वा पूजितो यथा ‘‘गामपूजितो’’ति. पूजावचनपयोगे हि कत्तरि सामिवचनमिच्छन्ति सद्दविदू. भगवतोति बोधिसत्तभूतस्स, बुद्धभूतस्स वा भगवतो. उग्गहितन्ति सिक्खितसिप्पं.
‘‘चतुधा’’तिआदि सिङ्गालोवादसुत्ते (दी. नि. ३.२६५) घरमावसन्ति घरे वसन्तो, कम्मप्पवचनीययोगतो चेत्थ भुम्मत्थे उपयोगवचनं. कम्मं पयोजयेति कसिवाणिज्जादिकम्मं पयोजेय्य. कुलानञ्हि न सब्बकालं एकसदिसं वत्तति, कदाचि राजादिवसेन आपदापि उप्पज्जति, तस्मा ‘‘आपदासु उप्पन्नासु भविस्सती’’ति एवं मनसि कत्वा निधापेय्याति आह ‘‘आपदासु भविस्सती’’ति. इमेसु पन चतूसु कोट्ठासेसु ‘‘एकेन भोगे भुञ्जेय्या’’ति वुत्तकोट्ठासतोयेव गहेत्वा भिक्खूनम्पि कपणद्धिकादीनम्पि दानं दातब्बं, पेसकारन्हापितकादीनम्पि वेतनं दातब्बन्ति अयं भोगपरिग्गहणानुसासनी, एवरूपं अनुसासनिं उग्गहेत्वाति अत्थो. इदञ्हि दिट्ठधम्मिकंयेव सन्धाय वदति, सम्परायिकं, पन निय्यानिकं वा अनुसासनिं पच्चासिसन्तोपि दक्खिणेय्यपणिपातमेव करोति नामाति दट्ठब्बं. ‘‘यो पना’’तिआदि ‘‘सेट्ठवसेनेव…पे… गण्हाती’’ति वुत्तस्सत्थस्स वित्थारवचनं.
‘‘एव’’न्तिआदि ¶ पन ‘‘सेट्ठवसेन च भिज्जती’’ति वुत्तस्स ब्यतिरेकदस्सनं. अत्थवसा लिङ्गविभत्तिविपरिणामोति कत्वा गहितसरणाय उपासिकाय वातिपि योजेतब्बं. एवमीदिसेसु. पब्बजितम्पीति पि-सद्दो सम्भावनत्थोति वुत्तं ‘‘पगेव अपब्बजित’’न्ति. सरणगमनं न भिज्जति सेट्ठवसेन अवन्दितत्ता. तथाति अनुकड्ढनत्थे निपातो ‘‘सरणगमनं न भिज्जती’’ति. रट्ठपूजितत्ताति रट्ठे, रट्ठवासीनं वा पूजितत्ता. तयिदं भयवसेन वन्दितब्बभावस्सेव समत्थनं, न तु अभेदस्स कारणदस्सनं, तस्स पन कारणं सेट्ठवसेन अवन्दितत्ताति वेदितब्बं. वुत्तञ्हि ‘‘सेट्ठवसेन च भिज्जती’’ति. सेट्ठवसेनाति लोके अग्गदक्खिणेय्यताय सेट्ठभाववसेनाति अत्थो. तेनाह ‘‘अयं लोके अग्गदक्खिणेय्योति वन्दती’’ति. तित्थियम्पि वन्दतो न भिज्जति, पगेव इतरं. सरणगमनप्पभेदोति सरणगमनविभागो, तब्बिभागसम्बन्धतो चेत्थ सक्का अभेदोपि सुखेन दस्सेतुन्ति अभेददस्सनं कतं.
अरियमग्गो ¶ एव लोकुत्तरसरणगमनन्ति चत्तारि सामञ्ञफलानि विपाकफलभावेन वुत्तानि. सब्बदुक्खक्खयोति सकलस्स वट्टदुक्खस्स अनुप्पादनिरोधो निब्बानं. एत्थ च कम्मसदिसं विपाकफलं, तब्बिपरीतं आनिसंसफलन्ति दट्ठब्बं. यथा हि सालिबीजादीनं फलानि तंसदिसानि विपक्कानि नाम होन्ति, विपाकनिरुत्तिञ्च लभन्ति, न मूलङ्कुरपत्तक्खन्धनाळानि, एवं कुसलाकुसलानं फलानि अरूपधम्मभावेन, सारम्मणभावेन च सदिसानि विपक्कानि नाम होन्ति, विपाकनिरुत्तिञ्च लभन्ति, न तदञ्ञानि कम्मनिब्बत्तानिपि कम्मअसदिसानि, तानि पन आनिसंसानि नाम होन्ति, आनिसंसनिरुत्तिमत्तञ्च लभन्तीति. ‘‘वुत्तञ्हेत’’न्तिआदिना धम्मपदे अग्गिदत्तब्राह्मणवत्थुपाळिमाहरित्वा दस्सेति.
यो चाति एत्थ च-सद्दो ब्यतिरेके, यो पनाति अत्थो. तत्रायमधिप्पायो – ब्यतिरेकत्थदीपने यदि ‘‘बहुं वे सरणं यन्ति, पब्बतानि वनानि चा’’तिआदिना (ध. प. १८८) वुत्तं खेमं सरणं न होति, न उत्तमं सरणं, एतञ्च सरणमागम्म सब्बदुक्खा न पमुच्चति, एवं सति किं नाम वत्थु खेमं सरणं होति, उत्तमं सरणं, किं नाम वत्थुं सरणमागम्म सब्बदुक्खा पमुच्चतीति चे?
यो ¶ च बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो…पे…
एतं खो सरणं खेमं, एतं सरणमुत्तमं;
एतं सरणमागम्म, सब्बदुक्खा पमुच्चतीति. (ध. प. १९०-९२);
एवमीदिसेसु. लोकियस्स सरणगमनस्स अञ्ञतित्थियावन्दनादिना कुप्पनतो, चलनतो च अकुप्पं अचलं लोकुत्तरमेव सरणगमनं पकासेतुं ‘‘चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सती’’ति वुत्तं. वाचासिलिट्ठत्थञ्चेत्थ सम्मासद्दस्स रस्सत्तं. ‘‘दुक्ख’’न्तिआदि ‘‘चत्तारि अरियसच्चानी’’ति वुत्तस्स सरूपदस्सनं. दुक्खस्स च अतिक्कमन्ति दुक्खनिरोधं. दुक्खूपसमगामिनन्ति दुक्खनिरोधगामिं. ‘‘एत’’न्ति ‘‘चत्तारि…पे… पस्सती’’ति (ध. प. १९०) एवं वुत्तं लोकुत्तरसरणगमनसङ्खातं अरियसच्चदस्सनं. खो-सद्दो अवधारणत्थो पदत्तयेपि योजेतब्बो.
निच्चतो अनुपगमनादिवसेनाति ‘‘निच्च’’न्ति अग्गहणादिवसेन, इतिना निद्दिसितब्बेहि तो-सद्दमिच्छन्ति सद्दविदू. ‘‘वुत्तञ्हेत’’न्तिआदिना ञाणविभङ्गादीसु (म. नि. ३.१२६; अ. नि. १.२६८) आगतं ¶ पाळिं साधकभावेन आहरति. अट्ठानन्ति जनकहेतुपटिक्खेपो. अनवकासोति पच्चयहेतुपटिक्खेपो. उभयेनापि कारणमेव पटिक्खिपति. यन्ति येन कारणेन. दिट्ठिसम्पन्नोति मग्गदिट्ठिया सम्पन्नो सोतापन्नो. कञ्चि सङ्खारन्ति चतुभूमकेसु सङ्खतसङ्खारेसु एकम्पि सङ्खारं. निच्चतो उपगच्छेय्याति ‘‘निच्चो’’ति गण्हेय्य. सुखतो उपगच्छेय्याति ‘‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’’ति (दी. नि. १.७६) एवं अत्तदिट्ठिवसेन ‘‘सुखो’’ति गण्हेय्य, दिट्ठिविप्पयुत्तचित्तेन पन अरियसावको परिळाहवूपसमत्थं मत्तहत्थिपरित्तासितो चोक्खब्राह्मणो विय उक्कारभूमिं कञ्चि सङ्खारं सुखतो उपगच्छति. अत्तवारे कसिणादिपण्णत्तिसङ्गहणत्थं ‘‘सङ्खार’’न्ति अवत्वा ‘‘धम्म’’न्ति वुत्तं. यथाह परिवारे –
‘‘अनिच्चा सब्बे सङ्खारा, दुक्खानत्ता च सङ्खता;
निब्बानञ्चेव पञ्ञत्ति, अनत्ता इति निच्छया’’ति. (परि. २५७);
इमेसु पन तीसुपि वारेसु अरियसावकस्स चतुभूमकवसेनेव परिच्छेदो वेदितब्बो, तेभूमकवसेनेव वा. यं यञ्हि पुथुज्जनो ‘‘निच्चं ¶ सुखं अत्ता’’ति गाहं गण्हाति, तं तं अरियसावको ‘‘अनिच्चं दुक्खं अनत्ता’’ति गण्हन्तो गाहं विनिवेठेति.
‘‘मातर’’न्तिआदीसु जनिका माता, जनको पिता, मनुस्सभूतो खीणासवो अरहाति अधिप्पेतो. किं पन अरियसावको तेहि अञ्ञम्पि पाणं जीविता वोरोपेय्याति? एतम्पि अट्ठानमेव. चक्कवत्तिरज्जसकजीवितहेतुपि हि सो तं जीविता न वोरोपेय्य, तथापि पुथुज्जनभावस्स महासावज्जतादस्सनत्थं अरियभावस्स च बलवतापकासनत्थं एवं वुत्तन्ति दट्ठब्बं. पदुट्ठचित्तोति वधकचित्तेन पदूसनचित्तो, पदूसितचित्तो वा. लोहितं उप्पादेय्याति जीवमानकसरीरे खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं उप्पादेय्य. सङ्घं भिन्देय्याति समानसंवासकं समानसीमायं ठितं सङ्घं पञ्चहि कारणेहि भिन्देय्य, वुत्तञ्हेतं ‘‘पञ्चहुपालि आकारेहि सङ्घो भिज्जति कम्मेन, उद्देसेन, वोहरन्तो, अनुस्सावनेन, सलाकग्गाहेना’’ति (परि. ४५८) अञ्ञं सत्थारन्ति इतो अञ्ञं तित्थकरं ‘‘अयं मे सत्था’’ति एवं गण्हेय्य, नेतं ठानं विज्जतीति अत्थो. भवसम्पदाति सुगतिभवेन सम्पदा, इदं विपाकफलं. भोगसम्पदाति मनुस्सभोगदेवभोगेहि सम्पदा, इदं पन आनिसंसफलं. ‘‘वुत्तञ्हेत’’न्तिआदिना देवतासंयुत्तादिपाळिं (सं. नि. १.३७) साधकभावेन दस्सेति.
गता ¶ सेति एत्थ से-इति निपातमत्तं. न ते गमिस्सन्ति अपायभूमिन्ति ते बुद्धं सरणं गता तन्निमित्तं अपायं न गमिस्सन्ति. मानुसन्ति च गाथाबन्धवसेन विसञ्ञोगनिद्देसो, मनुस्सेसु जातन्ति अत्थो. देवकायन्ति देवसङ्घं, देवपुरं वा ‘‘देवानं कायो समूहो एत्था’’ति कत्वा.
‘‘अपरम्पी’’तिआदिना सळायतनवग्गे मोग्गल्लानसंयुत्ते (सं. नि. ४.३४१) आगतं अञ्ञम्पि फलमाह, अपरम्पि फलं महामोग्गल्लानत्थेरेन वुत्तन्ति अत्थो. अञ्ञे देवेति असरणङ्गते देवे. दसहि ठानेहीति दसहि कारणेहि. ‘‘दिब्बेना’’तिआदि तस्सरूपदस्सनं. अधिगण्हन्तीति अभिभवन्ति अतिक्कमित्वा तिट्ठन्ति. ‘‘एस नयो’’ति इमिना ‘‘साधु खो देवानमिन्द धम्मसरणगमनं होती’’ति (सं. नि. ४.३४१) सुत्तपदं अतिदिसति. वेलामसुत्तं ¶ नाम अङ्गुत्तरनिकाये नवनिपाते जातिगोत्तरूपभोगसद्धापञ्ञादीहि मरियादवेलातिक्कन्तेहि उळारेहि गुणेहि समन्नागतत्ता वेलामनामकस्स बोधिसत्तभूतस्स चतुरासीतिसहस्सराजूनं आचरियब्राह्मणस्स दानकथापटिसञ्ञुत्तं सुत्तं (अ. नि. ९.२०) तत्थ हि करीसस्स चतुत्थभागप्पमाणानं चतुरासीतिसहस्ससङ्ख्यानं सुवण्णपातिरूपियपातिकंसपातीनं यथाक्कमं रूपियसुवण्ण हिरञ्ञपूरानं, सब्बालङ्कारपटिमण्डितानं, चतुरासीतिया हत्थिसहस्सानं चतुरासीतिया अस्ससहस्सानं, चतुरासीतिया रथसहस्सानं, चतुरासीतिया धेनुसहस्सानं, चतुरासीतिया कञ्ञासहस्सानं, चतुरासीतिया पल्लङ्कसहस्सानं, चतुरासीतिया वत्थकोटिसहस्सानं, अपरिमाणस्स च खज्जभोज्जादिभेदस्स आहारस्स परिच्चजनवसेन सत्तमासाधिकानि सत्तसंवच्छरानि निरन्तरं पवत्तवेलाममहादानतो एकस्स सोतापन्नस्स दिन्नदानं महप्फलतरं, ततो सतंसोतापन्नानं दिन्नदानतो एकस्स सकदागामिनो, ततो एकस्स अनागामिनो, ततो एकस्स अरहतो, ततो एकस्स पच्चेकबुद्धस्स, ततो सम्मासम्बुद्धस्स, ततो बुद्धप्पमुखस्स सङ्घस्स दिन्नदानं महप्फलतरं, ततो चातुद्दिसं सङ्घं उद्दिस्स विहारकरणं, ततो सरणगमनं महप्फलतरन्ति अयमत्थो पकासितो. वुत्तञ्हेतं –
‘‘यं गहपति वेलामो ब्राह्मणो दानं अदासि महादानं, यो चेकं दिट्ठिसम्पन्नं भोजेय्य, इदं ततो महप्फलतरं, यो च सतं दिट्ठिसम्पन्नानं भोजेय्य, यो चेकं सकदागामिं भोजेय्य, इदं ततो महप्फलतर’’न्तिआदि (अ. नि. ९.२०).
इमिना च उक्कट्ठपरिच्छेदतो लोकुत्तरस्सेव सरणगमनस्स फलं दस्सितन्ति वेदितब्बं. तथा हि ¶ वेलामसुत्तट्ठकथायं वुत्तं ‘‘सरणं गच्छेय्याति एत्थ मग्गेनागतं अनिवत्तनसरणं अधिप्पेतं, अपरे पनाहु ‘अत्तानं निय्यातेत्वा दिन्नत्ता सरणगमनं ततो महप्फलतर’न्ति वुत्त’’न्ति (अ. नि. अट्ठ. ३.९.२०) कूटदन्तसुत्तट्ठकथायं पन वक्खति ‘‘यस्मा च सरणगमनं नाम तिण्णं रतनानं जीवितपरिच्चागमयं पुञ्ञकम्मं सग्गसम्पत्तिं देति, तस्मा महप्फलतरञ्च महानिसंसतरञ्चाति वेदितब्ब’’न्ति (दी. नि. अट्ठ. १.३५०, ३५१) इमिना पन ¶ नयेन लोकियस्सापि सरणगमनस्स फलं इध दस्सितमेवाति गहेतब्बं. आचरियधम्मपालत्थेरेनपि (दी. नि. टी. १.२५०) हि अयमेवत्थो इच्छितोति विञ्ञायति इध चेव अञ्ञासु च मज्झिमागमटीकादीसु अविसेसतोयेव वुत्तत्ता, आचरियसारिपुत्तत्थेरेनापि अयमत्थो अभिमतो सिया सारत्थदीपनियं, (सारत्थ. टी. वेरञ्जकअण्डवण्णना.१५) अङ्गुत्तरटीकायञ्च तदुभयसाधारणवचनतो. अपरे पन वदन्ति ‘‘कूटदन्तसुत्तट्ठकथायम्पि (दी. नि. टी. १.२४९) लोकुत्तरस्सेव सरणगमनस्स फलं वुत्त’’न्ति, तदयुत्तमेव तथा अवुत्तत्ता. ‘‘यस्मा…पे… देती’’ति हि तदुभयसाधारणकारणवसेन तदुभयस्सापि फलं तत्थ वुत्तन्ति. वेलामसुत्तादीनन्ति एत्थ आदिसद्देन (अ. नि. ४.३४; इतिवु. ९०) अग्गप्पसादसुत्तछत्तमाणवकविमानादीनं (वि. व. ८८६ आदयो) सङ्गहो दट्ठब्बो.
अञ्ञाणं नाम वत्थुत्तयस्स गुणानमजाननं तत्थ सम्मोहो. संसयो नाम ‘‘बुद्धो नु खो, न नु खो’’तिआदिना (दी. नि. अट्ठ. २.२१६) विचिकिच्छा. मिच्छाञाणं नाम वत्थुत्तयस्स गुणानं अगुणभावपरिकप्पनेन विपरीतग्गाहो. आदिसद्देन अनादरागारवादीनं सङ्गहो. संकिलिस्सतीति संकिलिट्ठं मलीनं भवति. न महाजुतिकन्तिआदिपि संकिलेसपरियायो एव. तत्थ न महाजुतिकन्ति न महुज्जलं, अपरिसुद्धं अपरियोदातन्ति अत्थो. न महाविप्फारन्ति न महानुभावं, अपणीतं अनुळारन्ति अत्थो. सावज्जोति तण्हादिट्ठादिवसेन सदोसो. तदेव फलवसेन विभावेतुं ‘‘अनिट्ठफलो’’ति वुत्तं, सावज्जत्ता अकन्तिफलो होतीति अत्थो. लोकियसरणगमनं सिक्खासमादानं विय अगहितकालपरिच्छेदं जीवितपरियन्तमेव होति, तस्मा तस्स खन्धभेदेन भेदो, सो च तण्हादिट्ठादिविरहितत्ता अदोसोति आह ‘‘अनवज्जो कालकिरियाय होती’’ति. सोति अनवज्जो सरणगमनभेदो. सतिपि अनवज्जत्ते इट्ठफलोपि न होति, पगेव अनिट्ठफलो अविपाकत्ता. न हि तं अकुसलं होति, अथ खो भेदनमत्तन्ति अधिप्पायो. भवन्तरेपीति अञ्ञस्मिम्पि भवे.
धरसद्दस्स द्विकम्मिकत्ता ‘‘उपासक’’न्ति इदम्पि कम्ममेव, तञ्च खो आकारट्ठानेति अत्थमत्तं दस्सेतुं ‘‘उपासको अयन्ति एवंधारेतू’’ति ¶ वुत्तं. धारेतूति च उपधारेतूति अत्थो. उपधारणञ्चेत्थ ¶ जाननमेवाति दस्सेति ‘‘जानातू’’ति इमिना. उपासकविधिकोसल्लत्थन्ति उपासकभावविधानकोसल्लत्थं. को उपासकोति सरूपपुच्छा, किं लक्खणो उपासको नामाति वुत्तं होति. कस्माति हेतुपुच्छा, केन पवत्तिनिमित्तेन उपासकसद्दो तस्मिं पुग्गले निरुळ्होति अधिप्पायो. तेनाह ‘‘कस्मा उपासकोति वुच्चती’’ति. सद्दस्स हि अभिधेय्ये पवत्तिनिमित्तमेव तदत्थस्स तब्भावकारणं. किमस्स सीलन्ति वतसमादानपुच्छा, कीदिसं अस्स उपासकस्स सीलं, कित्तकेन वतसमादानेनायं सीलसम्पन्नो नाम होतीति अत्थो. को आजीवोति कम्मसमादानपुच्छा, को अस्स सम्माआजीवो, केन कम्मसमादानेन अस्स आजीवो सम्भवतीति पुच्छति, सो पन मिच्छाजीवस्स परिवज्जनेन होतीति मिच्छाजीवोपि विभजीयति. का विपत्तीति तदुभयेसं विप्पटिपत्तिपुच्छा, का अस्स उपासकस्स सीलस्स, आजीवस्स च विपत्तीति अत्थो. सामञ्ञनिद्दिट्ठे हि सति अनन्तरस्सेव विधि वा पटिसेधो वाति अनन्तरस्स गहणं. का सम्पत्तीति तदुभयेसमेव सम्मापटिपत्तिपुच्छा, का अस्स उपासकस्स सीलस्स, आजीवस्स च सम्पत्तीति वुत्तनयेन अत्थो. सरूपवचनत्थादिसङ्खातेन पकारेन किरतीति पकिण्णं, तदेव पकिण्णकं, अनेकाकारेन पवत्तं अत्थविनिच्छयन्ति अत्थो.
यो कोचीति खत्तियब्राह्मणादीसु यो कोचि, इमिना पदेन अकारणमेत्थ जातिआदिविसेसोति दस्सेति, ‘‘सरणगतो’’ति इमिना पन सरणगमनमेवेत्थ पमाणन्ति. ‘‘गहट्ठो’’ति च इमिना आगारिकेस्वेव उपासकसद्दो निरुळ्हो, न पब्बज्जूपगतेसूति. तमत्थं महावग्गसंयुत्ते महानामसुत्तेन (सं. नि. ५.१०३३) साधेन्तो ‘‘वुत्तञ्हेत’’न्तिआदिमाह. तत्थ यतोति बुद्धादिसरणगमनतो. महानामाति अत्तनो चूळपितुनो सुक्कोदनस्स पुत्तं महानामं नाम सक्यराजानं भगवा आलपति. एत्तावताति एत्तकेन बुद्धादिसरणगमनेन उपासको नाम होति, न जातिआदीहि कारणेहीति अधिप्पायो. कामञ्च तपुस्सभल्लिकानं विय द्वेवाचिकउपासकभावोपि अत्थि, सो पन तदा वत्थुत्तयाभावतो कदाचियेव होतीति सब्बदा पवत्तं तेवाचिकउपासकभावं ¶ दस्सेतुं ‘‘सरणगतो’’ति वुत्तं. तेपि हि पच्छा तिसरणगता एव, न चेत्थ सम्भवति अञ्ञं पटिक्खिपित्वा एकं वा द्वे वा सरणगतो उपासको नामाति इममत्थम्पि ञापेतुं एवं वुत्तन्ति दट्ठब्बं.
उपासनतोति तेनेव सरणगमनेन, तत्थ च सक्कच्चकारिताय गारवबहुमानादियोगेन पयिरुपासनतो, इमिना कत्वत्थं दस्सेति. तेनाह ‘‘सो ही’’तिआदि.
वेरमणियोति ¶ एत्थ वेरं वुच्चति पाणातिपातादिदुस्सील्यं, तस्स मणनतो हननतो विनासनतो वेरमणियो नाम, पञ्च विरतियो विरतिपधानत्ता तस्स सीलस्स. तथा हि उदाहटे महानामसुत्ते वुत्तं ‘‘पाणातिपाता पटिविरतो होती’’तिआदि (सं. नि. ५.१०३३) ‘‘यथाहा’’तिआदिना साधकं, सरूपञ्च दस्सेति यथा तं उय्यानपालस्स एकेनेव उदकपतिट्ठानपयोगेन अम्बसेचनं, गरुसिनानञ्च. यथाह अम्बविमाने (वि. व. ११५१ आदयो) –
‘‘अम्बो च सित्तो समणो च न्हापितो,
मया च पुञ्ञं पसुतं अनप्पकं;
इति सो पीतिया कायं, सब्बं फरति अत्तनो’’ति.
[‘‘अम्बो च सिञ्चतो आसि, समणो च नहापितो;
बहुञ्च पुञ्ञं पसुतं, अहो सफलं जीवित’’न्ति. (इध टीकायं मूलपाठो)]
एवमीदिसेसु. एत्तावताति एत्तकेन पञ्चवेरविरतिमत्तेन.
मिच्छावणिज्जाति अयुत्तवणिज्जा, न सम्मावणिज्जा, असारुप्पवणिज्जकम्मानीति अत्थो. पहायाति अकरणेनेव पजहित्वा. धम्मेनाति धम्मतो अनपेतेन, तेन मिच्छावणिज्जकम्मेन आजीवनतो अञ्ञम्पि अधम्मिकं आजीवनं पटिक्खिपति. समेनाति अविसमेन, तेन कायविसमादिदुच्चरितं वज्जेत्वा कायसमादिना सुचरितेन आजीवनं दस्सेति. ‘‘वुत्तञ्हेत’’न्तिआदिना पञ्चङ्गुत्तरपाळिमाहरित्वा साधकं, सरूपञ्च दस्सेति. वाणिजानं अयन्ति वणिज्जा, यस्स कस्सचि विक्कयो, इत्थिलिङ्गपदमेतं. सत्थवणिज्जाति आवुधभण्डं कत्वा वा कारेत्वा वा ¶ यथाकतं पटिलभित्वा वा तस्स विक्कयो. सत्तवणिज्जाति मनुस्सविक्कयो. मंसवणिज्जाति सूनकारादयो विय मिगसूकरादिके पोसेत्वा मंसं सम्पादेत्वा विक्कयो. मज्जवणिज्जाति यं किञ्चि मज्जं योजेत्वा तस्स विक्कयो. विसवणिज्जाति विसं योजेत्वा, सङ्गहेत्वा वा तस्स विक्कयो. तत्थ सत्थवणिज्जा परोपरोधनिमित्तताय अकरणीयाति वुत्ता, सत्तवणिज्जा अभुजिस्सभावकरणतो, मंसवणिज्जा वधहेतुतो, मज्जवणिज्जा पमादट्ठानतो, विसवणिज्जा परूपघातकारणतो.
तस्सेवाति यथावुत्तस्स पञ्चवेरमणिलक्खणस्स सीलस्स चेव पञ्चमिच्छावणिज्जादिप्पहानलक्खणस्स आजीवस्स च पटिनिद्देसो. विपत्तीति भेदो, पकोपो च ¶ . एवं सीलआजीवविपत्तिवसेन उपासकस्स विपत्तिं दस्सेत्वा अस्सद्धियादिवसेनपि दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. यायाति अस्सद्धियादिविप्पटिपत्तिया. चण्डालोति नीचधम्मजातिकट्ठेन उपासकचण्डालो. मलन्ति मलीनट्ठेन उपासकमलं. पतिकिट्ठोति लामकट्ठेन उपासकनिहीनो. सापिस्साति सापि अस्सद्धियादिविप्पटिपत्ति अस्स उपासकस्स विपत्तीति वेदितब्बा. का पनायन्ति वुत्तं ‘‘ते चा’’तिआदि. उपासकचण्डालसुत्तं, (अ. नि. ५.१७५) उपासकरतनसुत्तञ्च पञ्चङ्गुत्तरे. तत्थ बुद्धादीसु, कम्मकम्मफलेसु च सद्धाविपरियायो मिच्छाविमोक्खो अस्सद्धियं, तेन समन्नागतो अस्सद्धो. यथावुत्तसीलविपत्तिआजीवविपत्तिवसेन दुस्सीलो. ‘‘इमिना दिट्ठादिना इदं नाम मङ्गलं होती’’ति एवं बालजनपरिकप्पितेन कोतूहलसङ्खातेन दिट्ठसुतमुतमङ्गलेन समन्नागतो कोतूहलमङ्गलिको. मङ्गलं पच्चेतीति दिट्ठमङ्गलादिभेदं मङ्गलमेव पत्तियायति नो कम्मन्ति कम्मस्सकतं नो पत्तियायति. इतो च बहिद्धाति इतो सब्बञ्ञुबुद्धसासनतो बहिद्धा बाहिरकसमये. च-सद्दो अट्ठानपयुत्तो, सब्बत्थ ‘‘अस्सद्धो’’तिआदीसु योजेतब्बो. दक्खिणेय्यं परियेसतीति दुप्पटिपन्नं दक्खिणारहसञ्ञी गवेसति. तत्थाति बहिद्धा बाहिरकसमये. पुब्बकारं करोतीति पठमतरं दानमाननादिकं कुसलकिरियं करोति, बाहिरकसमये पठमतरं कुसलकिरियं कत्वा पच्छा सासने करोतीति वुत्तं होतीति ¶ . तत्थाति वा तेसं बाहिरकानं तित्थियानन्तिपि वदन्ति. एत्थ च दक्खिणेय्यपरियेसनपुब्बकारे एकं कत्वा पञ्च धम्मा वेदितब्बा.
अस्साति उपासकस्स. सीलसम्पदाति यथावुत्तेन पञ्चवेरमणिलक्खणेन सीलेन सम्पदा. आजीवसम्पदाति पञ्चमिच्छावणिज्जादिप्पहानलक्खणेन आजीवेन सम्पदा. एवं सीलसम्पदाआजीवसम्पदावसेन उपासकस्स सम्पत्तिं दस्सेत्वा सद्धादिवसेनपि दस्सेन्तो ‘‘ये चस्सा’’तिआदिमाह. ये च पञ्च धम्मा, तेपि अस्स सम्पत्तीति योजना. धम्मेहीति गुणेहि. चतुन्नं परिसानं रतिजननट्ठेन उपासकोव रतनं उपासकरतनं. गुणसोभाकित्तिसद्दसुगन्धतादीहि उपासकोव पदुमं उपासकपदुमं. तथा उपासकपुण्डरीकं. सेसं विपत्तियं वुत्तविपरियायेन वेदितब्बं.
निगण्ठीनन्ति निगण्ठसमणीनं. आदिम्हीति पठमत्थे. उच्छग्गन्ति उच्छुअग्गं उच्छुकोटि. तथा वेळग्गन्ति एत्थापि. कोटियन्ति परियन्तकोटियं, परियन्तत्थेति अत्थो. अम्बिलग्गन्ति अम्बिलकोट्ठासं. तथा तित्तकग्गन्ति एत्थापि. विहारग्गेनाति ओवरककोट्ठासेन ‘‘इमस्मिं गब्भे वसन्तानं इदं नाम फलं पापुणाती’’तिआदिना तंतंवसनट्ठानकोट्ठासेनाति अत्थो ¶ . परिवेणग्गेनाति एत्थापि एसेव नयो. अग्गेति एत्थ उपयोगवचनस्स एकारादेसो, वचनविपल्लासो वा, कत्वा-सद्दो च सेसोति वुत्तं ‘‘आदिं कत्वा’’ति. भावत्थे ता-सद्दोति दस्सेति ‘‘अज्जभाव’’न्ति इमिना, अज्जभावो च नाम तस्मिं धम्मस्सवनसमये धरमानकतापापुणकभावो. तदा हि तं निस्सयवसेन धरमानतं निमित्तं कत्वा तंदिवसनिस्सितअरुणुग्गमनतो पट्ठाय याव पुन अरुणुग्गमना एत्थन्तरे अज्जसद्दो पवत्तति, तस्मा तस्मिं समये धरमानकतासङ्खातं अज्जभावं आदिं कत्वाति अत्थो दट्ठब्बो. अज्जतन्ति वा अज्जइच्चेव अत्थो ता-सद्दस्स सकत्थवुत्तितो यथा ‘‘देवता’’ति, अयं आचरियानं मति. एवं पठमक्खरेन दिस्समानपाठानुरूपं अत्थं दस्सेत्वा इदानि ततियक्खरेन दिस्समानपाठानुरूपं अत्थं दस्सेतुं ‘‘अज्जदग्गेति वा पाठो’’तिआदि वुत्तं. आगममत्तत्ता दकारो पदसन्धिकरो. अज्जाति हि नेपातिकमिदं पदं. तेनाह ‘‘अज्ज अग्गन्ति अत्थो’’ति.
‘‘पाणो’’ति इदं परमत्थतो जीवितिन्द्रिये एव, ‘‘पाणुपेत’’न्ति च करणत्थेनेव समासोति ञापेतुं ‘‘याव मे जीवितं पवत्तति, ताव ¶ उपेत’’न्ति आह. उपेति उपगच्छतीति हि उपेतो, पाणेहि करणभूतेहि उपेतो पाणुपेतोति अत्थो आचरियेहि अभिमतो. इमिना च ‘‘पाणुपेतन्ति इदं पदं तस्स सरणगमनस्स आपाणकोटिकतादस्सन’’न्ति इममत्थं विभावेति. ‘‘पाणुपेत’’न्ति हि इमिना याव मे पाणा धरन्ति, ताव सरणं उपेतो, उपेन्तो च न वाचामत्तेन, न च एकवारं चित्तुप्पादमत्तेन, अथ खो पाणानं परिच्चजनवसेन यावजीवं उपेतोति आपाणकोटिकता दस्सिता. ‘‘तीहि…पे… गत’’न्ति इदं ‘‘सरणं गत’’न्ति एतस्स अत्थवचनं. ‘‘अनञ्ञसत्थुक’’न्ति इदं पन अन्तोगधावधारणेन, अञ्ञत्थापोहनेन च निवत्तेतब्बत्थदस्सनं. एकच्चो कप्पियकारकसद्दस्स अत्थो उपासकसद्दस्स वचनीयोपि भवतीति वुत्तं ‘‘उपासकं कप्पियकारक’’न्ति, अत्तसन्निय्यातनसरणगमनं वा सन्धाय एवं वुत्तन्ति दट्ठब्बं. एवं ‘‘पाणुपेत’’न्ति इमिना नीतत्थतो दस्सितं तस्स सरणगमनस्स आपाणकोटिकतं दस्सेत्वा एवं वदन्तो पनेस राजा ‘‘जीवितेन सह वत्थुत्तयं पटिपूजेन्तो सरणगमनं रक्खामी’’ति अधिप्पायं विभावेतीति नेय्यत्थतो विभावितं तस्स रञ्ञो अधिप्पायं विभावेन्तो ‘‘अहञ्ही’’तिआदिमाह. तत्थ हि-सद्दो समत्थने, कारणत्थे वा, तेन इमाय युत्तिया, इमिना वा कारणेन उपासकं मं भगवा धारेतूति अयमत्थो पकासितो.
अच्चयनं साधुमरियादं अतिक्कम्म मद्दित्वा पवत्तनं अच्चयो, कायिकादिअज्झाचारसङ्खातो दोसोति आह ‘‘अपराधो’’ति, अच्चेति अभिभवित्वा पवत्तति एतेनाति ¶ वा अच्चयो, कायिकादिवीतिक्कमस्स पवत्तनको अकुसलधम्मसङ्खातो दोसो एव, सो च अपरज्झति एतेनाति अपराधोति वुच्चति. सो हि अपरज्झन्तं पुरिसं अभिभवित्वा पवत्तति. तेनाह ‘‘अतिक्कम्म अभिभवित्वा पवत्तो’’ति. धम्मन्ति दसराजधम्मं. वित्थारो पनेतस्स महाहंसजातकादीहि विभावेतब्बो. चरतीति आचरति करोति. धम्मेनेवाति धम्मतो अनपेतेनेव, अनपेतकुसलधम्मेनेवाति अत्थो. तेनाह ‘‘न पितुघातनादिना अधम्मेना’’ति. ‘‘पटिग्गण्हातू’’ति एतस्स अधिवासनं सम्पटिच्छतूति सद्दतो अत्थो, अधिप्पायतो पन ¶ अत्थं दस्सेतुं ‘‘खमतू’’ति वुत्तं. पुन अकरणमेत्थ संवरोति दस्सेति ‘‘पुन एवरूपस्सा’’तिआदिना. ‘‘अपराधस्सा’’तिआदि अञ्ञमञ्ञं वेवचनं.
२५१. ‘‘यथाधम्मो ठितो, तथेवा’’ति इमिनापि यथा-सद्दस्स अनुरूपत्थमाह, साधुसमाचिण्णकुसलधम्मानुरूपन्ति अत्थो. पटिसद्दस्स अनत्थकतं दस्सेति ‘‘करोसी’’ति इमिना. पटिकम्मं करोसीतिपि वदन्ति. यथाधम्मं पटिकरणं नाम कतापराधस्स खमापनमेवाति आह ‘‘खमापेसीति वुत्तं होती’’ति. ‘‘पटिग्गण्हामा’’ति एतस्स अधिवासनं सम्पटिच्छामाति अत्थं दस्सेति ‘‘खमामा’’ति इमिना. वुद्धि हेसाति एत्थ ह-कारो पदसिलिट्ठताय आगमो, हि-सद्दो वा निपातमत्तं. एसाति यथाधम्मं पटिकिरिया, आयतिं संवरापज्जना च. तेनाह ‘‘यो अच्चयं…पे… आपज्जती’’ति. सदेवकेन लोकेन ‘‘सरण’’न्ति अरणीयतो उपगन्तब्बतो तथागतो अरियो नामाति वुत्तं ‘‘बुद्धस्स भगवतो’’ति. विनेति सत्ते एतेनाति विनयो, सासनं. वद्धति सग्गमोक्खसम्पत्ति एतायाति वुद्धि. कतमा पन सा, या ‘‘एसा’’ति निद्दिट्ठा वुद्धीति चोदनमपनेतुं ‘‘यो अच्चय’’न्तिआदि वुत्तन्ति सम्बन्धं दस्सेति ‘‘कतमा’’तिआदिना, या अयं संवरापज्जना, सा ‘‘एसा’’ति निद्दिट्ठा वुद्धि नामाति अत्थो. ‘‘यथाधम्मं पटिकरोती’’ति इदं आयतिं संवरापज्जनाय पुब्बकिरियादस्सनन्ति विञ्ञापनत्थं ‘‘यथाधम्मं पटिकरित्वा आयतिं संवरापज्जना’’ति वुत्तं. एसा हि आचरियानं पकति, यदिदं येन केनचि पकारेन अधिप्पायन्तरविञ्ञापनं, एतपदेन पन तस्सापि पटिनिद्देसो सम्भवति ‘‘यथाधम्मं पटिकरोती’’ तिपि पटिनिद्दिसितब्बस्स दस्सनतो. केचि पन ‘‘यथाधम्मं पटिकरोती’ति इदं पुब्बकिरियामत्तस्सेव दस्सनं, न पटिनिद्दिसितब्बस्स. ‘आयतिञ्च संवरं आपज्जती’ति इदं पन पटिनिद्दिसितब्बस्सेवाति विञ्ञापनत्थं एवं वुत्त’’न्ति वदन्ति, तदयुत्तमेव खमापनस्सापि वुद्धिहेतुभावेन अरियूपवादे वुत्तत्ता. इतरथा हि खमापनाभावेपि आयतिं संवरापज्जनाय एव अरियूपवादापगमनं वुत्तं सिया, न च पन वुत्तं, तस्मा वुत्तनयेनेव अत्थो वेदितब्बोति.
कस्मा पन ¶ ‘‘याय’’न्तिआदिना धम्मनिद्देसो दस्सितो, ननु पाळियं ‘‘यो अच्चय’’न्तिआदिना पुग्गलनिद्देसो कतोति चोदनं सोधेतुं ‘‘देसनं पना’’तिआदि आरद्धं. पुग्गलाधिट्ठानं करोन्तोति पुग्गलाधिट्ठानधम्मदेसनं ¶ करोन्तो. पुग्गलाधिट्ठानापि हि पुग्गलाधिट्ठानधम्मदेसना, पुग्गलाधिट्ठानपुग्गलदेसनाति दुविधा होति. अयमेत्थाधिप्पायो – किञ्चापि ‘‘वुद्धि हेसा’’तिआदिना धम्माधिट्ठानदेसना आरद्धा, तथापि पुन पुग्गलाधिट्ठानं करोन्तेन ‘‘यो अच्चय’’न्तिआदिना पुग्गलाधिट्ठानदेसना आरद्धा देसनाविलासवसेन, वेनेय्यज्झासयवसेन चाति. तदुभयवसेनेव हि धम्माधिट्ठानादिभेदेन चतुब्बिधा देसना.
२५२. वचसायत्तेति वचसा आयत्ते. वाचापटिबन्धत्तेति वदन्ति, तं ‘‘सो ही’’तिआदिना विरुद्धं विय दिस्सति. वचसायत्थेति पन वाचापरियोसानत्थेति अत्थो युत्तो ओसानकरणत्थस्स सासद्दस्स वसेन सायसद्दनिप्फत्तितो यथा ‘‘दायो’’ति. एवञ्हि समत्थनवचनम्पि उपपन्नं होति. गमनाय कतं वाचापरियोसानं कत्वा वुत्तत्ता तस्मिंयेव अत्थे वत्ततीति. हन्दसद्दञ्हि चोदनत्थे, वचसग्गत्थे च इच्छन्ति. ‘‘हन्द दानि भिक्खवे आमन्तयामी’’तिआदीसु (दी. नि. २.२१८; सं. नि. १.१८६) हि चोदनत्थे, ‘‘हन्द दानि अपायामी’’तिआदीसु (जा. २.२२.८४३) वचसग्गत्थे, वचसग्गो च नाम वाचाविस्सज्जनं, तञ्च वाचापरियोसानमेवाति दट्ठब्बं. दुक्करकिच्चवसेन बहुकिच्चताति आह ‘‘बलवकिच्चा’’ति. ‘‘अवस्सं कत्तब्बं किच्चं, इतरं करणीयं. पठमं वा कत्तब्बं किच्चं, पच्छा कत्तब्बं करणीयं. खुद्दकं वा किच्चं, महन्तं करणीय’’न्तिपि उदानट्ठकथादीसु (उदा. अट्ठ. १५) वुत्तं. यं-तं-सद्दानं निच्चसम्बन्धत्ता, गमनकालजाननतो, अञ्ञकिरियाय च अनुपयुत्तत्ता ‘‘तस्स कालं त्वमेव जानासी’’ति वुत्तं. इदं वुत्तं होति ‘‘तया ञातं गमनकालं त्वमेव ञत्वा गच्छाही’’ति. अथ वा यथा कत्तब्बकिच्चनियोजने ‘‘इमं जान, इमं देहि, इमं आहरा’’ति (पाचि. ८८, ९३) वुत्तं, तथा इधापि तया ञातं कालं त्वमेव जानासि, गमनवसेन करोहीति गमने नियोजेतीति दस्सेतुं ‘‘त्वमेव जानासी’’ति पाठसेसो वुत्तोति दट्ठब्बं. ‘‘तिक्खत्तुं पदक्खिणं कत्वा’’तिआदि यथासमाचिण्णं पकरणाधिगतमत्तं दस्सेतुं वुत्तं. तत्थ पदक्खिणन्ति पकारतो कतं दक्खिणं. तेनाह ‘‘तिक्खत्तु’’न्ति. दसनखसमोधानसमुज्जलन्ति द्वीसु हत्थेसु जातानं दसन्नं नखानं समोधानेन एकीभावेन समुज्जलन्तं, तेन द्विन्नं करतलानं समट्ठपनं ¶ दस्सेति. अञ्जलिन्ति हत्थपुटं. अञ्जति ब्यत्तिं पकासेति एतायाति अञ्जलि. अञ्जु-सद्दञ्हि ब्यत्तियं, अलिपच्चयञ्च इच्छन्ति सद्दविदू. अभिमुखोवाति सम्मुखो एव, न भगवतो पिट्ठिं दस्सेत्वाति अत्थो. पञ्चप्पतिट्ठितवन्दनानयो वुत्तो एव.
२५३. इमस्मिंयेव ¶ अत्तभावे विपच्चनकानं अत्तनो पुब्बे कतकुसलमूलानं खणनेन खतो, तेसमेव उपहननेन उपहतो, पदद्वयेनपि तस्स कम्मापराधमेव दस्सेति परियायवचनत्ता पदद्वयस्स. कुसलमूलसङ्खातपतिट्ठाभेदनेन खतूपहतभावं दस्सेतुं ‘‘भिन्नपतिट्ठो जातो’’ति वुत्तं. पतिट्ठा, मूलन्ति च अत्थतो एकं. पतिट्ठहति सम्मत्तनियामोक्कमनं एतायाति हि पतिट्ठा, तस्स कुसलूपनिस्सयसम्पदा, सा किरियापराधेन भिन्ना विनासिता एतेनाति भिन्नपतिट्ठो. तदेव वित्थारेन्तो ‘‘तथा’’तिआदिमाह. यथा कुसलमूलसङ्खाता अत्तनो पतिट्ठानजाता, तथा अनेन रञ्ञा अत्तनाव अत्ता खतो खनितोति योजना. खतोति हि इदं इध कम्मवसेन सिद्धं, पाळियं पन कत्तुवसेनाति दट्ठब्बं. पदद्वयस्स परियायत्ता ‘‘उपहतो’’ति इध न वुत्तं.
‘‘रागो रजो न च पन रेणु वुच्चती’’तिआदि (महानि. २०९; चूळनि. ७४) वचनतो रागदोसमोहाव इध रजो नामाति वुत्तं ‘‘रागरजादिविरहित’’न्ति. वीतसद्दस्स विगतपरियायतं दस्सेति ‘‘विगतत्ता’’ति इमिना. धम्मेसु चक्खुन्ति चतुसच्चधम्मेसु पवत्तं तेसं दस्सनट्ठेन चक्खुं. धम्मेसूति वा हेट्ठिमेसु तीसु मग्गधम्मेसु. चक्खुन्ति सोतापत्तिमग्गसङ्खातं एकं चक्खुं, समुदायेकदेसवसेन आधारत्थसमासोयं, न तु निद्धारणत्थसमासो. सो हि सासनगन्थेसु, सक्कतगन्थेसु च सब्बत्थ पटिसिद्धोति. धम्ममयन्ति समथविपस्सनाधम्मेन निब्बत्तं, इमिना ‘‘धम्मेन निब्बत्तं चक्खु धम्मचक्खू’’ति अत्थमाह. अपिच धम्ममयन्ति सीलादितिविधधम्मक्खन्धोयेव मय-सद्दस्स सकत्थे पवत्तनतो, अनेन ‘‘धम्मोयेव चक्खु धम्मचक्खू’’ति अत्थमाह. अञ्ञेसु ठानेसूति अञ्ञेसु सुत्तपदेसेसु, एतेन यथापाठं तिविधत्थतं दस्सेति. इध पन सोतापत्तिमग्गस्सेवेतं अधिवचनं, तस्मिम्पि अनधिगते अञ्ञेसं वत्तब्बतायेव अभावतोति अधिप्पायो.
इदानि ¶ ‘‘खतायं भिक्खवे राजा’’तिआदिपाठस्स सुविञ्ञेय्यमधिप्पायं दस्सेन्तो ‘‘इदं वुत्तं होती’’तिआदिमाह. तत्थ नाभविस्साति सचे न अभविस्सथ, एवं सतीति अत्थो. अतीते हि इदं कालातिपत्तिवचनं, न अनागतेति दट्ठब्बं. एस नयो सोतापत्तिमग्गं पत्तो अभविस्साति एत्थापि. ननु च मग्गपापुणनवचनं भविस्समानत्ता अनागतकालिकन्ति? सच्चं अनियमिते, इध पन ‘‘इधेवासने निसिन्नो’’ति नियमितत्ता अतीतकालिकमेवाति वेदितब्बं. इदञ्हि भगवा रञ्ञो आसना वुट्ठाय अचिरपक्कन्तस्सेव अवोचाति. पापमित्तसंसग्गेनाति देवदत्तेन, देवदत्तपरिसासङ्खातेन च पापमित्तेन संसग्गतो. अस्साति सोतापत्तिमग्गस्स. ‘‘एवं सन्तेपी’’तिआदिना पाठानारुळ्हं वचनावसेसं दस्सेति. तस्माति सरणं ¶ गतत्ता मुच्चिस्सतीति सम्बन्धो. ‘‘मम च सासनमहन्तताया’’ति पाठो युत्तो, कत्थचि पन च-सद्दो न दिस्सति, तत्थ सो लुत्तनिद्दिट्ठोति दट्ठब्बं. न केवलं सरणं गतत्तायेव मुच्चिस्सति, अथ खो यत्थ एस पसन्नो, पसन्नाकारञ्च करोति, तस्स च तिविधस्सपि सासनस्स उत्तमतायाति हि सह समुच्चयेन अत्थो अधिप्पेतोति.
‘‘यथा नामा’’तिआदि दुक्करकम्मविपाकतो सुकरेन मुच्चनेन उपमादस्सनं. कोचीति कोचि पुरिसो. कस्सचीति कस्सचि पुरिसस्स, ‘‘वध’’न्ति एत्थ भावयोगे कम्मत्थे सामिवचनं. पुप्फमुट्ठिमत्तेन दण्डेनाति पुप्फमुट्ठिमत्तसङ्खातेन धनदण्डेन. मुच्चेय्याति वधकम्मदण्डतो मुच्चेय्य, दण्डेनाति वा निस्सक्कत्थे करणवचनं ‘‘सुमुत्ता मयं तेन महासमणेना’’तिआदीसु (दी. नि. २.२३२; चूळव. ४३७) विय, पुप्फमुट्ठिमत्तेन धनदण्डतो, वधदण्डतो च मुच्चेय्याति अत्थो. लोहकुम्भियन्ति लोहकुम्भिनरके. तत्थ हि तदनुभवनकानं सत्तानं कम्मबलेन लोहमया महती कुम्भी निब्बत्ता, तस्मा तं ‘‘लोहकुम्भी’’ति वुच्चति. उपरिमतलतो अधो पतन्तो, हेट्ठिमतलतो उद्धं गच्छन्तो, उभयथा पन सट्ठिवस्ससहस्सानि होन्ति. वुत्तञ्च –
‘‘सट्ठिवस्ससहस्सानि, परिपुण्णानि सब्बसो;
निरये पच्चमानानं, कदा अन्तो भविस्सती’’ति. (पे. व. ८०२; जा. १.४.५४);
‘‘हेट्ठिमतलं ¶ पत्वा, उपरिमतलं पापुणित्वा मुच्चिस्सती’’ति वदन्तो इममत्थं दीपेति – यथा अञ्ञे सेट्ठिपुत्तादयो अपरापरं अधो पतन्ता, उद्धं गच्छन्ता च अनेकानि वस्ससतसहस्सानि तत्थ पच्चन्ति, न तथा अयं, अयं पन राजा यथावुत्तकारणेन एकवारमेव अधो पतन्तो, उद्धञ्च गच्छन्तो सट्ठिवस्ससहस्सानियेव पच्चित्वा मुच्चिस्सतीति. अयं पन अत्थो कुतो लद्धोति अनुयोगं परिहरन्तो ‘‘इदम्पि किर भगवता वुत्तमेवा’’ति आह. किरसद्दो चेत्थ अनुस्सवनत्थो, तेन भगवता वुत्तभावस्स आचरियपरम्परतो सुय्यमानतं, इमस्स च अत्थस्स आचरियपरम्पराभतभावं दीपेति. अथ पाळियं सङ्गीतं सियाति चोदनमपनेति ‘‘पाळियं पन न आरुळ्ह’’न्ति इमिना, पकिण्णकदेसनाभावेन पाळियमनारुळ्हत्ता पाठभावेन न सङ्गीतन्ति अधिप्पायो. पकिण्णकदेसना हि पाळियमनारुळ्हाति अट्ठकथासु वुत्तं.
यदि ¶ अनन्तरे अत्तभावे नरके पच्चति, एवं सति इमं देसनं सुत्वा को रञ्ञो आनिसंसो लद्धोति कस्सचि आसङ्का सियाति तदासङ्कानिवत्तनत्थं चोदनं उद्धरित्वा परिहरितुं ‘‘इदं पना’’तिआदि वुत्तं. ‘‘अयञ्ही’’तिआदिना निद्दालाभादिकं दिट्ठधम्मिकसम्परायिकं अनेकविधं महानिसंसं सरूपतो नियमेत्वा दस्सेति. एत्थ हि ‘‘अयं…पे… निद्दं लभती’’ति इमिना निद्दालाभं दस्सेति, तदा कायिकचेतसिकदुक्खापगतभावञ्च निद्दालाभसीसेन, ‘‘तिण्णं…पे… अकासी’’ति इमिना तिण्णं रतनानं महासक्कारकिरियं, ‘‘पोथुज्जनिकाय…पे… नाहोसी’’ति इमिना सातिसयं पोथुज्जनिकसद्धापटिलाभं दस्सेतीति एवमादि दिट्ठधम्मिको, ‘‘अनागते…पे… परिनिब्बायिस्सती’’ति इमिना पन उक्कंसतो सम्परायिको दस्सितो, अनवसेसतो पन अपरापरेसु भवेसु अपरिमाणोयेव सम्परायिको वेदितब्बो.
तत्थ मधुरायाति मधुररसभूताय. ओजवन्तियाति मधुररसस्सापि सारभूताय ओजाय ओजवतिया. पुथुज्जने भवा पोथुज्जनिका. पञ्च मारे विसेसतो जितवाति विजितावी, परूपदेसविरहता चेत्थ विसेसभावो. पच्चेकं अभिसम्बुद्धोति पच्चेकबुद्धो, अनाचरियको हुत्वा सामञ्ञेव सम्बोधिं अभिसम्बुद्धोति अत्थो. तथा हि ‘‘पच्चेकबुद्धा सयमेव बुज्झन्ति, न परे बोधेन्ति, अत्थरसमेव ¶ पटिविज्झन्ति, न धम्मरसं. न हि ते लोकुत्तरधम्मं पञ्ञत्तिं आरोपेत्वा देसेतुं सक्कोन्ति, मूगेन दिट्ठसुपिनो विय, वनचरकेन नगरे सायितब्यञ्जनरसो विय च नेसं धम्माभिसमयो होति, सब्बं इद्धिसमापत्तिपटिसम्भिदापभेदं पापुणन्ती’’ति (सु. नि. अट्ठ. १.खग्गविसाणसुत्तवण्णना; अप. अट्ठ. १.९०, ९१) अट्ठकथासु वुत्तं.
एत्थाह – यदि रञ्ञो कम्मन्तरायाभावे तस्मिंयेव आसने धम्मचक्खु उप्पज्जिस्सथ, अथ कथं अनागते पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सति. यदि च अनागते पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सति, अथ कथं तस्मिंयेव आसने धम्मचक्खु उप्पज्जिस्सथ, ननु इमे सावकबोधिपच्चेकबोधिउपनिस्सया भिन्ननिस्सया द्विन्नं बोधीनं असाधारणभावतो. असाधारणा हि एता द्वे यथाक्कमं पञ्चङ्गद्वयङ्गसम्पत्तिया, अभिनीहारसमिद्धिवसेन, पारमीसम्भरणकालवसेन, अभिसम्बुज्झनवसेन चाति? नायं विरोधो इतो परतोयेवस्स पच्चेकबोधिसम्भारानं सम्भरणीयत्ता. सावकबोधिया बुज्झनकसत्तापि हि असति तस्सा समवाये कालन्तरे पच्चेकबोधिया बुज्झिस्सन्ति तथाभिनीहारस्स सम्भवतोति. अपरे पन भणन्ति – ‘‘पच्चेकबोधियायेवायं राजा कताभिनीहारो. कताभिनीहारापि हि तत्थ नियतिमप्पत्ता ¶ तस्स ञाणस्स परिपाकं अनुपगतत्ता सत्थु सम्मुखीभावे सावकबोधिं पापुणिस्सन्तीति भगवा ‘सचायं भिक्खवे राजा’तिआदिमवोच, महाबोधिसत्तानमेव च आनन्तरियपरिमुत्ति होति, न इतरेसं बोधिसत्तानं. तथा हि पच्चेकबोधियं नियतो समानो देवदत्तो चिरकालसम्भूतेन लोकनाथे आघातेन गरुतरानि आनन्तरियकम्मानि पसवि, तस्मा कम्मन्तरायेन अयं इदानि असमवेतदस्सनाभिसमयो राजा पच्चेकबोधिनियामेन अनागते विजितावी नाम पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सती’’ति दट्ठब्बं, युत्ततरमेत्थ वीमंसित्वा गहेतब्बं.
यथावुत्तं पाळिमेव संवण्णनाय निगमवसेन दस्सेन्तो ‘‘इदमवोचा’’तिआदिमाह. तस्सत्थो हि हेट्ठा वुत्तोति. अपिच पाळियमनारुळ्हम्पि अत्थं सङ्गहेतुं ‘‘इदमवोचा’’तिआदिना निगमनं करोतीति दट्ठब्बं.
इति ¶ सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय अज्जवमद्दवसोरच्चसद्धासतिधितिबुद्धिखन्तिवीरियादिधम्मसमङ्गिना साट्ठकथे पिटकत्तये असङ्गासंहिरविसारदञाणचारिना अनेकप्पभेदसकसमयसमयन्तरगहनज्झोगाहिना महागणिना महावेय्याकरणेन ञाणाभिवंसधम्मसेनापतिनामथेरेन महाधम्मराजाधिराजगरुना कताय साधुविलासिनिया नाम लीनत्थप्पकासनिया सामञ्ञफलसुत्तवण्णनाय लीनत्थप्पकासना.
सामञ्ञफलसुत्तवण्णना निट्ठिता.