📜
१०. सुभसुत्तवण्णना
सुभमाणवकवत्थुवण्णना
४४४. एवं ¶ ¶ पोट्ठपादसुत्तं संवण्णेत्वा इदानि सुभसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, पोट्ठपादसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स सुभसुत्तभावं वा पकासेतुं ‘‘एवं मे सुतं…पे… सावत्थियन्ति सुभसुत्त’’न्ति आह. अनुनासिकलोपेन ‘‘अचिर परिनिब्बुते’’ति वुत्तन्ति दस्सेति ‘‘अचिरं परिनिब्बुते’’ति इमिना यथा पोट्ठपादसुत्ते ‘‘अप्पाटिहीरक तं भासितं सम्पज्जती’’ति, अचिरं परिनिब्बुतस्स अस्साति वा अचिरपरिनिब्बुतो यथा ‘‘अचिरपक्कन्तो, मासजातो’’ति. अत्थमत्तं पन दस्सेतुं एवं वुत्तं. अचिरपरिनिब्बुतेति च सत्थु परिनिब्बुतभावस्स चिरकालतापटिक्खेपेन आसन्नतामत्तं दस्सितं, कालपरिच्छेदो पन न दस्सितोति तं दस्सेन्तो ‘‘परिनिब्बानतो’’तिआदिमाह. विसाखपुण्णमितो उद्धं याव जेट्ठपुण्णमी, ताव कालं सन्धाय ‘‘मासमत्ते’’ति वुत्तं. मत्तसद्देन पन तस्स कालस्स किञ्चि असम्पुण्णतं जोतेति. तुदिसञ्ञितो गामो निवासो एतस्साति तोदेय्यो. तं पनेस यस्मा सोणदण्डो (दी. नि. १.३००) विय चम्पं, कूटदन्तो (दी. नि. १.३२३) विय च खाणुमतं अज्झावसति, तस्मा वुत्तं ‘‘तस्स अधिपतित्ता’’ति, इस्सरभावतोति अत्थो. अयम्पि हि रञ्ञो पसेनदिकोसलस्स पुरोहितब्राह्मणो. पुत्तम्पि आहाति सुभं माणवम्पि ओवदन्तो आह.
अञ्जनानन्ति अक्खिअञ्जनत्थाय घंसितअञ्जनानं. वम्मिकानन्ति किमिसमाहटवम्मिकानं सञ्चयं दिस्वाति सम्बन्धो. मधूनन्ति मक्खिकमधूनं. समाहारन्ति मकरन्दसन्निचयं. पण्डितो घरमावसेति यस्मा अप्पतरप्पतरेपि गय्हमाने भोगा खीयन्ति, अप्पतरप्पतरेपि च सञ्चियमाने वड्ढन्ति, तस्मा यथावुत्तमुपमत्तयं पञ्ञाय दिस्वा विञ्ञुजातिको ¶ किञ्चिपि वयमकत्वा आयमेव उप्पादेन्तो घरेवसे घरावासमनुतिट्ठेय्याति लोभादेसितपटिपत्तिं उपदिसति.
अदानमेव सिक्खापेत्वा सिक्खापनहेतु लोभाभिभूतताय तस्मिंयेव घरे सुनखो हुत्वा निब्बत्ति. लोभवसिकस्स हि दुग्गति पाटिकङ्खा ¶ , ‘‘जनवसभो नाम यक्खो हुत्वा निब्बत्ती’’ति (दी. नि. अट्ठ. १.१५०) एत्थ वुत्तनयेन अत्थो वेदितब्बो. पुब्बपरिचयेन अतिविय पियायति. वुत्तञ्हि ‘‘पुब्बेव सन्निवासेना’’तिआदि (जा. १.२.१७४). निक्खन्तेति केनचिदेव करणीयेन बहि निग्गते. सुभं माणवं अनुग्गण्हितुकामो एककोव भगवा पिण्डाय पाविसि. भुक्कारन्ति ‘‘भु भू’’ति सुनखसद्दकरणं. ‘‘भो भो’’ति ब्राह्मणसमुदाचारेन परिभवित्वा परिभवनहेतु. ‘‘भोवादि नाम सो होति, सचे होति सकिञ्चनो’’ति (ध. प. ३९६; सु. नि. ६२५) हि वुत्तं. ननु च हेट्ठा ‘‘अदानमेव सिक्खापेत्वा सुनखो हुत्वा निब्बत्तो’’ति आह, कस्मा पनेत्थ ‘‘पुब्बेपि मं ‘भो भो’ति परिभवित्वा सुनखो जातो’’ति वदतीति? तथा निब्बत्तिया तदुभयसाधारणफलत्ता. आनिसंसफलञ्हि साधारणकम्मेनपि जातं, न विपाकफलं विय एककम्मेनेवाति दट्ठब्बं. अवीचिं गमिस्ससि कतोकासस्स कम्मस्स पटिबाहितुमसक्कुणेय्यभावतो. ‘‘जानाति मं समणो गोतमो’’ति विप्पटिसारी हुत्वा. उद्धनन्तरेति चुल्लिकन्तरे. नन्ति सुनखं.
तं पवत्तिन्ति भगवता यथावुत्तकारणं. ब्राह्मणचारित्तस्स अपरिहापिततं सन्धाय, तथा पितरं उक्कंसेन्तो ‘‘ब्रह्मलोके निब्बत्तो’’ति आह. मुखारुळ्हन्ति सयंपटिभानवसेन मुखमारुळ्हं. तं पवत्तिं पुच्छीति ‘‘सुतमेतं भो गोतम मय्हं पिता सुनखो हुत्वा निब्बत्तो’’ति तुम्हेहि वुत्तं, ‘‘किमिदं सच्चं वा असच्चं वा’’ति पुच्छि. तथेव वत्वाति यथा पुब्बे सुनखस्स वुत्तं, तथेव वत्वा. अविसंवादनत्थन्ति सच्चापनत्थं, ‘‘तोदेय्यब्राह्मणो सुनखो हुत्वा निब्बत्तो’’ति वचनस्स अविसंवादनेन अत्तनो अविसंवादिभावदस्सनत्थन्ति वुत्तं होति. अप्पोदकन्ति अप्पकेन उदकेन सम्पादितं. मधुपायासन्ति सादुरसं, मधुयोजितं वा पायासं. तथा अकासि, यथा भगवता वुत्तं. ‘‘सब्बं दस्सेसीति बुद्धानुभावेन सो सुनखो तं सब्बं नेत्वा दस्सेसि, न जातिस्सरताय. भगवन्तं दिस्वा भुक्करणं पन पुरिमजातिसिद्धवासनावसेना’’ति (दी. नि. टी. १.४४४) एवं आचरियेन वुत्तं. उपरिपण्णासके पन चूळकम्मविभङ्गसुत्तट्ठकथायं ‘‘सुनखो ‘ञातोम्हि इमिना’ति रोदित्वा ‘हुं ¶ हु’न्ति करोन्तो धननिधानट्ठानं गन्त्वा पादेन पथविं खणित्वा सञ्ञं अदासी’’ति (म. नि. अट्ठ. ३.२८९) जातिस्सराकारमाह, वीमंसित्वा गहेतब्बं.
‘‘भवपटिच्छन्नं ¶ नाम एवरूपं सुनखपटिसन्धिअन्तरं पाकटं समणस्स गोतमस्स, अद्धा एस सब्बञ्ञू’’ति भगवति पसन्नचित्तो. अङ्गविज्जापाठको किरेस. तेनस्स एतदहोसि ‘‘इमं धम्मपण्णाकारं कत्वा समणं गोतमं पञ्हं पुच्छिस्सामी’’ति, ततो सो चुद्दस पञ्हे अभिसङ्खरित्वा भगवन्तं पुच्छि. तेन वुत्तं ‘‘चुद्दस पञ्हे पुच्छित्वा’’ति. तत्थ चुद्दस पञ्हेति ‘‘दिस्सन्ति हि भो गोतम मनुस्सा अप्पायुका, दिस्सन्ति दीघायुका. दिस्सन्ति बव्हाबाधा, अप्पाबाधा. दुब्बण्णा, वण्णवन्तो. अप्पेसक्खा, महेसक्खा. अप्पभोगा, महाभोगा. नीचकुलीना, उच्चाकुलीना. दिस्सन्ति दुप्पञ्ञा, दिस्सन्ति पञ्ञवन्तो. को नु खो भो गोतम हेतु को पच्चयो, येन मनुस्सानंयेव सतं मनुस्सभूतानं दिस्सन्ति हीनपणीतता’’ति (म. नि. ३.२८९) इमे चूळकम्मविभङ्गसुत्ते आगते चुद्दस पञ्हे. ‘‘कम्मस्सका माणव सत्ता कम्मदायादा’’तिआदिना (म. नि. ३.२८९) सङ्खेपतो, वित्थारतो च विस्सज्जनपरियोसाने भगवन्तं सरणं गतो. अङ्गसुभताय ‘‘सुभो’’ तिस्स नामं. माणवोति पन महल्लककालेपि तरुणवोहारेन नं वोहरति. अत्तनो भोगगामतोति तुदिगामतो आगन्त्वा तङ्खणिकं वसति. तेनेव पाळियं ‘‘केनचिदेव करणीयेना’’ति वुत्तं.
४४५. ‘‘एका च मे कङ्खा अत्थी’’ति इमिना उपरि पुच्छियमानस्स पञ्हस्स पगेव तेन अभिसङ्खतभावं दस्सेति. माणवकन्ति खुद्दकमाणवं ‘‘एकपुत्तको, (म. नि. २.२९६, ३५३; पारा. २६) पियपुत्तको’’तिआदीसु विय क-सद्दस्स खुद्दकत्थे पवत्तनतो. विसभागवेदनाति दुक्खवेदना. सा हि कुसलकम्मनिब्बत्ते अत्तभावे उप्पज्जनकसुखवेदनापटिपक्खभावतो ‘‘विसभागवेदना’’ति च कायं गाळ्हा हुत्वा बाधनतो पीळनतो ‘‘आबाधो’’ति च वुच्चति. कीदिसा पन साति आह ‘‘या एकदेसे’’तिआदि. एकदेसे उप्पज्जित्वाति सरीरेकदेसे उट्ठहित्वापि अपरिवत्तिभावकरणतो अयपट्टेन आबन्धित्वा विय गण्हाति, इमिना बलवरोगो आबाधो नामाति दस्सेति. किच्छजीवितकरोति असुखजीवितावहो, इमिना दुब्बलो अप्पमत्तको रोगो आतङ्को नामाति दस्सेति. उट्ठानन्ति सयननिसज्जादितो ¶ उट्ठहनं, तेन यथा तथा अपरापरं सरीरस्स परिवत्तनं वदति. गरुकन्ति भारियं अकिच्चसिद्धिकं. गिलानस्सेव काये बलं न होतीति सम्बन्धो. लहुट्ठानेन चेत्थ गेलञ्ञाभावो पुच्छितो. हेट्ठा चतूहि पदेहि अफासुविहाराभावं पुच्छित्वापि इदानि पुन फासुविहारभावं पुच्छति, तेन सविसेसो एत्थ फासुविहारो पुच्छितोति विञ्ञायति. असतिपि हि अतिसयत्थजोतने सद्दे अत्थापत्तितो अतिसयत्थो लब्भतेव यथा ‘‘अभिरूपस्स कञ्ञा दातब्बा’’ति. तेनाह ‘‘गमनट्ठाना’’तिआदि. पुरिमं आणापनवचनं, इदं पन पुच्छितब्बाकारदस्सनन्ति अयमिमेसं विसेसोति दस्सेति ‘‘अथस्सा’’तिआदिना.
४४७. कालो ¶ नाम उपसङ्कमनस्स युत्तपत्तकालो, समयो नाम तस्सेव पच्चयसामग्गी, अत्थतो पनेस तज्जं सरीरबलञ्चेव तप्पच्चयपरिस्सयाभावो च. उपादानं नाम ञाणेन तेसं गहणं सल्लक्खणन्ति आह ‘‘पञ्ञाया’’तिआदि. ‘‘स्वे गमनकालो भविस्सती’’ति इमिना कालं, ‘‘काये’’तिआदिना समयञ्च सरूपतो दस्सेति. फरिस्सतीति फरणवसेन ठस्सति.
४४८. चेतियरट्ठेति चेतिरट्ठे. य-कारेन हि पदं वड्ढेत्वा एवं वुत्तं. ‘‘चेतिरट्ठतो अञ्ञं विसुंयेवेकं रट्ठ’’न्तिपि वदन्ति. ‘‘यस्मा मरणं नाम तादिसानं दसबलानं रोगवसेनेव होति, तस्मा येन रोगेन तं जातं, तस्स सरूपपुच्छा, कारणपुच्छा, मरणहेतुकचित्तसन्तापपुच्छा, तस्स च सन्तापस्स सब्बलोकसाधारणता, तथा मरणस्स च अप्पटिकरणता’’ति एवमादिना मरणपटिसञ्ञुत्तं सम्मोदनीयं कथं कथेसीति दस्सेतुं ‘‘भो आनन्दा’’तिआदि वुत्तं. ‘‘को नामा’’तिआदिना हि रोगं पुच्छति, ‘‘किं भगवा परिभुञ्जी’’ति इमिना कारणं, ‘‘अपिचा’’तिआदिना चित्तसन्तापं, ‘‘सत्था नामा’’तिआदिना तस्स सब्बलोकसाधारणतं, ‘‘एका दानी’’तिआदिना मरणस्स अप्पटिकरणतं दस्सेतीति दट्ठब्बं. महाजानीति महाहानि. यत्राति येन कारणेन परिनिब्बुतो, तेन को दानि अञ्ञो मरणा मुच्चिस्सतीतिआदिना योजेतब्बं. इदानीति च अत्तनो मनसिकारं पति वोहारमत्तेन वुत्तं. लज्जिस्सतीति लज्जा विय भविस्सति, विज्जिस्सतीति अत्थो ¶ . पीतभेसज्जानुरूपं आहारभोजनं पोराणाचिण्णन्ति आह ‘‘पीत…पे… दत्वा’’ति.
हुत्वाति पाठसेसो सन्तिकावचरभावस्स विसेसनतो. मारो पापिमा विय न रन्धगवेसी, उत्तरमाणवो विय च न वीमंसनाधिप्पायो, अपि तु खलु उपट्ठाको हुत्वा सन्तिकावचरोति हि विसेसेति. न रन्धगवेसीति न छिद्दगवेसी. येसु धम्मेसूति विमोक्खुपायेसु निय्यानिकधम्मेसु. धरन्तीति अधुना तिट्ठन्ति, पवत्तन्तीति अत्थो.
४४९. अत्थतो पयुत्तताय सद्दपयोगस्स सद्दपबन्धलक्खणानि तीणि पिटकानि तदत्थभूतेहि सीलादीहि तीहि धम्मक्खन्धेहि सङ्गय्हन्तीति वुत्तं ‘‘तीणि पिटकानि तीहि खन्धेहि सङ्गहेत्वा’’ति. सङ्खित्तेन कथितन्ति ‘‘तिण्णं खो माणव खन्धान’’न्ति एवं गणनतो, सामञ्ञतो च सङ्खेपेनेव कथितं. ‘‘कतमेसं तिण्ण’’न्ति अयं अदिट्ठजोतनापुच्छायेव, न कथेतुकम्यतापुच्छा. माणवस्सेव हि अयं पुच्छा, न थेरस्साति आह ‘‘माणवो’’तिआदि. अञ्ञत्थ पन ईदिसेसु ठानेसु कथेतुकम्यतापुच्छायेव दिस्सति, न अदिट्ठजोतनापुच्छा. इध पन ¶ अट्ठकथायं एवं वुत्तं, तदेतं अट्ठकथापमाणतो पच्चेतब्बं. तदा पवत्तमानञ्हि पच्चक्खं कत्वा अट्ठकथम्पि सङ्गहमारोपिंसु. कथेतुकम्यतापुच्छाभावे पनस्स थेरस्सेव वचनता सिया.
सीलक्खन्धवण्णना
४५०-४५३. सीलक्खन्धस्साति एत्थ पदत्थविपल्लासकारी इतिसद्दो लुत्तो, अत्थनिद्देसो विय सद्दनिद्देसो वा, यथारुतो च इतिसद्दो आद्यत्थो, पकारत्थो वा, तेन ‘‘अरियस्स समाधिक्खन्धस्स…पे… पतिट्ठपेसी’’ति अयं पाठो गहितोति दट्ठब्बं. तेन वुत्तं ‘‘तेसु दस्सितेसू’’ति, तेसु तीसु खन्धेसु उद्देसवसेन दस्सितेसूति अत्थो. भगवता वुत्तनयेनेवाति सामञ्ञफलादीसु (दी. नि. १.१९४) देसितनयेनेव, तेन इमस्स सुत्तस्स बुद्धभासितभावं दस्सेतीति वेदितब्बं. सासने न सीलमेव सारोति अरियमग्गसारे भगवतो सासने यथादस्सितं सीलं सारो एव न होति सारवतो महतो रुक्खस्स पपटिकट्ठानिकत्ता ¶ . अट्ठानपयुत्तो हि एवसद्दो यथाठाने न योजेतब्बो. यज्जेवं कस्मा तमिध गहितन्ति आह ‘‘केवल’’न्तिआदि. झानादिउत्तरिमनुस्सधम्मे अधिगन्तुकामस्स अधिट्ठानमत्तं तत्थ अप्पतिट्ठितस्स तेसमसम्भवतो. वुत्तञ्हि ‘‘सीले पतिट्ठाय नरो सपञ्ञो’’तिआदि (सं. नि. १.२३, १९२; पेटको. २२) अथ वा सासने न सीलमेव सारोति कामञ्चेत्थ सासने मग्गफलसीलसङ्खातं लोकुत्तरसीलम्पि सारमेव, तथापि न सीलक्खन्धो एव सारो होति, अथ खो समाधिक्खन्धोपि पञ्ञाक्खन्धोपि सारो एवाति एवम्पेत्थ यथापयुत्तेन एवसद्देन अत्थो वेदितब्बो, पुरिमोयेव पनत्थो युत्ततरो. तथा हि वुत्तं ‘‘इतो उत्तरी’’तिआदि. अञ्ञम्पि कत्तब्बन्ति सेसखन्धद्वयं.
समाधिक्खन्धवण्णना
४५४. कस्मा पनेत्थ थेरो समाधिक्खन्धं पुट्ठोपि इन्द्रियसंवरादिके विस्सज्जेसि, ननु एवं सन्ते अञ्ञं पुट्ठो अञ्ञं ब्याकरोन्तो अम्बं पुट्ठो लबुजं ब्याकरोन्तो विय होतीति ईदिसी चोदना इध अनोकासाति दस्सेन्तो ‘‘कथञ्च…पे… आरभी’’ति आह, तेनेत्थ इन्द्रियसंवरादयोपि समाधिउपकारकतं उपादाय समाधिक्खन्धपक्खिकभावेन उद्दिट्ठाति दस्सेति. ये ते इन्द्रियसंवरादयोति सम्बन्धो. रूपावचरचतुत्थज्झानदेसनानन्तरं अभिञ्ञादेसनाय अवसरोति कत्वा रूपज्झानानेव आगतानि,न अरूपज्झानानि. रूपावचरचतुत्थज्झानपादिका हि सपरिभण्डा छपि अभिञ्ञायो. यस्मा पन लोकियाभिञ्ञायो ¶ इज्झमाना अट्ठसु समापत्तीसु चुद्दसविधेन चित्तपरिदमनेन विना न इज्झन्ति, तस्मा अभिञ्ञासु देसियमानासु अरूपज्झानानिपि देसितानेव होन्ति नानन्तरिकभावतो. तेनाह ‘‘आनेत्वा पन दीपेतब्बानी’’ति, वुत्तनयेन देसितानेव कत्वा संवण्णकेहि पकासेतब्बानीति अत्थो. अट्ठकथायं पन ‘‘चतुत्थज्झानं उपसम्पज्ज विहरती’’ति इमिनाव अरूपज्झानम्पि सङ्गहितन्ति दस्सेतुं ‘‘चतुत्थज्झानेन ही’’तिआदि वुत्तं. चतुत्थज्झानमेव हि रूपविरागभावनावसेन पवत्तं ‘‘अरूपज्झान’’न्ति वुच्चति.
४७१-४८०. न चित्तेकग्गतामत्तकेनेवाति एत्थ हेट्ठा वुत्तनयानुसारेन ठानाठानपयुत्तस्स एवसद्दस्सानुरूपमत्थो वेदितब्बो. लोकियसमाधिक्खन्धस्स ¶ पन अधिप्पेतत्ता ‘‘न चित्तेकग्गता…पे… अत्थी’’ति वुत्तं. अरियो समाधिक्खन्धोति एत्थ हि अरियसद्दो सुद्धमत्तपरियायोव, न लोकुत्तरपरियायो. यथा चेत्थ, तथा अरियो सीलक्खन्धोति एत्थापि. इतोति पञ्ञाक्खन्धतो, सो च उक्कट्ठतो अरहत्तफलपरियापन्नो एवाति आह ‘‘अरहत्तपरियोसान’’न्तिआदि. लोकियाभिञ्ञापटिसम्भिदाहि विनापि हि अरहत्ते अधिगते ‘‘नत्थेव उत्तरिकरणीय’’न्ति सक्का वत्तुं यदत्थं भगवति ब्रह्मचरियं वुस्सति, तस्स सिद्धत्ता. इध पन लोकियाभिञ्ञायोपि आगतायेव. सेसमेत्थ सुविञ्ञेय्यं.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय साधुविलासिनिया नाम लीनत्थपकासनिया सुभसुत्तवण्णनाय लीनत्थपकासना.
सुभसुत्तवण्णना निट्ठिता.