📜
१२. लोहिच्चसुत्तवण्णना
लोहिच्चब्राह्मणवत्थुवण्णना
५०१. एवं ¶ ¶ केवट्टसुत्तं संवण्णेत्वा इदानि लोहिच्चसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, केवट्टसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स लोहिच्चसुत्तभावं वा पकासेतुं ‘‘एवं मे सुतं…पे… कोसलेसूति लोहिच्चसुत्त’’न्ति आह. सालवतिकाति कारणमन्तरेन इत्थिलिङ्गवसेन तस्स गामस्स नामं. गामणिकाभावेनाति केचि. वतियाति कण्टकसाखादिवतिया. लोहितो नाम तस्स कुले पुब्बपुरिसो, तब्बंसवसेन लोहितस्स अपच्चं लोहिच्चोति ब्राह्मणस्स गोत्ततो आगतनामं.
५०२. ‘‘किञ्हि परो परस्स करिस्सती’’ति परानुकम्पा विरहितत्ता लामकं. न तु उच्छेदसस्सतानं अञ्ञतरस्साति आह ‘‘न पना’’तिआदि. दिट्ठिगतन्ति हि लद्धिमत्तं अधिप्पेतं, अञ्ञथा उच्छेदसस्सतग्गाहविनिमुत्तो कोचि दिट्ठिग्गाहो नाम नत्थीति तेसमञ्ञतरं सिया. ‘‘उप्पन्नं होती’’ति इदं मनसि, वचसि च उप्पन्नतासाधारणवचनन्ति दस्सेति ‘‘न केवलञ्चा’’तिआदिना. सो किर…पे… भासतियेवाति च तस्सा लद्धिया लोके पाकटभावं वदति. यस्मा पन अत्ततो अञ्ञो परो होति, तस्मा यथा अनुसासकतो अनुसासितब्बो परो, एवं अनुसासितब्बतोपि अनुसासकोति दस्सेतुं ‘‘परो’’तिआदि वुत्तं. किं-सद्दापेक्खाय चेत्थ ‘‘करिस्सती’’ति अनागतकालवचनं, अनागतेपि वा तेन तस्स कातब्बं नत्थीति दस्सनत्थं. कुसलं धम्मन्ति अनवज्जधम्मं निक्किलेसधम्मं, विमोक्खधम्मन्ति अत्थो. ‘‘परेसं धम्मं कथेस्सामी’’ति तेहि अत्तानं परिवारापेत्वा विचरणं किमत्थियं, आसयवुद्धस्सपि अनुरोधेन विना तं न होति, तस्मा अत्तना…पे… विहातब्बन्ति वदति. तेनाह ‘‘एवंसम्पदमिदं पापकं लोभधम्मं वदामी’’ति.
५०४. ‘‘इत्थिलिङ्गवसेना’’ति ¶ इमिना पुल्लिङ्गिकस्सपि अत्थस्स इत्थिलिङ्गसमञ्ञाति दस्सेति. सोति लोहिच्चब्राह्मणो. भारोति भगवतो परिसबाहुल्लत्ता, अत्तनो च बहुकिच्चकरणीयत्ता गरु दुक्करं.
५०८. कथाफासुकत्थन्ति ¶ कथासुखत्थं, सुखेन कथं कथेतुञ्चेव सोतुञ्चाति अत्थो. अयं उपासकोति रोसिकन्हापितं आह. अप्पेव नाम सियाति एत्थ पीतिवसेन आमेडितं दट्ठब्बं. तथा हि तं ‘‘बुद्धगज्जित’’न्ति वुच्चति. भगवा हि ईदिसेसु ठानेसु विसेसतो पीतिसोमनस्सजातो होति, तस्मा पीतिवसेन पठमं गज्जति, दुतियम्पि अनुगज्जति. किं विसेसं गज्जनमनुगज्जनन्ति वुत्तं ‘‘अय’’न्तिआदि. आदो भासनं अल्लापो, सञ्ञोगे परे रस्सो. तदुत्तरि सह भासनं सल्लापो.
लोहिच्चब्राह्मणानुयोगवण्णना
५०९. समुदयसञ्जातीति आयुप्पादोति आह ‘‘भोगुप्पादो’’ति. ततोति सालवतिकाय. लाभन्तरायकरोति धनधञ्ञलाभस्स अन्तरायकरो. अनुपुब्बो कपि-सद्दो आकङ्खनत्थोति दस्सेति ‘‘इच्छती’’ति इमिना. अयं अट्ठकथातो अपरो नयो – सातिसयेन हितेन अनुकम्पको अनुग्गण्हनको हितानुकम्पीति. सम्पज्जतीति आसेवनलाभेन निप्पज्जति, बलवती होति अवग्गहाति अत्थो. तेन वुत्तं ‘‘नियता होती’’ति.
५१०-५११. दुतियं उपपत्तिन्ति ‘‘ननु राजा पसेनदिकोसलो’’तिआदिना वुत्तं दुतियं उपपत्तिं ठानं युत्तिं. कारणञ्हि भगवा उपमामुखेन दस्सेति, इमाय च उपपत्तिया तुम्हे चेव अञ्ञे चाति लोहिच्चम्पि अन्तोकत्वा संवेजनं कतं होति. ये च इमे कुलपुत्ता दिब्बा गब्भा परिपाचेन्तीति योजना. उपनिस्सयसम्पत्तिया, ञाणपरिपाकस्स वा अभावेन असक्कोन्ता. कम्मपदेन अतुल्याधिकरणत्ता परिपाचेन्ति किरियाय विभत्तिविपल्लासेन उपयोगत्थे पच्चत्तवचनं. ये पन ‘‘परिपच्चन्ती’’ति कम्मरूपेन पठन्ति, तेसं मते विभत्तिविपल्लासेन पयोजनं नत्थि कम्मकत्तुभावतो, अत्थो पनस्स दुतियविकप्पे वुत्तनयेन दानादिपुञ्ञविसेसो वेदितब्बो. अहितानुकम्पादिता च तस्स तंसमङ्गीसत्तवसेन होति. दिवि भवाति दिब्बा. गब्भेन्ति परिपच्चनवसेन अत्तनि पबन्धेन्तीति गब्भा, देवलोका. ‘‘छन्नं देवलोकान’’न्ति निदस्सनवचनमेतं. ब्रह्मलोकस्सापि हि दिब्बगब्भभावो लब्भतेव दिब्बविहारहेतुकत्ता. एवञ्च कत्वा ‘‘भावनं भावयमाना’’ति इदम्पि वचनं ¶ समत्थितं होति ¶ . ‘‘देवलोकगामिनिं पटिपदं पूरयमाना’’ति वत्वा तं पटिपदं सरूपतो दस्सेतुं ‘‘दानं ददमाना’’तिआदि वुत्तं. भवन्ति एत्थ यथारुचि सुखसमप्पिताति भवा, विमानानि. देवभावावहत्ता दिब्बा. वुत्तनयेनेव गब्भा.दानादयो देवलोकसंवत्तनिक पुञ्ञविसेसा. दिब्बा भवाति इध देवलोकपरियापन्ना उपपत्तिभवा अधिप्पेता. तदावहो हि कम्मभवो पुब्बे गहितोति आह ‘‘देवलोके विपाकक्खन्धा’’ति.
तयोचोदनारहवण्णना
५१३. अनियामितेनेवाति अनियमितेनेव, ‘‘त्वं एवं दिट्ठिको, एवं सत्तानं अनत्थस्स कारको’’ति एवं अनुद्देसिकेनेव. सब्बलोकपत्थटाय लद्धिया समुप्पज्जनतो याव भवग्गा उग्गतं. मानन्ति ‘‘अहमेतं जानामि, अहमेतं पस्सामी’’ति एवं पवत्तं पण्डितमानं. भिन्दित्वाति विधमेत्वा, जहापेत्वाति अत्थो. तयो सत्थारेति असम्पादितअत्तहितो अनोवादकरसावको च असम्पादितअत्तहितो ओवादकरसावको च सम्पादितअत्तहितो अनोवादकरसावको चेति इमे तयो सत्थारे. चतुत्थो पन सम्मासम्बुद्धो न चोदनारहो, तस्मा ‘‘तं तेन पुच्छितो एव कथेस्सामी’’ति चोदनारहेव तयो सत्थारे पठमं दस्सेति, पच्छा चतुत्थं सत्थारं. कामञ्चेत्थ चतुत्थो सत्था एको अदुतियो अनञ्ञसाधारणो, तथापि सो येसं उत्तरिमनुस्सधम्मानं वसेन ‘‘धम्ममयो कायो’’ति वुच्चति, तेसं समुदायभूतोपि ते गुणावयवे सत्थुट्ठानिये कत्वा दस्सेन्तो भगवा ‘‘अयम्पि खो लोहिच्च सत्था’’ति अभासि.
अञ्ञाति य-कारलोपनिद्देसो ‘‘सयं अभिञ्ञा’’तिआदीसु (दी. नि. १.२८, ३७; म. नि. १.१५४, ४४४) विय, तदत्थे चेतं सम्पदानवचनन्ति दस्सेति ‘‘अञ्ञाया’’तिआदिना. सावकत्तं पटिजानित्वा ठितत्ता एकदेसेनस्स सासनं करोन्तीति आह ‘‘निरन्तरं तस्स सासनं अकत्वा’’ति. उक्कमित्वा उक्कमित्वाति कदाचि तथा करणं, कदाचि तथा अकरणञ्च सन्धाय विच्छावचनं, यदिच्छितं करोन्तीति अधिप्पायो ¶ . पटिक्कमन्तियाति अनभिरतिया अगारवेन अपगच्छन्तिया. तेन वुत्तं ‘‘अनिच्छन्तिया’’तिआदि. एकायाति अदुतियाय इत्थिया, सम्पयोगन्ति मेथुनधम्मसमायोगं. एको इच्छेय्याति अदुतियो पुरिसो सम्पयोगं इच्छेय्याति आनेत्वा सम्बन्धो. ओसक्कनादिमुखेन इत्थिपुरिससम्बन्धनिदस्सनं गेहस्सितागेहस्सितअपेक्खवसेन तस्स सत्थुनो सावकेसु पटिपत्तिदस्सनत्थं. अतिविरत्तभावतो दट्ठुम्पि अनिच्छमानं परम्मुखिं ठितं इत्थिं. लोभेनाति परिवारं निस्साय उप्पज्जनकलाभसक्कारलोभेन. ईदिसोति एवंसभावो सत्था. येनाति ¶ लोभधम्मेन. तत्थ सम्पादेहीति तस्मिं पटिपत्तिधम्मे पतिट्ठितं कत्वा सम्पादेहि. कायवङ्कादिविगमेन उजुं करोहि.
५१४. सस्सरूपकानि तिणानीति सस्ससदिसानि नीवारादितिणानि.
५१५. एवं चोदनं अरहतीति वुत्तनयेन सावकेसु अप्पोस्सुक्कभावापादने नियोजनवसेन चोदनं अरहति, न पठमो विय ‘‘एवरूपो तव लोभधम्मो’’तिआदिना, न च दुतियो विय ‘‘अत्तानमेव ताव तत्थ सम्पादेही’’तिआदिना. कस्मा? सम्पादितअत्तहितताय ततियस्स.
नचोदनारहसत्थुवण्णना
५१६. न चोदनारहोति एत्थ यस्मा चोदनारहता नाम सत्थुविप्पटिपत्तिया वा सावकविप्पटिपत्तिया वा उभयविप्पटिपत्तिया वा होति, तयिदं सब्बम्पि इमस्मिं सत्थरि नत्थि, तस्मा न चोदनारहोति इममत्थं दस्सेतुं ‘‘अयञ्ही’’तिआदि वुत्तं. अस्सवाति पटिस्सवा.
५१७. मया गहिताय दिट्ठियाति सब्बसो अनवज्जे अनुपवज्जे सम्मापटिपन्ने, परेसञ्च सम्मदेव सम्मापटिपत्तिं दस्सेन्ते सत्थरि अभूतदोसारोपनवसेन मिच्छागहिताय निरयगामिनिया पापदिट्ठिया. नरकपपातन्ति नरकसङ्खातं महापपातं. पपतन्ति एत्थाति हि पपातो. धम्मदेसनाहत्थेनाति धम्मदेसनासङ्खातेन हत्थेन. सग्गमग्गथलेति सग्गगामिमग्गभूते ¶ पुञ्ञधम्मथले, चातुमहाराजिकादिसग्गसोतापत्तिआदिमग्गसङ्खाते वा थले. सेसं सुविञ्ञेय्यमेव.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय साधुविलासिनिया नाम लीनत्थपकासनिया लोहिच्चसुत्तवण्णनाय लीनत्थपकासना.
लोहिच्चसुत्तवण्णना निट्ठिता.