📜

८. महासीहनादसुत्तवण्णना

अचेलकस्सपवत्थुवण्णना

३८१. एवं जालियसुत्तं संवण्णेत्वा इदानि महासीहनादसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, जालियसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स महासीहनादसुत्तभावं वा पकासेतुं ‘‘एवं मे सुतं…पे… उरुञ्ञायं विहरतीति महासीहनादसुत्त’’न्ति आह. एतदेव नामन्ति यस्मिं रट्ठे तं नगरं, तस्स रट्ठस्सपि यस्मिं नगरे भगवा विहासि, तस्स नगरस्सपि ‘‘उरुञ्ञा’’त्वेव नामं, तस्मा उरुञ्ञायन्ति उरुञ्ञानामजनपदे उरुञ्ञानामनगरेति आवुत्तिआदिनयेन अत्थो वेदितब्बो. इमिना इममत्थं दस्सेति – न सब्बत्थ नियतपुल्लिङ्गपुथुवचनाव जनपदवाची सद्दा, कत्थचि अनियतपुल्लिङ्गपुथुवचनापि यथा ‘‘आळवियं विहरती’’ति (पाचि. ८४, ८९) केचि जनपदमेवत्थं वदन्ति, तं अपनेतुं ‘‘भगवा ही’’तिआदि वुत्तं. रमणीयोति मनोहरभूमिभागताय, छायूदकसम्पत्तिया, जनविवित्तताय च मनोरमो. मिगानं अभयं देति एत्थाति मिगदायो. तेनाह ‘‘सो’’तिआदि. चेलं वत्थं, तं नत्थि अस्साति अचेलोति वुत्तं ‘‘नग्गपरिब्बाजको’’ति. नामन्ति गोत्तनामं. तपनं सन्तपनं कायस्स खेदनं तपो, सो एतस्स अत्थीति तपस्सी. यस्मा तथाभूतो तपं निस्सितो, तपो च तं निस्सितो होति, तस्मा ‘‘तपनिस्सितक’’न्ति आह. मुत्ताचारादीति एत्थ आदिसद्देन परतो पाळिय (दी. नि. १.३९७) मागता हत्थापलेखनादयो सङ्गहिता. लूखं फरुसं साधुसम्मताचारविरहतो अपसादनीयं आजीवति वत्ततीति लूखाजीवीति अट्ठकथामुत्तकनयो. उप्पण्डेतीति उहसनवसेन परिभासति. उपवदतीति अवञ्ञापुब्बकं अपवदति. तेन वुत्तं ‘‘हीळेति वम्भेती’’ति. ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु विय धम्मसद्दो हेतुपरियायोति आह ‘‘कारणस्स अनुकारण’’न्ति. तथावुत्तसद्दत्थोयेवेत्थ कारणसद्दस्स हेतुभावतो. अत्थवसा पयुत्तो हि सद्दपयोगो. सोयेव च सद्दत्थो परेहि वुच्चमानो अनुकारणं तदनुरूपं तस्सदिसं वा ततो पच्छा वा वुत्तकारणभावतो. परेहीति येसं तुम्हेहि इदं वुत्तं, तेहि परेहि. वुत्तकारणेनाति यथा तेहि वुत्तं, तथा चे तुम्हेहि न वुत्तं, एवं सति तेहि वुत्तकारणेन सकारणो हुत्वा तुम्हाकं वादो वा ततो परं तस्स अनुवादो वा कोचि अप्पमत्तकोपि विञ्ञूहि गरहितब्बं कारणं ठानं नागच्छेय्य, किमेवं नागच्छतीति योजना. ‘‘इदं वुत्तं होती’’तिआदिना तदेवत्थं सङ्खेपतो दस्सेति.

३८२. इदानि यं विभज्जवादं सन्धाय भगवता ‘‘न मेते वुत्तवादिनो’’ति सङ्खेपेन वत्वा तं विभजित्वा दस्सेतुं ‘‘इधाहं कस्सपा’’तिआदि वुत्तं, तं विभागेन दस्सेन्तो ‘‘इधेकच्चो’’तिआदिमाह. भगवा हि निरत्थकं अनुपसमसंवत्तनिकं कायकिलमथं ‘‘अत्तकिलमथानुयोगो दुक्खो अनरियो अनत्थसंहितो’’तिआदिना (सं. नि. ५.१०८१; महाव. १३). गरहति, सात्थकं पन उपसमसंवत्तनिकं कायकिलमथं ‘‘आरञ्ञिको होति, पंसुकूलिको होती’’तिआदिना (अ. नि. ५.१८१, १८२; परि. ३२५) वण्णेति. अप्पपुञ्ञतायाति अपुञ्ञताय. अप्पसद्दो चेत्थ ‘‘द्वत्तिछदनस्स परियायं अप्पहरिते ठितेन अधिट्ठातब्ब’’न्तिआदीसु (पाचि. १३५) विय अभावत्थो. मिच्छादिट्ठिभावतो कम्मफलं पटिक्खिपन्तेन ‘‘नत्थि दिन्न’’न्तिआदिना (दी. नि. १.१७१; म. नि. १.४४५; २.९४, २२५; ३.९१, ११६, १३६; सं. नि. ३.२१०; अ. नि. ३.११८; १०.१७६; ध. स. १२२१; विभ. ९०७) मिच्छादिट्ठिं पुरक्खत्वा जीवितवुत्तिहेतु तथा तथा दुच्चरितपूरणं सन्धाय ‘‘तीणि दुच्चरितानि पूरेत्वा’’ति वुत्तं.

भिय्योसोमत्तायाति मत्ततो अतिरेकं. ‘‘भिय्योसो’’ति हि इदं भिय्योसद्देन समानत्थं नेपातिकं. अनेसनवसेनाति कोहञ्ञे ठत्वा असन्तगुणसम्भावनिच्छाय यथा तथा तपं कत्वा अनेसितब्बमेसनावसेन मिच्छाजीवेनाति अत्थो. यथावुत्तनयेन जीवितवुत्तिहेतु तीणि दुच्चरितानि पूरेत्वा.इमे द्वेति ‘‘अप्पपुञ्ञो, पुञ्ञवा’’ति च वुत्ते दुच्चरितकारिनो द्वे पुग्गले.

दुतियनये इमे द्वेति ‘‘अप्पपुञ्ञो, पुञ्ञवा’’ति च वुत्ते सुचरितकारिनो द्वे पुग्गले.

पठमदुतियनयेसु वुत्तनयेनेव ततियचतुत्थनयेसुपि यथाक्कमं अत्थो वेदितब्बो. पठमततियनयेसु चेत्थ अहेतुकअकिरियवादिनो. दुतियचतुत्थनयेसु पन कम्मकिरियवादिनोति दट्ठब्बं. अप्पदुक्खविहारीति अप्पकं दुक्खेन विहारी. बाहिरकाचारयुत्तोति सासनाचारतो बाहिरकेन तित्थियाचारेन युत्तो. अत्तानं सुखेत्वाति अधम्मिकेन अनेसनाय लद्धपच्चयनिमित्तेन सुखेन अत्तानं सुखेत्वा सुखं कत्वा, ‘‘सुखे ठपेत्वा’’ति अधुना पाठो.

‘‘न दानि मया सदिसो अत्थी’’तिआदिना तण्हामानदिट्ठिसङ्खातानं तिस्सन्नं मञ्ञनानं वसेन दुच्चरितपूरणमाह. लाभसक्कारं वा उप्पादेन्तो तीणि दुच्चरितानि पुरेत्वाति सम्बन्धो. मिच्छादिट्ठिवसेनाति ‘‘नत्थि कामेसु दोसो’’ति एवं पवत्तमिच्छादिट्ठिवसेन. परिब्बाजिकायाति बाहिरपब्बज्जमुपगताय तापसदारिकाय, छन्नपरिब्बाजिकाय च. ‘‘अपरो’’ति एत्थापि हि ‘‘तापसो वा छन्नपरिब्बाजको वा’’ति अधिकारो. दहरायाति तरुणाय. मुदुकायाति सुखुमालाय. लोमसायाति तनुतम्बलोमताय अप्पलोमवतिया. लोमं एतिस्सा अत्थीति लोमसा. लिङ्गत्तयेपि हि स-पच्चयेन पदसिद्धिमिच्छन्ति सद्दविदू. कामेसूति वत्थुकामेसु. पातब्बतन्ति परिभुञ्जितब्बं. परिभोगत्थो हेत्थ पा-सद्दो, तब्बसद्दो च भावसाधनो. ता-सद्दो पन सकत्थे यथा ‘‘देवता’’ति, पातब्बतन्ति वा परिभुञ्जनकतं, कत्तुसाधनो चेत्थ तब्बसद्दो यथा उपरिपण्णासके पञ्चत्तयसुत्ते ‘‘ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा दिट्ठसुतमुतविञ्ञातब्बसङ्खारमत्तेन एतस्स आयतनस्स उपसम्पदं पञ्ञपेन्ती’’ति (म. नि. ३.२४) तथा हि तदट्ठकथायं वुत्तं ‘‘विजानातीति विञ्ञातब्बं, दिट्ठसुतमुतविञ्ञातमत्तेन पञ्चद्वारिकसञ्ञापवत्तिमत्तेनाति अयञ्हि एत्थ अत्थो’’ति, (म. नि. अट्ठ. ३.२४) तट्टीकायञ्च ‘‘यथा निय्यन्तीति निय्यानिकाति बहुलं वचनतो कत्तुसाधनो निय्यानिकसद्दो, एवं इध विञ्ञातब्बसद्दोति आह ‘विजानातीति विञ्ञातब्ब’न्ति,’’ ता-सद्दो पन भावे. अस्सादियमानपक्खे ठितो किलेसकामोपि वत्थुकामपरियापन्नोयेव, तस्मा तेसु यथारुचि परिभुञ्जन्तोति अत्थो.

इदन्ति नयचतुक्कवसेन वुत्तं अत्थप्पभेदविभजनं. ‘‘तित्थियवसेन आगतं अट्ठकथायं तथा विभत्तत्ता’’ति (दी. नि. टी. १.३८२) आचरियेन वुत्तं, तथायेव पन पाळियम्पि विभत्तन्ति वेदितब्बं. सासनेपीति इमस्मिं सासनेपि.

कथं लब्भतीति आह ‘‘एकच्चो ही’’तिआदि. यस्मा न लभति, तस्मा अनेसनं कत्वातिआदिना योजेतब्बं. अरहत्तं वा अत्तनि असन्तं ‘‘अत्थि मे’’ति यथारुतं पटिजानित्वा. सामन्तजप्पनपच्चयपटिसेवनइरियापथसन्निस्सितसङ्खातानि तीणि वा कुहनवत्थूनि पटिसेवित्वा.

तादिसोवाति धुतङ्ग (विसुद्धि. १.२२; थेरगा. अट्ठ. २.८४४ आदयो) समादानवसेन लूखाजीवी एव. अनेसनवसेनाति निदस्सनमत्तं. ‘‘अरहत्तपटिजाननेना’’तिआदिपि हि वत्तब्बं.

दुल्लभसुखो भविस्सामि दुग्गतीसु उपपत्तियाति अधिप्पायो. असक्कोन्तोति एत्थ अन्तसद्दो भावलक्खणे, असक्कुणमाने सतीति अत्थो.

३८३. असुकट्ठानतोति असुकभवतो. आगताति उपपत्तिवसेन इधागता. इदानि गन्तब्बट्ठानञ्चाति उपपत्तिवसेनेव आयतिं गमितब्बभवञ्च. ततोति अतीतभवतो. पुन उपपत्तिन्ति आयतिं अनन्तरभवे पुन उपपत्तिं, ततो अनन्तरभवेपि पुन उपपत्तिन्ति पुनप्पुनं निब्बत्तिं. केन कारणेन गरहिस्सामीति एत्थ यथाभूतमजानन्तो इच्छादोसवसेन यं किञ्चि गरहेय्य, न तथा चाहं, अहं पन यथाभूतं जानन्तो सब्बम्पेतं केन कारणेन गरहिस्सामि, सब्बस्सपेतस्स तपस्स गरहाय कारणं नत्थीति इममधिप्पायं दस्सेन्तो ‘‘गरहितब्बमेवा’’तिआदिमाह. भण्डिकन्ति पुटभण्डिकं. उपमापक्खे परिसुद्धताय धोतं, तथा अधोतञ्च, उपमेय्यपक्खे पन पसंसितब्बगुणताय धोतं परिसुद्धं, तथा अधोतञ्चाति अत्थो. तमत्थन्ति गरहितब्बस्स चेव गरहणं, पसंसितब्बस्स च पसंसनं.

३८४. दिट्ठधम्मिकस्स, सम्परायिकस्स च अत्थस्स साधनवसेन पवत्तिया गरुकत्ता न कोचि न साधूति वदति. पञ्चविधं वेरन्ति पाणातिपातादिपञ्चविधवेरं. तञ्हि पञ्चविधस्स सीलस्स पटिपक्खभावतो, सत्तानं वेरहेतुताय च ‘‘वेर’’न्ति वुच्चति, ततो एव च तं न कोचि ‘‘साधू’’ति वदति तथा दिट्ठधम्मिकादिअत्थानमसाधनतो, सत्तानं साधुभावस्स दूसनतो च. न निरुन्धितब्बन्ति रूपग्गहणे न निवारेतब्बं. दस्सनीयदस्सनत्थो हि चक्खुपटिलाभोति तेसमधिप्पायो. अयमेव नयो सोतादीसुपि. यदग्गेन तेसं पञ्चद्वारे असंवरो साधु, तदग्गेन तत्थ संवरो न साधूति अधिप्पायो होतीति आह ‘‘पुन…पे… असंवर’’न्ति.

अयमेत्थ अट्ठकथातो अपरो नयो – यं ते एकच्चं वदन्ति ‘‘साधू’’ति ते ‘‘एके समणब्राह्मणा’’ति वुत्ता तित्थिया यं अत्तकिलमथानुयोगादिं ‘‘साधू’’ति वदन्ति, तं मयं न ‘‘साधू’’ति वदाम. यं ते…पे… ‘‘न साधू’’ति यं पन ते अनवज्जपच्चयपरिभोगं, सुनिवत्थसुपारुतादिसम्मापटिपत्तिञ्च ‘‘न साधू’’ति वदन्ति, तं मयं ‘‘साधू’’ति वदामाति.

इति यं परवादमूलकं चतुक्कं दस्सितं, तदेव पुन सकवादमूलकं चतुक्कं कत्वा दस्सितन्ति विञ्ञापेतुं ‘‘एव’’न्तिआदि वुत्तं. यञ्हि किञ्चि केनचि समानं, तेनपि तं समानमेव. यञ्च किञ्चि केनचि असमानं, तेनपि तं असमानमेवाति आह ‘‘समानासमानत’’न्ति. एत्थ च समानतन्ति समानतामत्तं. अनवसेसतो हि पहातब्बधम्मानं पहानं, उपसम्पादेतब्बधम्मानं उपसम्पादनञ्च सकवादेव दिस्सति, न परवादे. तेन वुत्तं ‘‘त्याहं उपसङ्कमित्वा एवं वदामी’’तिआदि. सकवादपरवादानुरूपं वुत्तनयेन पञ्चसीलादिवसेनेव अत्थो वेदितब्बो.

समनुयुञ्जापनकथावण्णना

३८५. अन्तमिति आणत्तियं पञ्चमीअत्तनोपदं. लद्धिं पुच्छन्तोति ‘‘किं समणो गोतमो संकिलेसधम्मे अनवसेसं पहाय वत्तति, उदाहु परे गणाचरिया, एत्थ ताव अत्तनो लद्धिं वदेही’’ति एवं पटिञ्ञातं सिद्धन्तं पुच्छन्तो. कारणं पुच्छन्तोति ‘‘समणोव गोतमो संकिलेसधम्मे अनवसेसं पहाय वत्तती’’ति वुत्ते ‘‘कारणेनपि एतमत्थं गाहया’’ति एवं हेतुं पुच्छन्तो. उभयं पुच्छन्तोति ‘‘इदं नामेत्थ कारण’’न्ति कारणं वत्वा पटिञ्ञाते अत्थे साधियमाने अन्वयतो, ब्यतिरेकतो च कारणं समत्थेतुं सदिसासदिसप्पभेदं उपमोदाहरणद्वयं पुच्छन्तो. अपिच हेतुपमोदाहरणवसेन तिलक्खणसम्पत्तिया यथापटिञ्ञाते अत्थे साधिते सम्मदेव अनु पच्छा भासन्तो निगमेन्तोपि समनुभासति नामाति वेदितब्बं. ‘‘उपसंहरित्वा’’ति पाठसेसो. ‘‘किं ते’’तिआदि उपसंहरणाकारदस्सनं . दुतियपदेपीति ‘‘सङ्घेन वा सङ्घ’’न्ति पदेपि. वचनसेसं, उपसंहरणाकारञ्च सन्धाय ‘‘एसेव नयो’’ति वुत्तं.

तमत्थन्ति तं पहातब्बधम्मानं अनवसेसं पहाय वत्तनसङ्खातं, समादातब्बधम्मानं अनवसेसं समादाय वत्तनसङ्खातञ्च अत्थं. योजेत्वाति अकुसलादिपदेहि योजेत्वा. अकोसल्लसम्भूतादिअत्थेन अकुसला चेव ततोयेव अकुसलाति च सङ्खाता,सङ्खातसद्दो चेत्थ ञातत्थो, कोट्ठासत्थो च युज्जतीति आह ‘‘ञाता, कोट्ठासं वा कत्वा ठपिता’’ति, पुरिमेन चेत्थ पदेन एकन्ताकुसले वदति, पच्छिमेन तं सहगते, तप्पटिपक्खिये च. एवञ्हि कोट्ठासकरणेन ठपनं उपपन्नं होति. अकुसलपक्खिकभावेन हि ववत्थापनं कोट्ठासकरणं. अवज्जसद्दो दोसत्थो गारय्हपरियायत्ता, अ-सद्दस्स च तब्भाववुत्तितोति आह ‘‘सदोसा’’ति. अरिया नाम निद्दोसा. इमे पन अकुसला कथञ्चिपि निद्दोसा न होन्तीति निद्दोसट्ठेन अरिया भवितुं नालं असमत्था.

३८६-३९२. ‘‘य’’न्ति एतं कारणे पच्चत्तवचनन्ति दस्सेति ‘‘येना’’ति इमिना. यं वा पनाति असम्भावनावचनमेतं, यं वा पन किञ्चीति अत्थो. पहाय वत्तन्तीति च अत्थवसा पुथुवचनविपरिणामोति वुत्तं ‘‘यं वा तं वा अप्पमत्तकं पहाय वत्तन्ती’’ति. गणाचरिया चेत्थ पूरणमक्खलिआदयो. सत्थुपभवत्ता सङ्घस्स सङ्घसम्पत्तियापि सत्थुसम्पत्ति विभावीयतीति आह ‘‘सङ्घ…पे… सिद्धितो’’ति, सा पन पसंसा पसादहेतुकाति पसादमुखेन तं दस्सेतुं ‘‘पसीदमानापी’’तिआदि वुत्तं. तत्थ सम्पिण्डनत्थेन पि-सद्देन अप्पसीदमानापि एवमेव न पसीदन्तीति सम्पिण्डेति. यथा हि अन्वयतो सत्थुसम्पत्तिया सावकेसु, सावकसम्पत्तिया च सत्थरि पसादो समुच्चीयति, एवं ब्यतिरेकतो सत्थुविपत्तिया सावकेसु, सावकविपत्तिया च सत्थरिअप्पसादोति दट्ठब्बं. ‘‘तथा ही’’तिआदि तब्बिवरणं. सरीरसम्पत्तिन्ति रूपसम्पत्तिं, रूपकायपारिपूरिन्ति अत्थो. रूपप्पमाणे सत्ते सन्धाय इदं वुत्तं, ‘‘धम्मदेसनं वा सुत्वा’’ति इदन्तु घोसप्पमाणे, धम्मप्पमाणे च, ‘‘भिक्खूनं पनाचारगोचर’’न्तिआदिं पन धम्मप्पमाणे, लूखप्पमाणे च. आचारगोचरादीहि धम्मो, सम्मापटिपत्तिया लूखो च होति . तस्मा ‘‘भवन्ति वत्तारो’’ति पठमपदे रूपप्पमाणा, घोसप्पमाणा, धम्मप्पमाणा च, दुतियपदे धम्मप्पमाणाव योजेतब्बा. कीवरूपोति कित्तकजातिको. या सङ्घस्स पसंसाति आनेत्वा सम्बन्धो, अयमेव वा पाठो.

तत्थ या बुद्धानं, बुद्धसावकानमेव च पासंसता, अञ्ञेसञ्च तदभावो जोतितो, तं विरतिप्पहानसंवरुद्देसवसेन नीहरित्वा दस्सेन्तो ‘‘अयमधिप्पायो’’तिआदिमाह. तत्थ सेतुघातविरतिया अरियमग्गसम्पयुत्तत्ता ‘‘सब्बेन सब्बं नत्थी’’ति वुत्तं. अट्ठसमापत्तिवसेन विक्खम्भनप्पहानमत्तं, विपस्सनामत्तवसेन तदङ्गप्पहानमत्तन्ति यथालाभं योजेतब्बं. विपस्सनामत्तवसेनाति च ‘‘अनिच्च’’न्ति वा ‘‘दुक्ख’’न्ति वा विविधं दस्सनमत्तवसेन, न पन नामरूपववत्थानपच्चयपरिग्गण्हनपुब्बकं लक्खणत्तयं आरोपेत्वा सङ्खारानं सम्मसनवसेन. नामरूपपरिच्छेदो, हि अनत्तानुपस्सना च बाहिरकानं नत्थि. इतरानि समुच्छेदपटिप्पस्सद्धिनिस्सरणप्पहानानि तीणि सब्बेन सब्बं नत्थि मग्गफलनिब्बानत्ता. लोकियपञ्चसीलतो अञ्ञो सब्बोपि सीलसंवरो, ‘‘खमो होति सीतस्स उण्हस्सा’’तिआदिना (म. नि. १.२४; ३.१५९; अ. नि. ४.११४) वुत्तो सुपरिसुद्धो खन्तिसंवरो, ‘‘पञ्ञायेते पिधिय्यरे’’तिआदिना (सु. नि. १०४१; चूळनि. ६०) वुत्तो किलेसानं समुच्छेदको मग्गञाणसङ्खातो ञाणसंवरो, मनच्छट्ठानं इन्द्रियानं पिदहनवसेन पवत्तो सुपरिसुद्धो इन्द्रियसंवरो, ‘‘अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाया’’तिआदिना (दी. नि. २.४०३; म. नि. १.१३५; सं. नि. ५.८; विभ. २०५) वुत्तो सम्मप्पधानसङ्खातो वीरियसंवरोति इमं संवरपञ्चकं सन्धाय ‘‘सेसं सब्बेन सब्बं नत्थी’’ति वुत्तं.

‘‘पञ्च खो पनिमे पातिमोक्खुद्देसा’’तिआदिना यथावुत्तसीलस्सेव पुन गहणं सासने सीलस्स बहुभावं दस्सेत्वा तदेकदेसे एव परेसं अवट्ठानदस्सनत्थं. ‘‘उपोसथुद्देसा’’ति अधुना पाठो. पञ्ञायतीति पतिट्ठितभावेन पाकटो होति, तस्मा मया हि…पे… नत्थीति योजेतब्बं. सीहनादन्ति सेट्ठनादं, अभीतनादं केनचि अप्पटिवत्तियवादं. यं पन वदन्ति –

‘‘उत्तरस्मिं पदे ब्यग्घ-पुङ्गवोसभकुञ्जर;

सीहसद्दूलनागाद्या, पुमे सेट्ठत्थगोचरा’’ति.

तं येभुय्यवसेनाति दट्ठब्बं.

अरियअट्ठङ्गिकमग्गवण्णना

३९३. ‘‘अयं पन यथावुत्तो मम वादो अविपरीतोव, तस्सेवं अविपरीतभावो इमं मग्गं पटिपज्जित्वा अपरप्पच्चयतो जानितब्बो’’ति एवं अविपरीतभावावबोधनत्थं. पाळियं ‘‘अत्थि कस्सपा’’तिआदीसु अयं योजना – यं मग्गं पटिपन्नो सामंयेव अत्तपच्चक्खतो एवं ञस्सति दक्खति ‘‘समणो गोतमो वदन्तो युत्तपत्तकाले तथभावतो भूतं, एकंसेन हितावहभावतो अत्थं, धम्मतो अनपेतत्ता धम्मं, विनययोगतो, परेसञ्च विनयनतो विनयं वदती’’ति, सो मया सयं अभिञ्ञा सच्छिकत्वा पवेदितो सकलवट्टदुक्खनिस्सरणभूतो अत्थि कस्सप मग्गो, तस्स च अधिगमूपायभूता पुब्बभागपटिपदाति, तेन ‘‘समणो गोतमो इमे धम्मे अनवसेसं पहाय वत्तती’’तिआदि नयप्पवत्तो वादो केनचि असम्पकम्पितो यथाभूत सीहनादोति दस्सेति. दक्खतीति चेत्थ स्सति-सद्देन पदसिद्धि ‘‘यत्र हि नाम सावको एवरूपं ञस्सति वा दक्खति वा सक्खिं करिस्सती’’तिआदीसु विय.

‘‘एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सती’’तिआदि सुत्तपदेसु (अ. नि. ३.१३४) विय मग्गञ्च पटिपदञ्च एकतो कत्वा दस्सेन्तो. ‘‘अयमेवा’’ति सावधारणवचनं मग्गस्स पुथुभावपटिक्खेपत्थं, सब्बअरियसाधारणभावदस्सनत्थं, सासने पाकटभावदस्सनत्थञ्च. तेनाह ‘‘एकायनो अयं भिक्खवे मग्गो सत्तानं विसुद्धिया’’ति (दी. नि. २.३७३; म. नि. १.१०६; सं. नि. ५.३६७, ३८४).

‘‘एसेव मग्गो नत्थञ्ञो, दस्सनस्स विसुद्धिया’’ति, (ध. प. २७४) –

‘‘एकायनं जातिखयन्तदस्सी,

मग्गं पजानाति हितानुकम्पी;

एतेन मग्गेन अतरिं सु पुब्बे,

तरिस्सन्ति ये च तरन्ति ओघ’’न्ति. (सं. नि. ५.३८४, ४०९; चूळनि. १०७, २११; नेत्ति. १७०) च –

सब्बेसु चेव सुत्तपदेसेसु, अभिधम्मपदेसेसु (विभ. ३५५) च एकोवायं मग्गो पाकटोति.

तपोपक्कमकथावण्णना

३९४. तपोयेव उपक्कमितब्बतो, आरभितब्बतो तपोपक्कमाति आह ‘‘तपारम्भा’’ति, आरम्भनञ्चेत्थ तपकरणमेवाति दस्सेति ‘‘तपोकम्मानी’’ति इमिना. समणकम्मसङ्खाताति समणेहि कत्तब्बकम्मसञ्ञिता. ब्राह्मणकम्मसङ्खाताति एत्थापि एसेव नयो. निच्चोलोति निस्सट्ठचोलो सब्बेन सब्बं पटिक्खित्तचोलो. चेलं, चोलोति च परियायवचनं. कोचि छिन्नभिन्नपटपिलोतिकधरोपि दसन्तयुत्तस्स वत्थस्स अभावतो ‘‘निच्चोलो’’ति वत्तब्बतं लभेय्याति तं निवत्तेतुं ‘‘नग्गो’’ति वुत्तं, नग्गियवतसमादानेन सब्बथा नग्गोति अत्थो. लोकियकुलपुत्ताचारविरहितताव विस्सट्ठाचारताति दस्सेति ‘‘उच्चारकम्मादीसू’’तिआदिना. कथं विरहितोति आह ‘‘ठितकोवा’’तिआदि, इदञ्च निदस्सनमत्तं वमित्वा मुखविक्खालनादिआचारस्सपि तेन विस्सट्ठत्ता. अपलिखतीति उदकेन अधोवनतो अपलिहति. सो किर दण्डकं ‘‘सत्तो’’ति पञ्ञपेति, तस्मा तं पटिपदं पूरेन्तो एवं करोतीति वुत्तं ‘‘उच्चारं वा’’तिआदि. तत्थ अपलिखतीति अपकसति.

‘‘एहि भदन्तो’’ति वुत्ते उपगमनसङ्खातो विधि एहिभद्दन्तो, तं चरतीति एहिभद्दन्तिको, रुळ्हिसद्देन चेत्थ तद्धितसिद्धि यथा ‘‘एहिपस्सिको’’ति, (म. नि. १.७४) तप्पटिक्खेपेन नएहिभद्दन्तिको, तदेवत्थं दस्सेति ‘‘भिक्खागहणत्थ’’न्तिआदिना. न एतीति न आगच्छति. एवं नतिट्ठभद्दन्तिकोति एत्थापि. समणेन नाम सयंवचनकरेनेव भवितब्बं, न परवचनकरेनाति अधिप्पायेन तदुभयम्पि…पे… न करोति. पुरेतरन्ति तं ठानं अत्तना उपगमनतो पठमतरं, तं किर सो ‘‘भिक्खुना नाम यादिच्छकी एव भिक्खा गहेतब्बा’’ति अधिप्पायेन न गण्हाति. उद्दिस्सकतं पन ‘‘मम निमित्तभावेन बहू खुद्दका पाणा सङ्घाटमापादिता’’ति अधिप्पायेन नाधिवासेति. निमन्तनम्पि ‘‘एवं तेसं वचनं कतं भविस्सती’’ति अधिप्पायेन न सादियति. कुम्भीति पक्कभिक्खापक्खित्तकुम्भो. उक्खलीति भिक्खापचनकुम्भो. पच्छीति भिक्खापक्खित्तपिटकं. ततोपीति कुम्भीकळोपितोपि. कुम्भीआदीसुपि सो सत्तसञ्ञीति आह ‘‘कुम्भीकळोपियो’’तिआदि. ‘‘अयं म’’न्तिआदीसुपि एसेव नयो. अन्तरन्ति उभिन्नमन्तराळं.

कबळन्तरायोति आलोपस्स अन्तरायो. एत्थापि सो सत्तसञ्ञी. पुरिसन्तरगतायाति पुरिससमीपगताय. रतिअन्तरायोति कामरतिया अन्तरायो. गामसभागादिवसेन सङ्गम्म कित्तेन्ति एतिस्साति संकित्ति. तथा संहटतण्डुलादिसञ्चयो तेन कतभत्तमिधाधिप्पेतन्ति वुत्तं ‘‘संकित्तेत्वा कतभत्तेसू’’ति. मज्झिमनिकाये महासीहनादसुत्तन्तटीकायं पन आचरियेनेव एवं वुत्तं ‘‘संकित्तयन्ति एतायाति संकित्ति, गामवासीहि समुदायवसेन किरियमानकिरिया, एत्थ पन भत्तसंकित्ति अधिप्पेताति आह ‘संकित्तेत्वा कतभत्तेसू’ति’’. इदं पन तस्स उक्कट्ठपटिपदाति दस्सेति ‘‘उक्कट्ठो’’तिआदिना. यथा चेत्थ, एवं ‘‘नएहिभद्दन्तिको’’तिआदीसुपि उक्कट्ठपटिपदादस्सनं वेदितब्बं. सासद्दो सुनखपरियायो. तस्साति सुनखस्स. तत्थाति तस्मिं ठाने. समूहसमूहचारिनीति सङ्घसङ्घचारिनी. मनुस्साति वेय्यावच्चकरमनुस्सा.

सोवीरकन्ति कञ्जिकं. ‘‘लोणसोवीरक’’न्ति केचि, तदयुत्तमेव, ‘‘सब्बसस्ससम्भारेहि कत’’न्ति वुत्तत्ता. लोणसोवीरकञ्हि सब्बमच्छमंसपुप्फफलादिसम्भारकतं. सुरापानमेवाति मज्जलक्खणप्पत्ताय सुराय पानमेव. मेरयम्पेत्थ सङ्गहितं लक्खणहारेन, एकसेसनयेन वा. सब्बेसुपीति सावज्जानवज्जेसुपि कञ्जिकसुरादीसु. एकागारमेव भिक्खाचरियाय उपगच्छतीति एकागारिको. निवत्ततीति पच्चागच्छति, सति भिक्खालाभे तदुत्तरि न गच्छतीति वुत्तं होति. एकालोपेनेव वत्ततीति एकालोपिको. दीयति एतायाति दत्ति, द्वत्तिआलोपमत्तग्गाहि खुद्दकं भिक्खादानभाजनं. तेनाह ‘‘खुद्दकपाती’’ति. अग्गभिक्खन्ति अनामट्ठभिक्खं , समाभिसङ्खतताय वा उत्तमभिक्खं. अभुञ्जनवसेन एको हो एतस्साति एकाहिको, आहारो, तं आहारं आहारेतीति अत्थो. सो पन अत्थतो एकदिवसलङ्घकोति वुत्तं ‘‘एकदिवसन्तरिक’’न्ति. एस नयो ‘‘द्वाहिक’’न्तिआदीसुपि. अपिच एकाहं अभुञ्जित्वा एकाहं भुञ्जनं, एकाहवारो वा एकाहिकं. द्वीहं अभुञ्जित्वा द्वीहं भुञ्जनं, द्वीहवारो वा द्वाहिकं. सेसद्वयेपि अयं नयो. उक्कट्ठो हि परियायभत्तभोजनिको द्वीहं अभुञ्जित्वा एकाहमेव भुञ्जति. एवं सेसद्वयेपि. मज्झिमागमटीकायं पन ‘‘एकाहं अन्तरभूतं एतस्स अत्थीति एकाहिकं. सेसपदेसुपि एस नयो’’ति वुत्तं. ‘‘थेरा भिक्खू भिक्खुनियो ओवदन्ति परियायेना’’तिआदीसु विय वारत्थो परियाय सद्दो. एकाहवारेनाति एकाहिकवारेन. ‘‘एकाहिक’’न्तिआदिना वुत्तविधिमेव पटिपाटिया पवत्तभावेन दस्सेतुं पाळियं ‘‘इति एवरूप’’न्तिआदि वुत्तन्ति दट्ठब्बं.

३९५. सामाको नाम गोधुमो. सयंजाता वीहिजातीति अरोपिमवीहिजाति. यदेव ‘‘वीही’’ति वदन्ति. लिखित्वाति कसित्वा. सिलेसोपीति कणिकारादिरुक्खनिय्यासोपि. कुण्डकन्ति तनुतरं तण्डुलसकलं, तण्डुलखण्डकन्ति अत्थो. ओदनेन कतं कञ्जियं ओदनकञ्जियं. ‘‘वासितकेन पिञ्ञाकेन नहायेय्या’’तिआदीसु (पाचि. १२०३) विय पिञ्ञाक सद्दो तिलपिट्ठपरियायो. यथाह ‘‘पिञ्ञाकं नाम तिलपिट्ठं वुच्चती’’ति. ‘‘तरुणकदलिक्खन्धमेव पिञ्ञाक’’न्ति केचि, न गहेतब्बमेतं कत्थचिपि तथा अवचनतो.

३९६. सणेहि सणवाकेहि निब्बत्तितानि साणानि, अञ्ञेहि मिस्सकानि साणानि एव मसाणानि निरुत्तिनयेन, न छचीवरपरियापन्नानि भङ्गानि. केचि पन ‘‘मसाणानि नाम चोळविसेसानीति परिकप्पेत्वा मस्सकचोळानी’’ति पठन्ति, तदयुत्तमेव पोराणेहि तथा अवुत्तत्ता. एरकतिणादीनीति एत्थ आदिसद्देन अक्कमकचिकदलिवाकादीनं सङ्गहो, एरकादीहि कतानि हि छवानि लामकानि दुस्सानीति वत्तब्बतं लभन्ति. छवसद्दो हेत्थ हीनवाचको, पुरिमविकप्पे पन मतसरीरवाचको. छड्डितनन्तकानीति छड्डितपिलोतिकानि. अजिनस्सेदन्ति अजिनं, पकतिअजिनमिगचम्मं, तदेव मज्झे फालितकञ्चे, अजिनस्स खिपं फालितमुपड्ढन्ति अजिनक्खिपं. ‘‘सखुरकन्तिपि वदन्ती’’ति (म. नि. अट्ठ. १.१५५) पपञ्चसूदनियं वुत्तं, द्विन्नं तिण्णं वा समुदितञ्चे, अजिनक्खिपन्ति तेसमधिप्पायो. विनयसंवण्णनासु पन ‘‘अजिनमेव अभेदतो अजिनक्खिप’’न्ति वुत्तं. कन्दित्वाति उज्जवुज्जवेन कन्दित्वा. ‘‘गन्थेत्वा’’तिपि पाठो, वट्टेत्वा बन्धित्वाति अत्थो. एवञ्हि फलकचीरे निदस्सनं उपपन्नं होति. यं सन्धाय वुत्तन्ति अजितवादस्स पटिकिट्ठतरभावे उपमादस्सनत्थं यदेव केसकम्बलं सन्धाय अङ्गुत्तरागमे (अ. नि. ३.१३८) वुत्तं.

तन्तावुतानीति तन्तं पसारेत्वा वीतानि. पटिकिट्ठोति हीनो. कस्माति वुत्तं ‘‘केसकम्बलो’’तिआदि. पाळियं उब्भट्ठको’’ति एतस्स ‘‘उद्धं ठितको’’ति अत्थो मज्झिमागमट्ठकथायं महासीहनादसुत्तवण्णनायं (म. नि. अट्ठ. १.२१५) वुत्तो. उब्भसद्दो हि उपरिअत्थे नेपातिको यथा ‘‘उब्भजाणुमण्डल’’न्ति. अनेकपरिमाणा, हि निपाता, अनेकत्था च.

मिच्छावायामवसेनेव उक्कुटिकवतानुयोगोति आह ‘‘उक्कुटिकवीरियं अनुयुत्तो’’ति. न केवलं निसिन्नोयेव उक्कुटिको, अथ खो गच्छन्तोपि…पे… गच्छति. अयकण्टकेति अयोमयकण्टके. पकतिकण्टकेति सलाककण्टके. उच्चभूमियं थण्डिलसद्दोति वुत्तं ‘‘उच्चे भूमिट्ठाने’’ति. अयं अट्ठकथातो अपरो नयो – थण्डिलन्ति समापकतिभूमि वुच्चति ‘‘पत्थण्डिले पातुरहोसी’’तिआदीसु विय. अमरकोसेपि हि निघण्टुसत्थे वुत्तं ‘‘वेदी परिक्खता भूमि, समे थण्डिलं चातुरे’’ति (सत्तरसमवग्गे १८ गाथायं) तस्मा थण्डिले अनन्तरहिताय पकतिभूमियं सेय्यम्पि कप्पेतीति अत्थो. यं सन्धाय तत्थेव निघण्टुसत्थे वुत्तं ‘‘यो थण्डिले वत वसा, सेते थण्डिलसायि सो’’ति (सत्तरसमवग्गे ४४ गाथायं) रजो एव जल्लं मलीनं रजोजल्लं. तेन वुत्तं ‘‘सरीर’’न्तिआदि. लद्धं आसनन्ति निसीदितुं यथालद्धमासनं. अकोपेत्वाति अञ्ञत्थ अनुपगन्त्वा. तथा चाह ‘‘तत्थेव निसीदनसीलो’’ति. एवं निसीदन्तो हि तं अकोपेन्तो नाम होति. चतूसु महाविकटेसु गूथमेविधाधिप्पेतन्ति वुत्तं ‘‘गूथं वुच्चती’’ति. तञ्हि आसयवसेन विरूपं कटत्ता ‘‘विकट’’न्ति वुच्चति. सायं ततियन्ति सायन्हसमयसङ्खातं ततियसमयं. अस्साति उदकोरोहनानुयोगस्स. पातोपदमिव सायंपदं नेपातिकं . अनुसारलोपेन पन ‘‘सायततियक’’न्तिपि पाठो दिस्सति.

एत्थ च ‘‘अचेलको होती’’तिआदीनि याव ‘‘थुसोदकं पिवती’’ति एतानि वतपदानि एकवारानि, ‘‘एकागारिको वा होती’’तिआदीनि पन नानावारानि, नानाकालिकानि वा. तथा ‘‘साकभक्खो वा होती’’तिआदीनि, ‘‘साणानिपि धारेति, मसाणानिपि धारेती’’तिआदीनि च. तथा हेत्थ वा-सद्दग्गहणं, पि-सद्दग्गहणञ्च कतं. पि-सद्दोपि इध विकप्पत्थो एव दट्ठब्बो. पुरिमेसु पन वतपदेसु तदुभयम्पि न कतं, एवञ्च कत्वा ‘‘अचेलको होती’’ति वत्वा ‘‘साणानिपि धारेती’’तिआदिवचनस्स, ‘‘रजोजल्लधरोपि होती’’ति वत्वा ‘‘उदकोरोहनानुयोगमनुयुत्तो विहरती’’ति वचनस्स च अविरोधो सिद्धो होति. अथ वा किमेत्थ अविरोधचिन्ताय. उम्मत्तकपच्छिसदिसो हि तित्थियवादो. अपिच ‘‘अचेलको होती’’ति आरभित्वा तप्पसङ्गेन सब्बम्पि अञ्ञमञ्ञविरोधमेव अत्तकिलमथानुयोगं दस्सेन्तेन तेन अचेलकस्सपेन ‘‘साणानिपि धारेती’’तिआदि वुत्तन्ति दट्ठब्बं.

तपोपक्कमनिरत्थकतावण्णना

३९७. सीलसम्पदादीहीति सीलसम्पदा, समाधिसम्पदा, पञ्ञासम्पदाति इमाहि लोकुत्तराहि सम्पदाहि. विनाति विरहितत्ता, विना वा ताहि न कदाचिपि सामञ्ञं वा ब्रह्मञ्ञं वा सम्भवति, तस्मा तेसं तपोपक्कमानं निरत्थकतं दस्सेन्तोति सपाठसेसयोजना. दोसवेरविरहितन्ति दोससङ्खातवेरतो विरहितं. इदञ्हि दोसस्स मेत्ताय उजुपटिपक्खतो वुत्तं. यं पन आचरियेन वुत्तं ‘‘दोसग्गहणेन वा सब्बेपि झानपटिपक्खा संकिलेसधम्मा गहिता. वेरग्गहणेन पच्चत्थिकभूता सत्ता. यदग्गेन हि दोसरहितं, तदग्गेन वेररहित’’न्ति (दी. नि. टी. १.३९७), तदेतं पाळियं वेरसद्दस्सेव विज्जमानत्ता, अट्ठकथायञ्च तदत्थमेव दस्सेतुं दोससद्दस्स वुत्तत्ता विचारेतब्बं.

३९८. एत्तकमत्तन्ति नग्गचरियादिमत्तं. पाकटभावेन कायति अत्थं गमेतीति पकति, लोकसिद्धवादो. तेनाह ‘‘पकतिकथा एसा’’ति. ‘‘मत्ता सुखपरिच्चागा’’तिआदीसु (ध. प. २९०) विय मत्तासद्दो अप्पत्तं अन्तोनीतं कत्वा पमाणवाचकोति आह ‘‘इमिना’’तिआदि. तेन पन पमाणेन पहातब्बो एव पटिपत्तिक्कमो पकरणप्पत्तो. इमिना ‘‘तपोपक्कमेना’’ति सद्दन्तरेन वा अधिगतोति दस्सेति ‘‘पटिपत्तिक्कमेना’’ति इमिना. ततोति तस्मा सामञ्ञब्रह्मञ्ञस्स अप्पमत्तकेनेव पटिपत्तिक्कमेन सुदुक्करभावतो. इमं हेतुसम्बन्धं सन्धाय ‘‘पदसम्बन्धेन सद्धि’’न्ति वुत्तं. सब्बत्थाति सब्बवारेसु.

३९९. अञ्ञथाति यदि अचेलकभावादिना सामञ्ञं वा ब्रह्मञ्ञं वा अभविस्स, एवं सति सुविजानोव समणो, सुविजानो ब्राह्मणो. यस्मा पन तुम्हे इतो अञ्ञथाव सामञ्ञं, अञ्ञथा ब्रह्मञ्ञं वदथ, तस्मा दुज्जानोव समणो दुज्जानो ब्राह्मणोति अत्थो. तेनाह ‘‘इदं सन्धायाहा’’ति. तं पकतिवादं पटिक्खिपित्वाति यं पुब्बे पाकतिकं सामञ्ञं, ब्रह्मञ्ञञ्च हदये ठपेत्वा तेन अचेलकस्सपेन ‘‘दुक्करं सुदुक्कर’’न्ति वुत्तं, भगवता च तमेव सन्धाय ‘‘पकति खो एसा’’तिआदि भासितं, तमेव इध पाकतिकसामञ्ञब्रह्मञ्ञविसयं कथं पटिसंहरित्वा. सभावतोव परमत्थतो एव समणस्स, ब्राह्मणस्स च दुज्जानभावं आविकरोन्तो पुनपि ‘‘पकति खो’’तिआदिमाह. तत्रापीति समणब्राह्मणवादेपि. पदसम्बन्धन्ति हेतुपदेन सद्धिं पुब्बापरवाक्यसम्बन्धं.

सीलसमाधिपञ्ञासम्पदावण्णना

४००-१. पण्डितोति हेतुसम्पत्तिसिद्धेन पण्डिच्चेन समन्नागतो. कथं उग्गहेसीति परिपक्कञाणत्ता घटे पदीपेन विय अब्भन्तरे समुज्जलन्तेन पञ्ञावेय्यत्तियेन तत्थ तत्थ भगवता देसितमत्थं परिग्गण्हन्तो तं देसनं उपधारेसि. यस्मा उग्गहेसि, तस्मा…पे… विदित्वाति सम्बन्धो. तस्स चाति यो अचेलको होति, याव उदकोरोहनानुयोगमनुयुत्तो विहरति, तस्स च. तस्स चेति वा पदच्छेदो, अभाविता असच्छिकता होति चेति योजना. ता सम्पत्तियो पुच्छामि, याहि समणो च ब्राह्मणो च होतीति अधिप्पायो. सीलसम्पदादिविजाननत्थन्ति सीलसम्पदादिविजाननहेतु. ‘‘कस्मा पुच्छती’’ति हि वुत्तं. अथ-सद्दो चेत्थ कारणे. एवमीदिसेसु. सीलसम्पदायाति एत्थ इतिसद्दो आदिअत्थो, उपलक्खणनिद्देसो वायं, तेन ‘‘चित्तसम्पदाय, पञ्ञासम्पदाया’’ति पदद्वयं सङ्गण्हाति. तेनाह ‘‘सीलचित्तपञ्ञासम्पदाहि अञ्ञा’’ति. इमेहि च असेक्खसीलादिक्खन्धत्तयं सङ्गहितन्ति वुत्तं ‘‘अरहत्तफलमेवा’’ति. तत्थ कारणं दस्सेति ‘‘अरहत्तफलपरियोसान’’न्तिआदिना. इदञ्हि काकोलोकनमिव उभयापेक्खवचनं.

सीहनादकथावण्णना

४०२. अनुत्तरन्ति अनञ्ञसाधारणताय, अनञ्ञसाधारणत्थविसयताय च अनुत्तरं. महासीहनादन्ति महन्तं बुद्धसीहनादं. अतिविय अच्चन्तविसुद्धताय परमविसुद्धं. ‘‘परमन्ति उक्कट्ठं. तेनाह ‘उत्तम’न्ति’’ आचरियेन वुत्तं, उक्कट्ठपरियायो च परमसद्दो अत्थीति तस्साधिप्पायो. सीलमेवाति लोकियसीलमत्तत्ता सीलसामञ्ञमेव. यथा अनञ्ञसाधारणं भगवतो लोकुत्तरसीलं सवासनपटिपक्खधम्मविद्धंसनतो, एवं लोकियसीलम्पि अनञ्ञसाधारणमेव तदनुच्छविकभावेन पवत्तत्ता. एवञ्हि ‘‘नाहं तत्था’’ति पाळिवचनं उपपन्नं होति. ‘‘यावता कस्सप अरियं परमं सील’’न्ति इदं ‘‘सीलस्स वण्णं भासन्ती’’ति एत्थ आकारदस्सनं. ‘‘यदिदं अधिसील’’न्ति इदं पन ‘‘तत्था’’ति पदद्वये अनियमवचनं . ‘‘यदिदं अधिसील’’न्ति च लोकियलोकुत्तरवसेन दुविधम्पि बुद्धसीलं एकज्झं कत्वा वुत्तं, तस्मा त-सद्देनपि उभयस्सेव परामसनन्ति दस्सेतुं ‘‘तत्थ सीलेपि परमसीलेपी’’तिआदिमाह. समसमन्ति समेन विसेसनभूतेन सीलेन समन्ति अत्थं विञ्ञापेतुं ‘‘मम सीलसमेन सीलेन मया सम’’न्ति वुत्तं. तस्मिं सीलेति दुविधेपि सीले. इति इमन्ति एवं इमं सीलविसयं. पठमन्ति उप्पत्तिक्कमतो पठमं पवत्तत्ता पठमभूतं.

तपतीति किलेसे सन्तप्पति, विधमतीति अत्थो. ‘‘तदेवा’’ति इमिना तुल्याधिकरणसमासमाह. जिगुच्छतीति हीळेति लामकतो ठपेति. आरका किलेसेहीति कत्वा निद्दोसत्ता अरिया. आरम्भवत्थुवसेनाति अट्ठारम्भवत्थुवसेन. विपस्सनावीरियसङ्खाताति विपस्सनासम्पयुत्तवीरियसङ्खाता. लोकियमत्तत्ता तपोजिगुच्छाव. मग्गफलसम्पयुत्ता वीरियसङ्खाता तपोजिगुच्छाति अधिकारवसेन सम्बन्धो. सब्बुक्कट्ठभावतो परमा नाम. यथा युविनो भावो योब्बनं, एवं जिगुच्छिनो भावो जेगुच्छं. यदिदं अधिजेगुच्छन्ति सीले विय लोकियलोकुत्तरवसेन दुविधम्पि बुद्धजेगुच्छं. तत्थाति जेगुच्छेपि अधिजेगुच्छेपि. कम्मस्सकतापञ्ञाति ‘‘अत्थि दिन्नं, अत्थि यिट्ठ’’न्तिआदि (म. नि. १.४४१; विभ. ७९३) नयप्पवत्तं ञाणं. यथाह विभङ्गे

‘‘तत्थ कतरं कम्मस्सकताञाणं, अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकटदुक्कटानं कम्मानं फलं विपाको…पे… ठपेत्वा सच्चानुलोमिकं ञाणं सब्बापि सासवा कुसला पञ्ञा कम्मस्सकताञाण’’न्ति (विभ. ७९३).

सब्बम्पि हि अकुसलं अत्तनो वा होतु, परस्स वा, न सकं नाम. कस्मा? अत्थभञ्जनतो, अनत्थजननतो च. तथा सब्बम्पि कुसलं सकं नाम. कस्मा? अनत्थभञ्जनतो, अत्थजननतो च. एवं कम्मस्सकभावे पवत्ता पञ्ञा कम्मस्सकतापञ्ञा नाम. विपस्सनापञ्ञाति मग्गसच्चस्स, परमत्थसच्चस्स च अनुलोमनतो सच्चानुलोमिकसञ्ञिता विपस्सनापञ्ञा, लोकियमत्ततो पञ्ञाव. इत्थिलिङ्गस्स नपुंसकलिङ्गविपरियायो इध लिङ्गविपल्लासो. यायं अधिपञ्ञाति सीले विय लोकियलोकुत्तरवसेन दुविधापि बुद्धपञ्ञा. तत्थाति पञ्ञायपि अधिपञ्ञायपि. यथारहं परित्तमहग्गतभावतो विमुत्तियेव नाम. मग्गफलवसेन किलेसानं समुच्छिन्दनपटिप्पस्सम्भनानि समुच्छेदपटिप्पस्सद्धिविमुत्तियो. अथ वा सम्मावाचादिविरतीनं अधिसीलग्गहणेन, सम्मावायामस्स अधिजेगुच्छग्गहणेन, सम्मादिट्ठिया अधिपञ्ञाग्गहणेन गहितत्ता अग्गहितग्गहणेन सम्मासङ्कप्पसतिसमाधयो मग्गफलपरियापन्ना समुच्छेदपटिप्पस्सद्धिविमुत्तियो दट्ठब्बा. निस्सरणविमुत्ति पन निब्बानमेव. या अयं अधिविमुत्तीति सीले वुत्तनयेन दुविधापि अधिविमुत्ति. तत्थाति विमुत्तियापि अधिविमुत्तियापि.

४०३. यं किञ्चि जनविवित्तट्ठानं सुञ्ञागारमिधाधिप्पेतं. तत्थ नदन्तेन विना अञ्ञो जनो नत्थीति दस्सेतुं ‘‘एककोवा’’तिआदि वुत्तं. अट्ठसु परिसासूति खत्तियपरिसा, ब्राह्मणगहपतिसमणचातुमहाराजिकतावतिंसमारब्रह्मपरिसाति इमासु अट्ठसु परिसासु.

तदत्थं मज्झिमागमवरे महासीहनादसुत्तपदेन (म. नि. १.१५०) साधेन्तो ‘‘चत्तारिमानी’’तिआदिमाह. तत्थ वेसारज्जानीति विसारदभावा, ञाणप्पहानअन्तरायिकनिय्यानिकधम्मदेसनानिमित्तं कुतोचिपि असन्तस्सनभावा निब्भयभावाति अत्थो. ‘‘वेसारज्ज’’न्ति हि चतूसु ठानेसु सारज्जाभावं पच्चवेक्खन्तस्स उप्पन्नसोमनस्समयञाणस्सेतं नामं. अञ्ञेहि पन असाधारणतं दस्सेतुं ‘‘तथागतस्स तथागतवेसारज्जानी’’ति वुत्तं. ‘‘यथा वा पुब्बबुद्धानं वेसारज्जानि पुञ्ञुस्सयसम्पत्तिया आगतानि, तथा आगतवेसारज्जानी’’ति वा दुतियस्स तथागतसद्दस्स तुल्याधिकरणत्ता एवं वुत्तं. अयं अट्ठकथानयो. नेरुत्तिका पन वदन्ति ‘‘समासे सिद्धे सामञ्ञत्ता, सञ्ञासद्दत्ता च तथा वुत्त’’न्ति. आसभं ठानन्ति सेट्ठट्ठानं उत्तमट्ठानं. सब्बञ्ञुतं पटिजाननवसेन अभिमुखं गच्छन्ति, अट्ठपरिसं उपसङ्कमन्तीति वा आसभा, बुद्धा, तेसं ठानन्तिपि अत्थो.

अपिच तयो पुङ्गवा – गवसतजेट्ठको उसभो, गवसहस्सजेट्ठको वसभो. वजसतजेट्ठको वा उसभो, वजसहस्सजेट्ठको वसभो. एकगामखेत्ते वा जेट्ठो उसभो, द्वीसु गामखेत्तेसु जेट्ठो वसभो, सब्बगवसेट्ठो सब्बत्थ जेट्ठो सब्बपरिस्सयसहो सेतो पासादिको महाभारवहो असनिसतसद्देहिपि अकम्पनीयो निसभोति. निसभोव इध ‘‘उसभो’’ति अधिप्पेतो. इदम्पि हि तस्स परियायवचनं. उसभस्स इदन्ति आसभं, इदं पन आसभं वियाति आसभं. यथेव हि निसभसङ्खातो उसभो उसभबलेन समन्नागतो चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानेन तिट्ठति, एवं तथागतोपि दसतथागतबलेन समन्नागतो चतूहि वेसारज्जपादेहि अट्ठपरिसापथविं उप्पीळेत्वा सदेवके लोके केनचि पच्चत्थिकेन पच्चामित्तेन अकम्पियो अचलट्ठानेन तिट्ठति. एवं तिट्ठमानोव तं आसभं ठानं पटिविजानाति उपगच्छति न पच्चक्खाति अत्तनि आरोपेति. तेन वुत्तं ‘‘आसभं ठानं पटिजानाती’’ति.

सीहनादंनदतीति ‘‘सेट्ठनादं अभीतनादं नदती’’ति वुत्तोवायमत्थो. अथ वा सीहनादसदिसं नादं नदति. अयमत्थो खन्धवग्गसंयुत्ते आगतेन सीहनादसुत्तेन (सं. नि. ३.७८) दीपेतब्बो. यथा वा सीहो मिगराजा परिस्सयानं सहनतो, गोणमहिं समत्तवारणादीनं हननतो च ‘‘सीहो’’ति वुच्चति, एवं तथागतो मुनिराजा लोकधम्मानं सहनतो, परप्पवादानं हननतो च ‘‘सीहो’’ति वुच्चति. एवं वुत्तस्स सीहस्स नादं नदति. तत्थ यथा मिगसीहो सीहबलेन समन्नागतो सब्बत्थ विसारदो विगतलोमहंसो सीहनादं नदति, एवं तथागतसीहो दसतथागतबलेन समन्नागतो अट्ठसु परिसासु विसारदो विगतलोमहंसो ‘‘इति रूप’’न्तिआदिना (सं. नि. ३.७८; अ. नि. ८.२) नयेन नानाविधदेसनाविलाससम्पन्नं सीहनादं नदति. तेन वुत्तं ‘‘परिसासु सीहनादं नदती’’ति.

पञ्हं अभिसङ्खरित्वाति ञातुमिच्छितं अत्थं अत्तनो ञाणबलानुरूपं अभिसङ्खरित्वा. तङ्खणञ्ञेवाति पुच्छितक्खणेयेव ठानुप्पत्तिकपटिभानेन विस्सज्जेति. अज्झासयानुरूपं, अत्थधम्मानुरूपञ्च विस्सज्जनतो चित्तं परितोसेतियेव. अस्साति समणस्स गोतमस्स. सोतब्बं मञ्ञन्तीति अट्ठक्खणवज्जितेन नवमेन खणेन लब्भमानत्ता ‘‘यं नो सत्था सासति, तं मयं सोस्सामा’’ति आदरभावजाता महन्तेनेव उस्साहेन सोतब्बं सम्पटिच्छितब्बं मञ्ञति. कल्लचित्ता मुदुचित्ताति पसादाभिवुद्धिया विगतुपक्किलेसताय कल्लचित्ता मुदुचित्ता होन्ति. मुद्धप्पसन्नाति तुच्छप्पसन्ना निरत्थकप्पसन्ना. पसन्नाकारो नाम पसन्नेहि कातब्बसक्कारो, सो दुविधो धम्मामिसपूजावसेन, तत्थ आमिसपूजं दस्सेन्तो ‘‘पणीतानी’’तिआदिमाह. धम्मपूजा पन पाळियमेव ‘‘तथत्ताय पटिपज्जन्ती’’ति इमिना दस्सिता. तथाभावायाति यथाभावाय यस्स वट्टदुक्खनिस्सरणस्स अत्थाय धम्मो देसितो, तथाभावाय. तदेवत्थं दस्सेतुं ‘‘धम्मानुधम्मपटिपत्तिपूरणत्थाया’’ति वुत्तं. धम्मानुधम्मपटिपत्ति हि वट्टदुक्खनिस्सरणपरियोसाना, सा च धम्मानुधम्मपटिपत्ति याय अनुपुब्बिया पटिपज्जितब्बा, पटिपज्जन्तानञ्च सति अज्झत्तिकङ्गसमवाये एकंसिका तस्सा पारिपूरीति तं अनुपुब्बिं दस्सेन्तो ‘‘केचि सरणेसू’’तिआदिमाह. यथा पूरेन्ता पूरेतुं सक्कोति नाम, तथा पूरणं दस्सेतुं ‘‘सब्बाकारेन पन पूरेन्ती’’ति वुत्तं.

इमस्मिं पनोकासेति ‘‘पटिपन्ना च आराधेन्ती’’ति सीहनादकिच्चपारिपूरिट्ठपने पाळिपदेसे. समोधानेतब्बाति सङ्कलयितब्बा. एकच्चं…पे… पस्सामीति भगवतो एको सीहनादो असाधारणो अञ्ञेहि अप्पटिवत्तियो सेट्ठनादो अभीतनादोति कत्वा. एस नयो सेसेसुपि. अपरं तपस्सिन्ति अधिकारो. पुरिमानं दसन्नन्ति ‘‘एकच्चं तपस्सिं निरये निब्बत्तं पस्सामी’’ति वुत्तसीहनादतो पट्ठाय याव ‘‘विमुत्तिया मय्हं सदिसो नत्थी’’ति वुत्तसीहनादा पुरिमकानं दसन्नं सीहनादानं, निद्धारणे चेतं सामिवचनं. तेनाह ‘‘एकेकस्सा’’ति. ‘‘परिसासु च नदती’’ति आदयो ‘‘पटिपन्ना च मं आराधेन्ती’’ति परियोसाना दस दस सीहनादा परिवारा. ‘‘एकच्चं तपस्सिं निरये निब्बत्तं पस्सामी’’ति हि सीहनादं नदन्तो भगवा परिसासु नदति विसारदो हुत्वा नदति, तत्थ च पञ्हं पुच्छन्ति, पञ्हं विस्सज्जेति, विस्सज्जनेन परस्स चित्तं आराधेति, सुत्वा सोतब्बं मञ्ञन्ति, सुत्वा च भगवतो पसीदन्ति, पसन्ना च पसन्नाकारं करोन्ति, यं पटिपत्तिं देसेति, तथत्ताय पटिपज्जन्ति, पटिपन्ना च मं आराधेन्तीति एवं परिवारेत्वा अत्थयोजना सम्भवति. अयमेव नयो सेसेसुपि नवसु.

‘‘एव’’न्तिआदिना यथावुत्तानं सीहनादानं सङ्कलयित्वा दस्सनं. ते दसाति ‘‘परिसासु च नदती’’ति आदयो दस सीहनादा. पुरिमानं दसन्नन्ति यथावुत्तानं मूलभूतानं पुरिमकानं दससीहनादानं. परिवारवसेनाति मूलिं कत्वा पच्चेकं परिवारवसेन योजियमाना सतं सीहनादा. पुरिमा च दसाति मूलमूलियो कत्वा परिवारवसेन अयोजियमाना पुरिमका च दसाति एवं दसाधिकं सीहनादसतं होति. अञ्ञस्मिं पन सुत्तेति मज्झिमागमचूळसीहनादसुत्तादिम्हि (म. नि. १.१९३) तेनाति सङ्ख्यामहत्तेन. महासीहनादत्ता इदं सुत्तं ‘‘महासीहनाद’’न्ति वुच्चति, न पन मज्झिमनिकाये महासीहनादसुत्तमिव चूळसीहनादसुत्तमुपादायाति अधिप्पायो.

तित्थियपरिवासकथावण्णना

४०४. पटिसेधेत्वाति तथा भावाभावदस्सनेन पटिक्खिपित्वा. यं भगवा पाथिकवग्गे उदुम्बरिकसुत्ते (दी. नि. ३.५७) ‘‘इध निग्रोध तपस्सी’’तिआदिना उपक्किलेसविभागं, पारिसुद्धिविभागञ्च दस्सेन्तो सपरिसस्स निग्रोधपरिब्बाजकस्स पुरतो सीहनादं नदति, तं दस्सेतुं ‘‘इदानी’’तिआदि वुत्तं. नदितपुब्बन्ति उदुम्बरिकसुत्ते आगतनयेन पुब्बे निग्रोधपरिब्बाजकस्स नदितं . तपब्रह्मचारीति उत्तमतपचारी, तपेन वा वीरियेन ब्रह्मचारी. इदन्ति ‘‘राजगहे…पे… पञ्हं अपुच्छी’’ति पाळियं आगतवचनं. आचरियेन (दी. नि. टी. १.४०३) पन यथावुत्तं अट्ठकथावचनमेव पच्चामट्ठं. एत्थ च कामं यदा निग्रोधो पञ्हमपुच्छि, भगवा चस्स विस्सज्जेसि, न तदा भगवा गिज्झकूटे पब्बते विहरति, राजगहसमीपेयेव उदुम्बरिकाय देविया उय्याने विहरति तत्थेव तथा पुच्छितत्ता, विस्सज्जितत्ता च, तथापि गिज्झकूटे पब्बते भगवतो विहारो न ताव विच्छिन्नो, तस्मा पाळियं ‘‘तत्र म’’न्तिआदिवचनं, अट्ठकथायञ्च ‘‘तत्र राजगहे गिज्झकूटे पब्बते विहरन्तं म’’न्तिआदिवचनं वुत्तन्ति इममत्थम्पि ‘‘यं तं भगवा’’तिआदिना विञ्ञापेतीति दट्ठब्बं. ‘‘गिज्झकूटे पब्बते’’ति इदं तत्थ कतविहारं सन्धाय वुत्तन्ति दस्सेति ‘‘गिज्झकूटे महाविहारे’’ति इमिना. उदुम्बरिकायाति तन्नामिकाय. उय्यानेति तत्थ कतपरिब्बाजकारामं सन्धाय वदति. निग्रोधो नाम छन्नपरिब्बाजको. सन्धानो नाम पञ्चउपासकसतपरिवारो अनागामिउपासको. कथासल्लापन्ति ‘‘यग्घे गहपति जानेय्यासि, केन समणो गोतमो सद्धिं सल्लपती’’तिआदिना (दी. नि. ३.५३) सल्लापकथं. परन्ति अतिसयत्थे निपातो. वियाति पदपूरणमत्ते यथा तं ‘‘अतिविया’’ति. अन्धबालन्ति पञ्ञाचक्खुना अन्धं बालजनं. योगेति नये, दुक्खनिस्सरणूपायेति अत्थो.

४०५. अनेनाति भगवता. खन्धकेति महावग्गे पब्बज्जखन्धके (महाव. ९६) यं परिवासं परिवसतीति योजना. ‘‘पुब्बे अञ्ञतित्थियो भूतोति अञ्ञतित्थियपुब्बो’’ति (सारत्थ. टी. ७६) आचरियसारिपुत्तत्थेरेन वुत्तं. पठमं पब्बज्जं गहेत्वाव परिवसतीति आह ‘‘सामणेरभूमियं ठितो’’ति. न्ति द्वीहि आकारेहि वुत्तं परिवासं. पब्बज्जन्ति ‘‘आकङ्खति पब्बज्जं, आकङ्खति उपसम्पद’’न्ति एत्थ वुत्तं पब्बज्जग्गहणं. ‘‘उत्तरिदिरत्ततिरत्तं सहसेय्यं कप्पेय्या’’ति (पाचि. ५१) एत्थ दिरत्तग्गहणं विय वचनसिलिट्ठतावसेनेव वुत्तं. यस्मा पन सामणेरभूमियं ठितेनेव परिवसितब्बं, न गिहिभूतेन, तस्मा अपरिवसित्वायेव पब्बज्जं लभति. न गामप्पवेसनादीनीति एत्थ आदिसद्देन नवेसियाविधवाथुल्लकुमारिकपण्डकभिक्खुनिगोचरता, सब्रह्मचारीनं किं करणीयेसु दक्खानलसादिता, उद्देसपरिपुच्छादीसु तिब्बच्छन्दता, यस्स तित्थायतनतो इधागतो, तस्स अवण्णभणने अत्तमनता, बुद्धादीनं अवण्णभणने अनत्तमनता, यस्स तित्थायतनतो इधागतो, तस्स वण्णभणने अनत्तमनता, बुद्धादीनं वण्णभणने अत्तमनताति इमेसं सत्तवत्तानं सङ्गहो वेदितब्बो. पूरेन्तेन परिवसितब्बन्ति यदा परिवसति, तदा पूरमानेन परिवसितब्बं. अट्ठवत्तपूरणेनाति यथावुत्तानं अट्ठन्नं वत्तानं पूरणेन. एत्थाति परिवासे, उपसम्पदाय वा. घंसित्वा कोट्टेत्वाति अज्झासयवीमंसनवसेन सुवण्णं विय घंसित्वा कोट्टेत्वा. पब्बज्जायाति निदस्सनमत्तं. उपसम्पदापि हि तेन सङ्गय्हति.

‘‘गणमज्झे निसीदित्वाति उपसम्पदाकम्मस्स गणप्पहोनकानं भिक्खूनं मज्झे सङ्घत्थेरो विय तस्स अनुग्गहत्थं निसीदित्वा’’ति (दी. नि. टी. १.४०५) आचरियेन वुत्तं, इदानि पन बहूसुपि पोत्थकेसु ‘‘तं निसीदापेत्वा’’ति कारितवसेन पाठो दिस्सति. अचिरमुपसम्पन्नस्स अस्साति अचिरूपसम्पन्नो, अत्थमत्तं पन दस्सेतुं ‘‘उपसम्पन्नो हुत्वा नचिरमेवा’’ति आह. कायचित्तविवेकाव इधाधिप्पेता उपधिविवेकत्थं पटिपज्जनाधिकारत्ताति वुत्तं ‘‘कायेन चेव चित्तेन चा’’ति. वूपकट्ठोति विवित्तो. तादिसस्स सीलविसोधने अप्पमादो अवुत्तसिद्धोति कम्मट्ठाने अप्पमादमेव दस्सेति. पेसितचित्तोति निब्बानं पति पेसितचित्तो, तन्निन्नो तप्पोणो तप्पब्भारोति वुत्तं होति, एवंभूतो च तथा अनपेक्खताय विस्सज्जितकायो नामाति अधिप्पायमाविकातुं ‘‘विस्सट्ठअत्तभावो’’ति वुत्तं. अत्ताति चेत्थ चित्तं वुच्चति रूपकायस्स अविसयत्ता. यस्साति अरहत्तफलस्स. जातिकुलपुत्तापि आचारसम्पन्ना एव अरहत्ताधिगमाय पब्बज्जापेक्खा होन्तीति तेपि जातिकुलपुत्ते तेहेव आचारकुलपुत्तेहि एकसङ्गहे करोन्तो ‘‘आचारकुलपुत्ता’’ति आह. इमिना हि आचारसम्पन्ना जातिकुलपुत्तापि सङ्गहिता होन्ति. आचारसम्पन्नानमेवाधिप्पेतभावो च ‘‘सम्मदेवा’’ति सद्दन्तरेन विञ्ञायति. ‘‘ओतिण्णोम्हि जातिया’’तिआदिना नयेन हि संवेगपुब्बिकं यथानुसिट्ठं पब्बज्जं सन्धाय ‘‘सम्मदेवा’’ति वुत्तं. तेनाह ‘‘हेतुनाव कारणेनेवा’’ति. तत्थ हेतुनाति नयेन उपायेन. कारणेनेवाति तब्बिवरणवचनं . न्ति अरहत्तफलं. तदेव हि ‘‘अनुत्तरं ब्रह्मचरियपरियोसान’’न्ति वत्तुमरहति अञ्ञेसं तथा अभावतो. ‘‘यंतंसद्दा निच्चसम्बन्धा’’ति सद्दनयेनपि तदत्थं दस्सेति ‘‘तस्स ही’’तिआदिना. ‘‘यस्सत्थाय…पे… पब्बज्जन्ती’’ति पुब्बे वुत्तस्स तस्स अरहत्तफलस्स अत्थाय कुलपुत्ता पब्बजन्ति, तस्मा अरहत्तफलमिधाधिप्पेतन्ति विञ्ञायतीति अधिप्पायो. नत्थि परो जनो तथा सच्छिकरणे पच्चयो यस्साति अपरप्पच्चयो, तं. उप-सद्दो विय सं-सद्दोपि धातुसद्दानुवत्तकोति वुत्तं ‘‘पापुणित्वा’’ति, पत्वा अधिगन्त्वाति अत्थो. उप-सद्दो वा धातुसद्दानुवत्तको, सं-सद्दो पन धातुविसेसकोति आह ‘‘सम्पादेत्वा’’ति, असेक्खा सीलसमाधिपञ्ञायो निप्फादेत्वा, परिपूरेत्वावाति अत्थो.

निट्ठापेतुन्ति निगमनवसेन परियोसापेतुं. ‘‘ब्रह्मचरियपरियोसानं…पे… विहासी’’ति इमिना एव हि अरहत्तनिकूटेन देसना परियोसापिता, तं पन निगमेतुं ‘‘अञ्ञतरो…पे… अहोसी’’ति धम्मसङ्गाहकेहि वुत्तं. एकतोव इध अञ्ञतरो, न पन नामगोत्तादीहि अपाकटतो. अरहन्तानन्ति उब्बाहने चेतं सामिवचनं. तथा उब्बाहितत्ता च तेसमब्भन्तरोति अत्थो आपन्नोति अधिप्पायं दस्सेन्तो ‘‘भगवतो’’तिआदिमाह. केचि पन एवं वदन्ति – अरहन्तानन्ति चेतं सम्बन्धेयेव सामिवचनं, अतो चेत्थ सह पाठसेसेन अधिप्पायमत्थं दस्सेतुं ‘‘भगवतो’’तिआदि वुत्तन्ति. यं पनेत्थ अत्थतो न विभत्तं, तं सुविञ्ञेय्यमेव.

इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय साधुविलासिनिया नाम लीनत्थप्पकासनिया महासीहनादसुत्तवण्णनाय लीनत्थपकासना.

महासीहनादसुत्तवण्णना निट्ठिता.