📜
६. महालिसुत्तवण्णना
ब्राह्मणदूतवत्थुवण्णना
३५९. एवं ¶ ¶ कूटदन्तसुत्तं संवण्णेत्वा इदानि महालिसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, कूटदन्तसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स महालिसुत्तभावं वा पकासेतुं ‘‘एवं मे सुतं…पे… वेसालियन्ति महालिसुत्त’’न्ति आह. पुनप्पुनं विसालभावूपगमनतोति एत्थायं सङ्खेपो – बाराणसिरञ्ञो किर अग्गमहेसिया मंसपेसिगब्भेन द्वे दारका निब्बत्ता धीता च पुत्तो च, तेसं अञ्ञमञ्ञं विवाहेन सोळसक्खत्तुं पुत्तधीतुवसेन द्वे द्वे दारका विजाता. ततो तेसं दारकानं यथाक्कमं वड्ढेन्तानं पच्चेकं सपरिवारानं आरामुय्याननिवासट्ठानपरिवारसम्पत्तिं गहेतुं अप्पहोनकताय नगरं तिक्खत्तुं गावुतन्तरेन गावुतन्तरेन परिक्खिपिंसु, एवं तस्स पुनप्पुनं तिपाकारपरिक्खेपेन विसालभावमुपगतत्ता ‘‘वेसाली’’त्वेव नामं जातं. तेन वुत्तं ‘‘पुनप्पुनं विसालभावूपगमनतो वेसालीति लद्धनामके नगरे’’ति. वित्थारकथा चेत्थ महासीहनादसुत्तवण्णनाय, (म. नि. अट्ठ. १.१४६) रतनसुत्तवण्णनाय (खु. पा. अट्ठ. वेसालिवत्थु; सु. नि. अट्ठ. १.रतनसुत्तवण्णना) च गहेतब्बा. बहिनगरेति नगरतो बहि, न अम्बपालिवनं विय अन्तोनगरस्मिं. सयंजातन्ति सयमेव जातं अरोपिमं. महन्तभावेनाति रुक्खगच्छानं, ठितोकासस्स च महन्तभावेन. तेनेवाह ‘‘हिमवन्तेन सद्धिं एकाबद्धं हुत्वा’’ति. यं पन वेनयिकानं मतेन विनयट्ठकथायं वुत्तं –
‘‘तत्थ महावनं नाम सयंजातं अरोपिमं सपरिच्छेदं महन्तं वनं. कपिलवत्थुसामन्ता पन महावनं हिमवन्तेन सह एकाबद्धं अपरिच्छेदं हुत्वा महासमुद्दं आहच्च ठितं, इदं तादिसं न होती’’ति (पारा. अट्ठ. २.१६२).
तं ¶ मज्झिमभाणकसंयुत्तभाणकानम्पि समानकथा. मज्झिमट्ठकथायञ्हि (म. नि. अट्ठ. २.३५२) संयुत्तट्ठकथायञ्च (सं. नि. अट्ठ. १.३७) तथेव वुत्तं. इध पन दीघभाणकानं मतेन एवं वुत्तन्ति दट्ठब्बं. यदि च ‘‘अहुत्वा’’ति कत्थचि पाठो दिस्सति, एवं सति सब्बेसम्पि ¶ समानवादो सियाति. कूटागारसालासङ्खेपेनाति हंसमण्डलाकारसङ्खातहंसवट्टकच्छन्नेन कूटागारसालानियामेन, तथा कतत्ता पासादोयेव ‘‘कूटागारसाला’’ति वुत्तो, तब्बोहारेन पन सकलोपि सङ्घारामोति वुत्तं होति. विनयट्ठकथायं (पारा. अट्ठ. २.१६२) तु एवं वुत्तं –
‘‘कूटागारसाला पन महावनं निस्साय कते आरामे कूटागारं अन्तोकत्वा हंसवट्टकच्छदनेन कता सब्बाकारसम्पन्ना बुद्धस्स भगवतो गन्धकुटि वेदितब्बा’’ति.
कोसलेसु जाता, भवा, ते वा निवासो एतेसन्ति कोसलका. एवं मागधका. जनपदवाचिनो हि पायतो पुल्लिङ्गपुथुवचना. यस्स अकरणे पुग्गलो महाजानियो होति, तं करणं अरहतीति करणीयन्ति वुच्चति. तेनाह ‘‘अवस्सं कत्तब्बकम्मेना’’ति. अकातुम्पि वट्टति असति समवाये, तस्मा समवाये सति कत्तब्बतो तं किच्चन्ति वुच्चतीति अधिप्पायो.
३६०. या बुद्धानं उप्पज्जनारहा नानत्तसञ्ञा, तासं वसेन ‘‘नानारम्मणचारतो’’ति वुत्तं, नानारम्मणप्पवत्तितोति अत्थो. सम्भवन्तस्सेव हि पटिसेधो, न असम्भवन्तस्स. पटिक्कम्माति निवत्तेत्वा तथा चित्तं अनुप्पादेत्वा. सल्लीनोति झानसमापत्तिया एकत्तारम्मणं अल्लीनो. निलीनोति तस्सेव वेवचनं. तेन वुत्तं ‘‘एकीभाव’’न्तिआदि. सपरिवारत्ता अनेकोपि तदा एको विय भवतीति एकीभावो, तं एकीभावं. येनायस्मा नागितो, तं सन्धाय ‘‘तस्मा ठाना’’ति वुत्तं.
ओट्ठद्धलिच्छविवत्थुवण्णना
३६१. अद्धोट्ठतायाति उपड्ढोट्ठताय. तस्स किर उत्तरोट्ठस्स अप्पकताय तिरियं फालेत्वा अद्धमपनीतं विय खायति चत्तारो दन्ते, द्वे च दाठा न छादेति, तेन नं ‘‘ओट्ठद्धो’’ति वोहरति. केचि पन ‘‘अधो-सद्देन पाठं परिकप्पेत्वा हेट्ठा ओट्ठस्स ओलम्बकताय ‘‘ओट्ठाधो’’ति अत्थं वदन्ति, तदयुत्तमेव तथा पाठस्स अदिस्सनतो, आचरियेन ¶ (दी. नि. टी. १.३६१) च अवण्णितत्ता. अयं किर उपोसथिको दायको दानपति ¶ सद्धो पसन्नो बुद्धमामको धम्मसङ्घमामको. तेनाह ‘‘पुरेभत्त’’न्तिआदि. खन्धके, (महाव. २८९) महापरिनिब्बानसुत्ते (दी. नि. २.१६१) च आगतनयेन ‘‘नीलपीतादि…पे… तावतिंसपरिससप्पटिभागाया’’ति वुत्तं. अयं पन वेसाली भगवतो काले इद्धा चेव वेपुल्लप्पत्ता च अहोसि. तत्थ हि राजूनमेव सत्त सहस्सानि, सत्त सतानि, सत्त च राजानो अहेसुं, तथा युवराजसेनापतिभण्डागारिकपभुतीनम्पि, पासादकूटागारआरामपोक्खरणिआदयोपि तप्परिमाणायेव, बहुजना, आकिण्णमनुस्सा, सुभिक्खा च. तेन वुत्तं ‘‘महतिया लिच्छविपरिसाया’’ति. तस्स पन कुलस्स आदिभूतानं यथावुत्तानं मंसपेसिया निब्बत्तदारकानं तापसेन पायितं यं खीरं उदरं पविसति, सब्बं तं मणिभाजनगतं विय दिस्सति, चरिमकभवे बोधिसत्ते कुच्छिगते बोधिसत्तमातु विय उदरच्छविया अतिविप्पसन्नताय ते निच्छवी अहेसुं. अपरे पनाहु ‘‘सिब्बेत्वा ठपिता विय नेसं अञ्ञमञ्ञं लीना छवि अहोसी’’ति. एवं ते निच्छविताय वा लीनच्छविताय वा लिच्छवीति पञ्ञायिंसु, निरुत्तिनयेन चेत्थ पदसिद्धि, तब्बंसे उप्पन्ना सब्बेपि लिच्छवयो नाम जाता. तेनाह ‘‘लिच्छविपरिसाया’’ति, लिच्छविराजूनं, लिच्छविवंसभूताय वा परिसायाति अत्थो. महन्तं यसं लाति गण्हातीति महालि यथा ‘‘भद्दाली’’ति. मूलनामन्ति मातापितूहि कतनामं.
३६२. सासने युत्तपयुत्तोति भावनमनुयुत्तो. सब्बत्थ सीहसमानवुत्तिनोपि भगवतो परिसाय महत्ते सति तदज्झासयानुरूपं पवत्तियमानाय धम्मदेसनाय विसेसो होतीति आह ‘‘महन्तेन उस्साहेन धम्मं देसेस्सती’’ति.
‘‘विस्सासिको’’ति वत्वा तमस्स विस्सासिकभावं विभावेतुं ‘‘अयञ्ही’’तिआदि वुत्तं. थूलसरीरोति वठरसरीरो. थेरस्स खीणासवभावतो ‘‘आलसियभावो अप्पहीनो’’ति न वत्तब्बो, वासनालेसं पन उपादाय ‘‘ईसकं अप्पहीनो विय होती’’ति वुत्तं. न हि सावकानं बुद्धानमिव सवासना किलेसा पहीयन्ति. यथावुत्तं पासादमेव सन्धाय ‘‘कूटागारमहागेहा’’ति वुत्तं. पाचीनमुखाति पाचीनपमुखा.
३६३. विनेय्यजनानुपरोधेन ¶ बुद्धानं भगवन्तानं पटिहारियविजम्भनं होतीति आह ‘‘अथ खो’’तिआदि. गन्धकुटितो निक्खमनवेलायञ्हि छब्बण्णा बुद्धरस्मियो आवेळावेळा यमला ¶ यमला हुत्वा सविसेसं पभस्सरा विनिच्छरिंसु. ताहि ‘‘भगवा निक्खमती’’ति समारोचितमिव निक्खमनं सञ्जानिंसु. तेन वुत्तं ‘‘संसूचितनिक्खमनो’’ति.
३६४. ‘‘अज्जा’’ति वुत्तदिवसतो अतीतमनन्तरं हिय्योदिवसं पुरिमं नाम, तथा ‘‘हिय्यो’’ति वुत्तदिवसतो परं पुरिमतरं अतिसयेन पुरिमत्ता. इति इमेसु द्वीसु दिवसेसु ववत्थितो यथाक्कमं पुरिमपुरिमतरभावो. एवं सन्तेपि यदेत्थ ‘‘पुरिमतर’’न्ति वुत्तं, ततो पभुति यं यं ओरं, तं तं पुरिमं. यं यं परं, तं तं पुरिमतरन्ति दस्सेन्तो ‘‘ततो पट्ठाया’’तिआदिमाह. ओरपारभावस्स विय, हि दिसाविदिसाभावस्स विय च पुरिमपुरिमतरभावस्स अपेक्खासिद्धि. मूलदिवसतोतिआदिदिवसतो. अग्गेति उपयोगत्थे भुम्मवचनं, उपयोगवचनस्स वा ए-कारादेसोति दस्सेति ‘‘अग्ग’’न्ति इमिना, पठमन्ति अत्थो. तं पनेत्थ परा अतीता कोटियेवाति आह ‘‘परकोटिं कत्वा’’ति. यं-सद्दो परिच्छेदे निपातो, तप्पयोगेन चायं ‘‘विहरामी’’ति वत्तमानपयोगो, अत्थो पन अतीतवसेन वेदितब्बोति दस्सेतुं ‘‘याव विहासि’’न्ति वुत्तं. तस्साति दिवसस्स. पठमविकप्पे ‘‘विहरामी’’ति इमस्स ‘‘यदग्गे’’ति इमिना उजुकं ताव सम्बन्धित्वा पच्छा ‘‘नचिरं तीणि वस्सानी’’ति पमाणवचनं योजेतब्बं. दुतियविकप्पे पन ‘‘नचिरं तीणि वस्सानी’’ति इमेहिपि कुटिलं सम्बन्धो कत्तब्बो. नचिरन्ति चेतं भावनपुंसकं, अच्चन्तसञ्ञोगं वा. तञ्हि पमाणतो विसेसेतुं ‘‘तीणि वस्सानी’’ति वदति. तेनाह ‘‘नचिरं विहासिं तीणियेव वस्सानी’’ति.
अयन्ति सुनक्खत्तो. पियजातिकानीति इट्ठसभावानि. सातजातिकानीति मधुरसभावानि. मधुरसदिसताय हि ‘‘मधुर’’न्ति मनोरमं वुच्चति. आरम्मणं करोन्तेन कामेन उपसंहितानीति कामूपसंहितानि, कामनीयानि. तेनाह ‘‘कामस्सादयुत्तानी’’ति, आरम्मणिकेन कामसङ्खातेन अस्सादेन सञ्ञुत्तानि, कामसङ्खातस्स वा अस्सादस्स योग्यानीति अत्थो. सरीरसण्ठानेति सरीरबिम्बे, आधारे चेतं भुम्मं. तस्मा सद्देनाति तं निस्साय ततो उप्पन्नेन सद्देनाति ¶ अत्थो. अपिच विना पाठसेसं भवितब्बपदेनेव सम्बन्धितब्बं. मधुरेनाति इट्ठेन सातेन. कण्णसक्खलियन्ति कण्णपट्टिकायं.
एत्तावताति दिब्बसोतञाणपरिकम्मस्स अकथनमत्तेन. ‘‘अत्तना ञातम्पि न कथेति, किं इमस्स सासने अधिट्ठानेना’’ति कुज्झन्तो भगवति आघातं बन्धित्वा, सह कुज्झनेनेव चेस झानाभिञ्ञा परिहायि. चिन्तेसीति ‘‘कस्मा नु खो सो मय्हं तं परिकम्मं न कथेसी’’ति ¶ परिविचारेन्तो अयोनिसो उम्मुज्जनवसेन चिन्तेसि. अनुक्कमेनाति पाथिकसुत्ते, (दी. नि. ३.३ आदयो) महासीहनादसुत्ते (दी. नि. १.३८१) च आगतनयेन तं तं अयुत्तमेव चिन्तेन्तो, भासन्तो, करोन्तो च अनुक्कमेन भगवति बद्धाघातताय सासने पतिट्ठं अलभन्तो गिहिभावं पत्वा तमत्थं कथेति.
एकंसभावितसमाधिवण्णना
३६६-३७१. एकंसायाति तदत्थे चतुत्थीवचनं, एकंसत्थन्ति अत्थो. अंससद्दो चेत्थ कोट्ठासपरियायो, सो च अधिकारतो दिब्बरूपदस्सनदिब्बसद्दसवनवसेन वेदितब्बोति आह ‘‘एककोट्ठासाया’’तिआदि. वा-सद्दो चेत्थ विकप्पने एकंसस्सेवाधिप्पेतत्ता. अनुदिसायाति पुरत्थिमदक्खिणादिभेदाय चतुब्बिधाय अनुदिसाय. उभयकोट्ठासायाति दिब्बरूपदस्सनत्थं, दिब्बसद्दसवनत्थञ्च. भावितोति यथा दिब्बचक्खुञाणं, दिब्बसोतञाणञ्च समधिगतं होति, एवं भावितो. तयिदं विसुं विसुं परिकम्मकरणेन इज्झन्तीसु वत्तब्बं नत्थि, एकज्झं इज्झन्तीसुपि कमेनेव किच्चसिद्धि भवति एकज्झं किच्चसिद्धिया असम्भवतो. पाळियम्पि हि ‘‘दिब्बानञ्च रूपानं दस्सनाय, दिब्बानञ्च सद्दानं सवनाया’’ति इदं एकस्स उभयसमत्थतासन्दस्सनमेव, न एकज्झं किच्चसिद्धिसम्भवसन्दस्सनं. ‘‘एकंसभावितो समाधि हेतू’’ति इमिना सुनक्खत्तो दिब्बचक्खुञाणाय एव परिकम्मस्स कतत्ता विज्जमानम्पि दिब्बसद्दं नास्सोसीति दस्सेति.
३७२. दिब्बचक्खुञाणतो दिब्बसोतञाणमेव सेट्ठन्ति मञ्ञमानो महालि एतमत्थं पुच्छतीति आह ‘‘इदं दिब्बसोतेन…पे… मञ्ञे’’ति. अपण्णकन्ति अविरज्झनकं, अनवज्जं वा. समाधियेव भावेतब्बट्ठेन समाधिभावना ¶ . ‘‘दिब्बसोतञाणं सेट्ठ’’न्ति मञ्ञमानेन च तेन दिब्बचक्खुञाणम्पि दिब्बसोतेनेव सह गहेत्वा ‘‘एतासं नून भन्ते’’तिआदिना पुथुवचनेन पुच्छितन्ति दस्सेतुं ‘‘उभयंसभावितानं समाधीन’’न्ति वुत्तं. बाहिरा एता समाधिभावना अनिय्यानिकत्ता. ता हि इतो बाहिरकानम्पि इज्झन्ति. न अज्झत्तिका भगवता सामुक्कंसिकभावेन अप्पवेदितत्ता. न हि ते सच्चानि विय सामुक्कंसिका. यदत्थन्ति येसं अत्थाय, अभेदेपि भेदवचनमेतं, यस्स वा विसेसनभूतस्स अत्थाय. तेति अरियफलधम्मे. ‘‘त’’न्तिपि अधुना पाठो. ते हि सच्छिकातब्बा, ‘‘अत्थि खो महालि अञ्ञेव धम्मा…पे… येसं सच्छिकिरियाहेतु भिक्खू मयि ब्रह्मचरियं चरन्ती’’ति सच्छिकातब्बधम्मा च इध वुत्ता.
चतुअरियफलवण्णना
३७३. संयोजेन्तीति ¶ बन्धेन्ति. तस्माति यस्मा वट्टदुक्खभये संयोजनतो तत्थ सत्ते संयोजेन्ति नाम, तस्मा. कत्थचि ‘‘वट्टदुक्खमये रथे’’ति पाठो, न पोराणो तथा आचरियेन अवण्णितत्ता. मग्गसोतं आपन्नो, न पसादादिसोतं. ‘‘सोतोति भिक्खवे अरियमग्गस्सेतं अधिवचन’’न्ति हि वुत्तं. आपन्नोति च आदितो पत्तोति अत्थो आ-उपसग्गस्स आदिकम्मनि पवत्तनतो, इदं पन फलट्ठवसेन वदति. अतीतकालवचनञ्हेतं, मग्गक्खणे पन मग्गसोतं आपज्जति नाम. तेनेवाह दक्खिणविभङ्गे ‘‘सोतापन्ने दानं देति, सोतापत्तिफलसच्छिकिरियाय पटिपन्ने दानं देती’’ति (म. नि. ३.३७९) अपतनधम्मोति अनुपपज्जनसभावो. धम्मनियामेनाति उपरिमग्गधम्मनियामेन. हेट्ठिमन्तेन सत्तमभवतो उपरि अनुपपज्जनधम्मताय वा नियतोति अट्ठकथामुत्तकनयो. परं अयनं परागति अस्स अत्थीति अत्थो. अनेनाति पुन ततियसमासवचनं, वा-सद्दो चेत्थ लुत्तनिद्दिट्ठो.
तनुत्तं नाम पवत्तिया मन्दता, विरळता चाति वुत्तं ‘‘तनुत्ता’’तिआदि. करहचीति निपातमत्तं, परियायवचनं वा. ‘‘ओरेन चे मासो सेसो गिम्हानन्ति वस्सिकसाटिकचीवरं परियेसेय्या’’तिआदीसु (पारा. ६२७) विय ओर-सद्दो न अतिरेकत्थोति आह ‘‘हेट्ठाभागियान’’न्ति, हेट्ठाभागस्स कामभवस्स पच्चयभावेन हितानन्ति अत्थो. ‘‘सुद्धावासभूमिय’’न्ति ¶ तेसं उपपत्तिट्ठानदस्सनं. ओपपातिकोति उपपातिको उपपातने साधुकारी. तेनाह ‘‘सेसयोनिपटिक्खेपवचनमेत’’न्ति परिनिब्बानधम्मोति अनुपादिसेसाय निब्बानधातुया परिनिब्बानसभावो. विमुच्चतीति विमुत्ति, चित्तमेव विमुत्ति चेतोविमुत्तीति वुत्तं ‘‘चित्तविसुद्धि’’न्तिआदि. चित्तसीसेन चेत्थ समाधि गहितो ‘‘सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावय’’न्तिआदीसु (सं. नि. १.२३, १९२; पेटको. २२; मि. प. १.१.९) विय. पञ्ञाविमुत्तिन्ति एत्थापि एसेव नयो. तेनाह ‘‘अरहत्तफलपञ्ञाव पञ्ञाविमुत्ती’’ति. सामन्ति अत्तनाव, अपरप्पच्चयेनाति अत्थो. ‘‘अभिजानित्वा’’ति इमिना त्वादिपच्चयकारियस्स य-कारस्स लोपो दस्सितो. ‘‘अभिञ्ञाया’’ति इमिना पन ना-वचनकारियस्साति दट्ठब्बं. सच्छीति पच्चक्खत्थे नेपातिकं. पच्चक्खकरणं नाम अनुस्सवाकारपरिवितक्कादिके मुञ्चित्वा सरूपतो आरम्मणकरणं.
अरियअट्ठङ्गिकमग्गवण्णना
३७४-५. उप्पतित्वाति ¶ आकासमग्गेन डेत्वा. पटिपज्जति अरियासावको निब्बानं, अरियफलञ्च एतायाति पटिपदा, सा च तस्स पुब्बभागो एवाति अरियमग्गो पुब्बभागपटिपदानामेन इध वुत्तो. आततविततादिवसेन पञ्चङ्गिकं. दिसाविदिसानिविट्ठपदेसेन अट्ठङ्गिको. अट्ठङ्गतो मुत्तो अञ्ञो कोचि अट्ठङ्गिको नाम मग्गो नत्थीति आह ‘‘अट्ठङ्गमत्तोयेवा’’तिआदिना. न हि अवयवविनिमुत्तो समुदायो नाम कोचि अत्थीति. तस्मा ‘‘अट्ठ अङ्गानि अस्साति अञ्ञपदत्थसमासं अकत्वा ‘अट्ठ अङ्गानि अट्ठङ्गानि, तानि अस्स सन्तीति अट्ठङ्गिको’ति समासगब्भतद्धितवसेन पदसिद्धि कातब्बा’’ति (दी. नि. टी. १.३७४, ३७५) आचरियेन वुत्तं, अधिप्पायो चेत्थ चिन्तेतब्बो. अञ्ञपदत्थसमासे हि कते न सक्का अट्ठङ्गअट्ठङ्गिकानं भेदो अञ्ञमञ्ञं विपरियायं कत्वापि नियमेतुं ब्यासे उभयपदत्थपरभावेन सहेव सङ्ख्यापरिच्छेदेन अत्थापत्तितो. समासगब्भे पन तद्धिते कते सक्का एव तेसं भेदो अञ्ञमञ्ञं विपरियायं कत्वा नियमेतुं समासे उत्तरपदत्थपरभावेन विनाव सङ्ख्यापरिच्छेदेन अत्थापत्तितो. एकत्थिभावलक्खणो हि समासोति. धम्मदायादसुत्तन्तटीकायं पन आचरियेनेव एवं वुत्तं ‘‘यस्मा मग्गङ्गसमुदाये ¶ मग्गवोहारो होति, समुदायो च समुदायीहि समन्नागतो, तस्मा अत्तनो अवयवभूतानि अट्ठ अङ्गानि एतस्स सन्तीति अट्ठङ्गिको’’ति. पठमनये चेत्थ अङ्गिना अङ्गस्स अट्ठङ्गिकभावो वुत्तो, दुतियनये पन अङ्गेन अङ्गिनोति अयमेतेसं विसेसो.
इदानि अट्ठङ्गिकमग्गे लक्खणतो, किच्चखणारम्मणभेदकमतो च विनिच्छयं दस्सेन्तो ‘‘तत्था’’तिआदिमाह. सम्मादस्सनलक्खणाति अविपरीतं याथावतो चतुन्नमरियसच्चानं पच्चक्खमेव दस्सनसभावा. सम्मा अभिनिरोपनलक्खणोति निब्बानारम्मणे चित्तस्स अविपरीतमभिनिरोपनसभावो. सम्मा परिग्गहणलक्खणाति चतुरङ्गसमन्नागता वाचा जने सङ्गण्हातीति तब्बिपक्खतो विरतिसभावा सम्मावाचा भेदकरमिच्छावाचप्पहानेन जने, सम्पयुत्तधम्मे च परिग्गण्हनकिच्चवती होति, एवं अविपरीतं परिग्गहणसभावा. सम्मा समुट्ठापनलक्खणोति यथा चीवरकम्मादिको कम्मन्तो एकं कातब्बं समुट्ठापेति, तंतंकिरियानिप्फादको वा चेतनासङ्खातो कम्मन्तो हत्थपादचलनादिकं किरियं समुट्ठापेति, एवं सावज्जकत्तब्बकिरियासमुट्ठापकमिच्छाकम्मन्तप्पहानेन सम्माकम्मन्तो निरवज्जसमुट्ठापनकिच्चवा होति, सम्पयुत्ते च समुट्ठापेन्तो एव पवत्ततीति अविपरीतं समुट्ठापनसभावो. सम्मा वोदापनलक्खणोति कायवाचानं, खन्धसन्तानस्स च संकिलेसभूतमिच्छाजीवप्पहानेन अविपरीतं वोदापनसभावो. सम्मा पग्गहलक्खणोति ससम्पयुत्तधम्मस्स चित्तस्स संकिलेसपक्खे पतितुमदत्वा ¶ अविपरीतं पग्गहणसभावो. सम्मा उपट्ठानलक्खणाति तादिभावलक्खणेन अविपरीतं तत्थ उपट्ठानसभावो. सम्मा समाधानलक्खणोति विक्खेपविद्धंसनेन अविपरीतं चित्तस्स समादहनसभावो.
सहजेकट्ठताय दिट्ठेकट्ठा अविज्जादयो मिच्छादिट्ठितो अञ्ञे अत्तनो पच्चनीककिलेसा नाम. पस्सतीति पकासेति किच्चपटिवेधेन पटिविज्झति. तेनाह ‘‘तप्पटि…पे… असम्मोहतो’’ति. इदञ्हि तस्सा पस्सनाकारदस्सनं. तेनेव हि सम्मादिट्ठिसङ्खातेन अङ्गेन तत्थ पच्चवेक्खणा पवत्तति. पुरिमानि द्वे किच्चानि सब्बेसमेव साधारणानीति आह ‘‘सम्मासङ्कप्पादयोपी’’तिआदि. ‘‘तथेवा’’ति इमिना ‘‘अत्तनो पच्चनीककिलेसेहि सद्धि’’न्ति इदमनुकड्ढति.
पुब्बभागेति ¶ उपचारक्खणे. उपचारभावनावसेन अनेकवारं पवत्तचित्तक्खणिकत्ता नानक्खणा. अनिच्चादिलक्खणविसयत्ता नानारम्मणा. मग्गस्स एकचित्तक्खणिकत्ता एकक्खणा. निब्बानारम्मणत्ता एकारम्मणा. किच्चतोति पुब्बभागे दुक्खादिञाणेहि कत्तब्बेन इध सातिसयं निब्बत्तेन किच्चेन, इमस्सेव वा ञाणस्स दुक्खादिप्पकासनकिच्चेन. चत्तारि नामानि लभति चतूसु सच्चेसु कातब्बकिच्च निब्बत्तितो.तीणि नामानि लभति कामसङ्कप्पादिप्पहाननिब्बत्तितो. सिक्खापदविभङ्गे ‘‘विरतिचेतना, सब्बे सम्पयुत्तधम्मा च सिक्खापदानी’’ति (विभ. ७०४) वुच्चन्ति. तत्थ पन पधानानं विरतिचेतनानं वसेन ‘‘विरतियोपि होन्ति चेतनायोपी’’ति वुत्तं, मुसावादादीहि विरमणकाले वा विरतियो, सुभासितादिवाचाभासनादिकाले चेतनायो होन्तीति योजेतब्बा. चेतनानं अमग्गङ्गत्ता ‘‘मग्गक्खणे पन विरतियोवा’’ति आह. एकस्सेव ञाणस्स दुक्खादिञाणता विय, एकायेव विरतिया मुसावादादिविरतिभावो विय च एकाय एव चेतनाय सम्मावाचादिकिच्चत्तयसाधनासम्भवेन सम्मावाचादिभावासिद्धितो, तंसिद्धियञ्च अङ्गत्तयत्तासिद्धितो च एवं वुत्तन्तिपि दट्ठब्बं. इमिना चेतासं दुविधतं, अभेदतञ्च दस्सेति. सम्मप्पधानसतिपट्ठानवसेनाति चतुसम्मप्पधानचतुसतिपट्ठानभाववसेन.
यदिपि समाधिउपकारकानं अभिनिरोपना नुमज्जनसम्पियायनु पब्रूहनसन्तानं वितक्कविचारपीतिसुखोपेक्खानं वसेन चतूहि झानेहि सम्मासमाधि विभत्तो, तथापि वायामो विय अनुप्पन्नाकुसलानुप्पादनादिचतुवायामकिच्चं, सति विय च असुभासुखानिच्चानत्तभूतेसु कायादीसु ¶ सुभादिसञ्ञापहानचतुसतिकिच्चं एकोव समाधि चतुक्कज्झानसमाधिकिच्चं न साधेति. तस्मा पुब्बभागेपि पठमज्झानसमाधि पठमज्झानसमाधि एव. तथा मग्गक्खणेपि पुब्बभागेपि दुतियज्झानसमाधि दुतियज्झानसमाधि एव. तथा मग्गक्खणेपि पुब्बभागेपि ततियज्झानसमाधि ततियज्झानसमाधि एव. तथा मग्गक्खणेपि पुब्बभागेपि चतुत्थज्झानसमाधि चतुत्थज्झानसमाधि एव. तथा मग्गक्खणेपीति आह ‘‘पुब्बभागेपि मग्गक्खणेपि सम्मासमाधियेवा’’ति.
तस्माति पञ्ञापज्जोतत्ता अविज्जान्धकारं विधमित्वा पञ्ञासत्थत्ता किलेसचोरे घातेन्तोति यथारहं योजेतब्बं. यस्मा पन अनादिमति संसारे इमिना योगिना कदाचिपि असमुग्घाटितपुब्बो किलेसगणो ¶ , तस्स समुग्घाटको च अरियमग्गो. अयञ्चेत्थ सम्मादिट्ठि परिञ्ञाभिसमयादिवसेन पवत्तिया पुब्बङ्गमा होति बहूपकारा, तस्मा. तदेव बहूपकारतं कारणभावेन दस्सेतुं ‘‘योगिनो बहूपकारत्ता’’ति वुत्तं.
तस्साति सम्मादिट्ठिया. ‘‘बहूपकारो’’ति वत्वा तं बहूपकारतं उपमाय विभावेन्तो ‘‘यथा ही’’तिआदिमाह. अयं तम्बकंसादिमयत्ता कूटो. तंपरिहरणतो महासारताय छेको. एवन्ति यथा हेरञ्ञिकस्स चक्खुना दिस्वा कहापणविभागजानने किरियासाधकतमभावेन करणन्तरं बहुकारं यदिदं हत्थो, एवं योगिनो पञ्ञाय ओलोकेत्वा धम्मविभागजानने पुब्बचारीभावेन धम्मन्तरं बहुकारं यदिदं वितक्को वितक्केत्वाव पञ्ञाय तदवबोधतो. तस्मा सम्मासङ्कप्पो सम्मादिट्ठिया बहुकारोति अधिप्पायो. दुतियउपमायं एवन्ति यथा तच्छको परेन परिवत्तेत्वा परिवत्तेत्वा दिन्नं दब्बसम्भारं वासिया तच्छेत्वा गेहादिकरणकम्मे उपनेति, एवं योगी वितक्केन लक्खणादितो वितक्केत्वा दिन्नधम्मे याथावतो परिच्छिन्दित्वा परिञ्ञाभिसमयादिकम्मे उपनेतीति योजना. वचीभेदस्स उपकारको वितक्को सावज्जानवज्जवचीभेदे निवत्तनपवत्तनकराय सम्मावाचायपि उपकारकोवाति आह ‘‘स्वाय’’न्तिआदि. ‘‘यथाहा’’तिआदिना धम्मदिन्नाय भिक्खुनिया विसाखस्स नाम गहपतिनो वुत्तं चूळवेदल्लसुत्तपदं (म. नि. १.४६४) साधकभावेन दस्सेति. भिन्दतीति निच्छारेति.
वचीभेदनियामिका वाचा कायिककिरियानियामकस्स कम्मन्तस्स उपकारिकाति तदत्थं लोकतो पाकटं कातुं ‘‘यस्मा पना’’तिआदि वुत्तं. उभयं सुचरितन्ति कायसुचरितं, वचीसुचरितञ्च. आजीवट्ठमकसीलं नाम चतुब्बिधवचीसुचरिततिविधकायसुचरितेहि सद्धिं सम्माआजीवं ¶ अट्ठमं कत्वा वुत्तं आदिब्रह्मचरियकसीलं. यञ्हि सन्धाय वुत्तं ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति. तदुभयानन्तरन्ति दुच्चरितद्वयप्पहायकस्स सुचरितद्वयपारिपूरिहेतुभूतस्स सम्मावाचासम्माकम्मन्तद्वयस्स अनन्तरं. सुत्तपमत्तेनाति अप्पोस्सुक्कं सुत्तेन, पमत्तेन च. इदं वीरियन्ति चतुब्बिधं सम्मप्पधानवीरियं. कायादीसूति कायवेदनाचित्तधम्मेसु. इन्द्रियसमतादयो समाधिस्स उपकारका. तब्बिधुरा ¶ धम्मा अनुपकारका. गतियोति निप्फत्तियो, किच्चादिसभावे वा. समन्वेसित्वाति उपधारेत्वा, हेतुम्हि चायं त्वापच्चयो.
द्वेपब्बजितवत्थुवण्णना
३७६-७. कस्मा आरद्धन्ति अनुसन्धिकारणं पुच्छित्वा तं विस्सज्जेतुं ‘‘अयं किरा’’तिआदि वुत्तं तेन अज्झासयानुसन्धिवसेनायं उपरि देसना पवत्ताति दस्सेति. तेनाति तथालद्धिकत्ता. अस्साति लिच्छविरञ्ञो. देसनायन्ति सण्हसुखुमाय सुञ्ञतपटिसञ्ञुत्ताय यथादेसितदेसनाय. नाधिमुच्चतीति न सद्दहति न पसीदति. तन्तिधम्मं नाम कथेन्तोति येसं अत्थाय धम्मो कथीयति, तत्थ तेसं असतिपि मग्गपटिवेधे केवलं सासने पवेणीभूतं, परियत्तिभूतं वा तन्तिधम्मं कत्वा कथेन्तो, तेन तदा तेसं मग्गपटिवेधाभावं दस्सेति. एवरूपस्साति सम्मासम्बुद्धत्ता अविपरीतदेसनताय एवंपाकटधम्मकायस्स सत्थुनो. अस्साति पठमज्झानादिसमधिगमेन समाहितचित्तस्स कुलपुत्तस्स एतं ‘‘तं जीव’’न्तिआदिना उच्छेदादिगहणं अपि नु युत्तन्ति पुच्छति, लद्धिया पन झानाधिगममत्तेन न ताव विवेचितत्ता ‘‘युत्तमस्सेत’’न्ति तेहि वुत्ते झानलाभिनोपेतं गहणं अयुत्तमेवाति तं उच्छेदवादं, सस्सतवादं वा ‘‘अहं खो…पे… न वदामी’’तिआदिना पटिक्खिपित्वाति साधिप्पायत्थो. एतन्ति पठमज्झानादिकं. एवन्ति यथावुत्तनयेन. अथ च पनाति एवं जाननतो, पस्सनतो च. कामं विपस्सकादिदस्सनम्पि पाळियं कतं, अरहत्तकूटेन पन देसना निट्ठापिताति दस्सेतुं ‘‘उत्तरि खीणासवं दस्सेत्वा’’ति वुत्तं. ते हि द्वे पब्बजिता विपस्सकतो पट्ठाय ‘‘न कल्लं तस्सेतं वचनाया’’ति अवोचुं. इमस्साति खीणासवस्स. किञ्चापि ‘‘अत्तमना अहेसु’’न्ति पाळियं न वुत्तं, ‘‘न कल्ल’’न्तिआदिना पन विस्सज्जनावचनेनेव तेसं अत्तमनता वेदितब्बाति आह ‘‘ते ममा’’तिआदि. तत्थ यस्मा खीणासवो विगतसम्मोहो तिण्णविचिकिच्छो, तस्मा तस्स तथा वत्तुमयुत्तन्ति उप्पन्ननिच्छयताय तं मम वचनं सुत्वा अत्तमना अहेसुन्ति ¶ अत्थो. सोपि खो लिच्छवि राजा ¶ ते विय तथासञ्जातनिच्छयत्ता अत्तमनो अहोसि. तेनाह ‘‘एवं वुत्ते सोपि अत्तमनो अहोसी’’ति. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय साधुविलासिनिया नाम लीनत्थपकासनिया महालिसुत्तवण्णनाय लीनत्थपकासना.
महालिसुत्तवण्णना निट्ठिता.