📜
१३. तेविज्जसुत्तवण्णना
५१८. एवं ¶ ¶ लोहिच्चसुत्तं संवण्णेत्वा इदानि तेविज्जसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, लोहिच्चसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स तेविज्जसुत्तभावं वा पकासेतुं ‘‘एवं मे सुतं…पे… कोसलेसूति तेविज्जसुत्त’’न्ति आह. नामन्ति नाममत्तं. दिसावाचीसद्दतो पयुज्जमानो एनसद्दो अदुरत्थे इच्छितो, तप्पयोगेन च पञ्चमियत्थे सामिवचनं, तस्मा ‘‘उत्तरेना’’ति पदेन अदूरत्थजोतनं, पञ्चमियत्थे च सामिवचनं दस्सेतुं ‘‘मनसाकटतो अविदूरे उत्तरपस्से’’ति वुत्तं. ‘‘दिसावाचीसद्दतो पञ्चमीवचनस्स अदूरत्थजोतनतो अदूरत्थं दस्सेतुं एनसद्देन एवं वुत्त’’न्ति केचि, सत्तमियत्थे चेतं ततियावचनं ‘‘पुब्बेन गामं रमणीय’’न्तिआदीसु विय. ‘‘अक्खरचिन्तका पन एन-सद्दयोगे अवधिवाचिनि पदे उपयोगवचनं इच्छन्ति, अत्थो पन सामिवसेनेव इच्छितो, तस्मा इध सामिवचनवसेनेव वुत्त’’न्ति (दी. नि. टी. १.५१८) अयं आचरियमति. तरुणअम्बरुक्खसण्डेति तरुणम्बरुक्खसमूहे. रुक्खसमुदायस्स हि वनसमञ्ञा.
५१९. कुलचारित्तादिसम्पत्तियाति एत्थ आदिसद्देन मन्तज्झेनाभिरूपतादिसम्पत्तिं सङ्गण्हाति. तत्थ तत्थाति तस्मिं तस्मिं देसे, कुले वा. ते निवासट्ठानेन विसेसेन्तो ‘‘तत्था’’तिआदिमाह. मन्तसज्झायकरणत्थन्ति आथब्बणमन्तानं सज्झायकरणत्थं. तेन वुत्तं ‘‘अञ्ञेसं बहूनं पवेसनं निवारेत्वा’’ति. नदीतीरेति अचिरवतिया नदिया तीरे.
मग्गामग्गकथावण्णना
५२०. जङ्घचारन्ति चङ्कमेन, इतो चितो च विचरणं. सो हि जङ्घासु किलमथविनोदनत्थं चरणतो ‘‘जङ्घविहारो, जङ्घचारो’’ति च वुत्तो. तेनाह पाळियं ‘‘अनुचङ्कमन्तानं अनुविचरन्तान’’न्ति. चुण्णमत्तिकादि न्हानीयसम्भारो. तेन वुत्तन्ति उभोसुपि ¶ अनुचङ्कमनानुविचरणानं लब्भनतो एवं वुत्तं. मग्गो चेत्थ ब्रह्मलोकगमनूपायपटिपदाभूतो उजुमग्गो. इच्छितट्ठानं उजुकं मग्गति उपगच्छति एतेनाति ¶ हि मग्गो, तदञ्ञो अमग्गो, अ-सद्दो वा वुद्धिअत्थो दट्ठब्बो. तथा हि ‘‘कतमं नु खो’’तिआदिना मग्गमेव दस्सेति. पटिपदन्ति ब्रह्मलोकगामिमग्गस्स पुब्बभागपटिपदं.
अञ्जसायनोति उजुमग्गस्स वेवचनं परियायद्वयस्स अतिरेकत्थदीपनतो यथा ‘‘पदट्ठान’’न्ति. दुतियविकप्पे अञ्जससद्दो उजुकपरियायो. निय्यातीति निय्यानियो, सो एव निय्यानिकोति दस्सेति ‘‘निय्यायन्तो’’ति इमिना. निय्यानिको निय्यातीति च एकन्तनिय्यानं वुत्तं, गच्छन्तो हुत्वा गच्छतीति अत्थो. कस्मा मग्गो ‘‘निय्याती’’ति वुत्तो, नन्वेस गमने अब्यापारोति? सच्चं. यस्मा पनस्स निय्यातु-पुग्गलवसेन निय्यानभावो लब्भति, तस्मा निय्यायन्तपुग्गलस्स योनिसो पटिपज्जनवसेन निय्यायन्तो मग्गो ‘‘निय्याती’’ति वुत्तो. करोतीति अत्तनो सन्ताने उप्पादेति. तथा उप्पादेन्तोयेव हि तं पटिपज्जति नाम. सह ब्येति वत्ततीति सहब्यो, सहवत्तनको, तस्स भावो सहब्यताति वुत्तं ‘‘सहभावाया’’ति. सहभावोति च सलोकता, समीपता वा वेदितब्बा. तथा चाह ‘‘एकट्ठाने पातुभावाया’’ति. सकमेवाति अत्तनो आचरियेन पोक्खरसातिना कथितमेव. थोमेत्वाति ‘‘अयमेव उजुमग्गो अयमञ्जसायनो’’तिआदिना पसंसित्वा. तथा पग्गण्हित्वा. भारद्वाजोपि सकमेव अत्तनो आचरियेन तारुक्खेन कथितमेव आचरियवादं थोमेत्वा पग्गण्हित्वा विचरतीति योजना. तेन वुत्तन्ति यथा तथा वा अभिनिविट्ठभावेन पाळियं वुत्तं.
५२१-५२२. अनिय्यानिकावाति अप्पाटिहारिकाव, अञ्ञमञ्ञस्स वादे दोसं दस्सेत्वा अविपरीतत्थदस्सनत्थं उत्तररहिता एवाति अत्थो. तुलन्ति मानपत्थतुलं. अञ्ञमञ्ञवादस्स आदितोव विरुद्धग्गहणं विग्गहो, स्वेव विवदनवसेन अपरापरं उप्पन्नो विवादोति आह ‘‘पुब्बुप्पत्तिको’’तिआदि. दुविधोपि एसोति विग्गहो, विवादोति द्विधा वुत्तोपि एसो विरोधो. नानाआचरियानं वादतोति नानारुचिकानं आचरियानं वादभावतो. नानावादो नानाविधो वादोति कत्वा, अधुना पन ‘‘नानाआचरियानं वादो नानावादो’’ति पाठो.
५२३. एकस्सापीति ¶ तुम्हेसु द्वीसु एकस्सापि. एकस्मिन्ति सकवादपरवादेसु एकस्मिम्पि. संसयो नत्थीति ‘‘मग्गो नु खो, न मग्गो’’ति विचिकिच्छा नत्थि, अञ्जसानञ्जसाभावे पन संसयो. तेन वुत्तं ‘‘एस किरा’’तिआदि एवं सतीति यदि सब्बत्थ ¶ मग्गसञ्ञिनो, एवं सति ‘‘किस्मिं वो विग्गहो’’ति भगवा पुच्छति. इतिसद्देन चेत्थ आद्यत्थेन विवादो, नानावादो च सङ्गहितो.
५२४. ‘‘इच्छितट्ठानं उजुकं मग्गति उपगच्छति एतेनाति मग्गो, उजुमग्गो. तदञ्ञो अमग्गो, अ-सद्दो वा वुद्धिअत्थो दट्ठब्बो’’ति हेट्ठा वुत्तोवायमत्थो. अनुजुमग्गेति एत्थापि अ-सद्दो वुद्धिअत्थो च युज्जति. तमेव वत्थुन्ति सब्बेसम्पि ब्राह्मणानं मग्गस्स मग्गभावसङ्खातं, सकमग्गस्स उजुमग्गभावसङ्खातञ्च वत्थुं. सब्बे तेति सब्बे ते नानाआचरियेहि वुत्तमग्गा, ये पाळियं ‘‘अद्धरिया ब्राह्मणा’’तिआदिना वुत्ता. अयमेत्थ पाळिअत्थो – अद्धरो नाम यञ्ञविसेसो, तदुपयोगिभावतो अद्धरियानि वुच्चन्ति यजूनि, तानि सज्झायन्तीति अद्धरिया, यजुवेदिनो. तित्तिरिना नाम इसिना कता मन्ताति तित्तिरा, ते सज्झायन्तीति तित्तिरिया, यजुवेदिनो एव. यजुवेदसाखा हेसा, यदिदं तित्तिरन्ति. छन्दो वुच्चति विसेसतो सामवेदो, तं सरेन कायन्तीति छन्दोका, सामवेदिनो. ‘‘छन्दोगा’’तिपि ततियक्खरेन पठन्ति, सो एवत्थो. बहवो इरियो थोमना एत्थाति बव्हारि, इरुवेदो, तं अधीयन्तीति बव्हारिज्झा.
बहूनीति एत्थायं उपमासंसन्दना – यथा ते नानामग्गा एकंसतो तस्स गामस्स वा निगमस्स वा पवेसाय होन्ति, एवं ब्राह्मणेहि पञ्ञापियमानापि नानामग्गा एकंसतो ब्रह्मलोकूपगमनाय ब्रह्मुना सहब्यताय होन्तीति.
५२५. पटिजानित्वा पच्छा निग्गय्हमाना अवजानन्तीति पुब्बे निद्दोसतं सल्लक्खमाना पटिजानित्वा पच्छा सदोसभावेन निग्गय्हमाना ‘‘नेतं मम वचन’’न्ति अवजानन्ति, न पटिजानन्तीति अत्थो.
५२७-५२९. ते ¶ तेविज्जाति तेविज्जका ते ब्राह्मणा. एवसद्देन ञापितो अत्थो इध नत्थीति व-कारो गहितो, सो च अनत्थकोवाति दस्सेति ‘‘आगमसन्धिमत्त’’न्ति इमिना, वण्णागमेन पदन्तरसन्धिमत्तं कतन्ति अत्थो. अन्धपवेणीति अन्धपन्ति. ‘‘पण्णाससट्ठि अन्धा’’ति इदं तस्सा अन्धपवेणिया महतो गच्छगुम्बस्स अनुपरिगमनयोग्यतादस्सनं. एवञ्हि ते ‘‘सुचिरं वेलं मयं मग्गं गच्छामा’’ति सञ्ञिनो होन्ति. अन्धानं परम्परसंसत्तवचनेन यट्ठिगाहकविरहता दस्सिताति वुत्तं ‘‘यट्ठिगाहकेना’’तिआदि. तदुदाहरणं दस्सेन्तेन ‘‘एको किरा’’तिआदि आरद्धं. अनुपरिगन्त्वाति कञ्चि कालं अनुक्कमेन समन्ततो ¶ गन्त्वा. कच्छन्ति कच्छबन्धदुस्सकण्णं. ‘‘कच्छं बन्धन्ती’’तिआदीसु (चूळव. अट्ठ. २८०; वि. सङ्ग. अट्ठ. ३४.४२) विय हि कच्छसद्दो निब्बसनविसेसपरियायो. अपिच कच्छन्ति उपकच्छकट्ठानं. ‘‘सम्बाधो नाम उभो उपकच्छका मुत्तकरण’’न्तिआदीसु (पाचि. ८००) विय हि कायेकदेसवाचको कच्छसद्दो. चक्खुमाति यट्ठिगाहकं वदति. ‘‘पुरिमो’’तिआदि यथावुत्तक्कमेन वेदितब्बो. नामकञ्ञेवाति अत्थाभावतो नाममत्तमेव, तं पन भासितं तेहि सारसञ्ञितम्पि नाममत्तताय असारभावतो निहीनमेवाति अत्थमत्तं दस्सेति ‘‘लामकंयेवा’’ति इमिना.
५३०. योति ब्रह्मलोको. यतोति भुम्मत्थे निस्सक्कवचनं. सामञ्ञजोतनाय विसेसे अवतिट्ठनतो विसेसपरामसनं दस्सेतुं ‘‘यस्मिं काले’’ति वुत्तं. ‘‘उग्गमनकाले’’तिआदिना पकरणाधिगतमाह. आयाचन्तीति उग्गमनं पत्थेन्ति. कस्मा? लोकस्स बहुकारभावतो. तथा थोमनादीसु. सोम्मोति सीतलो. अयं किर ब्राह्मणानं लद्धि ‘‘पुब्बेब्राह्मणानमायाचनाय चन्दिमसूरिया’गन्त्वा लोके ओभासं करोन्ती’’ति.
५३२. इध पन किं वत्तब्बन्ति इमस्मिं पन अप्पच्चक्खभूतस्स ब्रह्मुनो सहब्यताय मग्गदेसने तेविज्जानं ब्राह्मणानं किं वत्तब्बं अत्थि, ये पच्चक्खभूतानम्पि चन्दिमसूरियानं सहब्यताय मग्गं देसेतुं न सक्कोन्तीति अधिप्पायो. ‘‘यत्था’’ति इमिना ‘‘इधा’’ति वुत्तमेवत्थं पच्चामसति.
अचिरवतीनदीउपमाकथावण्णना
५४२. समभरिताति ¶ सम्पुण्णा. ततो एव काकपेय्या. पाराति पारिमतीर, आलपनमेतन्ति दस्सेतुं ‘‘अम्भो’’ति वुत्तं. अपारन्ति ओरिमतीरं. एहीति आगच्छाहि. वताति एकंसेन. अथ गमिस्ससि, एवं सति एहीति योजना. ‘‘अत्थिमे’’तिआदि अव्हानकारणं.
५४४. पञ्चसील…पे… वेदितब्बा यमनियमादिब्राह्मणधम्मानं तदन्तोगधभावतो. तब्बिपरीताति पञ्चसीलादिविपरीता पञ्चवेरादयो. इन्दन्ति इन्दनामकं देवपुत्तं, सक्कं वा. ‘‘अचिरवतिया तीरे निसिन्नो’’ति इमिना यस्सा तीरे निसिन्नो, तदेव उपमं कत्वा आहरति धम्मराजा ¶ धम्मधातुया सुप्पटिविद्धत्ताति दस्सेति. ‘‘पुनपी’’ति वत्वा ‘‘अपरम्पी’’ति वचनं इतरायपि नदीउपमाय सङ्गण्हनत्थं.
५४६. कामयितब्बट्ठेनाति कामनीयभावेन. बन्धनट्ठेनाति कामयितब्बतो सत्तानं चित्तस्स आबन्धनभावेन. कामञ्चायं गुणसद्दो अत्थन्तरेसुपि दिट्ठपयोगो, तेसं पनेत्थ असम्भवतो पारिसेसञायेन बन्धनट्ठोयेव युत्तोति दस्सेतुं अयमत्थुद्धारो आरद्धो. अहतानन्ति अधोतानं अभिनवानं. एत्थाति खन्धकपाळिपदे पटलट्ठोति पटलसद्दस्स, पटलसङ्खातो वा अत्थो. गुणट्ठोति गुणसद्दस्स अत्थो नाम. एस नयो सेसेसुपि. अच्चेन्तीति अतिक्कम्म पवत्तन्ति. एत्थाति सोमनस्सजातकपाळिपदे. दक्खिणाति तिरच्छानगते दानचेतना. एत्थाति दक्खिणविभङ्गसुत्तपदे (म. नि. ३.३७९) मालागुणेति मालादामे. एत्थाति सतिपट्ठान- (दी. नि. २.३७८; म. नि. १.१०९) धम्मपदपाळिपदेसु, (ध. प. ५३) निदस्सनमत्तञ्चेतं कोट्ठासापधानसीलादिसुक्कादिसम्पदाजियासुपि पवत्तनतो. होति चेत्थ –
‘‘गुणो पटलरासानिसंसे कोट्ठासबन्धने;
सीलसुक्काद्यपधाने, सम्पदाय जियाय चा’’ति.
एसेवाति ¶ बन्धनट्ठो एव. न हि रूपादीनं कामेतब्बभावे वुच्चमाने पटलट्ठो युज्जति तथा कामेतब्बताय अनधिप्पेतत्ता. रासट्ठादीसुपि एसेव नयो. पारिसेसतो पन बन्धनट्ठोव युज्जति. यदग्गेन हि नेसं कामेतब्बता, तदग्गेन बन्धनभावोति.
कोट्ठासट्ठोपि चेत्थ युज्जतेव चक्खुविञ्ञेय्यादिकोट्ठासभावेन नेसं कामेतब्बतो. कोट्ठासे च गुणसद्दो दिस्सति ‘‘दिगुणं वड्ढेतब्ब’’न्तिआदीसु विय.
‘‘असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो;
गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो’’ति. (ध. स. अट्ठ. १३१३; उदा. अट्ठ. ५३; पटि. म. अट्ठ. १.१.७६) –
आदीसु पन सम्पदाट्ठो गुणसद्दो, सोपि इध न युज्जतीति अनुद्धटो.
दस्सनमेव इध विजाननन्ति आह ‘‘पस्सितब्बा’’ति. ‘‘सोतविञ्ञाणेन सोतब्बा’’तिआदिअत्थं ¶ ‘‘एतेनुपायेना’’ति अतिदिसति. गवेसितापि ‘‘इट्ठा’’ति वुच्चन्ति, ते इध नाधिप्पेताति दस्सेतुं ‘‘परियिट्ठा वा होन्तु मा वा’’ति वुत्तं. इच्छिता एव हि इध इट्ठा, तेनाह ‘‘इट्ठारम्मणभूता’’ति, सुखारम्मणभूताति अत्थो. कामनीयाति कामेतब्बा. इट्ठभावेन मनं अप्पयन्ति वड्ढेन्तीति मनापा. पियजातिकाति पियसभावा. आरम्मणं कत्वाति अत्तानमारम्मणं कत्वा. कम्मभूते आरम्मणे सति रागो उप्पज्जतीति तं कारणभावेन निदस्सेन्तो ‘‘रागुप्पत्तिकारणभूता’’ति आह.
गेधेनाति लोभेन. अभिभूता हुत्वा पञ्च कामगुणे परिभुञ्जन्तीति योजना. मुच्छाकारन्ति मोहनाकारं. अधिओसन्नाति अधिगय्ह अज्झोसाय अवसन्ना. तेन वुत्तं ‘‘ओगाळ्हा’’ति. सानन्ति अवसानं. परिनिट्ठानप्पत्ताति गिलित्वा परिनिट्ठापनवसेन परिनिट्ठानं उय्याता. आदीनवन्ति कामपरिभोगे सम्पति, आयतिञ्च दोसं अपस्सन्ता. घासच्छादनादिसम्भोगनिमित्तसंकिलेसतो निस्सरन्ति अपगच्छन्ति एतेनाति निस्सरणं, योनिसो पच्चवेक्खित्वा तेसं परिभोगपञ्ञा. तदभावतो अनिस्सरणपञ्ञाति अत्थं दस्सेन्तो ‘‘इदमेत्था’’तिआदिमाह. पच्चवेक्खणपरिभोगविरहिताति यथावुत्तपच्चवेक्खणञाणेन परिभोगतो विरहिता.
५४८-९. आवरन्तीति ¶ कुसलधम्मुप्पत्तिं आदितो वारेन्ति. निवारेन्तीति निरवसेसतो वारयन्ति. ओनन्धन्तीति ओगाहन्ता विय छादेन्ति. परियोनन्धन्तीति सब्बसो छादेन्ति. आवरणादीनं वसेनाति यथावुत्तानं आवरणादिअत्थानं वसेन. ते हि आसेवनबलवताय पुरिमपुरिमेहि पच्छिमपच्छिमा दळ्हतरतमादिभावप्पत्ता.
संसन्दनकथावण्णना
५५०. इत्थिपरिग्गहे सति पुरिसस्स पञ्चकामगुणपरिग्गहो परिपुण्णो एव होतीति वुत्तं ‘‘इत्थिपरिग्गहेन सपरिग्गहो’’ति. ‘‘इत्थिपरिग्गहेन अपरिग्गहो’’ति च इदं तेविज्जब्राह्मणेसु दिस्समानपरिग्गहानं दुट्ठुल्लतमपरिग्गहाभावदस्सनं. एवं भूतानं तेविज्जानं ब्राह्मणानं का ब्रह्मुना संसन्दना, ब्रह्मा पन सब्बेन सब्बं अपरिग्गहोति. वेरचित्तेन अवेरो, कुतो एतस्स वेरपयोगोति अधिप्पायो. चित्तगेलञ्ञसङ्खातेनाति चित्तुप्पादगेलञ्ञसञ्ञितेन, इमिना तस्स रूपकायगेलञ्ञभावो वुत्तो होति. ब्यापज्झेनाति दुक्खेन. उद्धच्चकुक्कुच्चादीहीति एत्थ आदिसद्देन तदेकट्ठा संकिलेसधम्मा सङ्गय्हन्ति. अतोयेवेत्थ ‘‘उद्धच्चकुक्कुच्चाभावतो’’ति ¶ तदुभयाभावमत्तहेतुवचनं समत्थितं होति. अप्पटिपत्तिहेतुभूताय विचिकिच्छाय सति न कदाचि चित्तं पुरिसस्स वसे वत्तति, पहीनाय पन ताय सिया चित्तस्स पुरिसवसे वत्तनन्ति आह ‘‘विचिकिच्छाया’’तिआदि. चित्तगतिकाति चित्तवसिका. तेन वुत्तं ‘‘चित्तस्स वसे वत्तन्ती’’ति. न तादिसोति ब्राह्मणा विय न चित्तवसिको होति, अथ खो वसीभूतझानाभिञ्ञताय चित्तं अत्तनो वसे वत्तेतीति वसवत्ती.
५५२. ब्रह्मलोकमग्गेति ब्रह्मलोकगामिमग्गे पटिपज्जितब्बे, पञ्ञापेतब्बे वा, तं पञ्ञपेन्ताति अधिप्पायो. उपगन्त्वाति मिच्छापटिपत्तिया उपसङ्कमित्वा, पटिजानित्वा वा. समतलन्ति सञ्ञायाति मत्थके एकङ्गुलं वा उपड्ढङ्गुलं वा सुक्खताय समतलन्ति सञ्ञाय. पङ्कं ओतिण्णा वियाति अनेकपोरिसं महापङ्कं ओतिण्णा विय. अनुप्पविसन्तीति अपायमग्गं ब्रह्मलोकमग्गसञ्ञाय ओगाहन्ति. ततो एव संसीदित्वा विसादं पापुणन्ति. एवन्ति ‘‘समतल’’न्तिआदिना वुत्तनयेन. संसीदित्वाति निमुज्जित्वा ¶ . मरीचिकायाति मिगतण्हिकाय कत्तुभूताय. वञ्चेत्वाति नदीसदिसं पकासनेन वञ्चेत्वा. वायमानाति वायममाना, अयमेव वा पाठो. सुक्खतरणं मञ्ञे तरन्तीति सुक्खनदीतरणं तरन्ति मञ्ञे. अभिन्नेपि भेदवचनमेतं. तस्माति यस्मा तेविज्जा अमग्गमेव ‘‘मग्गो’’ति उपगन्त्वा संसीदन्ति, तस्मा. यथा तेति ते ‘‘समतल’’न्ति सञ्ञाय पङ्कं ओतिण्णा सत्ता हत्थपादादीनं संभञ्जनं परिभञ्जनं पापुणन्ति यथा. इधेव चाति इमस्मिञ्च अत्तभावे. सुखं वा सातं वा न लभन्तीति झानसुखं वा विपस्सनासातं वा न लभन्ति, कुतो मग्गसुखं वा निब्बानसातं वाति अधिप्पायो. मग्गदीपकन्ति ‘‘मग्गदीपक’’ मिच्चेव तेहि अभिमतं. तेविज्जकन्ति तेविज्जत्थञापकं. पावचनन्ति पकट्ठवचनसम्मतं पाठं. तेविज्जानं ब्राह्मणानन्ति सम्बन्धे सामिवचनं. इरिणन्ति अरञ्ञानिया इदं अधिवचनन्ति आह ‘‘अगामकं महारञ्ञ’’न्ति. अनुपभोगरुक्खेहीति मिगरुरुआदीनम्पि अनुपभोगारहेहि किं पक्कादिविसरुक्खेहि. यत्थाति यस्मिं वने. परिवत्तितुम्पि न सक्का होन्ति महाकण्टकगच्छगहनताय. ञातीनं ब्यसनं विनासो ञातिब्यसनं. एवं भोगसीलब्यसनेसुपि. रोगो एव ब्यसति विबाधतीति रोगब्यसनं. एवं दिट्ठिब्यसनेपि.
५५४. ननु जातसद्देनेव अयमत्थो सिद्धोति चोदनमपनेति ‘‘यो ही’’तिआदिना. जातो हुत्वा संवड्ढितो जातसंवड्ढोति आचरियेन (दी. नि. टी. १.५५४) वुत्तं, जातो च सो संवड्ढो चाति जातसंवड्ढोति पन युज्जति विसेसनपरनिपातत्ता. न सब्बसो पच्चक्खा होन्ति परिचयाभावतो. चिरनिक्खन्तोति निक्खन्तो हुत्वा चिरकालो. चिरं निक्खन्तस्स अस्साति ¶ हि चिरनिक्खन्तो. ‘‘जातसंवड्ढो’’ति पदद्वयेन अत्थस्स परिपुण्णाभावतो ‘‘तमेन’’न्ति कम्मपदं ‘‘तावदेव अवसट’’न्ति पुन विसेसेतीति वुत्तं होति. दन्धायितत्तन्ति विस्सज्जने मन्दत्तं सणिकवुत्ति, तं पन संसयवसेन चिरायनं नाम होतीति आह ‘‘कङ्खावसेन चिरायितत्त’’न्ति. वित्थायितत्तन्ति सारज्जितत्तं. अट्ठकथायं पन वित्थायितत्तं नाम थम्भितत्तन्ति अधिप्पायेन ‘‘थद्धभावग्गहण’’न्ति वुत्तं. अप्पटिहतभावं दस्सेति तस्सेव अनावरणञाणभावतो. नन्वेतम्पि अन्तरायपटिहतं सियाति आसङ्कं परिहरति ‘‘तस्स ही’’तिआदिना. मारावट्टनादिवसेनाति एत्थ चक्खुमोहमुच्छाकालादि सङ्गय्हति. न सक्का ¶ तस्स केनचि अन्तरायो कातुं चतूसु अनन्तरायिकधम्मेसु परियापन्नभावतो.
५५५. उइच्चुपसग्गयोगे लुम्पसद्दो, लुपिसद्दो वा उद्धरणत्थो होतीति वुत्तं ‘‘उद्धरतू’’ति. उपसग्गविसेसेन हि धातुसद्दा अत्थविसेसवुत्तिनो होन्ति यथा ‘‘आदान’’न्ति. पजासद्दो पकरणाधिगतत्ता दारकविसयोति आह ‘‘ब्राह्मणदारक’’न्ति.
ब्रह्मलोकमग्गदेसनावण्णना
५५६-७. ‘‘अपुब्बन्ति इमिना संवण्णेतब्बताकारणं दीपेति. यस्स अतिसयेन बलं अत्थि, सो बलवाति वुत्तं ‘‘बलसम्पन्नो’’ति. सङ्खं धमेतीति सङ्खधमको, सङ्खं धमयित्वा ततो सद्दपवत्तको. ‘‘बलवा’’तिआदिविसेसनं किमत्थियन्ति आह ‘‘दुब्बलो ही’’तिआदि. बलवतो पन सङ्खसद्दोति सम्बन्धो. अप्पनाव वट्टति पटिपक्खतो सम्मदेव चेतसो विमुत्तिभावतो, तस्मा एवं वुत्तन्ति अधिप्पायो.
पमाणकतं कम्मं नाम कामावचरं वुच्चति पमाणकरानं संकिलेसधम्मानं अविक्खम्भनतो. तथा हि तं ब्रह्मविहारपुब्बभागभूतं पमाणं अतिक्कमित्वा ओदिस्सकानोदिस्सकदिसाफरणवसेन वड्ढेतुं न सक्का. वुत्तविपरियायतो पन रूपारूपावचरं अप्पमाणकतं कम्मं नाम. तेनाह ‘‘तञ्ही’’तिआदि. तत्थ अरूपावचरे ओदिस्सकानोदिस्सकवसेन फरणं न लब्भति, तथा दिसाफरणञ्च. केचि पन ‘‘तं आगमनवसेन लब्भती’’ति वदन्ति, तदयुत्तं. न हि ब्रह्मविहारनिस्सन्दो आरुप्पं, अथ खो कसिणनिस्सन्दो, तस्मा यं सुभावितं वसीभावं पापितं आरुप्पं, तं अप्पमाणकतन्ति दट्ठब्बं. ‘‘यं वा सातिसयं ब्रह्मविहारभावनाय अभिसङ्खतेन सन्तानेन निब्बत्तितं, यञ्च ब्रह्मविहारसमापत्तितो ¶ वुट्ठाय समापन्नं अरूपावचरज्झानं, तं इमिना परियायेन फरणपमाणवसेन अप्पमाणकत’’न्ति अपरे. वीमंसित्वा गहेतब्बं.
रूपावचरारूपावचरकम्मेति रूपावचरकम्मे च अरूपावचरकम्मे च सति. न ओहीयति न तिट्ठतीति कतूपचितम्पि कामावचरकम्मं यथाधिगते महग्गतज्झाने अपरिहीने तं अभिभवित्वा पटिबाहित्वा सयं ओहीयकं हुत्वा ¶ पटिसन्धिं दातुं समत्थभावे न तिट्ठति. ‘‘न अवसिस्सती’’ति एतस्स हि अत्थवचनं ‘‘न ओहीयती’’ति, तदेतं ‘‘न अवतिट्ठती’’ति एतस्स विसेसवचनं, परियायवचनं वा. तेनाह ‘‘किं वुत्तं होती’’तिआदि. लग्गितुन्ति आवरितुं निसेधेतुं. ठातुन्ति पटिबलं हुत्वा पतिट्ठातुं. फरित्वाति पटिफरित्वा. परियादियित्वाति तस्स सामत्थियं खेपेत्वा. ओकासं गहेत्वाति विपाकदानोकासं गहेत्वा, इमिना ‘‘लग्गितुं वा ठातुं वा’’ति वचनमेव वित्थारेतीति दट्ठब्बं. ‘‘अथ खो’’तिआदि अत्थापत्तिदस्सनं. कम्मस्स परियादियनं नाम तस्स विपाकुप्पादनं निसेधेत्वा अत्तनो विपाकुप्पादनमेवाति आह ‘‘तस्सा’’तिआदि. तस्साति कामावचरकम्मस्स विपाकं पटिबाहित्वा. सयमेवाति रूपारूपावचरकम्ममेव. ब्रह्मसहब्यतं उपनेति असति तादिसानं चेतोपणिधिविसेसेति अधिप्पायो. तिस्सब्रह्मादीनं विय हि महापुञ्ञानं चेतोपणिधिविसेसेन महग्गतकम्मं परित्तकम्मस्स विपाकं न पटिबाहतीति दट्ठब्बं.
अथ महग्गतस्स गरुककम्मस्स विपाकं पटिबाहित्वा परित्तं लहुककम्मं कथमत्तनो विपाकस्स ओकासं करोतीति? तीसुपि किर विनयगण्ठिपदेसु एवं वुत्तं ‘‘निकन्तिबलेनेव झानं परिहायति, ततो परिहीनझानत्ता परित्तकम्मं लद्धोकास’’न्ति. केचि पन वदन्ति ‘‘अनीवरणावत्थाय निकन्तिया झानस्स परिहानि वीमंसित्वा गहेतब्बा’’ति. इदमेत्थ युत्ततरकारणं – असतिपि महग्गतकम्मुनो विपाकपटिबाहनसमत्थे परित्तकम्मे ‘‘इज्झति भिक्खवे सीलवतो चेतोपणिधि विसुद्धत्ता सीलस्सा’’ति (दी. नि. १.५०४; सं. नि. ४.३५२; अ. नि. ८.३५) वचनतो कामभवे चेतोपणिधि महग्गतकम्मस्स विपाकं पटिबाहित्वा परित्तकम्मुनो विपाकोकासं करोतीति. एवं मेत्तादिविहारीति वुत्तनयेन अप्पनापत्तानं मेत्तादीनं ब्रह्मविहारानं वसेन विहारी.
५५९. पठममुपनिधाय दुतियं, किमेतं, यमुपनिधीयतीति वुत्तं ‘‘पठममेवा’’तिआदि. मज्झिमपण्णासके सङ्गीतन्ति अज्झाहरित्वा सम्बन्धो. पुनप्पुनं सरणगमनं दळ्हतरं, महप्फलतरञ्च, तस्मा दुतियम्पि सरणगमनं कतन्ति वेदितब्बं. कतिपाहच्चयेनाति द्वीहतीहच्चयेन ¶ . पब्बजित्वाति ¶ सामणेरपब्बज्जं गहेत्वा. अग्गञ्ञसुत्तम्पि (दी. नि. ३.११२) अमुंयेव वासेट्ठमारब्भ कथेसि, नाञ्ञन्ति ञापेतुं ‘‘अग्गञ्ञसुत्ते’’तिआदि वुत्तं. तत्थ आगतनयेन उपसम्पदञ्चेव अरहत्तञ्च अलत्थुं पटिलभिंसूति अत्थो. यमेत्थ अत्थतो न विभत्तं, तदेतं सुविञ्ञेय्यमेव.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय अज्जवमद्दवसोरच्चसद्धासतिधितिबुद्धिखन्तिवीरियादिधम्मसमङ्गिना साट्ठकथे पिटकत्तये असङ्गासंहीरविसारदञाणचारिना अनेकप्पभेदसकसमयसमयन्तरगहनज्झोगाहिना महागणिना महावेय्याकरणेन ञाणाभिवंसधम्मसेनापतिनामथेरेन महाधम्मराजाधिराजगरुना कताय साधुविलासिनिया नाम लीनत्थपकासनिया तेविज्जसुत्तवण्णनाय लीनत्थपकासना.
तेविज्जसुत्तसंवण्णना निट्ठिता.
तत्रिदं साधुविलासिनिया साधुविलासिनित्तस्मिं होति –
ब्यञ्जनञ्चेव अत्थो च, विनिच्छयो च सब्बथा;
साधकेन विना वुत्तो, नत्थि चेत्थ यतो ततो.
सम्पस्सतं सुधीमतं, साधूनं चित्ततोसनं;
करोति विविधं सायं, तेन साधुविलासिनीति.
निगमनकथा
सद्धम्मे पाटवत्थाय, सासनस्स च वुद्धिया;
वण्णना या समारद्धा, सीलक्खन्धकथाय सा.
साधुविलासिनी नाम, सब्बसो परिनिट्ठिता;
पण्णासाय साधिकाय, भाणवारप्पमाणतो.
अनेकसेतिभिन्दो यो, अनन्तबलवाहनो;
सिरीपवरादिनामो, राजा नानारट्ठिस्सरो.
जम्बुदीपतले रम्मे, मरम्मविसये अका;
तम्बदीपरट्ठे पुरं, अमरपुरनामकं.
मण्डलाचलसामन्तं, एरावतीनदिस्सितं;
नानाजनानमावासं, हेमपासादलङ्कतं.
तत्राभिसेकपत्तो सो, रज्जं कारेसि धम्मतो;
राजागारमहाथूपं, अकासि सम्पसादनं.
उद्धम्मं उब्बिनयञ्च, पहाय जिनसासनं;
विसोधेसि यथाभूतं, सततं दळ्हमानसो.
तेनेव कारिते रम्मे, छायूदकसमप्पिते;
द्विपाकारपरिक्खित्ते, भावनाभिरतारहे.
महामुनिसमञ्ञा या, सम्बुद्धसम्मुखा कता;
पटिमा तंपासादम्हा, उजुआसन्नदक्खिणे.
असोकारामआरामे ¶ , पञ्चभूमिमहालये;
रतनभूमिकित्ति व्हये, धम्मपासादलङ्कते.
तथा दक्खिणदेविया, नगरसमीपे कते;
पुब्बुत्तरे जयभूमि-कित्ताभिधानकेपि च.
तथेवुत्तरदेविया ¶ , नगरब्भन्तरे कते;
सोण्णगुहथूपन्तिके, परिमाणकनामके.
तथा च उपराजेन, कते नगरपच्छिमे;
महागुहथूपन्तिके, मङ्गलावासनामके.
इति सोण्णविहारेसु, वसंनेकेसु वारतो;
सक्कतो सब्बराजूनं, तिक्खत्तुं लद्धलञ्छनो.
ञाणाभिवंसधम्मसेनापतीति सुविख्यातो;
द्वेविभङ्गादिधारणा, उपज्झाचरियतं पत्तो.
लङ्कादीपागतानम्पि, परदीपनिवासिनं;
भिक्खूनं वाचको धम्मं, पटिपत्तिं नियोजको.
यं निस्साय विसोधेसि, सासनं एस भूपति;
अत्थब्यञ्जनसम्पन्नं, सो’कासि वण्णनं इमं.
सम्बुद्धपरिनिब्बाना, पञ्चतालीसके’द्धके;
तिसते द्विसहस्से च, सम्पत्ते सा सुनिट्ठिता.
पेटकालङ्कारव्हयं, नेत्तिसंवण्णनं सुभं;
इमञ्च सङ्खरोन्तेन, यं पुञ्ञं पसुतं मया.
अञ्ञम्पि ¶ तेन पुञ्ञेन, पत्वान बोधिमुत्तमं;
तारयित्वा बहू सत्ते, मोचेय्यं भवबन्धना.
सदा रक्खन्तु राजानो, धम्मेनेव पजं इमं;
निरता पुञ्ञकम्मेसु, जोतेन्तु जिनसासनं.
इमे च पाणिनो सब्बे, सब्बदा निरुपद्दवा;
निच्चं कल्याणसङ्कप्पा, पप्पोन्तु अमतं पदन्ति.
इति दीघनिकायट्ठकथाय सीलक्खन्धवग्गसंवण्णनाय
साधुविलासिनी नाम अभिनवटीका समत्ता.
सीलक्खन्धवग्गअभिनवटीका निट्ठिता.