📜
४. सोणदण्डसुत्तवण्णना
३००. एवं ¶ ¶ अम्बट्ठसुत्तं संवण्णेत्वा इदानि सोणदण्डसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, अम्बट्ठसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स सोणदण्डसुत्तभावं वा पकासेतुं ‘‘एवं मे सुतं…पे… अङ्गेसूति सोणदण्डसुत्त’’न्ति आह. सुन्दरभावेन सातिसयानि अङ्गानि एतेसमत्थीति अङ्गा. तद्धितपच्चयस्स अतिसयविसिट्ठे अत्थिताअत्थे पवत्तितो, पधानतो राजकुमारा, रुळ्हिवसेन पन जनपदोति वुत्तं ‘‘अङ्गा नामा’’तिआदि. इधापि अधिप्पेता, न अम्बट्ठसुत्ते एव. ‘‘तदा किरा’’तिआदि तस्सा चारिकाय कारणवचनं. आगमने आदीनवं दस्सेत्वा पटिक्खिपनवसेन आगन्तुं न दस्सन्ति, नानुजानिस्सन्तीति अधिप्पायो.
नीलासोककणिकारकोविळारकुन्दराजरुक्खादिसम्मिस्सताय तं चम्पकवनं नीलादिपञ्चवण्णकुसुमपटिमण्डितं, न चम्पकरुक्खानञ्ञेव नीलादिपञ्चवण्णकुसुमतायाति वदन्ति, तथारूपाय पन धातुया चम्पकरुक्खाव नीलादिपञ्चवण्णम्पि कुसुमं पुप्फन्ति. इदानिपि हि कत्थचि देसे दिस्सन्ति, एवञ्च यथारुतम्पि अट्ठकथावचनं उपपन्नं होति. कुसुमगन्धसुगन्धेति वुत्तनयेन सम्मिस्सकानं, सुद्धचम्पकानं वा कुसुमानं गन्धेहि सुगन्धे. एवं पन वदन्तो न मापनकालेयेव तस्मिं नगरे चम्पकरुक्खा उस्सन्ना, अथ खो अपरभागेपीति दस्सेति. मापनकाले हि चम्पकरुक्खानमुस्सन्नताय तं नगरं ‘‘चम्पा’’ति नामं लभि. इस्सरत्ताति अधिपतिभावतो. सेना एतस्स अत्थीति सेनिको, स्वेव सेनियो. बहुभावविसिट्ठा चेत्थ अत्थिता तद्धितपच्चयेन जोतिताति वुत्तं ‘‘महतिया सेनाय समन्नागतत्ता’’ति. सारसुवण्णसदिसतायाति उत्तमजातिसुवण्णसदिसताय. चूळदुक्खक्खन्धसुत्तट्ठकथायं पन एवं वुत्तं ‘‘सेनियो’’ति तस्स नामं, बिम्बीति अत्तभावस्स नामं वुच्चति, सो तस्स सारभूतो दस्सनीयो पासादिको अत्तभावसमिद्धिया बिम्बिसारोति वुच्चती’’ति (म. नि. अट्ठ. १.१८०).
३०१-२. संहताति ¶ सन्निपतनवसेन सङ्घटिता, सन्निपतिताति वुत्तं होति. एकेकिस्साय दिसायाति एकेकाय पदेसभूताय दिसाय. पाळियं ब्राह्मणगहपतिकानमधिप्पेतत्ता ‘‘सङ्घिनो’’ति वत्तब्बे ¶ ‘‘सङ्घी’’ति पुथुत्ते एकवचनं वुत्तन्ति दस्सेति ‘‘एतेस’’न्ति इमिना. एवं आचरियेन (दी. नि. टी. १.३०१, ३०२) वुत्तं, सङ्घीति पन दीघवसेन बहुवचनम्पि दिस्सति. अगणाति असमूहभूता अगणबन्धा, ‘‘अगणना’’तिपि पाठो, अयमेवत्थो, सङ्ख्यात्थस्स अयुत्तत्ता. न हि तेसं सङ्ख्या अत्थीति. इदं वुत्तं होति – पुब्बे अन्तोनगरे अगणापि पच्छा बहिनगरे गणं भूता पत्ताति गणीभूताति. अभूततब्भावे हि करासभूयोगे अ-कारस्स ई-कारादेसो, ईपच्चयो वा. राजराजञ्ञादीनं दण्डधरो पुरिसोव ततो ततो खत्तियानं तायनतो रक्खणतो खत्ता निरुत्तिनयेन. सो हि यत्थ तेहि पेसितो, तत्थ तेसं दोसं परिहरन्तो युत्तपत्तवसेन पुच्छितमत्थं कथेति. तेनाह ‘‘पुच्छितपञ्हे ब्याकरणसमत्थो’’ति. कुलापदेसादिना महती मत्ता पमाणमेतस्साति महामत्तो.
सोणदण्डगुणकथावण्णना
३०३. एकस्स रञ्ञो आणापवत्तिट्ठानानि रज्जानि नाम, विसिट्ठानि रज्जानि विरज्जानि, तानेव वेरज्जानि, नानाविधानि वेरज्जानि तथा, तेसु जातातिआदिना तिधा तद्धितनिब्बचनं. विचित्रा हि तद्धितवुत्तीति. यञ्ञानुभवनत्थन्ति यस्स कस्सचि यञ्ञस्स अनुभवनत्थं. तेति नानावेरज्जका ब्राह्मणा. तस्साति सोणदण्डब्राह्मणस्स. उत्तमब्राह्मणोति अभिजनसम्पत्तिया, वित्तसम्पत्तिया, विज्जासम्पत्तिया च उग्गततरो, उळारो वा ब्राह्मणो. आवट्टनीमाया वुत्ताव. लाभमच्छेरेन निप्पीळितताय असन्निपातो भविस्सति.
अङ्गेति गमेति अत्तनो फलं ञापेति, सयं वा अङ्गीयति गमीयति ञायतीति अङ्गं, हेतु. तेनाह ‘‘कारणेना’’ति. लोकधम्मतानुस्सरणेन अपरानिपि कारणानि आहंसूति दस्सेन्तो ‘‘एव’’न्तिआदिमाह.
द्वीहि पक्खेहीति मातुपक्खेन, पितुपक्खेन चाति द्वीहि ञातिपक्खेहि. ‘‘उभतो सुजातो’’ति हि एत्थकेयेव वुत्ते येहि केहिचि द्वीहि भागेहि सुजातत्तं विजानेय्य, सुजातसद्दो च ‘‘सुजातो चारुदस्सनो’’तिआदीसु (म. नि. २.३९९) आरोहसम्पत्तिपरियायोपि होतीति जातिवसेनेव ¶ सुजातत्तं विभावेतुं ‘‘मातितो च पितितो चा’’ति वुत्तं. तेनाह ‘‘भोतो माता ब्राह्मणी’’तिआदि. एवन्ति वुत्तप्पकारेन, मातुपक्खतो च ¶ पितुपक्खतो च पच्चेकं तिविधेन ञातिपरिवट्टेनाति वुत्तं होति. ‘‘संसुद्धगहणिको’’ति इमिनापि ‘‘मातितो च पितितो चा’’ति वुत्तमेवत्थं समत्थेतीति आह ‘‘संसुद्धा ते मातुगहणी’’ति, संसुद्धाव अनञ्ञपुरिससाधारणाति अत्थो. अनोरसपुत्तवसेनापि हि लोके मातापितुसमञ्ञा दिस्सति, इध पनस्स ओरसपुत्तवसेनेव इच्छिताति दस्सेतुं ‘‘संसुद्धगहणिको’’ति वुत्तं. गब्भं गण्हाति धारेतीति गहणी, ततियावट्टसङ्खातो गब्भासयसञ्ञितो मातुकुच्छिपदेसो समवेपाकिनियाति समविपाचनिया. एत्थाति महासुदस्सनसुत्ते. यथाभुत्तमाहारं विपाचनवसेन गण्हाति न छड्डेतीति गहणी, कम्मजतेजोधातु, या ‘‘उदरग्गी’’ति लोके पञ्ञायति.
पितुपिताति पितुनो पिता. पितामहोति आमह-पच्चयेन तद्धितसिद्धि. ‘‘चतुयुग’’न्तिआदीसु विय तं तदत्थे युज्जितब्बतो कालविसेसो युगं नाम. एतं युगसद्देन आयुप्पमाणवचनं अभिलापमत्तं लोकवोहारवचनमत्तमेव, अधिप्पेतत्थतो पन पितामहोयेव पितामहयुगसद्देन वुत्तो तस्सेव पधानभावेन अधिप्पेतत्ताति अधिप्पायो. ततो उद्धन्ति पितामहतो उपरि. तेनाह ‘‘पुब्बपुरिसा’’ति, तदवसेसा पुब्बका छ पुरिसाति अत्थो. पुरिसग्गहणञ्चेत्थ उक्कट्ठनिद्देसेन कतन्ति दट्ठब्बं. एवञ्हि ‘‘मातितो’’ति पाळिवचनं समत्थितं होति.
तत्रायमट्ठकथामुत्तकनयो – माता च पिता च पितरो, पितूनं पितरो पितामहा, तेसं युगो द्वन्दो पितामहयुगो, तस्मा, याव सत्तमा पितामहयुगा पितामहद्वन्दाति अत्थो वेदितब्बो, एवञ्च पितामहग्गहणेनेव मातामहोपि गहितो. युगसद्दो चेत्थ एकसेसो ‘‘युगो च युगो च युगो’’ति, अतो तत्थ तत्थ ञातिपरिवट्टे पितामहद्वन्दं गहितं होतीति.
‘‘याव सत्तमा पितामहयुगा’’ति इदं काकापेक्खनमिव उभयत्थ सम्बन्धगतन्ति आह ‘‘एव’’न्तिआदि. याव सत्तमो पुरिसो, ताव अक्खित्तो ¶ अनुपकुट्ठो जातिवादेनाति सम्बन्धो. अक्खित्तोति अप्पत्तखेपो. अनवक्खित्तोति सद्धथालिपाकादीसु न छड्डितो. न उपकुट्ठोति न उपक्कोसितो. ‘‘जातिवादेना’’ति इदं हेतुम्हि करणवचनन्ति दस्सेतुं ‘‘केन कारणेना’’तिआदि वुत्तं. इतिपीति इमिनापि कारणेन. एत्थ च ‘‘उभतो…पे… युगा’’ति एतेन ब्राह्मणस्स योनिदोसाभावो दस्सितो संसुद्धगहणिकभावकित्तनतो, ‘‘अक्खित्तो’’ति एतेन किरियापराधाभावो. किरियापराधेन हि सत्ता खेपं पापुणन्ति. ‘‘अनुपकुट्ठो’’ति एतेन अयुत्तसंसग्गाभावो. अयुत्तसंसग्गञ्हि पटिच्च सत्ता अक्कोसं लभन्तीति.
इस्सरोति ¶ आधिपतेय्यसंवत्तनियकम्मबलेन ईसनसीलो, सा पनस्स इस्सरता विभवसम्पत्तिपच्चया पाकटा जाता, तस्मा अड्ढभावपरियायेन दस्सेन्तो ‘‘अड्ढोति इस्सरो’’ति आह. महन्तं धनमस्स भूमिगतं, वेहासगतञ्चाति महद्धनो. तस्साति तस्स तस्स गुणस्स, अयमेव च पाठो अधुना दिस्सति. अगुणंयेव दस्सेमाति अन्वयतो तस्स गुणं वत्वा ब्यतिरेकतो भगवतो अनुपसङ्कमनकारणं अगुणमेव दस्सेम.
अधिकरूपोति विसिट्ठरूपो उत्तमसरीरो. दस्सनं अरहतीति दस्सनीयोति आह ‘‘दस्सनयोग्गो’’ति. पसादं आवहतीति पासादिको. तेनाह ‘‘पसादजननतो’’ति. पोक्खरसद्दो इध सुन्दरत्थे, सरीरत्थे च निरुळ्हो. वण्णस्साति वण्णधातुया. पकासनियेन परिसुद्धनिमित्तेन वण्णसद्दस्स वण्णधातुयं पवत्तनतो तन्निमित्तमेव वण्णता, सा च वण्णनिस्सिताति अभेदवसेन वुत्तं ‘‘उत्तमेन परिसुद्धेन वण्णेना’’ति. सरीरं पन सन्निवेसविसिट्ठं करचरणगीवासीसादिसमुदायं, तञ्च अवयवभूतेन सण्ठाननिमित्तेन गय्हति, तस्मा तन्निमित्तमेव पोक्खरताति वुत्तं ‘‘सरीरसण्ठानसम्पत्तिया’’ति, उत्तमाय सरीरसण्ठानसम्पत्तियातिपि योजेतब्बं. अत्थवसा हि लिङ्गविभत्तिविपरिणामो. सब्बेसु वण्णेसु सुवण्णवण्णोव उत्तमोति आह ‘‘परिसुद्धवण्णेसुपि सेट्ठेन सुवण्णवण्णेन समन्नागतो’’ति. तथा हि बुद्धा, चक्कवत्तिनो च सुवण्णवण्णाव होन्ति. यस्मा पन वच्छससद्दो सरीराभे पवत्तति, तस्मा ब्रह्मवच्छसीति उत्तमसरीराभो, सुवण्णाभो इच्चेव अत्थो. इममेव हि अत्थं सन्धाय ‘‘महाब्रह्मुनो सरीरसदिसेनेव सरीरेन समन्नागतो’’ति ¶ वुत्तं, न ब्रह्मुजुगत्ततं. ओकासोति सब्बङ्गपच्चङ्गट्ठानं. आरोहपरिणाहसम्पत्तिया, अवयवपारिपूरिया च दस्सनस्स ओकासो न खुद्दकोति अत्थो. तेनाह ‘‘सब्बानेवा’’तिआदि.
सीलन्ति यमनियमलक्खणं सीलं, तं पनस्स रत्तञ्ञुताय वुद्धं वद्धितन्ति विसेसतो ‘‘वुद्धसीली’’ति वुत्तं. वुद्धसीलेनाति सब्बदा सम्मायोगतो वुद्धेन धुवसीलेन. एवञ्च कत्वा पदत्तयम्पेतं अधिप्पेतत्थतो विसिट्ठं होति, सद्दत्थमत्तं पन सन्धाय ‘‘इदं वुद्धसीलीपदस्सेव वेवचन’’न्ति वुत्तं. पञ्चसीलतो परं तत्थ सीलस्स अभावतो, तेसमजाननतो च ‘‘पञ्चसीलमत्तमेवा’’ति आह.
वाचाय परिमण्डलपदब्यञ्जनता एव सुन्दरभावोति वुत्तं ‘‘सुन्दरा परिमण्डलपदब्यञ्जना’’ति. ठानकरणसम्पत्तिया, सिक्खासम्पत्तिया च कस्सचिपि अनूनताय परिमण्डलपदानि ब्यञ्जनानि अक्खरानि एतिस्साति परिमण्डलपदब्यञ्जना. अक्खरमेव हि तंतदत्थवाचकभावेन ¶ परिच्छिन्नं पदं. अथ वा पदमेव अत्थस्स ब्यञ्जकत्ता ब्यञ्जनं, सिथिलधनितादिअक्खरपारिपूरिया च पदब्यञ्जनस्स परिमण्डलता, परिमण्डलं पदब्यञ्जनमेतिस्साति तथा. अपिच पज्जति अत्थो एतेनाति पदं, नामादि, यथाधिप्पेतमत्थं ब्यञ्जेतीति ब्यञ्जनं, वाक्यं, तेसं परिपुण्णताय परिमण्डलपदब्यञ्जना. अत्थविञ्ञापने साधनताय वाचाव करणं वाक्करणन्ति तुल्याधिकरणतं दस्सेतुं ‘‘उदाहरणघोसो’’ति वुत्तं, वचीभेदसद्दोति अत्थो. तस्स ब्राह्मणस्स, तेन वा भासितब्बस्स अत्थस्स गुणपरिपुण्णभावेन पूरे गुणेहि परिपुण्णभावे भवाति पोरी. पुन पुरेति राजधानीमहानगरे. भवत्ताति संवड्ढत्ता. सुखुमालत्तनेनाति सुखुमालभावेन, इमिना तस्सा वाचाय मुदुसण्हत्तमाह. अपलिबुद्धायाति पित्तसेम्हादीहि अपरियोनद्धाय, हेतुगब्भपदमेतं. ततो एव हि यथावुत्तदोसाभावोति. डंसेत्वा विय एकदेसकथनं सन्दिट्ठं, सणिकं चिरायित्वा कथनं विलम्बितं, ‘‘सन्निद्धविलम्बितादी’’तिपि पाठो. सद्देन अजनकं वचिनं, मम्मकसङ्खातं वा एकक्खरमेव द्वत्तिक्खत्तुमुच्चारणं सन्निद्धं. आदिसद्देन दुक्खलितानुकड्ढितादीनि सङ्गण्हाति. एळागळेनाति एळापग्घरणेन. ‘‘एळा गळन्ती’’ति वुत्तस्सेव द्विधा अत्थं दस्सेतुं ‘‘लाला वा पग्घरन्ती’’तिआदि ¶ वुत्तं. ‘‘पस्से’ळमूगं उरगं दुजिव्ह’’न्तिआदीसु (जा. १.७.४९) विय हि एळासद्दो लालाय, खेळे च पवत्तति. खेळफुसितानीति खेळबिन्दूनि.
तत्रायमट्ठकथामुत्तकनयो – एलन्ति दोसो वुच्चति ‘‘या सा वाचा नेला कण्णसुखा’’तिआदीसु (दी. नि. १.८, १९४) विय. दुप्पञ्ञा च सदोसमेव कथं कथेन्ता एलं पग्घरापेन्ति, तस्मा तेसं वाचा एलगळा नाम होति, तब्बिपरीतायाति अत्थो. ‘‘आदिमज्झपरियोसानं पाकटं कत्वा’’ति इमिना तस्सा वाचाय अत्थपारिपूरिं वदति. विञ्ञापनसद्देन एतस्स सम्बन्धो.
जराजिण्णताय जिण्णोति खण्डिच्चपालिच्चादिभावमापादितो. वुद्धिमरियादप्पत्तोति वुद्धिया परिच्छेदं परियन्तं पत्तो. जातिमहल्लकतायाति उपपत्तिया महल्लकभावेन. तेनाह ‘‘चिरकालप्पसुतो’’ति. अद्धसद्दो अद्धानपरियायो दीघकालवाचको. कित्तको पन सोति आह ‘‘द्वे तयो राजपरिवट्टे’’ति, द्विन्नं तिण्णं राजूनं रज्जपसासनपटिपाटियोति अत्थो. ‘‘अद्धगतो’’ति वत्वापि कतं वयोगहणं ओसानवयापेक्खन्ति वुत्तं ‘‘पच्छिमवयं सम्पत्तो’’ति. पच्छिमो ततियभागोति वस्ससतस्स तिधा कतेसु भागेसु ततियो ओसानभागो. पच्चेकं तेत्तिंसवस्सतो च अधिकमासपक्खादिपि विभजीयति, तस्मा सत्तसट्ठिमे वस्से यथारहं लब्भमानमासपक्खदिवसतो पट्ठाय पच्छिमवयो वेदितब्बो. आचरियसारिपुत्तत्थेरेनपि ¶ हि इममेवत्थं सन्धाय ‘‘सत्तसट्ठिवस्सतो पट्ठाय पच्छिमवयो कोट्ठासो’’ति (सारत्थ. टी. १.वेरञ्जकण्डवण्णना) वुत्तं. इतरथा हि ‘‘पच्छिमवयो नाम वस्ससतस्स पच्छिमो ततियभागो’’ति अट्ठकथावचनेन विरोधो भवेय्याति.
एवं केवलजातिवसेन पठमविकप्पं वत्वा गुणमिस्सकवसेनपि दुतियविकप्पं वदन्तेन ‘‘अपिचा’’तिआदि आरद्धं. तत्थ नायं जिण्णता वयोमत्तेन, अथ खो कुलपरिवट्टेन पुराणताति आह ‘‘जिण्णोति पोराणो’’तिआदि. चिरकालप्पवत्तकुलन्वयोति चिरकालं पवत्तकुलपरिवट्टो, तेनास्स कुलवसेन उदितोदितभावमाह. ‘‘वयोअनुप्पत्तो’’ति इमिना जातिवुद्धिया वक्खमानत्ता, गुणवुद्धिया ¶ च ततो सातिसयत्ता ‘‘वुद्धोति सीलाचारादिगुणवुद्धिया युत्तो’’ति वुत्तं. वक्खमानं पति पारिसेसग्गहणञ्हेतं. तथा जातिमहल्लकतायपि तेनेव पदेन वक्खमानत्ता, विभवमहत्तताय च अनवसेसितत्ता ‘‘महल्लकोति विभवमहन्तताय समन्नागतो’’ति आह. मग्गपटिपन्नोति ब्राह्मणानं युत्तपटिपत्तिवीथिं अवोक्कम्म चरणवसेन उपगतोति अत्थं दस्सेति ‘‘ब्राह्मणान’’न्तिआदिना. जातिवुद्धभावमनुप्पत्तो, तम्पि अन्तिमवयं पच्छिमवयमेव अनुप्पत्तोति साधिप्पाययोजना. इमिना हि पच्छिमवयवसेन जातिवुद्धभावं दस्सेतीति.
बुद्धगुणकथावण्णना
३०४. तादिसेहि महानुभावेहि सद्धिं युगग्गाहवसेन ठपनम्पि न मादिसानं पण्डितजातीनमनुच्छविकं, कुतो पन उक्कंसवसेन ठपनन्ति इदं ब्राह्मणस्स न युत्तरूपन्ति दस्सेन्तो ‘‘न खो पन मेत’’न्तिआदिमाह. तत्थ येपि गुणा अत्तनो गुणेहि सदिसा, तेपि गुणे उत्तरितरेयेव मञ्ञमानो पकासेतीति सम्बन्धो. सदिसाति च एकदेसेन सदिसा. न हि बुद्धानं गुणेहि सब्बथा सदिसा केचिपि गुणा अञ्ञेसु लब्भन्ति. ‘‘को चाह’’न्तिआदि उत्तरितराकारदस्सनं. अहञ्च कीदिसो नाम हुत्वा सदिसो भविस्सामि, समणस्स…पे… गुणा च कीदिसा नाम हुत्वा सदिसा भविस्सन्तीति साधिप्पाययोजना. केचि नवं पाठं करोन्ति, अयमेव मूलपाठो यथा तं अम्बट्ठसुत्ते ‘‘को चाहं भो गोतम साचरियको, का च अनुत्तरा विज्जाचरणसम्पदा’’ति. इतरेति अत्तनो गुणेहि असदिसे गुणे, ‘‘पकासेती’’ति इमिनाव सम्बन्धो. एकन्तेनेवाति सदिसगुणानं विय पसङ्गाभावेन.
एवं नियामेन्तो सोणदण्डो इदं अत्थजातं दीपेति. यथा हीति एत्थ हि-सद्दो कारणे. तेनाह ¶ ‘‘तस्मा मयमेव अरहामा’’ति. गोपदकन्ति गाविया खुरट्ठाने ठितउदकं. गुणेति सदिसगुणेपि, पगेव असदिसगुणे.
सट्ठिकुलसतसहस्सन्ति सट्ठिसहस्साधिकं कुलसतसहस्सं. धम्मपदट्ठकथादीसु (ध. प. अट्ठ. १६) पन कत्थचि भगवतो असीतिकुलसहस्सतावचनं एकेकपक्खमेव सन्धायाति वेदितब्बं.
सुधामट्ठपोक्खरणियोति ¶ सुधाय परिकम्मकता पोक्खरणियो. सत्तरतनानन्ति सत्तहि रतनेहि. पूरयोगे हि करणत्थे बहुलं छट्ठीवचनं. पासादनियूहादयोति उपरिपासादे ठिततुलासीसादयो. ‘‘सत्तरतनान’’न्ति अधिकारो, अभेदेपि भेदवोहारो एस. कुलपरियायेनाति सुद्धोदनमहाराजस्स असम्भिन्नखत्तियकुलानुक्कमेन. तेसुपीति चतूसु निधीसुपि. गहितं गहितं ठानं पूरतियेव धनेन पाकतिकमेव होति, न ऊनं.
भद्दकेनाति सुन्दरेन. पच्छिमवये वुत्तनयेन पठमवयो वेदितब्बो. मातापितूनं अनिच्छाय पब्बज्जाव अनादरो तेन युत्ते अत्थे सामिवचनन्ति वुत्तं होति. एतेसन्ति मातापितूनं. कन्दित्वाति ‘‘कहं पियपुत्तका’’तिआदिना परिदेवित्वा.
अपरिमाणोयेवाति ‘‘एत्तको एसो’’ति केनचि परिच्छिन्दितुमसक्कुणेय्यताय अपरिच्छिन्नोयेव. द्वे वेळू अधोकटिमत्तकमेव होन्तीति आह ‘‘द्विन्नं वेळूनं उपरि कटिमत्तमेवा’’ति. पारमितानुभावेन ब्राह्मणस्स एव पञ्ञायति, भगवा पन तदा पकतिप्पमाणोवाति दस्सेतुं ‘‘पञ्ञायमानो’’ति वुत्तमिव दिस्सति, वीमंसित्वा गहेतब्बं. ‘‘न ही’’तिआदिना पारमिताबलेनेव एवं अपरिमाणता, न इद्धिबलेनाति दस्सेती’’ति वदन्ति. अतुलोति असदिसो. ‘‘धम्मपदे गाथमाहा’’ति कत्थचि पाठो अयुत्तोव. न हि धम्मपदे अयं गाथा दिस्सति. सुधापिण्डियत्थेरापदानादीसु (अप. १.१०.सुधापिण्डियत्थेरापदान) पनायं गाथा आगता, सा च खो अञ्ञवत्थुस्मिं एव, न इमस्मिं वत्थुम्हि, तस्मा पाळिवसेन सङ्गीतिमनारुळ्हा पकिण्णकदेसनायेवायं गाथाति दट्ठब्बं.
तत्थ ते तादिसेति परियायवचनमेतं ‘‘अप्पं वस्ससतं आयु, इदानेतरहि विज्जती’’तिआदीसु (बु. वं. २७.२१) विय, ‘‘एतादिसे’’तिपि पठन्ति, तदसुन्दरं अपदानादीसु ¶ तथा अदिस्सनतो. किलेसपरिनिब्बानेन परिनिब्बुते कुतोचिपि अभये ते तादिसे पूजयतो एत्थ इदं पुञ्ञं केनचि महानुभावेन अपि सङ्खातुं न सक्काति अत्थो.
बाहन्तरन्ति ¶ द्विन्नं बाहूनमन्तरं. द्वादस योजनसतानीति द्वादसाधिकानि योजनसतानि. बहलन्तरेनाति समन्ता सरीरपरिणाहप्पमाणेन. पुथुलतोति वित्थारतो. अङ्गुलिपब्बानीति एकेकानि अङ्गुलिपब्बानि. भमुकन्तरन्ति द्विन्नं भमुकानमन्तरं. मुखं वित्थारतो द्वियोजनसतं परिमण्डलतो विसुं वुत्तत्ता. ‘‘एदिसो भगवा’’ति या परेहि वुत्ता कथा, तस्सा अनुरूपन्ति यथाकथं, इमिना अञ्ञेहि वुत्तं भगवतो वण्णकथं सुत्वा ओलोकेतुकामताय आगतोति दस्सेति, यथाकथन्ति वा कीदिसं. ‘‘यथाकथं पन तुम्हे भिक्खवे समग्गा सम्मोदमाना अविवदमाना फासुकं वस्सं वसित्था’’तिआदीसु (पारा. १९४) विय हि पुच्छायं एस निपातसमुदायो, एको वा निपातो.
गन्धकुटिपरिवेणेति गन्धकुटिया परिवेणे, गन्धकुटितो बहि परिवेणब्भन्तरेति अत्थो. तत्थाति मञ्चके. ‘‘सीहसेय्यं कप्पेसी’’ति यथा राहु असुरिन्दो आयामतो, वित्थारतो, उब्बेधतो च भगवतो रूपकायस्स परिच्छेदं गहेतुं न सक्कोति, तथा रूपं इद्धाभिसङ्खारं अभिसङ्खरोन्तो सीहसेय्यं कप्पेसी’’ति (दी. नि. टी. १.३०४) एवं आचरियेन वुत्तं, ‘‘तदेतं ‘न मया असुरिन्द अधोमुखेन पारमियो पूरिता, उद्धग्गमेव कत्वा दानं दिन्न’’न्ति अट्ठकथावचनेन अच्चन्तमेव विरुद्धं होति. एतञ्हि गन्धकुटिद्वारविवरणादीसु विय पारमितानुभावसिद्धिदस्सनं, अञ्ञथा तदेव वचनं वत्तब्बं भवेय्या’’ति वदन्ति, वीमंसित्वा सम्पटिच्छितब्बं. अधोमुखेनाति ओसक्कितवीरियतं सन्धाय वुत्तं, उद्धग्गमेवाति अनोसक्कितवीरियतं, उब्भकोटिकं कत्वाति अत्थो. तदा राहु उपासकभावं पटिवेदेसीति आह ‘‘तं दिवस’’न्तिआदि.
किलेसेहि आरकत्ता अरियं निरुत्तिनयेन, अतोयेव उत्तमता परिसुद्धताति वुत्तं ‘‘उत्तमं परिसुद्ध’’न्ति. अनवज्जट्ठेन कुसलं, न सुखविपाकट्ठेन तस्स अरहतमसम्भवतो. कुसलसीलेनाति अनवज्जेनेव विद्धस्तसवासनकिलेसेन सीलेन. एवञ्च कत्वा पदचतुक्कम्पेतं अधिप्पेतत्थतो विसिट्ठं होति, सद्दत्थमत्तं पन सन्धाय ‘‘इदमस्स वेवचन’’न्ति वुत्तं.
कत्थचि ¶ चतुरासीतिपाणसहस्सानि, कत्थचि अपरिमाणापि देवमनुस्साति अत्थं सन्धाय ‘‘भगवतो ¶ एकेकाय धम्मदेसनाया’’तिआदिमाह. महासमयसुत्त (दी. नि. २.३३१ आदयो) मङ्गलसुत्त- (खु. पा. ५.१ आदयो; सु. नि. २६१ आदयो) देसनादीसु हि चतुवीसतिया ठानेसु असङ्ख्येय्या अपरिमेय्या देवमनुस्सा मग्गफलामतं पिविंसु. कोटिसतसहस्सादिपरिमाणेनपि बहू एव, निदस्सनवसेन पनेवं वुत्तं. तस्मा अनुत्तरसिक्खापकभावेन भगवा बहूनं आचरियो, तेसं आचरियभूतानं सावकानमाचरियभावेन सावकवेनेय्यानं पाचरियो. भगवता हि दिन्ननये ठत्वा सावका वेनेय्यं विनेन्ति, तस्मा भगवाव तेसं पधानो आचरियोति.
वदन्तस्साधिप्पेतोव अत्थो पमाणं, न लक्खणहारादिविसयोति आह ‘‘ब्राह्मणो पना’’तिआदि. ‘‘इमस्स वा पूतिकायस्सा’’ति पाठावसाने पेय्यालं कत्वा ‘‘केलना पटिकेलना’’ति वुत्तं. अयञ्हि खुद्दकवत्थुविभङ्गपाळि (विभ. ८५४) ‘‘बाहिरानं वा परिक्खारानं मण्डना’’तिआदि पेय्यालवसेन गय्हति. तत्थ इमस्स वा पूतिकायस्साति इमस्स वा मनुस्ससरीरस्स. यथा हि तदहुजातोपि सिङ्गालो ‘‘जरसिङ्गालो’’ त्वेव, ऊरुप्पमाणापि च गलोचिलता ‘‘पूतिलता’’ त्वेव सङ्ख्यं गच्छति, एवं सुवण्णवण्णोपि मनुस्ससरीरो ‘‘पूतिकायो’’ त्वेव, तस्स मण्डनाति अत्थो. केलनाति कीळना. ‘‘केलायना’’तिपि पठन्ति. पटिकेलनाति पटिकीळना. चपलस्स भावो चापल्यं, चापल्लं वा, येन समन्नागतो पुग्गलो वस्ससतिकोपि समानो तदहुजातदारको विय होति, तस्सेदमधिवचनन्ति वेदितब्बं.
अपापे पुरे करोति, न वा पापं पुरे करोतीति अपापपुरेक्खारोति युत्तायुत्तसमासेन दुविधमत्थं दस्सेतुं ‘‘अपापे नवलोकुत्तरधम्मे’’तिआदि वुत्तं. अपापेति च पापपटिपक्खे, पापविरहिते वा. ब्रह्मनि सेट्ठे भगवति भवा तस्स धम्मदेसनावसेन अरियाय जातिया जातत्ता, ब्रह्मुनो वा भगवतो अपच्चं गरुकरणादिना, यथानुसिट्ठं पटिपत्तिया च, ब्रह्मं वा सेट्ठं अरियमग्गं जानातीति ब्रह्मञ्ञा, अरियसावकसङ्खाता पजा. तेनाह ‘‘सारिपुत्तमोग्गल्लाना’’तिआदि. ब्राह्मणपजायाति बहितपापपजाय. ‘‘अपापपुरेक्खारो’’ति एत्थ ‘‘पुरेक्खारो’’ति पदमधिकारोति दस्सेति ‘‘एतिस्साय ¶ च पजाय पुरेक्खारो’’ति इमिना. च-सद्दो समुच्चयत्थो ‘‘न केवलं अपापपुरेक्खारो एव, अथ खो ब्रह्मञ्ञाय च पजाय सम्बन्धभूताय पुरेक्खारो’’ति. ‘‘अयञ्ही’’तिआदि अधिप्पायमत्तदस्सनं. ‘‘अपापपुरेक्खारो’’ति इदं ‘‘ब्रह्मञ्ञाय पजाया’’ति इमिनाव सम्बन्धितब्बं, न च पच्चेकमत्थदीपकं, पकतिब्राह्मणजातिवसेनपि चेतस्स अत्थो वेदितब्बोति दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. अयुत्तसमासो चायं. पापन्ति पापकम्मं, अहितं दुक्खन्ति अत्थो. तस्स ¶ सम्बन्धिपेक्खत्ता कस्सा अपापपुरेक्खारोति पुच्छाय एवमाहाति दस्सेतुं ‘‘कस्सा’’तिआदि वुत्तं. ‘‘अत्तना’’तिआदि तदत्थविवरणं. ब्राह्मणपजायाति ब्राह्मणजातिपजाय.
रञ्जन्ति अट्टं भजन्ति राजानो एतेनाति रट्ठं, एकस्स रञ्ञो रज्जभूतकासिकोसलादिमहाजनपदा. जना पज्जन्ति सुखजीविकं पापुणन्ति एत्थाति जनपदो, एकस्स रञ्ञो रज्जे एकेककोट्ठासभूता उत्तरपथदक्खिणपथादिखुद्दकजनपदा. तत्थाति तथा आगतेसु. पुच्छायाति अत्तना अभिसङ्खताय पुच्छाय. विस्सज्जनासम्पटिच्छनेति विस्सज्जनाय अत्तनो ञाणेन सम्पटिग्गहणे. केसञ्चि उपनिस्सयसम्पत्तिं, ञाणपरिपाकं, चित्ताचारञ्च ञत्वा भगवाव पुच्छाय उस्साहं जनेत्वा विस्सज्जेतीति अधिप्पायो.
‘‘तत्थ कतमं साखल्य’’न्तिआदि निक्खेपकण्डपाळि (ध. स. १३५०). अद्धानदरथन्ति दीघमग्गागमनपरिस्समं. अस्साति भगवतो, मुखपदुमन्ति सम्बन्धो. बालातपसम्फस्सनेनेवाति अभिनवुग्गतसूरियरंसिसम्फस्सनेन इव. तथा हि सूरियो ‘‘पद्मबन्धू’’ति लोके पाकटो, चन्दो पन ‘‘कुमुदबन्धू’’ति. पुण्णचन्दस्स सिरिया समाना सिरी एतस्साति पुण्णचन्दसस्सिरिकं. कथं निक्कुज्जितसदिसताति आह ‘‘सम्पत्ताया’’तिआदि. एत्थ पन ‘‘एहि स्वागतवादी’’ति इमिना सुखसम्भासपुब्बकं पियवादितं दस्सेति, ‘‘सखिलो’’ति इमिना सण्हवाचतं, ‘‘सम्मोदको’’ति इमिना पटिसन्धारकुसलतं, ‘‘अब्भाकुटिको’’ति इमिना सब्बत्थेव विप्पसन्नमुखतं, ‘‘उत्तानमुखो’’ति इमिना सुखसल्लापतं, ‘‘पुब्बभासी’’ति इमिना धम्मानुग्गहस्स ओकासकरणेन हितज्झासयतं दस्सेतीति वेदितब्बं.
यत्थ ¶ किराति एत्थ किर-सद्दो अरुचिसूचने –
‘‘खणवत्थुपरित्तत्ता, आपाथं न वजन्ति ये;
ते धम्मारम्मणा नाम, ये’सं रूपादयो किरा’’ति. –
आदीसु (अभिधम्मावतार-अट्ठकथायं आरम्मणविभागे छट्ठअनुच्छेदे – ७७) विय, तेन भगवता अधिवुत्थपदेसे न देवतानुभावेन मनुस्सानं अनुपद्दवता, अथ खो बुद्धानुभावेनाति दस्सेति. बुद्धानुभावेनेव हि ता आरक्खं गण्हन्ति. पंसुपिसाचकादयोति पंसुनिस्सितपिसाचकादयो ¶ . आदिसद्देन भूतरक्खसादीनं गहणं. इदानि बुद्धानुभावमेव पाकटं कत्वा दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं.
अनुसासितब्बो सङ्घो नाम सब्बोपि वेनेय्यजनसमूहो. सयं उप्पादितो सङ्घो नाम निब्बत्तितअरियपुग्गलसमूहो. ‘‘तादिसो’’ति इमिना ‘‘सयं वा उप्पादितो’’ति वुत्तविकप्पो एव पच्चामट्ठो अनन्तरस्स विधि पटिसेधोवाति कत्वा, तस्मा ‘‘पुरिमपदस्सेव वा’’ति विकप्पन्तरगहणन्ति आचरियेन (दी. नि. टी. १.३०४) वुत्तं. तत्रायमधिप्पायो – कामं ‘‘गणी’’ति इदं ‘‘सङ्घी’’ति पदस्सेव वेवचनं, अत्थमत्तं पन दस्सेतुं यथावुत्तविकप्पद्वये दुतियविकप्पमेव पच्चामसित्वा ‘‘तादिसोवस्स गणो अत्थी’’ति वुत्तत्ता अवसिट्ठस्सपि पठमविकप्पस्स सङ्गहणत्थं ‘‘पुरिमपदस्सेव वा वेवचनमेत’’न्ति वुत्तन्ति. एवम्पि वदन्ति – धम्मसेनापतित्थेरादीनं पच्चेकगणीनं गणं, सुत्तन्तिकादिगणं वा सन्धाय ‘‘तादिसो’’तिआदि वुत्तं. तत्थापि हि सब्बोव भिक्खुगणो अनुसासितब्बो नाम, निब्बत्तितअरियगणो पन सयं उप्पादितो नाम, तस्मा ‘‘तादिसो’’ति इमिना विकप्पद्वयस्सापि पच्चामसनं उपपन्नं होति. एवं पदद्वयस्स विसेसत्थतं दस्सेत्वा सब्बथा समानत्थतं दस्सेतुं ‘‘पुरिमपदस्सेवा’’तिआदि वुत्तन्ति. पूरणमक्खलिआदीनं बहूनं तित्थकरानं, निद्धारणे चेतं सामिवचनं. अचेलकादिमत्तकेनपि कारणेनाति निच्चोळतादिमत्तकेनपि अप्पिच्छसन्तुट्ठतादिसमारोपनलक्खणेन कारणेन.
नवकाति अभिनवा. पाहुनकाति पहेणकं पटिग्गण्हितुमनुच्छविका, एतेन दुविधेसु आगन्तुकेसु पुरेतरमागतवसेन इध अतिथिनो, न भोजनवेलायमागतवसेन ¶ अब्भागताति दस्सेति. परियापुणामीति परिच्छिन्दितुं जानामि, धात्वत्थमत्तं पन दस्सेतुं ‘‘जानामी’’ति वुत्तं.
कप्पम्पीति आयुकप्पम्पि, भणेय्य चेति सम्बन्धो. चिरं चिरकाले कप्पो खीयेथ, दीघमन्तरे दीघकालन्तरेपि तथागतस्स वण्णो न खीयेथाति योजना. ‘‘चिर’’न्ति चेत्थ वत्तब्बेपि छन्दहानिभया रस्सत्थं निग्गहितलोपो, अतिदीघकालं वा सन्धाय ‘‘चिरदीघमन्तरे’’ति वुत्तं, उभयत्थ सम्बन्धितब्बमेतं, किरियारहादियोगे विय च अन्तरयोगे अधिकक्खरपादो अनुपवज्जो, अयञ्च गाथा अभूतपरिकप्पनावसेन अट्ठकथासु (दी. नि. अट्ठ. १.३०४; ३.१४१; म. नि. अट्ठ. २.४२५; उदा. अट्ठ. ५३; बु. वं. अट्ठ. ४.४; चरिया. अट्ठ. निदानकथा, पकिण्णककथा; अप. अट्ठ. २.७.२०) वुत्ता ¶ तथा भासमानस्स अभावतो.
३०५. नन्ति आचरियं. अलं-सद्दो इध अरहत्थो ‘‘अलमेव निब्बिन्दितु’’न्तिआदीसु (दी. नि. २.२७२; सं. नि. २.१३४, १४३) वियाति आह ‘‘युत्तमेवा’’ति. पुटेन नेत्वा असितब्बतो परिभुञ्जितब्बतो पुटोसं वुच्चति पाथेय्यं. इत्थम्भूतलक्खणे करणवचनं दस्सेति ‘‘तं गहेत्वा’’ति इमिना. पाळियं पुटंसेनपि कुलपुत्तेनाति सम्बन्धं दस्सेतुं ‘‘तेन पुटंसेना’’ति वुत्तं. ‘‘अंसेना’’तिआदि अधिप्पायमत्तदस्सनं, वहन्तेन कुलपुत्तेन उपसङ्कमितुं अलमेवाति अत्थो.
सोणदण्डपरिवितक्कवण्णना
३०६-७. न इध तिरो-सद्दो ‘‘तिरोकुड्डे वा तिरोपाकारे वा छड्डेय्य वा छड्डापेय्य वा’’तिआदीसु (पाचि. ८२५) विय बहिअत्थोति आह ‘‘अन्तोवनसण्डे गतस्सा’’ति. तत्थ विहारोपि वनसण्डपरियापन्नोति दस्सेति ‘‘विहारब्भन्तरं पविट्ठस्सा’’ति इमिना. एते अञ्जलिं पणामेत्वा निसिन्ना मिच्छादिट्ठिवसेन उभतोपक्खिका, ‘‘इतरे पन सम्मादिट्ठिवसेन एकतोपक्खिका’’ति अत्थतो आपन्नो होति. दलिद्दत्ता, ञातिपारिजुञ्ञादिना जिण्णत्ता च नामगोत्तवसेन अपाकटा हुत्वा पाकटा भवितुकामा एवमकंसूति अधिप्पायो. केराटिकाति सठा. तत्थाति द्वीसु जनेसु. ततोति विस्सासतो, दानतो वा.
ब्राह्मणपञ्ञत्तिवण्णना
३०९. अनोनतकायवसेन ¶ थद्धगत्तो, न मानवसेन. तेन पाळियं वक्खति ‘‘अब्भुन्नामेत्वा’’ति. चेतोवितक्कं सन्धाय चित्तसीसेन ‘‘चित्तं अञ्ञासी’’ति वुत्तं. विघातन्ति चित्तदुक्खं.
३११. सकसमयेति ब्राह्मणलद्धियं. मीयमानोति मरियमानो. दिट्ठिसञ्जाननेनेवाति अत्तनो लद्धिसञ्जाननेनेव. सुजन्ति होमदब्बिं, निब्बचनं वुत्तमेव. गण्हन्तेसूति जुहनत्थं गण्हनकेसु, इरुविज्जेसूति अत्थो. इरुवेदवसेन होमकरणतो हि यञ्ञयजका ‘‘इरुविज्जा’’ति वुच्चन्ति. पठमो वाति तत्थ सन्निपतितेसु सुजाकिरियायं सब्बपधानो वा. दुतियो ¶ वाति तदनन्तरिको वा. ‘‘सुज’’न्ति इदं करणत्थे उपयोगवचनन्ति आह ‘‘सुजाया’’ति. अग्गिहुत्तमुखताय यञ्ञस्स यञ्ञे दिय्यमानं सुजामुखेन दिय्यति. वुत्तञ्च ‘‘अग्गिहुत्तमुखा यञ्ञा, सावित्ती छन्दसो मुख’’न्ति (म. नि. २.४००). तस्मा ‘‘दिय्यमान’’न्ति अयं पाठसेसो विञ्ञायतीति आचरियेन (दी. नि. टी. १.३११) वुत्तं. अपिच सुजाय दिय्यमानं सुजन्ति तद्धितवसेन अत्थं दस्सेतुं एवमाह. पोराणाति अट्ठकथाचरिया. पुरिमवादे चेत्थ दानवसेन पठमो वा दुतियो वा, पच्छिमवादे आदानवसेनाति अयमेतेसं विसेसो. विसेसतोति विज्जाचरणविसेसतो, न ब्राह्मणेहि इच्छितविज्जाचरणमत्ततो. उत्तमब्राह्मणस्साति अनुत्तरदक्खिणेय्यताय उक्कट्ठब्राह्मणस्स. यथाधिप्पेतस्स हि विज्जाचरणविसेसदीपकस्स ‘‘कतमं पन तं ब्राह्मणसीलं, कतमा सा पञ्ञा’’तिआदिवचनस्स ओकासकरणत्थमेव ‘‘इमेसं पन ब्राह्मण पञ्चन्नं अङ्गान’’न्तिआदिवचनं भगवा अवोच, तस्मा पधानवचनानुरूपमनुसन्धिं दस्सेतुं ‘‘भगवा पना’’तिआदि वुत्तन्ति दट्ठब्बं.
३१३. अपवदतीति वण्णादीनि अपनेत्वा वदति, अत्थमत्तं पन दस्सेतुं ‘‘पटिक्खिपती’’ति वुत्तं. इदन्ति ‘‘मा भवं सोणदण्डो एवं अवचा’’तिआदिवचनं. ब्राह्मणसमयन्ति ब्राह्मणसिद्धन्तं. मा भिन्दीति मा विनासेसि.
३१६. समोयेव हुत्वा समोति समसमो, सब्बथा समोति अत्थो. परियायद्वयञ्हि अतिसयत्थदीपकं यथा ‘‘दुक्खदुक्खं, रूपरूप’’न्ति. एकदेसमत्ततो पन अङ्गकेन माणवेन तेसं समभावतो ¶ तं निवत्तेन्तो ‘‘ठपेत्वा एकदेसमत्त’’न्तिआदिमाह. कुलकोटिपरिदीपनन्ति कुलस्स आदिपरिदीपनं. यस्मा अत्तनो भगिनिया…पे… न जानिस्सति, तस्मा न तस्स मातापितुमत्तं सन्धाय वदति, कुलकोटिपरिदीपनं पन सन्धाय वदतीति अधिप्पायो. ‘‘अत्थभञ्जनक’’न्ति इमिना कम्मपथपत्तं वदति. गुणेति यथावुत्ते पञ्चसीले. अथापि सियाति यदिपि तुम्हाकं एवं परिवितक्को सिया, भिन्नसीलस्सापि पुन पकतिसीले ठितस्स ब्राह्मणभावं वण्णादयो साधेन्तीति एवं सियाति अत्थो. ‘‘साधेती’’ति पाठे ‘‘वण्णो’’ति कत्ता आचरियेन (दी. नि. टी. १.३१६) अज्झाहटो, निदस्सनञ्चेतं. मन्तजातीसुपि हि एसेव नयो. सीलमेवाति पुन पकतिभूतं सीलमेव ब्राह्मणभावं साधेस्सति, कस्माति चे ‘‘तस्मिं हि…पे… वण्णादयो’’ति. तत्थ सम्मोहमत्तं वण्णादयोति वण्णमन्तजातियो ब्राह्मणभावस्स अङ्गन्ति सम्मोहमत्तमेतं, असमवेक्खित्वा कथितमिदं.
सीलपञ्ञाकथावण्णना
३१७. कथितो ¶ ब्राह्मणेन पञ्होति ‘‘सीलवा च होती’’तिआदिना द्विन्नमेव अङ्गानं वसेन यथापुच्छितो पञ्हो याथावतो विस्सज्जितो. एत्थाति यथाविस्सज्जिते अत्थे, अङ्गद्वये वा. तस्साति सोणदण्डस्स. यदि एकमङ्गं ठपेय्य, अथ पतिट्ठातुं न सक्कुणेय्य. यदि पन न ठपेय्य, अथ सक्कुणेय्य, किं पनेस तथा सक्खिस्सति नु खो, नोति वीमंसनत्थमेव एवमाह, न तु एकस्स अङ्गस्स ठपनीयत्ताति वुत्तं होति. तथा चाह ‘‘एवमेतं ब्राह्मणा’’तिआदि. धोवितत्ताव परिसुज्झनन्ति आह ‘‘सीलपरिसुद्धा’’ति, सीलसम्पत्तिया सब्बसो सुद्धा अनुपक्किलिट्ठाति अत्थो. कुतो दुस्सीले पञ्ञा असमाहितत्ता तस्स. कुतो वा पञ्ञारहिते जळे एळमूगे सीलं सीलविभागस्स, सीलपरिसोधनूपायस्स च अजाननतो. एळा मुखे गळति यस्साति एळमूगो ख-कारस्स ग-कारं कत्वा, एलमुखो, एलमूको वा. इति बहुधा पाठोति भयभेरवसुत्तट्ठकथायं (म. नि. अट्ठ. १.४८) वुत्तो. पकट्ठं उक्कट्ठं ञाणं पञ्ञाणन्ति कत्वा पाकतिकं ञाणं निवत्तेतुं ‘‘पञ्ञाण’’न्ति वुत्तं. विपस्सनादिञाणञ्हि इधाधिप्पेतं, तदेतं पकारेहि जाननतो पञ्ञावाति आह ‘‘पञ्ञायेवा’’ति.
चतुपारिसुद्धिसीलेन ¶ धोताति समाधिपदट्ठानेन चतुपारिसुद्धिसीलेन सकलसंकिलेसमलविसुद्धिया धोविता विसुद्धा. तेनाह ‘‘कथं पना’’तिआदि. तत्थ धोवतीति सुज्झति. सट्ठिअसीतिवस्सानीति सट्ठिवस्सानि वा असीतिवस्सानि वा. मरणकालेपि, पगेव अञ्ञस्मिं काले. महासट्ठिवस्सत्थेरो वियाति सट्ठिवस्समहाथेरो विय. वेदनापरिग्गहमत्तम्पीति एत्थ वेदनापरिग्गहो नाम यथाउप्पन्नं वेदनं सभावसरसतो उपधारेत्वा पुन पदट्ठानतो ‘‘अयं वेदना फस्सं पटिच्च उप्पज्जति, सो च फस्सो अनिच्चो दुक्खो विपरिणामधम्मो’’ति लक्खणत्तयं आरोपेत्वा पवत्तितविपस्सना. एवं पस्सन्तेन हि सुखेन सक्का सा वेदना अधिवासेतुं ‘‘वेदना एव वेदयती’’ति. वेदनं विक्खम्भेत्वाति यथाउप्पन्नं दुक्खवेदनं अनुवत्तित्वा विपस्सनं आरभित्वा वीथिपटिपन्नाय विपस्सनाय तं विनोदेत्वा. संसुमारपतितेनाति कुम्भीलेन विय भूमियं उरेन निपज्जमानेन. ‘‘नाह’’न्तिआदिं तथा सीलरक्खणमेव दुक्करन्ति कत्वा वदति. सीले पतिट्ठितस्स हि अरहत्तं हत्थगतंयेव. यथाह ‘‘सीले पतिट्ठाय…पे… विजटये जट’’न्ति (सं. नि. १.२३, १९२; पेटको. २२; मि. प. २.९) चतूसु पुग्गलेसु उग्घाटितञ्ञुनो एवायं विसयोति आह ‘‘उग्घाटितञ्ञुताया’’ति. पञ्ञाय सीलं धोवित्वाति सीलं आदिमज्झपरियोसानेसु अखण्डादिभावापादनेन ¶ पञ्ञाय सुविसोधितं कत्वा. सन्ततिमहामत्तवत्थु धम्मपदे (ध. प. अट्ठ. २.सन्तिमहामत्तवत्थु).
३१८. ‘‘कस्मा आहा’’ति उपरिदेसनाय कारणं पुच्छति. लज्जा नाम ‘‘सीलस्स च जातिया च गुणदोसप्पकासनेन समणेन गोतमेन पुच्छितपञ्हं विस्सज्जेसी’’ति परिसाय पञ्ञातता, सा तथा विस्सज्जितुमसमत्थताय भिज्जिस्सतीति अत्थो, पठमं अलज्जमानोपि इदानि लज्जिस्सामीति वुत्तं होति. परमन्ति पमाणं. ‘‘एत्तकपरमा मय’’न्ति पदानं तुल्याधिकरणतं दस्सेतुं ‘‘ते मय’’न्ति वुत्तं. इदं वुत्तं होति – ‘‘सीलपञ्ञाण’’न्ति वचनमेव अम्हाकं परमं, तदत्थभूतानि पञ्चसीलानि, वेदत्तयविभावनं पञ्ञञ्च लक्खणादितो निद्धारेत्वा जाननं नत्थि, केवलं तत्थ वचीपरमाव मयन्ति. अयं पनेत्थ अट्ठकथामुत्तकनयो – एत्तकपरमाति एत्तकउक्कंसकोटिका, पठमं पञ्हाविस्सज्जनाव अम्हाकं ¶ उक्कंसकोटीति अत्थो. तेनाह ‘‘मया सकसमयवसेन पञ्हो विस्सज्जितो’’ति. परन्ति अतिरेकं. भासितस्साति वचनस्स सद्दस्स.
अयं पन विसेसोति सीलनिद्देसे निय्यातनमत्तं अपेक्खित्वा वुत्तं. तेनाह ‘‘सीलमिच्चेव निय्यातित’’न्ति. सामञ्ञफलसुत्ते (दी. नि. १.१५०) हि सीलं निय्यातेत्वापि पुन सामञ्ञफलमिच्चेव निय्यातितं. सब्बेसम्पि महग्गतचित्तानं ञाणसम्पयुत्तत्ता, झानानञ्च तं सम्पयोगतो ‘‘अत्थतो पञ्ञासम्पदा’’ति वुत्तं. पञ्ञानिद्देसे हि झानपञ्ञं अधिट्ठानं कत्वा पठमं विपस्सनापञ्ञा निय्यातिता. तेनाह ‘‘विपस्सनापञ्ञाया’’तिआदि.
सोणदण्डउपासकत्तपटिवेदनाकथावण्णना
३२१. दहरो युवाति एत्थ दहरवचनेन पठमयोब्बनभावं दस्सेति. पठमयोब्बनकालगतो हि ‘‘दहरो’’ति वुच्चति. पुत्तस्स पुत्तो नत्ता नाम. नप्पहोतीति न सम्पज्जति, पुत्तनत्तप्पमाणोपि न होतीति अत्थो. ‘‘आसना मे तं वुट्ठान’’न्ति एतस्स अत्थापत्तिं दस्सेतुं ‘‘मम अगारवेना’’तिआदि वुत्तं. एतन्ति अञ्जलिपग्गहणं. अयञ्हि यथा तथा अत्तनो महाजनस्स सम्भावनं उप्पादेत्वा कोहञ्ञेन परे विम्हापेत्वा लाभुप्पादनं निजिगीसन्तो विचरति, तस्मास्स अतिविय कुहकभावं दस्सेन्तो ‘‘इमिना किरा’’तिआदिं वदति ¶ . अगारवं नाम नत्थीति अगारववचनं नाम नत्थि, नायं भगवति अगारवेन ‘‘अहञ्चेव खो पना’’तिआदिमाह, अथ खो अत्तनो लाभपरिहानिभयेनेवाति वुत्तं होति.
३२२. तङ्खणानुरूपायाति यादिसी तदा तस्स अज्झासयप्पवत्ति, तदनुरूपायाति मज्झेपदलोपेन अत्थो. तदा तस्स विवट्टसन्निस्सितस्स तादिसस्स ञाणपरिपाकस्स अभावतो केवलं अब्भुदयसन्निस्सितो एव अत्थो दस्सितोति आह ‘‘दिट्ठधम्मिकसम्परायिकं अत्थं सन्दस्सेत्वा’’ति, पच्चक्खतो विभावेत्वाति अत्थो. कुसले धम्मेति तेभूमके कुसलधम्मे, अयमेत्थ निप्परियायतो अत्थो. परियायतो पन ‘‘चतुभूमके’’तिपि वत्तुं वट्टति लोकुत्तरकुसलस्सपि आयतिं लब्भमानत्ता. तथा हि वक्खति ‘‘आयतिं निब्बानत्थाय, वासनाभागियाय ¶ वा’’ति. तत्थाति कुसले धम्मे यथासमादपिते. नन्ति सोणदण्डब्राह्मणं. समुत्तेजेत्वाति सम्मदेव उपरूपरि निसानेत्वा पुञ्ञकिरियाय तिक्खविसदभावमापादेत्वा. तं पन अत्थतो तत्थ उस्साहजननमेव होतीति आह ‘‘सउस्साहं कत्वा’’ति. ताय च सउस्साहतायाति एवं पुञ्ञकिरियाय सउस्साहता नियमतो दिट्ठधम्मिकादिअत्थसम्पादनीति यथावुत्ताय सउस्साहताय च सम्पहंसेत्वाति सम्बन्धो. अञ्ञेहि च विज्जमानगुणेहीति एवरूपा ते गुणसमङ्गिता च एकन्तेन दिट्ठधम्मिकादिअत्थनिप्फादनीति तस्मिं विज्जमानेहि, अञ्ञेहि च गुणेहि सम्पहंसेत्वा सम्मदेव हट्ठतुट्ठभावमापादेत्वाति अत्थो.
यदि भगवा धम्मरतनवस्सं वस्सि, अथ कस्मा सो विसेसं नाधिगच्छीति चोदनं सोधेतुं ‘‘ब्राह्मणो पना’’तिआदि वुत्तं. कुहकतायाति वुत्तनयेन कोहञ्ञकत्ता, इमिना पयोगसम्पत्तिअभावं दस्सेति. यज्जेवं कस्मा भगवा तस्स तथा धम्मरतनवस्सं वस्सीति पटिचोदनम्पि सोधेन्तो ‘‘केवलमस्सा’’तिआदिमाह. तत्थ केवलन्ति निब्बेधासेक्खभागियेन असम्मिस्सं. निब्बानत्थायाति निब्बानाधिगमत्थाय, परिनिब्बानत्थाय वा. आयतिं विसेसाधिगमनूपायभूता पुञ्ञकिरियासु परिचयसङ्खाता वासना एव भागो, तस्मिं उपायभावेन पवत्ताति वासनाभागिया. न हि भगवतो निरत्थका चतुप्पदिकगाथामत्तापि धम्मदेसना अत्थि. तेनाह ‘‘सब्बा पुरिमपच्छिमकथा’’ति. आदितो चेत्थ पभुति याव ब्राह्मणस्स विस्सज्जनापरियोसानं, ताव पुरिमकथा, भगवतो पन सीलपञ्ञाविस्सज्जना पच्छिमकथा. ब्राह्मणेन वुत्तापि हि बुद्धगुणादिपटिसञ्ञुत्ता कथा आयतिं निब्बानत्थाय वासनाभागिया एवाति. सेसं सुविञ्ञेय्यमेव.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय ¶ साधुविलासिनिया नाम लीनत्थपकासनिया सोणदण्डसुत्तवण्णनाय लीनत्थपकासना.
सोणदण्डसुत्तवण्णना निट्ठिता.