📜
३. अम्बट्ठसुत्तवण्णना
अद्धानगमनवण्णना
२५४. एवं ¶ ¶ सामञ्ञफलसुत्तं संवण्णेत्वा इदानि अम्बट्ठसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णोकासस्स पत्तभावं विभावेतुं, सामञ्ञफलसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स अम्बट्ठसुत्तभावं पकासेतुं ‘‘एवं मे सुतं…पे… कोसलेसूति अम्बट्ठसुत्त’’न्ति आह. एवमीदिसेसु. इतिसद्दो चेत्थ आदिअत्थो, पदत्थविपल्लासजोतको पन इतिसद्दो लुत्तनिद्दिट्ठो, आदिसद्दलोपो वा एस, उपलक्खणनिद्देसो वा. अपुब्बपदवण्णना नाम हेट्ठा अग्गहितताय अपुब्बस्स पदस्स अत्थविभजना. ‘‘हित्वा पुनप्पुनागत-मत्थं अत्थं पकासयिस्सामी’’ति (दी. नि. अट्ठ. १.गन्थारम्भकथा) हि वुत्तं, ‘‘अनुपुब्बपदवण्णना’’ति कत्थचि पाठो, सो अयुत्तोव टीकाय अनुद्धटत्ता, तथा असंवण्णितत्ता च.
‘‘राजकुमारा गोत्तवसेन कोसला नामा’’ति (दी. नि. टी. १.२५४) आचरियेन वुत्तं. अक्खरचिन्तका पन वदन्ति ‘‘कोसं लन्ति गण्हन्ति, कुसलं वा पुच्छन्तीति कोसला’’ति. जनपदिनोति जनपदवन्तो, जनपदस्स वा इस्सरा. ‘‘कोसला नाम राजकुमारा’’ति वुत्तेयेव सिद्धेपि ‘‘जनपदिनो’’ति वचनं सन्तेसुपि अञ्ञेसु तंतंनामपञ्ञातेसु तत्थ निवसन्तेसु जनपदिभावतो तेसमेव निवसनमुपादाय जनपदस्सायं समञ्ञाति दस्सनत्थं. ‘‘तेसं निवासो’’ति इमिना ‘‘कोसलानं निवासा कोसला’’ति तद्धितं दस्सेति. ‘‘एकोपि जनपदो’’ति इमिना पन सद्दतोयेवेतं पुथुवचनं, अत्थतो पनेस एको एवाति विभावेति. अपि-सद्दो चेत्थ अनुग्गहे, तेन कामं एकोयेवेस जनपदो, तथापि इमिना कारणेन पुथुवचनमुपपन्नन्ति अनुग्गण्हाति. यदि एकोव जनपदो, कथं तत्थ बहुवचनन्ति आह ‘‘रुळ्हिसद्देना’’तिआदि, रुळ्हिसद्दत्ता बहुवचनमुपपन्नन्ति वुत्तं होति. निस्सितेसु पयुत्तस्स पुथुवचनस्स, पुथुभावस्स वा निस्सये अभिनिरोपना इध रुळ्हि, तेन वुत्तं ¶ आचरियेन इध चेव अञ्ञत्थ च मज्झिमागमटीकादीसु ‘‘अक्खरचिन्तका हि ईदिसेसु ठानेसु युत्ते विय ईदिसलिङ्गवचनानि इच्छन्ति, अयमेत्थ रुळ्हि यथा ‘अञ्ञत्थापि कुरूसु विहरति, अङ्गेसु विहरती’ति ¶ चा’’ति. केचि पन कोसलनामाभिनिरोपनमिच्छन्ति, अयुत्तमेतं पुथुवचनस्स अप्पयुज्जितब्बत्ता. नामाभिनिरोपनाय हि एकवचनम्पि भवति यथा ‘‘सीहो गायती’’ति. तब्बिसेसितेपि जनपदसद्दे जातिसद्दत्ता एकवचनमेव. तेनाह ‘‘तस्मिं कोसलेसु जनपदे’’ति, कोसलनामके तस्मिं जनपदेति अत्थो. अभूततो हि वोहारमत्तं रुळ्हि, भूततोयेव अत्थो विनिच्छिनितब्बो. यथा हि –
‘‘सन्ति पुत्ता विदेहानं, दीघावु रट्ठवड्ढनो;
ते रज्जं कारयिस्सन्ति, मिथिलायं पजापती’’ति. (जा. २.२२.२७६) आदीसु –
तंपुत्तसङ्खातस्स एकत्थस्स रुळ्हिवसेन ‘‘पुत्ता’’ति बहुवचनपयोगो, तथा इधापि तन्निवाससङ्खातस्स एकत्थस्स रुळ्हिवसेन ‘‘कोसलेसू’’ति बहुवचनपयोगो होति. यथा च ‘‘पाणं न हञ्ञे, न च’दिन्नमादिये’’तिआदीसु (अ. नि. ८.४२, ४३, ४५) जातिवसेन बह्वत्थानमेकवचनपयोगो, तथा इधापि जातिवसेन अवयवप्पभेदेन बह्वत्थस्स ‘‘जनपदे’’ति एकवचनपयोगो होति. वुत्तञ्च आचरियेन मज्झिमागमटीकायं ‘‘तब्बिसेसनेपि जनपदसद्दे जातिसद्दे एकवचनमेव. तेनाह ‘तस्मिं अङ्गेसु जनपदे’ति’’.
एवं रुळ्हिवसेन बहुम्हि विय वत्तब्बे बहुवचनं दस्सेत्वा इदानि बह्वत्थवसेन बहुम्पि एव वत्तब्बे बहुवचनं दस्सेन्तो ‘‘पोराणा पनाहू’’तिआदिमाह. पन-सद्दो चेत्थ विसेसत्थजोतनो, तेन पुथुअत्थविसयताय एवेतं पुथुवचनं, न रुळ्हिवसेनाति वक्खमानं विसेसं जोतेति. सो हि पदेसो तियोजनसतपरिमाणताय बहुप्पभेदोति, इमस्मिं पन नये तेसु कोसलेसु जनपदेसूति अत्थो वेदितब्बो. महापनादन्ति महापनादजातक (जा. १.३.४०, ४१, ४२) सुरुचिजातकेसु (जा. १.१४.१०२ आदयो) आगतं सुरुचिनो नाम विदेहरञ्ञो पुत्तं महापनादनामकं राजकुमारं. नानानाटकानीति भण्डुकण्डपण्डुकण्डपमुखानि छसतसहस्सानि नानाविधनाटकानि, कत्थचि पन आदिसद्दोपि दिट्ठो, सो जातकट्ठकथायं न दिस्सति, यदि च दिस्सति, तेन नटलङ्घकादीनं सङ्गहो दट्ठब्बो. सितमत्तम्पीति मिहितमत्तम्पि. तस्स ¶ किर दिब्बनाटकानं अनन्तरभवेयेव दिट्ठत्ता मनुस्सनाटकानं नच्चं अमनुञ्ञं अहोसि. नङ्गलानिपि छड्डेत्वाति कसिकम्मप्पहानवसेन नङ्गलानि ¶ पहाय, निदस्सनमत्तञ्चेतं. न हि केवलं कस्सका एव, अथ खो अञ्ञेपि उभयरट्ठवासिनो मनुस्सा अत्तनो अत्तनो किच्चं पहाय तस्मिं मङ्गलट्ठाने सन्निपतिंसु. तदा किर महापनादकुमारस्स पासादमङ्गलं, छत्तमङ्गलं, आवाहमङ्गलन्ति तीणि मङ्गलानि एकतो अकंसु, कासिविदेहरट्ठवासिनोपि तत्थ सन्निपतित्वा अतिरेकसत्तवस्सानि छणमनुभविंसूति, अधुना पन ‘‘नङ्गलादीनी’’ति पाठो दिस्सति, सो न पोराणपाठो टीकायमनुद्धटत्ता.
महाजनकाये सन्निपतितेति केचि ‘‘पहंसनविधिं दस्सेत्वा राजकुमारं हासापेस्सामा’’ति, केचि ‘‘तं कीळनं पस्सिस्सामा’’ति एवं महाजनसमूहे सन्निपतिते. अतुलम्बाभिरुहनदारुचितकपवेसनादि नानाकीळायो दस्सेत्वा. सक्कपेसितो किर दिब्बनाटको राजङ्गणे आकासे ठत्वा उपड्ढभागं नाम दस्सेति, एकोव हत्थो, एको पादो, एकं अक्खि, एका दाठा नच्चति चलति, उपड्ढं फन्दति, सेसं निच्चलमहोसि, तं दिस्वा महापनादो थोकं हसितमकासि, इममत्थं सन्धाय ‘‘सो दिब्बनाटकं दस्सेत्वा हसापेसी’’ति वुत्तं. सुहज्जा नाम विस्सासिका ‘‘सुट्ठु हदयमेतेस’’न्ति कत्वा. आदिसद्देन ञातकपरिजनादीनं सङ्गहो. तस्माति तथा वचनतो. तं कुसलन्ति वचनं उपादायाति एत्थ ‘‘कच्चि कुसलं? आम कुसल’’न्ति वचनपटिवचनवसेन पवत्तकुसलवादिताय ते मनुस्सा आदितो ‘‘कुसला’’ति समञ्ञं लभिंसु, तेसं कुसलानं इस्सराति राजकुमारा कोसला नाम जाता, तेसं निवासट्ठानताय पन पदेसो कोसलाति पुब्बे वुत्तनयमेव. तेनाह ‘‘सो पदेसो कोसलाति वुच्चती’’ति. एवं मज्झिमागमटीकायं आचरियेनेव वुत्तं. तत्रायमधिप्पायो सिया – ‘‘सो पदेसो कोसलाति वुच्चती’’ति सञ्ञीसञ्ञा यथाक्कमं एकवचनबहुवचनवसेन वुत्तत्ता पुरिमनये विय इधापि रुळ्हिवसेनेव बहुवचनं होति. राजकुमारानं नामलाभहेतुमत्तञ्हेत्थ विसेसोति. इध पन आचरियेन एवं वुत्तं सो पदेसोति पदेससामञ्ञतो वुत्तं, वचनविपल्लासेन वा, ते पदेसाति अत्थो. कोसलाति वुच्चति कुसला ¶ एव कोसलाति कत्वा’’ति (दी. नि. टी. १.२५४) तत्रायमधिप्पायो सिया – सो पदेसोति जातिसद्दवसेन, वचनविपल्लासेन वा वुत्तत्ता पुथुअत्थविसयताय एव बहुवचनं होति. पदेसस्स नामलाभहेतु हेत्थ विसेसोति. ‘‘कुसल’’न्ति हि वचनमुपादाय रुळ्हिनामवसेन वुत्तनयेन कोसला यथा ‘‘येवापनकं, नतुम्हाकवग्गो’’ति. अपिच वचनपटिवचनवसेन ‘‘कुसल’’न्ति वदन्ति एत्थाति कोसला. विचित्रा हि तद्धितवुत्तीति. कुसलन्ति च आरोग्यं ‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामय’’न्तिआदीसु (जा. १.१५.१४५; जा. २.२०.१२९) विय, कच्चि तुम्हाकं आरोग्यं होतीति अत्थो, छेकं वा ‘‘कुसला नच्चगीतस्स ¶ , सिक्खिता चातुरित्थियो’’तिआदीसु (जा. २.२२.९४) विय, कच्चि तेसं नाटकानं छेकता होतीति अत्थो.
चरणं चारिका, चरणं वा चारो, सो एव चारिका, तयिदं मग्गगमनमेव इधाधिप्पेतं, न चुण्णिकगमनमत्तन्ति दस्सेतुं ‘‘अद्धानगमन’’न्ति वुत्तं, भावनपुंसकञ्चेतं, अद्धानगमनसङ्खाताय चारिकाय चरमानोति वुत्तं होति, अभेदेपि वा भेदवोहारेन वुत्तं यथा ‘‘दिवाविहारं निसीदी’’ति, (म. नि. १.२५६) अद्धानगमनसङ्खातं चारिकं चरमानो, चरणं करोन्तोति अत्थो. सब्बत्थको हि करभूधातूनमत्थोति. ‘‘अद्धानमग्ग’’न्तिपि कत्थचि पाठो, सो न सुन्दरो. न हि चारिकासद्दो मग्गवाचकोति. इदानि तं विभागेन दस्सेत्वा इधाधिप्पेतं नियमेन्तो ‘‘चारिका च नामेसा’’तिआदिमाह. सावकानम्पि रुळ्हिवसेन चारिकाय सम्भवतो ततो विसेसेति ‘‘भगवतो’’ति इमिना. तथा हि मज्झिमागमट्ठकथायं वुत्तं ‘‘चारिकं चरमानोति एत्थ किञ्चापि अयं चारिका नाम महाजनसङ्गहत्थं बुद्धानंयेव लब्भति, बुद्धे उपादाय पन रुळ्हिसद्देन सावकानम्पि वुच्चति किलञ्जादीहि कतबीजनीपि तालवण्टं विया’’ति. दूरेपीति एत्थ पि-सद्देन, अपि-सद्देन वा नातिदूरेपीति सम्पिण्डनं तत्थापि चारिकासम्भवतो. बोधनेय्यपुग्गलन्ति चतुसच्चपटिवेधवसेन बोधनारहपुग्गलं. सहसा गमनन्ति सीघगमनं. ‘‘महाकस्सपस्स पच्चुग्गमनादीसू’’ति वुत्तमेव सरूपतो दस्सेति ‘‘भगवा ही’’तिआदिना. पच्चुग्गच्छन्तोति पटिमुखं गच्छन्तो, पच्चुट्ठहन्तोति अत्थो. ‘‘तथा’’ति इमिना ‘‘तिंसयोजन’’न्ति पदमनुकड्ढति. पक्कुसाति नाम गन्धारराजा. महाकप्पिनो ¶ नाम कुक्कुटवतीराजा. धनियो नाम कोरण्डसेट्ठिपुत्तो गोपो.
एवं धम्मगरुताकित्तनमुखेन महाकस्सपपच्चुग्गमनादीनि (सं. नि. अट्ठ. २.१५४) एकदेसेन दस्सेत्वा इदानि वनवासितिस्ससामणेरस्स वत्थुं वित्थारेत्वा चारिकं दस्सेतुं ‘‘एकदिवस’’न्तिआदि आरद्धं. को पनेस तिस्ससामणेरो नाम? सावत्थियं धम्मसेनापतिनो उपट्ठाककुले जातो महापुञ्ञो ‘‘पिण्डपातदायकतिस्सो, कम्बलदायकतिस्सो’’ति च पुब्बे लद्धनामो पच्छा ‘‘वनवासितिस्सो’’ति पाकटो खीणासवसामणेरो. वित्थारो धम्मपदे (ध. प. अट्ठ. १.७४ वनवासीतिस्ससामणेरवत्थु). आकासगामीहि सद्धिं आकासेनेव गन्तुकामो भगवा ‘‘छळभिञ्ञानं आरोचेही’’ति अवोच. तस्साति तिस्ससामणेरस्स. तन्ति भगवन्तं सद्धिं भिक्खुसङ्घेन चीवरं पारुपन्तं. नो थेरो नो ओरमत्तको वताति सम्बन्धो, गुणेन लामकप्पमाणिको नो होतीति अत्थो.
अत्तनो ¶ पत्तासनेति भिक्खूनं आसनपरियन्ते. तेसं गामिकानं दानपटिसंयुत्तं मङ्गलं वत्वा. कस्मा पन सदेवकस्स लोकस्स मग्गदेसकोपि समानो भगवा एवमाहाति चोदनं सोधेतुं ‘‘भगवा किरा’’तिआदि वुत्तं. मग्गदेसकोति निब्बानमग्गस्स, सुगतिमग्गस्स वा देसको.
तायाति अरञ्ञसञ्ञाय. सङ्घकम्मवसेन सिज्झमानापि उपसम्पदा सत्थु आणावसेन सिज्झनतो ‘‘बुद्धदायज्जं ते दस्सामी’’ति वुत्तन्ति वदन्ति. अपरे पन ‘‘अपरिपुण्णवीसतिवस्सस्सेव तस्स उपसम्पदं अनुजानन्तो सत्था ‘बुद्धदायज्जं ते दस्सामी’ति अवोचा’’ति वदन्ति. धम्मसेनापतिना उपज्झायेन उपसम्पादेत्वा, ततोयेवेस धम्मसेनापतिनो सद्धिविहारिकोति अट्ठकथासु वुत्तो. धम्मपदट्ठकथायं पन धम्मसेनापतिआदिथेरानं चत्तालीसभिक्खुसहस्सपरिवारानं अत्तनो अत्तनो परिवारेहि सद्धिं पच्चेकं गमनं, भगवतो च एककस्सेव गमनं खुद्दकभाणकानं मतेन वुत्तं, इध, पन मज्झिमागमट्ठकथायञ्च (म. नि. अट्ठ. २.६५) अञ्ञथा गमनं दीघभाणकमज्झिमभाणकानं मतेनाति दट्ठब्बं. अयन्ति महाकस्सपादीनमत्थाय चारिका. यं पन अनुग्गण्हन्तस्स भगवतो गमनं, अयं अतुरितचारिका नामाति सम्बन्धो.
इमं ¶ पन चारिकन्ति अतुरितचारिकं. महामण्डलन्ति मज्झिमदेसपरियापन्नेनेव बाहिरिमेन पमाणेन परिच्छिन्नत्ता महन्ततरं मण्डलं. मज्झिममण्डलन्ति इतरेसं उभिन्नं वेमज्झे पवत्तं मण्डलं. अन्तोमण्डलन्ति इतरेहि खुद्दकं मण्डलं, इतरेसं वा अन्तोगधत्ता अन्तिमं मण्डलं, अब्भन्तरिमं मण्डलन्ति वुत्तं होति. किं पनिमेसं पमाणन्ति आह ‘‘कत्था’’तिआदि. तत्थ नवयोजनसतिकता मज्झिमदेसपरियापन्नवसेनेव गहेतब्बा ततो परं अतुरितचारिकाय अगमनतो. तदुत्तरि हि तुरितचारिकाय एव तथागतो गच्छति, न अतुरितचारिकाय. पवारेत्वाव चारिकाचरणं बुद्धाचिण्णन्ति वुत्तं ‘‘महापवारणाय पवारेत्वा’’तिआदि. पाटिपददिवसेति पठमकत्तिकपुण्णमिया अनन्तरे पाटिपदवसे. समन्ताति गतगतट्ठानस्स चतूसु पस्सेसु समन्ततो. महाजनकायस्स सन्निपतनतो पुरिमं पुरिमं आगता निमन्तेतुं लभन्ति. तथा सन्निपतनमेव दस्सेतुं ‘‘इतरेसू’’तिआदि वुत्तं. समथविपस्सना तरुणा होन्तीति एत्थ समथस्स तरुणभावो उपचारसमाधिवसेन, विपस्सनाय पन सङ्खारपरिच्छेदञाणं, कङ्खावितरणञाणं, सम्मसनञाणं, मग्गामग्गञाणन्ति चतुन्नं ञाणानं वसेन वेदितब्बो. तरुणविपस्सनाति हि तेसं चतुन्नं ञाणानमधिवचनं. पवारणासङ्गहं दत्वाति अनुमतिदानवसेन दत्वा. कत्तिकपुण्णमायन्ति पच्छिमकत्तिकपुण्णमियं. ‘‘मिगसिरस्स पठमपाटिपददिवसे’’ति ¶ इदं मज्झिमदेसवोहारवसेन मिगसिरमासस्स पठमं पाटिपददिवसं सन्धाय वुत्तं, एतरहि पवत्तवोहारवसेन पन पच्छिमकत्तिकमासस्स काळपक्खपाटिपददिवसो वेदितब्बो.
अञ्ञेनपि कारणेनाति भिक्खूनं समथविपस्सनातरुणभावतो अञ्ञेनपि मज्झिममण्डले वेनेय्यानं ञाणपरिपाकादिकारणेन. चतुमासन्ति आसळ्हीपुण्णमिया पाटिपदतो याव पच्छिमकत्तिकपुण्णमी, ताव चतुमासं. ‘‘समन्ता योजनसत’’न्तिआदिना वुत्तनयेनेव. वसनं वस्सं, वसनकिरिया, वुत्थं वसितं वस्समस्साति वुत्थवस्सो, तस्स. तथागतेन विनेतब्बत्ता ‘‘भगवतो वेनेय्यसत्ता’’ति सामिनिद्देसो वुत्तो, कत्तुनिद्देसो वा एस. वेनेय्यसत्ताति च चरितानुरूपं विनेतब्बसत्ता. इन्द्रियपरिपाकं आगमयमानोति सद्धादिइन्द्रियानं विमुत्तिपरिपाचनभावेन परिपक्कं पटिमानेन्तो. फुस्समाघफग्गुणचित्तमासानं ¶ अञ्ञतरमासस्स पठमदिवसे निक्खमनतो मासनियमो एत्थ न कतोति दट्ठब्बं. तेनाह ‘‘एकमासं वा द्वितिचतुमासं वा तत्थेव वसित्वा’’ति. तत्थेवाति वस्सूपगमनट्ठाने एव. ‘‘सत्तहि वा’’तिआदि ‘‘एकमासं वा’’तिआदिना यथाक्कमं योजेतब्बं – यदि अपरम्पि एकमासं तत्थेव वसति, सत्तहि मासेहि चारिकं परियोसापेति. यदि द्विमासं छहि, यदि तिमासं पञ्चहि, यदि चतुमासं तत्थेव वसति, चतूहि मासेहि चारिकं परियोसापेतीति. कस्मा पन चारिकागमनन्ति आसङ्कानिवत्तनत्थं ‘‘इती’’तिआदि वुत्तं. अतिरेकं जरादुब्बलो बाळ्हजिण्णो. ते कदा पस्सिस्सन्ति, न पस्सिस्सन्ति एव. लोकानुकम्पकायाति लोकानुकम्पकाय एव. तेन वुत्तं ‘‘न चीवरादिहेतू’’ति.
जङ्घविहारवसेनाति जङ्घाहि विचरणवसेन, जङ्घाहि विचरित्वा तत्थ तत्थ कतिपाहं निवसनवसेन वा. सब्बिरियापथसाधारणञ्हि विहारवचनं. सरीरफासुकत्थायाति एकस्मिंयेव ठाने निबद्धवासवसेन उस्सन्नधातुकस्स सरीरस्स विचरणेन फासुभावत्थाय. अट्ठुप्पत्तिकालाभिकङ्खनत्थायाति अग्गिक्खन्धोपमसुत्त (अ. नि. ७.७२) मघदेवजातकादि (जा. १.१.९) देसनानं विय धम्मदेसनाय अभिकङ्खितब्बअट्ठुप्पत्तिकालत्थाय, अट्ठुप्पत्तिकालस्स वा अभिकङ्खनत्थाय, अट्ठुप्पत्तिकाले धम्मदेसनत्थायाति वुत्तं होति. सिक्खापदपञ्ञापनत्थायाति सुरापानसिक्खापदादि (पाचि. ३२७, ३२८, ३२९) पञ्ञापने विय सिक्खापदानं पञ्ञापनत्थाय. बोधनत्थायाति अङ्गुलिमालादयो (म. नि. २.३४७) विय बोधनेय्यसत्ते चतुसच्चबोधनत्थाय. महताति महतिया. कञ्चि, कतिपये वा पुग्गले उद्दिस्स ¶ चारिका निबद्धचारिका. तदञ्ञा सम्बहुले उद्दिस्स गामनिगमनगरपटिपाटिया चारिका अनिबद्धचारिका. तेनाह ‘‘तत्था’’तिआदि. यं चरतीति किरियापरामसनं.
‘‘एसा इध अधिप्पेता’’ति वुत्तमेव वित्थारतो दस्सेतुं ‘‘तदा किरा’’तिआदि वुत्तं. दससहस्सिलोकधातुयाति जातिक्खेत्तभूतं दससहस्सचक्कवाळं सन्धाय वुत्तं. कस्माति चे? तत्थेव भब्बसत्तानं सम्भवतो. तत्थ हि सत्ते भब्बे परिपक्किन्द्रिये पस्सितुं बुद्धञाणं अभिनीहरित्वा ठितो भगवा ञाणजालं पत्थरतीति वुच्चति, इदञ्च देवब्रह्मानं ¶ वसेन वुत्तं. मनुस्सा पन इमस्मिंयेव चक्कवाळे, इमस्मिंयेव च सपरिवारे जम्बुदीपे बोधनेय्या होन्ति. बोधनेय्यबन्धवेति बोधनेय्यसत्तसङ्खाते भगवतो बन्धवे. गोत्तादिसम्बन्धा विय हि सच्चपटिवेधसम्बन्धा वेनेय्या भगवतो बन्धवा नामाति. गोचरभावूपगमनं सन्धाय ‘‘सब्बञ्ञुतञ्ञाणजालस्स अन्तो पविट्ठो’’ति वुत्तं. भगवा किर महाकरुणासमापत्तिं समापज्जित्वा ततो वुट्ठाय ‘‘ये सत्ता भब्बा परिपक्कञाणा, ते मय्हं ञाणस्स उपट्ठहन्तू’’ति चित्तं अधिट्ठाय समन्नाहरति, तस्स सहसमन्नाहारा एको वा द्वे वा सम्बहुला वा तदा विनयूपगा वेनेय्या ञाणस्स आपाथमागच्छन्ति, अयमेत्थ बुद्धानुभावो. एवमापाथगतानं पन नेसं उपनिस्सयं पुब्बचरियं, पुब्बहेतुं, सम्पति वत्तमानञ्च पटिपत्तिं ओलोकेति. वेनेय्यसत्तपरिग्गण्हनत्थञ्हि समन्नाहारे कते पठमं नेसं वेनेय्यभावेन उपट्ठानं होति, अथ ‘‘किं नु खो भविस्सती’’ति सरणगमनादिवसेन कञ्चि निप्फत्तिं वीमंसमानो पुब्बूपनिस्सयादीनि ओलोकेति. तेनाह ‘‘अथ भगवा’’तिआदि. सोति अम्बट्ठो. वादपटिवादं कत्वाति ‘‘एवं नु ते अम्बट्ठा’’तिआदिना (दी. नि. १.२६२) मया वुत्तवचनस्स ‘‘ये च खो ते भो गोतम मुण्डका समणका’’तिआदिना (दी. नि. १.२६३) पटिवचनं दत्वा, असब्भिवाक्यन्ति असप्पुरिसवाचं, तिक्खत्तुं इब्भवादनिपातनवसेन नानप्पकारं साधुसभावाय वाचाय वत्तुमयुत्तं वाक्यं वक्खतीति वुत्तं होति. निब्बिसेवनन्ति विगततुदनं, मानदप्पवसेन अपगतपरिनिप्फन्दनन्ति अत्थो.
अवसरितब्बन्ति उपगन्तब्बं. तस्स गामस्स इदं नाममत्तं, किमेत्थ अत्थपरियेसनायाति वुत्तं ‘‘इज्झानङ्गलन्तिपि पाठो’’ति. ‘‘येन दिसाभागेना’’ति करणनिद्देसानुरूपं करणत्थे उपयोगवचनन्ति दस्सेति ‘‘तेन अवसरी’’ति इमिना. ‘‘यस्मिं पदेसे’’ति पन भुम्मनिद्देसानुरूपं ‘‘तं वा अवसरी’’ति वुत्तं. तदुभयमेवत्थं विवरति ‘‘तेन दिसाभागेना’’तिआदिना. गतोति उपगतो, अगमासीति अत्थो. पुन गतोति सम्पत्तो, सम्पापुणीति अत्थो. ‘‘इच्छानङ्गले’’ति इदं तदा भगवतो गोचरगामनिदस्सनं, समीपत्थे चेतं भुम्मं ¶ . ‘‘इच्छानङ्गलवनसण्डे’’ति इदं पन निवासट्ठानदस्सनं, निप्परियायतो अधिकरणे चेतं भुम्मन्ति तदुभयम्पि पदं विसेसत्थदस्सनेन विवरन्तो ‘‘इच्छानङ्गलं उपनिस्साया’’तिआदिमाह ¶ . ‘‘सीलखन्धावार’’न्तिआदि वुत्तनयेन वेनेय्यहितसमपेक्खनवसेनेव भगवतो विहारदस्सनं. तत्थ धम्मराजस्स भगवतो सब्बसो अधम्मनिग्गण्हनपरा एव पटिपत्ति, सा च सीलसमाधिपञ्ञावसेनाति सीलादित्तयस्सेव गहणं. सीलखन्धावारन्ति चक्कवत्तिरञ्ञो दारुइट्ठकादिकतं खन्धावारसदिसं सीलसङ्खातं खन्धावारं बन्धित्वा विहरतीति सम्बन्धो. दारुक्खन्धादीहि आसमन्ततो वरन्ति परिक्खिपन्ति एत्थाति हि खन्धावारो अ-कारस्स दीघं कत्वा, राजूनं अचिरनिवासट्ठानं. तत्थ पन भगवतो अचिरनिवसनकिरियासम्बन्धमत्तेन भयनिवारणट्ठेन तंसदिसताय सीलम्पि तथा वुच्चति. समाधिकोन्तन्ति सम्मासमाधिसङ्खातं मङ्गलसत्तिं. सब्बञ्ञुतञ्ञाणपदन्ति सब्बञ्ञुतञ्ञाणसङ्खातं जयमन्तपदं. परिवत्तयमानोति परिजप्पमानो. ‘‘सब्बञ्ञुतञ्ञाणसर’’न्तिपि पाठो, सब्बञ्ञुतञ्ञाणवजिरग्गसरं अपरापरं सम्परिवत्तमानोति अत्थो. यथाभिरुचितेन विहारेनाति सब्बविहारसाधारणदस्सनं, दिब्बविहारादीसु येन येन अत्तना अभिरुचितेन विहारेन विहरतीति अत्थो.
पोक्खरसातिवत्थुवण्णना
२५५. मन्तेति इरुवेदादिमन्तसत्थे. इरुवेदादयो हि गुत्तभासितब्बट्ठेन ‘‘मन्ता’’ति वुच्चन्ति. अण-सद्दो सद्देति आह ‘‘सज्झायती’’ति. लोकिया पन वदन्ति ‘‘ब्रह्मुनो अपच्चं ब्राह्मणो, नागमो, णत्तं, दीघादी’’ति. कस्मा अयमेव वचनत्थो वुत्तोति आह ‘‘इदमेवा’’तिआदि. अथ केसं इतरो वचनत्थोति चोदनमपनेति ‘‘अरिया पना’’तिआदिना. अथ वा यं लोकिया वदन्ति ‘‘ब्रह्मुना जातो ब्राह्मणो’’तिआदिनिरुत्तिं, तं पटिक्खिपितुं एवं वुत्तं. ‘‘इदमेवा’’ति हि अवधारणेन तं पटिक्खिपति. ‘‘जातिब्राह्मणान’’न्ति पन इमिना सद्दन्तरेन दस्सितेसु जातिब्राह्मणविसुद्धिब्राह्मणवसेन दुविधेसु ब्राह्मणेसु विसुद्धिब्राह्मणानं निरुत्तिं दस्सेन्तो ‘‘अरिया पना’’तिआदिमाह. बहन्ति पापे बहि करोन्तीति हि अरिया ब्राह्मणा निरुत्तिनयेन. ‘‘तस्स किर कायो सेतपोक्खरसदिसो’’ति इदमेवस्स नामलाभहेतुदस्सनं, सेसं पन तप्पसङ्गेन यथाविज्जमानविसेसदस्सनमेव. तेनाह ‘‘इति नं पोक्खरसदिसत्ता पोक्खरसातीति सञ्जानन्ती’’ति. पोक्खरेन सदिसो कायो यस्साति हि पोक्खरसाती निरुत्तिनयेन ¶ . सातसद्दो वा सदिसत्थो, पोक्खरेन सातो सदिसो कायो तथा, सो यस्साति पोक्खरसाती. सेतपोक्खरसदिसोति सेतपदुमवण्णो. देवनगरेति आलकमन्दादिदेवपुरे. उस्सापितरजततोरणन्ति गम्भीरनेमनिखातं अच्चुग्गतं रजतमयं इन्दखीलं ¶ . काळमेघराजीति कदाचि दिस्समाना काळअब्भलेखा. रजतपनाळिकाति रजतमयतुम्बं. सुवट्टिताति वट्टभावस्स युत्तट्ठाने सुट्ठु वट्टुला. काळवङ्गतिलकादीनमभावेन सुपरिसुद्धा.‘‘अराजके’’तिआदिनापि सोभग्गप्पत्तभावमेव निदस्सेति.
इदानि अपरम्पि तस्स नामलाभहेतुं दस्सेन्तो ‘‘अयं पना’’तिआदिमाह. तत्थ च ‘‘हिमवन्तपदेसे महासरे पदुमगब्भे निब्बत्ती’’ति इदमेवस्स नामलाभहेतुदस्सनं. सेसं पन तप्पसङ्गेन तथापवत्ताकारदस्सनमेव. तेनाह ‘‘इति नं पोक्खरे सयितत्ता पोक्खरसातीति सञ्जानन्ती’’ति. पोक्खरे कमले सयतीति हि पोक्खरसाती, सातं वा वुच्चति समसण्ठानं, पोक्खरे जातं समसण्ठानं तथा, तमस्सत्थीतिपि पोक्खरसाती. यं पन आचरियेन वुत्तं ‘‘इमस्स ब्राह्मणस्स कीदिसो पुब्बयोगो, येन नं भगवा अनुग्गण्हितुं तं ठानं उपगतोति आहा’’ति, (दी. नि. टी. १.२५५) तदेतं ‘‘अयं पना’’तिआदिवचनं एकदेसमेव सन्धाय वुत्तं. ‘‘सो ततो मनुस्सलोक’’न्तिआदिवचनतो देवलोके निब्बत्तीति एत्थ अपरापरं निब्बत्ति एव वुत्ताति दट्ठब्बं. तथारूपेन कम्मेन निब्बत्तिमेव सन्धाय ‘‘मातुकुच्छिवासं जिगुच्छित्वा’’तिआदि वुत्तं. ‘‘पदुमगब्भे निब्बत्ती’’ति इमिना संसेदजोयेव हुत्वा निब्बत्तीति दस्सेति. न पुप्फतीति न विकसति. तेनाति तापसेन. नाळतोति पुप्फदण्डतो. सुवण्णचुण्णेहि पिञ्जरं हेमवण्णो यस्साति सुवण्णचुण्णपिञ्जरो, तं, सुवण्णचुण्णेहि विकिण्णभावेन हेमवण्णन्ति अत्थो. पिञ्जरसद्दो हि हेमवण्णपरियायोति सारत्थदीपनियं (सारत्थ. टी. १.२२) वुत्तं. एस नयो पदुमरेणुपिञ्जरन्ति एत्थापि. रजतबिम्बकन्ति रूपियमयरूपकं. पटिजग्गामीति पोसेमि. पारन्ति परियोसानं, निप्फत्ति वा वुच्चति नदीसमुद्दादीनं परियोसानभूतं पारं वियाति कत्वा. पटिसन्धिपञ्ञासङ्खातेन सभावञाणेन पण्डितो. इति कत्तब्बेसु, वेदेसु वा विसारदपञ्ञासङ्खातेन वेय्यत्तियेन ¶ ब्यत्तो. अग्गब्राह्मणोति दिसापामोक्खब्राह्मणो. सिप्पन्ति वेदसिप्पं तस्सेव पकरणाधिगतत्ता. ब्रह्मदेय्यं अदासीति वक्खमाननयेन ब्रह्मदेय्यं कत्वा अदासि.
‘‘अज्झावसती’’ति एत्थ अधि-सद्दो, आ-सद्दो च उपसग्गमत्तं, ततो ‘‘उक्कट्ठ’’न्ति इदं अज्झापुब्बवसयोगे भुम्मत्थे उपयोगवचनं. अधि-सद्दो वा इस्सरियत्थो, आ-सद्दो मरियादत्थो ततो ‘‘उक्कट्ठ’’न्ति इदं कम्मप्पवचनीययोगे भुम्मत्थे उपयोगवचनन्ति दस्सेति ‘‘उक्कट्ठनामके’’तिआदिना. तदेवत्थं विवरितुं ‘‘तस्सा’’तिआदि वुत्तं. ‘‘तस्स नगरस्स सामिको हुत्वा’’ति हि ‘‘अभिभवित्वा’’ति एतस्सत्थविवरणं, तेनेतं दीपेति ‘‘सामिभावो अभिभवन’’न्ति. ‘‘याय मरियादाया’’तिआदि पन आ-सद्दस्सत्थविवरणं, तेनेतं दीपेति ‘‘आसद्दो ¶ मरियादत्थो, मरियादा च नाम याय तत्थ वसितब्बं, सायेव अपराधीनता’’ति. याय मरियादायाति हि याय अपराधीनतासङ्खाताय अनञ्ञसाधारणाय अवत्थायाति अत्थो. ‘‘उपसग्गवसेना’’तिआदि पन ‘‘उक्कट्ठनामके’’ति एतस्सत्थविवरणं, तेनेतं दीपेति ‘‘सतिपि भुम्मवचनप्पसङ्गे धात्वत्थानुवत्तकविसेसकभूतेहि दुविधेहिपि उपसग्गेहि युत्तत्ता उपयोगवचनमेवेत्थ विहित’’न्ति. ‘‘तस्स किरा’’तिआदि पन अत्थानुगतसमञ्ञापरिदीपनं. वत्थु नाम नगरमापनारहभूमिप्पदेसो ‘‘आरामवत्थु, विहारवत्थू’’तिआदीसु विय.
उक्काति दण्डदीपिका. अग्गहेसुन्ति ‘‘अज्ज मङ्गलदिवसो, तस्मा सुनक्खत्तं, तत्थापि अयं सुखणो मा अतिक्कमी’’ति रत्तिविभायनं अनुरक्खन्ता, रत्तियं आलोककरणत्थाय उक्का ठपेत्वा उक्कासु जलमानासु नगरस्स वत्थुं अग्गहेसुं, तेनेतं दीपेति – उक्कासु ठिताति उक्कट्ठा. मूलविभुजादि आकतिगणपक्खेपेन, निरुत्तिनयेन वा उक्कासु विज्जोतयन्तीसु ठिताति उक्कट्ठा, तथा उक्कासु ठितासु ठिता आसीतिपि उक्कट्ठाति. मज्झिमागमट्ठकथायं पन एवं वुत्तं ‘‘तञ्च नगरं ‘मङ्गलदिवसो सुखणो, सुनक्खत्तं मा अतिक्कमी’ति रत्तिम्पि उक्कासु ठितासु मापितत्ता उक्कट्ठातिपि वुच्चति, दण्डदीपिकासु जालेत्वा धारियमानासु मापितत्ताति वुत्तं होती’’ति, (म. नि. अट्ठ. १.मूलपरियायसुत्तवण्णना) तदपिमिना संसन्दति चेव समेति ¶ च नगरवत्थुपरिग्गहस्सपि नगरमापनपरियापन्नत्ताति दट्ठब्बं. अपरे पन भणन्ति ‘‘भूमिभागसम्पत्तिया, उपकरणसम्पत्तिया, मनुस्ससम्पत्तिया च तं नगरं उक्कट्ठगुणयोगतो उक्कट्ठाति नामं लभती’’ति. लोकिया पन वदन्ति ‘‘उक्का धारीयति एतस्स मापितकालेति उक्कट्ठा, वण्णविकारोय’’न्ति, इत्थिलिङ्गवसेन चायं समञ्ञा, तेनेविध पयोगो दिस्सति ‘‘यथा च भवं गोतमो उक्कट्ठाय अञ्ञानि उपासककुलानि उपसङ्कमती’’ति (दी. नि. १.२९९) मूलपरियायसुत्तादीसु (म. नि. १.१) च ‘‘एकं समयं भगवा उक्कट्ठायं विहरति सुभगवने सालराजमूले’’तिआदि. एवमेत्थ होतु उपसग्गवसेन उपयोगवचनं, कथं पनेतं सेसपदेसु सियाति अनुयोगेनाह ‘‘तस्स अनुपयोगत्ता सेसपदेसू’’ति. तत्थ तस्साति उपसग्गवसेन उपयोगसञ्ञुत्तस्स ‘‘उक्कट्ठ’’न्ति पदस्स. अनुपयोगत्ताति विसेसनभावेन अनुपयुत्तत्ता. सेसपदेसूति ‘‘सत्तुस्सद’’न्तिआदीसु सत्तसु पदेसु.
किं नु ख्वायं सद्दपयोगो सद्दलक्खणानुगतोति चोदनमपनेति ‘‘तत्थ…पे… परियेसितब्ब’’न्ति इमिना. तत्थाति उपसग्गवसेन, अनुपयोगवसेन च उपयोगवचनन्ति वुत्ते दुब्बिधेपि विधाने. लक्खणन्ति गहणूपायञायभूतं सद्दलक्खणं, सुत्तं वा. परियेसितब्बन्ति सद्दसत्थेसु ¶ विज्जमानत्ता ञाणेन गवेसितब्बं, गहेतब्बन्ति वुत्तं होति. एतेन हि सद्दलक्खणानुगतोवायं सद्दपयोगोति दस्सेति, सद्दविदू च इच्छन्ति ‘‘उपअनुअधिआइच्चादिपुब्बवसयोगे सत्तमियत्थे उपयोगवचनं पापुणाति, विसेसितब्बपदे च यथाविधिमनुपयोगो विसेसनपदानं समानाधिकरणभूतान’’न्ति. तत्र यदा अधि-सद्दो, आ-सद्दो च उपसग्गमत्तं, तदा ‘‘ततियासत्तमीनञ्चा’’ति लक्खणेन अज्झापुब्बवसयोगे उपयोगवचनं. तथा हि वदन्ति ‘‘सत्तमियत्थे कालदिसासु उपान्वज्झावसयोगे, अधिपुब्बसिठावसानं पयोगे, तप्पानचारेसु च दुतिया. काले पुब्बण्हसमयं निवासेत्वा, एकं समयं भगवा, कञ्चि कालं पुरेजातपच्चयेन पच्चयो, इमं रत्तिं चत्तारो महाराजानो. दिसायं पुरिमं दिसं धतरट्ठो. उपादिपुब्बवसयोगे गामं उपवसति, गामं अनुवसति, गामं आवसति, अगारं अज्झावसति, अधिपुब्बसिठावसानं पयोगे ¶ पथविं अधिसेस्सति, गामं अधितिट्ठति, गामं अज्झावसति. तप्पानचारेसु नदिं पिवति, गामं चरति इच्चादीति.
यदा पन अधि-सद्दो इस्सरियत्थो, आ-सद्दो च मरियादत्थो, तदा ‘‘कम्मप्पवचनीययुत्ते’’ति लक्खणेन कम्मप्पवचनीययोगे उपयोगवचनं. तथा हि वदन्ति ‘‘अनुआदयो उपसग्गा, धीआदयो निपाता च कम्मप्पवचनीयसञ्ञा होन्ति किरियासङ्खातं कम्मं पवचनीयं येसं ते कम्मप्पवचनीया’’ति. सेसपदानं पन यथाविधिमनुपयोगे कतरेन लक्खणेन उपयोगवचनन्ति? यथावुत्तलक्खणेनेव. यज्जेवं तेसम्पि आधारभावतो नानाधारता सियाति? न, बहूनम्पि पदानं नगरवसेन एकत्थभावतो. सकत्थमत्तञ्हि तेसं नानाकरणन्ति. अञ्ञे पन सद्दविदू एवमिच्छन्ति ‘‘समानाधिकरणपदानं पच्चेकं किरियासम्बन्धनेन विसेसितब्बपदेन समानवचनता यथा ‘कटं करोति, विपुलं, दस्सनीय’न्ति एत्थ ‘कटं करोति, विपुलं करोति, दस्सनीयं करोती’ति पच्चेकं किरियासम्बन्धनेन कम्मत्थेयेव दुतिया’’ति, तदेतं विचारेतब्बं विसेसनपदानं समानाधिकरणानं किरियासम्बज्झनाभावतो. यदा हि किरियासम्बज्झनं, तदा विसेसनमेव न होतीति.
उस्सदता नामेत्थ बहुलताति वुत्तं ‘‘बहुजन’’न्ति. तं पन बहुलतं दस्सेति ‘‘आकिण्णमनुस्स’’न्तिआदिना. अरञ्ञादीसु गहेत्वा पोसेतब्बा पोसावनिया, एतेन तेसं धम्मभावं दस्सेति. आविज्झित्वाति परिक्खिपित्वा. खणित्वा कता पोक्खरणी, आबन्धित्वा कतं तळाकं. अच्छिन्नूदकट्ठानेयेव जलजकुसुमानि जातानीति वुत्तं ‘‘उदकस्स निच्चभरितानेवा’’ति. उदकस्साति च पूरणकिरियायोगे करणत्थे सामिवचनं ‘‘महन्ते महन्ते साणिपसिब्बके कारापेत्वा हिरञ्ञसुवण्णस्स पूरापेत्वा’’तिआदीसु (पारा. ३४) विय. सह धञ्ञेनाति ¶ सधञ्ञन्ति नगरसद्दापेक्खाय नपुंसकलिङ्गेन वुत्तं, यथावाक्यं वा उपयोगवचनेन. एवं सब्बत्थ. पुब्बण्णापरण्णादिभेदं बहुधञ्ञसन्निचयन्ति एत्थ आदिसद्देन तदुभयविनिमुत्तं अलाबुकुम्भण्डादिसूपेय्यं सङ्गण्हाति. तेनायमत्थो विञ्ञायति – नयिध धञ्ञसद्दो सालिआदिधञ्ञविसेसवाचको, पोसने साधुत्तमत्तेन पन निरवसेसपुब्बण्णापरण्णसूपेय्यवाचको, विरूपेकसेसवसेन ¶ वा पयुत्तोति. एत्तावताति यथावुत्तपदत्तयेन. राजलीलायाति राजूनं विलासेन. समिद्धिया उपभोगपरिभोगसम्पुण्णभावेन सम्पत्ति समिद्धिसम्पत्ति.
‘‘राजभोग्ग’’न्ति वुत्ते ‘‘केन दिन्न’’न्ति अवस्सं पुच्छितब्बतो एवं वुत्तन्ति दस्सेति ‘‘केना’’तिआदिना. रञ्ञा विय भुञ्जितब्बन्ति वा राजभोग्गन्ति अट्ठकथातो अपरो नयो. याव पुत्तनत्तपनत्तपरम्परा कुलसन्तकभावेन राजतो लद्धत्ता ‘‘रञ्ञो दायभूत’’न्ति वुत्तं. ‘‘धम्मदायादा मे भिक्खवे भवथा’’तिआदीसु (म. नि. १.२९) विय च दायसद्दो दायज्जपरियायोति आह ‘‘दायज्जन्ति अत्थो’’ति. कथं दिन्नत्ता ब्रह्मदेय्यं नामाति चोदनं परिहरति ‘‘छत्तं उस्सापेत्वा’’तिआदिना. राजनीहारेन परिभुञ्जितब्बतो हि उद्धं परिभोगलाभस्स ब्रह्मदेय्यता नाम नत्थि, इदञ्च तथा दिन्नमेव, तस्मा ब्रह्मदेय्यं नामाति वुत्तं होति. छेज्जभेज्जन्ति सरीरदण्डधनदण्डादिभेदं दण्डमाह. नदीतित्थपब्बतादीसूति नदीतित्थपब्बतपादगामद्वारअटविमुखादीसु. सेतच्छत्तग्गहणेन सेसराजककुधभण्डम्पि गहितं तप्पमुखत्ताति वेदितब्बं. ‘‘रञ्ञा भुञ्जितब्ब’’न्त्वेव वुत्ते इधाधिप्पेतत्थो न पाकटोति हुत्वा-सद्दग्गहणं कतं. तञ्हि सो राजकुलतो असमुदागतोपि राजा हुत्वा भुञ्जितुं लभतीति अयमिधाधिप्पेतो अत्थो. दातब्बन्ति दायं, ‘‘राजदाय’’न्ति इमिनाव रञ्ञा दिन्नभावे सिद्धे ‘‘रञ्ञा पसेनदिना कोसलेन दिन्न’’न्ति पुन च वचनं किमत्थियन्ति आह ‘‘दायकराजदीपनत्थ’’न्तिआदि. असुकेन रञ्ञा दिन्नन्ति दायकराजस्स अदीपितत्ता एवं वुत्तन्ति अधिप्पायो. एत्थ च पठमनये ‘‘राजभोग्ग’’न्ति पदे पुच्छासम्भवतो इदं वुत्तं, दुतियनये पन ‘‘राजदाय’’न्ति पदेति अयम्पि विसेसो दट्ठब्बो. तत्थ अतिबहुलताय पुरतो ठपनोकासाभावतो पस्सेनपि ओदनसूपब्यञ्जनादि दीयति एतस्साति पसेनदि, अलुत्तसमासवसेन. सो हि राजा तण्डुलदोणस्स ओदनम्पि तदुपियेन सूपब्यञ्जनेन भुञ्जति. तथा हि नं भुत्तपातरासकाले सत्थु सन्तिकमागन्त्वा इतो चितो च सम्परिवत्तन्तं निद्दाय अभिभुय्यमानं उजुकं निसीदितुमसक्कोन्तं भगवा –
‘‘मिद्धी ¶ यदा होति महग्घसो च,
निद्दायिता सम्परिवत्तसायी;
महावराहोव ¶ निवापवुट्ठो,
पुनप्पुनं गब्भमुपेति मन्दो’’ति. (ध. प. ३२५; नेत्ति. २६, ९०);
इमाय गाथाय ओवदि. भागिनेय्यञ्च सो सुदस्सनं नाम माणवं –
‘‘मनुजस्स सदा सतीमतो,
मत्तं जानतो लद्धभोजने;
तनुकस्स भवन्ति वेदना,
सणिकं जीरति आयुपालय’’न्ति. (सं. नि. १.२४) –
इमं गाथं भगवतो सन्तिके उग्गहापेत्वा अत्तनो भुञ्जन्तस्स ओसानपिण्डकाले देवसिकं भणापेति, सो अपरेन समयेन तस्सा गाथाय अत्थं सल्लक्खेत्वा पुनप्पुनं ओसानपिण्डपरिहरणेन नाळिकोदनमत्ताय सण्ठहित्वा तनुसरीरो बलवा सुखप्पत्तो अहोसीति. उदानट्ठकथायं (उदा. अट्ठ. १२) पन एवं वुत्तं ‘‘पच्चामित्तं परसेनं जिनातीति पसेनदी’’ति. सद्दविदूपि हि ज-कारस्स द-कारे इदमुदाहरन्ति. सो हि अत्तनो भागिनेय्यं अजातसत्तुराजानं, पञ्चचोरसतादीनि च अवरुद्धकानि जिनातीति. कोसलरट्ठस्साधिपतिभावतो कोसलो, तस्मा कोसलाधिपतिना पसेनदि नामकेन रञ्ञा दिन्नन्ति अत्थो वेदितब्बो. निस्सट्ठपरिच्चत्ततासङ्खातेन पुन अग्गहेतब्बभावेनेव दिन्नत्ता इध ब्रह्मदेय्यं नाम, न तु पुरिमनये विय राजसङ्खेपेन परिभुञ्जितब्बभावेन दिन्नत्ताति आह ‘‘यथा’’तिआदि. निस्सट्ठं हुत्वा, निस्सट्ठभावेन वा परिच्चत्तं निस्सट्ठपरिच्चत्तं, मुत्तचागवसेन चजितन्ति अत्थो.
सवनं उपलब्भोति दस्सेति ‘‘उपलभी’’ति इमिना, सो चायमुपलब्भो सवनवसेनेव जाननन्ति वुत्तं ‘‘सोतद्वारसम्पत्तवचननिग्घोसानुसारेन अञ्ञासी’’ति. सोतद्वारानुसारविञ्ञाणवीथिवसेन जाननमेव हि इध सवनं तेनेव ‘‘समणो खलु भो गोतमो’’तिआदिना वुत्तस्सत्थस्स अधिगतत्ता, न पन सोतद्वारवीथिवसेन सुतमत्तं ¶ तेन तदत्थस्स अनधिगतत्ता. अवधारणफलत्ता सद्दपयोगस्स सब्बम्पि वाक्यं अन्तोगधावधारणं. तस्मा तदत्थजोतकसद्देन विनापि अञ्ञत्थापोहनवसेन अस्सोसि एव, नास्स कोचि सवनन्तरायो अहोसीति अयमत्थो विञ्ञायतीति आह ‘‘पदपूरणमत्ते निपातो’’ति, अन्तोगधावधारणेपि ¶ च सब्बस्मिं वाक्ये नीतत्थतो अवधारणत्थं खो-सद्दग्गहणं ‘‘एवा’’ति सामत्थिया सातिसयं एतदत्थस्स विञ्ञायमानत्ताति पठमविकप्पो वुत्तो, नीतत्थतो अवधारणेन को अत्थो एकन्तिको कतो, अवधारितो चाति वुत्तं ‘‘तत्था’’तिआदि. अथ पदपूरणमत्तेन खो-सद्देन किं पयोजनन्ति चोदनमपनेति ‘‘पदपूरणेना’’तिआदिना, अक्खरसमूहपदस्स, पदसमूहवाक्यस्स च सिलिट्ठतापयोजनमत्तमेवाति अत्थो. ‘‘अस्सोसी’’ति हिदं पदं खो-सद्दे गहिते तेन फुल्लितं मण्डितं विभूसितं विय होन्तं पूरितं नाम होति, तेन च पुरिमपच्छिमपदानि सुखुच्चारणवसेन सिलिट्ठानि होन्ति, न तस्मिं अग्गहिते, तस्मा पदपूरणमत्तम्पि पदब्यञ्जनसिलिट्ठतापयोजनन्ति वुत्तं होति. मत्तसद्दो चेत्थ विसेसनिवत्तिअत्थो, तेनस्स अनत्थन्तरदीपनता दस्सिता, एव-सद्देन पन पदब्यञ्जनसिलिट्ठताय एकन्तिकता.
‘‘समणो खलू’’तिआदि यथासुतत्थनिदस्सनन्ति दस्सेति ‘‘इदानी’’तिआदिना. समितपापत्ताति एत्थ अच्चन्तं अनवसेसतो सवासनं समितपापत्ताति अत्थो गहेतब्बो. एवञ्हि बाहिरकवीतरागसेक्खासेक्खपापसमनतो भगवतो पापसमनं यथारहं विसेसितं होति. तेन वुत्तं ‘‘भगवा च अनुत्तरेन अरियमग्गेन समितपापो’’ति. तदेवत्थं निद्देसपाठेन साधेतुं ‘‘वुत्तञ्हेत’’न्तिआदिमाह. अस्साति अनेन भिक्खुना, भगवता वा. समिताति समापिता, समभावं वा आपादयिता, अस्स वा सम्पदानभूतस्स सन्ता होन्तीति अत्थो. अत्थानुगता चायं भगवति समञ्ञाति वुत्तं ‘‘भगवा चा’’तिआदि. तेनाति तथा समितपापत्ता. यथाभूतं पवत्तो यथाभुच्चं, तदेव गुणो, तेन अधिगतं तथा. ‘‘खलू’’ति इदं नेपातिकं खलुपच्छाभत्तिकपदे (मि. प. ४.१.८) विय, न नामं, अनेकत्थत्ता च निपातानं अनुस्सवनत्थोव इधाधिप्पेतोति आह ‘‘अनुस्सवनत्थे निपातो’’ति, परम्परसवनञ्चेत्थ ¶ अनुस्सवनं. ब्राह्मणजातिसमुदागतन्ति ब्राह्मणजातिया आगतं, जातिसिद्धन्ति वुत्तं होति. आलपनमत्तन्ति पियालपनवचनमत्तं, न तदुत्तरि अत्थपरिदीपनं. पियसमुदाहारा हेते ‘‘भो’’ति वा ‘‘आवुसो’’ति वा ‘‘देवानं पिया’’ति वा. धम्मपदे ब्राह्मणवत्थुपाठेन, (ध. प. ३१५ आदयो) सुत्तनिपाते च वासेट्ठसुत्तपदेन ब्राह्मणजातिसमुदागतालपनभावं समत्थेतुं ‘‘वुत्तम्पि चेत’’न्तिआदिमाह.
तत्रायमत्थो – सचे रागादिकिञ्चनेहि सकिञ्चनो अस्स, सो आमन्तनादीसु ‘‘भो भो’’ति वदन्तो हुत्वा विचरणतो भोवादीयेव नाम होति, न ब्राह्मणो. ‘‘अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मण’’न्ति (ध. प. ३९६, सु. नि. ६२५) सेसगाथापदं. तत्थ ¶ रागादयो सत्ते किञ्चन्ति मद्दन्ति पलिबुद्धन्तीति किञ्चनानि. मनुस्सा किर गोणेहि खलं मद्दापेन्ता ‘‘किञ्चेहि कपिल, किञ्चेहि काळका’’ति वदन्ति, तस्मा किञ्चनसद्दो मद्दनत्थो वेदितब्बो. यथाह निद्देसे ‘‘अकिञ्चनन्ति रागकिञ्चनं, दोस, मोह, मान, दिट्ठि, किलेसकिञ्चनं, दुच्चरितकिञ्चनं, यस्सेते किञ्चना पहीना समुच्छिन्ना वूपसन्ता पटिप्पस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो वुच्चति अकिञ्चनो’’ति (चूळनि. २८, ३२, ६०, ६३). गोतमोति गोत्तवसेन परिकित्तनं, यं ‘‘आदिच्चगोत्त’’न्तिपि लोके वदन्ति, सक्यपुत्तोति पन जातिवसेन साकियोति च तस्सेव वेवचनं. वुत्तञ्हेतं पब्बज्जासुत्ते –
‘‘आदिच्चा नाम गोत्तेन, साकिया नाम जातिया;
तम्हा कुला पब्बजितोम्हि, न कामे अभिपत्थय’’न्ति. (सु. नि. ४२५);
तथा चाह ‘‘गोतमोति भगवन्तं गोत्तवसेन परिकित्तेती’’तिआदि. तत्थ गं तायतीति गोत्तं, ‘‘गोतमो’’ति पवत्तमानं अभिधानं, बुद्धिञ्च एकंसिकविसयताय रक्खतीति अत्थो. यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, एवं अभिधानं अभिधेय्यभूतेन, तस्मा सो गोत्तसङ्खातो अत्थो तानि रक्खतीति वुच्चति, गो-सद्दो चेत्थ अभिधाने, बुद्धियञ्च वत्तति. तथा हि वदन्ति –
‘‘गो ¶ गोणे चेन्द्रिये भुम्यं, वचने चेव बुद्धियं;
आदिच्चे रस्मियञ्चेव, पानीयेपि च वत्तते;
तेसु अत्थेसु गोणे थी, पुमा च इतरे पुमा’’ति.
तत्थ ‘‘गोसु दुय्हमानासु गतो, गोपञ्चमो’’तिआदीसु गोसद्दो गोणे वत्तति. ‘‘गोचरो’’तिआदीसु इन्द्रिये. ‘‘गोरक्ख’’न्तिआदीसु भूमियं. तथा हि सुत्तनिपातट्ठकथाय वासेट्ठसुत्तसंवण्णनायं वुत्तं ‘‘गोरक्खन्ति खेत्तरक्खं, कसिकम्मन्ति वुत्तं होति. पथवी हि ‘गो’ति वुच्चति, तप्पभेदो च ‘‘खेत्त’’न्ति (सु. नि. अट्ठ. २.६१९-६२६). ‘‘गोत्तं नाम द्वे गोत्तानि हीनञ्च गोत्तं, उक्कट्ठञ्च गोत्त’’न्तिआदीसु (पाचि. १५) वचने, बुद्धियञ्च वत्तति. ‘‘गोगोत्तं गोतमं नमे’’ति पोराणकविरचनाय आदिच्चे, आदिच्चबन्धुं गोतमं सम्मासम्बुद्धं नमामीति हि अत्थो, ‘‘उण्हगू’’तिआदीसु रस्मियं, उण्हा गावो रस्मियो एतस्साति हि उण्हगु, सूरियो. ‘‘गोसीतचन्दन’’न्तिआदीसु (अ. नि. टी. १.४९) पानीये ¶ , गोसङ्खातं पानीयं विय सीतं, तदेव चन्दनं तथा. तस्मिञ्हि उद्धनतो उद्धरितपक्कुथिततेलस्मिं पक्खित्ते तङ्खणञ्ञेव तं तेलं सीतलं होतीति. एतेसु पन अत्थेसु गोणे वत्तमानो गो-सद्दो यथारहं इत्थिलिङ्गो चेव पुल्लिङ्गो च, सेसेसु पन पुल्लिङ्गोयेव.
किं पनेतं गोत्तं नामाति? अञ्ञकुलपरम्पराय असाधारणं तस्स कुलस्स आदिपुरिससमुदागतं तंकुलपरियापन्नसाधारणं सामञ्ञरूपन्ति दट्ठब्बं. साधारणमेव हि इदं तंकुलपरियापन्नानं साधारणतो च सामञ्ञरूपं. तथा हि तंकुले जाता सुद्धोदनमहाराजादयोपि ‘‘गोतमो’’ त्वेव वुच्चन्ति, तेनेव भगवा अत्तनो पितरं सुद्धोदनमहाराजानं ‘‘अतिक्कन्तवरा खो गोतम तथागता’’ति (महाव. १०५) अवोच, वेस्सवणोपि महाराजा भगवन्तं ‘‘विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतम’’न्ति, (दी. नि. ३.२८८) आयस्मापि वङ्गीसो आयस्मन्तं आनन्दं ‘‘साधु निब्बापनं ब्रूहि, अनुकम्पाय गोतमा’’ति (सं. नि. १.२१२). इध पन भगवन्तमेव. तेनाह ‘‘भगवन्तं गोत्तवसेन परिकित्तेती’’ति. तस्माति यथावुत्तमत्थत्तयं पच्चामसति. एत्थ च ‘‘समणो’’ति इमिना ¶ सरिक्खकजनेहि भगवतो बहुमतभावो दस्सितो तब्बिसयसमितपापतापरिकित्तनतो, ‘‘गोतमो’’ति इमिना लोकियजनेहि तब्बिसयउळारगोत्तसम्भूततापरिकित्तनतो.
सक्यस्स सुद्धोदनमहाराजस्स पुत्तो सक्यपुत्तो, इमिना पन उच्चाकुलपरिदीपनं उदितोदितविपुलखत्तियकुलसम्भूततापरिकित्तनतो. सब्बखत्तियानञ्हि आदिभूतमहासम्मतमहाराजतो पट्ठाय असम्भिन्नं उळारतमं सक्यराजकुलं. यथाह –
‘‘महासम्मतराजस्स, वंसजो हि महामुनि;
कप्पादिस्मिञ्हि राजासि, महासम्मतनामको’’ति. (महावंसे दुतियपरिच्छेदे पठमगाथा);
कथं सद्धापब्बजितभावपरिदीपनन्ति आह ‘‘केनची’’तिआदि. परिजियनं परिहायनं पारिजुञ्ञं, परिजिरतीति वा परिजिण्णो, तस्स भावो पारिजुञ्ञं, तेन. ञातिपारिजुञ्ञभोगपारिजुञ्ञादिना केनचि पारिजुञ्ञेन परिहानिया अनभिभूतो अनज्झोत्थटो हुत्वा पब्बजितोति अत्थो. तदेव परियायन्तरेन विभावेतुं ‘‘अपरिक्खीणंयेव तं कुलं पहाया’’ति वुत्तं. अपरिक्खीणन्ति हि ञातिपारिजुञ्ञभोगपारिजुञ्ञादिना केनचि पारिजुञ्ञेन अपरिक्खयं. सद्धाय पब्बजितोति सद्धाय एव पब्बजितो. एवञ्हि ‘‘केनची’’तिआदिना ¶ निवत्तितवचनं सूपपन्नं होति. ननु च ‘‘सक्यकुला पब्बजितो’’ति इदं उच्चाकुला पब्बजितभावपरिदीपनमेव सिया तदत्थस्सेव विञ्ञायमानत्ता, न सद्धापब्बजितभावपरिदीपनं तदत्थस्स अविञ्ञायमानत्ताति? न खो पनेवं दट्ठब्बं महन्तं ञातिपरिवट्टं, महन्तञ्च भोगक्खन्धं पहाय सद्धापब्बजितभावस्स अत्थतो सिद्धत्ता. तथा हि लोकनाथस्स अभिजातियं तस्स कुलस्स न किञ्चि पारिजुञ्ञं, अथ खो वुड्ढियेव, ततो तस्स समिद्धतमभावो लोके पाकटो पञ्ञातो होति, तस्मा ‘‘सक्यकुला पब्बजितो’’ति एत्तकेयेव वुत्ते तथा समिद्धतमं कुलं पहाय सद्धापब्बजितभावो सिद्धोयेवाति, इमं परिहारं ‘‘केनचि पारिजुञ्ञेना’’तिआदिना विभावेतीति दट्ठब्बं. ततो परन्ति ‘‘कोसलेसु चारिकं चरमानो’’तिआदिवचनं.
‘‘साधु धम्मरुचि राजा, साधु पञ्ञाणवा नरो;
साधु मित्तानमदुब्भो, पापस्साकरणं सुख’’न्ति. आदीसु –
विय ¶ साधुसद्दो इध सुन्दरत्थोति आह ‘‘सुन्दरं खो पना’’ति. खोति अवधारणत्थे निपातो, पनाति पक्खन्तरत्थे. एवं सात्थकताविञ्ञापनत्थञ्हि संवण्णनायमेतेसं गहणं. सुन्दरन्ति च भद्दकं, भद्दकता च पस्सन्तानं हितसुखावहभावेनाति वुत्तं ‘‘अत्थावहं सुखावह’’न्ति. अत्थो चेत्थ दिट्ठधम्मिकसम्परायिकपरमत्थवसेन तिविधं हितं सुखम्पि तथेव तिविधं सुखं.
तथारूपानन्ति तादिसानं, अयं सद्दतो अत्थो. अत्थमत्तं पन दस्सेतुं ‘‘एवरूपान’’न्ति वुत्तं. यादिसेहि च गुणेहि भगवा समन्नागतो चतुप्पमाणिकस्स लोकस्स सब्बकालम्पि-अच्चन्ताय-सद्धाय-पसादनीयो तेसं यथाभूतसभावत्ता, तादिसेहि गुणेहि समन्नागतभावं सन्धाय ‘‘तथारूपानं अरहत’’न्ति वुत्तन्ति दस्सेन्तो ‘‘यथारूपो’’तिआदिमाह. लद्धसद्धानन्ति लद्धसद्दहानं, परजनस्स सद्धं पटिलभन्तानन्ति वुत्तं होति. लद्धसद्दानन्ति वा पटिलद्धकित्तिसद्दानं, एतेन ‘‘अरहत’’न्ति पदस्स अरहन्तानन्ति अत्थो, अरहन्तसमञ्ञाय च पाकटभावो दस्सितो, अपिच ‘‘यथारूपो सो भवं गोतमो’’ति इमिना ‘‘तथारूपान’’न्ति पदस्स अनियमवसेन अत्थं दस्सेत्वा सरूपनियमवसेनपि दस्सेतुं ‘‘यथाभुच्चगुणाधिगमेन लोके अरहन्तोति लद्धसद्धान’’न्ति वुत्तं, इदम्पि हि ‘‘तथारूपान’’न्ति पदस्सेव अत्थदस्सनं, अयमेव च नयो आचरियेहि अधिप्पेतो इध टीकायं, (दी. नि. टी. १.२५५) सारत्थदीपनियञ्च तथेव वुत्तत्ता. ‘‘यथारूपा ते भवन्तो अरहन्तो’’ति अवत्वा ‘‘यथारूपो सो भवं गोतमो’’ति वचनं भगवतियेव गरुगारववसेन ‘‘तथारूपानं अरहत’’न्ति पुथुवचननिद्दिट्ठभावविञ्ञापनत्थं ¶ . अत्तनि, गरूसु च हि बहुवचनं इच्छन्ति सद्दविदू. ‘‘यथाभुच्च…पे… अरहत’’न्ति इमिना च धम्मप्पमाणानं, लूखप्पमाणानञ्च सत्तानं भगवतो पसादावहतं यथारुततो दस्सेति अरहन्तभावस्स तेसञ्ञेव यथारहं विसयत्ता, तंदस्सनेन पन इतरेसम्पि रूपप्पमाणघोसप्पमाणानं पसादावहता दस्सितायेव तदविनाभावतोति दट्ठब्बं.
पसादसोम्मानीति पसन्नानि, सीतलानि च, पसादवसेन वा सीतलानि, अनेन पसन्नमनतं दस्सेति. ‘‘दस्सन’’न्ति वुत्तेपि तदुत्तरि कत्तब्बतासम्भवतो ¶ अयं सम्भावनत्थो लब्भतीति आह ‘‘दस्सनमत्तम्पि साधु होती’’ति. इतरथा हि ‘‘दस्सनञ्ञेव साधु, न तदुत्तरि करण’’न्ति अनधिप्पेतत्थो आपज्जति, सम्भावनत्थो चेत्थ पि-सद्दो, अपि-सद्दो वा लुत्तनिद्दिट्ठो. ‘‘ब्रह्मचरियं पकासेती’’ति एत्थ इति-सद्दो ‘‘अब्भुग्गतो’’ति इमिना सम्बन्धमुपगतो, तस्मा अयं ‘‘साधु होती’’ति इध इति-सद्दो ‘‘ब्राह्मणो पोक्खरसाती अम्बट्ठं माणवं आमन्तेसी’’ति इमिना सम्बज्झितब्बो, ‘‘अज्झासयं कत्वा’’ति च पाठसेसो तदत्थस्स विञ्ञायमानत्ता. यस्स हि अत्थो विञ्ञायति, सद्दो न पयुज्जति, सो ‘‘पाठसेसो’’ति वुच्चति, इममत्थं विभावेन्तो आह ‘‘दस्सनमत्तम्पि साधु होतीति एवं अज्झासयं कत्वा’’ति. मूलपण्णासके चूळसीहनादसुत्तट्ठकथाय (म. नि. अट्ठ. १.१४४) आगतं कोसियसकुणवत्थु चेत्थ कथेतब्बं.
अम्बट्ठमाणवकथावण्णना
२५६. ‘‘अज्झायको’’ति इदं पठमपकतिया गरहावचनमेव, दुतियपकतिया पसंसावचनं कत्वा वोहरन्ति यथा तं ‘‘पुरिसो नरो’’ति दस्सेतुं अग्गञ्ञसुत्तपद (दी. नि. ३.१३२) मुदाहटं. तत्थ इमेति झायकनामेन समञ्ञिता जना. न झायन्तीति पण्णकुटीसु झानं न अप्पेन्ति न निप्फादेन्ति, गामनिगमसामन्तं ओसरित्वा वेदगन्थे करोन्ताव अच्छन्तीति अत्थो. तं पनेतेसं ब्राह्मणझायकसङ्खातं पठमदुतियनामं उपादाय ततियमेव जातन्ति आह ‘‘अज्झायकात्वेव ततियं अक्खरं उपनिब्बत्त’’न्ति, अक्खरन्ति च निरुत्ति समञ्ञा. सा हि तस्मिंयेव निरुळ्हभावेन अञ्ञत्थ असञ्चरणतो ‘‘अक्खर’’न्ति वुच्चति. मन्ते परिवत्तेतीति वेदे सज्झायति, परियापुणातीति अत्थो. इध हि अधिआपुब्बइ-सद्दवसेन पदसन्धि, इतरत्थ पन झे-सद्दवसेन. मन्ते धारेतीति यथाअधीते मन्ते असम्मूळ्हे कत्वा हदये ठपेति.
आथब्बणवेदो ¶ परूपघातकरत्ता साधूनमपरिभोगोति कत्वा ‘‘इरुवेदयजुवेदसामवेदान’’न्ति वुत्तं. तत्थ इच्चन्ते थोमीयन्ते देवा एतायाति इरु इच-धातुवसेन च-कारस्स र-कारं कत्वा, इत्थिलिङ्गोयं ¶ . यज्जन्ते पुज्जन्ते देवा अनेनाति यजु पुन्नपुंसकलिङ्गवसेन. सोयन्ति अन्तं करोन्ति, सायन्ति वा तनुं करोन्ति पापमनेनाति सामं सो-धातुपक्खे ओ-कारस्स आ-कारं कत्वा. विदन्ति धम्मं, कम्मं वा एतेहीति वेदा, ते एव मन्ता ‘‘सुगतियोपि मुनन्ति, सुय्यन्ति च एतेही’’ति कत्वा. पहरणं सङ्घट्टनं पहतं, ओट्ठानं पहतं तथा, तस्स करणवसेन, ओट्ठानि चालेत्वा पगुणभावकरणवसेन पारं गतो, न अत्थविभावनवसेनाति वुत्तं होति. पारगूति च निच्चसापेक्खताय कितन्तसमासो.
‘‘सह निघण्टुना’’तिआदिना यथावाक्यं विभत्यन्तवसेन निब्बचनदस्सनं. निघण्टुरुक्खादीनन्ति निघण्टु नाम रुक्खविसेसो, तदादिकानमत्थानन्ति अत्थो, एतेन निघण्टुरुक्खपरियायं आदिं कत्वा तप्पमुखेन सेसपरियायानं तत्थ दस्सितत्ता सो गन्थो निघण्टु नाम यथा तं ‘‘पाराजिककण्डो, कुसलत्तिको’’ति अयमत्थो दस्सितो इमिना यथारुतमेव तदत्थस्स अधिगतत्ता. आचरिया पन एवं वदन्ति ‘‘वचनीयवाचकभावेन अत्थं, सद्दञ्च निखडति भिन्दति विभज्ज दस्सेतीति निखण्डु, सो एव ख-कारस्स घ-कारं कत्वा ‘निघण्डू’ति वुत्तो’’ति (दी. नि. टी. १.२५६), तदेतं अट्ठकथानयतो अञ्ञनयदस्सनन्ति गहेतब्बं. इतरथा हि सो अट्ठकथाय विरोधो सिया, विचारेतब्बमेतं. अक्खरचिन्तका पन एवमिच्छन्ति ‘‘तत्थ तत्थागतानि नामानि निस्सेसतो घटेन्ति रासिं करोन्ति एत्थाति निघण्टु निग्गहितागमेना’’ति. वेवचनप्पकासकन्ति परियायसद्ददीपकं, एकेकस्स अत्थस्स अनेकपरियायवचनविभावकन्ति अत्थो. निदस्सनमत्तञ्चेतं अनेकेसम्पि अत्थानं एकसद्दवचनीयताविभावनवसेनपि तस्स गन्थस्स पवत्तत्ता. को पनेसोति? एतरहि नामलिङ्गानुसासनरतनमालाभिधानप्पदीपिकादि. वचीभेदादिलक्खणा किरिया कप्पीयति एतेनाति किरियाकप्पो, तथेव विविधं कप्पीयति एतेनाति विकप्पो, किरियाकप्पो च सो विकप्पो चाति किरियाकप्पविकप्पो. सो हि वण्णपदसम्बन्धपदत्थादिविभागतो बहुविकप्पोति कत्वा ‘‘किरियाकप्पविकप्पो’’ति वुच्चति, सो च गन्थविसेसोयेवाति वुत्तं ‘‘कवीनं उपकारावहं सत्थ’’न्ति, चतुन्नम्पि कवीनं कविभावसम्पदाभोगसम्पदादिपयोजनवसेन उपकारावहो गन्थोति अत्थो ¶ . को पनेसोति? कब्यबन्धनविधिविधायको कब्यालङ्कारगीतासुबोधालङ्कारादि. इदं पन मूलकिरियाकप्पगन्थं सन्धाय वुत्तं. सो हि महाविसयो सतसहस्सगाथापरिमाणो, यं ‘‘नयचरियादिपकरण’’न्तिपि वदन्ति. वचनत्थतो पन किटयति गमेति ञापेति किरियादिविभागन्ति केटुभं किट-धातुतो अभपच्चयवसेन, अ-कारस्स ¶ च उकारो. अथ वा किरियादिविभागं अनवसेसपरियादानतो किटेन्तो गमन्तो ओभेति पूरेतीति केटुभं किट-सद्दूपपदउभधातुवसेन. अपिच किटन्ति गच्छन्ति कवयो बन्धेसु कोसल्लमेतेनाति केटुभं, पुरिमनयेनेवेत्थ पदसिद्धि. ठानकरणादिविभागतो, निब्बचनविभागतो च अक्खरा पभेदीयन्ति एतेनाति अक्खरप्पभेदो, तं पन छसु वेदङ्गेसु परियापन्नं पकरणद्वयमेवाति वुत्तं ‘‘सिक्खा च निरुत्ति चा’’ति. तत्थ सिक्खन्ति अक्खरसमयमेतायाति सिक्खा, अकारादिवण्णानं ठानकरणपयतनपटिपादकसत्थं. निच्छयेन, निस्सेसतो वा उत्ति निरुत्ति, वण्णागमवण्णविपरियायादिलक्खणं. वुत्तञ्च –
‘‘वण्णागमो वण्णविपरियायो,
द्वे चापरे वण्णविकारनासा;
धातुस्स अत्थातिसयेन योगो,
तदुच्चते पञ्चविधा निरुत्ती’’ति. (पारा. अट्ठ. १.वेरञ्जकण्डवण्णना; विसुद्धि. १.१४४; महानि. अट्ठ. १.५०);
इध पन तब्बसेन अनेकधा निब्बचनपरिदीपकं सत्थं उत्तरपदलोपेन ‘‘निरुत्ती’’ति अधिप्पेतं निब्बचनविभागतोपि अक्खरपभेदभावस्स आचरियेहि (दी. नि. टी. १.२५६) वुत्तत्ता, तमन्तरेन निब्बचनविभागस्स च ब्याकरणङ्गेन सङ्गहितत्ता. ब्याकरणं, निरुत्ति च हि पच्चेकमेव वेदङ्गं यथाहु –
‘‘कप्पो ब्याकरणं जोति-सत्थं सिक्खा निरुत्ति च;
छन्दोविचिति चेतानि, वेदङ्गानि वदन्ति छा’’ति.
तस्मा ब्याकरणङ्गेन असङ्करभूतमेव निरुत्तिनयेन निब्बचनमिधाधिप्पेतं, न छसु ब्यञ्जनपदेसु विय तदुभयसाधारणनिब्बचनं वेदङ्गविसयत्ताति वेदितब्बं. अयं पनेत्थ महानिद्देसट्ठकथाय (महानि. अट्ठ. ५०) आगतनिरुत्तिनयविनिच्छयो ¶ . तत्थ हि ‘‘नक्खत्तराजारिव तारकान’’न्ति (जा. १.१.११, २५) एत्थ र-कारागमो विय अविज्जमानस्स अक्खरस्स आगमो वण्णागमो नाम. हिंसनत्ता ‘‘हिंसो’’ति वत्तब्बे ‘‘सीहो’’ति परिवत्तनं विय विज्जमानानमक्खरानं हेट्ठुपरियवसेन परिवत्तनं वण्णविपरियायो नाम. ‘‘नवछन्नकेदानि दिय्यती’’ति (जा. १.६.८८) एत्थ अ-कारस्स ए-कारापज्जनं विय अञ्ञक्खरस्स अञ्ञक्खरापज्जनं वण्णविकारो नाम. ‘‘जीवनस्स मूतो जीवनमूतो’’ति वत्तब्बे ¶ ‘‘जीमूतो’’ति व-कार न-कारानं विनासो विय विज्जमानक्खरानं विनासो वण्णविनासो नाम. ‘‘फरुसाहि वाचाहि पकुब्बमानो, आसज्ज मं त्वं वदसे कुमारा’’ति (जा. १.१०.८५) एत्थ ‘‘पकुब्बमानो’’ति पदस्स अभिभवमानोति अत्थपटिपादनं विय तत्थ तत्थ यथायोगं विसेसत्थपटिपादनं धातूनमत्थातिसयेन योगो नामाति.
यथावुत्तप्पभेदानं तिण्णं वेदानं अयं चतुत्थोयेव सिया, अथ केन सद्धिं पञ्चमोति आह ‘‘आथब्बणवेदं चतुत्थं कत्वा’’ति. आथब्बणवेदो नाम आथब्बणवेदिकेहि विहितो परूपघातकरो मन्तो, सो पन इतिहासपञ्चमभावप्पकासनत्थं गणिततामत्तेन गहितो, न सरूपवसेन, एवञ्च कत्वा ‘‘एतेस’’न्ति पदस्स तेसं तिण्णं वेदानन्त्वेव अत्थो गहेतब्बो. तञ्हि ‘‘तिण्णं वेदान’’न्ति एतस्स विसेसनन्ति. इतिह असाति एवं इध लोके अहोसि ‘‘आसा’’तिपि कत्थचि पाठो, सोयेवत्थो. इह ठाने इति एवं, इदं वा कम्मं, वत्थुं वा आस इच्छाहीतिपि अत्थो. तस्स गन्थस्स महाविसयतादीपनत्थञ्चेत्थ विच्छावचनं, इमिना ‘‘इतिहासा’’ति वचनेन पटिसंयुत्तो इतिहासो तद्धितवसेनाति अत्थं दस्सेति. इतिह आस, इतिह आसा’’ति ईदिसवचनपटिसंयुत्तो इतिहासो निरुत्तिनयेनाति अत्थदस्सनन्तिपि वदन्ति. अक्खरचिन्तका पन एवमिच्छन्ति ‘‘इतिह-सद्दो पारम्परियोपदेसे एकोव निपातो, असति विज्जतीति असो, इतिह असो एतस्मिन्ति इतिहासो समासवसेना’’ति, तेसं मते ‘‘इतिह असा’’ति एत्थ एवं पारम्परियोपदेसो अस विज्जमानो अहोसीति अत्थो. ‘‘पुराणकथासङ्खातो’’ति इमिना तस्स गन्थविसेसभावमाह, भारतनामकानं द्वेभातिकराजूनं युद्धकथा, रामरञ्ञो सीताहरणकथा, नरसीहराजुप्पत्तिकथाति एवमादिपुराणकथासङ्खातो ¶ भारतपुराणरामपुराणनरसीहपुराणादिगन्थो इतिहासो नामाति वुत्तं होति. ‘‘तेसं इतिहासपञ्चमानं वेदान’’न्ति इमिना यथावाक्यं ‘‘तिण्णं वेदान’’न्ति एत्थ विसेसनभावं दस्सेति.
पज्जति अत्थो एतेनाति पदं, नामाख्यातोपसग्गनिपातादिवसेन अनेकविभागं विभत्तियन्तपदं. तदपि ब्याकरणे आगतमेवाति वुत्तं ‘‘तदवसेस’’न्ति, पदतो अवसेसं पकतिपच्चयादिसद्दलक्खणभूतन्ति अत्थो. तं तं सद्दं, तदत्थञ्च ब्याकरोति ब्याचिक्खति एतेनाति ब्याकरणं, विसेसेन वा आकरीयन्ते पकतिपच्चयादयो अभिनिप्फादीयन्ते एत्थ, अनेनाति वा ब्याकरणं, साधुसद्दानमन्वाख्यायकं मुद्धबोधब्याकरण सारस्सतब्याकरण पाणिनीब्याकरणचन्द्रब्याकरणादि अधुनापि विज्जमानसत्थं. अधीयतीति अज्झायति. वेदेतीति परेसं वाचेति. च-सद्दो अत्थद्वयसमुच्चिननत्थो, विकप्पनत्थो वा अत्थन्तरस्स विकप्पितत्ता. विचित्रा ¶ हि तद्धितवुत्ति. पदकोति ब्याकरणेसु आगतपदकोसल्लं सन्धाय वुत्तं, वेय्याकरणोति तदवसिट्ठपकतिपच्चयादिसद्दविधिकोसल्लन्ति इमस्सत्थस्स विञ्ञापनत्थं पदद्वयस्स एकतो अत्थवचनं. एसा हि आचरियानं पकति, यदिदं येन केनचि पकारेन अत्थन्तरविञ्ञापनं. अयं अट्ठकथातो अपरो नयो – ते एव वेदे पदसो कायतीति पदकोति. तत्थ पदसोति गज्जबन्धपज्जबन्धपदेन. कायतीति कथेति यथा ‘‘जातक’’न्ति, इमिना वेदकारकसमत्थतं दस्सेति. एवञ्हि ‘‘अज्झायको’’तिआदीहि इमस्स विसेसो पाकटो होतीति.
आयतिं हितं बालजनसङ्खातो लोको न यतति न ईहति अनेनाति लोकायतं. तञ्हि गन्थं निस्साय सत्ता पुञ्ञकिरियाय चित्तम्पि न उप्पादेन्ति, लोका वा बालजना आयतन्ति उस्सहन्ति वादस्सादेन एत्थाति लोकायतं. अञ्ञमञ्ञविरुद्धं, सग्गमोक्खविरुद्धं वा तनोन्ति एत्थाति वितण्डो ड-पच्चयवसेन, न-कारस्स च ण-कारं कत्वा, विरुद्धेन वाददण्डेन ताळेन्ति वादिनो एत्थाति वितण्डो तडि-धातुवसेन, निग्गहीतागमञ्च कत्वा. अदेसम्पि यं निस्साय वादीनं वादो पवत्तो, तं तेसं देसतोपि उपचारवसेन वुच्चति यथा ‘‘चक्खुं ¶ लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झती’’ति, (दी. नि. २.४०१; म. नि. १.१३३; विभ. २०४) विसेसेन वा पण्डितानं मनं तडेन्ति चालेन्ति एतेनाति वितण्डो, तं वदन्ति, सो वादो वा एतेसन्ति वितण्डवादा, तेसं सत्थं तथा. लक्खणदीपकसत्थं उत्तरपदलोपेन, तद्धितवसेन वा लक्खणन्ति दस्सेति ‘‘लक्खणदीपक’’न्तिआदिना. लक्खीयति बुद्धभावादि अनेनाति लक्खणं, निग्रोधबिम्बतादि. तेनाह ‘‘येसं वसेना’’तिआदि. द्वादससहस्सगन्थपमाणन्ति एत्थ भाणवारप्पमाणादीसु विय बात्तिंसक्खरगन्थोव अधिप्पेतो. वुत्तञ्हि –
‘‘अट्ठक्खरा एकपदं, एका गाथा चतुप्पदं;
गाथा चेका मतो गन्थो, गन्थो बात्तिंसतक्खरो’’ति.
द्वादसहि गुणितसहस्सबात्तिंसक्खरगन्थप्पमाणन्ति अत्थो. यत्थाति यस्मिं लक्खणसत्थे, आधारे चेतं भुम्मं यथा ‘‘रुक्खे साखा’’ति. सोळस च सहस्सञ्च सोळससहस्सं, सोळसाधिकसहस्सगाथापरिमाणाति अत्थो. एवञ्हि आधाराधेय्यवचनं सूपपन्नं होतीति. पधानवसेन बुद्धानं लक्खणदीपनतो बुद्धमन्ता नाम. पच्चेकबुद्धादीनम्पि हि लक्खणं तत्थ दीपितमेव. तेन वुत्तं ‘‘येसं वसेना’’तिआदि.
‘‘अनूनो ¶ परिपूरकारी’’ति अत्थमत्तदस्सनं, सद्दतो पन अधिगतमत्थं दस्सेतुं ‘‘अवयो न होती’’ति वुत्तं. को पनेस अवयोति अनुयोगमपनेति ‘‘अवयो नामा’’तिआदिना. अयमेत्ताधिप्पायो – यो तानि सन्धारेतुं सक्कोति, सो ‘‘वयो’’ति वुच्चति. यो पन न सक्कोति, सो अवयो नाम. यो च अवयो न होति, सो ‘‘द्वे पटिसेधा पकतियत्थगमका’’ति ञायेन वयो एवाति. वयतीति हि वयो, आदिमज्झपरियोसानेसु कत्थचिपि अपरिकिलमन्तो अवित्थायन्तो ते गन्थे सन्ताने पणेति ब्यवहरतीति अत्थो. अयं पन विनयट्ठकथानयो (पारा. ८४) – अनवयोति अनु अवयो, सन्धिवसेन उ-कारलोपो, अनु अनु अवयो अनूनो, परिपुण्णसिप्पोति अत्थो. वयोति हि हानि ‘‘आयवयो’’तिआदीसु विय, नत्थि एतस्स यथावुत्तगन्थेसु वयो ऊनताति अवयो, अनु अनु अवयो अनवयोति.
‘‘अनुञ्ञातो’’ति ¶ पदस्स कम्मसाधनवसेन, ‘‘पटिञ्ञातो’’ति पदस्स च कत्तुसाधनवसेन अत्थं दस्सेन्तो ‘‘आचरियेना’’तिआदिमाह. अस्साति अम्बट्ठस्स. पाळियं ‘‘यमहं जानामि, तं त्वं जानासी’’ति इदं अनुजाननाकारदस्सनं, ‘‘यं त्वं जानासि, तमहं जानामी’’ति इदं पन पटिजाननाकारदस्सनन्ति दस्सेति ‘‘यं अह’’न्तिआदिना. ‘‘आम आचरिया’’ति हि यथागतं पटिजाननवचनमेव अत्थवसेन वुत्तं. यन्ति तेविज्जकं पावचनं. तस्साति आचरियस्स. पटिवचनदानमेव पटिञ्ञा तथा, ताय सयमेव पटिञ्ञातोति अत्थो. ‘‘सके’’तिआदि अनुजाननपटिजाननाधिकारदस्सनं. अदेसस्सपि देसमिव कप्पनामत्तेनाति वुत्तं ‘‘कतरस्मि’’न्तिआदि. सस्स अत्तनो सन्तकं सकं. आचरियानं परम्परतो, परम्परभूतेहि वा आचरियेहि आगतं आचरियकं. तिस्सो विज्जा, तासं समूहो तेविज्जकं, वेदत्तयं. पधानं वचनं, पकट्ठानं वा अट्ठकादीनं वचनं पावचनं.
२५७. इदानि येनाधिप्पायेन ब्राह्मणो पोक्खरसाती अम्बट्ठं माणवं आमन्तेत्वा ‘‘अयं ताता’’तिआदिवचनमब्र्वि, तदधिप्पायं विभावेन्तो ‘‘एस किरा’’तिआदिमाह. तत्थ उग्गतस्साति पुब्बे पाकटस्स कित्तिमतो पोराणजनस्स. बहू जनाति पूरणकस्सपादयो सन्धाय वुत्तं. एकच्चन्ति खत्तियादिजातिमन्तं, लोकसम्मतं वा जनं. गरूति भारियं, अत्तानं ततो मोचेत्वा अपगमनमत्तम्पि दुक्करं होति, पगेव तदुत्तरि करणन्ति वुत्तं होति. अनत्थो नाम तथापगमनादिना निन्दाब्यारोसउपारम्भादि.
‘‘अब्भुग्गतो’’ति एत्थ अभिसद्दयोगेन इत्थम्भूताख्यानत्थवसेनेव ‘‘गोतम’’न्ति उपयोगवचनं ¶ . ‘‘तं भवन्तं, तथा सन्तंयेवा’’ति पदेसुपि तस्स अनुपयोगत्ता तदत्थवसेनेवाति दस्सेति ‘‘तस्स भोतो’’तिआदिना. तेनाह ‘‘इधापी’’तिआदि. तथा सतोयेवाति येनाकारेन अरहतादिना सद्दो अब्भुग्गतो, तेनाकारेन सन्तस्स भूतस्स एव तस्स भवतो गोतमस्स सद्दो यदि वा अब्भुग्गतोति अत्थो. अपिच तं भवन्तं गोतमं तथा सन्तंयेवाति एकस्सपि अत्थस्स द्विक्खत्तुं सम्बन्धभावेन वचनं सामञ्ञविसिट्ठतापरिकप्पनेन अत्थविसेसविञ्ञापनत्थं, तस्मा ‘‘तस्स भोतो गोतमस्सा’’ति सामञ्ञसम्बन्धभावेन विच्छिन्दित्वा ‘‘तथा सतोयेवा’’ति ¶ विसेससम्बन्धभावेन योजेतब्बं. यदि-सद्दो चेत्थ संसयत्थो द्विन्नम्पि अत्थानं संसयितब्बत्ता. वा-सद्दो च विकप्पनत्थो तेसु एकस्स विकप्पेतब्बत्ता. सद्दविदू पन एवं वदन्ति – ‘‘इमस्स वचनं सच्चं वा यदि वा मुसा’’तिआदीसु विय यदि-सद्दो वा-सद्दो च उभोपि विकप्पत्थायेव. यदि-सद्दोपि हि ‘‘यं यदेव परिसं उपसङ्कमति यदि खत्तियपरिसं यदि ब्राह्मणपरिस’’न्तिआदीसु (अ. नि. ५.३४) वा-सद्दत्थो दिस्सति. ‘‘अप्पं वस्ससतं आयु, इदानेतरहि विज्जती’’तिआदीसु विय च इध समानत्थसद्दपयोगोति. पाळियं ‘‘यदि वा नो तथा’’ति इदम्पि ‘‘सन्तंयेव सद्दो अब्भुग्गतो’’ति इमिना सम्बज्झित्वा यथावुत्तनयेनेव योजेतब्बं. ननु ‘‘गोतम’’न्ति पदेयेव उपयोगवचनं सिया, न एत्थाति चोदनाय ‘‘इधापी’’तिआदि वुत्तं, तस्स अनुपयोगत्ता, विच्छिन्दित्वा सम्बन्धविसेसभावेन योजेतब्बत्ता वा इधापि इत्थम्भूताख्यानत्थवसेनेव उपयोगवचनं नामाति वुत्तं होति. इत्थम्भूताख्यानं अत्थो यस्स तथा, अभिसद्दो, इत्थम्भूताख्यानमेव वा अत्थो तथा, सोयेवत्थो. यदग्गेन हि सद्दयोगो होति, तदग्गेन अत्थयोगोपीति.
२५८. भोति अत्तनो आचरियं आलपति. यथा-सद्दं सात्थकं कत्वा सह पाठसेसेन योजेतुं ‘‘यथा सक्का’’तिआदि वुत्तं. सोति भगवा. पुरिमनये आकारत्थजोतनयथा-सद्दयोग्यतो कथन्ति पुच्छामत्तं, इध पन तदयोग्यतो ‘‘आकारपुच्छा’’ति वुत्तं. बाहिरकसमये आचरियम्हि उपज्झायसमुदाचारोति आह ‘‘अथ नं उपज्झायो’’ति, उपज्झायसञ्ञितो आचरियब्राह्मणोति अत्थो.
कामञ्च मन्तो, ब्रह्मं, कप्पोति तिब्बिधो वेदो, तथापि अट्ठकादि वुत्तं पधानभूतं मूलं मन्तो, तदत्थविवरणमत्थं ब्रह्मं, तत्थ वुत्तनयेन यञ्ञकिरियाविधानं कप्पोति मन्तस्सेव पधानभावतो, इतरेसञ्च तन्निस्सयेनेव जातत्ता मन्तग्गहणेन ब्रह्मकप्पानम्पि गहणं सिद्धमेवाति दस्सेति ‘‘तीसु वेदेसू’’ति इमिना. मन्तोति हि अट्ठकादीहि इसीहि वुत्तमूलवेदस्सेव नामं, वेदोति सब्बस्स, तस्मा ‘‘वेदेसू’’ति वुत्ते ¶ सब्बेसम्पि गहणं सिज्झतीति ¶ वेदितब्बं. लक्खणानीति लक्खणदीपकानि मन्तपदानि. पज्जगज्जबन्धपवेसनवसेन पक्खिपित्वा. ब्राह्मणवेसेनेवाति वेदवाचकब्राह्मणलिङ्गेनेव. वेदेति महापुरिसलक्खणमन्ते. महेसक्खा सत्ताति महापुञ्ञवन्तो पण्डितसत्ता. जानिस्सन्ति इति मनसि कत्वा वाचेन्तीति सम्बन्धो. तेनाति तथा वाचनतो. पुब्बेति ‘‘तथागतो उप्पज्जिस्सती’’ति वत्तब्बकालतो पभुति तथागतस्स धरमानकाले. अज्झायितब्बवाचेतब्बभावेन आगच्छन्ति पाकटा भवन्ति. एकगाथाद्विगाथादिवसेन अनुक्कमेन अन्तरधायन्ति. न केवलं लक्खणमन्तायेव, अथ खो अञ्ञेपि वेदा ब्राह्मणानं अञ्ञाणभावेन अनुक्कमेन अन्तरधायन्ति एवाति आचरियेन (दी. नि. टी. १.२५८) वुत्तं.
बुद्धभावपत्थना पणिधि, पारमीसम्भरणं समादानं, कम्मस्सकतादिपञ्ञा ञाणं. ‘‘पणिधिमहतो समादानमहतोतिआदिना पच्चेकं महन्तसद्दो योजेतब्बो’’ति (दी. नि. टी. १.२५८) आचरियेन वुत्तं. एवञ्च सति करुणा आदि येसं सद्धासीलादीनं ते करुणादयो, ते एव गुणा करुणादिगुणा, पणिधि च समादानञ्च ञाणञ्च करुणादिगुणा च, तेहि महन्तो पणिधिसमादानञाणकरुणादिगुणमहन्तोति निब्बचनं कातब्बं. एवञ्हि द्वन्दतोपरत्ता महन्तसद्दो पच्चेकं योजीयतीति. अपिच पणिधि च समादानञ्च ञाणञ्च करुणा च, तमादि येसं ते तथा, तेयेव गुणा, तेहि महन्तोति निब्बचनेनपि अत्थो सूपपन्नो होति, पणिधिमहन्ततादि चस्स बुद्धवंस (बु. वं. ९ आदयो) चरियापिटकादि (चरिया. १ आदयो) वसेन वेदितब्बो. महापदानसुत्तट्ठकथायं पन ‘‘महापुरिसस्साति जातिगोत्तकुलपदेसादिवसेन महन्तस्स पुरिसस्सा’’ति (दी. नि. अट्ठ. २.३३) वुत्तं. तत्थ ‘‘खत्तियो, ब्राह्मणो’’ति एवमादि जाति. ‘‘कोण्डञ्ञो, गोतमो’’ति एवमादि गोत्तं. ‘‘पोणिका, चिक्खल्लिका, साकिया, कोलिया’’ति एवमादि कुलपदेसो, तदेतं सब्बम्पि इध आदिसद्देन सङ्गहितन्ति दट्ठब्बं. एवञ्हि सति ‘‘द्वेयेव गतियो भवन्ती’’ति उभिन्नं साधारणवचनं समत्थितं होतीति.
निट्ठाति निप्फत्तियो सिद्धियो. नन्वायं गति-सद्दो अनेकत्थो, कस्मा निट्ठायमेव वुत्तोति आह‘‘कामञ्चाय’’न्तिआदि. भवभेदेति ¶ निरयादिभवविसेसे. सो हि सुचरितदुच्चरितकम्मेन सत्तेहि उपपज्जनवसेन गन्तब्बाति गति. गच्छति पवत्तति एत्थाति गति, निवासट्ठानं. गमति यथासभावं जानातीति गति. पञ्ञा, गमनं ब्यापनं गति, विस्सटभावो, सो पन इतो च एत्तो च ब्यापेत्वा ठितताव. गमनं निप्फत्तनं गति, निट्ठा ¶ , अज्झासयपटिसरणत्थापि निदस्सननयेन गहिता. तथा हेस ‘‘इमेसं खो अहं भिक्खूनं सीलवन्तानं कल्याणधम्मानं नेव जानामि आगतिं वा गतिं वा’’ति (म. नि. १.५०८) एत्थ अज्झासये वत्तति, ‘‘निब्बानं अरहतो गती’’ति (परि. ३३९) एत्थ पटिसरणे, परायणे अपस्सयेति अत्थो. गच्छति यथारुचि पवत्ततीति गति, अज्झासयो. गच्छति अवचरति, अवचरणवसेन वा पवत्तति एत्थाति गति, पटिसरणं. सब्बसङ्खतविसञ्ञुत्तस्स हि अरहतो निब्बानमेव पटिसरणं, इध पन निट्ठायं वत्ततीति वेदितब्बो तदञ्ञेसमविसयत्ता.
ननु द्विन्नं निप्फत्तीनं निमित्तभूतानि लक्खणानि विसदिसानेव, अथ कस्मा ‘‘येहि समन्नागतस्सा’’तिआदिना तेसं सदिसभावो वुत्तोति चोदनालेसं दस्सेत्वा सोधेन्तो ‘‘तत्थ किञ्चापी’’तिआदिमाह. समानेपि निग्रोधबिम्बतादिलक्खणभावे अत्थेव कोचि नेसं विसेसोति दस्सेतुं ‘‘न तेहेव बुद्धो होती’’ति वुत्तं. ‘‘यथा हि बुद्धानं लक्खणानि सुविसदानि, सुपरिब्यत्तानि, परिपुण्णानि च होन्ति, न एवं चक्कवत्तीन’’न्ति अयं पन विसेसो आचरियधम्मपालत्थेरेन (दी. नि. टी. १.२५८) पकासितो. जायन्ति भिन्नेसुपि अत्थेसु अभिन्नधीसद्दा एतायाति जाति, लक्खणभावमत्तं. वुत्तञ्हि –
‘‘सबलादीसु भिन्नेसु, याय वत्तन्तुभिन्नधी;
सद्दा सा जातिरेसा च, मालासुत्तमिवन्विता’’ति.
तस्मा लक्खणतामत्तेन समानभावतो विसदिसानिपि तानियेव चक्कवत्तिनिप्फत्तिनिमित्तभूतानि लक्खणानि सदिसानि विय कत्वा तानि बुद्धनिप्फत्तिनिमित्तभूतानि लक्खणानि नामाति इदं वचनं वुच्चतीति अत्थो. अधिआपुब्बवसयोगे भुम्मत्थे उपयोगवचनन्ति आह ‘‘अगारे वसती’’ति चतूहि अच्छरियधम्मेहीति अभिरूपता, दीघायुकता, अप्पाबाधता, ब्राह्मणगहपतिकानं पियमनापताति इमेहि चतूहि अच्छरियसभावभूताहि इद्धीहि. यथाह –
‘‘राजा ¶ आनन्द, महासुदस्सनो चतूहि इद्धीहि समन्नागतो अहोसि. कतमाहि चतूहि इद्धीहि? इधानन्द, राजा महासुदस्सनो अभिरूपो अहोसि दस्सनीयो पासादिको’’तिआदि (दी. नि. २.२५२).
चेतियजातके ¶ (जा. अट्ठ. ३.८.४४) आगतनयं गहेत्वापि एवं वदन्ति ‘‘सरीरतो चन्दनगन्धो वायति, अयं एका इद्धि. मुखतो उप्पलगन्धो वायति, अयं दुतिया. चत्तारो देवपुत्ता चतूसु दिसासु सब्बकालं खग्गहत्था आरक्खं गण्हन्ति, अयं ततिया. आकासेन विचरति, अयं चतुत्थी’’ति. अनागतवंससंवण्णनायं पन ‘‘अभिरूपभावो एका इद्धि, समवेपाकिनिया गहणिया समन्नागतभावो दुतिया, यावतायुकम्पि सकललोकस्स दस्सनातित्तिकभावो ततिया, आकासचारिभावो चतुत्थी’’ति वुत्तं. तत्थ समवेपाकिनिया गहणिया समन्नागतभावोति समविपाचनिया कम्मजतेजोधातुया सम्पन्नता. यस्स हि भुत्तमत्तोव आहारो जीरति, यस्स वा पन पुटभत्तं विय तथेव तिट्ठति, उभोपेते न समवेपाकिनिया समन्नागता. यस्स पन पुन भत्तकाले भत्तच्छन्दो उप्पज्जतेव, अयं समवेपाकिनिया समन्नागतो नाम, तथारूपताति अत्थो. सङ्गहवत्थूहीति दानं, पियवचनं, अत्थचरिया, समानत्तताति इमेहि सङ्गहोपायेहि. यथाह –
‘‘दानञ्च पेय्यवज्जञ्च, अत्थचरिया च या इध;
समानत्तता च धम्मेसु, तत्थ तत्थ यथारहं;
एते खो सङ्गहा लोके, रथस्साणीव यायतो.
एते च सङ्गहा नास्सु, न माता पुत्तकारणा;
लभेथ मानं पूजं वा, पिता वा पुत्तकारणा.
यस्मा च सङ्गहा एते, समपेक्खन्ति पण्डिता;
तस्मा महत्तं पप्पोन्ति, पासंसा च भवन्ति ते’’ति. (दी. नि. ३.२७३);
रञ्जनतोति पीतिसोमनस्सवसेन रञ्जनतो, न रागवसेन, पीतिसोमनस्सानं जननतोति वुत्तं होति. चतूहि सङ्गहवत्थूहि रञ्जनट्ठेन राजाति पन सब्बेसं राजूनं समञ्ञा तथा अकरोन्तानम्पि विलीवबीजनादीसु ¶ तालवण्टवोहारो विय रुळ्हिवसेन पवत्तितो, तस्मा ‘‘अच्छरियधम्मेही’’ति असाधारणनिब्बचनं वुत्तन्ति दट्ठब्बं.
सद्दसामत्थियतो अनेकधा चक्कवत्तीसद्दस्स वचनत्थं दस्सेन्तो पधानभूतं वचनत्थं पठमं दस्सेतुं ‘‘चक्करतन’’न्तिआदिमाह. इदमेव हि पधानं चक्करतनस्स पवत्तनमन्तरेन चक्कवत्तिभावानापत्तितो. तथा हि अट्ठकथासु वुत्तं ‘‘कित्तावता चक्कवत्ती होतीति? एकङ्गुलद्वङ्गुलमत्तम्पि ¶ चक्करतने आकासं अब्भुग्गन्त्वा पवत्ते’’ति (दी. नि. अट्ठ. २.२४३; म. नि. अट्ठ. ३.२५६). यस्मा पन राजा चक्कवत्ती एकंसं उत्तरासङ्गं करित्वा वामहत्थेन हत्थिसोण्डसदिसपनाळिं सुवण्णभिङ्कारं उक्खिपित्वा दक्खिणहत्थेन चक्करतनं उदकेन अब्भुक्किरित्वा ‘‘पवत्ततु भवं चक्करतनं, अभिविजिनातु भवं चक्करतन’’न्ति (दी. नि. २.२४४) वचनेन चक्करतनं वेहासं अब्भुग्गन्त्वा पवत्तेसि, तस्मा तादिसं पवत्तापनं सन्धाय ‘‘चक्करतनं वत्तेती’’ति वुत्तं. यथाह ‘‘अथ खो आनन्द राजा महासुदस्सनो उट्ठायासना…पे… चक्करतनं अब्भुक्किरि ‘पवत्ततु भवं चक्करतन’न्ति’’आदि (दी. नि. २.२४४). न केवलञ्च चक्कसद्दो चक्करतनेयेव वत्तति अथ खो सम्पत्तिचक्कादीसुपि, तस्मा तंतदत्थवाचकसद्दसामत्थियतोपि वचनत्थं दस्सेति ‘‘सम्पत्तिचक्केही’’तिआदिना. तत्थ सम्पत्तिचक्केहीति –
‘‘पतिरूपे वसे देसे, अरियमित्तकरो सिया;
सम्मापणिधिसम्पन्नो, पुब्बे पुञ्ञकतो नरो;
धञ्ञं धनं यसो कित्ति, सुखञ्चेतंधिवत्तती’’ति. (अ. नि. ४.३१) –
वुत्तेहि पतिरूपदेसवासादिसम्पत्तिचक्केहि. वत्ततीति पवत्तति सम्पज्जति, उपरूपरि कुसलधम्मं वा पटिपज्जति. तेहीति सम्पत्तिचक्केहि. परन्ति सत्तनिकायं, यथा सयंसद्दो सुद्धकत्तुत्थस्स जोतको, तथा परंसद्दोपि हेतुकत्तुत्थस्साति वेदितब्बं. वत्तेतीति पवत्तेति सम्पादेति, उपरूपरि कुसलधम्मं वा पटिपज्जापेति. यथाह –
‘‘राजा महासुदस्सनो एवमाह ‘पाणो न हन्तब्बो, अदिन्नं न आदातब्बं, कामेसु मिच्छा न चरितब्बा, मुसा न भणितब्बा, मज्जं न पातब्बं, यथाभुत्तञ्च भुञ्जथा’ति. ये खो पनानन्द ¶ पुरत्थिमाय दिसाय पटिराजानो, ते रञ्ञो महासुदस्सनस्स अनुयन्ता अहेसु’’न्तिआदि (दी. नि. २.२४४).
इरियापथचक्कानन्ति इरियापथभूतानं चक्कानं. इरियापथोपि हि ‘‘चक्क’’न्ति वुच्चति ‘‘चतुचक्कं नवद्वार’’न्तिआदीसु (सं. नि. १.२९, १०९). यथाह –
‘‘रथङ्गे ¶ लक्खणे धम्मो-रचक्केस्विरियापथे;
चक्कं सम्पत्तियं चक्क-रतने मण्डले बले;
कुलालभण्डे आणाय-मायुधे दानरासिसू’’ति.
वत्तोति पवत्तनं उप्पज्जनं, इमिनाव इरियापथचक्कं वत्तेति परहिताय उप्पादेतीति निब्बचनम्पि दस्सेति अत्थतो समानत्ता. तथा चाह –
‘‘अथ खो तं आनन्द चक्करतनं पुरत्थिमं दिसं पवत्ति, अन्वदेव राजा महासुदस्सनो सद्धिं चतुरङ्गिनिया सेनाय. यस्मिं खो पनानन्द, पदेसे चक्करतनं पतिट्ठासि, तत्थ राजा महासुदस्सनो वासं उपगच्छि सद्धिं चतुरङ्गिनिया सेनाया’’तिआदि (दी. नि. २.२४४).
अयं अट्ठकथातो अपरो नयो – अप्पटिहतं आणासङ्खातं चक्कं वत्तेतीति चक्कवत्ती. तथा हि वुत्तं –
‘‘पञ्चहि भिक्खवे धम्मेहि समन्नागतो राजा चक्कवत्ती धम्मेनेव चक्कं वत्तेति, तं होति चक्कं अप्पटिवत्तियं केनचि मनुस्सभूतेन पच्चत्थिकेन पाणिना. कतमेहि पञ्चहि? इध भिक्खवे राजा चक्कवत्ती अत्थञ्ञू च होति, धम्मञ्ञू च मत्तञ्ञू, च कालञ्ञू च परिसञ्ञू च. इमेहि खो…पे… पाणिना’’तिआदि (अ. नि. ५.१३१).
खत्तियमण्डलादिसञ्ञितं चक्कं समूहं अत्तनो वसे वत्तेति अनुवत्तेतीतिपि चक्कवत्ती. वुत्तञ्हि ‘‘ये खो पनानन्द पुरत्थिमाय दिसाय पटिराजानो, ते रञ्ञो महासुदस्सनस्स अनुयन्ता अहेसु’’न्तिआदि (दी. नि. २.२४४). चक्कलक्खणं वत्तति एतस्सातिपि चक्कवत्ती. तेनाह ‘‘इमस्स देव कुमारस्स हेट्ठा ¶ पादतलेसु चक्कानि जातानि सहस्सारानि सनेमिकानि सनाभिकानि सब्बाकारपरिपूरानी’’तिआदि (दी. नि. २.३५). चक्कं महन्तं कायबलं वत्तति एतस्सातिपि चक्कवत्ती. वुत्तञ्हेतं ‘‘अयञ्हि देव कुमारो सत्तुस्सदो…पे… अयञ्हि देव कुमारो सीहपुब्बद्धकायो’’तिआदि (दी. नि. २.३५). तेन हिस्स लक्खणेन महब्बलभावो विञ्ञायति. चक्कं दसविधं, द्वादसविधं वा वत्तधम्मं वत्तति पटिपज्जतीति चक्कवत्ती. तेन वुत्तं ‘‘न हि ते तात दिब्बं चक्करतनं पेत्तिकं दायज्जं ¶ , इङ्घ त्वं तात अरिये चक्कवत्तिवत्ते वत्ताही’’तिआदि (दी. नि. ३.८३). चक्कं महन्तं दानं वत्तेति पवत्तेतीतिपि चक्कवत्ती. वुत्तञ्च –
‘‘पट्ठपेसि खो आनन्द राजा महासुदस्सनो तासं पोक्खरणीनं तीरे एवरूपं दानं अन्नं अन्नत्थिकस्स, पानं पानत्थिकस्स, वत्थं वत्थत्थिकस्स, यानं यानत्थिकस्स, सयनं सयनत्थिकस्स, इत्थिं इत्थित्थिकस्स, हिरञ्ञं हिरञ्ञत्थिकस्स, सुवण्णं सुवण्णत्थिकस्सा’’तिआदि (दी. नि. २.२५४).
राजाति सामञ्ञं तदञ्ञसाधारणतो. चक्कवत्तीति विसेसं अनञ्ञसाधारणतो. धम्मसद्दो ञाये, समो एव च ञायो नामाति आह ‘‘ञायेन समेना’’ति. वत्तति उप्पज्जति, पटिपज्जतीति वा अत्थो. ‘‘इदं नाम चरती’’ति अवुत्तेपि सामञ्ञजोतनाय विसेसे अवट्ठानतो, विसेसत्थिना च विसेसस्स पयुज्जितब्बत्ता ‘‘सदत्थपरत्थे’’ति योजीयति. पदेसग्गहणे हि असति गहेतब्बस्स निप्पदेसता विञ्ञायति यथा ‘‘दिक्खितो न ददाती’’ति. यस्मा चक्कवत्तिराजा धम्मेनेव रज्जमधिगच्छति, न अधम्मेन परूपघातादिना. तस्मा वुत्तं ‘‘धम्मेन रज्जं लभित्वा’’तिआदि, धम्मेनाति च ञायेन, कुसलधम्मेन वा. रञ्ञो भावो रज्जं, इस्सरियं.
परेसं हितोपायभूतं धम्मं करोति, चरतीति वा धम्मिको. अत्तनो हितोपायभूतस्स धम्मस्स कारको, चरको वा राजाति धम्मराजाति इमं सविसेसं अत्थं दस्सेति ‘‘परहितधम्मकरणेन वा’’तिआदिना. अयं पन महापदानट्ठकथानयो – दसविधे कुसलधम्मे, अगतिरहिते वा राजधम्मे नियुत्तोति धम्मिको; तेनेव धम्मेन लोकं ¶ रञ्जेतीति धम्मराजा. परियायवचनमेव हि इदं पदद्वयन्ति. आचरियेन पन एवं वुत्तं ‘‘चक्कवत्तिवत्तसङ्खातं धम्मं चरति, चक्कवत्तिवत्तसङ्खातो वा धम्मो एतस्स, एतस्मिं वा अत्थीति धम्मिको, धम्मतो अनपेतत्ता धम्मो च सो रञ्जनट्ठेन राजा चाति धम्मराजा’’ति (दी. नि. टी. १.२५८). ‘‘राजा होति चक्कवत्ती’’ति वचनतो ‘‘चातुरन्तो’’ति इदं चतुदीपिस्सरतं विभावेतीति आह ‘‘चातुरन्ताया’’तिआदि. चत्तारो समुद्दा अन्ता परियोसाना एतिस्साति चातुरन्ता, पथवी. सा हि चतूसु दिसासु पुरत्थिमसमुद्दादिचतुसमुद्दपरियोसानत्ता एवं वुच्चति. तेन वुत्तं ‘‘चतुसमुद्द अन्ताया’’ति, सा पन अवयवभूतेहि चतुब्बिधेहि दीपेहि विभूसिता एकलोकधातुपरियापन्ना पथवीयेवाति दस्सेति ‘‘चतुब्बिधदीपविभूसिताय पथविया’’ति इमिना. यथाह –
‘‘यावता ¶ चन्दिमसूरिया, परिहरन्ति दिसा भन्ति विरोचना;
सब्बेव दासा मन्धातु, ये च पाणा पथविस्सिता’’ति.
एत्थ च ‘‘चतुदीपविभूसिताया’’ति अवत्वा चतुब्बिधदीपविभूसितायाति विधसद्दग्गहणं पच्चेकं पञ्चसतपरित्तदीपानम्पि महादीपेयेव सङ्गहणत्थं सद्दातिरित्तेन अत्थातिरित्तस्स विञ्ञायमानत्ता, कोट्ठासवाचकेन वा विधसद्देन समानभागानं गहितत्ताति दट्ठब्बं. कोपादिपच्चत्थिकेति एत्थ आदिसद्देन काममोहमानमदादिके सङ्गण्हाति. विजेतीति तंकालापेक्खाय वत्तमानवचनं, विजितवाति अत्थो. सद्दविदू हि अतीते तावीसद्दमिच्छन्ति. ‘‘सब्बराजानो विजेती’’ति वदन्तो कामं चक्कवत्तिनो केनचि युद्धं नाम नत्थि, युद्धेन पन साधेतब्बस्स विजयस्स सिद्धिया ‘‘विजितसङ्गामो’’ त्वेव वुत्तोति दस्सेति.
थावरस्स धुवस्स भावो थावरियं, यथा जनपदे थावरियं पत्तो, तं दस्सेतुं ‘‘न सक्का केनची’’तिआदि वुत्तं, इमिना केनचि अकम्पियट्ठेन जनपदे थावरियप्पत्तोति तप्पुरिससमासं दस्सेति, इतरेन च दळ्हभत्तिभावतो जनपदो थावरियप्पत्तो एतस्मिन्ति अञ्ञपदत्थसमासं. तम्हीति अस्मिं राजिनि. यथा जनपदो तस्मिं थावरियं पत्तो, तदाविकरोन्तो ‘‘अनुयुत्तो’’तिआदिमाह. तत्थ अनुयुत्तोति निच्चपयुत्तो. सकम्मनिरतोति चक्कवत्तिनो रज्जकम्मे सदा पवत्तो ¶ . अचलो असम्पवेधीति परियायवचनमेतं, चोरानं वा विलोपनमत्तेन अचलो, दामरिकत्तेन असम्पवेधी. चोरेहि वा अचलो, पटिराजूहि असम्पवेधी. अनतिमुदुभावेन वा अचलो, अनतिचण्डभावेन असम्पवेधी. तथा हि अतिचण्डस्स रञ्ञो बलिखण्डादीहि लोकं पीळयतो मनुस्सा मज्झिमजनपदं छड्डेत्वा पब्बतसमुद्दतीरादीनि निस्साय पच्चन्ते वासं कप्पेन्ति, अतिमुदुकस्स च रञ्ञो चोरसाहसिकजनविलोपपीळिता मनुस्सा पच्चन्तं पहाय जनपदमज्झे वासं कप्पेन्ति, इति एवरूपे राजिनि जनपदो थावरभावं न पापुणाति. एतस्मिं पन तदुभयविरहिते सुवण्णतुला विय समभावप्पत्ते राजिनि रज्जं कारयमाने जनपदो पासाणपिट्ठियं ठपेत्वा अयोपट्टेन परिक्खित्तो विय अचलो असम्पवेधी थावरियप्पत्तोति.
सेय्यथिदन्ति एकोव निपातो, ‘‘सो कतमो, तं कतमं, सा कतमा’’तिआदिना यथारहं लिङ्गविभत्तिवचनवसेन पयोजियमानोव होति, इध तानि कतमानीति पयुत्तोति आह ‘‘तस्स चेतानी’’तिआदि. चचति चक्कवत्तिनो यथारुचि आकासादिगमनाय परिब्भमतीति चक्कं. चक्करतनञ्हि अन्तोसमुट्ठितवायोधातुवसेन रञ्ञो चक्कवत्तिस्स वचनसमनन्तरमेव ¶ पवत्तति, न चन्दसूरियविमानादि विय बहिसमुट्ठितवायोधातुवसेनाति विमानट्ठकथायं (वि. व. अट्ठ. १.पठमपीठविमानवण्णना) वुत्तं. रतिजननट्ठेनाति पीतिसोमनस्सुप्पादनट्ठेन. तञ्हि पस्सन्तस्स, सुणन्तस्स च अनप्पकं पीतिसोमनस्सं उप्पज्जति अच्छरियधम्मत्ता. वचनत्थतो पन रमेति रतिं करोतीति रतनं, रमनं वा रतं, तं नेतीति रतनं, रतं वा जनेतीति रतनं ज-कारलोपवसेनातिपि नेरुत्तिका. सब्बत्थाति हत्थिरतनादीसु.
चित्तीकतभावादिनापि चक्कस्स रतनट्ठो वेदितब्बो, सो पन रतिजननट्ठेनेव एकसङ्गहताय विसुं न गहितो. कस्मा एकसङ्गहोति चे? चित्तीकतादिभावस्सपि रतिनिमित्तत्ता. अथ वा गन्थब्यासं परिहरितुकामेन चित्तीकतादिभावो न गहितोति वेदितब्बं. अञ्ञासु पन अट्ठकथासु (दी. नि. अट्ठ. २.३३; सं. नि. अट्ठ. ३.५.२२३; खु. पा. अट्ठ. ६.३.यानीधातिगाथावण्णना; सु. नि. अट्ठ. १.२२६; महानि. अट्ठ. १५६) एवं वुत्तं –
‘‘रतिजननट्ठेन ¶ रतनं. अपिच –
चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;
अनोमसत्तपरिभोगं, रतनं तेन वुच्चति.
‘‘चक्करतनस्स च निब्बत्तकालतो पट्ठाय अञ्ञं देवट्ठानं नाम न होति, सब्बेपि गन्धपुप्फादीहि तस्सेव पूजञ्च अभिवादनादीनि च करोन्तीति चित्तीकतट्ठेन रतनं. चक्करतनस्स च एत्तकं नाम धनं अग्घतीति अग्घो नत्थि, इति महग्घट्ठेनपि रतनं. चक्करतनञ्च अञ्ञेहि लोके विज्जमानरतनेहि असदिसन्ति अतुलट्ठेन रतनं. यस्मा पन यस्मिं कप्पे बुद्धा उप्पज्जन्ति, तस्मिंयेव चक्कवत्तिनो उप्पज्जन्ति, बुद्धा च कदाचि करहचि उप्पज्जन्ति, तस्मा दुल्लभदस्सनट्ठेनपि रतनं. तदेतं जातिरूपकुलइस्सरियादीहि अनोमस्स उळारसत्तस्सेव उप्पज्जति, न अञ्ञस्साति अनोमसत्तपरिभोगट्ठेनपि रतनं. यथा च चक्करतनं, एवं सेसानिपी’’ति.
तत्रायं तट्टीकाय, अञ्ञत्थ च वुत्तनयेन अत्थविभावना – इदञ्हि ‘‘चित्तीकत’’न्तिआदिवचनं निब्बचनत्थवसेन वुत्तं न होति, अथ किन्ति चे? लोके ‘‘रतन’’न्ति ¶ सम्मतस्स वत्थुनो गरुकातब्बभावेन वुत्तं. सरूपतो पनेतं लोकियमहाजनेन सम्मतं हिरञ्ञसुवण्णादिकं, चक्कवत्तिरञ्ञो उप्पन्नं चक्करतनादिकं, कतञ्ञुकतवेदिपुग्गलादिकं, सब्बुक्कट्ठपरिच्छेदवसेन बुद्धादिसरणत्तयञ्च दट्ठब्बं. ‘‘अहो मनोहर’’न्ति चित्ते कत्तब्बताय चित्तीकतं, स्वायं चित्तीकारो तस्स पूजनीयतायाति कत्वा पूजनीयन्ति अत्थं वदन्ति. केचि पन ‘‘विचित्रकतट्ठेन चित्तीकत’’न्ति भणन्ति, तं न गहेतब्बं इध चित्तसद्दस्स हदयवाचकत्ता ‘‘चित्तीकत्वा सुणाथ मे’’ति (बु. वं. १.८०) आहच्चभासितपाळियं विय. तथा चाहु ‘‘यथारहमिवण्णागमो भूकरेसू’’ति. ‘‘पस्स चित्तीकतं रूपं, मणिना कुण्डलेन चा’’तिआदीसु (म. नि. २.३०२) पन पुब्बे अविचित्रं इदानि विचित्रं कतन्ति चित्तीकतन्ति अत्थो गहेतब्बो तत्थ चित्तसद्दस्स विचित्रवाचकत्ता. महन्तं विपुलं अपरिमितं अग्घतीति महग्घं. नत्थि एतस्स तुला उपमा, तुलं वा सदिसन्ति अतुलं. कदाचिदेव उप्पज्जनतो दुक्खेन ¶ लद्धब्बदस्सनत्ता दुल्लभदस्सनं. अनोमेहि उळारगुणेहेव सत्तेहि परिभुञ्जितब्बतो अनोमसत्तपरिभोगं.
इदानि नेसं चित्तीकतादिअत्थानं सविसेसं चक्करतने लब्भमानतं दस्सेत्वा इतरेसुपि ते अतिदिसितुं ‘‘यथा च चक्करतन’’न्तिआदि आरद्धं. तत्थ अञ्ञं देवट्ठानं नाम न होति रञ्ञो अनञ्ञसाधारणिस्सरियादिसम्पत्तिपटिलाभहेतुतो, अञ्ञेसं सत्तानं यथिच्छितत्थपटिलाभहेतुतो च. अग्घो नत्थि अतिविय उळारसमुज्जलरतनत्ता, अच्छरियब्भुतधम्मताय च. यदग्गेन च महग्घं, तदग्गेन अतुलं. सत्तानं पापजिगुच्छनेन विगतकाळको पुञ्ञपसुतताय मण्डभूतो यादिसो कालो बुद्धुप्पादारहो, तादिसे एव चक्कवत्तीनम्पि सम्भवोति आह ‘‘यस्मा पना’’तिआदि. कदाचि करहचीति परियायवचनं, ‘‘कदाची’’ति वा यथावुत्तकालं सन्धाय वुत्तं, ‘‘करहची’’ति जम्बुसिरिदीपसङ्खातं देसं. तेनाह –
‘‘कालं दीपञ्च देसञ्च, कुलं मातरमेव च;
इमे पञ्च विलोकेत्वा, उप्पज्जति महायसो’’ति. (ध. प. अट्ठ. १.१.१०);
उपमावसेन चेतं वुत्तं. उपमोपमेय्यानञ्च न अच्चन्तमेव सदिसता, तस्मा यथा बुद्धा कदाचि करहचि उप्पज्जन्ति, न तथा चक्कवत्तिनो, चक्कवत्तिनो पन अनेकदापि बुद्धुप्पादकप्पे उप्पज्जन्तीति अत्थो गहेतब्बो. एवं सन्तेपि चक्कवत्तिवत्तपूरणस्स दुक्करभावतो ¶ दुल्लभुप्पादोयेवाति इमिना दुल्लभुप्पादतासामञ्ञेन तेसं दुल्लभदस्सनता वुत्ताति वेदितब्बं. कामं चक्करतनानुभावेन समिज्झमानो गुणो चक्कवत्तिपरिवारजनसाधारणो, तथापि चक्कवत्ती एव नं सामिभावेन विसविताय परिभुञ्जतीति वत्तब्बतं अरहति तदत्थमेव उप्पज्जनतोति दस्सेन्तो ‘‘तदेत’’न्तिआदिमाह. यथावुत्तानं पञ्चन्नं, छन्नम्पि वा अत्थानं सेसरतनेसुपि लब्भनतो ‘‘एवं सेसानिपी’’ति वुत्तं.
इमेहि पन रतनेहि राजा चक्कवत्ती किमत्थं पच्चनुभोति, ननु विनापि तेसु केनचि रञ्ञा चक्कवत्तिना भवितब्बन्ति चोदनाय तस्स तेहि हथारहमत्थपच्चनुभवनदस्सनेन केनचिपि अविनाभावितं विभावेतुं ‘‘इमेसु पना’’तिआदि आरद्धं. अजितं पुरत्थिमादिदिसाय खत्तियमण्डलं ¶ जिनाति महेसक्खतासंवत्तनियकम्मनिस्सन्दभावतो. यथासुखं अनुविचरति हत्थिरतनं, अस्सरतनञ्च अभिरुहित्वा तेसं आनुभावेन अन्तोपातरासंयेव समुद्दपरियन्तं पथविं अनुपरियायित्वा राजधानिया एव पच्चागमनतो. परिणायकरतनेन विजितमनुरक्खति तत्थ तत्थ कत्तब्बकिच्चसंविदहनतो. अवसेसेहि मणिरतनइत्थिरतनगहपतिरतनेहि उपभुञ्जनेन पवत्तं उपभोगसुखं अनुभवति यथारहं तेहि तथानुभवनसिद्धितो. सो हि मणिरतनेन योजनप्पमाणे पदेसे अन्धकारं विधमेत्वा आलोकदस्सनादिना सुखमनुभवति, इत्थिरतनेन अतिक्कन्तमानुसकरूपदस्सनादिवसेन, गहपतिरतनेन इच्छितिच्छितमणिकनकरजतादिधनपटिलाभवसेन सुखमनुभवति.
इदानि सत्तिया, सत्तिफलेन च यथावुत्तमत्थं विभावेतुं ‘‘पठमेना’’तिआदि वुत्तं. तिविधा हि सत्तियो ‘‘सक्कोन्ति समत्थेन्ति राजानो एताया’’ति कत्वा. यथाहु –
‘‘पभावुस्साहमन्तानं, वसा तिस्सो हि सत्तियो;
पभावो दण्डजो तेजो, पतापो तु च कोसजो.
मन्तो च मन्तनं सो तु, चतुक्कण्णो द्विगोचरो;
तिगोचरो तु छक्कण्णो, रहस्सं गुय्हमुच्चते’’ति.
तत्थ वीरियबलं उस्साहसत्ति. पठमेन चस्स चक्करतनेन तदनुयोगो परिपुण्णो होति. कस्माति चे? तेन उस्साहसत्तिया पवत्तेतब्बस्स अप्पटिहताणाचक्कभावस्स सिद्धितो. पञ्ञाबलं मन्तसत्ति. पच्छिमेन चस्स परिणायकरतनेन तदनुयोगो. कस्माति चे ¶ ? तस्स सब्बराजकिच्चेसु कुसलभावेन मन्तसत्तिया विय अविरज्झनपयोगत्ता. दमनेन, धनेन च पभुत्तं पभूसत्ति. हत्थिअस्सगहपतिरतनेहि चस्स तदनुयोगो परिपुण्णो होति. कस्माति चे? हत्थिअस्सरतनानं महानुभावताय, गहपतिरतनतो पटिलद्धकोससम्पत्तिया च पभावसत्तिया विय पभावसमिद्धिसिद्धितो. इत्थिमणिरतनेहि तिविधसत्तियोगफलं परिपुण्णं होतीति सम्बन्धो, यथावुत्ताहि तिविधाहि सत्तीहि पयुज्जनतो यं फलं लद्धब्बं. तं सब्बं तेहि ¶ परिपुण्णं होतीति अत्थो. कस्माति चे? तेहेव उपभोगसुखस्स सिज्झनतो.
दुविधसुखवसेनपि यथावुत्तमत्थं विभावेतुं ‘‘सो इत्थिमणिरतनेही’’तिआदि कथितं. भोगसुखन्ति समीपे कत्वा परिभोगवसेन पवत्तसुखं. सेसेहीति तदवसेसेहि चक्कादिपञ्चरतनेहि. अपच्चत्थिकतावसेन पवत्तसुखं इस्सरियसुखं. इदानि तेसं सम्पन्नहेतुवसेनपि केनचि अविनाभावितमेव विभावेतुं ‘‘विसेसतो’’तिआदिमाह. अदोसकुसलमूलजनितकम्मानुभावेनाति अदोससङ्खातेन कुसलमूलेन सहजातादिपच्चयवसेन उप्पादितकम्मस्स आनुभावेन सम्पज्जन्ति सोम्मतररतनजातिकत्ता. कम्मफलञ्हि येभुय्येन कम्मसरिक्खकं. मज्झिमानि मणिइत्थिगहपतिरतनानि अलोभकुसलमूलजनितकम्मानुभावेन सम्पज्जन्ति उळारधनस्स, उळारधनपटिलाभकारणस्स च परिच्चागसम्पदाहेतुकत्ता. पच्छिमं परिणायकरतनं अमोहकुसलमूलजनितकम्मानुभावेन सम्पज्जति महापञ्ञेनेव चक्कवत्तिराजकिच्चस्स परिनेतब्बत्ता, महापञ्ञभावस्स च अमोहकुसलमूलजनितकम्मनिस्सन्दभावतो. बोज्झङ्गसंयुत्तेति महावग्गे दुतिये बोज्झङ्गसंयुत्ते (सं. नि. ५.२२३). रतनसुत्तस्साति तत्थ पञ्चमवग्गे सङ्गीतस्स दुतियस्स रतनसुत्तस्स (सं. नि. ५.२२३). उपदेसो नाम सविसेसं सत्तन्नं रतनानं विचारणवसेन पवत्तो नयो.
सरणतो पटिपक्खविधमनतो सूरा सत्तिवन्तो, निब्भयावहाति अत्थो. तेनाह ‘‘अभीरुकजातिका’’ति. असुरे विजिनित्वा ठितत्ता सक्को देवानमिन्दो धीरो नाम, तस्स सेनङ्गभावतो देवपुत्तो ‘‘अङ्ग’’न्ति वुच्चति, धीरस्स अङ्गं, तस्स रूपमिव रूपं येसं ते धीरङ्गरूपा, तेन वुत्तं ‘‘देवपुत्तसदिसकाया’’ति. एकेति सारसमासनामका आचरिया, तदक्खमन्तो आह ‘‘अयं पनेत्था’’तिआदि. सभावोति सभावभूतो अत्थो. उत्तमसूराति उत्तमयोधा. सूरसद्दो हि इध योधत्थो. एवञ्हि पुरिमनयतो इमस्स विसेसता होति, ‘‘उत्तमत्थो सूरसद्दो’’तिपि वदन्ति, ‘‘उत्तमा सूरा वुच्चन्ती’’तिपि हि पाठो दिस्सति. वीरानन्ति वीरियवन्तानं. अङ्गन्ति कारणं ‘‘अङ्गीयति ञायति फलमेतेना’’ति कत्वा. येन वीरियेन ‘‘धीरा’’ति वुच्चन्ति, तदेव धीरङ्गं नामाति ¶ आह ‘‘वीरियन्ति वुत्तं होती’’ति. रूपन्ति ¶ सरीरं. तेन वुत्तं ‘‘वीरियमयसरीरा विया’’ति. वीरियमेव वीरियमयं यथा ‘‘दानमय’’न्ति, (दी. नि. ३.३०५; इतिवु. ६०; नेत्ति. ३४) तस्मा वीरियसङ्खातसरीरा वियाति अत्थो. वीरियं पन न एकन्तरूपन्ति विय-सद्दग्गहणं कतं. अपिच धीरङ्गेन निब्बत्तं धीरङ्गन्ति अत्थं दस्सेतुं ‘‘वीरियमयसरीरा विया’’ति वुत्तं, एवम्पि वीरियतो रूपं न एकन्तं निब्बत्तन्ति विय-सद्देन दस्सेति. अथ वा रूपं सरीरभूतं धीरङ्गं वीरियमेतेसन्ति योजेतब्बं, तथापि वीरियं नाम किञ्चि सविग्गहं न होतीति दीपेति ‘‘वीरियमयसरीरा विया’’ति इमिना, इधापि मयसद्दो सकत्थेयेव दट्ठब्बो, तस्मा सविग्गहवीरियसदिसाति अत्थो. इदं वुत्तं होति – सविग्गहं चे वीरियं नाम सिया, ते चस्स पुत्ता तंसदिसायेव भवेय्युन्ति अयमेव चत्थो आचरियेन (दी. नि. टी. १.२५८) अनुमतो. महापदानट्ठकथायं पन एवं वुत्तं ‘‘धीरङ्गं रूपमेतेसन्ति धीरङ्गरूपा, वीरियजातिका वीरियसभावा वीरियमया अकिलासुनो अहेसुं, दिवसम्पि युज्झन्ता न किलमन्तीति वुत्तं होती’’ति, (दी. नि. अट्ठ. २.३४) तदेतं रूपसद्दस्स सभावत्थतं सन्धाय वुत्तन्ति दट्ठब्बं. इध चेव अञ्ञत्थ कत्थचि ‘‘धितङ्गरूपा’’ति पाठो दिस्सति. वीरियत्थोपि हि धितिसद्दो होति ‘‘सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तती’’तिआदीसु (जा. १.१.५७) धितिसद्दो विय. कत्थचि पन ‘‘वीरङ्ग’’न्ति पाठोव दिट्ठो. यथा रुच्चति, तथा गहेतब्बं.
ननु च रञ्ञो चक्कवत्तिस्स पटिसेना नाम नत्थि, य’मस्स पुत्ता पमद्देय्युं, अथ कस्मा ‘‘परसेनप्पमद्दना’’ति वुत्तन्ति चोदनं सोधेन्तो ‘‘सचे’’तिआदिमाह, परसेना होतु वा, मा वा, ‘‘सचे पन भवेय्या’’ति परिकप्पनामत्तेन तेसं एवमानुभावतं दस्सेतुं तथा वुत्तन्ति अधिप्पायो, ‘‘परसेनप्पमद्दना’’ति वुत्तेपि परसेनं पमद्दितुं समत्थाति अत्थो गहेतब्बो पकरणतोपि अत्थन्तरस्स विञ्ञायमानत्ता, यथा ‘‘सिक्खमानेन भिक्खवे भिक्खुना अञ्ञातब्बं परिपुच्छितब्बं परिपञ्हितब्ब’’न्ति (पाचि. ४३४) एतस्स पदभाजनीये (पाचि. ४३६) ‘‘सिक्खितुकामेना’’ति अत्थग्गहणन्ति इममत्थं दस्सेतुं ‘‘तं परिमद्दितुं समत्था’’ति वुत्तं. न हि ते परसेनं पमद्दन्ता तिट्ठन्ति, अथ खो पमद्दनसमत्था एव होन्ति ¶ . एवमञ्ञत्रपि यथारहं. परसेनं पमद्दनाय समत्थेन्तीति परसेनप्पमद्दनाति अत्थं दस्सेतीतिपि वदन्ति.
पुब्बे कतूपचितस्स एतरहि विपच्चमानकस्स पुञ्ञधम्मस्स चिरतरं विपच्चितुं पच्चयभूतं चक्कवत्तिवत्तसमुदागतं पयोगसम्पत्तिसङ्खातं धम्मं दस्सेतुं ‘‘धम्मेना’’ति पदस्स ‘‘पाणो ¶ न हन्तब्बोतिआदिना पञ्चसीलधम्मेना’’ति अत्थमाह. अयञ्हि अत्थो ‘‘ये खो पनानन्द पुरत्थिमाय दिसाय पटिराजानो, ते राजानं महासुदस्सनं उपसङ्कमित्वा एवमाहंसु ‘एहि खो महाराज, स्वागतं ते महाराज, सकं ते महाराज, अनुसास महाराजा’ति. राजा महासुदस्सनो एवमाह ‘पाणो न हन्तब्बो, अदिन्नं न आदातब्बं, कामेसु मिच्छा न चरितब्बा, मुसा न भणितब्बा, मज्जं न पातब्बं, यथाभुत्तञ्च भुञ्जथा’ति. ये खो पनानन्द पुरत्थिमाय दिसाय पटिराजानो, ते रञ्ञो महासुदस्सनस्स अनुयन्ता अहेसु’’न्तिआदिना (दी. नि. २.२४४) आगतं रञ्ञो ओवादधम्मं सन्धाय वुत्तो. एवञ्हि ‘‘अदण्डेन असत्थेना’’ति इदम्पि विसेसनवचनं सुसमत्थितं होति. अञ्ञासुपि सुत्तनिपातट्ठकथादीसु (सु. नि. अट्ठ. २२६; खु. पा. अट्ठ. ६.३; दी. नि. अट्ठ. २.३३; सं. नि. अट्ठ. ३.२२३) अयमेवत्थो वुत्तो.
महापदानट्ठकथायं पन ‘‘अदण्डेनाति ये कतापराधे सत्ते सतम्पि सहस्सम्पि गण्हन्ति, ते धनदण्डेन रज्जं कारेन्ति नाम, ये छेज्जभेज्जं अनुसासन्ति, ते सत्थदण्डेन. अयं पन दुविधम्पि दण्डं पहाय अदण्डेन अज्झावसति. असत्थेनाति ये एकतोधारादिना सत्थेन परं विहेसन्ति, ते सत्थेन रज्जं कारेन्ति नाम. अयं पन सत्थेन खुद्दकमक्खिकायपि पिवनमत्तं लोहितं कस्सचि अनुप्पादेत्वा धम्मेनेव, ‘एहि खो महाराजा’ति एवं पटिराजूहि सम्पटिच्छितागमनो वुत्तप्पकारं पथविं अभिविजिनित्वा अज्झावसति अभिभवित्वा सामी हुत्वा वसतीति अत्थो’’ति (दी. नि. अट्ठ. २.३४) वुत्तं, तदेतं ‘‘धम्मेना’’ति पदस्स ‘‘पुब्बे कतूपचितेन एतरहि विपच्चमानकेन येन केनचि पुञ्ञधम्मेना’’ति अत्थं सन्धाय वुत्तं. तेनेव हि ‘‘धम्मेन पटिराजूहि सम्पटिच्छितागमनो वुत्तप्पकारं पथविं ¶ अभिविजिनित्वा अज्झावसती’’ति. आचरियेनपि (दी. नि. टी. १.२५८) वुत्तं धम्मेनाति कतूपचितेन अत्तनो पुञ्ञधम्मेन. तेन हि सञ्चोदिता पथवियं सब्बराजानो पच्चुग्गन्त्वा ‘‘स्वागतं ते महाराजा’’तिआदीनि वत्वा अत्तनो रज्जं रञ्ञो चक्कवत्तिस्स निय्यातेन्ति. तेन वुत्तं ‘‘सो इमं पथविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसती’’ति, तेनपि यथावुत्तमेवत्थं दस्सेति, तस्मा उभयथापि एत्थ अत्थो युत्तो एवाति दट्ठब्बं. चक्कवत्तिवत्तपूरणादिपयोगसम्पत्तिमन्तरेन हि पुब्बे कतूपचितकम्मेनेव एवमज्झावसनं न सम्भवति, तथा पुब्बे कतूपचितकम्ममन्तरेन चक्कवत्तिवत्तपूरणादिपयोगसम्पत्तिया एवाति.
एवं एकं निप्फत्तिं कथेत्वा दुतियं निप्फत्तिं कथेतुं यदेतं ‘‘सचे खो पना’’तिआदिवचनं वुत्तं, तत्थ अनुत्तानमत्थं दस्सेन्तो ‘‘अरहं…पे… विवट्टच्छदोति एत्था’’तिआदिमाह ¶ . यस्मा रागादयो सत्त पापधम्मा लोके उप्पज्जन्ति, उप्पज्जमाना च ते सत्तसन्तानं छादेत्वा परियोनन्धित्वा कुसलप्पवत्तिं निवारेन्ति, तस्मा ते इध छदसद्देन वुत्ताति दस्सेति ‘‘रागदोसा’’तिआदिना. दुच्चरितन्ति मिच्छादिट्ठितो अञ्ञेन मनोदुच्चरितेन सह तीणि दुच्चरितानि, मिच्छादिट्ठि पन विसेसेन सत्तानं छदनतो, परमसावज्जत्ता च विसुं गहिता. वुत्तञ्च ‘‘सब्बे ते इमेहेव द्वासट्ठिया वत्थूहि अन्तोजालीकता, एत्थ सिताव उम्मुज्जमाना उम्मुज्जन्ती’’तिआदि (दी. नि. १.१४६). तथा मुय्हनट्ठेन मोहो, अविदितकरणट्ठेन अविज्जाति पवत्तिआकारभेदेन अञ्ञाणमेव द्विधा वुत्तं. तथा हिस्स द्विधापि छदनत्थो कथितो ‘‘अन्धतमं तदा होति, यं मोहो सहते नर’’न्ति, (महानि. ५, १५६, १९५) ‘‘अविज्जाय निवुतो लोको, वेविच्छा पमादा नप्पकासती’’ति (सु. नि. १०३९; चूळनि. पारायनवग्ग.२) च. एवं रागदोसादीनम्पि छदनत्थो वत्तब्बो. महापदानट्ठकथायं (दी. नि. अट्ठ. २.३३) पन रागदोसमोहमानदिट्ठिकिलेसतण्हावसेन सत्त पापधम्मा गहिता. तत्र रञ्जनट्ठेन रागो, तण्हायनट्ठेन तण्हाति पवत्तिआकारभेदेन लोभो एव द्विधा वुत्तो. तथा हिस्स द्विधापि छदनत्थो एकन्तिकोव. यथाह ‘‘अन्धतमं तदा होति, यं रागो सहते नर’’न्ति, ‘‘कामन्धा जालसञ्छन्ना, तण्हाछदनछादिता’’ति ¶ (उदा. ९४) च, किलेसग्गहणेन च वुत्तावसिट्ठा विचिकिच्छादयो वुत्ता.
सत्तहि पटिच्छन्नेति हेतुगब्भवचनं, सत्तहि पापधम्मेहि पटिच्छन्नत्ता किलेसवसेन अन्धकारे लोकेति अत्थो. तं छदनन्ति सत्तपापधम्मसङ्खातं छदनं. विवट्टेत्वाति विवट्टं कत्वा विगमेत्वा. तदेव परियायन्तरेन वुत्तं ‘‘समन्ततो सञ्जातालोको हुत्वा’’ति. किलेसछदनविगमो एव हि आलोको, एतेन विवट्टयितब्बो विगमेतब्बोति विवट्टो, छादेति पटिच्छादेतीति छदो, विवट्टो छदो अनेनाति विवट्टच्छदा,विवट्टच्छदो वाति अत्थं दस्सेति. अयञ्हि विवट्टच्छदसद्दो दळ्हधम्मपच्चक्खधम्मसद्दादयो विय पुल्लिङ्गवसेन आकारन्तो, ओकारन्तो च होति. तथा हि महापदानट्ठकथायं वुत्तं ‘‘रागदोसमोहमानदिट्ठिकिलेसतण्हासङ्खातं छदनं आवरणं विवटं विद्धंसितं विवटकं एतेनाति विवटच्छदो, ‘विवट्टच्छदा’तिपि पाठो, अयमेवत्थो’’ति, (दी. नि. अट्ठ. २.३३) तस्सा लीनत्थप्पकासनियम्पि वुत्तं ‘‘विवट्टच्छदाति ओकारस्स आकारं कत्वा निद्देसो’’ति. सद्दविदू पन ‘‘आधन्वादितोति लक्खणेन समासन्तगतेहि धनुसद्दादीहि क्वचि आपच्चयो’’ति वत्वा ‘‘कण्डिवधन्वा, पच्चक्खधम्मा, विवट्टच्छदा’’ति पयोगमुदाहरन्ति.
कस्मा पदत्तयमेतं वुत्तन्ति अनुयोगं हेतालङ्कारनयेन परिहरन्तो ‘‘तत्था’’तिआदिमाह, तत्थाति च ¶ तीसु पदेसूति अत्थो. पूजाविसेसं पटिग्गण्हितुं अरहतीति अरहन्ति अत्थेन पूजारहता वुत्ता. यस्मा सम्मासम्बुद्धो, तस्मा पूजारहताति तस्सा पूजारहताय हेतु वुत्तो. सवासनसब्बकिलेसप्पहानपुब्बकत्ता बुद्धभावस्स बुद्धत्तहेतुभूता विवट्टच्छदता वुत्ता. कम्मादिवसेन तिविधं वट्टञ्च रागादिवसेन सत्तविधो छदो च वट्टच्छदा, वट्टच्छदेहि विगतो, विगता वा वट्टच्छदा यस्साति विवट्टच्छदो,विवट्टच्छदा वा, द्वन्दपुब्बगो पन वि-सद्दो उभयत्थ योजेतब्बोति इममत्थं दस्सेतुं ‘‘विवट्टो च विच्छदो चा’’ति वुत्तं. एवम्पि वदन्ति ‘‘विवट्टो च सो विच्छदो चाति विवट्टच्छदो, उत्तरपदे ¶ पुब्बपदलोपोति अत्थं दस्सेती’’ति. ‘‘अरहं वट्टाभावेना’’ति इदं किलेसेहि आरकत्ता, किलेसारीनं संसारचक्कस्सारानञ्च हतत्ता, पापकरणे च रहाभावाति अत्थं सन्धाय वुत्तं. इदञ्हि फलेन हेतानुमानदस्सनं – यथा तं धूमेन अग्गिस्स, उदकोघेन उपरि वुट्ठिया, एतेन च अत्थेन अरहभावो हेतु, वट्टाभावो फलन्ति अयं आचरियमति. ‘‘पच्चयादीनं, पूजाविसेसस्स च अरहत्ता’’ति पन हेतुना फलानुमानदस्सनम्पि सिया यथा तं अग्गिना धूमस्स, उपरि वुट्ठिया उदकोघस्स. ‘‘सम्मासम्बुद्धो छदनाभावेना’’ति इदं पन हेतुना फलानुमानदस्सनं सवासनसब्बकिलेसच्छदनाभावपुब्बकत्ता सम्मासम्बुद्धभावस्स. अरहत्तमग्गेन हि विच्छदता, सब्बञ्ञुतञ्ञाणेन सम्मासम्बुद्धभावो. ‘‘विवट्टो च विच्छदो चा’’ति इदं हेतुद्वयं. कामञ्च आचरियमतिया फलेन हेतुअनुमानदस्सने विवट्टता फलमेव होति, हेतुअनुमानदस्सनस्स, पन तथाञाणस्स च हेतुभावतो हेतुयेव नामाति वेदितब्बं.
एवं पदत्तयवचने हेतालङ्कारनयेन पयोजनं दस्सेत्वा इदानि चतुवेसारज्जवसेनपि दस्सेन्तो ‘‘दुतियेना’’तिआदिमाह. तत्थ दुतियेन वेसारज्जेनाति ‘‘चत्तारिमानि भिक्खवे तथागतस्स वेसारज्जानि, येहि वेसारज्जेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेती’’तिआदिना (अ. नि. ४.८; म. नि. १.१५०) भगवता वुत्तक्कमेन दुतियभूतेन ‘‘खीणासवस्स ते पटिजानतो ‘इमे आसवा अपरिक्खीणा’ति, तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सह धम्मेन पटिचोदेस्सतीति निमित्तमेतं भिक्खवे न समनुपस्सामि, एतमहं भिक्खवे निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामी’’ति परिदीपितेन वेसारज्जेन. पुरिमसिद्धीति पुरिमस्स ‘‘अरह’’न्ति पदस्स अत्थसिद्धि अरहत्तसिद्धि, दुतियवेसारज्जस्स तदत्थभावतो तेन वेसारज्जेन तदत्थसिद्धीति वुत्तं होति. ‘‘खीणासवस्स ते पटिजानतो ‘इमे आसवा अपरिक्खीणा’ ति’’आदिना वुत्तमेव हि दुतियवेसारज्जं ‘‘किलेसेहि आरकत्ता’’तिआदिना वुत्तो ‘‘अरह’’न्ति पदस्स अत्थोति ¶ . ततो च विञ्ञायति ‘‘यथा दुतियेन ¶ वेसारज्जेन पुरिमसिद्धि, एवं पुरिमेनपि अत्थेन दुतियवेसारज्जसिद्धी’’ति. एवञ्च कत्वा इमिना नयेन चतुवेसारज्जवसेन पदत्तयवचने पयोजनदस्सनं उपपन्नं होति. इतरथा हि किञ्चिपयोजनाभावतो इदंयेव वचनं इध अवत्तब्बं सियाति. एस नयो सेसेसुपि.
पठमेनाति वुत्तनयेन पठमभूतेन ‘‘सम्मासम्बुद्धस्स ते पटिजानतो ‘इमे धम्मा अनभिसम्बुद्धा’ति, तत्र…पे… विहरामी’’ति परिदीपितेन वेसारज्जेन. दुतियसिद्धीति दुतियस्स ‘‘सम्मासम्बुद्धो’’ति पदस्स अत्थसिद्धि बुद्धत्तसिद्धि तस्स तदत्थभावतो. ततियचतुत्थेहीति वुत्तनयेनेव ततियचतुत्थभूतेहि ‘‘ये खो पन ते अन्तरायिका धम्मा वुत्ता, ते पटिसेवतो नालं अन्तरायायाति, तत्र…पे… विहरामी’’ति च ‘‘यस्स खो पन ते अत्थाय धम्मो देसितो, सो न निय्याति तक्करस्स सम्मा दुक्खक्खयायाति, तत्र…पे… विहरामी’’ति (अ. नि. ४.८; म. नि. १.१५०) च परिदीपितेहि वेसारज्जेहि. ततियसिद्धीति ततियस्स ‘‘विवट्टच्छदा’’ति पदस्स अत्थसिद्धि विवट्टच्छदत्थसिद्धि तेहि तस्स पाकटभावतोति अत्थो. ‘‘याथावतो अन्तरायिकनिय्यानिकधम्मापदेसेन हि सत्थु विवट्टच्छदभावो लोके पाकटो अहोसी’’ति (दी. नि. टी. १.२५८) आचरियेन वुत्तं, विवट्टच्छदभावेनेव अन्तरायिकनिय्यानिकधम्मदेसनासिद्धितो ‘‘ततियेन ततियचतुत्थसिद्धी’’तिपि वत्तुं युज्जति.
एवं पदत्तयवचने चतुवेसारज्जवसेन पयोजनं दस्सेत्वा इदानि चक्खुत्तयवसेनपि दस्सेन्तो ‘‘पुरिमञ्चा’’तिआदिमाह. तत्थ च-सद्दो उपन्यासत्थो. पुरिमं ‘‘अरह’’न्ति पदं भगवतो हेट्ठिममग्गफलत्तयञाणसङ्खातं धम्मचक्खुं साधेति किलेसारीनं, संसारचक्कस्स अरानञ्च हतभावदीपनतो. दुतियं ‘‘सम्मासम्बुद्धो’’ति पदं आसयानुसयइन्द्रियपरोपरियत्तञाणसङ्खातं बुद्धचक्खुं साधेति सम्मासम्बुद्धस्सेव तंसम्भवतो. तदेतञ्हि ञाणद्वयं सावकपच्चेकबुद्धानं न सम्भवति. ततियं ‘‘विवट्टच्छदा’’ति पदं सब्बञ्ञुतञ्ञाणसङ्खातं समन्तचक्खुं साधेति सवासनसब्बकिलेसप्पहानदीपनतो. ‘‘सम्मासम्बुद्धो’’ति हि वत्वा ‘‘विवट्टच्छदा’’ति वचनं सम्मासम्बुद्धभावाय सवासनसब्बकिलेसप्पहानं विभावेतीति. ‘‘अहं खो पन तात अम्बट्ठ मन्तानं दाता’’ति इदं अप्पधानं, ‘‘त्वं मन्तानं पटिग्गहेता’’ति इदमेव पधानं समुत्तेजनावचनन्ति सन्धाय ¶ ‘‘त्वं मन्तानं पटिग्गहेताति इमिना’स्स मन्तेसु सूरभावं जनेती’’ति वुत्तं, लक्खणविभावने विसदञाणतासङ्खातं सूरभावं जनेतीति अत्थो.
२५९. एवं ¶ भोति एत्थ एवं-सद्दो वचनसम्पटिच्छने निपातो, वचनसम्पटिच्छनञ्चेत्थ तथा मयं तं भवन्तं गोतमं वेदिस्साम, त्वं मन्तानं पटिग्गहेताति च एवं पवत्तस्स पोक्खरसातिनो वचनस्स सम्पटिग्गहो. ‘‘तस्सत्थो’’तिआदिनापि हि तदेवत्थं दस्सेति. तथा च वुत्तं ‘‘ब्राह्मणस्स पोक्खरसातिस्स पटिस्सुत्वा’’ति, तं पनेस आचरियस्स समुत्तेजनाय लक्खणेसु विगतसम्मोहभावेन बुद्धमन्ते सम्पस्समानत्ता वदतीति दस्सेन्तो ‘‘सोपी’’तिआदिमाह. तत्थ ‘‘तायाति ताय यथावुत्ताय समुत्तेजनाया’’ति (दी. नि. टी. १.२५९) आचरियेन वुत्तं, अधुना पन पोत्थकेसु ‘‘ताय आचरियकथाया’’ति पाठो दिस्सति. अत्थतो चेस अविरुद्धोयेव. मन्तेसु सतिसमुप्पादिका हि कथा समुत्तेजनाति.
अयानभूमिन्ति यानस्स अभूमिं, यानेन यातुमसक्कुणेय्यट्ठानभूतं, द्वारकोट्ठकसमीपं गन्त्वाति अत्थो.
अविसेसेन वुत्तस्सपि वचनस्स अत्थो अट्ठकथापमाणतो विसेसेन गहेतब्बोति आह ‘‘ठितमज्झन्हिकसमये’’ति. सब्बेसमाचिण्णवसेन पठमनयं वत्वा पधानिकानमेव आवेणिकाचिण्णवसेन दुतियनयो वुत्तो. दिवापधानिकाति दिवापधानानुयुञ्जनका, दिवसभागे समणधम्मकरणत्थं ते एवं चङ्कमन्तीति वुत्तं होति. तेनाह ‘‘तादिसानञ्ही’’तिआदि. ‘‘परिवेणतो परिवेणमागच्छन्तो पपञ्चो होति, पुच्छित्वाव पविसिस्सामी’’ति अम्बट्ठस्स तदुपसङ्कमनाधिप्पायं विभावेन्तो ‘‘सो किरा’’तिआदिमाह.
२६०. अभिञ्ञातकुले जातो अभिञ्ञातकोलञ्ञो. कामञ्च वक्खमाननयेन पुब्बे अम्बट्ठकुलमपञ्ञातं, तदा पन पञ्ञातन्ति आह ‘‘तदा किरा’’तिआदि. रूपजातिमन्तकुलापदेसेहीति ‘‘अयमीदिसो’’ति अपदिसनहेतुभूतेहि चतूहि रूपजातिमन्तकुलेहि. येन ते ¶ भिक्खू चिन्तयिंसु, तदधिप्पायं आवि कातुं ‘‘यो ही’’तिआदि वुत्तं. अविसेसतो वुत्तम्पि विसेसतो विञ्ञायमानत्थं सन्धाय भासितवचनन्ति दस्सेति ‘‘गन्धकुटिं सन्धाया’’ति इमिना. एवमीदिसेसु.
अतुरितोति अवेगायन्तो, ‘‘अतुरन्तो’’तिपि पाठो, सोयेवत्थो. कथं पविसन्तो अतरमानो पविसति नामाति आह ‘‘सणिक’’न्तिआदि. तत्थ पदप्पमाणट्ठानेति द्विन्नं पदानं अन्तरे मुट्ठिरतनपमाणट्ठाने. सिन्दुवारो नाम एको पुप्फूपगरुक्खो, यस्स सेतं पुप्फं होति, यो ¶ ‘‘निग्गुण्डी’’ तिपि वुच्चति. पमुखन्ति गन्धकुटिगब्भपमुखं. ‘‘कुञ्चिकच्छिद्दसमीपे’’ति वुत्तवचनं समत्थेतुं ‘‘द्वारं किरा’’तिआदि वुत्तं.
२६१. ‘‘दानं ददमानेही’’ति इमिना पारमितानुभावेन सयमेव द्वारविवरणं दस्सेति.
भगवता सद्धिं सम्मोदिंसूति एत्थ समत्थेन सं-सद्देन विञ्ञायमानं भगवतो तेहि सद्धिं पठमं पवत्तमोदतासङ्खातं नेय्यत्थं दस्सेन्तो ‘‘यथा’’तिआदिमाह. भगवापि हि ‘‘कच्चि भो माणवा खमनीयं, कच्चि यापनीय’’न्तिआदीनि पुच्छन्तो तेहि माणवेहि सद्धिं पुब्बभासिताय पठमञ्ञेव पवत्तमोदो अहोसि. समप्पवत्तमोदाति भगवतो तदनुकरणेन समं पवत्तसंसन्दना. तदत्थं सह उपमाय दस्सेतुं ‘‘सीतोदकं विया’’तिआदि वुत्तं. तत्थ परमनिब्बुतकिलेसदरथताय भगवतो सीतोदकसदिसता, अनिब्बुतकिलेसदरथताय च माणवानं उण्होदकसदिसता दट्ठब्बा. सम्मोदितन्ति संसन्दितं. मुदसद्दो हेत्थ संसन्दनेयेव, न पामोज्जे, एवञ्हि यथावुत्तउपमावचनं समत्थितं होति. तथा हि वुत्तं ‘‘एकीभाव’’न्ति, सम्मोदनकिरियाय समानतं एकरूपतन्ति अत्थो.
खमनीयन्ति ‘‘चतुचक्कं नवद्वारं सरीरयन्तं दुक्खबहुलताय सभावतो दुस्सहं कच्चि खमितुं सक्कुणेय्य’’न्ति पुच्छन्ति, यापनीयन्ति आहारादिपच्चयपटिबद्धवुत्तिकं चिरप्पबन्धसङ्खाताय यापनाय कच्चि यापेतुं सक्कुणेय्यं, सीसरोगादिआबाधाभावेन कच्चि अप्पाबाधं, दुक्खजीविकाभावेन कच्चि अप्पातङ्कं, तंतंकिच्चकरणे उट्ठानसुखताय कच्चि लहुट्ठानं, तदनुरूपबलयोगतो कच्चि बलं, सुखविहारफलसब्भावेन कच्चिफासुविहारो अत्थीति सब्बत्थ कच्चि-सद्दं योजेत्वा अत्थो वेदितब्बो. बलप्पत्ता ¶ पीति पीतियेव. तरुणा पीति पामोज्जं. सम्मोदनं जनेति करोतीति सम्मोदनिकं, तदेव सम्मोदनियं क-कारस्स य-कारं कत्वा. सम्मोदेतब्बतो सम्मोदनीयन्ति इममत्थं दस्सेति ‘‘सम्मोदितुं युत्तभावतो’’ति इमिना. एवं आचरियेहि वुत्तं. सम्मोदितुं अरहतीति सम्मोदनिकं, तदेव सम्मोदनियं यथावुत्तनयेनाति इममत्थम्पि दस्सेतीति दट्ठब्बं. ‘‘सारेतु’’न्ति एतस्स ‘‘निरन्तरं पवत्तेतु’’न्ति अत्थवचनं. सरितब्बभावतोति अनुस्सरितब्बभावतो. ‘‘सारेतुं अरहती’’ति अत्थे यथापदं दीघेन ‘‘सारणीय’’न्ति वुत्तं. ‘‘सरितब्ब’’न्ति अत्थे पन ‘‘सरणीय’’न्ति वत्तब्बे दीघं कत्वा ‘‘सारणीय’’न्ति वुत्तन्ति वेदितब्बं. एवं सद्दतो अत्थं दस्सेत्वा इदानि अत्थमत्ततो दस्सेतुं ‘‘सुय्यमानसुखतो’’तिआदि वुत्तं. तत्थ सुय्यमानसुखतोति आपाथमधुरत्तमाह, अनुस्सरियमानसुखतोति विमद्दरमणीयत्तं. ब्यञ्जनपरिसुद्धतायाति सभावनिरुत्तिभावेन तस्सा कथाय ¶ वचनचातुरियं, अत्थपरिसुद्धतायाति अत्थस्स निरुपक्किलेसत्तं. अनेकेहि परियायेहीति अनेकेहि कारणेहि.
अपसादेस्सामीति मङ्कुं करिस्सामि. उभोसु खन्धेसु साटकं आसज्जेत्वा कण्ठे ओलम्बनं सन्धाय ‘‘कण्ठे ओलम्बित्वा’’ति वुत्तं. दुस्सकण्णं गहेत्वाति निवत्थसाटकस्स कोटिं एकेन हत्थेन गहेत्वा. चङ्कमितुमारुहनं सन्धाय ‘‘चङ्कमं अभिरुहित्वा’’ति आह. धातुसमताति रसादिधातूनं समावत्थता, अरोगताति अत्थो. पासादिकत्थन्ति पसादजननत्थं ‘‘गतगतट्ठाने’’ति इमिना सम्बन्धो. ‘‘पासादिकत्ता’’तिपि पाठो, तस्सत्थो – अङ्गपच्चङ्गानं पसादावहत्ताति, ‘‘उप्पन्नबहुमाना’’ति इमिना सम्बन्धो. उप्पण्डनकथन्ति अवहसितब्बतायुत्तकथं. ‘‘अनाचारभावसारणीय’’न्ति तस्स विसेसनं, अनाचारभावेन सारणीयं ‘‘अनाचारो वताय’’न्ति सरितब्बकन्ति अत्थो.
२६२. कातुं दुक्करमसक्कुणेय्यं किच्चमयं आरभीति दस्सेतुं ‘‘भवग्गं गहेतुकामो विया’’तिआदि वुत्तं. असक्कुणेय्यञ्हेतं सदेवकेनपि लोकेन, यदिदं भगवतो अपसादनं. तेनाह ‘‘अट्ठाने वायमती’’ति. हन्द तेन सद्धिं मन्तेमीति एवं अट्ठाने वायमन्तोपि अयं बालो ‘‘मयि किञ्चि अकथेन्ते मया सद्धिं उत्तरि कथेतुम्पि ¶ न विसहती’’ति मानमेव पग्गण्हिस्सति, कथेन्ते पन कथापसङ्गेनस्स जातिगोत्ते विभाविते माननिग्गहो भविस्सति, ‘‘हन्द तेन सद्धिं मन्तेमी’’ति भगवा अम्बट्ठं माणवं एतदवोचाति अत्थो. आचारसमाचारसिक्खापनेन आचरिया, तेसं पन आचरियानं पकट्ठा आचरियाति पाचरिया यथा ‘‘पपितामहो’’ति इममत्थं दस्सेतुं ‘‘आचरियेहि च तेसं आचरियेहि चा’’ति वुत्तं.
पठमइब्भवादवण्णना
२६३. किञ्चापि ‘‘सयानो वा’’तिआदिवचनं न वत्तब्बं, मानवसेन पन युगग्गाहं करोन्तो वदतीति दस्सेन्तो ‘‘कामं तीसू’’तिआदिमाह. तत्थ तीसु इरियापथेसूति ठानगमननिसज्जासु. तेस्वेव हि आचरियेन सद्धिं सल्लपितुमरहति, न तु सयने गरुकरणीयानं सयानानम्पि सम्मुखा गरुकारेहि सयनस्स अकत्तब्बभावतो. कथासल्लापन्ति कथावसेन युगग्गाहकरणत्थं सल्लपनं. सयानेन हि आचरियेन सद्धिं सयानस्स कथा नाम आचारो न होति, तथापेतं इतरेहि सदिसं कत्वा कथनं इध कथासल्लापो.
यं ¶ पनेतं ‘‘सयानो वा हि भो गोतम ब्राह्मणो सयानेन ब्राह्मणेन सद्धिं सल्लपितुमरहती’’ति वुत्तस्स सल्लापस्स अनाचारभावविभावनं सत्थारा अम्बट्ठेन सद्धिं कथेन्तेन कतं, तं पाळिवसेन सङ्गीतिमनारुळ्हम्पि अगरहिताय आचरियपरम्पराय यावज्जतना समाभतन्ति ‘‘ये च खो ते भो गोतमा’’तिआदिकाय उपरिपाळिया सम्बन्धभावेन दस्सेन्तो ‘‘ततो किरा’’तिआदिमाह. गोरूपन्ति गो नून रूपकवसेन वुत्तत्ता, रूपसद्दस्स च तब्भाववुत्तितो. यदि अहीळेन्तो भवेय्य, ‘‘मुण्डा समणा’’ति वदेय्य, हीळेन्तो पन गरहत्थेन क-सद्देन पदं वड्ढेत्वा ‘‘मुण्डका समणका’’ति वदतीति दस्सेतुं ‘‘मुण्डे मुण्डा’’तिआदि वुत्तं. इब्भाति गहपतिकाति अत्थमत्तवचनं, सद्दतो पन इभस्स पयोगो इभो उत्तरपदलोपेन, तं इभं अरहन्तीति इब्भा द्वित्तं कत्वा. किं वुत्तं होति – यथा सोभनं गमनतो इभसङ्खातो हत्थिवाहनभूतो परस्स वसेन पवत्तति, न अत्तनो, एवमेतेपि ब्राह्मणानं सुस्सूसका सुद्दा परस्स वसेन ¶ पवत्तन्ति, न अत्तनो, तस्मा इभसदिसपयोगताय इब्भाति. ते पन कुटुम्बिकताय घरवासिनो घरसामिका होन्तीति अत्थमत्तं दस्सेति ‘‘गहपतिका’’ति इमिना.
कण्हाति कण्हजातिका. द्विजा एव हि सुद्धजातिका, न इतरेति तस्साधिप्पायो. तेनाह ‘‘काळका’’ति. पितामहभावेन ञातिबन्धवत्ता बन्धु. तेनाह ‘‘पितामहोति वोहरन्ती’’ति. अपच्चाति पुत्ता. मुखतो निक्खन्ताति ब्राह्मणानं पुब्बपुरिसा ब्रह्मुनो मुखतो निक्खन्ता, अयं तेसं पठमुप्पत्तीति अधिप्पायो. सेसपदेसुपि एसेव नयो. अयं पनेत्थ विसेसो – ‘‘इब्भा कण्हा’’ति वत्वा ‘‘बन्धुपादापच्चा’’ति वदन्तो कुलवसेन समणा वेस्सकुलपरियापन्ना, पठमुप्पत्तिवसेन पन ब्रह्मुनो पिट्ठिपादतो निक्खन्ता, न पकतिवेस्सा विय नाभितोति दस्सेतीति, इदं पनस्स ‘‘मुखतो निक्खन्ता’’तिआदिवचनतोपि अतिविय असमवेक्खितपुब्बवचनं चतुवण्णपरियापन्नस्सेव समणभावसम्भवतो. अनियमेत्वाति अविसेसेत्वा, अनुद्देसिकभावेनाति अत्थो.
मानमेव निस्साय कथेसीति मानमेवापस्सयं कत्वा अत्तानं उक्कंसेन्तो, परे च वम्भेन्तो ‘‘मुण्डका समणका’’तिआदिवचनं कथेसि. जानापेस्सामीति अत्तनो गोत्तपमाणं याथावतो विभावनेन विञ्ञापेस्सामि. अत्थोति हितं, इच्छितवत्थु वा, तं पन कत्तब्बकिच्चमेवाति वुत्तं ‘‘आगन्त्वा कत्तब्बकिच्चसङ्खातो अत्थो’’ति, सो एतस्स अत्थीति अत्थिकं यथा ‘‘दण्डिको’’ति. दुतियस्सपि पुग्गलवाचकस्स तदस्सत्थिपच्चयस्स विज्जमानत्ता पठमेन ¶ तदारम्मणिकचित्तमेव विञ्ञायतीति आह ‘‘तस्स माणवस्स चित्त’’न्ति. अत्थिकमस्स अत्थीति अत्थिकवा यथा ‘‘गुणवा’’ति.
‘‘यायेव खो पनत्थाया’’ति लिङ्गविपल्लासवसेन वुत्तन्ति दस्सेति ‘‘येनेव खो पनत्थेना’’ति इमिना. तेनेवाह ‘‘तमेव अत्थन्ति इदं पुरिसलिङ्गवसेनेव वुत्त’’न्ति. तत्थ हि साभाविकलिङ्गतादस्सनेन इध असाभाविकलिङ्गतासिद्धीति. अयं पनेत्थ अट्ठकथातो अपरो नयो – याय अत्थायाति पुल्लिङ्गवसेनेव तदत्थे सम्पदानवचनं, यस्स कत्तब्बकिच्चसङ्खातस्स अत्थस्स अत्थायाति अत्थोति. अस्साति अम्बट्ठस्स ¶ दस्सेत्वाति सम्बन्धो. अञ्ञेसं सन्तिकं आगतानन्ति गरुट्ठानियानं सन्तिकमुपगतानं साधुरूपानं. वत्तन्ति तेसं समाचिण्णं. पकरणतोयेव ‘‘आचरियकुले’’ति अत्थो विञ्ञायति, ‘‘अवुसितवा’’ति च असिक्खितभावोयेव वोहारवसेन वुत्तो यथा तं चीवरदानं तिचीवरेन अच्छादेसीति. तेनाह ‘‘आचरियकुले अवुसितवा असिक्खितो’’ति. असिक्खितत्ता एव अप्पस्सुतो, ‘‘वुसितमानी’’ति च पदापेक्खाय अपरियोसितवचनत्ता समानोति पाठसेसोति दस्सेति ‘‘अप्पस्सुतोव समानो’’ति इमिना. बाहुसच्चञ्हि नाम यावदेव उपसमत्थं इच्छितब्बं, तदभावतो पनायं अम्बट्ठो अवुसितवा असिक्खितो अप्पस्सुतोति विञ्ञायतीति एवम्पि अत्थापत्तितो कारणं विभावेन्तो आह ‘‘किमञ्ञत्र अवुसितत्ता’’ति. इमम्पि सम्बन्धं दीपेति ‘‘एतस्स ही’’तिआदिना. यथारुततो पन फरुसवचनसमुदाचारेन अनुपसमकारणदस्सनमेतं. तत्रायं योजना – ‘‘किमञ्ञत्र अवुसितत्ता’’ति इदं कारणं एतस्स अम्बट्ठस्स फरुसवचनसमुदाचारे कारणन्ति. ‘‘फरुसवचनसमुदाचारेना’’तिपि पाठो, तथा समुदाचारवसेन वुत्तं कारणन्ति अत्थो. एवम्पि योजेन्ति – अवुसितत्ता अवुसितभावं अञ्ञत्र ठपेत्वा एतस्स एवं फरुसवचनसमुदाचारे कारणं किमञ्ञं अत्थीति. पुरिमयोजनावेत्थ युत्ततरा यथापाठं योजेतब्बतो. ‘‘अञ्ञत्रा’’ति निपातयोगतो अवुसितत्ताति उपयोगत्थे निस्सक्कवचनं. तदेव कारणं समत्थेति ‘‘आचरियकुले’’तिआदिना.
२६४. कोधसङ्खातस्स परस्स वसानुगतचित्तताय असकमनो. माननिम्मदनत्थन्ति मानस्स निम्मदनत्थं अभिमद्दनत्थं, अमदनत्थं वा, मानमदविरहत्थन्ति अत्थो. दोसं उग्गिलेत्वाति सिनेहपानेन किलिन्नं वातपित्तसेम्हदोसं उब्बमनं कत्वा. गोत्तेन गोत्तन्ति अम्बट्ठेनेव भगवता पुट्ठेन वुत्तेन सावज्जेन पुरातनगोत्तेन अधुना अनवज्जसञ्ञितं गोत्तं. कुलापदेसेन कुलापदेसन्ति एत्थापि एसेव नयो. उट्ठापेत्वाति सावज्जतो उट्ठहनं कत्वा, उद्धरित्वाति वुत्तं होति. गोत्तञ्चेत्थ आदिपुरिसवसेन, कुलापदेसो पन तदन्वये उप्पन्नाभिञ्ञातपुरिसवसेन ¶ गहेतब्बो यथा ‘‘आदिच्चो माघवो’’ति. साकियानञ्हि आदिच्चगोत्तं अदितिया नाम देवधीताय पुत्तभूतं आदिपुरिसं ¶ पति होति, तं ‘‘गोतमगोत्त’’न्तिपि वदन्ति. यथाह पब्बज्जासुत्ते –
‘‘आदिच्चा नाम गोत्तेन, साकिया नाम जातिया;
तम्हा कुला पब्बजितोम्हि, न कामे अभिपत्थय’’न्ति. (सु. नि. ४२५);
माघवकुलं पन तदन्वये अभिञ्ञातं मचलगामिकपुरिसं पति होतीति. गोत्तमूलस्स गारय्हताय अमानवत्थुभावपवेदनतो ‘‘मानद्धजं मूले छेत्वा निपातेस्सामी’’ति वुत्तं. घट्टेन्तोति जातिगोत्तवसेन ओमसन्तो. हीळेन्तोति हीळनं गरहं करोन्तो. ‘‘चण्डा भो गोतम सक्यजाती’’तिआदिना साकियेसु चण्डभावादिदोसं पापितेसु समणोपि गोतमो पापितो भविस्सतीति अधिप्पायो.
यस्मिं मानुस्सयकोधुस्सया अञ्ञमञ्ञूपत्थद्धा, सो ‘‘चण्डो’’ति वुच्चतीति दस्सेति ‘‘माननिस्सितकोधयुत्ता’’ति इमिना, पकतूपनिस्सयारम्मणवसेन चेत्थ निस्सितभावो, न सहजातादिवसेन. खराति चित्तेन, वाचाय च कक्खळा. लहुकाति तरुणा अवुद्धकम्मा. तेनाह ‘‘अप्पकेनेवा’’तिआदि. अलाबुकटाहन्ति लाबुफलस्स अभेज्जकपालं. अट्ठकथामुत्तकनयं दस्सेतुं ‘‘भस्साति साहसिकाति केचि वदन्ति, सारम्भकाति अपरे’’ति (दी. नि. टी. १.२६४) आचरियेन वुत्तं. समानाति होन्ता भवमानाति अससद्दवसेनत्थोति आह ‘‘सन्ताति पुरिमपदस्सेव वेवचन’’न्ति. न सक्करोन्तीति सक्कारं न करोन्तीति अत्थमेव विञ्ञापेति ‘‘न ब्राह्मणान’’न्तिआदिना. अपचितिकम्मन्ति पणिपातकम्मं. ‘‘यदिमे सक्या’’ति पच्छिमवाक्ये य-सद्दस्स किरियापरामसनस्स अनियमस्स ‘‘तयिदं भो गोतमा’’ति पुरिमवाक्ये त-सद्देन नियमनं वेदितब्बन्ति आह ‘‘यं इमे सक्या’’तिआदि. नानुलोमन्ति अत्तनो जातिया न अनुच्छविकं.
दुतियइब्भवादवण्णना
२६५. सन्धागारपदनिब्बचनं हेट्ठा वुत्तमेव. तदा अभिसित्तसक्यराजूनम्पि बहुतं सन्धायाह ‘‘अभिसित्तसक्यराजानो’’ति. कामञ्हि सक्यराजकुले यो सब्बेसं वुद्धतरो, समत्थो च, सो एव अभिसेकं लभति ¶ . एकच्चो पन अभिसित्तो समानो ‘‘इदं रज्जं नाम बहुकिच्चं ¶ बहुब्यापार’’न्ति ततो निब्बिज्ज रज्जं वयसा अनन्तरस्स निय्यातेति, कदाचि सोपि अञ्ञस्साति एवं परम्परानिय्यातनवसेन तदा बहू अभिसित्तपुब्बा सक्यराजानो होन्तीति इदं आचरियस्साभिमतं (दी. नि. टी. १.२६५). अपिच यथारहं ठानन्तरेसु अभिसित्तसक्यराजूनम्पि बहुतं सन्धाय एवमाहातिपि युज्जति. ते हि ‘‘राजानो’’ति वुच्चन्ति. यथाह –
‘‘राजानो नाम पथब्याराजा, पदेसराजा, मण्डलिका, अन्तरभोगिका, अक्खदस्सा, महामत्ता, ये वा पन छेज्जभेज्जं करोन्ता अनुसासन्ति, एते राजानो नामा’’ति (पारा. ९२).
संहारिमेहि वाळरूपेहि कतो पल्लङ्को, भद्दपीठं वेत्तासनं. मिहितमत्तं हसितमत्तं. अनुहसन्तीति ममुद्देसिकं महाहसितं करोन्ति, इदञ्हि ‘‘अनुजग्घन्ता’’ति एतस्स संवण्णनापदं. जग्घसद्दो च महाहसने पवत्तति ‘‘न उज्जग्घिकाय अन्तरघरे गमिस्सामी’’तिआदीसु (पाचि. ५८६) विय.
कण्हायनतो पट्ठाय परम्परागतं कुलवंसं अनुस्सववसेन जानन्ति. कुलाभिमानिनो हि येभुय्येन परेसं उच्चावचं कुलं तथा तथा उदाहरन्ति, अत्तनो च कुलवंसं जानन्ति, एवं अम्बट्ठोपि, तथा हेस परतो भगवता पुच्छितो वजिरपाणि भयेन अत्तनो कुलवंसं याथावतो कथेसीति. ओलम्बेत्वाति हत्थिसोण्डसण्ठानादिना साटकं अवलम्बेत्वा. ततोति तथाजाननतो, गमनतो च. ममञ्ञेव मञ्ञेति मममेव अनुजग्घन्ता मञ्ञे.
ततियइब्भवादवण्णना
२६६. खेत्तलेड्डूनन्ति खेत्ते कसनवसेन उट्ठापितमत्तिकाखण्डानं. लेड्डुकानमन्तरे निवासितत्ता ‘‘लेड्डुकिका’’ इच्चेव (दी. नि. टी. १.२६६) सञ्ञाता खुद्दकसकुणिका. मज्झिमपण्णासके लेड्डुकिकोपमसुत्तवण्णनायं ‘‘चातकसकुणिका’’ति (म. नि. अट्ठ. ३.१५०) वुत्ता, निघण्टुसत्थेसु पन तं ‘‘लापसकुणिका’’ति वदन्ति. कोधवसेन लग्गितुन्ति उपनय्हितुं, आघातं बन्धितुन्ति अत्थो.
‘‘अम्हे ¶ हंसकोञ्चमोरसमे करोती’’ति वदन्तो हेट्ठा गहितं ‘‘न तं कोचि हंसो वा कोञ्चो ¶ वा मोरो वा आगन्त्वा किं त्वं लपसीति निसेधेती’’ति इदम्पि वचनं सङ्गीतिमनारुळ्हं तदा भगवता वुत्तमेवाति दस्सेति. तदा वदन्तोयेव हि एवं करोतीति वत्तुमरहति. ‘‘एवं नु ते’’तिआदिवचनं, ‘‘अवुसितवायेवा’’तिआदिवचनञ्च मानवसेन समणेन गोतमेन वुत्तन्ति अम्बट्ठो मञ्ञतीति अधिप्पायेनाह ‘‘निम्मानो दानि जातोति मञ्ञमानो’’ति.
दासिपुत्तवादवण्णना
२६७. निम्मादेतीति अ-कारस्स आ-कारं कत्वा निद्देसो उम्मादे मदसद्देन निप्फन्नत्ताति दस्सेति ‘‘निम्मदेती’’ति इमिना. निम्मानेति विगतमाने. यदि पनाहं गोत्तं पुच्छेय्यं साधु वताति अत्थो. पाकटं कातुकम्यताय तिक्खत्तुं महासद्देन अवोच. कस्मा अवोचाति पन असुद्धभावं जानन्तस्सापि तथावचने कारणपुच्छा. गोत्तभूतं नाममेव अधिप्पेतं, न विसुं गोत्तन्ति आह ‘‘मातापेत्तिकन्ति मातापितूनं सन्तक’’न्ति. गोत्तञ्हि पितितो लद्धब्बं पेत्तिकमेव, न मातापेत्तिकं. न हि ब्राह्मणानं सगोत्ताय एव आवाहविवाहो इच्छितो, गोत्तनामं पन जातिसिद्धं, न कित्तिमं, न गुणनामं वा, जाति च उभयसम्बन्धिनीति मातापेत्तिकमेव, न पेत्तिकमत्तं. नामगोत्तन्ति गोत्तभूतं नामं, न कित्तिमं, न गुणनामं वा विसेसनपरनिपातवसेन वुत्तत्ता यथा ‘‘अग्याहितो’’ति. नामञ्च तदेव पवेणीवसेन पवत्तत्ता गोत्तञ्चाति हि नामगोत्तं. तत्थ या ‘‘कण्हायनो’’ति नामपण्णत्ति निरुळ्हा, तं सन्धायाह ‘‘पण्णत्तिवसेन नाम’’न्ति. तं पनेतं नामं कण्हइसितो पट्ठाय तस्मिं कुलपरम्परावसेन आगतं, न एतस्मिंयेव निरुळ्हन्ति वुत्तं ‘‘पवेणीवसेन गोत्त’’न्ति. गोत्तपदस्स वचनत्थो हेट्ठा वुत्तोयेव.
‘‘अनुस्सरतो’’ति एत्थ न केवलं अनुस्सरणमत्तं अधिप्पेतं, अथ खो कुलसुद्धिवीमंसनवसेनेवाति आह ‘‘कुलकोटिं सोधेन्तस्सा’’ति, कुलग्गं विसोधेन्तस्साति अत्थो. ‘‘अय्यपुत्ता’’ति एत्थ अय्यसद्दो अय्यिरकेति वुत्तं ‘‘सामिनो पुत्ता’’ति. चतूसु दासीसु ¶ दिसा ओक्काकरञ्ञो अन्तोजातदासी. तेनाह ‘‘घरदासिया पुत्तो’’ति. एत्थ च यस्मा अम्बट्ठो जातिं निस्साय मानथद्धो, न च तस्स याथावतो जातिया अविभाविताय माननिग्गहो करीयति, अकते च माननिग्गहे मानवसेन रतनत्तयं अपरज्झिस्सति, कते पन माननिग्गहे अपरभागे रतनत्तये पसीदिस्सति, न चेदिसी वाचा फरुसवाचा नाम होति चित्तस्स सण्हभावतो. मज्झिमपण्णासके अभयसुत्तञ्च (म. नि. २.८३) एत्थ निदस्सनं ¶ . केचि च जना कक्खळाय वाचाय वुत्ता अग्गिना विय लोहादयो मुदुभावं गच्छन्ति, तस्मा भगवा अम्बट्ठं निब्बिसेवनं कत्तुकामो ‘‘अय्यपुत्ता सक्या भवन्ति, दासिपुत्तो त्वमसि सक्यान’’न्ति अवोच.
‘‘इधेकच्चो पापभिक्खु तथागतप्पवेदितं धम्मविनयं परियापुणित्वा अत्तनो दहती’’तिआदीसु (पारा. १९५) विय दहसद्दो धारणत्थो, धारणञ्चेत्थ पुब्बपुरिसवसेन सञ्ञापनन्ति आह ‘‘ओक्काको नो पुब्बपुरिसो’’तिआदि. दहसद्दञ्हि भस्मीकरणे, धारणे च इच्छन्ति सद्दविदू. पभा निच्छरतीति पभस्सरं हुत्वा निक्खमति तथारूपेन पुञ्ञकम्मेन दन्तानं पभस्सरभावतो.
तेति जेट्ठकुमारे. पठमकप्पिकानन्ति पठमकप्पस्स आदिकाले निब्बत्तानं. किरसद्देन चेत्थ अनुस्सवत्थेन, यो वुच्चमानाय राजपरम्पराय केसञ्चि मतिभेदो, तं उल्लिङ्गेति. अनुस्सववचनेनेव हि अननुस्सुतो उत्तरविहारवासिआदीनं मतिभेदो निराकरीयतीति. महासम्मतस्साति अग्गञ्ञसुत्ते वक्खमाननयेन ‘‘अयं नो राजा’’ति महाजनेन सम्मन्नित्वा ठपितत्ता ‘‘महासम्मतो’’ति एवं सम्मतस्स. यं सन्धाय वदन्ति –
‘‘आदिच्चकुलसम्भूतो, सुविसुद्धगुणाकरो;
महानुभावो राजासि, महासम्मतनामको.
यो चक्खुभूतो लोकस्स, गुणरंसिसमुज्जलो;
तमोनुदो विरोचित्थ, दुतियो विय भाणुमा.
ठपिता ¶ येन मरियादा, लोके लोकहितेसिना;
ववत्थिता सक्कुणन्ति, न विलङ्घयितु जना.
यसस्सिनं तेजस्सिनं, लोकसीमानुरक्खकं;
आदिभूतं महावीरं, कथयन्ति ‘मनू’ति य’’न्ति. (दी. नि. टी. १.२६७);
तस्स च पुत्तपपुत्तपरम्परं सन्धाय एवं वदन्ति –
‘‘तस्स ¶ पुत्तो महातेजो, रोजो नाम महीपति;
तस्स पुत्तो वररोजो, पवरो राजमण्डले.
तस्सासि कल्याणगुणो, कल्याणो नाम अत्रजो;
राजा तस्सासि तनयो, वरकल्याणनामको.
तस्स पुत्तो महावीरो, मन्धाता कामभोगिनं;
अग्गभूतो महिन्देन, अड्ढरज्जेन पूजितो.
तस्स सूनु महातेजो, वरमन्धातुनामको;
‘उपोसथो’ति नामेन, तस्स पुत्तो महायसो.
वरो नाम महातेजो, तस्स पुत्तो महावरो;
तस्सासि उपवरोति, पुत्तो राजा महाबलो.
तस्स पुत्तो मघदेवो, देवतुल्यो महीपति;
चतुरासीति सहस्सानि, तस्स पुत्तपरम्परा.
तेसं पच्छिमको राजा, ‘ओक्काको’इति विस्सुतो;
महायसो महातेजो, अखुद्दो राजमण्डले’’ति. (दी. नि. टी. १.२६७);
इदं अट्ठकथानुपरोधवचनं. यं पन दीपवंसे वुत्तं –
‘‘पठमाभिसित्तो राजा, भूमिपालो जुतिन्धरो;
महासम्मतो नामेन, रज्जं कारेसि खत्तियो.
तस्स पुत्तो रोजो नाम, वररोजो च खत्तियो;
कल्याणो वरकल्याणो, उपोसथो महिस्सरो.
मन्धाता ¶ सत्तमो तेसं, चतुदीपम्हि इस्सरो;
वरो ¶ उपवरो राजा, चेतियो च महिस्सरो’’तिआदि.
यञ्च महावंसादीसु वुत्तं –
‘‘महासम्मतराजस्स, वंसजो हि महामुनि;
कप्पादिस्मिं राजासि, महासम्मतनामको.
रोजो च वररोजो च, तथा कल्याणका दुवे;
उपोसथो च मन्धाता, वरको पवरा दुवे’’तिआदि.
सब्बमेतं येभुय्यतो अट्ठकथाविरोधवचनं. अट्ठकथायञ्हि मन्धातुराजा छट्ठो वुत्तो, मघदेवराजा एकादसमो, तस्स च पुत्तपरम्पराय चतुरासीतिसहस्सराजूनं पच्छिमको ओक्काकराजा, तेसु पन मन्धातुराजा सत्तमो वुत्तो, मघदेवराजा अनेकेसं राजसहस्सानं पच्छिमको, तस्स च पुत्तपरम्पराय अनेकराजसहस्सानं पच्छिमको ओक्काकराजाति एवमादिना अनेकधा विरोधवचनं अट्ठकथायं निराकरोति. ननु अवोचुम्ह ‘‘किरसद्देन चेत्थ अनुस्सवत्थेन, यो वुच्चमानाय राजपरम्पराय केसञ्चि मतिभेदो, तं उल्लिङ्गेती’’ति. तेसं पच्छतोति मघदेवपरम्पराभूतानं कळारजनकपरियोसानानं चतुरासीतिखत्तियसहस्सानं अपरभागेति यथानुस्सुतं आचरियेन वुत्तं. दीपवंसादीसु पन ‘‘कळारजनकरञ्ञो पुत्तपरम्पराय अनेकखत्तियसहस्सानं पच्छिमको राजा सुजातो नाम, तस्स पुत्तो ओक्काको राजा’’ति वुत्तं. मघदेवपरम्पराय अनेकसहस्सराजूनं अपरभागे पठमो ओक्काको नाम राजा अहोसि, तस्स परम्पराभूतानं पन अनेकसहस्सराजूनं अपरभागे दुतियो ओक्काको नाम राजा अहोसि, तस्सपि परम्पराय अनेकसहस्सराजूनं अपरभागे ततियो ओक्काको नाम राजा अहोसि. तं सन्धायाह ‘‘तयो ओक्काकवंसा अहेसु’’न्तिआदि.
जातिया पञ्चमदिवसे नामकम्मादिमङ्गलं लोकाचिण्णन्ति वुत्तं ‘‘पञ्चमदिवसे अलङ्करित्वा’’ति. सहसा वरं अदासिन्ति पुत्तदस्सनेन बलवसोमनस्सप्पत्तो ¶ तुरितं अवीमंसित्वा तुट्ठिदायवसेन वरं अदासिं ‘‘यं इच्छसि, तं गण्हाही’’ति. साति जन्तुकुमारमाता. रज्जं परिणामेतुं इच्छतीति मम वरदानं अन्तरं कत्वा इमं रज्जं परिणामेतुं इच्छति.
रज्जं ¶ कारेस्सन्तीति राजभावं महाजनेन महाजनं वा कारापेस्सन्ति. नप्पसहेय्याति निवासत्थाय परियत्तो न भवेय्य.
कळारवण्णताय कपिलब्राह्मणो नाम अहोसि. निक्खम्माति घरावासतो कामेहि च निक्खमित्वा. साको नाम सब्बसारमयो रुक्खविसेसो, येन पासादादि करीयते, तंसमुदायभूते वनसण्डेति अत्थो. भूमिया पवत्तं भुम्मं, तं गुणदोसं जालेति जोतेति, तं वा जलति जोतति पाकटं भवति एतायाति भुम्मजाला. हेट्ठा चाति एत्थ च-सद्देन ‘‘असीतिहत्थे’’ति इदमनुकड्ढति. एतस्मिं पदेसेति साकवनसण्डमाह. खन्धपन्तिवसेन दक्खिणावट्टा. साखापन्तिवसेन पाचीनाभिमुखा. तेहीति मिगसूकरेहि, मण्डूकमूसिकेहि च. तेति सीहब्यग्घादयो सप्पबिळारा च.
एत्थाति एवं मापियमाने नगरे. तुम्हाकं पुरिसेसु परियापन्नं एकेकम्पि पुरिसं पच्चत्थिकभूतं अञ्ञं पुरिससतम्पि पुरिससहस्सम्पि अभिभवितुं न सक्खिस्सतीति योजना. चक्कवत्तिबलेनाति चक्कवत्तिबलभावेन. अतिसेय्योति अतिविय उत्तमो भवेय्य. कपिलस्स इसिनो वसनट्ठानत्ता कपिलवत्थु.
नेसं सन्तिके भवेय्याति सम्बन्धो. असदिससंयोगेति जातिया असदिसानं घरावासपयोगे हेतुभूते. अवसेसाहि अत्तनो अत्तनो कणिट्ठाहि.
वड्ढमानानन्ति अनादरे सामिवचनं, अनन्तरायिकाय पुत्तधीतुवड्ढनाय वड्ढमानेसु एव उदपादीति अत्थो. लोहितकताय कोविळारपुप्फसदिसानि. कुट्ठरोगो नाम सासमसूरीरोगा विय येभुय्येन सङ्कमनसभावोति वुत्तं ‘‘अयं रोगो सङ्कमती’’ति. उपरि पदरेन पटिच्छादेत्वा पंसुं रासिकरणेन दत्वा. नाटकित्थियो ¶ नाम नच्चन्तियो. राजभरियायो ओरोधा नाम. तस्साति सुसिरस्स. मिगसकुणादीनन्ति एत्थ आदिसद्देन वनचरकपेतादिके सङ्गण्हाति.
तस्मिं रामरञ्ञे निसिन्नेति सम्बन्धो. पदरेति दारुफलके. खत्तियमायारोचनेन अत्तनो खत्तियभावं जानापेत्वा.
मातिकन्ति मातितो आगतं. पाभतन्ति मूलभण्डं, पण्णाकारो वा. रञ्ञोति रामराजस्स जेट्ठपुत्तभूतस्स बाराणसिरञ्ञो. तत्थाति बाराणसियं. इधेवाति हिमवन्तपस्सेयेव. नगरन्ति राजधानीभूतं महानगरं. कोलरुक्खो ¶ नाम कुट्ठभेसज्जुपगो एको रुक्खविसेसो. ब्यग्घपथेति ब्यग्घमग्गे.
मातुलाति मातु भातरो. केसग्गहणन्ति केसवेणिबन्धनं. दुस्सग्गहणन्ति वत्थस्स निवसनाकारो. न्हानतित्थन्ति यथावुत्ताय पोक्खरणिया उदकन्हानतित्थं. इदानिपि तेसं जातिसम्भेदाभावं दस्सेन्तो ‘‘एवं तेस’’न्तिआदिमाह. आवाहो दारिकाहरणं. विवाहो दारिकादानं. तत्थाति तेसु सक्यकोलियेसु. धातुसद्दानमनेकत्थत्ता समुसद्दो निवासत्थोति वुत्तं ‘‘वसन्ती’’ति. अग्गेति उपयोगत्थे भुम्मवचनं, आद्यत्थे च अग्गसद्दो, किरियाविसेसोति च दस्सेति ‘‘तं अग्ग’’न्तिआदिना. यदेत्थ भगवता वुत्तं ‘‘अथ खो अम्बट्ठ राजा ओक्काको उदानं उदानेसि ‘सक्या वत भो कुमारा, परमसक्या वत भो कुमारा’ति, तदग्गे खो पन अम्बट्ठ सक्या पञ्ञायन्ती’’ति, तदेतं सद्दतो, अत्थतो च साभाविकनिब्बचननिदस्सनं ‘‘सकाहि भगिनीहिपि सद्धिं संवासवसेन जातिसम्भेदमकत्वा कुलवंसं अनुरक्खितुं सक्कुणन्ति समत्थेन्तीति सक्या’’ति तेयेव सद्दरचनाविसेसेन साकिया. यं पनेतं सक्कतनिघण्टुसत्थेसु वुत्तं –
‘‘साकरुक्खपटिच्छन्नं, वासं यस्मा पुराकंसु;
तस्मा दिट्ठा वंसजाते, भुवि ‘सक्या’ति विस्सुता’’ति.
तदेतं सद्दमत्तं पति असाभाविकनिब्बचननिदस्सनं ‘‘कपिलमुनिनो वसनट्ठाने साकवने वसन्तीति सक्या,साकिया’’ति च.
काळवण्णताय ¶ कण्हो नामाति वुत्तं ‘‘काळवण्ण’’न्तिआदि. हनुयं जाता मस्सू, उत्तरोट्ठस्स उभोसु पस्सेसु दाठाकारेन जाता दाठिका. इदञ्च अत्थमत्तेन वुत्तं, तद्धितवसेन पन यथा एतरहि यक्खे ‘‘पिसाचो’’ति समञ्ञा, एवं तदा ‘‘कण्हो’’ति, तस्मा जातमत्तेयेव सब्याहरणेन पिसाचसदिसताय कण्होति. तथाहि वुत्तं ‘‘यथा खो पन अम्बट्ठ एतरहि मनुस्सा पिसाचे दिस्वा ‘पिसाचा’ति सञ्जानन्ति, एवमेव खो अम्बट्ठ तेन खो पन समयेन मनुस्सा पिसाचे ‘कण्हा’ति सञ्जानन्ती’’तिआदि. तत्थ पिसाचो जातोति इदानि पाकटनामेन सुविञ्ञापनत्थं पुरिमपदस्सेव वेवचनं वुत्तं. ‘‘न सकबळेन मुखेन ब्याहरिस्सामी’’तिआदीसु (पाचि. ६१९) विय उपसग्गवसेन सद्दकरणत्थो हरसद्दो, पुन दुतियोपसग्गेन युत्तो उच्चासद्दकरणे वत्ततीति वुत्तं ‘‘उच्चासद्दमकासी’’ति.
२६८. अत्तनो ¶ उपारम्भमोचनत्थायाति आचरियेन, अम्बट्ठेन च अत्तनो अत्तनो उपरि पापेतब्बोपवादस्स अपनयनत्थं. ‘‘अत्तनो’’ति हेतं विच्छालोपवचनं. परिभिन्दिस्सतीति अनत्थकामतापवेदनेन परिभेदं करिस्सति, पेसुञ्ञं उपसंहरिस्सतीति वुत्तं होति. अत्थविञ्ञापने साधनताय वाचा एव करणं वाक्करणं निरुत्तिनयेन, तं कल्याणमस्साति कल्याणवाक्करणो. अस्मिं वचनेति एत्थ तसद्देन कामं ‘‘चत्तारोमे भो गोतम वण्णा’’तिआदिना (दी. नि. १.२६६) अम्बट्ठेन हेट्ठा वुत्तो जातिवादो परामसितब्बो होति, तथापेस जातिवादो वेदे वुत्तविधिनायेव तेन पटिमन्तेतब्बो, तस्मा पटिमन्तनहेतुभावेन पसिद्धं वेदत्तयवचनमेव परामसितब्बन्ति दस्सेतुं वुत्तं ‘‘अत्तना उग्गहिते वेदत्तयवचने’’ति. इदानि ‘‘पोराणं खो पन ते अम्बट्ठ मातापेत्तिक’’न्तिआदिना भगवता वुत्तवचनस्सपि परामसनं दस्सेन्तो ‘‘एतस्मिं वा दासिपुत्तवचने’’ति आह. अपिच पटिमन्तेतुन्ति एत्थ पटिमन्तना नाम पञ्हाविस्सज्जना, उत्तरिकथना वा, तस्मा अत्थद्वयानुरूपं तब्बिसयस्स त-सद्देन परामसनं दस्सेतीति दट्ठब्बं.
२६९. तावाति मन्तनाय पठममेव, अकताय एव मन्तनायाति वुत्तं होति. दुज्जानाति दुब्बिञ्ञेय्या, पठममेव सीसमुक्खिपितुं असमत्थनतो ¶ , जातिया च दुब्बिञ्ञेय्यत्ता, अट्टस्स च दुक्करणतो अम्बट्ठो सयमेव मोचेतूति अधिप्पायो. अत्तनाव सक्येसु इब्भवादनिपातनेन अत्तनो उपरि पापुणनं सन्धाय ‘‘अत्तना बद्धं पुटक’’न्ति वुत्तं, अत्तनाव बद्धं पुटोळिन्ति अत्थो.
२७०. धम्मो नाम कारणं ‘‘धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७१८ आदयो) विय, धम्मेन सह वत्ततीति सहधम्मो, सो एव सहधम्मिकोति आह ‘‘सहेतुको’’तिआदि, परियायवचनमेतं. जनको वा हेतु, उपत्थम्भको कारणं. अञ्ञेन अट्ठानगतेन अञ्ञं अट्ठानगतं वचनं. तेनाह ‘‘यो ही’’तिआदि.
ततोति द्विक्खत्तुं चोदनातो परं, ततियचोदनाय अनागताय एव पक्कमिस्सामीति वुत्तं होति.
२७१. पूजितब्बतो सक्को देवराजा यक्खो नाम. यो अग्गिस्स पकतिवण्णो, तेन समन्नागतन्ति वुत्तं ‘‘आदित्तन्ति अग्गिवण्ण’’न्ति. कन्दलो नाम पुप्फूपगरुक्खविसेसो, यस्स सेतं ¶ पुप्फं पुप्फति, मकुळम्पिस्स सेतवण्णं दाठाकारं होति. विरूपरूपन्ति विपरीतरूपसण्ठानं.
अट्ठमसत्ताहे अजपालनिग्रोधमूले निसिन्नस्स सब्बबुद्धस्स आचिण्णसमाचिण्णं अप्पोस्सुक्कतं सन्धाय ‘‘अहञ्चेवा’’तिआदि वुत्तं. अवत्तमानेति अप्पटिपज्जमाने, अननुवत्तमाने वा. तस्माति तदा तथापटिञ्ञातत्ता. तासेत्वा पञ्हं विस्सज्जापेस्सामीति आगतो यथा तं मूलपण्णासके आगतस्स सच्चकपरिब्बाजकस्स समागमे (म. नि. १.३५७).
‘‘भगवा चेव पस्सति अम्बट्ठो चा’’ति एत्थ इतरेसमदस्सने दुविधम्पि कारणं दस्सेन्तो ‘‘यदि ही’’तिआदिमाह. हि-सद्दो कारणत्थे निपातो. यस्मा अगरु, यस्मा च वदेय्युं, तस्माति सम्बन्धो. अञ्ञेसम्पि साधारणतो अगरु अभारियं. आवाहेत्वाति मन्तबलेन अव्हानं कत्वा. तस्साति अम्बट्ठस्स. अन्तोकुच्छि अन्तअन्तगुणादिको. वादसङ्घट्टेति वाचासङ्घट्टने. मञ्ञमानोति मञ्ञनतो. सम्बन्धदस्सनञ्हेतं.
२७२. ताणं गवेसमानोति ‘‘अयमेव समणो गोतमो इतो भयतो मम तायको’’ति भगवन्तंयेव ‘‘ताण’’न्ति परियेसन्तो ¶ , उपगच्छन्तोति वुत्तं होति. सेसपदद्वयेपि एसेव नयो. तायतीति यथूपट्ठितभयतो पालेति. तेनाह ‘‘रक्खती’’ति, कत्तुसाधनमेतं. निलीयतीति यथूपट्ठितेनेव भयेन उपद्दुतो निलीनो होति, अधिकरणसाधनमेतं. सरसद्दो हिंसने, तञ्च विद्धंसनमेव अधिप्पेतन्ति वुत्तं ‘‘भयं हिंसति विद्धंसेती’’ति, कत्तुसाधनमेतं.
अम्बट्ठवंसकथावण्णना
२७४. गङ्गाय दक्खिणतोति गङ्गाय नाम नदिया दक्खिणदिसाभागे. ब्राह्मणतापसाति ब्रह्मकुलिनो तापसा. सरं वा सत्तिआदयो वा परस्स उपरि खिपितुकामस्स मन्तानुभावेन हत्थं न परिवत्तति, हत्थे पन अपरिवत्तन्ते कुतो आवुधं परिवत्तिस्सतीति तथा अपरिवत्तनं सन्धाय ‘‘आवुधं न परिवत्तती’’ति वुत्तं. भद्रं भोति सम्पटिच्छनं, साधूति अत्थो. धनुना खित्तसरेन अगमनीयं ससम्भारकथानयेन ‘‘धनु अगमनीय’’न्ति वुत्तं यथा ‘‘धनुना विज्झति, चक्खुना पस्सती’’ति. अम्बट्ठं नाम विज्जन्ति सत्तानं सरीरे अब्भङ्गं ठपेतीति अम्बट्ठा निरुत्तिनयेन, एवंलद्धनामं मन्तविज्जन्ति अत्थो. यतो अम्बट्ठा विज्जा एतस्मिं अत्थीति कत्वा ¶ कण्हो इसि ‘‘अम्बट्ठो’’ति पञ्ञायित्थ, तब्बंसजातताय पनायं माणवो ‘‘अम्बट्ठो’’ति वोहरीयति. सो किर ‘‘कथं नामाहं दिसाय दासिया कुच्छिम्हि निब्बत्तो’’ति तं हीनं जातिं जिगुच्छन्तो ‘‘हन्दाहं यथा तथा इमं जातिं सोधेस्सामी’’ति निग्गतो. तेन वुत्तं ‘‘इदानि मे मनोरथं पूरेस्सामी’’ति. अयञ्हिस्स मनोरथो – विज्जाबलेन राजानं तासेत्वा तस्स धीतरं लद्धकालतो पट्ठाय म्यायं दासजाति सोधिता भविस्सतीति.
सेट्ठमन्तेति सेट्ठभूते वेदमन्ते. को नु किं कारणा दासिपुत्तो समानो मद्दरूपिं धीतरं याचतीति अत्थो. खुरति छिन्दति, खुरं वा पाति पिवतीति खुरप्पो, खुरमस्स अग्गे अप्पीयति ठपीयतीति वा खुरप्पो, सरो. मन्तानुभावेन रञ्ञो बाहुक्खम्भमत्तं जातं, तेन पन बाहुक्खम्भेन ‘‘को जानाति, किं भविस्सती’’ति राजा भीतो उस्सङ्की उत्रस्तो अहोसि. तथा च वुत्तं ‘‘भयेन वेधमानो अट्ठासी’’ति.
सरभङ्गजातके ¶ (जा. २.१७.५२) आगतानं दण्डकीराजादीनं पच्छा ओक्काकराजा अहोसि, तेसं पवत्ति च सब्बत्थ चिरकालं पाकटाति आह ‘‘दण्डकीरञ्ञो’’तिआदि. अपरद्धस्स दण्डकीरञ्ञो, अपरद्धो नाळिकेरो, अज्जुनो चाति सम्बन्धो. सतिपि वालुकादिवस्से आवुधवस्सेनेव विनासोति वुत्तं ‘‘आवुधवुट्ठिया’’ति. ‘‘अयम्पि ईदिसो महानुभावो’’ति मञ्ञमाना एवं चिन्तयन्ता भयेन अवोचुन्ति दट्ठब्बं.
उन्द्रियिस्सतीति भिन्दियिस्सति. कम्मरूपञ्हेतं ‘‘पथवी’’ति कम्मकत्तुवसेन वुत्तत्ता यथा ‘‘कुसुलो भिज्जती’’ति. तेनाह ‘‘भिज्जिस्सती’’ति. थुसमुट्ठीति पलासमुट्ठि, भुसमुट्ठि वा. कस्माति आह ‘‘सरसन्थम्भनमत्ते’’तिआदि.
भीततसिता भयवसेन छम्भितसरीरा उद्धग्गलोमा होन्ति हट्ठलोमा, अभीततसिता पन भयुपद्दवाभावतो अच्छम्भितसरीरा पतितलोमा होन्ति अहट्ठलोमा, खेमेन सोत्थिना तिट्ठन्ति, ताय पन पतितलोमताय तस्स सोत्थिभावो पाकटो होतीति फलेन कारणं विभावेतुं पाळियं ‘‘पल्लोमो’ति वुत्तन्ति दस्सेति ‘‘पन्नलोमो’’तिआदिना. निरुत्तिनयेन पदसिद्धि यथा तं भयभेरवसुत्ते ‘‘भिय्यो पल्लोममापादिं अरञ्ञे विहाराया’’ति (म. नि. १.३६ आदयो). इदन्ति ओसानवचनं. ‘‘सचे मे राजा तं दारिकं दस्सेति, कुमारो सोत्थि पल्लोमो भविस्सती’’ति पटिञ्ञाकरणं पकरणतोयेव पाकटं. तेनाति कण्हेन. मन्तेति बाहुक्खम्भकमन्तस्स पटिप्पस्सम्भकविज्जासङ्खाते मन्ते. एवरूपानञ्हि भयुपद्दवकरानं मन्तानं एकंसेनेव ¶ पटिप्पस्सम्भकमन्ताहोन्ति यथा तं कुसुमारकविज्जादीनं. परिवत्तितेति पजप्पिते. अत्तनो धीतुया अपवादमोचनत्थं तं अदासं भुजिस्सं करोति. तस्सा अनुरूपे इस्सरिये ठपनत्थं उळारे च नं ठाने ठपेसि. एकेन पक्खेनाति मातुपक्खेन. करुणायन्तो समस्सासनत्थं आह, न पन उच्चाकुलीनभावदस्सनत्थं. तेनाह ‘‘अथ खो भगवा’’तिआदि.
खत्तियसेट्ठभाववण्णना
२७५. ब्राह्मणेसूति वोहारमत्तं, ब्राह्मणानं समीपे ब्राह्मणेहि लद्धब्बानि आसनादीनि लभेथाति वुत्तं होति. तेन वुत्तं ‘‘ब्राह्मणानं ¶ अन्तरे’’ति. केवलं वेदसत्थानुरूपं परलोकगते सद्धाय एव कातब्बं, न तदञ्ञं किञ्चि अभिपत्थेन्तेनाति सद्धन्ति निब्बचनं दस्सेतुं ‘‘मतके उद्दिस्स कतभत्ते’’ति वुत्तं. मङ्गलादिभत्तेति एत्थ आदिसद्देन उस्सवदेवताराधनादिभत्ते सङ्गण्हाति. यञ्ञभत्तेति पापसञ्ञमादिवसेन कतभत्ते. ‘‘पापसञ्ञमादिभत्तो भविस्सती’’तिआदिना हि अग्गिहोमो इध यञ्ञं. पाहुनकानन्ति अतिथीनं. अनागन्तुकानम्पि पाहेणकभत्तं ‘‘पाहुन’’न्त्वेव वुच्चतीति आह ‘‘पण्णाकारभत्ते वा’’ति. आवटं निवारणं. अनावटं अनिवारणं. खत्तियभावं अप्पत्तो उभतोसुजाताभावतो. तेनाह ‘‘अपरिसुद्धो’’ति.
२७६. इत्थिया वा इत्थिं करित्वाति एत्थ करणं नाम किरियासामञ्ञविसयं करभूधातूनं अत्थवसेन सब्बधात्वन्तोगधत्ताति आह ‘‘परियेसित्वा’’ति. खत्तियकुमारस्स भरियाभूतं ब्राह्मणकञ्ञं इत्थिं परियेसित्वा गहेत्वा ब्राह्मणानं इत्थिया वा खत्तियाव सेट्ठा, ‘‘हीना ब्राह्मणा’’ति पाळिमुदाहरित्वा योजेतब्बं. ‘‘पुरिसेन वा पुरिसं करित्वाति एत्थापि एसेव नयो’’ति (दी. नि. टी. १.२७६) आचरियेन वुत्तं. तत्थापि हि खत्तियकञ्ञाय पतिभूतं ब्राह्मणकुमारं पुरिसं परियेसित्वा गहेत्वा ब्राह्मणानं पुरिसेन वा खत्तियाव सेट्ठा, हीना ब्राह्मणाति योजना. किस्मिञ्चिदेव पकरणेति एत्थ पकरणं नाम कारणं ‘‘एतस्मिं निदाने एतस्मिं पकरणे’’तिआदीसु (पाचि. ४२, ९०) विय, तस्मा रागादिवसेन पक्खलिते ठाने हेतुभूतेति अत्थो, तं पन अत्थतो अपराधोव, सो च अकत्तब्बकरणन्ति आह ‘‘किस्मिञ्चिदेव दोसे’’तिआदि. भस्ससद्दो भस्मपरियायो. भसीयति निरत्थकभावेन खिपीयतीति हि भस्सं, छारिका. ‘‘वधित्वा’’ति एतस्स अत्थवचनं ‘‘ओकिरित्वा’’ति.
२७७. कम्मकिलेसेहि जनेतब्बो, तेहि वा जायतीति जनितो, स्वेव जनेतो, मनुस्सोव ¶ . तथा हि वुत्तं ‘‘ये गोत्तपटिसारिनो’’ति. तदेतं पजावचनं विय जातिसद्दवसेन बहुम्हि एकवचनन्ति आह ‘‘पजायाति अत्थो’’ति. एतस्मिं जनेतिपि युज्जति. पटिसरन्तीति गोत्तं पटिच्च ‘‘अहं गोतमो, अहं कस्सपो’’तिआदिना सरणं करोन्ति विचिनन्ति.
पठमभाणवारवण्णना निट्ठिता.
विज्जाचरणकथावण्णना
२७८. इमस्मिं ¶ पन सिलोके आहरियमाने ब्रह्मगरुका सद्धेय्यतं आपज्जिस्सन्ति, अम्बट्ठो च ‘‘विज्जाचरणसम्पन्नो’’ति पदं सुत्वा विज्जाचरणं पुच्छिस्सति, एवमयं विज्जाचरणपरिदीपनी देसना महाजनस्स सात्थिका भविस्सतीति पस्सित्वा लोकनाथो इमं सिलोकं सनङ्कुमारभासितं आहरीति इममत्थम्पि विभावेन्तो ‘‘इमाय पन गाथाया’’तिआदिमाह. इतरथा हि भगवापि असब्बञ्ञू परावस्सयो भवेय्य, न च युज्जति भगवतो परावस्सयता सम्मासम्बुद्धभावतो. तेनाह ‘‘अहम्पि हि, अम्बट्ठ, एवं वदामी’’तिआदि. ब्राह्मणसमये सिद्धन्ति ब्राह्मणलद्धिया पाकटं. वक्खमाननयेन जातिवादादिपटिसंयुत्तं.‘‘संसन्दित्वाति घटेत्वा, अविरुद्धं कत्वाति अत्थो’’ति (दी. नि. टी. १.२७७) आचरियेनवुत्तं. इदानि पन पोत्थकेसु ‘‘पटिक्खिपित्वा’’ति पाठो दिस्सति, सो अयुत्तोव. कस्माति चे? न हि पाळियं ब्राह्मणसमयसिद्धं विज्जाचरणं पटिक्खिपति, तदेव अम्बट्ठेन चिन्तितं विज्जाचरणं घटेत्वा अविरुद्धं कत्वा अनुत्तरं विज्जाचरणं देसेतीति.
वादोति लद्धि, वचीभेदो वा. तेनाह ‘‘ब्राह्मण…पे…आदिवचन’’न्ति. लद्धिपि हि वत्तब्बत्ता वचनमेव. इदन्ति अज्झेनज्झापनयजनयाजनादिकम्मं, न वेस्सस्स, न खत्तियस्स, न तदञ्ञेसन्ति अत्थं आदिसद्देन सङ्गण्हाति. सब्बत्थाति गोत्तवादमानवादेसु. तत्थापि हि गोत्तवादोति गोत्तं आरब्भ वादो, कस्सपस्सेविदं वट्टति, न कोसियस्सातिआदिवचनन्ति अत्थो. मानवादोति मानं आरब्भ अत्तुक्कंसनपरवम्भनवसेन वादो, ब्राह्मणस्सेविदं वट्टति, न सुद्दस्सातिआदिवचनन्ति अत्थो. जातिवादे विनिबद्धाति जातिसन्निस्सितवादे पटिबद्धा. सब्बत्थाति ¶ गोत्तवादविनिबद्धादीसु. गोत्तवादविनिबद्धाति हि गोत्तवादे विनिबद्धा. मानवादविनिबद्धाति मानवादे विनिबद्धा, ये हि ब्राह्मणस्सेव अज्झेनज्झापनयजनयाजनादयोति एवं अत्तुक्कंसनपरवम्भनवसेन पवत्ता, ते मानवादविनिबद्धा च होन्ति. आवाहविवाहविनिबद्धाति आवाहविवाहेसु विनिबद्धा. ये हि विनिबद्धत्तयवसेन ‘‘अरहसि वा मं त्वं, न वा मं त्वं अरहसी’’ति एवं पवत्तनका, ते आवाहविवाहविनिबद्धा च होन्तीति इममत्थसेसं सन्धाय ‘‘एस नयो’’ति ¶ वुत्तं. आवाहविवाहविनिबद्धभावविभावनत्थञ्हि ‘‘अरहसि वा मं त्वं, न वा मं त्वं अरहसी’’ति पाळियं वुत्तं, तदेतं जातिवादादीहि तीहि पदेहि योजेतब्बं. आवुत्तिआदिनयेन हि जातिवादादयो द्विक्खत्तुमत्थदीपका. तथा हि आचरियेन वुत्तं ‘‘ये पन आवाहविवाहविनिबद्धा, ते एव सम्बन्धत्तयवसेन ‘अरहसि वा मं त्वं, न वा मं त्वं अरहसी’ति एवं पवत्तनका’’ति (दी. नि. टी. १.२७८).
ननु पुब्बे विज्जाचरणं पुट्ठं, कस्मा तं पुन पुच्छतीति चोदनं सोधेन्तो ‘‘ततो अम्बट्ठो’’तिआदिमाह. तत्थ यत्थाति यस्सं विज्जाचरणसम्पत्तियं. ब्राह्मणसमयसिद्धं सन्धाय वुत्तं. लग्गिस्सामाति ओलग्गा अन्तोगधा भविस्साम. ततोति ताय विज्जाचरणसम्पदाय. अवक्खिपीति अवचासि. परमत्थतो अविज्जाचरणानियेव ‘‘विज्जाचरणानी’’ति गहेत्वा ठितो हि परमत्थतो विज्जाचरणेसु विभजियमानेसु सो ततो दूरतो अपनीतो नाम होति. यत्थाति यस्सं पन विज्जाचरणसम्पत्तियं. अनुत्तरविज्जाचरणं सन्धाय वुत्तं. जाननकिरियायोगे कम्मम्पि युज्जनकिरियायोगे कत्तायेव उपपन्नो. पधानकिरियापेक्खा हि कारकाति वुत्तं ‘‘अयं नो विज्जाचरणसम्पदा ञातुं वट्टती’’ति. एवमीदिसेसु. समुदागमतोति आदिसमुट्ठानतो.
२७९. कामं चरणपरियापन्नत्ता चरणवसेन निय्यातेतुं वट्टति, अम्बट्ठस्स पन असमपथगमनं निवारेन्तो सीलवसेनेव निय्यातेतीति इममत्थं विभावेतुं ‘‘चरणपरियापन्नम्पी’’ति वुत्तं. ब्रह्मजाले (दी. नि. १.७, ११, २१) वुत्तनयेन खुद्दकादिभेदं तिविधं सीलं. सीलवसेनेवाति सीलपरियायवसेनेव. किञ्चि किञ्चि सीलन्ति ब्राह्मणानं जातिसिद्धं अहिंसनादियमनियमलक्खणं अप्पमत्तकं सीलं. तस्माति तथा विज्जमानत्ता, अत्तनि विज्जमानं सीलमत्तम्पि निस्साय लग्गेय्याति अधिप्पायो. ‘‘तत्थ तत्थेव लग्गेय्याति तस्मिं तस्मिंयेव ब्राह्मणसमयसिद्धे सीलमत्ते ‘चरण’न्ति लग्गेय्या’’ति (दी. नि. टी. १.२७९) आचरियेन वुत्तं, तदेतं अट्ठकथायमेव साकारवचनस्स वुत्तत्ता विचारेतब्बं, अधिप्पायमत्तदस्सनं वा एतं. अयं पनेत्थ ¶ अत्थो – तत्थ तत्थेव लग्गेय्याति तस्मिं तस्मिंयेव अत्तनि विज्जमानसीलमत्तपटिसंयुत्तट्ठाने ‘‘मयम्पि चरणसम्पन्ना’’ति लग्गेय्य, तस्मा सीलवसेनेव निय्यातेतीति सम्बन्धो. तथापसङ्गाभावतो पन उपरि चरणवसेनेव निय्यातेतीति ¶ दस्सेन्तो ‘‘यं पना’’तिआदिमाह. रूपावचरचतुत्थज्झाननिद्देसेनेव अरूपावचरज्झानानम्पि निद्दिट्ठभावापत्तितो ‘‘अट्ठपि समापत्तियो ‘चरण’न्ति निय्यातिता’’ति वुत्तं. तानिपि हि अङ्गसमताय चतुत्थज्झानानेवाति. निय्यातिताति च असेसतो नीहरित्वा गहिता, निदस्सिताति अत्थो. विपस्सनाञाणतो पनाति ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनीये ठिते आनेञ्जप्पत्ते ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेती’’तिआदिना नयेन विपस्सनाञाणतो पट्ठाय.
चतुअपायमुखकथावण्णना
२८०. असम्पापुणन्तोति आरभित्वापि सम्पज्जितुमसक्कोन्तो. अविसहमानोति आरभितुमेव असक्कोन्तो. ‘‘खारी’’ति तापसपरिक्खारस्सेतं अधिवचनं, सो च अनेकभेदोति विभजित्वा दस्सेतुं ‘‘अरणी’’तिआदि वुत्तं. तत्थ अरणीति हेट्ठिमुपरिमवसेन अग्गिधमनकं अरणीद्वयं. कमण्डलूति कुण्डिका. सुजाति होमदब्बि. सुजासद्दो हि होमकम्मनि हब्यन्नादीनमुद्धरणत्थं कतदब्बियं वत्तति यथा तं कूटदन्तसुत्ते ‘‘पठमो वा दुतियो वा सुजं पग्गण्हन्तान’’न्ति (दी. नि. १.३४१). तथा हि इमस्मिंयेव ठाने आचरियेन वुत्तं ‘‘सुजाति दब्बी’’ति (दी. नि. टी. १.२८०). हब्यन्नादीनं सुखग्गहणत्थं जायतीति हि सुजा. केचि पन इममत्थमविचारेत्वा तुन्नत्थमेव गहेत्वा ‘‘सूची’’ति पठन्ति, तदयुत्तमेव आचरियेन तथा अवण्णितत्ता. चमति अदतीति चमरो, मिगविसेसो, तस्स वालेन कता बीजनी चामरा. आदिसद्देन तिदण्डतिघटिकादीनि सङ्गण्हाति. कुच्छितेन वङ्काकारेन जायतीति काजो यथा ‘‘कालवण’’न्ति; कचति भारं बन्धति एत्थाति वा काचो. दुविधम्पि हि पदमिच्छन्ति सद्दविदू. खारिभरितन्ति खारीहि परिपुण्णं. एकेन वि-कारेन पदं वड्ढेत्वा ‘‘खारिविविध’’न्ति पठन्तानं वादे समुच्चयसमासेन अत्थं दस्सेन्तो ‘‘ये पना’’तिआदिमाह.
ननु उपसम्पन्नस्स भिक्खुनो सासनिकोपि यो कोचि अनुपसम्पन्नो अत्थतो परिचारकोव होति अपि खीणासवसामणेरो, किमङ्गं पन बाहिरकपब्बजितेति अनुयोगं पति तत्थ विसेसं दस्सेतुं ‘‘कामञ्चा’’तिआदि वुत्तं. वुत्तनयेनाति ‘‘कप्पिय…पे… वत्तकरणवसेना’’ति ¶ ¶ एवं वुत्तनयेन. अनेकसतसहस्ससंवरविनयसमादानवसेन उपसम्पन्नभावस्स विसिट्ठभावतो खीणासवसामणेरोपि पुथुज्जनभिक्खुनो परिचारकोति वुत्तो.
‘‘नवकोटिसहस्सानि, असीतिसतकोटियो;
पञ्ञाससतसहस्सानि, छत्तिंस च पुनापरे;
एते संवरविनया, सम्बुद्धेन पकासिता;
पेय्यालमुखेन निद्दिट्ठा, सिक्खा विनयसंवरे’’ति. (विसुद्धि. १.२०; अप. अट्ठ. २.५५; पटि. म. अट्ठ. १.२.३७);
एवं वुत्तप्पभेदानं अनेकसतसहस्सानं संवरविनयानं समादाय सिक्खनेन उपरिभूता अग्गभूता सम्पदाति हि उपसम्पदा, ताय चेस उपसम्पदाय पुथुज्जनभिक्खु उपसम्पन्नोति.
अयं पनाति यथावुत्तलक्खणो तापसो. तापसा हि कम्मवादिकिरियवादिनो, न सासनस्स पटाणीभूता, यतो नेसं पब्बजितुमागतानं विनाव तित्थियपरिवासेन खन्धके पब्बज्जा अनुञ्ञाता. तपो एतेसमत्थीति तापसा त-कारस्स दीघं कत्वा. ‘‘लोमसा’’तिआदीसु विय हि स-पच्चयमिच्छन्ति सद्दविदू. इदं वुत्तं होति – कामं खीणासवोपि सामणेरो पुथुज्जनस्स भिक्खुनो अत्थतो परिचारकोव होति, सो पन वत्तकरणमत्तेनेव परिचारको, न लामकभावेन. तापसो तु गुणवसेन चेव वेय्यावच्चकरणवसेन च लामकभावेनेव परिचारको, न वत्तकरणमत्तेन, एवमिमेसं नानाकरणं सन्धाय तापसस्सेव परिचारकता वुत्ताति.
‘‘कस्मा’’तिआदिना चोदको कारणं चोदेति. ‘‘यस्मा’’तिआदिना आचरियो कारणं दस्सेत्वा परिहरति. एवं सङ्खेपतो परिहरितमत्थं विवरितुं ‘‘इमस्मिञ्ही’’तिआदि वुत्तं. असक्कोन्तन्ति असमत्थनेन विप्पटिपज्जन्तं अलज्जिं. खुरधारूपमन्ति खुरधारानं मत्थकेनेव अक्कमित्वा गमनूपमं. बहुजनसम्मताति महाजनेन सेट्ठसम्मता. अञ्ञेति अपरे भिक्खू. इधाति तापसपब्बज्जाय. छन्देन सह चरन्तीति सछन्दचारिनो, यथाकामं पटिपन्नकाति वुत्तं होति. अनुसिक्खन्तोति दिट्ठानुगतिया सिक्खन्तो. तापसाव बहुका होन्ति, न भिक्खू.
कुदालपिटकानं ¶ निब्बचनं हेट्ठा वुत्तमेव. बहुजनकुहापनत्थन्ति बहुनो जनस्स विम्हापनत्थं ¶ . अग्गिसालन्ति अग्गिहुत्तसालं. नानादारूहीति पलासरुक्खदण्डादीहि नानाविधसमिधादारूहि. होमकरणवसेनाति यञ्ञकरणवसेन.
उदकवसेनेत्थ पानागारं. तेनाह ‘‘पानीयं उपट्ठपेत्वा’’तिआदि. यं भत्तपुटं वा यानि तण्डुलादीनि वाति सम्बन्धो. अम्बिलयागु नाम तक्कादिअम्बिलसंयुत्ता यागु. तण्हादीहि आमसितब्बतो चीवरादि आमिसं नाम. वड्ढियाति दिगुणतिगुणादिवड्ढिया. कुटुम्बं सण्ठपेतीति धनं पतिट्ठापेति. यथावुत्तमत्थं पाळियं निदस्सनमत्तेन वुत्तन्ति आह ‘‘इदं पनस्स पटिपत्तिमुख’’न्ति, इदं पन पाळिवचनं अस्स चतुत्थस्स पुग्गलस्स कोहञ्ञपटिपत्तिया मुखमत्तन्ति अत्थो. कस्माति चे? सो हि नानाविधेन कोहञ्ञेन लोकं विम्हापयन्तो तत्थ अच्छति. तेनाह ‘‘इमिना ही’’तिआदि. एवन्ति ‘‘तत्थ पानीयं उपट्ठपेत्वा’’तिआदिना वुत्तनयेन.
‘‘सब्बापि तापसपब्बज्जा निद्दिट्ठा’’ति धम्माधिट्ठाननयेन दस्सितमेव पुग्गलाधिट्ठाननयेन विवरितुं ‘‘अट्ठविधा ही’’तिआदि वुत्तं. खलादीसु मनुस्सानं सन्तिके उपतिट्ठित्वा वीहिमुग्गमासतिलादीनि भिक्खाचरियनियामेन सङ्कड्ढित्वा उञ्छनं उञ्छा, सा एव चरिया वुत्ति एतेसन्ति उञ्छाचरिया. अग्गिपक्किकाय भत्तभिक्खाय जीवन्तीति अग्गिपक्किका, न अग्गिपक्किका अनग्गिपक्किका, तण्डुलभिक्खाय एव जीविकाति वुत्तं होति. उञ्छाचरिया हि खलादीनि गन्त्वा उपतिट्ठित्वा मनुस्सेहि दिय्यमानं खलग्गं नाम धञ्ञं पटिग्गण्हन्ति, अनग्गिपक्किका पन तादिसमपटिग्गण्हित्वा तण्डुलमेव पटिग्गण्हन्तीति अयमेतेसं विसेसो. न सयं पचन्तीति असामपाका, पक्कभिक्खाय एव जीविका. अयो विय कट्ठिनो मुट्ठिप्पमाणो पासाणो अयमुट्ठि नाम, तेन वत्तन्तीति अयमुट्ठिका. दन्तेन उप्पाटितं वक्कलं रुक्खत्तचो दन्तवक्कलं, तेन वत्तन्तीति दन्तवक्कलिका. पवत्तं रुक्खादितो पातापितं फलं भुञ्जन्ति सीलेनाति पवत्तफलभोजिनो. पण्डुपलाससद्दस्स एकसेसनयेन द्विधा अत्थो, जिण्णताय पण्डुभूतं पलासञ्चेव जिण्णपक्कभावेन तंसदिसं पुप्फफलादि ¶ चाति. तेन वक्खति ‘‘सयं पतितानेव पुप्फफलपण्डुपलासादीनि खादन्ता यापेन्ती’’ति, (दी. नि. अट्ठ. १.२८०) तेन वत्तन्तीति पण्डुपलासिका, सयंपतितपण्णपुप्फफलभोजिनो. इदानि ते अट्ठविधेपि सरूपतो दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. केणियजटिलवत्थु खन्धकवण्णनाय (महाव. अट्ठ. ३००) गहेतब्बं.
सङ्कड्ढित्वाति भिक्खाचरियावसेन एकज्झं कत्वा.
तण्डुलभिक्खन्ति ¶ तण्डुलमेव भिक्खं. भिक्खितब्बा याचितब्बा, भिक्खूनं अयन्ति वा भिक्खाति हि भिक्खासद्दो तण्डुलादीसुपि निरुळ्हो. तेन वुत्तं ‘‘पचित्वा परिभुञ्जन्ती’’ति.
भिक्खापरियेट्ठि नाम दुक्खाति परेसं गेहतो गेहं गन्त्वा भिक्खाय परियेसना नाम दीनवुत्तिभावेन दुक्खा.
ये पन ‘‘पासाणस्स परिग्गहो नाम दुक्खो पब्बजितस्सा’’ति दन्तेहेव उप्पाटेत्वा खादन्ति, ते दन्तवक्कलिका नामाति अयं अट्ठकथामुत्तकनयो.
पण्डुपलाससद्दो पुप्फफलविसयोपि सदिसताकप्पनेनाति दस्सेति ‘‘पुप्फफलपण्डुपलासादीनी’’ति इमिना.
तेति पण्डुपलासिका. निदस्सनमत्तमेतं अञ्ञेसम्पि तथा भेदसम्भवतो. पापुणनट्ठानेति गहेतुं सम्पापुणनट्ठाने. एकरुक्खतोति पठमं उपगतरुक्खतो.
कथमेत्तावता सब्बापि तापसपब्बज्जा निद्दिट्ठाति चोदना न ताव विसोधिताति आह ‘‘इमा पना’’तिआदि. चतूहियेवाति ‘‘खारिविधमादाया’’तिआदिना वुत्ताहि पवत्तफलभोजनिका, कन्दमूलफलभोजनिका, अग्यागारिका, आगारिका चेति चतूहि एव तापसपब्बज्जाहि. अगारं भजन्तीति अगारं निवासभावेन उपगच्छन्ति. इमिना हि ‘‘चतुद्वारं अगारं करित्वा अच्छती’’तिआदिना इध वुत्ताय चतुत्थाय तापसपब्बज्जाय तेसमवरोधतं दस्सेति. एवमितरेसुपि पटिलोमतो योजना वेदितब्बा. अग्गिपरिचरणवसेन अग्यागारं भजन्ति ¶ . एवं पन तेसमवरोधतं वदन्तो तदनुरूपं इमेसम्पि पच्चेकं दुविधतं दस्सेतीति दट्ठब्बं.
२८१. आचरियेन पोक्खरसातिना सह पवत्ततीति साचरियको, तस्स. अपायमुखम्पीति विनासकारणम्पि. पगेव विज्जाचरणसम्पदाय सन्दिस्सनेति पि-सद्दो गरहायं. तेन वुत्तं ‘‘अपि नु त्वं इमाय अनुत्तराय विज्जाचरणसम्पदाय सन्दिस्ससि साचरियको’’तिआदि. तत्रायमट्ठकथामुत्तकनयो – ‘‘नो हिदं भो गोतमा’’ति सन्दिस्सनं पटिक्खिपित्वा असन्दिस्सनाकारमेव विभावेतुं ‘‘को चाह’’न्तिआदि वुत्तं. साचरियको अहं को च कीदिसो हुत्वा अनुत्तराय विज्जाचरणसम्पदाय सन्दिस्सामि, अनुत्तरा विज्जाचरणसम्पदा ¶ का च कीदिसा हुत्वा साचरियके मयि सन्दिस्सति, आरका अहं…पे… साचरियकोति सह पाठसेसेन योजना.
२८२. अपाये विनासनुपाये नियुत्तो आपायिको. तब्भावं न परिपूरेति परिपूरेतुं न सक्कोतीति अपरिपूरमानो, तब्भावेन अपरिपुण्णोति अत्थो. अत्तना आपायिकेन होन्तेनापि तब्भावं अपरिपूरमानेन पोक्खरसातिना एसा वाचा भासिताति अत्थतो सम्बन्धत्ता कत्वत्थे चेतं पच्चत्तवचनन्ति आह ‘‘आपायिकेनापि अपरिपूरमानेना’’ति. अपिच अत्तना अपरिपूरमानेन आपायिकेनापि सयं अपरिपूरमानापायिकेन हुत्वापि पोक्खरसातिना एसा वाचा भासिताति अत्थयुत्तितो इत्थम्भूतलक्खणे चेतं पच्चत्तवचनन्तिपि एवं वुत्तं. अञ्ञो हि सद्दक्कमो, अञ्ञो अत्थक्कमोति. केचि पन ‘‘करणत्थमेव दस्सेतुं एवं वुत्त’’न्ति वदन्ति, तदयुत्तमेव पदद्वयस्स कत्तुपदेन समानत्थत्ता, समानत्थानञ्च पदानं अञ्ञमञ्ञं करणभावानुपपत्तितो, अलमतिपपञ्चेन.
पुब्बकइसिभावानुयोगवण्णना
२८३. दीयतेति दत्ति, सा एव दत्तिकन्ति आह ‘‘दिन्नक’’न्ति. अदातुकामम्पि दातुकामं कत्वा सम्मुखा परमावट्टेति सम्मूळ्हं करोति एतायाति सम्मुखावट्टनी. तेनाह ‘‘न देमीति वत्तुं न सक्कोती’’ति. पुन तस्साति ब्राह्मणस्स. कारणानुरूपं राजूनं पुण्णपत्तन्ति आह ‘‘कस्मा मे ¶ दिन्नो’’ति. सङ्खपलितकुट्ठन्ति धोतसङ्खमिव सेतकुट्ठं. सेतपोक्खररजततो गुणसमानकायत्ता एवमाह. अनुगच्छतीति परमनुबन्धति.
यदि दुविधेनपि कारणेन राजा ब्राह्मणस्स सम्मुखाभावं न देति, अथ कस्मा तदुपसङ्कमनं न पटिक्खित्तन्ति आह ‘‘यस्मा पना’’तिआदि. ‘‘खेत्तविज्जायाति नीतिसत्थे’’ति (दी. नि. टी. १.२८३) आचरियेन वुत्तं. हेट्ठापि ब्रह्मजालवण्णनायं एवं वुत्तं ‘‘खेत्तविज्जाति अब्भेय्यमासुरक्खराजसत्थादिनीतिसत्थ’’न्ति. (दी. नि. अट्ठ. १.२१) दुस्समेत्थ तिरोकरणियं. तेनाह ‘‘साणिपाकारस्स अन्तो ठत्वा’’ति. अन्तसद्देन पन तब्भावेन पदे वड्ढियमाने दुस्सन्तं यथा ‘‘वनन्तो’’ति. ‘‘पयातन्ति सद्धं, सस्सतिकं वा. तेनाह अभिहरित्वा दिन्न’’न्ति आचरियेन वुत्तं, तस्मा मतकभत्तसङ्खेपेन वा निच्चभत्तसङ्खेपेन वा अभिहरित्वा दिन्नं भिक्खन्ति अत्थो वेदितब्बो. ‘‘अयं पना’’तिआदि अत्थापत्तिवचनं. निट्ठन्ति निच्छयं. कस्मा पन भगवा ब्राह्मणस्स एवरूपं अमनापं मम्मवचनं अवोचाति चोदनं ¶ कारणं दस्सेत्वा सोधेतुं ‘‘इदं पना’’तिआदि वुत्तं. रहस्सम्पि पटिच्छन्नम्पि मम्मवचनं पकासेसीति सम्बन्धो.
२८४. राजासनं नाम हत्थिक्खन्धपदेसं सन्धाय ‘‘हत्थिगीवाय वा निसिन्नो’’ति पाळियं वुत्तं. रथूपत्थरेति रथस्स उपरि अत्थरितपदेसे. तेनाह ‘‘रथम्ही’’तिआदि. उग्गतुग्गतेहीति उग्गतानमतिसयेन उग्गतेहि. न हि विच्छासमासो लोकिकेहि अभिमतोति. रञ्ञो अपच्चं राजञ्ञो, बहुकत्तं पति, एकसेसनयेन वा ‘‘राजञ्ञेही’’ति वुत्तं. पाकटमन्तनन्ति पकासभूतं मन्तनं. तदेविधाधिप्पेतं, न रहस्समन्तनं सुद्दादीहिपि सुय्यमानस्स इच्छितत्ता. तेन वुत्तं ‘‘अथ आगच्छेय्य सुद्दो वा सुद्ददासो वा’’तिआदि. तादिसेहियेवाति रञ्ञो आकारसदिसेहेव. तस्सत्थस्स साधनसमत्थं वचनं रञ्ञा भणितं यथा, तथा सोपि तस्सत्थस्स साधनसमत्थमेव भणितं वचनं अपिनु भणतीति योजेतब्बं.
२८५. ‘‘पवत्तारो’’ति एतस्स पावचनभावेन वत्तारोति सद्दतो अत्थो. यस्मा पन ते तथाभूता मन्तानं पवत्तका नाम, तस्मा ¶ अधिप्पायतो अत्थं दस्सेतुं ‘‘पवत्तयितारो’’ति वुत्तं. वदसद्देन, हि तुपच्चयेन च ‘‘वत्तारो’’ति पदसिद्धि, तथा वतुसद्देन ‘‘पवत्तयितारो’’ति. इदं आचरियस्स (दी. नि. टी. १.२८५) च आचरियसारिपुत्तत्थेरस्स च मतं. वतुसद्देनेव ‘‘पवत्तारो’’ति पदसिद्धिं दस्सेतीतिपि केचि वदन्ति. पदद्वयस्स तुल्याधिकरणत्ता ‘‘मन्तमेवा’’ति वुत्तं. ‘‘सुद्दे बहि कत्वा रहो भासितब्बट्ठेन मन्ता एव तं तं अत्थपटिपत्तिहेतुताय पद’’न्ति हि तुल्याधिकरणं होति, अनुपनीतासाधारणताय रहस्सभावेन वत्तब्बाय मन्तनकिरियाय पदमधिगमुपायन्तिपि मन्तपदन्ति अट्ठकथामुत्तको नयो. गीतन्ति गायनवसेन सज्झायितं, गायनम्पिध उदत्तानुदत्तादिसरसम्पादनवसेनेव अधिप्पेतन्ति वुत्तं ‘‘सरसम्पत्तिवसेना’’ति. पावचनभावेन अञ्ञेसं वुत्तं. तमञ्ञेसं वादापनवसेन वाचितं. सङ्गहेत्वा उपरूपरि सञ्ञूळ्हावसेन समुपब्यूळ्हं. इरुवेदयजुवेदसामवेदादिवसेन, तत्थापि पच्चेकं मन्तब्रह्मादिवसेन, अज्झायानुवाकादिवसेन च रासिकतं. यथावुत्तनयेनेव पिण्डं कत्वा ठपितं. अञ्ञेसं वाचितं अनुवाचेन्तीति अञ्ञेसं कम्मभूतानं तेहि वाचापितं मन्तपदं एतरहि ब्राह्मणा अञ्ञेसं अनुवाचापेन्ति.
तेसन्ति मन्तकत्तूनं. दिब्बचक्खुपरिभण्डं यथाकम्मूपगञाणं, पच्चक्खतो दस्सनट्ठेन दिब्बचक्खुसदिसञ्च पुब्बेनिवासानुस्सतिञाणं सन्धाय ‘‘दिब्बेन चक्खुना’’ति वुत्तं. अतो दिब्बचक्खुपरिभण्डेन ¶ यथाकम्मूपगञाणेन सत्तानं कम्मस्सकतादीनि चेव दिब्बचक्खुसदिसेन पुब्बेनिवासानुस्सतिञाणेन अतीतकप्पे ब्राह्मणानं मन्तज्झेनविधिञ्च ओलोकेत्वाति अत्थो गहेतब्बो. रूपमेव हि पच्चुप्पन्नं दिब्बचक्खुस्स आरम्मणन्ति तमिध अट्ठानगतं होति. पावचनेन सह संसन्दित्वाति यं कस्सपसम्मासम्बुद्धेन वुत्तं वट्टसन्निस्सितं वचनं, तेन सह संसन्दित्वा अविरुद्धं कत्वा. न हि तेसं विवट्टसन्निस्सितो अत्थो पच्चक्खतो होति. गन्थिंसूति पज्जगज्जबन्धवसेन सक्कतभासाय बन्धिंसु. अपरा परेति अट्ठकादीहि अपरा अञ्ञेपि परे पच्छिमा ओक्काकराजकालादीसु उप्पन्ना. पाणातिपातादीनि पक्खिपित्वाति अट्ठकादीहि गन्थितमन्तपदेस्वेव पाणातिपातादिकिलेससन्निस्सितपदानं तत्थ तत्थ पक्खिपनं कत्वा. विरुद्धे अकंसूति सुत्तनिपाते ब्राह्मणधम्मिकसुत्तादीसु (सु. नि. ब्राह्मणधम्मिकसुत्त) आगतनयेन संकिलेसिकत्थदीपनतो ¶ पच्चनीकभूते अकंसु. इसीति निदस्सनमत्तं. ‘‘इसि वा इसित्थाय पटिपन्नो वा’’ति हि वत्तब्बं. कस्मा पनेत्थ पटिञ्ञागहणवसेन देसनासोतपतितं न करोतीति आह ‘‘इध भगवा’’तिआदि. इधाति ‘‘त्याहं मन्ते अधीयामि, ‘साचरियको’ति त्वं मञ्ञसी’’ति वुत्तट्ठाने. पटिञ्ञं अग्गहेत्वाति यथा हेट्ठा पटिञ्ञा गहिता, तथा ‘‘तं किं मञ्ञसि अम्बट्ठ, तावता त्वं भविस्ससि इसि वा इसित्थाय वा पटिपन्नो साचरियकोति, नो हिदं भो गोतमा’’ति एवं इध पटिञ्ञं अग्गहेत्वा.
२८६. निरामगन्धाति किलेसासुचिवसेन विस्सगन्धरहिता. अनित्थिगन्धाति इत्थीनं गन्धमत्तस्सपि अविसहनेन इत्थिगन्धरहिता. रजोजल्लधराति पकतिरजसेदादिजल्लधरा. पाकारपुरिसगुत्तीति पाकारावरणं, पुरिसावरणञ्च. एत्थ पन ‘‘निरामगन्धा’’ति एतेन तेसं दसन्नं ब्राह्मणानं विक्खम्भितकिलेसतं दस्सेति, ‘‘अनित्थिगन्धा, ब्रह्मचारिनो’’ति च एतेन एकविहारितं, ‘‘रजोजल्लधरा’’ति एतेन मण्डनविभूसनाभावं, ‘‘अरञ्ञायतने पब्बतपादेसु वसिंसू’’ति एतेन मनुस्सूपचारं पहाय विवित्तवासं, ‘‘वनमूलफलाहारा वसिंसू’’ति एतेन सालिमंसोदनादिपणीताहार पटिक्खेपं, ‘‘यदा’’तिआदिना यानवाहनपटिक्खेपं, ‘‘सब्बदिसासू’’तिआदिना रक्खावरणपटिक्खेपं. एवञ्च दस्सेन्तो मिच्छापटिपदापक्खिकं साचरियकस्स अम्बट्ठस्स वुत्तिं उपादाय सम्मापटिपदापक्खिकापि तेसं ब्राह्मणानं वुत्ति अरियविनये सम्मापटिपत्तिं उपादाय मिच्छापटिपदायेव. कथञ्हि नाम ते भविस्सति सल्लेखपटिपत्तियुत्तताति. ‘‘एवं सु ते’’तिआदिना भगवा अम्बट्ठं सन्तज्जेन्तो निग्गण्हातीतिपि विभावेति. इदञ्हि वक्खमानाय पाळिया पिण्डत्थदस्सनन्ति.
दुस्सपट्टिका दुस्सपट्टं. दुस्सकलापो दुस्सवेणी. वेठकेहीति वेठकपट्टकेहि, दुस्सेहि संवेठेत्वा ¶ कतनमितफासुकाहीति वुत्तं होति. कप्पेतुन्ति कत्तरिकाय छिन्दितुं. कप्पितवालेहीति एत्थापि एसेव नयो. ‘‘न भिक्खवे मस्सु कप्पापेतब्ब’’न्तिआदीसु (चूळव. २७५) विय हि कपुसद्दो छेदने वत्तति. युत्तट्ठानेसूति गीवासीसवालधीसु. वालाति तेसु ठानेसु जायमाना लोमा. सहचरणवसेन, ठानीनामेन वा ‘‘कुत्तवाला’’ति ¶ वुत्ता. केचि पन ‘‘वाळयुत्तत्ता’’ति पाठं कप्पेत्वा वाळरूपयुत्तत्ताति अत्थं वदन्ति, पाळियानपेक्खनमेव तेसं दोसो. ‘‘कुत्तवालेहि वळवारथेही’’ति पाळियं वुत्तं. समन्तानगरन्ति नगरस्स समन्ततो. पाकारस्स अधोभागे कतसुधाकम्मं ठानं नगरस्स समीपे कत्तब्बतो, उपकारकरणतो च ‘‘उपकारिका’’ति वुच्चति. नगरस्स उपकारिका एतासन्ति नगरूपकारिकायो, राजधानीअपेक्खाय इत्थिलिङ्गनिद्देसो. तेनाह ‘‘इध पना’’तिआदि. मतीति विचिकिच्छावसेन अनेकंसिकजानना. उपरि देसनाय अवड्ढकारणं दस्सेन्तो ‘‘इदं भगवा’’तिआदिमाह. पाळियं सो मं पञ्हेनाति सो जनो मं पुच्छावसेन सोधेय्य. अहं वेय्याकरणेन सोधेस्सामीति अहम्पिमं विस्सज्जनावसेन सोधेस्सामीति यथारहमधिकारवसेन अत्थो वेदितब्बो.
द्वेलक्खणदस्सनवण्णना
२८७. ‘‘निसिन्नान’’न्तिआदि अनादरे सामिवचनं, विसेसनं वा. सङ्कुचिते इरियापथे अनवसेसतो लक्खणानं दुब्बिभावनतो ‘‘न सक्कोती’’ति वुत्तं, तथा सुविभावनतो पन ‘‘सक्कोती’’ति. परियेसनसुखत्थमेव तदाचिण्णता दट्ठब्बा. तेनाति दुविधेनपि कारणेन.
गवेसीति ञाणेन परियेसनमकासि. गणयन्तोति ञाणेनेव सङ्कलयन्तो. समानयीति सम्मा आनयि समाहरि. ‘‘कङ्खती’’ति पदस्स आकङ्खतीति अत्थोति आह ‘‘अहो वता’’तिआदि. अनुपसग्गम्पि हि पदं कत्थचि सउपसग्गमिव अत्थविसेसवाचकं यथा ‘‘गोत्रभू’’ति. ततो ततो सरीरप्पदेसतो. किच्छतीति किलमति. तेनाह ‘‘न सक्कोति दट्ठु’’न्ति. तायाति ‘‘विचिनन्तो किच्छती’’ति वुत्ताय विचिकिच्छाय. ततोति सन्निट्ठानं अगमनतो. एवं ‘‘कङ्खती’’ति पदस्स आसिसनत्थतं दस्सेत्वा इदानि संसयत्थतं दस्सेन्तो ‘‘कङ्खाय वा’’तिआदिमाह. तत्थ कङ्खायाति ‘‘कङ्खती’’ति पदेन वुत्ताय कङ्खाय. असत्वपधानञ्हि आख्यातिकं. एस नयो सेसेसुपि. अवत्थापभेदगता विमति एव ‘‘तीहि धम्मेही’’ति वुत्ता, तिप्पकारेहि संसयधम्मेहीति अत्थो. कालुसियभावोति अप्पसन्नताय हेतुभूतो आविलभावो.
वत्थिकोसेनाति ¶ ¶ नाभिया अधोभागसङ्खाते वत्थिम्हि जातेन लिङ्गपसिब्बकेन. ‘‘अण्डकोसो’’तिआदीसु (म. नि. १.१५२, १८९; २.२७; अ. नि. ७.७१; पारा. ११) विय हि कोससद्दो परिवेठकपसिब्बके वत्तति. वत्थेन गुहितब्बत्ता वत्थगुय्हं. यस्मा भगवतो कोसोहितं वत्थगुय्हं सब्बबुद्धावेणिकं अञ्ञेहि असाधारणं सुविसुद्धकञ्चनमण्डलसन्निभं, अत्तनो सण्ठानसन्निवेससुन्दरताय आजानेय्यगन्धहत्थिनो वरङ्गपरमचारुभावं, विकसमानतपनियारविन्दसमुज्जलकेसरावत्तविलासं, सञ्झापभानुरञ्जितजलवनन्तराभिलक्खितसम्पुण्णचन्दमण्डलसोभञ्च अत्तनो सिरिया अभिभुय्य विराजति, यं बाहिरब्भन्तरमलेहि अनुपक्किलिट्ठताय, चिरकालपरिचितब्रह्मचरियाधिकारताय, सण्ठितसण्ठानसम्पत्तिया च कोपीनम्पि समानं अकोपीनमेव जातं. तेन वुत्तं ‘‘भगवतो ही’’तिआदि. वरवारणस्सेवाति वरगन्धहत्थिनो इव. पहूतभावन्ति पुथुलभावं. एत्थेव हि तस्स संसयो. तनुमुदुसुकुमारादीसु पनस्स गुणेसु विचारणा एव नाहोसि.
२८८. ‘‘तथारूप’’न्ति इदं समासपदन्ति आह ‘‘तंरूप’’न्ति. एत्थाति यथा अम्बट्ठो कोसोहितं वत्थगुय्हमद्दस्स, तथा इद्धाभिसङ्खारमभिसङ्खरणे. इमिना हि ‘‘तथारूपं इद्धाभिसङ्खारं अभिसङ्खरी’’तिआदिपाळिपरामसनं, अतो चेत्थ सह इद्धाभिसङ्खारनयेन वत्थगुय्हदस्सनकारणं मिलिन्दपञ्हापाठेन (मि. प. ३.३) विभावितं होति. केचि पन ‘‘वत्थगुय्हदस्सने’’ति परामसन्ति, तदयुत्तमेव. न हि तं पाळियं, अट्ठकथायञ्च अत्थि, यं एवं परामसितब्बं सिया, इद्धाभिसङ्खारनयो च अविभावितो होति. किमेत्थ अञ्ञेन वत्तब्बं चतुपटिसम्भिदापत्तेन छळभिञ्ञेन वादीवरेन भदन्तनागसेनत्थेरेन वुत्तनयेनेव सम्पटिच्छितब्बत्ता. हिरी करीयते एत्थाति हिरिकरणं, तदेव ओकासो तथा, हिरियितब्बट्ठानं. उत्तरस्साति सुत्तनिपाते आगतस्स उत्तरमाणवस्स (म. नि. २.३८४). सब्बेसम्पि चेतेसं वत्थु सुत्तनिपाततो गहेतब्बं.
छायन्ति पटिबिम्बं. कथं दस्सेसि, कीदिसं वाति आह ‘‘इद्धिया’’तिआदि. छायारूपकमत्तन्ति भगवतो पटिबिम्बरूपकमेव, न पकतिवत्थगुय्हं, तञ्च बुद्धसन्तानतो विनिमुत्तत्ता रूपकमत्तं भगवता सदिसवण्णसण्ठानावयवं इद्धिमयं बिम्बकमेव होति, एवञ्च कत्वा अप्पकत्थेन क-कारेन विसेसितवचनं उपपन्नं होति. छायारूपकमत्तं इद्धिया अभिसङ्खरित्वा दस्सेसीति सम्बन्धो. ‘‘तं पन दस्सेन्तो भगवा यथा अत्तनो बुद्धरूपं न ¶ दिस्सति, तथा कत्वा दस्सेती’’ति (दी. नि. टी. १.२८८) आचरिया वदन्ति. तदेतं भदन्तनागसेनत्थेरेन वुत्तेन इद्धाभिसङ्खतछायारूपकमत्तदस्सनवचनेन संसन्दति चेव समेति च यथा ¶ तं ‘‘खीरेन खीरं, गङ्गोदकेन यमुनोदक’’न्ति दट्ठब्बं. तथावचनेनेव हि सेसबुद्धरूपस्स तङ्खणे अदस्सितभावो अत्थतो आपन्नो होति. निवासननिवत्थतादिवचनेन पनेत्थ बुद्धसन्तानतो विनिमुत्तस्सपि छायारूपकस्स निवासनादिअबहिगतभावो दस्सितो, न च चोदेतब्बं ‘‘कथं निवासनादिअन्तरगतं छायारूपकं भगवा दस्सेति, कथञ्च अम्बट्ठो पस्सती’’ति. अचिन्तेय्यो हि इद्धिविसयोति. छायं दिट्ठेति छायाय दिट्ठाय. एतन्ति छायारूपकं. बुज्झनके सति जीवितनिमित्तम्पि हदयमंसं दस्सेय्याति अधिप्पायो. निन्नेत्वाति नीहरित्वा. अयमेव वा पाठो. कल्लोसीति विस्सज्जने त्वं कुसलो छेको असि, यथावुत्तो वा विस्सज्जनामग्गो उपपन्नो युत्तो असीति अत्थो. ‘‘कुसलो’’ति केचि पठन्ति, अयुत्तमेतं. मिलिन्दपञ्हे हि सब्बत्थ विस्सज्जनावसाने ‘‘कल्लो’’ इच्चेव दिट्ठोति.
निन्नामेत्वाति मुखतो नीहरणवसेन कण्णसोतादिअभिमुखं पणामेत्वा, अधिप्पायमेव दस्सेतुं ‘‘नीहरित्वा’’ति वुत्तं. कथिनसूचिं वियाति घनसुखुमभावापादनेन कक्खळसूचिमिव कत्वा. तथाकरणेनाति कथिनसूचिं विय करणेन. एत्थाति पहूतजिव्हाय. मुदुभावो, दीघभावो, तनुभावो च दस्सितो अमुदुनो घनसुखुमभावापादनत्थमसक्कुणेय्यत्ताति आचरियेन (दी. नि. टी. १.२८८) वुत्तं. तत्रायमधिप्पायो – यस्मा मुदुमेव घनसुखुमभावापादनत्थं सक्कोति, तस्मा तथाकरणेन मुदुभावो दस्सितो अग्गि विय धूमेन. यस्मा च मुदुयेव घनसुखुमभावापज्जनेन दीघगामि, तस्मा कण्णसोतानुमसनेन दीघभावो दस्सितो. यस्मा पन मुदु एव घनसुखुमभावापज्जनेन तनु होति, तस्मा नासिकासोतानुमसनेन तनुभावो दस्सितोति. अपुथुलस्स तथापटिच्छादनत्थमसक्कुणेय्यत्ता नलाटच्छादनेन पुथुलभावो दस्सितो.
२८९. पत्थेन्तो हुत्वा उदिक्खन्तोति योजेतब्बं.
२९०. मूलवचनं ¶ कथा. पटिवचनं सल्लापो.
२९१. ‘‘उद्धुमातक’’न्तिआदीसु (सं. नि. ५.२४२; विसुद्धि. १.१०२) विय क-सद्दो जिगुच्छनत्थोति वुत्तं ‘‘तमेव जिगुच्छन्तो’’ति. तमेवाति पण्डितभावमेव, अम्बट्ठमेवातिपि अत्थो. अम्बट्ठञ्हि सन्धाय एवमाह. तथा हि पाळियं वुत्तं ‘‘एवं…पे… अम्बट्ठं माणवं एतदवोचा’’ति. कामञ्च अम्बट्ठं सन्धाय एवं वुत्तं, नामगोत्तवसेन पन अनियमं कत्वा गरहन्तो पुथुवचनेन वदतीति वेदितब्बं. ‘‘यदेव खो त्व’’न्ति एतस्स अनियमवचनस्स ‘‘एवरूपेना’’ति इदं नियमवचनन्ति दस्सेति ‘‘यादिसो’’तिआदिना. भावेनभावलक्खणे ¶ भुम्मवचनत्थे करणवचनन्ति वुत्तं ‘‘एदिसे अत्थचरके’’ति. न अञ्ञत्राति न अञ्ञत्थ सुगतियं. एत्थ पन ‘‘अत्थचरकेना’’ति इमिना ब्यतिरेकमुखेन अनत्थचरकतंयेव विभावेतीति दट्ठब्बं. ‘‘उपनेय्य उपनेय्या’’ति इदं त्वाद्यन्तं विच्छावचनन्ति आह ‘‘ब्राह्मणो खो पना’’तिआदि. एवं उपनेत्वा उपनेत्वाति तं तं दोसं उपनीय उपनीय. तेनाह ‘‘सुट्ठु दासादिभावं आरोपेत्वा’’ति. पातेसीति पवट्टनवसेन पातेसि. यञ्च अगमासि, तम्पि अस्स तथागमनसङ्खातं ठानं अच्छिन्दित्वाति योजना.
पोक्खरसातिबुद्धूपसङ्कमनवण्णना
२९२-३-६. कित्तको पन सोति वुत्तं ‘‘सम्मोदनीयकथायपि कालो नत्थी’’ति. आगमा नूति आगतो नु. खोति निपातमत्तं. इधाति एत्थ, तुम्हाकं सन्तिकन्ति अत्थो. अधिवासेतूति सादियतु, तं पन सादियनं इध मनसाव सम्पटिग्गहो, न कायवाचाहीति आह ‘‘सम्पटिच्छतू’’ति. अज्ज पवत्तमानं अज्जतनं, पुञ्ञं, पीतिपामोज्जञ्च, इममत्थं दस्सेतुं ‘‘यं मे’’तिआदि वुत्तं. कारन्ति उपकारं, सक्कारं वा. अचोपेत्वाति अचालेत्वा.
२९७. ‘‘सहत्था’’ति इदं करणत्थे निस्सक्कवचनं. तेनाह ‘‘सहत्थेना’’ति. सुहितन्ति धातं, जिघच्छादुक्खाभावेन वा सुखितं. यावदत्थन्ति याव अत्थो, ताव भोजनेन तदा कतं. पटिक्खेपपवारणावेत्थ अधिप्पेता, न निमन्तनपवारणाति आह ‘‘अल’’न्तिआदि. ‘‘हत्थसञ्ञाया’’ति निदस्सनमत्तं अञ्ञत्थ मुखविकारेन, वचीभेदेन च पटिक्खेपस्स वुत्तत्ता ¶ , एकक्खणेपि च तथापटिक्खेपस्स लब्भनतो. ओनीता पत्ततो पाणि एतस्साति ओनीतपत्तपाणीति भिन्नाधिकरणविसयो तिपदो बाहिरत्थसमासो. मुद्धजण-कारेन, पन सञ्ञोगत-कारेन च ओणित्तसद्दो विनाभूतेति दस्सेति ‘‘ओणित्तपत्तपाणिन्तिपि पाठो’’तिआदिना. सुचिकरणत्थे वा ओणित्तसद्दो. ओणित्तं आमिसापनयनेन सुचिकतं पत्तं पाणि च अस्साति हि ओणित्तपत्तपाणि. तेनाह ‘‘हत्थे च पत्तञ्च धोवित्वा’’ति. ‘‘ओणित्तं नानाभूतं विनाभूतं, आमिसापनयनेन वा सुचिकतं पत्तं पाणितो अस्साति ओणित्तपत्तपाणी’’ति (सारत्थ. टी. १.२३) सारत्थदीपनियं वुत्तं. तत्थ पच्छिमवचनं ‘‘हत्थे च पत्तञ्च धोवित्वा’’ति इमिना असंसन्दनतो विचारेतब्बं. एवंभूतन्ति ‘‘भुत्ताविं ओनीतपत्तपाणि’’न्ति वुत्तप्पकारेन भूतं.
२९८. अनुपुब्बिं कथन्ति अनुपुब्बं कथेतब्बं कथं. तेनाह ‘‘अनुपटिपाटिकथ’’न्ति. का ¶ पन साति आह ‘‘दानानन्तरं सील’’न्तिआदि, तेनायमत्थो बोधितो होति – दानकथा ताव पचुरजनेसुपि पवत्तिया सब्बसाधारणत्ता, सुकरत्ता, सीले पतिट्ठानस्स उपायभावतो च आदितो कथेतब्बा. परिच्चागसीलो हि पुग्गलो परिग्गहवत्थूसु विनिस्सटभावतो सुखेनेव सीलानि समादियति, तत्थ च सुप्पतिट्ठितो होति, सीलेन दायकपटिग्गाहकसुद्धितो परानुग्गहं वत्वा परपीळानिवत्तिवचनतो, किरियधम्मं वत्वा अकिरियधम्मवचनतो, भोगसम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानकथानन्तरं सीलकथा कथेतब्बा. तञ्चे दानसीलं वट्टनिस्सितं, अयं भवसम्पत्ति तस्स फलन्ति दस्सनत्थं सीलकथानन्तरं सग्गकथा. ताय हि एवं दस्सितं होति ‘‘इमेहि दानसीलमयेहि, पणीतपणीततरादिभेदभिन्नेहि च पुञ्ञकिरियवत्थूहि एता चातुमहाराजिकादीसु पणीतपणीततरादिभेदभिन्ना अपरिमेय्या दिब्बसम्पत्तियो लद्धब्बा’’ति. स्वायं सग्गो रागादीहि उपक्किलिट्ठो, सब्बथा पन तेहि अनुपक्किलिट्ठो अरियमग्गोति दस्सनत्थं सग्गकथानन्तरं मग्गकथा. मग्गञ्च कथेन्तेन तदधिगमुपायदस्सनत्थं कामानं आदीनवो, ओकारो, संकिलेसो, नेक्खम्मे आनिसंसो च कथेतब्बो. सग्गपरियापन्नापि हि सब्बे कामा नाम बह्वादीनवा अनिच्चा अद्धुवा विपरिणामधम्मा, पगेव इतरेति ¶ आदीनवो, सब्बेपि कामा हीना गम्मा पोथुज्जनिका अनरिया अनत्थसंहिताति लामकभावो ओकारो, सब्बेपि भवा किलेसानं वत्थुभूताति संकिलेसो, सब्बसंकिलेसविप्पयुत्तं निब्बानन्ति नेक्खम्मे आनिसंसो च कथेतब्बोति. अयम्पि अत्थो बोधितोति वेदितब्बो. मग्गोति हि एत्थ इति-सद्देन आद्यत्थेन कामादीनवादीनम्पि सङ्गहोति अयमत्थवण्णना कता. तेनाह ‘‘सेय्यथिदं – दानकथं सीलकथं सग्गकथं कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेती’’ति. वित्थारो सारत्थदीपनियं (सारत्थ. टी. ३.२६) गहेतब्बो.
कसि-सद्दो ञाणेन गहणेति आह ‘‘गहिता’’तिआदि. सामंसद्देन निवत्तेतब्बमत्थं दस्सेति ‘‘असाधारणा अञ्ञेस’’न्ति इमिना, लोकुत्तरधम्माधिगमे परूपदेसविगतत्ता, एकेनेव लोके पठमं अनुत्तराय सम्मासम्बोधिया अभिसम्बुद्धत्ता च अञ्ञेसमसाधारणाति वुत्तं होति. धम्मचक्खुन्ति एत्थ सोतापत्तिमग्गोव अधिप्पेतो, न ब्रह्मायुसुत्ते (म. नि. २.३८३ आदयो) विय हेट्ठिमा तयो मग्गा, न च चूळराहुलोवादसुत्ते (म. नि. ३.४१६) विय आसवक्खयो. ‘‘तस्स उप्पत्तिआकारदस्सनत्थ’’न्ति कस्मा वुत्तं, ननु मग्गञाणं असङ्खतधम्मारम्मणमेव, न सङ्खतधम्मारम्मणन्ति चोदनं सोधेन्तो ‘‘तञ्ही’’तिआदिमाह. किच्चवसेनाति असम्मोहपटिवेधकिच्चवसेन.
पोक्खरसातिउपासकत्तपटिवेदनाकथावण्णना
२९९. पाळियं ¶ ‘‘दिट्ठधम्मो’’तिआदीसु दस्सनं नाम ञाणतो अञ्ञम्पि चक्खादिदस्सनं अत्थीति तन्निवत्तनत्थं ‘‘पत्तधम्मो’’ति वुत्तं. पत्ति च ञाणपत्तितो अञ्ञापि कायगमनादिपत्ति विज्जतीति ततो विसेसदस्सनत्थं ‘‘विदितधम्मो’’ति वुत्तं. सा पनेसा विदितधम्मता एकदेसतोपि होतीति निप्पदेसतो विदितधम्मतं दस्सेतुं ‘‘परियोगाळ्हधम्मो’’ति वुत्तं, तेनस्स सच्चाभिसम्बोधमेव दीपेति. मग्गञाणञ्हि एकाभिसमयवसेन परिञ्ञादिचतुकिच्चं साधेन्तं निप्पदेसेन चतुसच्चधम्मं समन्ततो ओगाळ्हं नाम होति. तेनाह ‘‘दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो’’ति. ‘‘कथं पन एकमेव ञाणं एकस्मिं खणे चत्तारि किच्चानि साधेन्तं पवत्तति. न हि तादिसं लोके दिट्ठं, न आगमो वा तादिसो अत्थी’’ति ¶ न वत्तब्बं. यथा हि पदीपो एकस्मिंयेव खणे वट्टिं दहति, स्नेहं परियादियति, अन्धकारं विधमति, आलोकञ्चापि दस्सेति, एवमेतं ञाणन्ति दट्ठब्बं. ‘‘मग्गसमङ्गिस्स ञाणं दुक्खेपेतं ञाणं, दुक्खसमुदयेपेतं ञाणं, दुक्खनिरोधेपेतं ञाणं, दुक्खनिरोधगामिनिया पटिपदायपेतं ञाण’’न्ति (विभ. ७९४) सुत्तपदम्पेत्थ उदाहरितब्बन्ति.
तिण्णा विचिकिच्छाति सप्पटिभयकन्तारसदिसा सोळसवत्थुका, अट्ठवत्थुका च विचिकिच्छा अनेन वितिण्णा. विगता कथंकथाति पवत्तिआदीसु ‘‘एवं नु खो, न नु खो’’ति एवं पवत्तिका कथंकथा अस्स विगता समुच्छिन्ना. विसारदभावं पत्तोति सारज्जकरानं पापधम्मानं पहीनत्ता, तप्पटिपक्खेसु च सीलादिगुणेसु सुप्पतिट्ठितत्ता विसारदभावं वेय्यत्तियं पत्तो अधिगतो. सायं वेसारज्जप्पत्ति सुप्पतिट्ठितता कत्थाति चोदनाय ‘‘सत्थुसासने’’ति वुत्तन्ति दस्सेन्तो ‘‘कत्थ? सत्थुसासने’’ति आह. अत्तनाव पच्चक्खतो दिट्ठत्ता, अधिगतत्ता च न अस्स पच्चयो पच्चेतब्बो परो अत्थीति अत्थो. तत्थाधिप्पायमाह ‘‘न परस्सा’’तिआदिना. न वत्ततीति न पवत्तति, न पटिपज्जति वा, न परं पच्चेति पत्तियायतीति अपरप्पच्चयोतिपि युज्जति. यं पनेत्थ वत्तब्बम्पि अवुत्तं, तदेतं पुब्बे वुत्तत्ता, परतो वुच्चमानत्ता च अवुत्तन्ति वेदितब्बं.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय अज्जवमद्दवसोरच्चसद्धासतिधितिबुद्धिखन्तिवीरियादिधम्मसमङ्गिना साट्ठकथे पिटकत्तये असङ्गासंहीरविसारदञाणचारिना अनेकप्पभेदसकसमयसमयन्तरगहनज्झोगाहिना ¶ महागणिना महावेय्याकरणेन ञाणाभिवंसधम्मसेनापतिनामत्थेरेन महाधम्मराजाधिराजगरुना कताय साधुविलासिनिया नाम लीनत्थपकासनिया अम्बट्ठसुत्तवण्णनाय लीनत्थपकासना.
अम्बट्ठसुत्तवण्णना निट्ठिता.