📜
७. जालियसुत्तवण्णना
द्वेपब्बजितवत्थुवण्णना
३७८. एवं ¶ ¶ महालिसुत्तं संवण्णेत्वा इदानि जालियसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, महालिसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स जालियसुत्तभावं वा पकासेतुं ‘‘एवं मे सुतं…पे… कोसम्बियन्ति जालियसुत्त’’न्ति आह. ‘‘घोसितेना’’तिआदिना मज्झेलोपसमासं दस्सेति, घोसितस्स आरामोतिपि वत्तब्बं. एवम्पि हि ‘‘अनाथपिण्डिकस्स आरामे’’तिआदीसु (पारा. २३४) विय दायककित्तनं होति, एवं पन कित्तेन्तो आयस्मा आनन्दो अञ्ञेपि तस्स दिट्ठानुगतिआपज्जने नियोजेतीति अञ्ञत्थ वुत्तं. तत्थ कोयं घोसितसेट्ठि नाम, कथञ्चानेन आरामो कारितो, कथं पन तत्थ भगवा विहासीति पुच्छाय सब्बं तं विस्सज्जनं समुदागमतो पट्ठाय सङ्खेपतोव दस्सेन्तो ‘‘पुब्बे किरा’’तिआदिमाह. अल्लकप्परट्ठन्ति बहूसु पोत्थकेसु दिस्सति, कत्थचि पन ‘‘अद्दिलरट्ठ’’न्ति च ‘‘दमिळरट्ठ’’न्ति च लिखितं. ततोति अल्लकप्परट्ठतो. ‘‘पुत्तं…पे… अगमासी’’ति इदम्पि ‘‘तस्सेतं कम्म’’न्ति ञापेतुं वुत्तं. तदाति तेसं गामं पविट्ठदिवसे. बलवपायासन्ति गरुतरं बहुपायासं. जीरापेतुन्ति समवेपाकिनिया गहणिया पक्कापेतुं. असन्निहितेति गेहतो बहि अञ्ञं गते. भुस्सतीति नदति, ‘‘भुभु’’इति सुनखसद्दं करोतीति अत्थो. इदम्पिस्स एकं कम्मं. पच्चेकबुद्धे पन चीवरकम्मत्थाय अञ्ञं ठानं गते सुनखस्स हदयं फालितं. तिरच्छाना नामेते उजुजातिका होन्ति अकुटिला, मनुस्सा पन अञ्ञं हदयेन चिन्तेति, अञ्ञं मुखेन कथेन्ति. तेनेवाह ‘‘गहनञ्हेतं भन्ते यदिदं मनुस्सा, उत्तानकञ्हेतं भन्ते यदिदं पसवो’’ति (म. नि. २.३).
इति सो ताय पच्चेकबुद्धे सिनेहवसेन उजुदिट्ठिताय अकुटिलताय कालङ्कत्वा तावतिंसभवने निब्बत्तो. तं सन्धायाह ‘‘सो…पे… निब्बत्ती’’ति. तस्स पन कण्णमूले कथेन्तस्स ¶ सद्दो सोळसयोजनट्ठानं ¶ फरति, पकतिकथासद्दो पन सकलं दसयोजनसहस्सं देवनगरं, एवं सरघोससम्पत्तिया ‘‘घोसकदेवपुत्तो’’ त्वेव नामं अहोसि. अयमस्स पच्चेकबुद्धे सिनेहेन भुक्करणस्स निस्सन्दो. चवित्वाति आहारक्खयेन चवित्वा. देवलोकतो हि देवपुत्ता आयुक्खयेन, पुञ्ञक्खयेन, आहारक्खयेन, कोपेनाति चतूहि कारणेहि चवन्ति. इमस्स पन कामगुणे परिभुञ्जतो मुट्ठस्सतिस्स आहारक्खयेन चवनं होति. सो कोसम्बियं नगरसोभिनिया कुच्छिस्मिं पटिसन्धिं गण्हि. नगरसोभिनियो किर धीतरं पटिजग्गन्ति, न पुत्तं. धीतरो हि तासं पवेणिं घटयन्ति, तस्मा सापि तं सङ्कारकूटे छड्डापेति. अयमस्स पुब्बे पुत्तछड्डनकम्मस्स निस्सन्दो. पापकम्मञ्हि नामेतं ‘‘अप्पक’’न्ति नावमञ्ञितब्बं. तमेको मनुस्सो काकसुनखपरिवारितं दिस्वा ‘‘पुत्तो मे लद्धो’’ति गेहं नेसि, तस्स पन हत्थतो कोसम्बकसेट्ठि कहापणसहस्सं दत्वा अग्गहेसि, तमत्थं सन्धाय ‘‘कोसम्बियं एकस्स कुलस्स घरे निब्बत्ती’’तिआदि वुत्तं. सत्तक्खत्तुं घातापनत्थं उपक्कमकरणम्पि पुत्तछड्डनकम्मस्सेव निस्सन्दो. सेट्ठिधीतायाति जनपदसेट्ठिनो धीताय. वेय्यत्तियेनाति पञ्ञावेय्यत्तियेन. सा हि तस्स पितरा पेसितं मारापनपण्णं फालेत्वा विवाहपण्णं बन्धित्वा जीवितलाभं करोति. तायेव सरसम्पत्तिया घोसितसेट्ठि नाम जातो.
सरीरसन्तप्पनत्थन्ति हिमवन्तेव मूलफलाहारताय किलन्तसरीरस्स लोणम्बिलसेवनेन पीननत्थं. तसिताति पिपासिता. किलन्ताति परिस्सन्तकाया. वटरुक्खन्ति महानिग्रोधरुक्खं. ते किर तं पत्वा तस्स मूले निसीदिंसु. अथ जेट्ठकतापसो निग्रोधरुक्खस्स सोभासम्पत्तिं पस्सित्वा ‘‘महानुभावो मञ्ञे एत्थ अधिवुत्था देवता. साधु वतायं देवता इसिगणस्स पानीयादिदानेन अद्धानपरिस्समं विनोदेय्या’’ति चिन्तेसि. देवतापि तथा चिन्तितं उत्वा इसिगणस्स पानीयन्हानकभोजनानि अदासि. तेनाह ‘‘तत्था’’तिआदि. जेट्ठकतापसस्स पन तथा चिन्तनं अविसेसतो सब्बत्थ आरोपेत्वा ‘‘सङ्गहं पच्चासिसन्ता’’ति वुत्तं. ‘‘हत्थं पसारेत्वा’’ति इमिना हत्थप्पसारणमत्तेन तस्सा यथिच्छितनिप्फत्तिं दस्सेति. देवता आहाति सा अत्तनो पुञ्ञस्स परित्तकत्ता लज्जाय कथेतुं अविसहन्तीपि पुनप्पुनं निप्पीळियमाना ¶ एवमाह. सोति अनाथपिण्डिको गहपति. भतकानन्ति भतिया वेय्यावच्चं करोन्तानं दासपेसकम्मकरानं. पकतिभत्तवेतनमेवाति पकतिया दातब्बभत्तवेतनमेव. तदा उपोसथिकत्ता कम्मं अकरोन्तानम्पि कम्मकरणदिवसे दातब्बभत्तवेतनमेव, न ततो ऊनन्ति अत्थो. धम्मपदट्ठकथायं खुद्दकभाणकानं मतेन ‘‘सायमासत्थाय आगतो’’ति (ध. प. अट्ठ. १.२.सामावतीवत्थु) वुत्तं, इध पन दीघभाणकानं मतेन ‘‘मज्झन्हिके पातरासत्थाय आगतो’’ति. कञ्चीति कञ्चिपि भतकं, किञ्चिपि भतककम्मन्ति वा सम्बन्धो. मज्झन्हिककालत्ता ¶ ‘‘उपड्ढदिवसो गतो’’ति आह, तेन उपड्ढदिवसमेव समादिन्नत्ता ‘‘उपड्ढूपोसथो’’ति तं वोहरन्तीति दस्सेति. धम्मपदट्ठकथायं (ध. प. अट्ठ. १.२ सामावतीवत्थु) रत्तिभागेन उपड्ढूपोसथो वुत्तो, इध पन मज्झन्हिकतो पट्ठाय दिवसभागेनेव, तदवसेसदिवसरत्तिभागेन वा. असमेपि हि भागे उपड्ढसद्दो पवत्तति. तदहेवाति अरुणुग्गमनकालं सन्धाय वुत्तं.
‘‘घोसोपि खो दुल्लभो लोकस्मिं यदिदं बुद्धो’’ति सञ्जातपीतिपामोज्जो. तदहेवाति कोसम्बिं पत्तदिवसतो दुतियदिवसेयेव. तुरितात्थाति तुरिता अत्थ, सीघयायिनो भवथाति अत्थो. एहिभिक्खुपब्बज्जं सन्धाय ‘‘पब्बजित्वा’’ति वुत्तं. अरहत्तन्ति चतुपटिसम्भिदासमलङ्कतं अरहन्तभावं. तेपि सेट्ठिनो सोतापत्तिफले पतिट्ठाय अड्ढमासमत्तं दानानि दत्वा पच्चागम्म तयो विहारे कारेसुं. भगवा पन देवसिकं एकेकस्मिं विहारे वसति. यस्स च विहारे वुत्थो, तस्सेव घरे पिण्डाय चरति, तदा पन घोसितस्स विहारे विहरति. तेन वुत्तं ‘‘कोसम्बियं विहरति घोसितारामे’’ति.
बाहिरसमयमत्तेन उपज्झायो, न सासने विय उपज्झायलक्खणेन. उपेच्च परस्स वाचाय आरम्भनं बाधनं उपारम्भो, दोसदस्सनवसेन घट्टनन्ति अत्थो. तेनाह ‘‘वादं आरोपेतुकामा हुत्वा’’ति. वदन्ति निन्दावसेन कथेन्ति एतेनाति हि वादो, दोसो, तमारोपेतुकामा उपरि पतिट्ठपेतुकामा हुत्वाति अत्थो. कथमारोपेतुकामाति आह ‘‘इति किरा’’तिआदि. तं जीवं तं सरीरन्ति यं वत्थु जीवसञ्ञितं, तदेव सरीरसञ्ञितं. इदञ्हि ‘‘रूपं अत्ततो समनुपस्सती’’ति ¶ वुत्तवादं गहेत्वा वदन्ति. रूपञ्च अत्तानञ्च अद्वयं एकीभावं कत्वा समनुपस्सनवसेन, ‘‘सत्तो’’ति वा बाहिरकपरिकप्पितं अत्तानं सन्धाय वदन्ति. तथा हि वुत्तं ‘‘इधेव सत्तो भिज्जती’’ति. अस्साति समणस्स गोतमस्स. भिज्जतीति निरुदयविनासवसेन विनस्सति. तेन जीवितसरीरानं अनञ्ञत्तानुजाननतो, सरीरस्स च भेददस्सनतो. न हेत्थ यथा दिट्ठभेदवता सरीरतो अनञ्ञत्ता अदिट्ठोपि जीवस्स भेदो वुत्तो, एवं अदिट्ठभेदवता जीवतो अनञ्ञत्ता सरीरस्सापि अभेदोति सक्का वत्तुं तस्स भेदस्स पच्चक्खसिद्धत्ता, भूतुपादायरूपविनिमुत्तस्स च सरीरस्स अभावतोति इमिना अधिप्पायेनाह ‘‘उच्छेदवादो होती’’ति.
अञ्ञं जीवं अञ्ञं सरीरन्ति अञ्ञदेव वत्थु जीवसञ्ञितं, अञ्ञं सरीरसञ्ञितं. इदञ्हि ‘‘रूपवन्तं अत्तानं समनुपस्सती’’तिआदिनयप्पवत्तवादं गहेत्वा वदन्ति. रूपभेदस्सेव दिट्ठत्ता ¶ , अत्तनि च तदभावतो ‘‘अत्ता निच्चो’’ति अयमत्थो आपन्नो वाति इमिना अधिप्पायेनाह ‘‘सत्तो सस्सतो आपज्जती’’ति.
३७९-३८०. तयिदं नेसं वञ्झापुत्तस्स दीघरस्सतादिपरिकप्पनसदिसं, तस्मायं पञ्हो ठपनीयो. न हेस अत्थनिस्सितो, न धम्मनिस्सितो, नादिब्रह्मचरियको, न निब्बिदादिअत्थाय संवत्तति. पोट्ठपादसुत्तञ्चेत्थ निदस्सनं. तं तत्थ राजनिमीलनं कत्वा ‘‘तेन हावुसोसुणाथा’’तिआदिना सत्था नेसं उपरि धम्मदेसनमारभीति आह ‘‘अथ भगवा’’तिआदि. सस्सतुच्छेददिट्ठियो द्वे अन्ता. अरियमग्गो मज्झिमा पटिपदा. तस्सायेव पटिपदायाति मिच्छापटिपदाय एव.
सद्धापब्बजितस्साति सद्धाय पब्बजितस्स ‘‘एवमहं इतो वट्टदुक्खतो निस्सरिस्सामी’’ति पब्बज्जमुपगतस्स, तदनुरूपञ्च सीलं पूरेत्वा पठमज्झानेन समाहितचित्तस्स. एतन्ति किलेसवट्टपरिवुद्धिदीपनं ‘‘तं जीवं तं सरीर’’न्तिआदिकं दिट्ठिसंकिलेसनिस्सितवचनं. निब्बिचिकिच्छो न होतीति धम्मेसु तिण्णविचिकिच्छो न होति, तत्थ तत्थ आसप्पनपरिसप्पनवसेन पवत्ततीति अत्थो.
एतमेवं ¶ जानामीति येन सो भिक्खु पठमं झानं उपसम्पज्ज विहरति, एतं ससम्पयुत्तं धम्मं ‘‘महग्गतचित्त’’न्ति एवं जानामि. तथा हि वुत्तं ‘‘महग्गतचित्तमेतन्ति सञ्ञं ठपेसि’’न्ति. नो च एवं वदामीति यथा दिट्ठिगतिका तं धम्मजातं सनिस्सयं अभेदतो गण्हन्ता ‘‘तं जीवं तं सरीर’’न्ति, तदुभयं वा भेदतो गण्हन्ता ‘‘अञ्ञं जीवं अञ्ञ सरीर’’न्ति अत्तनो मिच्छागाहं पवेदेन्ति, एवमहं न वदामि तस्स धम्मस्स सुपरिञ्ञातत्ता. तेनाह ‘‘अथ खो’’तिआदि. बाहिरका येभुय्येन कसिणज्झानानि एव निब्बत्तेन्तीति वुत्तं ‘‘कसिणपरिकम्मं भावेन्तस्सा’’ति. यस्मा भावनानुभावेन झानाधिगमो, भावना च पथवीकसिणादिसञ्जाननमुखेन होतीति कत्वा सञ्ञासीसेन निद्दिसीयति, तस्मा ‘‘सञ्ञाबलेन उप्पन्न’’न्ति आह. तेन वुत्तं ‘‘पथवीकसिणमेको सञ्जानाती’’तिआदि. यस्मा पन भगवता तत्थ तत्थ वारे ‘‘अथ च पनाहं न वदामी’’ति वुत्तं, तस्मा भगवतो वचनमुपदेसं कत्वा न वत्तब्बं किरेतं केवलिना उत्तमपुरिसेनाति अधिप्पायेन ‘‘न कल्लं तस्सेत’’न्ति आहंसु, न सयं पटिभानेनाति दस्सेतुं ‘‘मञ्ञमाना वदन्ती’’ति वुत्तं. सेसं अनन्तरसुत्ते वुत्तनयत्ता, पाकटत्ता च सुविञ्ञेय्यमेव.
इति ¶ सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय साधुविलासिनिया नाम लीनत्थपकासनिया जालियसुत्तवण्णनाय लीनत्थपकासना.
जालियसुत्तवण्णना निट्ठिता.