📜

५. कूटदन्तसुत्तवण्णना

३२३. एवं सोणदण्डसुत्तं संवण्णेत्वा इदानि कूटदन्तसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, सोणदण्ड सुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स कूटदन्तसुत्तभावं वा पकासेतुं ‘‘एवं मे सुतं…पे… मगधेसूति कूटदन्तसुत्त’’न्ति आह. ‘‘मगधा नाम जनपदिनो राजकुमारा’’तिआदीसु अम्बट्ठसुत्ते कोसलजनपदवण्णनायं अम्हेहि वुत्तनयो यथारहं नेतब्बो. अयं पनेत्थ विसेसो – मगेन सद्धिं धावन्तीति मगधा, राजकुमारा, मंसेसु वा गिज्झन्तीति मगधा निरुत्तिनयेन. रुळ्हितो, पच्चयलोपतो च तेसं निवासभूतेपि जनपदे वुद्धि न होतीति नेरुत्तिका. जनपदनामेयेव बहुवचनं, न जनपदसद्दे जातिसद्दत्ताति वुत्तं ‘‘तस्मिं मगधेसु जनपदे’’ति. इतो परन्ति ‘‘मगधेसू’’ति पदतो परं ‘‘चारिकं चरमानो’’तिआदिवचनं. पुरिमसुत्तद्वयेति अम्बट्ठसोणदण्डसुत्तद्वये. वुत्तनयमेवाति यं तत्थ आगतसदिसं इधागतं, तं अत्थवण्णनातो वुत्तनयमेव, तत्थ वुत्तनयेनेव वेदितब्बन्ति वुत्तं होति. ‘‘तरुणो अम्बरुक्खो अम्बलट्ठिका’’ति ब्रह्मजालसुत्तवण्णनायं (दी. नि. अट्ठ. १.२) वुत्तत्ता ‘‘अम्बलट्ठिका ब्रह्मजाले वुत्तसदिसावा’’ति आह.

यञ्ञावाटं सम्पादेत्वा महायञ्ञं उद्दिस्स सविञ्ञाणकानि, अविञ्ञाणकानि च यञ्ञूपकरणानि उपट्ठपितानीति अत्थं सन्धाय ‘‘महायञ्ञो उपक्खटो’’ति पाळियं वुत्तं, तं पनेतं उपकरणं तेसं तथा सज्जनमेवाति दस्सेति ‘‘सज्जितो’’ति इमिना. वच्छतरसतानीति युवभावप्पत्तानि बलववच्छसतानि. वच्छानं विसेसाति हि वच्छतरा, ते पन वच्छा एव होन्ति, न दम्मा, न च बलीबद्दाति आह ‘‘वच्छसतानी’’ति. अयं आचरियमति (दी. नि. टी. १.३२३). तर-सद्दो वा अनत्थकोति वुत्तं ‘‘वच्छसतानी’’ति. एवञ्हि सब्बोपि वच्छप्पभेदो सङ्गहितो होति. एतेति उसभादयो उरब्भपरियोसाना. अनेकेसन्ति अनेकजातिकानं. मिगपक्खीनन्ति महिंसरुरुपसदकुरुङ्गगोकण्णमिगानञ्चेव मोरकपिञ्जरवट्टकतित्तिर लापादिपक्खीनञ्च. सङ्ख्यावसेन अनेकतं सत्तसतग्गहणेन परिच्छिन्दितुं ‘‘सत्तसत्तसतानी’’ति वुत्तं, सत्तसतानि, सत्तसतानि चाति अत्थो. थूणन्ति यञ्ञोपकरणानं मिगपक्खीनं बन्धनत्थम्भं. यूपोतिपि तस्स नामं. तेनाह ‘‘यूपसङ्खात’’न्ति.

३२८. विधाति विप्पटिसारविनोदना. यो हि यञ्ञसङ्खातस्स पुञ्ञस्स उपक्किलेसो, तस्स विधमनतो निवारणतो निरोधनतो विधा वुच्चन्ति विप्पटिसारविनोदना, ता एव पुञ्ञाभिसन्दं अविच्छिन्दित्वा ठपेन्तीति ‘‘ठपना’’ति च वुत्ता. अविप्पटिसारतो एव हि उपरूपरि पुञ्ञाभिसन्दप्पवत्तीति. ठपना चेता यञ्ञस्स आदिमज्झपरियोसानवसेन तीसु कालेसु पवत्तिया तिप्पकाराति आह ‘‘तिट्ठपन’’न्ति. परिक्खारसद्दो चेत्थ परिवारपरियायो ‘‘परिकरोन्ति यञ्ञं अभिसङ्खरोन्ती’’ति कत्वा. तेनाह ‘‘सोळसपरिवार’’न्ति.

महाविजितराजयञ्ञकथावण्णना

३३६. पुब्बे भूतं भूतपुब्बं यथा ‘‘दिट्ठपुब्ब’’न्ति आह ‘‘पुब्बचरित’’न्ति, अत्तनो पुरिमजातिसम्भूतं बोधिसम्भारभूतं पुञ्ञचरियन्ति अत्थो. तथा हि तस्स अनुगामिनिधिस्स थावरनिधिना निदस्सनं उपपन्नं होति. सद्दविदू पन वदन्ति ‘‘भूतपुब्बन्ति इदं कालसत्तमिया नेपातिकपद’’न्ति. अतीतकालेति हि तेसं मतेन अत्थो. अस्साति अनेन. महन्तं पथवीमण्डलं विजितन्ति सम्बन्धो. महन्तं वा विजितं पथवीमण्डलमस्स अत्थीति अत्थो. ‘‘अन्तोरट्ठेति यस्स विजिते विहरति, तस्स रट्ठे’’तिआदीसु विय हि विजितसद्दो रज्जे पवत्तति, इमिना तस्स एकराजभावं दीपेति, न चक्कवत्तिराजभावं सत्तरतनसम्पन्नताअवचनतो. पाळियं न येन केनचि सन्तकमत्तेन अड्ढताति दस्सेतुं ‘‘अड्ढो’’ति वत्वा ‘‘महद्धनो’’ति वुत्तं. तेनाह ‘‘यो कोची’’तिआदि. अड्ढता हि नाम विभवसम्पन्नत्ता सा च तं तदुपादाय वुच्चति. तथा महद्धनतापीति तं थामप्पत्तं उक्कंसगतं दस्सेतुं ‘‘अपरिमाणसङ्ख्येना’’ति आह. भुञ्जितब्बट्ठेन विसेसतो कामा इध भोगा नामाति दस्सेति. ‘‘पञ्चकामगुणवसेना’’ति इमिना. पिण्डपिण्डवसेनाति भाजनालङ्कारादिविभागं अहुत्वा केवलं खण्डखण्डवसेन.

रूपं अप्पेत्वा, अनप्पेत्वा वा मासप्पमाणेन कतो मासको. आदिसद्देन थालकादीनि सङ्गण्हाति. अनेककोटिसङ्ख्येनाति कहापणानं कोटिसतादिप्पमाणं सन्धाय वुत्तं हेट्ठिमन्तेन कोटिसतप्पमाणेनेव खत्तियमहासालभावप्पत्तितो.

तुट्ठीति सुमनता. उपकरणसद्दो चेत्थ कारणपरियायो. किं पन तन्ति आह ‘‘नानाविधालङ्कारसुवण्णरजतभाजनादिभेद’’न्ति. आदिसद्देन वत्थसेय्यावसथादीनि सङ्गय्हन्ति, सुवण्णरजतमणिमुत्तावेळुरियवजिरपवाळानि सत्त रतनानीति वदन्ति. यथाहु –

‘‘सुवण्णं रजतं मुत्ता, मणिवेळुरियानि च;

वजिरञ्च पवाळन्ति, सत्ताहु रतनानिमे’’ति.

सालिवीहिआदि सत्तधञ्ञं सानुलोमं पुब्बन्नं नाम पुरेक्खतं सस्सफलन्ति कत्वा. तब्बिपरियायतो मुग्गमासादि तदवसेसं अपरन्नं नाम. अपरन्नतो पुब्बे पवत्तमन्नं पुब्बन्नं, ततो अपरस्मिं पवत्तमन्नं अपरन्नं. न्न-कारस्स पन ण्ण-कारे कते पुब्बण्णं, अपरण्णञ्चाति नेरुत्तिका. पुब्बापरभावो पनेतेसं आदिकप्पे सम्भवासम्भववसेन वेदितब्बो. पुरिमं ‘‘अड्ढो महद्धनो पहूतजातरूपरजतो’’ति वचनं देवसिकं परिब्बयदानगहणादिवसेन, परिवत्तनधनधञ्ञवसेन च वुत्तं, इदं पन ‘‘पहूतधनधञ्ञो’’ति वचनं निधानगतधनवसेन, सङ्गहितधञ्ञवसेन चाति इमं विसेसं सन्धाय अयं नयो दस्सितो. वीसकहापणम्बणादिदेवसिकवळञ्जनम्पि हि महासाललक्खणं.

इदानि तब्बिपरीतवसेन विसेसं दस्सेतुं ‘‘अथ वा’’तिआदिना दुतियनयो आरद्धो. इमिना एव हि पुरिमवचनं निधानगतधनवसेन, सङ्गहितधञ्ञवसेन च वुत्तन्ति अत्थतो सिद्धं होति. तत्थ इदन्ति ‘‘पहूतधनधञ्ञो’’ति वचनं. अस्साति महाविजितरञ्ञो. दिवसे दिवसे परिभुञ्जितब्बं देवसिकं, भावनपुंसकमेतं. दासकम्मकरपोरिसादीनं वेत्तनानुप्पदानं परिब्बयदानं. इणसोधनादिवसेन धनधञ्ञानमादानं गहणं. आदिसद्देन इणदानादीनं सङ्गहो. परिवत्तनधनधञ्ञवसेनाति कयविक्कयकरणेन परिवत्तितब्बानं धनधञ्ञानं वसेन. कत्थचि पन समुच्चयविरहितपाठो दिस्सति. तत्थ ‘‘परिब्बयदानग्गहणादिवसेना’’ति इदं परिवत्तनपदेन सम्बन्धं कत्वा तादिसेन विधिना इतो चितो च परिवत्तेतब्बानं धनधञ्ञानं वसेनाति अत्थो वेदितब्बो.

कोट्ठं वुच्चति धञ्ञट्ठपनट्ठानं, तदेव अगारं तथा. तेनाह ‘‘धञ्ञेन परिपुण्णकोट्ठागारो’’ति. एवं सारगब्भं कोसो, धञ्ञट्ठपनट्ठानं कोट्ठागारन्ति दस्सेत्वा इदानि ततो अञ्ञथापि तं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. तत्थ यथा असिनो तिक्खभावपरिहारतो परिच्छदो ‘‘कोसो’’ति वुच्चति, एवं रञ्ञो तिक्खभावपरिहारकत्ता चतुरङ्गिनी सेना ‘‘कोसो’’ति आह ‘‘चतुब्बिधो कोसो’’तिआदि. ‘‘द्वादसपुरिसो हत्थी’’तिआदिना (पाचि. ३१४) वुत्तलक्खणेन चेत्थ हत्थिआदयो गहेतब्बा. वत्थकोट्ठागारग्गहणेनेव सब्बस्सपि कुप्पभण्डट्ठपनट्ठानस्स गहितत्ता ‘‘कोट्ठागारं तिविध’’न्तिआदि वुत्तं. जातरूपरजततो हि अञ्ञं लोहअयदारुविसाणवत्थादिकमसारदब्बं गोपेतब्बतो ग-कारस्स क-कारं कत्वा कुप्पं वुच्चति. जातरूपरजतनिधानं धनकोट्ठागारं. तत्थ तत्थ रतनं विलोकेत्वा चरणं रतनविलोकनचारिका. कामं तमत्थं राजा जानाति, भण्डागारिकेन पन कथापेत्वा परिसाय निस्सद्दभावापादनत्थमेव एवं पुच्छति. तथा कथापने हि असति परिसा सद्दं करिस्सति ‘‘कस्मा राजा परम्परागतं कुलधनं विनासेती’’ति, ततो च पकतिक्खोभो भविस्सति, सति पन तथा कथापने ‘‘एतंकारणा तं छड्डेती’’ति निस्सद्दभावमापज्जिस्सति. ततो च पकतिक्खोभो न भविस्सति, तस्मा तथा पुच्छतीति वेदितब्बं. मरणवसन्ति मरणस्स, मरणसङ्खातं वा विसयं.

३३७. पाळियं ‘‘आमन्तेत्वा’’ति एतस्स मन्तितुकामो हुत्वाति अत्थं विञ्ञापेतुं ‘‘एकेन पण्डितेन सद्धिं मन्तेत्वा’’ति वुत्तं. धात्वत्थानुवत्तको हेत्थ उपसग्गो, पकरणाधिगतो च कत्थचि अत्थविसेसो यथा ‘‘सिक्खमानेन भिक्खवे भिक्खुना अञ्ञातब्बं परिपुच्छितब्बं परिपञ्हितब्ब’’न्ति (पाचि. ४३४). तथा हिस्स पदभाजने वुत्तं ‘‘सिक्खमानेनाति सिक्खितुकामेन. अञ्ञातब्बन्ति जानितब्ब’’न्तिआदि (पाचि. ४३६). आमन्तेसीति मन्तितुकामोसि. जनपदस्स अनुपद्दवत्थं, यञ्ञस्स च चिरानप्पवत्तनत्थं ब्राह्मणो चिन्तेसीति आह ‘‘अयं राजा’’तिआदि. आहरन्तानं मनुस्सानं गेहानीति सम्बन्धो, अनादरे वा एतं सामिवचनं.

३३८. सत्तानं हितसुखस्स विदूसनतो, अहितदुक्खस्स च आवहनतो कण्टकसदिसताय चोरा एव इध ‘‘कण्टका’’ति वुत्तं ‘‘चोरकण्टकेहि सकण्टको’’ति. यथा गामवासीनं घातका गामघातका अभेदवसेन, उपचारेन च निस्सयनामस्स निस्सितेपि पवत्तनतो, एवं पन्थिकानं दुहना बाधना पन्थदुहा. धम्मतो अपेतस्स अयुत्तस्स करणसीलो अधम्मकारी, यो वा अत्तनो विजिते जनपदादीनं ततो ततो अनत्थतो तायनेन खत्तियेन कत्तब्बधम्मो, तस्स अकरणसीलोति अत्थो. दस्सूति चोरानमेतं अधिवचनं. दंसेन्ति विद्धंसेन्तीति हि दस्सवो निग्गहीतलोपेन, ते एव खीलसदिसत्ता खीलन्ति दस्सुखीलं. यथा हि खेत्ते खीलं कसनादीनं सुखप्पवत्तिं, मूलसन्तानेन सस्सपरिबुद्धिञ्च विबन्धति, एवं दस्सवोपि रज्जे राजाणाय सुखप्पवत्तिं, मूलविरुळ्हिया जनपदपरिबुद्धिञ्च विबन्धन्ती. पाणचागं दस्सेतुं ‘‘मारणेना’’ति वुत्तं, हिंसनं दस्सेतुं ‘‘कोट्टनेना’’ति. वधसद्दो हि हिंसनत्थोपि होति ‘‘वधति न रोदति, आपत्ति दुक्कटस्सा’’तिआदीसु (पाचि. ८८०) विय, कप्परादीहि पोथनेनाति अत्थो. अद्दु नाम दारुक्खन्धेन कतो बन्धनोपकरणविसेसो, तेन बन्धनं तथा. आदिसद्देन रज्जुबन्धनसङ्खलिकबन्धनघरबन्धनादीनि सङ्गण्हाति. हा-धातुया जानिपदनिप्फत्तिं दस्सेति ‘‘हानिया’’ति इमिना, सा च धनहायनमेवाति वुत्तं ‘‘सतं गण्हथा’’तिआदि.

पञ्चसिखमत्तं ठपेत्वा मुण्डापनं पञ्चसिखमुण्डकरणं. तं ‘‘काकपक्खकरण’’न्तिपि वोहरन्ति. सीसे छकणोदकावसेचनं गोमयसिञ्चनं. कुदण्डको नाम चतुहत्थतो ऊनो रस्सदण्डको, यो ‘‘गद्दुलो’’तिपि वुच्चति, तेन बन्धनं कुदण्डकबन्धनं. आदिसद्देन खुरमुण्डं करित्वा भस्मपुटवधनादीनं सङ्गहो. सम्मासद्दो ञायत्थोति आह ‘‘हेतुना’’तिआदि, परियायवचनमेतं. ऊहनिस्सामीति उद्धरिस्सामि, अपनेस्सामीति अत्थो. पुब्बे तत्थ कतपरिचयताय उस्साहं करोन्ति. ‘‘अनुप्पदेतू’’ति एतस्स अनु अनु पदेतूति अत्थं सन्धाय ‘‘दिन्ने अप्पहोन्ते’’तिआदि वुत्तं. कसिउपकरणभण्डं फालपाजनयुगनङ्गलादि, इमिना पाळियं बीजभत्तमेव निदस्सनवसेन वुत्तन्ति दस्सेति. सक्खिकरणपण्णारोपननिबन्धनं वड्ढिया सह वा विना वा पुन गहेतुकामस्स दाने होति, इध पन तदुभयम्पि नत्थि पुन अग्गहेतुकामत्ताति वुत्तं ‘‘सक्खिं अकत्वा’’तिआदि. तेनाह ‘‘मूलच्छेज्जवसेना’’ति. सक्खिन्ति तदा पच्चक्खकजनं. पण्णे अनारोपेत्वाति तालादिपण्णे यथाचिण्णं लिखनवसेन अनारोपेत्वा. अञ्ञत्थ पण्णाकारेपि पाभतसद्दो, इध पन भण्डमूलेयेवाति आह ‘‘भण्डमूलस्सा’’तिआदि. भण्डमूलञ्हि पकारतो उदयभण्डानि आभरति संहरति एतेनाति पाभतं. उदयधनतो पगेव आभतं पाभतन्ति सद्दविदू, पण्णाकारो पन तं तदत्थं पत्थेन्तेहि आभरीयतेति पाभतं. पत्थनत्थजोतको हि अयं -सद्दो.

‘‘यथाहा’’तिआदिना पाभतसद्दस्स मूलभण्डत्थतं चूळसेट्ठिजातकपाठेन (जा. १.१.४) साधेति. तत्रायमट्ठकथा (जा. अट्ठ. १.१.४) ‘‘अप्पकेनपीति थोकेनपि परित्तकेनपि. मेधावीति पञ्ञवा. पाभतेनाति भण्डमूलेन. विचक्खणोति वोहारकुसलो. समुट्ठापेति अत्तानन्ति महन्तं धनञ्च यसञ्च उप्पादेत्वा तत्थ अत्तानं सण्ठापेति पतिट्ठापेति. यथा किं? अणुं अग्गिंव सन्धमं, यथा पण्डितपुरिसो परित्तं अग्गिं अनुक्कमेन गोमयचुण्णादीनि पक्खिपित्वा मुखवातेन धमन्तो समुट्ठापेति वड्ढेति महन्तं अग्गिक्खन्धं करोति, एवमेव पण्डितो थोकम्पि पाभतं लभित्वा नानाउपायेहि पयोजेत्वा धनञ्च यसञ्च वड्ढेति, वड्ढेत्वा च पन तत्थ अत्तानं पतिट्ठापेति, ताय एव वा पन धनयसमहन्तताय अत्तानं समुट्ठापेति, अभिञ्ञातं पाकटं करोतीति अत्थो’’ति.

दिवसे दिवसे दातब्बं देवसिकं. मासे मासे दातब्बं मासिकं. आदिसद्देन अनुपोसथिकादीनि सङ्गण्हाति. तस्स तस्स पुरिसस्स. कुसलानुरूपेन, कम्मानुरूपेन सूरभावानुरूपेनाति द्वन्दतो परं सुय्यमानो अनुरूपसद्दो पच्चेकं योजेतब्बो. छेकभावानुरूपता चेत्थ कुसलानुरूपं. कत्थचि कुलसद्दो दिस्सति, सो च जाणुसोणिआदिकुलानमिव कुलानुरूपम्पि दातब्बतो युज्जतेव. सेनापच्चादि ठानन्तरं, इमिना भत्तवेतनं निद्दिट्ठमत्तन्ति दस्सेति. सककम्मपसुतत्ता, अनुपद्दवत्ता च धनधञ्ञानं रासिको रासिकारभूतो. खेमेन ठिताति अनुपद्दवेन पवत्ता. तेनाह ‘‘अभया’’ति, कुतोचिपि भयरहिताति अत्थो. मोदा मोदमानाति मोदाय मोदमाना, सोमनस्सेनेव मोदमाना, न संसन्दनमत्तेनाति वुत्तं होति. ‘‘भगवता सद्धिं सम्मोदी’’तिआदीसु (दी. नि. १.३८१) हि मुदसद्दो संसन्दनेपि पवत्तति, अञ्ञे मोदा हुत्वा अपरेपि मोदमाना विहरन्तीति वा अत्थो. तेनाह ‘‘अञ्ञमञ्ञं पमुदितचित्ताति, असञ्ञोगेपि वत्तिच्छायेव वुद्धीति द्विधा पाठो वुत्तो. इद्धफीतभावन्ति समिद्धवेपुल्लभावं.

चतुपरिक्खारवण्णना

३३९. तस्मिं तस्मिं किच्चे अनुयन्ति अनुवत्तन्तीति अनुयन्ता. तेयेव आनुयन्ता यथा ‘‘अनुभावो एव आनुभावो’’ति, ‘‘आनुयुत्ता’’तिपि पाठो, तस्मिं तस्मिं किच्चे अनुयुज्जन्तीति हि आनुयुत्ता वुत्तनयेन. अस्साति रञ्ञो. तेति आनुयन्तखत्तियादयो. ‘‘अम्हे एत्थ बहि करोती’’ति अत्तमना न भविस्सन्ति. ‘‘निबन्धविपुलायागमो गामो निगमो. विवड्ढितमहाआयो महागामो’’ति (दी. नि. टी. १.३३८) आचरियेन वुत्तं. ‘‘अपाकारपरिक्खेपो सापणो निगमो, सपाकारापणं नगरं, तं तब्बिपरीतो गामो’’ति (कङ्खावितरणी अभिनवटीकायं सङ्घादिसेसकण्डे कुलदूसकसिक्खापदे पस्सितब्बं) विनयटीकासु. गसन्ति मदन्ति एत्थाति गामो, स्वेव पाकटो चे, निगमो नाम अतिरेको गामोति कत्वा. भुसत्थो हेत्थ नी-सद्दो, सञ्ञासद्दत्ता च रस्सोति सद्दविदू. जनपदत्थो वुत्तोव. ‘‘साम्यामच्चो सखा कोसो, दुग्गञ्च विजितं बल’’न्ति वुत्तासु सत्तसु राजपकतीसु रञ्ञो तदवसेसानं छन्नं वसेन हितसुखातिवुद्धि, तदेकदेसा च आनुयन्तादयोति आह ‘‘यं तुम्हाक’’न्तिआदि.

तंतंकिच्चेसु रञ्ञा अमा सह भवन्तीति अमच्चा. ‘‘अमावासी’’तिआदीसु विय हि समकिरियाय अमाति अब्ययपदं, च-पच्चयेन तद्धितसिद्धीति नेरुत्तिका. रज्जकिच्चवोसासनकाले पन ते रञ्ञा पिया, सहपवत्तनका च भवन्तीति दस्सेति ‘‘पियसहायका’’ति इमिना. रञ्ञो परिसति भवा ‘‘पारिसज्जा. के पन तेति वुत्तं ‘‘सेसा आणत्तिकारका’’ति , यथावुत्तानुयुत्तखत्तियादीहि अवसेसा रञ्ञो आणाकराति अत्थो. सतिपि देय्यधम्मे आनुभावसम्पत्तिया, परिवारसम्पत्तिया च अभावे तादिसं दातुं न सक्का. वुद्धकाले च तादिसानम्पि राजूनं तदुभयं हायतेव, देय्यधम्मे पन असति पगेवाति दस्सेतुं ‘‘देय्यधम्मस्मिञ्ही’’तिआदिमाह. देय्यधम्मस्मिं असति च महल्लककाले च दातुं न सक्काति योजना. एतेनाति यथावुत्तकारणद्वयेन. अनुमतियाति अनुजाननेन. पक्खाति सपक्खा यञ्ञस्स अङ्गभूता. यञ्ञं परिकरोन्तीति परिक्खारा, सम्भारा, ते च तस्स यञ्ञस्स अङ्गभूतत्ता परिवारा विय होन्तीति आह ‘‘परिवारा भवन्ती’’ति. ‘‘रथो’’तिआदिना इधानधिप्पेतमत्थं निसेधेति.

‘‘रथो सेतपरिक्खारो, झानक्खो चक्कवीरियो;

उपेक्खा धुरसमाधि, अनिच्छा परिवारण’’न्ति. (सं. नि. ५.४);

हि संयुत्तमहावग्गपाळि. तत्थ रथोति ब्रह्मयानसञ्ञितो अट्ठङ्गिकमग्गरथो. सेतपरिक्खारोति चतुपारिसुद्धिसीलालङ्कारो. ‘‘सीलपरिक्खारो’’तिपि पाठो. झानक्खोति विपस्सनासम्पयुत्तानं पञ्चन्नं झानङ्गानं वसेन झानमयअक्खो. चक्कवीरियोति वीरियचक्को. उपेक्खा धुरसमाधीति उपेक्खा द्विन्नं धुरानं समता. अनिच्छा परिवारणन्ति अलोभो सीहधम्मादीनि विय परिवारणं.

अट्ठपरिक्खारवण्णना

३४०. उभतो सुजातादीहि वुच्चमानेहि. यससाति पञ्चविधेन आनुभावेन. तेनाह ‘‘आणाठपनसमत्थताया’’ति. ‘‘सद्धो’’ति एतस्स ‘‘दातादानस्स फलं पच्चनुभोति पत्तियायती’’ति अत्थं दस्सेतुं ‘‘दानस्सा’’तिआदि वुत्तं. दाने सूरोति दानसूरो, देय्यधम्मे ईसकम्पि सङ्गं अकत्वा मुत्तचागो, तब्भावो पन कम्मस्सकताञाणस्स तिक्खविसदभावेन वेदितब्बो. तस्स हि तिक्खविसदभावं विभावेतुं ‘‘सद्दो’’ति वत्वा ‘‘दानसूरो’’ति वुत्तन्ति दट्ठब्बं. तेनाह ‘‘न सद्धामत्तकेना’’तिआदि. यस्स हि कम्मस्सकता पच्चक्खमिव उपट्ठाति, सो एवं वुत्तो. यं दानं देतीति यं देय्यधम्मं परस्स देति. तस्स पति हुत्वाति तब्बिसयं लोभं सुट्ठुमभिभवन्तो तस्स अधिपति हुत्वा देति. कारणोपचारवचनञ्हेतं. परतोपि एसेव नयो. तब्बिसयेन लोभेन अनाकड्ढनीयत्ता न दासो, न सहायो.

तदेवत्थं ब्यतिरेकतो, अन्वयतो च विवरित्वा दस्सेन्तो ‘‘यो ही’’तिआदिमाह. इधानधिप्पेतस्स हि दासादिद्वयस्स ब्यतिरेकतो दस्सनं. खादनीयभोजनीयादीसु मधुरस्सेव पणीतत्ता ‘‘मधुरं भुञ्जती’’ति वुत्तं, निदस्सनमत्तं वा एतं, पणीतं परिभुञ्जतीति वुत्तं होति. दासो हुत्वा देति तण्हाय दासब्यतं उपगतत्ता. सहायो हुत्वा देति तस्स पियभावानिस्सज्जनतो. सामी हुत्वा देति तत्थ तण्हादासब्यतो अत्तानं मोचेत्वा अभिभुय्य पवत्तनतो. यं पनेतं आचरियेन वुत्तं ‘‘सामिपरिभोगसदिसा’’ति, (दी. नि. टी. १.३४०) तं तण्हादासब्यमतिक्कन्ततासामञ्ञं सन्धाय वुत्तं. न हि खीणासवस्स परिभोगो सामिपरिभोगो विय खीणासवस्सेव दानं दानसामीति अत्थो उपपन्नो होति, पच्छा वा पमादलिखितमेतं. तादिसोति दानसामिसभावो.

समितपापसमणबाहितपापब्राह्मणा उक्कट्ठनिद्देसेनेत्थ वुत्ता, पब्बज्जामत्तसमणजातिमत्तब्राह्मणा वा कपणादिग्गहणेन गहिताति वेदितब्बं. दुग्गताति दुक्करं जीविकमुपगता कसिरवुत्तिका. तेनाह ‘‘दलिद्दमनुस्सा’’ति. पथाविनोति मग्गगामिनो. वणिब्बकाति दायकानं गुणकित्तनवसेन, कम्मफलकित्तनमुखेन च याचनका सेय्यथापि नग्गचरियादयोति अत्थं दस्सेतुं ‘‘ये इट्ठं दिन्न’’न्तिआदि वुत्तं. तदुभयेनेव हि दानस्स वण्णथोमना सम्भवति. ये विचरन्ति, ते वणिब्बका नामाति योजेतब्बं. पसतमत्तन्ति वीहितण्डुलादिवसेन वुत्तं, सरावमत्तन्ति यागुभत्तादिवसेन. ओपानं वुच्चति ओगाहेत्वा पातब्बतो नदीतळाकादीनं सब्बसाधारणं तित्थं, ओपानमिवभूतोति ओपानभूतो. तेनाह ‘‘उदपानभूतो’’तिआदि. हुत्वाति भावतो. सुतमेव सुतजातन्ति जातसद्दस्स अनत्थन्तरवाचकत्तमाह यथा ‘‘कोसजात’’न्ति.

अतीतादिअत्थचिन्तनसमत्थता नाम तस्स रञ्ञो अनुमानवसेन, इतिकत्तब्बतावसेन च वेदितब्बा, न बुद्धानं विय तत्थ पच्चक्खदस्सितायाति दस्सेतुं ‘‘अतीते’’तिआदि वुत्तं. पुञ्ञापुञ्ञानिसंसचिन्तनञ्चेत्थ पकरणाधिगतवसेन वेदितब्बं. पुञ्ञस्साति यञ्ञपुञ्ञस्स. दायकचित्तम्पीति दायकानं, दायकं वा चित्तम्पि, दातुकम्यताचित्तम्पीति वुत्तं होति. इमेसु पन अट्ठसु अङ्गेसु अड्ढतादयो पञ्च यञ्ञस्स ताव परिक्खारा होन्तु तेहि विना तस्स असिज्झनतो , सुजातता, पन सूरूपता च कथं यञ्ञस्स परिक्खारो सिया तदुभयेन विनापि तस्स सिज्झनतोति चोदनाय सब्बेसम्पि अट्ठन्नमङ्गानं परिक्खारभावं अन्वयतो, ब्यतिरेकतो च दस्सेन्तो ‘‘एते हि किरा’’तिआदिमाह. एत्थ च केचि एवं वदन्ति ‘‘यथा अड्ढतादयो पञ्च यञ्ञस्स एकंसतोव अङ्गानि, न एवं सुजातता, सुरूपता च, तदुभयं पन अनेकंसतोव अङ्गन्ति दीपेतुं अरुचिसूचकस्स किरसद्दस्स गहणं कत’’न्ति. ते हि ‘‘अयं दुज्जातोतिआदिवचनस्स अनेकंसिकतं मञ्ञमाना तथा वदन्ति, तयिदं असारं. सब्बसाधारणवसेन हेतं ब्यतिरेकतो यञ्ञस्स अङ्गभावदस्सनं तत्थ सिया केसञ्चि तथा परिवितक्को’’ति तस्सापि अवकासाभावदस्सनत्थमेव एवं वुत्तत्ता, तदुभयसाधारणवसेनेव अनेकंसतो अङ्गभावस्स अदस्सनतो च. किरसद्दो पनेत्थ तदा ब्राह्मणस्स चिन्तिताकारसूचनत्थो दट्ठब्बो. एवमनेन चिन्तेत्वा ‘‘इमानिपि अट्ठङ्गानि तस्सेव यञ्ञस्स परिक्खारा भवन्तीति वुत्तानी’’ति किरसद्देन तस्स चिन्तिताकारो सूचितो होति. एवमादीनीति एत्थ आदिसद्देन ‘‘अयं विरूपो कित्तकं…पे… उपच्छिन्दिस्सति, अयं दलिद्दो, अप्पेसक्खो, अस्सद्धो, अप्पस्सुतो, न अत्थञ्ञू, न मेधावी कित्तकं…पे… उपच्छिन्दिस्सती’’ति एतेसं सङ्गहो वेदितब्बो.

चतुपरिक्खारादिवण्णना

३४१. ‘‘सुजं पग्गण्हन्तान’’न्ति एत्थ सोणदण्डसुत्तवण्णनायं (दी. नि. अट्ठ. १.३११-३१३) वुत्तेसु द्वीसु विकप्पेसु दुतियविकप्पं निसेधेन्तो ‘‘महायाग’’न्तिआदिमाह, तेन च पुरोहितस्स सयमेव कटच्छुग्गहणजोतनेन एवं सहत्था सक्कच्चं दाने युत्तपयुत्तता इच्छितब्बाति दस्सेति. एवं दुज्जातस्साति एत्थापि ‘‘सुजातताय अनेकंसतो अङ्गभावदस्सनमेविद’’न्ति अग्गहेत्वा हेट्ठा वुत्तनयेन सब्बसाधारणवसेनेव अत्थो गहेतब्बो. आदिसद्देन हि ‘‘एवं अनज्झायकस्स…पे… दुस्सीलस्स…पे… दुप्पञ्ञस्स संविधानेन पवत्तदानं कित्तकं कालं पवत्तिस्सती’’ति एतेसं सङ्गहो दट्ठब्बो. तस्माति तदुभयकारणतो.

तिस्सोविधावण्णना

३४२. तिण्णं ठानानन्ति दानस्स आदिमज्झपरियोसानसङ्खातानं तिस्सन्नं भूमीनं, अवत्थानानन्ति अत्थो. चलन्तीति कम्पन्ति पुरिमाकारेन न तिट्ठन्ति. करणत्थेति ततियाविभत्तिअत्थे. करणीयसद्दापेक्खाय हि कत्तरि एव एतं सामिवचनं, न करणे. येभुय्येन हि करणजोतकवचनस्स अत्थभावतो अनुत्तकत्ताव करणत्थोति इधाधिप्पेतो. पच्छानुतापस्स अकरणूपायं दस्सेतुं ‘‘पुब्ब…पे… पतिट्ठपेतब्बा’’ति वुत्तं. तत्थ अचलाति दळ्हा केनचि असंहीरा. पतिट्ठपेतब्बाति सुप्पतिट्ठिता कातब्बा. तथा पतिट्ठापनूपायम्पि दस्सेन्तो ‘‘एवञ्ही’’तिआदिमाह. तथा पतिट्ठापनेन हि यथा तं दानं सम्पति यथाधिप्पायं निप्पज्जति, एवं आयतिम्पि विपुलफलताय महप्फलं होति विप्पटिसारेन अनुपक्किलिट्ठभावतो. द्वीसु ठानेसूति यजमानयिट्ठट्ठानेसु. विप्पटिसारो…पे… न कत्तब्बोति अत्थं सन्धाय ‘‘एसेव नयो’’ति वुत्तं. मुञ्चचेतनाति परिच्चागचेतना, तस्सा निच्चलभावो नाम मुत्तचागता पुब्बाभिसङ्खारवसेन उळारभावो. पच्छासमनुस्सरणचेतनाति परचेतना, तस्सा पन निच्चलभावो ‘‘अहो मया दानं दिन्नं साधु सुट्ठू’’ति दानस्स सक्कच्चं पच्चवेक्खणवसेन वेदितब्बो. तदुभयचेतनानं निच्चलकरणूपायं ब्यतिरेकतो दस्सेतुं ‘‘तथा…पे… होती’’ति वुत्तं. तत्थ तथा अकरोन्तस्साति मुञ्चचेतनं, पच्छासमनुस्सरणचेतनञ्च निच्चलमकरोन्तस्स, विप्पटिसारं, उप्पादेन्तस्साति वुत्तं होति. ‘‘नापि उळारेसु भोगेसु चित्तं नमती’’ति इदं पन पच्छासमनुस्सरणचेतनाय एव ब्यतिरेकतो निच्चलकरणूपायदस्सनं. एवञ्हि यथानिद्दिट्ठनिदस्सनं उपपन्नं होति. तत्थ उळारेसु भोगेसूति खेत्तविसेसे परिच्चागस्स कतत्ता लद्धेसुपि उळारेसु भोगेसु. नापि चित्तं नमति पच्छा विप्पटिसारेन उपक्किलिट्ठभावतो. यथा कथन्ति आह ‘‘महारोरुव’’न्तिआदि. तस्स हि सेट्ठिस्स गहपतिनो वत्थु कोसलसंयुत्ते, (सं. नि. १.१३१) मय्हकजातके (जा. अट्ठ. ३.६.मय्हकजातकवण्णना) च आगतं. तथा हि वुत्तं –

‘‘भूतपुब्बं सो महाराज सेट्ठि गहपति तगरसिखिं नाम पच्चेकसम्बुद्धं पिण्डपातेन पटिपादेसि, ‘देथ समणस्स पिण्डपात’न्ति वत्वा उट्ठायासना पक्कामि, दत्वा च पन पच्छा विप्पटिसारी अहोसि ‘‘वरमेतं पिण्डपातं दासा वा कम्मकरा वा भुञ्जेय्यु’’’न्तिआदि.

सो किर अञ्ञेसुपि दिवसेसु तं पच्चेकबुद्धं पस्सति, दातुं पनस्स चित्तं न उप्पज्जति, तस्मिं पन दिवसे अयं पदुमवतिया देविया ततियपुत्तो तगरसिखी पच्चेकबुद्धो गन्धमादनपब्बते फलसमापत्तिसुखेन वीतिनामेत्वा पुब्बण्हसमये वुट्ठाय अनोतत्तदहे मुखं धोवित्वा मनोसिलातले निवासेत्वा कायबन्धनं बन्धित्वा पत्तचीवरमादाय अभिञ्ञापादकं झानं समापज्जित्वा इद्धिया वेहासं अब्भुग्गन्त्वा नगरद्वारे ओरुय्ह चीवरं पारुपित्वा पत्तमादाय नगरवासीनं घरद्वारेसु सहस्सभण्डिकं ठपेन्तो विय पासादिकेहि अभिक्कमनादीहि अनुपुब्बेन सेट्ठिनो घरद्वारं सम्पत्तो, तं दिवसञ्च सेट्ठि पातोव उट्ठाय पणीतं भोजनं भुञ्जित्वा घरद्वारकोट्ठके आसनं पञ्ञपेत्वा दन्तन्तरानि सोधेन्तो निसिन्नो होति. सो पच्चेकबुद्धं दिस्वा तं दिवसं पातोव भुत्वा निसिन्नत्ता दानचित्तं उप्पादेत्वा भरियं पक्कोसापेत्वा ‘‘इमस्स समणस्स पिण्डपातं देही’’ति वत्वा राजुपट्ठानत्थं पक्कामि. सेट्ठिभरिया सम्पजञ्ञजातिका चिन्तेसि ‘‘मया एत्तकेन कालेन इमस्स ‘देथा’ति वचनं न सुतपुब्बं, दापेन्तोपि च अज्ज न यस्स वा तस्स वा दापेति, वीतरागदोसमोहस्स वन्तकिलेसस्स ओहितभारस्स पच्चेकबुद्धस्स दापेति, यं वा तं वा अदत्वा पणीतं पिण्डपातं दस्सामी’’ति घरा निक्खम्म पच्चेकबुद्धं पञ्चपतिट्ठितेन वन्दित्वा पत्तं आदाय अन्तोनिवेसने पञ्ञत्तासने निसीदापेत्वा सुपरिसुद्धेहि सालितण्डुलेहि भत्तं सम्पादेत्वा तदनुरूपं खादनीयं, ब्यञ्जनं, सूपेय्यञ्च अभिसङ्खरित्वा पत्तं पूरेत्वा बहि गन्धेहि अलङ्करित्वा पच्चेकबुद्धस्स हत्थेसु पतिट्ठपेत्वा वन्दि. पच्चेकबुद्धो ‘‘अञ्ञेसम्पि पच्चेकबुद्धानं सङ्गहं करिस्सामी’’ति अपरिभुञ्जित्वाव अनुमोदनं वत्वा पक्कामि. सोपि खो सेट्ठि राजुपट्ठानं कत्वा आगच्छन्तो पच्चेकबुद्धं दिस्वा आह ‘‘मयं तुम्हाकं पिण्डपातं देथा’’ति वत्वा पक्कन्ता, अपि वो लद्धो पिण्डपातो’’ति? आम, सेट्ठि लद्धोति. ‘‘पस्सामा’’ति गीवं उक्खिपित्वा ओलोकेसि , अथस्स पिण्डपातगन्धो उट्ठहित्वा नासपुटं पहरि. सो चित्तं संयमेतुं असक्कोन्तो पच्छा विप्पटिसारी अहोसि, तस्स पन विप्पटिसारस्स उप्पन्नाकारो ‘‘वरमेत’’न्तिआदिना पाळियं वुत्तोयेव. पिण्डपातदानेन पनेस सत्तक्खत्तुं सुगतिं सग्गं लोकं उपपन्नो, सत्तक्खत्तुमेव च सावत्थियं सेट्ठिकुले निब्बत्तो, अयञ्चस्स सत्तमो भवो, पच्छा विप्पटिसारेन पन नापि उळारेसु भोगेसु चित्तं नमति. वुत्तञ्हेतं संयुत्तवरलञ्छके –

‘‘यं खो सो महाराज सेट्ठि गहपति दत्वा पच्छा विप्पटिसारी अहोसि ‘वरमेतं पिण्डपातं दासा वा कम्मकरा वा भुञ्जेय्यु’न्ति, तस्स कम्मस्स विपाकेन नास्सुळाराय भत्तभोगाय चित्तं नमति, नास्सुळाराय वत्थभोगाय, यानभोगाय, नास्सुळारानं पञ्चन्नं कामगुणानं भोगाय चित्तं नमती’’ति (सं. नि. १.१३१).

मय्हकजातकेपि वुत्तं –

‘‘इति महाराज आगन्तुकसेट्ठि तगरसिखिपच्चेकबुद्धस्स दिन्नपच्चयेन बहुं धनं लभि , दत्वा अपरचेतनं पणीतं कातुं असमत्थताय पणीते भोगे भुञ्जितुं नासक्खी’’ति (जा. अट्ठ. ३.६.मय्हकजातकवण्णना).

भातु पनेस एकं पुत्तं (ध. प. अट्ठ. २.३५४) सापतेय्यस्स कारणा जीवितं वोरोपेसि, तेन कम्मेन बहूनि वस्सानि निरये पच्चित्थ, सत्तक्खत्तुञ्च अपुत्तको जातो, इदानिपि तेनेव कम्मेन महारोरुवं उपपन्नो. तेन वुत्तं ‘‘महारोरुवं उपपन्नस्स सेट्ठिगहपतिनो विया’’ति, पुरिमपच्छिमचेतनावसेन चेत्थ अत्थो वेदितब्बो. एका हि चेतना द्वे पटिसन्धियो न देतीति.

दसआकारवण्णना

३४३. आकरोति अत्तनो अनुरूपताय समरियादपरिच्छेदं फलं निब्बत्तेतीति आकारो, कारणन्ति आह ‘‘दसहि कारणेही’’ति. मरियादत्थो हेत्थ -सद्दो. न दुस्सीलेस्वेव, अथ खो सीलवन्तेसुपि विप्पटिसारं उप्पादेस्सति. तदुभयेपि न उप्पादेतब्बोति हि दस्सेतुं अपि-सद्देन, पि-सद्देन वा सम्पिण्डनं करोति. पटिग्गाहकतोव उप्पज्जतीति बलवतरं विप्पटिसारं सन्धाय वुत्तं, दुब्बलो पन देय्यधम्मतो, परिवारजनतोपि उप्पज्जतेव. उप्पज्जितुं युत्तन्ति उप्पज्जनारहं. विप्पटिसारम्पि विनोदेसीति सम्बन्धो. तेसंयेवाति पाणातिपातीनमेव. यजनं नामेत्थ दानमेवाधिप्पेतं, न अग्गिजुहनन्ति आह ‘‘देतु भव’’न्ति. विस्सज्जतूति मुत्तचागवसेन चजतु. अब्भन्तरन्ति अज्झत्तं सकसन्ताने.

सोळसाकारवण्णना

३४४. अनुमतिपक्खादयो एव हेट्ठा यञ्ञस्स वत्थुं कत्वा ‘‘सोळसपरिक्खारा’’ति वुत्ता, इध पन सन्दस्सनादिवसेन अनुमोदनाय आरद्धत्ता वुत्तं ‘‘सोळसहि आकारेही’’ति. दस्सेत्वाति अत्तनो देसनानुभावेन पच्चक्खमिव फलं दस्सेत्वा, अनेकवारं पन दस्सनतो ‘‘दस्सेत्वा दस्सेत्वा’’ति ब्यापनवचनं, तदेव आभुसो मेडनट्ठेन आमेडितवचनन्ति आचरियेन (दी. नि. टी. १.३४४) वुत्तं. ‘‘समादपेत्वा समादपेत्वा’’तिआदीसुपि एसेव नयो. तमत्थन्ति दानफलवसेन कम्मफलसम्बन्धमत्थं. समादपेत्वाति सुतमत्तं अकत्वा यथा राजा तमत्थं सम्मदेव आदियति चित्ते करोन्तो सुग्गहितं कत्वा गण्हाति, तथा सक्कच्चं आदापेत्वा.

‘‘विप्पटिसारविनोदनेना’’ति इदं निदस्सनमत्तं. लोभदोसमोहइस्सामच्छरियमानादयोपि हि दानचित्तस्स उपक्किलेसा, तेसं विनोदनेनपि तं वोदापितं समुत्तेजितं नाम होति तिक्खविसदभावापत्तितो, आसन्नतरभावतो पन विप्पटिसारविनोदनमेव गहितं. पवत्तिते हि दाने तस्स सम्भवोति. याथावतो विज्जमानेहि गुणेहि हट्ठपहट्ठभावापादनं सम्पहंसनन्ति आह ‘‘सुन्दर’’न्तिआदि. धम्मतोति सच्चतो. तदत्थमेव दस्सेतुं ‘‘धम्मेन समेन कारणेना’’ति वुत्तं. सच्चञ्हि धम्मतो अनपेतत्ता धम्मं, उपसमचरियभावतो समं, युत्तभावेन कारणन्ति च वुच्चति.

३४५. तस्मिं यञ्ञे रुक्खतिणच्छेदोपि नाम नाहोसि, कुतो पाणवधोति पाणवधाभावस्सेव दळ्हीकरणत्थं, सब्बसो विपरीतग्गाहेहि अविदूसिततादस्सनत्थञ्च पाळियं ‘‘नेव गावो हञ्ञिंसू’’तिआदीनि वत्वापि ‘‘न रुक्खा छिज्जिंसू’’तिआदि वुत्तन्ति दस्सेन्तो ‘‘ये यूपनामके’’तिआदिमाह. बरिहिसत्थायाति परिच्छेदत्थाय. वनमालासङ्खेपेनाति वनपुप्फेहि गन्धितमालानियामेन. एवं आचरियेन (दी. नि. टी. १.३४५) वुत्तं, वनपन्तिआकारेनाति अत्थो. भूमियं वा पत्थरन्तीति वेदिभूमिं परिक्खिपन्ता तत्थ तत्थ पत्थरन्ति. मन्तादिना हि परिसङ्खता भूमि विन्दति अस्स लाभसक्कारेति कत्वा ‘‘वेदी’’ति वुच्चति. तेपि रुक्खा तेपि दब्बाति सम्बन्धो, कम्मकत्ता चेतं द्वयं, अभिहितकम्मं वा. वत्तिच्छाय हि यथासत्तिं कारका भवन्ति. वुत्तनयेन पाणवधाभावस्स दळ्हीकरणत्थं, विपरीतग्गाहेन अविदूसितभावदस्सनत्थञ्चेतन्ति दस्सेति किं पना’’तिआदिना. अन्तोगेहदासो अन्तोजातो. आदिसद्देन धनक्कीतकरमरानीतसामंदासब्यूपगतानं सङ्गहो. पुब्बमेवाति भतिकरणतो पगेव. धनं गहेत्वाति दिवसे दिवसे यथाकम्मं गहेत्वा. भत्तवेतनन्ति देवसिकं भत्तञ्चेव मासिकादिपरिब्बयञ्च. वुत्तोवायमत्थो. तज्जिताति सन्तज्जिता. परिकम्मानीति सब्बभागियानि कम्मानि, उच्चावचानि कम्मानीति अत्थो. पियसमुदाचारेनेवाति इट्ठवचनेनेव. यथानामवसेनेवाति पाकटनामानुरूपेनेव. सप्पितेलनवनीतदधिमधुफाणितेन चेवाति एत्थ -सद्दो अवुत्तसमुच्चयत्थो, तेन पणीतपणीतानं नानप्पकारानं खादनीयभोजनीयादीनञ्चेव वत्थयानमालागन्धविलेपनसेय्यावसथादीनञ्च सङ्गहो दट्ठब्बो, तेनाह ‘‘पणीतेहि सप्पितेलादिसम्मिस्सेहेवा’’तिआदि. तस्स तस्स कालस्स अनुरूपेहि यागु…पे… पानकादीहीति सम्बन्धो. सप्पिआदीनन्ति सप्पिआदीहि.

३४६. पटिसामेतब्बतो, अत्तनो अत्तनो सन्तकभावतो च सं नाम धनं वुच्चति, तस्स पतीति सपति निग्गहितलोपेन, धनवा, दिट्ठधम्मिकसम्परायिकहितावहत्ता तस्स हितन्ति सापतेय्यं, तदेव धनं. तेनाह ‘‘पहूतं धन’’न्ति. अक्खयधम्ममेवाति अखयसभावमेव. गामभागेनाति संकित्तनवसेन गामे वा गहेतब्बभागेन, एवं आचरियेन (दी. नि. टी. १.३४६) वुत्तं, पच्चेकं सभागगामकोट्ठासेनातिपि अत्थो. सेसेसुपि एसेव नयो.

३४७. यञ्ञावाटोति खणितावाटस्स अस्समेधादियञ्ञयजनट्ठानस्सेतं अधिवचनं, तब्बोहारेन पन इध दानसालाय एव, ताय च पुरत्थिमनगरद्वारे कताय पुरत्थिमभागे एवाति अत्थं दस्सेति ‘‘पुरत्थिमतो नगरद्वारे’’तिआदिना. तं पन ठानं रञ्ञो दानसालाय नातिदूरे एवाति आह ‘‘यथा’’तिआदि. यतो तत्थ पातरासं भुञ्जित्वा अकिलन्तरूपायेव सायन्हे रञ्ञो दानसालं सम्पापुणन्ति. ‘‘दक्खिणेन यञ्ञावाटस्सा’’तिआदीसुपि एसेव नयो. यागुं पिवित्वाति हि यागुसीसेन पातरासभोजनमाह.

३४८. मधुरन्ति सादुरसं. उपरि वत्तब्बमत्थन्ति ‘‘अपिच मे भो एवं होती’’तिआदिना वुच्चमानमत्थं. परिहारेनाति भगवन्तं गरुं कत्वा अगारवपरिहारेन, उजुकभावापनयनेन वा, उजुकवुत्तिं परिहरित्वा वङ्कवुत्तियाव यथाचिन्तितमत्थं पुच्छन्तो एवमाहाति वुत्तं होति. तेनाह ‘‘उजुकमेव पुच्छयमानो अगारवो विय होती’’ति.

निच्चदानअनुकुलयञ्ञवण्णना

३४९. उट्ठायाति दाने उट्ठानवीरियमाह, समुट्ठायाति तस्स सातच्चकिरियं. कसिवाणिज्जादिकम्मानि अकरोन्तो दलिद्दियादिअनत्थापत्तिया नस्सिस्सतीति अधिप्पायो. अप्पसम्भारतरो चेव महप्फलतरो चाति सङ्खेपतो अट्ठकथायं वुत्तो पाळियं पन ‘‘अप्पत्थतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति पाठो. तत्थ अप्पसम्भारतरोति अतिविय परित्तसम्भारो, असमारब्भियसम्भारो. अप्पत्थतरोति पन अतिविय अप्पकिच्चो, अत्थो चेत्थ किच्चं, त्थ-कारस्स ट्ठ-कारं कत्वा ‘‘अप्पट्ठतरो’’तिपि पाठो. सम्मा आरभीयति यञ्ञो एतेनाति समारम्भो, सम्भारसम्भरणवसेन पवत्तसत्तपीळा, अप्पो समारम्भो एतस्साति तथा, अयं पनातिसयेनाति अप्पसमारम्भतरो. विपाकसञ्ञितं महन्तं सदिसं फलमेतस्साति महप्फलो, अयं पनातिसयेनाति महप्फलतरो. उदयसञ्ञितं महन्तं निस्सन्दादिफलमेतस्साति महानिसंसो, अयं पनातिसयेनाति महानिसंसतरो.धुवदानानीति धुवानि थिरानि अविच्छिन्नानि कत्वा दातब्बदानानि. निच्चभत्तानीति एत्थ भत्तसीसेन चतुपच्चयग्गहणं. अनुकुलयञ्ञानीति अनुकुलं कुलानुक्कमं उपादाय दातब्बदानानि . तेनाह ‘‘अम्हाक’’न्तिआदि. यानि पवत्तेतब्बानि, तानि अनुकुलयञ्ञानि नामाति योजेतब्बं. निबद्धदानानीति निबन्धेत्वा नियमेत्वा पवेणीवसेन पवत्तितदानानि.

हत्थिदन्तेन कता दन्तमयसलाका, यत्थ दायकानं नामं अङ्कन्ति, इमिना तं निच्चभत्तं सलाकदानवसेनाति दस्सेति. तं कुलन्ति अनाथपिण्डिककुलं. दालिद्दियेनाति दलिद्दभावेन. ‘‘एकसलाकतो उद्धं दातुं नासक्खी’’ति इमिना एकेनपि सलाकदानेन निबद्धदानं उपच्छिन्दितुमदत्वा अनुरक्खणमाह. रञ्ञोति सेतवाहनरञ्ञो.

आदीनि वत्वाति एत्थ आदिसद्देन ‘‘कस्मा सेनो विय मंसपेसिं पक्खन्दित्वा गण्हासी’’ति एवमादीनं समसमदाने उस्सुक्कनवचनानं सङ्गहो. गलग्गाहाति गलग्गहणा. ‘‘कम्मच्छेदवसेना’’ति इमिना अत्तनो अत्तनो कम्मोकासादानम्पि पीळायेवाति दस्सेति. समारम्भसद्दो चेत्थ पीळनत्थोति आह ‘‘पीळासङ्खातो समारम्भो’’ति. पुब्बचेतनामुञ्चचेतनाअपरचेतनासम्पत्तिया दायकवसेन तीणि अङ्गानि, वीतरागतावीतदोसतावीतमोहतापटिपत्तिया दक्खिणेय्यवसेन च तीणीति एवं छळङ्गसमन्नागता होति दक्खिणा, छळङ्गुत्तरे नन्दमातासुत्तञ्च (अ. नि. ६.३७) तस्सत्थस्स साधकं. अपरापरं उप्पज्जनकचेतनावसेन महानदी विय, महोघो विय च इतो चितो च अभिसन्दित्वा पक्खन्दित्वा पवत्तितो पुञ्ञमेव पुञ्ञाभिसन्दो. तथाविधन्ति पमाणस्स कातुं असुकरत्तमाह. कारणमहत्तेन फलमहत्तम्पि वेदितब्बं उपरि नज्जा वुट्ठिया महोघो वियाति वुत्तं ‘‘तस्मा’’तिआदि.

३५०. नवनवोति सब्बदा अभिनवो, दिवसे दिवसे दायकस्स ब्यापारापज्जनतो किच्चपरियोसानं नत्थीति वुत्तं ‘‘एकेना’’तिआदि. यथारद्धस्स आवासस्स कतिपयेनापि कालेन परिसमापेतब्बतो किच्चपरियोसानं अत्थीति आह ‘‘पण्णसाल’’न्तिआदि. महाविहारेपि किच्चपरियोसानस्स अत्थिताउपायं दस्सेतुं ‘‘एकवारं धनपरिच्चागं कत्वा’’ति वुत्तं. सुत्तन्तपरियायेनाति सब्बासवसुत्तन्तादिपाळिनयेन. नवानिसंसाति सीतपटिघातादयो पटिसल्लानारामपरियोसाना यथापच्चवेक्खणं गणिता नव उदया, अप्पमत्तताय चेते वुत्ता.

यस्मा पन आवासं देन्तेन नाम सब्बम्पि पच्चयजातं दिन्नमेव होति. यथाह संयुत्तागमवरलञ्छके ‘‘सो च सब्बददो होति यो ददाति उपस्सय’’न्ति (सं. नि. १.४२), सदा पुञ्ञपवड्ढनूपायञ्च एतं. वुत्तञ्हि तत्थेव ‘‘ये ददन्ति उपस्सयं, तेसं दिवा च रत्तो च, सदा पुञ्ञं पवड्ढती’’ति (सं. नि. १.४७) तथा हि द्वे तयो गामे पिण्डाय चरित्वा किञ्चि अलद्धा आगतस्सापि छायूदकसम्पन्नं आरामं पविसित्वा नहायित्वा पतिस्सये मुहुत्तं निपज्जित्वा उट्ठाय निसिन्नस्स काये बलं आहरित्वा पक्खित्तं विय होति. बहि विचरन्तस्स च काये वण्णधातु वातातपेहि किलमति, पतिस्सयं पविसित्वा द्वारं पिधाय मुहुत्तं निपन्नस्स विसभागसन्तति वूपसम्मति, सभागसन्तति पतिट्ठाति, वण्णधातु आहरित्वा पक्खित्ता विय होति. बहि विचरन्तस्स च पादे कण्टको विज्झति, खाणु पहरति, सरीसपादिपरिस्सया चेव चोरभयञ्च उप्पज्जति, पतिस्सयं पविसित्वा द्वारं पिधाय निपन्नस्स सब्बे ते परिस्सया न होन्ति, सज्झायन्तस्स धम्मपीतिसुखं, कम्मट्ठानं मनसि करोन्तस्स उपसमसुखञ्च उप्पज्जति बहिद्धा विक्खेपाभावतो. बहि विचरन्तस्स च काये सेदा मुच्चन्ति अक्खीनि फन्दन्ति, सेनासनं पविसनक्खणे मञ्चपीठादीनि न पञ्ञायन्ति, मुहुत्तं निपन्नस्स पन अक्खिपसादो आहरित्वा पक्खित्तो विय होति, द्वारवातपानमञ्चपीठादीनि पञ्ञायन्ति. एतस्मिञ्च आवासे वसन्तं दिस्वा मनुस्सा चतूहि पच्चयेहि सक्कच्चं उपट्ठहन्ति. तेन वुत्तं ‘‘आवासं देन्तेन…पे… होती’’ति ‘‘सदा पुञ्ञपवड्ढनूपायञ्च एत’’न्ति च, तस्मा एते यथावुत्ता सब्बेपि आनिसंसा वेदितब्बा.

खन्धकपरियायेनाति सेनासनक्खन्धके (चूळव. २९४) आगतविनयपाळिनयेन. तत्थ हि आगता –

‘‘सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च;

सरीसपे च मकसे, सिसिरे चापि वुट्ठियो.

ततो वातातपो घोरो, सञ्जातो पटिहञ्ञति;

लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं.

विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितं;

तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो.

विहारे कारये रम्मे, वासयेत्थ बहुस्सुते;

तेसं अन्नञ्च पानञ्च, वत्थसेनासनानि च.

ददेय्य उजुभूतेसु, विप्पसन्नेन चेतसा;

ते तस्स धम्मं देसेन्ति, सब्बदुक्खपनूदनं;

यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति. –

राजगहसेट्ठादीनं विहारदानेन अनुमोदनागाथायो पेय्यालवसेन दस्सिता. तत्थ सीतं उण्हन्ति उतुविसभागवसेन वुत्तं. सिसिरे चापि वुट्ठियोति एत्थ सिसिरोति सम्फुसितकवातो वुच्चति. वुट्ठियोति उजुकमेघवुट्ठियो एव. एतानि सब्बानि ‘‘पटिहन्ती’’ति इमिनाव पदेन योजेतब्बानि.

पटिहञ्ञतीति विहारेन पटिहञ्ञति. लेणत्थन्ति निलीयनत्थं. सुखत्थन्ति सीतादिपरिस्सयाभावेन सुखविहारत्थं. ‘‘झायितुञ्च विपस्सितु’’न्ति इदम्पि पदद्वयं ‘‘सुखत्थञ्चा’’ति इमिनाव पदेन योजेतब्बं. इदञ्हि वुत्तं होति – सुखत्थञ्च विहारदानं, कतमसुखत्थं? झायितुं, विपस्सितुञ्च यं सुखं तदत्थं. अथ वा परपदेनपि योजेतब्बं – झायितुञ्च विपस्सितुञ्च विहारदानं, ‘‘इध झायिस्सति विपस्सिस्सती’’ति ददतो विहारदानं सङ्घस्स अग्गं बुद्धेन वण्णितं. वुत्तञ्हेतं ‘‘सो च सब्बददो होति, यो ददाति उपस्सय’’न्ति (सं. नि. १.४२).

यस्मा च अग्गं वण्णितं, तस्मा हि पण्डितो पोसोति गाथा. वासयेत्थ बहुस्सुतेति एत्थ विहारे परियत्तिबहुस्सुते च पटिवेधबहुस्सुते च वासेय्य. तेसं अन्नञ्चाति यं तेसं अनुच्छविकं अन्नञ्च पानञ्च वत्थानि च मञ्चपीठादिसेनासनानि च, तं सब्बं तेसु उजुभूतेसु अकुटिलचित्तेसु. ददेय्याति निदहेय्य. तञ्च खो विप्पसन्नेन चेतसा, न चित्तप्पसादं विराधेत्वा. एवं विप्पसन्नचित्तस्स हि ते तस्स धम्मं देसेन्ति…पे… परिनिब्बाति अनासवोति अयमेत्थ अट्ठकथानयो.

अयं पन आचरियधम्मपालत्थेरेन (दी. नि. टी. १.३५०) चेव आचरियसारिपुत्तत्थेरेन (सारत्थ. टी. ३.२९५) च संवण्णितो टीकानयो – सीतन्ति अज्झत्तं धातुक्खोभवसेन वा बहिद्धा उतुविपरिणामवसेन वा उप्पज्जनकसीतं. उण्हन्ति अग्गिसन्तापं, तस्स वनडाहादीसु सम्भवो दट्ठब्बो. पटिहन्तीति पटिबाधति यथा तदुभयवसेन कायचित्तानं बाधनं न होति, एवं करोति. सीतुण्हब्भाहते हि सरीरे विक्खित्तचित्तो भिक्खु योनिसो पदहितुं न सक्कोति, वाळमिगानीति सीहब्यग्घादिचण्डमिगे . गुत्तसेनासनञ्हि आरञ्ञकम्पि पविसित्वा द्वारं पिधाय निसिन्नस्स ते परिस्सया न होन्ति. सरीसपेति ये केचि सरन्ते गच्छन्ते दीघजातिके सप्पादिके. मकसेति निदस्सनमत्तमेतं, टंसादीनम्पि एतेनेव सङ्गहो दट्ठब्बो. सिसिरेति सिसिरकालवसेन, सत्ताहवद्दलिकादिवसेन च उप्पन्ने सिसिरसम्फस्से. वुट्ठियोति यदा तदा उप्पन्ना वस्सवुट्ठियो पटिहन्तीति योजना.

वातातपो घोरोति रुक्खगच्छादीनं उम्मूलभञ्जनादिवसेन पवत्तिया घोरो सरजअरजादिभेदो वातो चेव गिम्हपरिळाहसमयेसु उप्पत्तिया घोरो सूरियातपो च पटिहञ्ञति पटिबाहीयति. लेणत्थन्ति नानारम्मणतो चित्तं निवत्तेत्वा पटिसल्लानारामत्थं. सुखत्थन्ति वुत्तपरिस्सयाभावेन फासुविहारत्थं. झायितुन्ति अट्ठतिंसाय आरम्मणेसु यत्थ कत्थचि चित्तं उपनिबन्धित्वा उपनिज्झायितुं. विपस्सितुन्ति अनिच्चादितो सङ्खारे सम्मसितुं.

विहारेति पतिस्सये. कारयेति कारापेय्य. रम्मेति मनोरमे निवाससुखे. वासयेत्थ बहुस्सुतेति कारेत्वा पन एत्थ विहारे बहुस्सुते सीलवन्ते कल्याणधम्मे निवासेय्य, ते निवासेन्तो पन तेसं बहुस्सुतानं यथा पच्चयेहि किलमथो न होति, एवं अन्नञ्च पानञ्च वत्थसेनासनानि च ददेय्य उजुभूतेसु अज्झासयसम्पन्नेसु कम्मकम्मफलानं, रतनत्तयगुणानञ्च सद्दहनेन विप्पसन्नेन चेतसा.

इदानि गहट्ठपब्बजितानं अञ्ञमञ्ञूपकारितं दस्सेतुं ‘‘ते तस्सा’’ति गाथमाह. तत्थ तेति बहुस्सुता. तस्साति उपासकस्स. धम्मं देसेन्तीति सकलवट्टदुक्खपनूदनं सद्धम्मं देसेन्ति. यं सो धम्मं इधञ्ञायाति सो उपासको यं सद्धम्मं इमस्मिं सासने सम्मापटिपज्जनेन जानित्वा अग्गमग्गाधिगमनेन अनासवो हुत्वा परिनिब्बाति एकादसग्गिवूपसमेन सीति भवतीति.

सीतपटिघातादिका विपस्सनावसाना तेरस, अन्नादिलाभो, धम्मस्सवनं, धम्मावबोधो, परिनिब्बानन्ति एवमेत्थ सत्तरस आनिसंसा वुत्ता.

पटिग्गहणकानं विहारवसेन उप्पन्नफलानुरूपम्पि दायकानं विहारदानफलं वेदितब्बं. येभुय्येन हि कम्मसरिक्खकफलं लभन्तीति आह ‘‘तस्मा’’तिआदि. ‘‘सङ्घस्स पन परिच्चत्तत्ता’’ति इमिना सङ्घिकविहारमेव पधानवसेन वदति, सङ्घिकविहारो नामेस चातुद्दिसं सङ्घं उद्दिस्स कतविहारो, यं सन्धाय पदभाजनियं वुत्तं ‘‘सङ्घिको नाम विहारो सङ्घस्स दिन्नो होति परिच्चत्तो’’ति. यत्थ हि चेतियं पतिट्ठितं होति, धम्मस्सवनं करीयति, चतूहि दिसाहि भिक्खू आगन्त्वा अप्पटिपुच्छित्वायेव पादे धोवित्वा कुञ्चिकाय द्वारं विवरित्वा सेनासनं पटिजग्गित्वा यथाफासुकं गच्छन्ति, सो अन्तमसो चतुरतनिकापि पण्णसाला होतु, चातुद्दिसं सङ्घं उद्दिस्स कतविहारोत्वेव वुच्चति.

३५१. लोभं निग्गण्हितुं असक्कोन्तस्स दुप्परिच्चजा. ‘‘एकभिक्खुस्स वा’तिआदि उपासकानं तथा समादाने आचिण्णं, दळ्हतरं समादानञ्च दस्सेतुं वुत्तं, सरणं पन तेसं सामं समादिन्नम्पि समादिन्नमेव होती’’ति वदन्ति. सङ्घस्स वा गणस्स वा सन्तिकेति योजना. तत्थाति यथागहिते सरणे, ‘‘तस्सा’’तिपि पाठो, यथागहितसरणस्साति अत्थो. नत्थि पुनप्पुनं कत्तब्बताति विञ्ञूजातिके सन्धाय वुत्तं. विञ्ञूजातिकानमेव हि सरणादिअत्थकोसल्लानं सुवण्णघटे सीहवसा विय अकुप्पं सरणगमनं तिट्ठति. ‘‘जीवितपरिच्चागमयं पुञ्ञ’’न्ति च इदं ‘‘सचे त्वं यथागहितं सरणं न भिन्दिस्सति, एवाहं तं मारेमी’’ति कामं कोचि तिण्हेन सत्थेन जीविता वोरोपेय्य, तथापि ‘‘नेवाहं बुद्धं ‘न बुद्धो’ति, धम्मं ‘न धम्मो’ति, सङ्घं ‘न सङ्घो’ति वदामी’’ति दळ्हतरं कत्वा गहितसरणस्स वसेन वुत्तं. ‘‘सग्गसम्पत्तिं देती’’ति निदस्सनमत्तमेतं. फलानिसंसानि पनस्स सरणगमनवण्णनायं (दी. नि. अट्ठ. १.२५० सरणगमनकथा) वुत्तानेव.

३५२. वक्खमाननयेन वेरहेतुताय वेरं वुच्चति पाणातिपातादिपापधम्मो, तं मणति ‘‘मयि इध ठिताय कथमागच्छसी’’ति तज्जेन्ती विय निवारेतीति वेरमणी, ततो वा पापधम्मतो विरमति एतायाति ‘‘विरमणी’’ति वत्तब्बे निरुत्तिनयेन इ-कारस्स ए-कारं कत्वा ‘‘वेरमणी’’ति वुत्तं. खुद्दकपाठट्ठकथायं पनाह ‘‘वेरमणिसिक्खापदं, विरमणिसिक्खापदन्ति द्विधासज्झायं करोन्ती’’ति (खु. पा. अट्ठ. साधारणविभावना) कुसलचित्तसम्पयुत्तावेत्थ विरति अधिप्पेता, न फलसम्पयुत्ता यञ्ञाधिकरणतो. असमादिन्नसीलस्स सम्पत्ततो यथूपट्ठितवीतिक्कमितब्बवत्थुतो विरति सम्पत्तविरति. समादानवसेन उप्पन्ना विरति समादानविरति. सेतु वुच्चति अरियमग्गो, तप्परियापन्ना हुत्वा पापधम्मानं समुच्छेदवसेन घातनप्पवत्ता विरति सेतुघातविरति. अञ्ञत्र ‘‘समुच्छेदविरती’’तिपि वुत्ता. इदानि ता सरूपतो दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. जाति…पे… दीनीति अपदिसितब्बजातिगोत्तकुलादीनि. आदिसद्देन वयबाहुसच्चादीनं सङ्गहो . परिहरतीति अवीतिक्कमवसेन परिवज्जेति, सीहळदीपे चक्कनउपासकस्स विय सम्पत्तविरति वेदितब्बा.

‘‘पाणं न हनामी’’तिआदीसु आदयत्थेन इति-सद्देन, विकप्पत्थेन वा-सद्देन वा ‘‘अदिन्नं नादियामि, अदिन्नादाना विरमामि, वेरमणिं समादियामी’’ति एवमादीनं पच्चेकमत्थानं सङ्गहो दट्ठब्बो. एवञ्च कत्वा ‘‘सिक्खापद’’ मिच्चेव अवत्वा ‘‘सिक्खापदानी’’ति वुत्तं. पाणातिपाता वेरमणिन्ति सम्बन्धो. समादियामीति सम्मा आदियामि, अवीतिक्कमाधिप्पायेन, अखण्डा’ छिद्दा’ कम्मासा’ सबलकारिताय च गण्हामीति वुत्तं होति. उत्तरवड्ढमानपब्बतवासिउपासकस्स (म. नि. अट्ठ. १.८९ कुसलकम्मपथवण्णना; सं. नि. अट्ठ. २.२.१०९-१११; ध. स. अट्ठ. कुसलकम्मपथवण्णना) विय समादानविरति वेदितब्बा.

मग्गसम्पयुत्ताति सम्मादिट्ठियादिमग्गसम्पयुत्ता. इदानि तत्था तत्थागतेसु धम्मतो, कोट्ठासतो, आरम्मणतो, वेदनातो, मूलतो, आदानतो, भेदतोतिआदिना अनेकधा विनिच्छयेसु सङ्खेपेनेव आरम्मणतो विनिच्छयं दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. पुरिमा द्वेति सम्पत्तसमादानविरतियो. ‘‘जीवितिन्द्रियादिवत्थू’’ति परमत्थतो पाणो वुत्तो, पञ्ञत्तितो पन ‘‘सत्तादिवत्थू’’ति वत्तब्बं, एवञ्हि ‘‘सत्तेयेव आरभित्वा पाणातिपाता, अब्रह्मचरिया च विरमती’’ति (खु. पा. अट्ठ. एकतानानतादिविनिच्छय) खुद्दकागमट्ठकथावचनेन संसन्दति समेतीति. आदिसद्देन चेत्थ सत्तसङ्खारवसेन अदिन्नवत्थु, तथा फोट्ठब्बवत्थु, वितथवत्थु, सङ्खारवसेनेव सुरामेरयवत्थूति एतेसं सङ्गहो दट्ठब्बो. तं आरम्मणं कत्वा पवत्तन्तीति यथावुत्तं वीतिक्कमवत्थुं आलम्बित्वा वीतिक्कमनचेतनासङ्खातविरमितब्बवत्थुतो विरमणवसेन पवत्तन्ति. पच्छिमाति सेतुघातविरति. निब्बानारम्मणाव तथापि किच्चसाधनतो. इमिना पन तत्थेव आगतेसु तीसु आचरियवादेसु द्वे पटिबाहित्वा एकस्सेवानुजाननं वेदितब्बं.

‘‘सम्पत्तविरति, हि समादानविरति च यदेव पजहति, तं अत्तनो पाणातिपातादिअकुसलमेवारम्मणं कत्वा पवत्तती’’ति केचि वदन्ति. ‘‘समादानविरति यतो विरमति, तं अत्तनो वा परेसं वा पाणातिपातादिअकुसलमेवालम्बणं कत्वा पवत्तति. सम्पत्तविरति पन यतो विरमति, तेसं पाणातिपातादीनं आलम्बणानेव आरम्मणं कत्वा पवत्तती’’ति अपरे. ‘‘द्वयम्पि चेतं यतो पाणातिपातादिअकुसलतो विरमति, तेसमारम्मणभूतं वीतिक्कमितब्बवत्थुमेवालम्बणं कत्वा पवत्तति. पुरिमपुरिमपदत्थञ्हि वीतिक्कमवत्थुमालम्बणं कत्वा पच्छिमपच्छिमपदत्थतो विरमितब्बवत्थुतो विरमती’’ति अञ्ञे. पठमवादो चेत्थ अयुत्तोयेव. कस्मा? तस्स अत्तनो पाणातिपातादिअकुसलस्स पच्चुप्पन्नाभावतो, अबहिद्धाभावतो च. सिक्खापदविभङ्गे हि पञ्चन्नं सिक्खापदानं पच्चुप्पन्नारम्मणता, बहिद्धारम्मणता च वुत्ता. तथा दुतियवादोपि अयुत्तोयेव. कस्मा? पुरिमवादेन सम्मिस्सत्ता, परेसं पाणातिपातादिअकुसलारम्मणभावे च अनेकन्ति कत्ता, द्विन्नं आलम्बणप्पभेदवचनतो च. ततियवादो पन युत्तो सब्बभाणकानमभिमतो, तस्मा तदेव अनुजानातीति दट्ठब्बं. तेन वुत्तं ‘‘तीसु आचरियवादेसु द्वे पटिबाहित्वा एकस्सेवानुजाननं वेदितब्ब’’न्ति.

एत्थाह – यज्जेतं विरतिद्वयं जीवितिन्द्रियादिवीतिक्कमितब्बवत्थुमेवालम्बणं कत्वा पवत्तेय्य, एवं सति अञ्ञं चिन्तेन्तो अञ्ञं करेय्य, यञ्च पजहति, तं न जानेय्याति अय’मनधिप्पेतो अत्थो आपज्जतीति? वुच्चते – न हि किच्चसाधनवसेन पवत्तेन्तो ‘‘अञ्ञं चिन्तेन्तो अञ्ञं करोती’’ति वा ‘‘यञ्च पजहति, तं न जानाती’’ति वा वुच्चति. यथा पन अरियमग्गो निब्बानारम्मणोव किलेसे पजहति, एवं जीवितिन्द्रियादिवत्थारम्मणम्पेतं विरतिद्वयं पाणातिपातादीनि दुस्सील्यानि पजहति. तेनाहु पोराणा –

‘‘आरभित्वान अमतं, जहन्तो सब्बपापके;

निदस्सनञ्चेत्थ भवे, मग्गट्ठोरियपुग्गलो’’ति. (खु. पा. अट्ठ. एकतानानताविनिच्छय);

इदानि सङ्खेपेनेव आदानतो, भेदतो वा विनिच्छयं दस्सेतुं ‘‘एत्था’’तिआदि वुत्तं. ‘‘पञ्चङ्गसमन्नागतं सीलं समादियामी’’तिआदिना एकतो एकज्झं गण्हाति. एवम्पि हि किच्चवसेन एतासं पञ्चविधता विञ्ञायति. सब्बानिपि भिन्नानि होन्ति एकज्झं समादिन्नत्ता. न हि तदा पञ्चङ्गिकत्तं सीलस्स सम्पज्जति. यं तु वीतिक्कन्तं, तेनेव कम्मबद्धो. ‘‘पाणातिपाता वेरमणिसिक्खापदं समादियामी’’तिआदिना एकेकं विसुं विसुं गण्हाति. ‘‘वेरमणिसिक्खापद’’न्ति च इदं समासभावेन खुद्दकपाठट्ठकथायं (खु. पा. अट्ठ. साधारणविभावना) वुत्तं, पाळिपोत्थकेसु पन ‘‘वेरमणि’’न्ति निग्गहितन्तमेव ब्यासभावेन दिस्सति. गहट्ठवसेन चेतं वुत्तं. सामणेरानं पन यथा तथा वा समादाने एकस्मिं भिन्ने सब्बानिपि भिन्नानि होन्ति पाराजिकापत्तितो. इति एकज्झं, पच्चेकञ्च समादाने विसेसो इध वुत्तो, खुद्दकागमट्ठकथायं पन ‘‘एकज्झं समादियतो एकायेव विरति एकाव चेतना होति, किच्चवसेन पनेतासं पञ्चविधत्तं विञ्ञायति. पच्चेकं समादियतो पन पञ्चेव विरतियो, पञ्च च चेतना होन्ती’’ति (खु. पा. अट्ठ. एकतानानतादिविनिच्छय) अयं विसेसो वुत्तो. भेदेपि ‘‘यथा तथा वा समादियन्तु, सामणेरानं एकस्मिं भिन्ने सब्बानिपि भिन्नानि होन्ति. पाराजिकट्ठानियानि हि तानि तेसं. यं तु वीतिक्कन्तं होति, तेनेव कम्मबद्धो. गहट्ठानं पन एकस्मिं भिन्ने एकमेव भिन्नं होति, यतो तेसं तंसमादानेनेव पुन पञ्चङ्गिकत्तं सीलस्स सम्पज्जती’’ति वुत्तं. यथावुत्तोपि दीघभाणकानं वादो अपरेवादो नाम तत्थ कतो.

सेतुघातविरतिया पन भेदो नाम नत्थि पटिपक्खसमुच्छिन्दनेन अकुप्पसभावत्ता. तदेवत्थं दस्सेन्तेन ‘‘भवन्तरेपी’’तिआदि वुत्तं. तत्थ ‘‘भवन्तरेपी’’ति इमिना अत्तनो अरियभावं अजानन्तोपीति अत्थं विञ्ञापेति. जीवितहेतुपि, पगेव अञ्ञहेतु. ‘‘नेव पाणं हनति, न सुरं पिवती’’ति इदं मज्झेपेय्यालनिद्दिट्ठं, मिगपदवळञ्जननयेन वा वुत्तं . सुरन्ति च निदस्सनमत्तं. सब्बम्पि हि सुरामेरयमज्जपमादट्ठानानुयोगं न करोति. ‘‘मज्जन्ति तदेव उभयं, यं वा पनञ्ञम्पि सुरासवविनिमुत्तं मदनीय’’न्ति (सं. नि. अट्ठ. ३.५.११३४) संयुत्तमहावग्गट्ठकथायं वुत्तं. खुद्दकपाठट्ठकथायञ्च ‘‘तदुभयमेव मदनीयट्ठेन मज्जं, यं वा पनञ्ञम्पि किञ्चि अत्थि मदनीयं, येन पीतेन मत्तो होति पमत्तो, इदं वुच्चति मज्ज’’न्ति (खु. पा. अट्ठ. पुरिमपञ्चसिक्खापदवण्णना) ‘‘सचे पिस्सा’’तिआदिना तत्थेव विसेसदस्सनं, अजानन्तस्सपि खीरमेव मुखं पविसति,न सुरा, पगेव जानन्तस्स. कोञ्चसकुणानन्ति कुन्तसकुणानं. सचेपि मुखे खीरमिस्सके उदके पक्खिपन्तीति योजेतब्बं. ‘‘न चेत्थ उपमोपमेय्यानं सम्बद्धता सिया कोञ्चसकुणानं योनिसिद्धत्ता’’ति कोचि वदेय्याति आह ‘‘इद’’न्तिआदि. योनिसिद्धन्ति मनुस्सतिरच्छानानं उद्धं तिरियमेव दीघता विय, बकानं मेघसद्देन, कुक्कुटीनं वातेन गब्भग्गहणं विय च जातिसिद्धं, इति कोचि वदेय्य चेति अत्थो. ‘‘चेवा’’तिपि पाठं वत्वा समुच्चयत्थमिच्छन्ति केचि. धम्मतासिद्धन्ति बोधिसत्ते कुच्छिगते बोधिसत्तमातु सीलं विय, विजाते तस्सा दिवङ्गमनं विय च सभावेन सिद्धं, मग्गधम्मताय वा अरियमग्गानुभावेन सिद्धन्ति वेदितब्बन्ति विस्सज्जेय्याति अत्थो.

दिट्ठिजुकरणं नाम भारियं दुक्करं, तस्मा सरणगमनं सिक्खापदसमादानतो महट्ठतरमेव, न अप्पट्ठतरन्ति अधिप्पायो. एतन्ति सिक्खापदं. यथा वा तथा वा गण्हन्तस्सापीति आदरं गारवमकत्वा समादियन्तस्सापि. साधुकं गण्हन्तस्सापीति सक्कच्चं सीलानि समादियन्तस्सापि अप्पट्ठतरमेव, अप्पसमारम्भतरञ्च, न दिगुणं उस्साहो करणीयोति वुत्तं होति. सीलं इध अभयदानताय दानं, अनवसेसं वा सत्तनिकायं दयति रक्खतीति दानं. अयमेत्थ अट्ठकथामुत्तकनयो – सरणं उपगतेन कायवाचाचित्तेहि सक्कच्चं वत्थुत्तयपूजा कातब्बा, तत्थ च संकिलेसो साधुकं परिहरितब्बो, सिक्खापदानि पन समादानमत्तं, सम्पत्तवत्थुतो विरमणमत्तञ्चाति सरणगमनतो सीलस्स अप्पट्ठतरता, अप्पसमारम्भतरता च वेदितब्बा. सब्बेसं सत्तानं जीवितदानादिना दण्डनिधानतो, सकललोकियलोकुत्तर गुणाधिट्ठानतो चस्स महप्फलतरता, महानिसंसतरता च दट्ठब्बाति.

तमत्थं पाळिया साधेन्तो ‘‘वुत्तञ्हेत’’न्तिआदिमाह. तत्थ ‘‘अग्गानी’’ति ञातत्ता अग्गञ्ञानि. चिररत्तताय ञातत्ता रत्तञ्ञानि. ‘‘अरियानं साधूनं वंसानी’’ति ञातत्ता वंसञ्ञानि. पुरिमकानं आदिपुरिसानं एतानीति पोराणानि. सब्बसो केनचिपि पकारेन साधूहि न किण्णानि न छड्डितानीति असंकिण्णानि. अयञ्च नयो नेसं यथा अतीते, एवं एतरहि, अनागते चाति आह ‘‘असंकिण्णपुब्बानी’’तिआदि. अतीते हि काले असंकिण्णभावस्स ‘‘असंकिण्णपुब्बानी’’ति निदस्सनं, पच्चुप्पन्ने ‘‘न सङ्कियन्ती’’ति, अनागते ‘‘न सङ्कियिस्सन्ती’’ति. अतोयेव अप्पटिकुट्ठानि न पटिक्खित्तानि. न हि कदाचिपि विञ्ञू समणब्राह्मणा हिंसादिपापधम्मं अनुजानन्ति. अपरिमाणानं सत्तानं अभयं देतीति सब्बेसु भूतेसु निहितदण्डत्ता सकलस्सपि सत्तनिकायस्स भयाभावं देति. न हि अरियसावकतो कस्सचि भयं होति. अवेरन्ति वेराभावं. अब्यापज्झन्ति निद्दुक्खतं. ‘‘अपरिमाणानं सत्तानं अभयं दत्वा’’तिआदि आनिसंसदस्सनं, हेतुम्पि चेत्थ त्वा-सद्दो यथा ‘‘मातरं सरित्वा रोदती’’ति.

यं किञ्चि चजनलक्खणं, सब्बं तं यञ्ञोति आह ‘‘इदञ्च पना’’तिआदि. न नु च पञ्चसीलं सब्बकालिकं. अबुद्धुप्पादकालेपि हि विञ्ञू तं समादियन्ति, न च एकन्ततो विमुत्तायतनं बाहिरकानम्पि समादिन्नत्ता. सरणगमनं पन बुद्धुप्पादहेतुकं, एकन्ततो च विमुत्तायतनं, कथं तत्थ सरणगमनतो पञ्चसीलस्स महप्फलताति आह ‘‘किञ्चापी’’तिआदि. जेट्ठकन्ति महप्फलभावेन उत्तमं. ‘‘सरणगमनेयेव पतिट्ठाया’’ति इमिना तस्स सीलस्स सरणगमनेन अभिसङ्खतत्ता ततो महप्फलतं, तथा अनभिसङ्खतस्स च सीलस्स अप्पफलतं दस्सेति.

३५३. ईदिसमेवाति एवं संकिलेसपटिपक्खमेव हुत्वा. ननु च पठमज्झानादियञ्ञायेव देसेतब्बा, कस्मा बुद्धुप्पादतो पट्ठाय देसनमारभतीति अनुयोगं परिहरितुं ‘‘तिविध…पे… दस्सेतुकामो’’ति वुत्तं. तिविधसीलपारिपूरियं ठितस्स हि नेसं यञ्ञानं अप्पट्ठतरता, महप्फलतरता च होति, तस्मा तं दस्सेतुकामत्ता बुद्धुप्पादतो पट्ठाय देसनं आरभतीति वुत्तं होति. तेनाह ‘‘तत्था’’तिआदि. हेट्ठावुत्तेहि गुणेहीति एत्थ ‘‘सो तं धम्मं सुत्वा तथागते सद्धं पटिलभती’’तिआदिना (दी. नि. १.१९१) हेट्ठा वुत्ता सरणगमनं, सीलसम्पदा, इन्द्रियेसु गुत्तद्वारताति एवमादयो गुणा वेदितब्बा. पठमं झानं निब्बत्तेन्तो न किलमतीति योजना. तानीति पठमज्झानादीनि. ‘‘पठमं झान’’न्तिआदिना पाळियं पणीतानमेव झानानं उक्कट्ठनिद्देसो कतोति मन्तवा ‘‘एकं कप्पं, अट्ठ कप्पे’’तिआदि वुत्तं, महाकप्पवसेन चेत्थ अत्थो. हीनं पन पठमं झानं असङ्ख्येय्यकप्पस्स ततियभागं आयुं देति. मज्झिमं उपड्ढकप्पं. हीनं दुतियं झानं द्वे कप्पानि, मज्झिमं चत्तारीतिआदिना अत्थो नेतब्बो. अपिच यस्मा पणीतानियेवेत्थ झानानि अधिप्पेतानि महप्फलतरभावदस्सनपरत्ता देसनाय, तस्मा ‘‘पठमं झानं एकं कप्प’’न्तिआदिना पणीतानेव झानानि निद्दिट्ठानीति दट्ठब्बं.

तदेवाति चतुत्थज्झानमेव. चतुक्कनयेन हि देसना आगता. यदि एवं कथं आरुप्पताति आह ‘‘आकासानञ्चायतनादिसमापत्तिवसेन भावित’’न्ति, तथा भावितत्ता चतुत्थज्झानमेव आरुप्पं हुत्वा वीसतिकप्पसहस्सादीनि आयुं देतीति अधिप्पायो. अयं आचरियस्स मति. अथ वा तदेवाति आरुप्पसङ्खातं चतुत्थज्झानमेव, तं पन कस्मा वीसतिकप्पसहस्सादीनि आयुं देतीति वुत्तं ‘‘आकासानञ्चायतनादिसमापत्तिवसेन भावित’’न्ति, तथा भावितत्ता एवं देतीति अधिप्पायो. अपरो नयो ‘‘तदेवा’’ति वुत्ते रूपावचरचतुत्थज्झानमेवाति अत्थो आपज्जेय्याति तं निवत्तेतुं ‘‘आकासानञ्चायतनादिसमापत्तिवसेन भावित’’न्ति आह, तथा भावितं अङ्गसमताय चतुत्थज्झानसङ्खातं आरुप्पज्झानमेवाधिप्पेतन्ति वुत्तं होति.

सम्मदेव निच्चसञ्ञादिपटिपक्खविधमनवसेन पवत्तमाना पुब्बभागिये एव बोधिपक्खियधम्मे समानेन्ती विपस्सना विपस्सकपुग्गलस्स अनप्पकं पीतिसोमनस्सं समावहतीति वुत्तं ‘‘विपस्सनासुखसदिसस्स पन सुखस्स अभावा महप्फल’’न्ति. यथाह धम्मराजा धम्मपदे

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४);

यस्मा पनायं देसना इमिना अनुक्कमेन इमानि ञाणानि निब्बत्तेन्तस्स वसेन पवत्तिता, तस्मा ‘‘विपस्सनाञाणे पतिट्ठाया’’तिआदिना हेट्ठिमं हेट्ठिमं उपरिमस्स उपरिमस्स पतिट्ठाभूतं कत्वा वुत्तं. समानरूपनिम्मानं नाम मनोमयिद्धिया अञ्ञेहि असाधारणकिच्चन्ति आह ‘‘अत्तनो…पे… महप्फला’’ति. हत्थिअस्सादिविविधरूपकरणं विकुब्बनं, तस्स दस्सनसमत्थताय. इच्छितिच्छितट्ठानं नाम पुरिमजातीसु इच्छितिच्छितो खन्धपदेसो. अरहत्तमग्गेनेव मग्गसुखं निट्ठितन्ति वुत्तं ‘‘अति…पे… महप्फल’’न्ति. समापेन्तोति परियोसापेन्तो.

कूटदन्तउपासकत्तपटिवेदनादिकथावण्णना

३५४-८. ‘‘अभिक्कन्तं भो गोतमा’’तिआदि देसनाय पसादवचनं, ‘‘एसाहं भवन्त’’न्तिआदि पन सरणगमनवचनन्ति तदुभयसम्बन्धं दस्सेन्तो ‘‘देसनाया’’तिआदिमाह. तनूति मन्दो कायिकचेतसिकसुखसमुपब्यूहतो. सब्बे ते पाणयोति ‘‘सत्त च उसभसतानी’’तिआदिना वुत्ते सब्बे ते पाणिनो. तं पवत्तिन्ति तेसं पाणीनं मोचनाकारं. आकुलभावोति भगवतो सन्तिके धम्मस्स सुतत्ता पाणीसु अनुद्दयं उपट्ठपेत्वा ठितस्स ‘‘कथञ्हि नाम मया ताव बहू पाणिनो मारणत्थाय बन्धापिता’’ति चित्ते परिब्याकुलभावो, यस्मा अत्थि, तस्मा न देसेतीति योजना, ‘‘उदपादी’’तिपि पाठो. सुत्वाति ‘‘मुत्ता भो ते पाणयो’’ति आरोचितवचनं सुत्वा. चित्तचारोति चित्तप्पवत्ति. ‘‘कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्त’’न्ति इदं पदपञ्चकं सन्धाय‘‘कल्लचित्तन्तिआदी’’ति वुत्तं. तत्थ ‘‘दानकथं सीलकथ’’न्तिआदिना वुत्ताय अनुपुब्बिकथाय आनुभावेन. कामच्छन्दविगमेन कल्लचित्तता अरोगचित्तता, ब्यापादविगमेन मेत्तावसेन मुदुचित्तता अकथिनचित्तता, उद्धच्चकुक्कुच्चविगमेन विक्खेपाभावतो विनीवरणचित्तता तेहि अमलीनचित्तता, थिनमिद्धविगमेन सम्पग्गहणवसेन उदग्गचित्तता अमलीनचित्तता, विचिकिच्छाविगमेन सम्मापटिपत्तिया अविमुत्तताय पसन्नचित्तता अनाविलचित्तता च होतीति आह ‘‘अनुपुब्बिकथानुभावेन विक्खम्भितनीवरणतं सन्धाय वुत्त’’न्ति. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.

इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय साधुविलासिनिया नाम लीनत्थपकासनिया कूटदन्तसुत्तवण्णनाय लीनत्थपकासना.

कूटदन्तसुत्तवण्णना निट्ठिता.