📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

मज्झिमनिकाये

मूलपण्णास-अट्ठकथा

(पठमो भागो)

गन्थारम्भकथा

करुणासीतलहदयं , पञ्ञापज्जोतविहतमोहतमं;

सनरामरलोकगरुं, वन्दे सुगतं गतिविमुत्तं.

बुद्धोपि बुद्धभावं, भावेत्वा चेव सच्छिकत्वा च;

यं उपगतो गतमलं, वन्दे तमनुत्तरं धम्मं.

सुगतस्स ओरसानं, पुत्तानं मारसेनमथनानं;

अट्ठन्नम्पि समूहं, सिरसा वन्दे अरियसङ्घं.

इति मे पसन्नमतिनो, रतनत्तयवन्दनामयं पुञ्ञं;

यं सुविहतन्तरायो, हुत्वा तस्सानुभावेन.

मज्झिमपमाणसुत्तङ्कितस्स इध मज्झिमागमवरस्स;

बुद्धानुबुद्धसंवण्णितस्स परवादमथनस्स.

अत्थप्पकासनत्थं, अट्ठकथा आदितो वसिसतेहि;

पञ्चहि या सङ्गीता, अनुसङ्गीता च पच्छापि.

सीहळदीपं पन आभताथ वसिना महामहिन्देन;

ठपिता सीहळभासाय, दीपवासीनमत्थाय.

अपनेत्वान ततोहं, सीहळभासं मनोरमं भासं;

तन्तिनयानुच्छविकं, आरोपेन्तो विगतदोसं.

समयं अविलोमेन्तो, थेरानं थेरवंसदीपानं;

सुनिपुणविनिच्छयानं, महाविहारे निवासीनं.

हित्वा पुनप्पुनागतमत्थं, अत्थं पकासयिस्सामि;

सुजनस्स च तुट्ठत्थं, चिरट्ठितत्थञ्च धम्मस्स.

सीलकथा धुतधम्मा, कम्मट्ठानानि चेव सब्बानि;

चरियाविधानसहितो, झानसमापत्तिवित्थारो.

सब्बा च अभिञ्ञायो, पञ्ञासङ्कलननिच्छयो चेव;

खन्धाधातायतनिन्द्रियानि अरियानि चेव चत्तारि.

सच्चानि पच्चयाकारदेसना सुपरिसुद्धनिपुणनया;

अविमुत्ततन्तिमग्गा, विपस्सनाभावना चेव.

इति पन सब्बं यस्मा, विसुद्धिमग्गे मया सुपरिसुद्धं;

वुत्तं तस्मा भिय्यो, न तं इध विचारयिस्सामि.

‘‘मज्झे विसुद्धिमग्गो, एस चतुन्नम्पि आगमानञ्हि;

ठत्वा पकासयिस्सति, तत्थ यथाभासितमत्थं’’.

इच्चेव कतो तस्मा, तम्पि गहेत्वान सद्धिमेताय;

अट्ठकथाय विजानथ, मज्झिमसङ्गीतिया अत्थन्ति.

निदानकथा

. तत्थ मज्झिमसङ्गीति नाम पण्णासतो मूलपण्णासा मज्झिमपण्णासा उपरिपण्णासाति पण्णासत्तयसङ्गहा. वग्गतो एकेकाय पण्णासाय पञ्च पञ्च वग्गे कत्वा पन्नरसवग्गसमायोगा. सुत्ततो दियड्ढसुत्तसतं द्वे च सुत्तन्ता. पदतो तेवीसुत्तरपञ्चसताधिकानि असीतिपदसहस्सानि. तेनाहु पोराणा –

‘‘असीतिपदसहस्सानि, भिय्यो पञ्चसतानि च;

पुन तेवीसति वुत्ता, पदमेवं ववत्थित’’न्ति.

अक्खरतो सत्त अक्खरसतसहस्सानि चत्तालीसञ्च सहस्सानि तेपञ्ञासञ्च अक्खरानि. भाणवारतो असीति भाणवारा तेवीसपदाधिको च उपड्ढभाणवारो. अनुसन्धितो पुच्छानुसन्धि-अज्झासयानुसन्धि-यथानुसन्धिवसेन सङ्खेपतो तिविधो अनुसन्धि. वित्थारतो पनेत्थ तीणि अनुसन्धिसहस्सानि नव च सतानि होन्ति. तेनाहु पोराणा –

‘‘तीणि सन्धिसहस्सानि, तथा नवसतानि च;

अनुसन्धिनया एते, मज्झिमस्स पकासिता’’ति.

तत्थ पण्णासासु मूलपण्णासा आदि, वग्गेसु मूलपरियायवग्गो, सुत्तेसु मूलपरियायसुत्तं. तस्सापि ‘‘एवं मे सुत’’न्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादि. सा पनेसा पठममहासङ्गीति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय आदिम्हि वित्थारिता. तस्मा सा तत्थ वित्थारितनयेनेव वेदितब्बा.