📜
११. केवट्टसुत्तवण्णना
केवट्टगहपतिपुत्तवत्थुवण्णना
४८१. एवं ¶ ¶ सुभसुत्तं संवण्णेत्वा इदानि केवट्टसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, सुभसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स केवट्टसुत्तभावं वा पकासेतुं ‘‘एवं मे सुतं…पे… नाळन्दायन्ति केवट्टसुत्त’’न्ति आह. पावारिकस्साति एवंनामकस्स सेट्ठिनो. अम्बवनेति अम्बरुक्खबहुले उपवने. तं किर सो सेट्ठि भगवतो अनुच्छविकं गन्धकुटिं, भिक्खुसङ्घस्स च रत्तिट्ठानदिवाट्ठानकुटिमण्डपादीनि सम्पादेत्वा पाकारपरिक्खित्तं द्वारकोट्ठकसम्पन्नं कत्वा बुद्धप्पमुखस्स सङ्घस्स निय्यातेसि, पुरिमवोहारेन पनेस विहारो ‘‘पावारिकम्बवन’’न्त्वेव वुच्चति. ‘‘केवट्टो’’ तिदं नाममत्तं. ‘‘केवट्टेहि संरक्खितत्ता, तेसं वा सन्तिके सम्बुद्धत्ता’’ति केचि. गहपतिपुत्तस्साति एत्थ कामञ्चेस तदा गहपतिट्ठाने ठितो, पितु पनस्स अचिरकालकतताय पुरिमसमञ्ञाय ‘‘गहपतिपुत्तो’’त्वेव वोहरीयति. तेनाह ‘‘गहपतिमहासालो’’ति, महाविभवताय महासारो गहपतीति अत्थो, र-कारस्स पन ल-कारं कत्वा ‘‘महासालो’’ति वुत्तं यथा ‘‘पलिबुद्धो’’ति (चूळनि. १५; मि. प. ६.३.७; जा. अट्ठ. २.३.१०२) सद्धो पसन्नोति पोथुज्जनिकसद्धावसेन रतनत्तयसद्धाय समन्नागतो, ततोयेव रतनत्तयप्पसन्नो. कम्मकम्मफलसद्धाय वा सद्धो, रतनत्तयप्पसादबहुलताय पसन्नो. सद्धाधिकत्तायेवाति तथाचिन्ताय हेतुवचनं, सद्धाधिको हि उम्मादप्पत्तो विय होति.
समिद्धाति सम्मदेव इद्धा, विभवसम्पत्तिया वेपुल्लप्पत्ता सम्पुण्णा, आकिण्णा बहू मनुस्सा एत्थाति अत्थं सन्धाय ‘‘अंसकूटेना’’तिआदि वुत्तं. ‘‘एहि त्वं भिक्खु अन्वद्धमासं, अनुमासं, अनुसंवच्छरं वा मनुस्सानं पसादाय इद्धिपाटिहारियं करोही’’ति एकस्स भिक्खुनो आणापनमेव समादिसनं, तं पन तस्मिं ठाने ठपनं नामाति आह ‘‘ठानन्तरे ठपेतू’’ति ¶ . उत्तरिमनुस्सानन्ति पकतिमनुस्सेहि उत्तरितरानं उत्तमपुरिसानं बुद्धादीनं झायीनं, अरियानञ्च. धम्मतोति अधिगमधम्मतो, झानाभिञ्ञामग्गफलधम्मतोति ¶ अत्थो, निद्धारणे चेतं निस्सक्कवचनं. ततो हि इद्धिपाटिहारियं निद्धारेति. एवं उत्तरिसद्दं मनुस्ससद्देन एकपदं कत्वा इदानि पाटिहारियसद्देन सम्बज्झितब्बं विसुमेव पदं करोन्तो ‘‘दसकुसलसङ्खाततो वा’’तिआदिमाह. मनुस्सधम्मतोति पकतिमनुस्सधम्मतो. पज्जलितपदीपोति पज्जलन्तपदीपो. तेलस्नेहन्ति तेलसेचनं. राजगहसेट्ठिवत्थुस्मिन्ति राजगहसेट्ठिनो चन्दनपत्तदानवत्थुम्हि (चूळव. २५२). सिक्खापदं पञ्ञापेसीति ‘‘न भिक्खवे गिहीनं उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सेतब्बं. यो दस्सेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. २५२) विकुब्बनिद्धिपटिक्खेपकं इदं सिक्खापदं पञ्ञपेसि.
४८२. गुणसम्पत्तितो अचावनं सन्धाय एतं वुत्तन्ति दस्सेति ‘‘न गुणविनासनेना’’ति इमिना. तेनाह ‘‘सीलभेद’’न्तिआदि. विसहन्तो नाम नत्थीति निवारितट्ठाने उस्सहन्तो नाम नत्थि. एवम्पि इमिना कारणन्तरेनायं उस्सहन्तोति दस्सेतुं ‘‘अयं पना’’तिआदि वुत्तं. यस्मा विस्सासिको, तस्मा विस्सासं वड्ढेत्वाति योजना. वड्ढेत्वाति च ब्रूहेत्वा, विभूतं पाकटं कत्वाति अत्थो.
इद्धिपाटिहारियवण्णना
४८३-४. आदीनवन्ति दोसं. कथं तेन कता, कत्थ वा उप्पन्नाति आह ‘‘तत्थ किरा’’तिआदि. एकेनाति गन्धारेन नाम इसिनाव. एवञ्हि पुब्बेनापरं संसन्दतीति. गन्धारी नामेसा विज्जा चूळगन्धारी, महागन्धारीति दुविधा होति. तत्थ चूळगन्धारी नाम तिवस्सतो ओरं मतसत्तानं उपपन्नट्ठानजानना विज्जा. वङ्गीसवत्थु (सं. नि. अट्ठ. १.१.२२०; अ. नि. अट्ठ. १.१.२१२) चेत्थ साधकं. महागन्धारी नाम तस्स चेव जानना, तदुत्तरि च इद्धिविधञाणकम्मस्स साधिका विज्जा. येभुय्येन हेसा इद्धिविधञाणकिच्चं साधेति. तस्सा किर विज्जाय साधको पुग्गलो तादिसे देसे, काले च मन्तं परिजप्पेत्वा बहुधापि अत्तानं दस्सेति, हत्थिआदीनिपि दस्सेति, अदस्सनीयोपि होति, अग्गिथम्भम्पि करोति, जलथम्भम्पि करोति, आकासेपि अत्तानं दस्सेति, सब्बं इन्दजालसदिसं दट्ठब्बं. अट्टोति दुक्खितो बाधितो. तेनाह ‘‘पीळितो’’ति.
आदेसनापाटिहारियवण्णना
४८५. कामं ¶ ¶ ‘‘चेतसिक’’न्ति इदं ये चेतसि नियुत्ता चित्तेन सम्पयुत्ता, तेसं साधारणवचनं, साधारणे पन गहिते चित्तविसेसो दस्सितो नाम होति. सामञ्ञजोतना च विसेसे अवतिट्ठति, तस्मा चेतसिकपदस्स यथाधिप्पेतमत्थं दस्सेन्तो ‘‘सोमनस्सदोमनस्सं अधिप्पेत’’न्ति आह. सोमनस्सग्गहणेन चेत्थ तदेकट्ठा रागादयो, सद्धादयो च धम्मा दस्सिता होन्ति, दोमनस्सग्गहणेन दोसादयो. वितक्कविचारा पन सरूपेनेव दस्सिता. पि-सद्दस्स वत्तब्बसम्पिण्डनत्थो सुविञ्ञेय्योति आह ‘‘एवं तव मनो’’ति, इमिना पकारेन तव मनो पवत्तोति अत्थो. केन पकारेनाति वुत्तं ‘‘सोमनस्सितो वा’’तिआदि. ‘‘एवम्पि ते मनो’’ति इदं सोमनस्सिततादिमत्तदस्सनं, न पन येन सोमनस्सितो वा दोमनस्सितो वा, तं दस्सनन्ति तं चित्तं दस्सेतुं पाळियं ‘‘इतिपि ते चित्त’’न्ति वुत्तं. इतिसद्दो चेत्थ निदस्सनत्थो ‘‘अत्थीति खो कच्चान अयमेको अन्तो’’तिआदीसु (सं. नि. २.१५; ३.९०) विय. तेनाह ‘‘इदञ्चिदञ्च अत्थ’’न्ति. पि-सद्दो इधापि वुत्तसम्पिण्डनत्थो. परस्स चिन्तं मनति जानाति एतायाति चिन्तामणि न-कारस्स ण-कारं कत्वा, सा एव पुब्बपदमन्तरेन मणिका. चिन्ता नाम न चित्तेन विना भवतीति आह ‘‘परेसं चित्तं जानाती’’ति. ‘‘तस्सा किर विज्जाय साधको पुग्गलो तादिसे देसे, काले च मन्तं परिजप्पित्वा यस्स चित्तं जानितुकामो, तस्स दिट्ठसुतादिविसेससञ्जाननमुखेन चित्ताचारं अनुमिनन्तो कथेती’’ति केचि. ‘‘वाचं निच्छरापेत्वा तत्थ अक्खरसल्लक्खणवसेन कथेती’’ति अपरे. सा पन विज्जा पदकुसलजातकेन (जा. १.९.४९ आदयो) दीपेतब्बा.
अनुसासनीपाटिहारियवण्णना
४८६. पवत्तेन्ताति पवत्तनका हुत्वा, पवत्तनवसेन वितक्केथाति वुत्तं होति. एवन्ति हि यथानुसिट्ठाय अनुसासनिया विधिवसेन, पटिसेधवसेन च पवत्तिआकारपरामसनं, सा च अनुसासनी सम्मावितक्कानं, मिच्छावितक्कानञ्च पवत्तिआकारदस्सनवसेन तत्थ आनिसंसस्स, आदीनवस्स च विभावनत्थं पवत्तति. अनिच्चसञ्ञमेव, न निच्चसञ्ञं. पटियोगीनिवत्तनत्थञ्हि ¶ एव-कारग्गहणं. इधापि एवं-सद्दस्स अत्थो, पयोजनञ्च वुत्तनयेनेव वेदितब्बं. इदं-गहणेपि एसेव नयो. पञ्चकामगुणिकरागन्ति निदस्सनमत्तं तदञ्ञरागस्स चेव दोसादीनञ्च पहानस्स इच्छितत्ता, तप्पहानस्स च तदञ्ञरागादिखेपनस्स उपायभावतो दुट्ठलोहितविमोचनस्स ¶ पुब्बदुट्ठमंसखेपनूपायता विय. लोकुत्तरधम्ममेवाति अवधारणं पटिपक्खभावतो सावज्जधम्मनिवत्तनपरं दट्ठब्बं तस्साधिगमूपायानिसंसभूतानं तदञ्ञेसं अनवज्जधम्मानं नानन्तरिकभावतो. इद्धिविधं इद्धिपाटिहारियन्ति दस्सेति इद्धियेव पाटिहारियन्ति कत्वा. सेसपदद्वयेपि एसेव नयो.
पाटिहारियपदस्स पन वचनत्थं (उदा. अट्ठ. पठमबोधिसुत्तवण्णना; इतिवु. अट्ठ. निदानवण्णना) ‘‘पटिपक्खहरणतो, रागादिकिलेसापनयनतो पाटिहारिय’’न्ति वदन्ति, भगवतो पन पटिपक्खा रागादयो न सन्ति ये हरितब्बा. पुथुज्जनानम्पि विगतुपक्किलेसे अट्ठङ्गगुणसमन्नागते चित्ते हतपटिपक्खे इद्धिविधं पवत्तति, तस्मा तत्थ पवत्तवोहारेन च न सक्का इध ‘‘पाटिहारिय’’न्ति वत्तुं. सचे पन महाकारुणिकस्स भगवतो वेनेय्यगता च किलेसा पटिपक्खा, तेसं हरणतो ‘‘पाटिहारिय’’न्ति वुत्तं, एवं सति युत्तमेतं. अथ वा भगवतो चेव सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पाटिहारियं. ते हि दिट्ठिहरणवसेन, दिट्ठिप्पकासने असमत्थभावेन च इद्धिआदेसनानुसासनीहि हरिता अपनीता होन्तीति. ‘‘पटी’’ति वा अयं सद्दो ‘‘पच्छा’’ति एतस्स अत्थं बोधेति ‘‘तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो’’ति (सु. नि. ९८५; चूळनि. ४) पारायनसुत्तपदे विय, तस्मा समाहिते चित्ते विगतुपक्किलेसे च कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पटिहारियं, अत्तनो वा उपक्किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पटिहारियं, इद्धिआदेसनानुसासनियो च विगतुपक्किलेसेन कतकिच्चेन च सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपक्किलेसेसु परसत्तानं उपक्किलेसहरणानि होन्तीति पटिहारियानि नाम भवन्ति, पटिहारियमेव पाटिहारियं. पटिहारिये वा इद्धिआदेसनानुसासनिसमुदाये भवं एकेकं ‘‘पाटिहारिय’’न्ति वुच्चति. पटिहारियं वा चतुत्थज्झानं, मग्गो च पटिपक्खहरणतो, तत्थ जातं, तस्मिं वा निमित्तभूते, ततो वा आगतन्ति पाटिहारियं ¶ , इद्धिआदेसनानुसासनीहि वा परसन्ताने पसादादीनं पटिपक्खस्स किलेसस्स हरणतो वुत्तनयेन पाटिहारियं. सततं धम्मदेसनाति सब्बकालं देसेतब्बधम्मदेसना.
इद्धिपाटिहारियेनाति सहादियोगे करणवचनं, तेन सद्धिं आचिण्णन्ति अत्थो. इतरत्थापि एस नयो. धम्मसेनापतिस्स आचिण्णन्ति योजेतब्बं. तमत्थं खन्धकवत्थुना साधेन्तो ‘‘देवदत्ते’’तिआदिमाह. गयासीसेति गयागामस्स अविदूरे गयासीसनामको हत्थिकुम्भसदिसो पिट्ठिपासाणो अत्थि, यत्थ भिक्खुसहस्सस्सपि ओकासो होति, तस्मिं पिट्ठिपासाणे. ‘‘चित्ताचारं ञत्वा’’ति ¶ इमिना आदेसनापाटिहारियं दस्सेति, ‘‘धम्मं देसेसी’’ति इमिना अनुसासनीपाटिहारियं, ‘‘विकुब्बनं दस्सेत्वा’’ति इमिना इद्धिपाटिहारियं. महानागाति महाखीणासवा अरहन्तो. ‘‘नागो’’ति हि अरहतो अधिवचनं नत्थि आगु पापमेतस्साति कत्वा. यथाह सभियसुत्ते –
‘‘आगुं न करोति किञ्चि लोके,
सब्बसंयोगे विसज्ज बन्धनानि;
सब्बत्थ न सज्जती विमुत्तो,
नागो तादि पवुच्चते तथत्ता’’ति. (सु. नि. ५२७; महानि. ८०; चूळनि. २७, १३९);
अट्ठकथायं पनेत्थ ‘‘धम्मसेनापतिस्स धम्मदेसनं सुत्वा पञ्चसता भिक्खू सोतापत्तिफले पतिट्ठहिंसु. महामोग्गल्लानस्स धम्मदेसनं सुत्वा अरहत्तफले’’ति (दी. नि. अट्ठ. १.४८६) वुत्तं. सङ्घभेदकक्खन्धकपाळियं पन ‘‘अथ खो तेसं भिक्खूनं आयस्मता सारिपुत्तेन आदेसनापाटिहारियानुसासनिया, आयस्मता च महामोग्गल्लानेन इद्धिपाटिहारियानुसासनिया ओवदियमानानं अनुसासियमानानं विरजं वीतमलं धम्मचक्खुं उदपादि ‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’न्ति’’ (चूळव. ३४५) उभिन्नम्पि थेरानं धम्मदेसनाय तेसं धम्मचक्खुपटिलाभोव दस्सितो, तयिदं विसदिसवचनं दीघभाणकानं, खन्धकभाणकानञ्च मतिभेदेनाति दट्ठब्बं. सङ्गाहकभासिता हि अयं पाळि, अट्ठकथा च तेहेव सङ्गहमारोपिता, अपिच पाळियं उपरिमग्गफलम्पि सङ्गहेत्वा ‘‘धम्मचक्खुं उदपादी’’ति ¶ वुत्तं यथा तं ब्रह्मायुसुत्ते, (म. नि. २.३४३) चूळराहुलोवादसुत्ते (म. नि. ३.४१६) चाति वेदितब्बं.
‘‘अनुसासनीपाटिहारियं पन बुद्धानं सततं धम्मदेसना’’ति सातिसयताय वुत्तं. सउपारम्भानि यथावुत्तेन पतिरूपकेन उपारम्भितब्बतो. सदोसानि परारोपितदोससमुच्छिन्दनस्स अनुपायभावतो. सदोसत्ता एव अद्धानं न तिट्ठन्ति चिरकालट्ठायीनि न होन्ति. अद्धानं अतिट्ठनतो न निय्यन्तीति फलेन हेतुनो अनुमानं. अनिय्यानिकताय हि तानि अनद्धनियानि. अनुसासनीपाटिहारियं अनुपारम्भं विसुद्धिप्पभवतो, विसुद्धिनिस्सयतो च. ततोयेव निद्दोसं. न हि तत्थ पुब्बापरविरोधादिदोससम्भवो अत्थि. निद्दोसत्ता एव अद्धानं तिट्ठति परप्पवादवातेहि, किलेसवातेहि ¶ च अनुपहन्तब्बतो. अद्धानं तिट्ठनतो निय्यातीति इधापि फलेन हेतुनो अनुमानं. निय्यानिकताय हि तं अद्धनियं. तस्माति यथावुत्तकारणतो, तेन च उपारम्भादिं, अनुपारम्भादिञ्चाति उभयं यथाक्कमं उभयत्थ गारय्हपासंसभावानं हेतुभावेन पच्चामसति.
भूतनिरोधेसकवत्थुवण्णना
४८७. अनिय्यानिकभावदस्सनत्थन्ति यस्मा महाभूतपरियेसको भिक्खु पुरिमेसु द्वीसु पाटिहारियेसु वसिप्पत्तो सुकुसलोपि समानो महाभूतानं अपरिसेसनिरोधसङ्खातं निब्बानं नावबुज्झि, तस्मा तदुभयानि निय्यानावहत्ताभावतो अनिय्यानिकानीति तेसं अनिय्यानिकभावदस्सनत्थं. निय्यानिकभावदस्सनत्थन्ति अनुसासनीपाटिहारियं तक्करस्स एकन्ततो निय्यानावहन्ति तस्सेव निय्यानिकभावदस्सनत्थं.
एवं एतिस्सा देसनाय मुख्यपयोजनं दस्सेत्वा इदानि अनुसङ्गिकपयोजनं दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. निय्यानमेव हि एतिस्सा देसनाय मुख्यपयोजनं तस्स तदत्थभावतो. बुद्धानं पन महन्तभावो अनुसङ्गिकपयोजनं अत्थापत्तियाव गन्तब्बतो. कीदिसो नामेस भिक्खूति आह ‘‘यो महाभूते’’तिआदि. परियेसन्तोति अपरियेसं ¶ निरुज्झनवसेन महाभूते गवेसन्तो, तेसं अनवसेसनिरोधं वीमंसन्तोति वुत्तं होति. विचरित्वाति धम्मताय चोदियमानो परिचरित्वा. धम्मतासिद्धं किरेतं, यदिदं तस्स भिक्खुनो तथा विचरणं यथा अभिजातियं महापथविकम्पादि. विस्सज्जोकासन्ति विस्सज्जट्ठानं, ‘‘विस्सज्जकर’’न्तिपि पाठो, विस्सज्जकन्ति अत्थो. तस्माति बुद्धमेव पुच्छित्वा निक्कङ्खत्ता, तस्सेव विस्सज्जितुं समत्थतायाति वुत्तं होति. महन्तभावप्पकासनत्थन्ति सदेवके लोके अनञ्ञसाधारणस्स बुद्धानं महन्तभावस्स महानुभावताय दीपनत्थं. इदञ्च कारणन्ति ‘‘सब्बेसम्पि बुद्धानं सासने एदिसो एको भिक्खु तदानुभावप्पकासको होती’’ति इमम्पि कारणं.
कत्थाति निमित्ते भुम्मं, कस्मिं ठाने कारणभूतेति अत्थं दस्सेतुं ‘‘किं आगम्मा’’ति वुत्तं, किं आरम्मणं पच्चयभूतं अधिगन्त्वा अधिगमनहेतूति अत्थो. तेनाह ‘‘किं पत्तस्सा’’ति. किमारम्मणं पत्तस्स पुग्गलस्स निरुज्झन्तीति सम्बन्धो, हेतुगब्भविसेसनमेतं. तेति महाभूता. अप्पवत्तिवसेनाति पुन अनुप्पज्जनवसेन. सब्बाकारेनाति वचनत्थलक्खणरसपच्चुपट्ठानपदट्ठान-समुट्ठानकलापचुण्णनानत्तेकत्तविनिब्भोगा- विनिब्भोगसभाग-विसभागअज्झत्तिकबाहिरसङ्गहपच्चयसमन्नाहारपच्चयविभागाकारतो ¶ , ससम्भारसङ्खेपससम्भारविभत्तिसलक्खणसङ्खेपसलक्खणविभत्तिआकारतो चाति सब्बेन आकारेन.
४८८. दिब्बन्ति एत्थ पञ्चहि कामगुणेहि समङ्गीभूता हुत्वा विचरन्ति, कीळन्ति, जोतेन्ति चाति देवा, देवलोका. ते यन्ति उपगच्छन्ति एतेनाति देवयानियो यथा ‘‘निय्यानिका’’ति (ध. स. दुकमातिका ९७) एत्थ अनीयसद्दो कत्वत्थे, तथा इध करणत्थेति दट्ठब्बं. तथा हि वुत्तं ‘‘तेन हेसा’’तिआदि. वसं वत्तेन्तोति एत्थ वसवत्तनं नाम यथिच्छितट्ठानगमनं. तन्ति इद्धिविधञाणं. चत्तारो महाराजानो एतेसं इस्सराति चातुमहाराजिका. कस्मा पनेस समीपे ठितं सदेवकलोकपज्जोतं भगवन्तं अपुच्छित्वा दूरे देवे उपसङ्कमीति चोदनमपनेति ‘‘समीपे ठित’’न्तिआदिना. ‘‘ये देवा मग्गफललाभिनो, तेपि तमत्थं एकदेसेन जानेय्युं, बुद्धविसयो पनायं पञ्हो पुच्छितो’’ति चिन्तेत्वा ¶ ‘‘न जानामा’’ति आहंसु. तेनाह ‘‘बुद्धविसये’’तिआदि. न लब्भाति न सक्का, अज्झोत्थरणं नामेत्थ पुच्छाय निब्बाधनन्ति वुत्तं ‘‘पुनप्पुनं पुच्छती’’ति. ‘‘हत्थतो मोचेस्सामा’’ति वोहारवसेन वुत्तं, हन्द नं दूरमपनेस्सामाति वुत्तं होति. अभिक्कन्ततराति एत्थ अभिसद्दो अतिसद्दत्थोति आह ‘‘अतिक्कन्ततरा’’ति, रूपसम्पत्तिया चेव पञ्ञापटिभानादिगुणेहि च अम्हे अभिभुय्य परेसं कामनीयतराति अत्थो. पणीततराति उळारतरा. तेन वुत्तं ‘‘उत्तमतरा’’ति.
४९१-४९३. सहस्सक्खो पन सक्को अभिसमेतावी आगतफलो विञ्ञातसासनो, सो कस्मा तं भिक्खुं उपायेन निय्योजेसीति अनुयोगमपनेति ‘‘अयं पन विसेसो’’तिआदिना.
खज्जोपनकन्ति रत्तिं जलन्तं खुद्दककिमिं. धमन्तो वियाति मुखवातं देन्तो विय. अत्थि चेवाति एदिसो महाभूतपरियेसको पुग्गलो नाम विज्जमानो एव भवेय्य, मया अपेसितोयेव पच्छा जानिस्सतीति अधिप्पायो. ततोति तथा चिन्तनतो परं. इद्धिविधञाणस्सेव अधिप्पेतत्ता देवयानियसदिसोव. ‘‘देवयानियमग्गोति वा…पे… अभिञ्ञाञाणन्ति वा सब्बमेतं इद्धिविधञाणस्सेव नाम’’न्ति इदं पाळियं, अट्ठकथासु च तत्थ तत्थ आगतरुळ्हिनामवसेन वुत्तं. सब्बासुपि हि अभिञ्ञासु देवयानियमग्गादिएकचित्तक्खणिकअप्पनादिनामं यथारहं सम्भवति.
४९४. आगमनपुब्बभागे ¶ निमित्तन्ति ब्रह्मुनो आगमनस्स पुब्बभागे उप्पज्जनकनिमित्तं. उदयतो पुब्बभागेति आनेत्वा सम्बन्धो. इमेति ब्रह्मकायिका. वेय्याकरणेनाति ब्याकरणेन. अनारद्धचित्तोति अनाराधितचित्तो अतुट्ठचित्तो. वादन्ति दोसं. विक्खेपन्ति वाचाय विविधा खेपनं.
४९५. कुहकत्ताति वुत्तनयेन अभूततो अञ्ञेसं विम्हापेतुकामत्ता. ‘‘गुहकत्ता’’ति पठित्वा गुय्हितुकामत्ताति अत्थम्पि वदन्ति केचि.
तीरदस्सीसकुणूपमावण्णना
४९७. पदेसेनाति ¶ एकदेसेन, उपादिन्नकेन सत्तसन्तानपरियापन्नेनाति अत्थो. अनुपादिन्नकेपीति अनिन्द्रियबद्धेपि. निप्पदेसतोति अनवसेसतो. तस्माति तथा पुच्छितत्ता, पुच्छाय अयुत्तभावतोति अधिप्पायो. पुच्छामूळ्हस्साति पुच्छितुमजाननतो पुच्छाय सम्मूळ्हस्स. वितथपञ्हो हि ‘‘पुच्छामूळ्हो’’ति वुच्चति यथा ‘‘मग्गमूळ्हो’’ति. पुच्छाय दोसं दस्सेत्वाति तेन कतपुच्छाय पुच्छिताकारे दोसं विभावेत्वा. पुच्छाविस्सज्जनन्ति तथा सिक्खापिताय अवितथपुच्छाय विस्सज्जनं. यस्मा विस्सज्जनं नाम पुच्छानुरूपं, पुच्छासभागेन विस्सज्जेतब्बतो, न च तथागता विरज्झित्वा कतपुच्छानुरूपं विरज्झित्वाव विस्सज्जेन्ति, अत्थसभागताय च विस्सज्जनस्स पुच्छका तदत्थं अनवबुज्झन्ता सम्मुय्हन्ति, तस्मा पुच्छं सिक्खापेत्वा अवितथपुच्छाय विस्सज्जनं बुद्धानमाचिण्णन्ति वेदितब्बं. तेनाह ‘‘कस्मा’’तिआदि. दुविञ्ञापयोति यथावुत्तकारणेन दुविञ्ञापेतब्बो.
४९८. न पतिट्ठातीति पच्चयं कत्वा न पतिट्ठहति. ‘‘कत्था’’ति इदं निमित्ते भुम्मन्ति आह ‘‘किं आगम्मा’’ति. अप्पतिट्ठाति अप्पच्चया, सब्बेन सब्बं समुच्छिन्नकारणाति अत्थो. उपादिन्नंयेवाति इन्द्रियबद्धमेव. यस्मा एकदिसाभिमुखं सन्तानवसेन बहुधा सण्ठिते रूपप्पबन्धे दीघसञ्ञा, तमुपादाय ततो अप्पकं सण्ठिते रस्ससञ्ञा, तदुभयञ्च विसेसतो रूपग्गहणमुखेन गय्हति, तस्मा ‘‘सण्ठानवसेना’’तिआदि वुत्तं. अप्पपरिमाणे रूपसङ्घाते अणुसञ्ञा, तदुपादाय ततो महति थूलसञ्ञा, इदम्पि द्वयं विसेसतो रूपग्गहणमुखेन गय्हतीति आह ‘‘इमिनापी’’तिआदि. ‘‘पि-सद्देन चेत्थ ‘सण्ठानवसेन उपादारूपं वुत्त’’न्ति एत्थापि वण्णमत्तमेव कथितन्ति इममत्थं समुच्चिनाती’’ति वदन्ति. वण्णसद्दो हेत्थ रूपायतनपरियायोव. सुभन्ति सुन्दरं, इट्ठन्ति अत्थो ¶ . असुभन्ति असुन्दरं, अनिट्ठन्ति अत्थो. तेनाह ‘‘इट्ठानिट्ठारम्मणं पनेवं कथित’’न्ति. दीघं रस्सं अणुं थूलं सुभासुभन्ति तीसुपि ठानेसु रूपायतनमुखेन उपादारूपस्सेव गहणं भूतरूपानं विसुं गहितत्ताति दट्ठब्बं. ‘‘कत्थ आपो च पथवी, तेजो वायो न गाधती’’ति हि भूतरूपानि विसुं गय्हन्ति. नामन्ति वेदनादिक्खन्धचतुक्कं. तञ्हि आरम्मणाभिमुखं नमनतो, नामकरणतो च ‘‘नाम’’न्ति वुच्चति. हेट्ठा ‘‘दीघं ¶ रस्स’’न्तिआदिना वुत्तमेव इध रुप्पनट्ठेन रूपसञ्ञाय गहितन्ति दस्सेति ‘‘दीघादिभेद’’न्ति इमिना. आदिसद्देन आपादीनञ्च सङ्गहो. यस्मा वा दीघादिसमञ्ञा न रूपायतनवत्थुकाव, अथ खो भूतरूपवत्थुकापि. तथा हि सण्ठानं फुसनमुखेनपि गय्हति, तस्मा दीघरस्सादिग्गहणेन भूतरूपम्पि गय्हतेवाति इममत्थं विञ्ञापेतुं ‘‘दीघादिभेदं रूप’’ मिच्चेव वुत्तं. किं आगम्माति किं अधिगन्त्वा किस्स अधिगमनहेतु. ‘‘उपरुज्झती’’ति इदं अनुप्पादनिरोधं सन्धाय वुत्तं, न खणनिरोधन्ति आह ‘‘असेसमेतं नप्पवत्तती’’ति.
४९९. तत्र वेय्याकरणं भवतीति अनुसन्धिवचनमत्तं चुण्णियपाठं वत्वा वेय्याकरणवचनभूतं विञ्ञाणन्तिआदिं सिलोकमाहाति अधिप्पायो. विञ्ञातब्बन्ति विसिट्ठेन ञाणेन ञातब्बं, सब्बञाणुत्तमेन अरियमग्गञाणेन पच्चक्खतो जानितब्बन्ति अत्थो. तेनाह ‘‘निब्बानस्सेतं नाम’’न्ति. निदस्सीयतेति निदस्सनं, चक्खुविञ्ञेय्यं, न निदस्सनं अनिदस्सनं, अचक्खुविञ्ञेय्यन्ति अत्थं वदन्ति. निदस्सनं वा उपमा, तदेतस्स नत्थीति अनिदस्सनं. न हि निब्बानस्स निच्चस्स एकभूतस्स अच्चन्तपणीतसभावस्स सदिसं निदस्सनं कुतोचि लब्भतीति. यं अहुत्वा सम्भोति, हुत्वा पटिवेति, तं सङ्खतं उदयवयन्तेहि सअन्तं, असङ्खतस्स पन निब्बानस्स निच्चस्स ते उभोपि अन्ता न सन्ति, ततो एव नवभावापगमसङ्खाता जरतापि तस्स नत्थीति वुत्तं ‘‘उप्पादन्तो वा’’तिआदि. तत्थ उप्पादन्तोति उप्पादावत्था. वयन्तोति भङ्गावत्था. ठितस्स अञ्ञथत्तन्तोति जरता वुत्ता. अवसेसग्गहणेन ठितावत्था अनुञ्ञाता होति. तित्थस्साति पानतित्थस्स. तत्थ निब्बचनं दस्सेति ‘‘तञ्ही’’तिआदिना. पपन्तीति पकारेन पिवन्ति. तथा हि आचरियेन वुत्तं ‘‘पपन्ति एत्थाति पपन्ति वुत्तं. एत्थ हि पपन्ति पानतित्थ’’न्ति (दी. नि. टी. १.४९९) निरुत्तिनयेन, यथारुतलक्खणेन वा प-कारस्स भ-कारो कतो.सब्बतोति सब्बकम्मट्ठानमुखतो. तेनाह ‘‘अट्ठतिंसाय कम्मट्ठानेसु येन येन मुखेना’’ति. अयं अट्ठकथातो अपरो नयो – पकारेन भासनं जोतनं पभा, सब्बतो पभा अस्साति सब्बतोपभं, केनचि अनुपक्किलिट्ठताय समन्ततो पभस्सरं विसुद्धन्ति अत्थो. एत्थ निब्बानेति निमित्ते भुम्मं दस्सेति ‘‘इदं निब्बानं आगम्मा’’ति इमिना. येन ¶ निब्बानमधिगतं, तं ¶ सन्ततिपरियापन्नानंयेव इध अनुप्पादनिरोधो अधिप्पेतोति वुत्तं ‘‘उपादिन्नकधम्मजातं निरुज्झति, अप्पवत्तं होती’’ति.
तत्थाति यदेतं ‘‘विञ्ञाणस्स निरोधेना’’ति पदं वुत्तं, तस्मिं. विञ्ञाणं उद्धरति तस्स विभज्जितब्बत्ता. चरिमकविञ्ञाणन्ति अरहतो चुतिचित्तसङ्खातं परिनिब्बानचित्तं. अभिसङ्खारविञ्ञाणन्ति पुञ्ञादिअभिसङ्खारचित्तं. एत्थेतं उपरुज्झतीति एतस्मिं निब्बाने एतं नामरूपं अनुपादिसेसाय निब्बानधातुया निरुज्झति. तेनाह ‘‘विज्झात…पे… भावं याती’’ति. विज्झातदीपसिखा वियाति निब्बुतदीपसिखा विय. ‘‘अभिसङ्खारविञ्ञाणस्सापी’’तिआदिना सउपादिसेसनिब्बानधातुमुखेन अनुपादिसेसनिब्बानधातुमेव वदति नामरूपस्स अनवसेसतो उपरुज्झनस्स अधिप्पेतत्ता. तेन वुत्तं ‘‘अनुप्पादवसेन उपरुज्झती’’ति. सोतापत्तिमग्गञाणेनाति कत्तरि, करणे वा करणवचनं, निरोधेनाति पन हेतुम्हि. एत्थाति निब्बाने. सेसं सब्बत्थ उत्तानत्थमेव.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय साधुविलासिनिया नाम लीनत्थपकासनिया केवट्टसुत्तवण्णनाय लीनत्थपकासना.
केवट्टसुत्तवण्णना निट्ठिता.