📜

२. सीहनादवग्गो

१. चूळसीहनादसुत्तवण्णना

१३९. एवंमे सुतन्ति चूळसीहनादसुत्तं. यस्मा पनस्स अत्थुप्पत्तिको निक्खेपो, तस्मा तं दस्सेत्वा चस्स अनुपुब्बपदवण्णनं करिस्साम. कतराय पनिदं अत्थुप्पत्तिया निक्खित्तन्ति? लाभसक्कारपच्चया तित्थियपरिदेविते. भगवतो किर धम्मदायादसुत्ते वुत्तनयेन महालाभसक्कारो उप्पज्जि. चतुप्पमाणिको हि अयं लोकसन्निवासो, रूपप्पमाणो रूपप्पसन्नो, घोसप्पमाणो घोसप्पसन्नो, लूखप्पमाणो लूखप्पसन्नो, धम्मप्पमाणो धम्मप्पसन्नोति इमेसं पुग्गलानं वसेन चतुधा ठितो.

तेसं इदं नानाकरणं – कतमो च पुग्गलो रूपप्पमाणो रूपप्पसन्नो? इधेकच्चो पुग्गलो आरोहं वा पस्सित्वा परिणाहं वा पस्सित्वा सण्ठानं वा पस्सित्वा पारिपूरिं वा पस्सित्वा तत्थ पमाणं गहेत्वा पसादं जनेति, अयं वुच्चति पुग्गलो रूपप्पमाणो रूपप्पसन्नो.

कतमो च पुग्गलो घोसप्पमाणो घोसप्पसन्नो? इधेकच्चो पुग्गलो परवण्णनाय परथोमनाय परपसंसनाय परवण्णहारिकाय, तत्थ पमाणं गहेत्वा पसादं जनेति, अयं वुच्चति पुग्गलो घोसप्पमाणो घोसप्पसन्नो.

कतमो च पुग्गलो लूखप्पमाणो लूखप्पसन्नो? इधेकच्चो पुग्गलो चीवरलूखं वा पस्सित्वा पत्तलूखं वा पस्सित्वा, सेनासनलूखं वा पस्सित्वा विविधं वा दुक्करकारिकं पस्सित्वा तत्थ पमाणं गहेत्वा पसादं जनेति, अयं वुच्चति पुग्गलो लूखप्पमाणो लूखप्पसन्नो.

कतमो च पुग्गलो धम्मप्पमाणो धम्मप्पसन्नो? इधेकच्चो पुग्गलो सीलं वा पस्सित्वा समाधिं वा पस्सित्वा पञ्ञं वा पस्सित्वा तत्थ पमाणं गहेत्वा पसादं जनेति, अयं वुच्चति पुग्गलो धम्मप्पमाणो धम्मप्पसन्नोति.

इमेसु चतूसु पुग्गलेसु रूपप्पमाणोपि भगवतो आरोहपरिणाहसण्ठानपारिपूरिवण्णपोक्खरतं, असीतिअनुब्यञ्जनप्पटिमण्डितत्ता नानारतनविचित्तमिव सुवण्णमहापटं, द्वत्तिंसमहापुरिसलक्खणसमाकिण्णताय तारागणसमुज्जलं विय गगनतलं सब्बफालिफुल्लं विय च योजनसतुब्बेधं पारिच्छत्तकं अट्ठारसरतनुब्बेधं ब्यामप्पभापरिक्खेपं सस्सिरिकं अनोपमसरीरं दिस्वा सम्मासम्बुद्धेयेव पसीदति.

घोसप्पमाणोपि, भगवता कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि दस पारमियो दस उपपारमियो दस परमत्थपारमियो पूरिता अङ्गपरिच्चागो पुत्तदारपरिच्चागो, रज्जपरिच्चागो अत्तपरिच्चागो नयनपरिच्चागो च कतोतिआदिना नयेन पवत्तं घोसं सुत्वा सम्मासम्बुद्धेयेव पसीदति.

लूखप्पमाणोपि भगवतो चीवरलूखं दिस्वा ‘‘सचे भगवा अगारं अज्झावसिस्स, कासिकवत्थमेव अधारयिस्स. पब्बजित्वा पनानेन साणपंसुकूलचीवरेन सन्तुस्समानेन भारियं कत’’न्ति सम्मासम्बुद्धेयेव पसीदति. पत्तलूखम्पि दिस्वा – ‘‘इमिना अगारं अज्झावसन्तेन रत्तवरसुवण्णभाजनेसु चक्कवत्तिभोजनारहं सुगन्धसालिभोजनं परिभुत्तं, पब्बजित्वा पन पासाणमयं पत्तं आदाय उच्चनीचकुलद्वारेसु सपदानं पिण्डाय चरित्वा लद्धपिण्डियालोपेन सन्तुस्समानो भारियं करोती’’ति सम्मासम्बुद्धेयेव पसीदति. सेनासनलूखं दिस्वापि – ‘‘अयं अगारं अज्झावसन्तो तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु तिविधनाटकपरिवारो दिब्बसम्पत्तिं विय रज्जसिरिं अनुभवित्वा इदानि पब्बज्जूपगतो रुक्खमूलसेनासनादीसु दारुफलकसिलापट्टपीठमञ्चकादीहि सन्तुस्समानो भारियं करोती’’ति सम्मासम्बुद्धेयेव पसीदति. दुक्करकारिकमस्स दिस्वापि – ‘‘छब्बस्सानि नाम मुग्गयूसकुलत्थयूसहरेणुयूसादीनं पसटमत्तेन यापेस्सति, अप्पाणकं झानं झायिस्सति, सरीरे च जीविते च अनपेक्खो विहरिस्सति, अहो दुक्करकारको भगवा’’ति सम्मासम्बुद्धेयेव पसीदति.

धम्मप्पमाणोपि भगवतो सीलगुणं समाधिगुणं पञ्ञागुणं झानविमोक्खसमाधिसमापत्तिसम्पदं अभिञ्ञापारिपूरिं यमकपाटिहारियं देवोरोहणं पाथिकपुत्तदमनादीनि च अनेकानि अच्छरियानि दिस्वा सम्मासम्बुद्धेयेव पसीदति, ते एवं पसन्ना भगवतो महन्तं लाभसक्कारं अभिहरन्ति. तित्थियानं पन बावेरुजातके काकस्स विय लाभसक्कारो परिहायित्थ. यथाह –

‘‘अदस्सनेन मोरस्स, सिखिनो मञ्जुभाणिनो;

काकं तत्थ अपूजेसुं, मंसेन च फलेन च.

यदा च सरसम्पन्नो, मोरो बावेरुमागमा;

अथ लाभो च सक्कारो, वायसस्स अहायथ.

याव नुप्पज्जति बुद्धो, धम्मराजा पभङ्करो;

ताव अञ्ञे अपूजेसुं, पुथू समणब्राह्मणे.

यदा च सरसम्पन्नो, बुद्धो धम्ममदेसयि;

अथ लाभो च सक्कारो, तित्थियानं अहायथा’’ति. (जा. १.४.१५३-१५६);

ते एवं पहीनलाभसक्कारा रत्तिं एकद्वङ्गुलमत्तं ओभासेत्वापि सूरियुग्गमने खज्जोपनका विय हतप्पभा अहेसुं.

यथा हि खज्जोपनका, काळपक्खम्हि रत्तिया;

निदस्सयन्ति ओभासं, एतेसं विसयो हि सो.

यदा च रस्मिसम्पन्नो, अब्भुदेति पभङ्करो;

अथ खज्जुपसङ्घानं, पभा अन्तरधायति.

एवं खज्जुपसदिसा, तित्थियापि पुथू इध;

काळपक्खूपमे लोके, दीपयन्ति सकं गुणं.

यदा च बुद्धो लोकस्मिं, उदेति अमितप्पभो;

निप्पभा तित्थिया होन्ति, सूरिये खज्जुपका यथाति.

ते एवं निप्पभा हुत्वा कच्छुपिळकादीहि किण्णसरीरा परमपारिजुञ्ञपत्ता येन बुद्धो येन धम्मो येन सङ्घो येन च महाजनस्स सन्निपातो, तेन तेन गन्त्वा अन्तरवीथियम्पि सिङ्घाटकेपि चतुक्केपि सभायम्पि ठत्वा परिदेवन्ति –

‘‘किं भो समणोयेव गोतमो समणो, मयं अस्समणा; समणस्सेव गोतमस्स सावका समणा, अम्हाकं सावका अस्समणा? समणस्सेव गोतमस्स सावकानञ्चस्स दिन्नं महप्फलं, न अम्हाकं, सावकानञ्च नो दिन्नं महप्फलं? ननु समणोपि गोतमो समणो, मयम्पि समणा. समणस्सपि गोतमस्स सावका समणा, अम्हाकम्पि सावका समणा. समणस्सपि गोतमस्स सावकानञ्चस्स दिन्नं महप्फलं, अम्हाकम्पि सावकानञ्च नो दिन्नं महप्फलञ्चेव? समणस्सपि गोतमस्स सावकानञ्चस्स देथ करोथ, अम्हाकम्पि सावकानञ्च नो देथ सक्करोथ? ननु समणो गोतमो पुरिमानि दिवसानि उप्पन्नो, मयं पन लोके उप्पज्जमानेयेव उप्पन्ना’’ति.

एवं नानप्पकारं विरवन्ति. अथ भिक्खू भिक्खुनियो उपासका उपासिकायोति चतस्सो परिसा तेसं सद्दं सुत्वा भगवतो आरोचेसुं ‘‘तित्थिया भन्ते इदञ्चिदञ्च कथेन्ती’’ति . तं सुत्वा भगवा – ‘‘मा तुम्हे, भिक्खवे, तित्थियानं वचनेन ‘अञ्ञत्र समणो अत्थी’ति सञ्ञिनो अहुवत्था’’ति वत्वा अञ्ञतित्थियेसु समणभावं पटिसेधेन्तो इधेव च अनुजानन्तो इमिस्सा अत्थुप्पत्तिया इधेव, भिक्खवे, समणोति इदं सुत्तं अभासि.

तत्थ इधेवाति इमस्मिंयेव सासने. अयं पन नियमो सेसपदेसुपि वेदितब्बो. दुतियादयोपि हि समणा इधेव, न अञ्ञत्थ. समणोति सोतापन्नो. तेनेवाह – ‘‘कतमो च, भिक्खवे, पठमो समणो? इध, भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो, अयं, भिक्खवे, पठमो समणो’’ति (अ. नि. ४.२४१).

दुतियोति सकदागामी. तेनेवाह – ‘‘कतमो च? भिक्खवे, दुतियो समणो. इध, भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति. अयं, भिक्खवे, दुतियो समणो’’ति.

ततियोति अनागामी. तेनेवाह – ‘‘कतमो च, भिक्खवे, ततियो समणो? इध, भिक्खवे, भिक्खु पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. अयं, भिक्खवे, ततियो समणो’’ति.

चतुत्थोति अरहा. तेनेवाह – ‘‘कतमो च, भिक्खवे, चतुत्थो समणो? इध, भिक्खवे, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं, भिक्खवे, चतुत्थो समणो’’ति (अ. नि. ४.२४१). इति इमस्मिं ठाने चत्तारो फलट्ठकसमणाव अधिप्पेता.

सुञ्ञाति रित्ता तुच्छा. परप्पवादाति चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतिका, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादाति इमे सब्बेपि ब्रह्मजाले आगता द्वासट्ठि दिट्ठियो. इतो बाहिरानं परेसं वादा परप्पवादा नाम. ते सब्बेपि इमेहि चतूहि फलट्ठकसमणेहि सुञ्ञा, न हि ते एत्थ सन्ति. न केवलञ्च एतेहेव सुञ्ञा, चतूहि पन मग्गट्ठकसमणेहिपि चतुन्नं मग्गानं अत्थाय आरद्धविपस्सकेहिपीति द्वादसहिपि समणेहि सुञ्ञा एव. इममेव अत्थं सन्धाय भगवता महापरिनिब्बाने वुत्तं –

‘‘एकूनतिंसो वयसा सुभद्द,

यं पब्बजिं किं कुसलानुएसी;

वस्सानि पञ्ञास समाधिकानि,

यतो अहं पब्बजितो सुभद्द;

ञायस्स धम्मस्स पदेसवत्ती,

इतो बहिद्धा समणोपि नत्थि.

‘‘दुतियोपि समणो नत्थि, ततियोपि समणो नत्थि, चतुत्थोपि समणो नत्थि. सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (दी. नि. २.२१४).

एत्थ हि पदेसवत्तीति आरद्धविपस्सको अधिप्पेतो. तस्मा सोतापत्तिमग्गस्स आरद्धविपस्सकं मग्गट्ठं फलट्ठन्ति तयोपि एकतो कत्वा समणोपि नत्थीति आह. सकदागामिमग्गस्स आरद्धविपस्सकं मग्गट्ठं फलट्ठन्ति तयोपि एकतो कत्वा दुतियोपि समणो नत्थीति आह. इतरेसुपि द्वीसु एसेव नयो.

कस्मा पनेते अञ्ञत्थ नत्थीति? अखेत्तताय. यथा हि न आरग्गे सासपो तिट्ठति, न उदकपिट्ठे अग्गि जलति, न पिट्ठिपासाणे बीजानि रुहन्ति, एवमेव बाहिरेसु तित्थायतनेसु न इमे समणा उप्पज्जन्ति, इमस्मिंयेव पन सासने उप्पज्जन्ति. कस्मा? खेत्तताय. तेसं अखेत्तता च खेत्तता च अरियमग्गस्स अभावतो च भावतो च वेदितब्बा. तेनाह भगवा –

‘‘यस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो न उपलब्भति, समणोपि तत्थ न उपलब्भति, दुतियोपि तत्थ समणो न उपलब्भति, ततियोपि तत्थ समणो न उपलब्भति, चतुत्थोपि तत्थ समणो न उपलब्भति. यस्मिञ्च खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भति, समणोपि तत्थ उपलब्भति, दुतियोपि तत्थ…पे…. चतुत्थोपि तत्थ समणो उपलब्भति. इमस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भति, इधेव, सुभद्द, समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो, सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (दी. नि. २.२१४).

एवं यस्मा तित्थायतनं अखेत्तं, सासनं खेत्तं, तस्मा यथा सुरत्तहत्थपादो सूरकेसरको सीहो मिगराजा न सुसाने वा सङ्कारकूटे वा पटिवसति, तियोजनसहस्सवित्थतं पन हिमवन्तं अज्झोगाहेत्वा मणिगुहायंयेव पटिवसति. यथा च छद्दन्तो नागराजा न गोचरियहत्थिकुलादीसु नवसु नागकुलेसु उप्पज्जति, छद्दन्तकुलेयेव उप्पज्जति. यथा च वलाहको अस्सराजा न गद्रभकुले वा घोटककुले वा उप्पज्जति, सिन्धुया तीरे पन सिन्धवकुलेयेव उप्पज्जति. यथा च सब्बकामददं मनोहरं मणिरतनं न सङ्कारकूटे वा पंसुपब्बतादीसु वा उप्पज्जति, वेपुल्लपब्बतब्भन्तरेयेव उप्पज्जति. यथा च तिमिरपिङ्गलो मच्छराजा न खुद्दकपोक्खरणीसु उप्पज्जति, चतुरासीतियोजनसहस्सगम्भीरे महासमुद्देयेव उप्पज्जति. यथा च दियड्ढयोजनसतिको सुपण्णराजा न गामद्वारे एरण्डवनादीसु पटिवसति, महासमुद्दं पन अज्झोगाहेत्वा सिम्बलिदहवनेयेव पटिवसति. यथा च धतरट्ठो सुवण्णहंसो न गामद्वारे आवाटकादीसु पटिवसति, नवुतिहंससहस्सपरिवारो हुत्वा चित्तकूटपब्बतेयेव पटिवसति. यथा च चतुद्दीपिस्सरो चक्कवत्तिराजा न नीचकुले उप्पज्जति, असम्भिन्नजातिखत्तियकुलेयेव पन उप्पज्जति. एवमेव इमेसु समणेसु एकसमणोपि न अञ्ञतित्थायतने उप्पज्जति, अरियमग्गपरिक्खित्ते पन बुद्धसासनेयेव उप्पज्जति. तेनाह भगवा ‘‘इधेव, भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेहि समणेभि अञ्ञेही’’ति.

सम्मा सीहनादं नदथाति एत्थ सम्माति हेतुना नयेन कारणेन. सीहनादन्ति सेट्ठनादं अभीतनादं अप्पटिनादं. इमेसञ्हि चतुन्नं समणानं इधेव अत्थिताय अयं नादो सेट्ठनादो नाम होति उत्तमनादो. ‘‘इमे समणा इधेव अत्थी’’ति वदन्तस्स अञ्ञतो भयं वा आसङ्का वा नत्थीति अभीतनादो नाम होति. ‘‘अम्हाकम्पि सासने इमे समणा अत्थी’’ति पूरणादीसु एकस्सापि उट्ठहित्वा वत्तुं असमत्थताय अयं नादो अप्पटिनादो नाम होति. तेन वुत्तं ‘‘सीहनादन्ति सेट्ठनादं अभीतनादं अप्पटिनाद’’न्ति.

१४०. ठानं खो पनेतं विज्जतीति इदं खो पन कारणं विज्जति. यं अञ्ञतित्थियाति येन कारणेन अञ्ञतित्थिया. एत्थ च तित्थं जानितब्बं, तित्थकरो जानितब्बो तित्थिया जानितब्बा, तित्थियसावका जानितब्बा. तित्थंनाम द्वासट्ठि दिट्ठियो. एत्थ हि सत्ता तरन्ति उप्पलवन्ति उम्मुज्जनिमुज्जं करोन्ति, तस्मा तित्थन्ति वुच्चन्ति. तासं दिट्ठीनं उप्पादेता तित्थकरो नाम. तस्स लद्धिं गहेत्वा पब्बजिता तित्थिया नाम. तेसं पच्चयदायका तित्थियसावकाति वेदितब्बा. परिब्बाजकाति गिहिबन्धनं पहाय पब्बज्जूपगता. अस्सासोति अवस्सयो पतिट्ठा उपत्थम्भो. बलन्ति थामो. येन तुम्हेति येन अस्सासेन वा बलेन वा एवं वदेथ.

अत्थिखो नो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेनाति एत्थ अयं सङ्खेपत्थो – यो सो भगवा समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, तेन भगवता तेसं तेसं सत्तानं आसयानुसयं जानता, हत्थतले ठपितं आमलकं विय सब्बं ञेय्यधम्मं पस्सता. अपिच पुब्बेनिवासादीहि जानता, दिब्बेन चक्खुना पस्सता. तीहि विज्जाहि छहि वा पन अभिञ्ञाहि जानता, सब्बत्थ अप्पटिहतेन समन्तचक्खुना पस्सता. सब्बधम्मजाननसमत्थाय पञ्ञाय जानता, सब्बसत्तानं चक्खुविसयातीतानि तिरोकुट्टादिगतानि वापि रूपानि अतिविसुद्धेन मंसचक्खुना पस्सता. अत्तहितसाधिकाय समाधिपदट्ठानाय पटिवेधपञ्ञाय जानता, परहितसाधिकाय करुणापदट्ठानाय देसनापञ्ञाय पस्सता. अरीनं हतत्ता पच्चयादीनं अरहत्ता च अरहता, सम्मा सामञ्च सच्चानं बुद्धत्ता सम्मासम्बुद्धेन. अन्तरायिकधम्मे वा जानता, निय्यानिकधम्मे पस्सता. किलेसारीनं हतत्ता अरहता, सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धेनाति, एवं चतुवेसारज्जवसेन चतूहि आकारेहि थोमितेन चत्तारो धम्मा अक्खाता, ये मयं अत्तनि सम्पस्समाना एवं वदेम, न राजराजमहामत्तादीनं उपत्थम्भं कायबलन्ति.

सत्थरिपसादोति ‘‘इतिपि सो भगवा’’तिआदिना नयेन बुद्धगुणे अनुस्सरन्तानं उप्पन्नप्पसादो. धम्मे पसादोति ‘‘स्वाक्खातो भगवता धम्मो’’तिआदिना नयेन धम्मगुणे अनुस्सरन्तानं उप्पन्नप्पसादो. सीलेसु परिपूरकारिताति अरियकन्तेसु सीलेसु परिपूरकारिता. अरियकन्तसीलानि नाम पञ्चसीलानि. तानि हि भवन्तरगतोपि अरियसावको अत्तनो अरियसावकभावं अजानन्तोपि न वीतिक्कमति. सचेपि हि नं कोचि वदेय्य – ‘‘इमं सकलं चक्कवत्तिरज्जं सम्पटिच्छित्वा खुद्दकमक्खिकं जीविता वोरोपेही’’ति, अट्ठानमेतं, यं सो तस्स वचनं करेय्य. एवं अरियानं सीलानि कन्तानि पियानि मनापानि. तानि सन्धाय वुत्तं ‘‘सीलेसु परिपूरकारिता’’ति.

सहधम्मिका खो पनाति भिक्खु भिक्खुनी सिक्खमाना सामणेरो सामणेरी उपासको उपासिकाति एते सत्त सहधम्मचारिनो. एतेसु हि भिक्खु भिक्खूहि सद्धिं सहधम्मं चरति समानसिक्खताय. तथा भिक्खुनी भिक्खुनीहि…पे… उपासिका उपासिकाहि, सोतापन्नो सोतापन्नेहि, सकदागामी…पे… अनागामीहि सहधम्मं चरति. तस्मा सब्बेपेते सहधम्मिकाति वुच्चन्ति. अपिचेत्थ अरियसावकायेव अधिप्पेता. तेसञ्हि भवन्तरेपि मग्गदस्सनम्हि विवादो नत्थि, तस्मा ते अच्चन्तं एकधम्मचारिताय सहधम्मिका. इमिना, ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’तिआदिना नयेन सङ्घं अनुस्सरन्तानं उप्पन्नप्पसादो कथितो. एत्तावता चत्तारि सोतापन्नस्स अङ्गानि कथितानि होन्ति.

इमे खो नो, आवुसोति, आवुसो, इमे चत्तारो धम्मा तेन भगवता अम्हाकं अस्सासो चेव बलञ्चाति अक्खाता, ये मयं अत्तनि सम्पस्समाना एवं वदेम.

१४१. यो अम्हाकं सत्थाति इमिना पूरणकस्सपादिके छ सत्थारो अपदिस्सन्ति. यथा पन इदानि सासने आचरियुपज्झायादीसु ‘‘अम्हाकं आचरियो, अम्हाकं उपज्झायो’’ति गेहसितपेमं होति. एवरूपं पेमं सन्धाय ‘‘सत्थरि पसादो’’ति वदन्ति. थेरो पनाह – ‘‘यस्मा सत्था नाम न एकस्स, न द्विन्नं होति, सदेवकस्स लोकस्स एकोव सत्था, तस्मा तित्थिया ‘अम्हाकं सत्था’ ति एकपदेनेव सत्थारं विसुं कत्वा इमिनाव पदेन विरुद्धा पराजिता’’ति. धम्मे पसादोति इदं पन यथा इदानि सासने ‘‘अम्हाकं दीघनिकायो अम्हाकं मज्झिमनिकायो’’ति ममायन्ति, एवं अत्तनो अत्तनो परियत्तिधम्मे गेहसितपेमं सन्धाय वदन्ति. सीलेसूति अजसीलगोसीलमेण्डकसीलकुक्कुरसीलादीसु. इध नो आवुसोति एत्थ इधाति पसादं सन्धाय वदन्ति. को अधिप्पयासोति को अधिकप्पयोगो. यदिदन्ति यमिदं तुम्हाकञ्चेव अम्हाकञ्च नानाकरणं वदेय्याथ. तं किं नाम? तुम्हाकम्पि हि चतूसु ठानेसु पसादो, अम्हाकम्पि. ननु एतस्मिं पसादे तुम्हे च अम्हे च द्वेधा भिन्नसुवण्णं विय एकसदिसाति वाचाय समधुरा हुत्वा अट्ठंसु.

अथ नेसं तं समधुरतं भिन्दन्तो भगवा एवं वादिनोतिआदिमाह. तत्थ एका निट्ठाति या तस्स पसादस्स परियोसानभूता निट्ठा, किं सा एका, उदाहु पुथूति एवं पुच्छथाति वदति. यस्मा पन तस्मिं तस्मिं समये निट्ठं अपञ्ञपेन्तो नाम नत्थि, ब्राह्मणानञ्हि ब्रह्मलोको निट्ठा, महातापसानं आभस्सरा, परिब्बाजकानं सुभकिण्हा, आजीवकानं ‘‘अनन्तमानसो’’ति एवं परिकप्पितो असञ्ञीभवो . इमस्मिं सासने पन अरहत्तं निट्ठा. सब्बेव चेते अरहत्तमेव निट्ठाति वदन्ति. दिट्ठिवसेन पन ब्रह्मलोकादीनि पञ्ञपेन्ति. तस्मा अत्तनो अत्तनो लद्धिवसेन एकमेव निट्ठं पञ्ञपेन्ति, तं दस्सेतुं भगवा सम्मा ब्याकरमानातिआदिमाह.

इदानि भिक्खूनम्पि एका निट्ठा, तित्थियानम्पि एका निट्ठाति द्वीसु अट्टकारकेसु विय ठितेसु भगवा अनुयोगवत्तं दस्सेन्तो सा पनावुसो, निट्ठा सरागस्स, उदाहु वीतरागस्सातिआदिमाह. तत्थ यस्मा रागरत्तादीनं निट्ठा नाम नत्थि. यदि सिया, सोणसिङ्गालादीनम्पि सियाति इमं दोसं पस्सन्तानं तित्थियानं ‘‘वीतरागस्स आवुसो सा निट्ठा’’तिआदिना नयेन ब्याकरणं दस्सितं.

तत्थ विद्दसुनोति पण्डितस्स. अनुरुद्धपटिविरुद्धस्साति रागेन अनुरुद्धस्स कोधेन पटिविरुद्धस्स. पपञ्चारामस्स पपञ्चरतिनोति एत्थ आरमन्ति एत्थाति आरामो. पपञ्चो आरामो अस्साति पपञ्चारामो. पपञ्चे रति अस्साति पपञ्चरति. पपञ्चोति च मत्तपमत्ताकारभावेन पवत्तानं तण्हादिट्ठिमानानमेतं अधिवचनं. इध पन तण्हादिट्ठियोव अधिप्पेता. सरागस्सातिआदीसु पञ्चसु ठानेसु एकोव किलेसो आगतो. तस्स आकारतो नानत्तं वेदितब्बं. सरागस्साति हि वुत्तट्ठाने पञ्चकामगुणिकरागवसेन गहितो. सतण्हस्साति भवतण्हावसेन. सउपादानस्साति गहणवसेन. अनुरुद्धपटिविरुद्धस्साति युगळवसेन. पपञ्चारामस्साति पपञ्चुप्पत्तिदस्सनवसेन. सरागस्साति वा एत्थ अकुसलमूलवसेन गहितो. सतण्हस्साति एत्थ तण्हापच्चया उपादानदस्सनवसेन. सेसं पुरिमसदिसमेव. थेरो पनाह ‘‘कस्मा एवं विद्धंसेथ? एकोयेव हि अयं लोभो रज्जनवसेन रागोति वुत्तो. तण्हाकरणवसेन तण्हा. गहणट्ठेन उपादानं. युगळवसेन अनुरोधपटिविरोधो. पपञ्चुप्पत्तिदस्सनट्ठेन पपञ्चो’’ति.

१४२. इदानि इमेसं किलेसानं मूलभूतं दिट्ठिवादं दस्सेन्तो द्वेमा, भिक्खवे, दिट्ठियोतिआदिमाह.

तत्थ भवदिट्ठीति सस्सतदिट्ठि. विभवदिट्ठीति उच्छेददिट्ठि. भवदिट्ठिं अल्लीनाति तण्हादिट्ठिवसेन सस्सतदिट्ठिं अल्लीना. उपगताति तण्हादिट्ठिवसेनेव उपगता. अज्झोसिताति तण्हादिट्ठिवसेनेव अनुपविट्ठा. विभवदिट्ठिया ते पटिविरुद्धाति ते सब्बे उच्छेदवादीहि सद्धिं – ‘‘तुम्हे अन्धबाला न जानाथ, सस्सतो अयं लोको, नायं लोको उच्छिज्जती’’ति पटिविरुद्धा निच्चं कलहभण्डनपसुता विहरन्ति. दुतियवारेपि एसेव नयो.

समुदयञ्चातिआदीसु द्वे दिट्ठीनं समुदया खणिकसमुदयो पच्चयसमुदयो च. खणिकसमुदयो दिट्ठीनं निब्बत्ति. पच्चयसमुदयो अट्ठ ठानानि. सेय्यथिदं, खन्धापि दिट्ठिट्ठानं, अविज्जापि, फस्सोपि, सञ्ञापि, वितक्कोपि, अयोनिसोमनसिकारोपि, पापमित्तोपि, परतोघोसोपि दिट्ठिट्ठानं. ‘‘खन्धा हेतु खन्धा पच्चयो दिट्ठीनं उपादाय समुट्ठानट्ठेन. एवं खन्धापि दिट्ठिट्ठानं. अविज्जा… फस्सो… सञ्ञा… वितक्को… अयोनिसोमनसिकारो… पापमित्तो… परतोघोसो हेतु, परतोघोसो पच्चयो दिट्ठीनं उपादाय समुट्ठानट्ठेन. एवं परतोघोसोपि दिट्ठिट्ठानं’’ (पटि. म. १.१२४). अत्थङ्गमापि द्वेयेव खणिकत्थङ्गमो पच्चयत्थङ्गमो च. खणिकत्थङ्गमो नाम खयो वयो भेदो परिभेदो अनिच्चता अन्तरधानं. पच्चयत्थङ्गमो नाम सोतापत्तिमग्गो. सोतापत्तिमग्गो हि दिट्ठिट्ठानसमुग्घातोति वुत्तो.

अस्सादन्ति दिट्ठिमूलकं आनिसंसं. यं सन्धाय वुत्तं – ‘‘यंदिट्ठिको सत्था होति, तंदिट्ठिका सावका होन्ति. यंदिट्ठिका सत्थारं सावका सक्करोन्ति, गरुं करोन्ति, मानेन्ति, पूजेन्ति, लभन्ति ततोनिदानं चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं. अयं, भिक्खवे, दिट्ठिया दिट्ठधम्मिको आनिसंसो’’ति. आदीनवन्ति दिट्ठिग्गहणमूलकं उपद्दवं. सो वग्गुलिवतं उक्कुटिकप्पधानं कण्टकापस्सयता पञ्चातपतप्पनं सानुपपातपतनं केसमस्सुलुञ्चनं अप्पोणकं झानन्तिआदीनं वसेनं वेदितब्बो. निस्सरणन्ति दिट्ठीनं निस्सरणं नाम निब्बानं. यथाभूतंनप्पजानन्तीति ये एतं सब्बं यथासभावं न जानन्ति. न परिमुच्चन्ति दुक्खस्माति सकलवट्टदुक्खतो न परिमुच्चन्ति. इमिना एतेसं निट्ठा नाम नत्थीति दस्सेति. परिमुच्चन्ति दुक्खस्माति सकलवट्टदुक्खतो परिमुच्चन्ति. इमिना एतेसं निट्ठा नाम अत्थीति द्विन्नं अट्टकारकानं अट्टं छिन्दन्तो विय सासनस्मिंयेव निट्ठाय अत्थितं पतिट्ठपेति.

१४३. इदानि दिट्ठिच्छेदनं दस्सेन्तो चत्तारिमानि, भिक्खवे, उपादानानीतिआदिमाह. तेसं वित्थारकथा विसुद्धिमग्गे वुत्तायेव.

सब्बुपादानपरिञ्ञावादा पटिजानमानाति मयं सब्बेसं उपादानानं परिञ्ञं समतिक्कमं वदामाति एवं पटिजानमाना. न सम्मा सब्बुपादानपरिञ्ञन्ति सब्बेसं उपादानानं समतिक्कमं सम्मा न पञ्ञपेन्ति. केचि कामुपादानमत्तस्स परिञ्ञं पञ्ञपेन्ति. केचि दिट्ठुपादानमत्तस्स पञ्ञपेन्ति, केचि सीलब्बतुपादानस्सापि. अत्तवादुपादानस्स पन परिञ्ञं पञ्ञपेन्तो नाम नत्थि. तेसं पन भेदं दस्सेन्तो कामुपादानस्स परिञ्ञं पञ्ञपेन्तीतिआदिमाह. तत्थ सब्बेपि कामुपादानस्स परिञ्ञं पञ्ञपेन्तियेव, छन्नवुति पासण्डापि हि ‘‘कामा खो पब्बजितेन न सेवितब्बा’’ति वत्थुपटिसेवनं कामं कप्पतीति न पञ्ञपेन्ति, अकप्पियमेव कत्वा पञ्ञपेन्ति. ये पन सेवन्ति, ते थेय्येन सेवन्ति. तेन वुत्तं ‘‘कामुपादानस्स परिञ्ञं पञ्ञपेन्ती’’ति.

यस्मा ‘‘नत्थि दिन्न’’न्तिआदीनि गहेत्वा चरन्ति. ‘‘सीलेन सुद्धि वतेन सुद्धि, भावनाय सुद्धी’’ति गण्हन्ति, अत्तुपलद्धिं न पजहन्ति, तस्मा न दिट्ठुपादानस्स, न सीलब्बतुपादानस्स , न अत्तवादुपादानस्स परिञ्ञं पञ्ञपेन्ति. तं किस्स हेतूति तं अपञ्ञापनं एतेसं किस्स हेतु, किं कारणा? इमानि हि ते भोन्तोति यस्मा ते भोन्तो इमानि तीणि कारणानि यथासभावतो न जानन्तीति अत्थो. ये पनेत्थ द्विन्नं परिञ्ञानं पञ्ञापनकारणं दिट्ठिञ्चेव सीलब्बतञ्च ‘‘एतं पहातब्ब’’न्ति यथासभावतो जानन्ति. ते सन्धाय परतो द्वे वारा वुत्ता. तत्थ ये ‘‘अत्थि दिन्न’’न्तिआदीनि गण्हन्ति, ते दिट्ठुपादानस्स परिञ्ञं पञ्ञपेन्ति. ये पन ‘‘न सीलेन सुद्धि, न वतेन सुद्धि, न भावनाय सुद्धी’’ति गण्हन्ति, ते सीलब्बतुपादानस्स परिञ्ञं पञ्ञपेन्ति. अत्तवादुपादानस्स परिञ्ञं पन एकोपि पञ्ञपेतुं न सक्कोति. अट्ठसमापत्तिलाभिनोपि हि चन्दिमसूरिये पाणिना परिमज्जित्वा चरमानापि च तित्थिया तिस्सो परिञ्ञा पञ्ञपेन्ति. अत्तवादं मुञ्चितुं न सक्कोन्ति. तस्मा पुनप्पुनं वट्टस्मिंयेव पतन्ति. पथविजिगुच्छनससको विय हि एते.

तत्थायं अत्थसल्लापिका उपमा – पथवी किर ससकं आह – ‘‘भो ससका’’ति. ससको आह – ‘‘को एसो’’ति. ‘‘कस्मा ममेव उपरि सब्बइरियापथे कप्पेन्तो उच्चारपस्सावं करोन्तो मं न जानासी’’ति. ‘‘सुट्ठु तया अहं दिट्ठो, मया अक्कन्तट्ठानम्पि अङ्गुलग्गेहि फुट्ठट्ठानं विय होति, विस्सट्ठउदकं अप्पमत्तकं, करीसं कतकफलमत्तं. हत्थिअस्सादीहि पन अक्कन्तट्ठानम्पि महन्तं, पस्सावोपि नेसं घटमत्तो होति, उच्चारोपि पच्छिमत्तो होति, अलं मय्हं तया’’ति उप्पतित्वा अञ्ञस्मिं ठाने पतितो. ततो नं पथवी आह – ‘‘अरे दूरं गतोपि ननु मय्हं उपरियेव पतितोसी’’ति. सो पुन तं जिगुच्छन्तो उप्पतित्वा अञ्ञत्थ पतितो, एवं वस्ससहस्सम्पि उप्पतित्वा पतमानो ससको पथविं मुञ्चितुं न सक्कोति. एवमेवं तित्थिया सब्बूपादानपरिञ्ञं पञ्ञपेन्तोपि कामुपादानादीनं तिण्णंयेव समतिक्कमं पञ्ञपेन्ति. अत्तवादं पन मुञ्चितुं न सक्कोन्ति, असक्कोन्ता पुनप्पुनं वट्टस्मिंयेव पतन्तीति.

एवं यं तित्थिया समतिक्कमितुं न सक्कोन्ति, तस्स वसेन दिट्ठिच्छेदवादं वत्वा इदानि पसादपच्छेदवादं दस्सेन्तो एवरूपे खो, भिक्खवे, धम्मविनयेतिआदिमाह. तत्थ धम्मविनयेति धम्मे चेव विनये च, उभयेनपि अनिय्यानिकसासनं दस्सेति. ‘‘यो सत्थरि पसादो सो न सम्मग्गतो’’ति अनिय्यानिकसासनम्हि हि सत्था कालं कत्वा सीहोपि होति, ब्यग्घोपि होति, दीपिपि अच्छोपि तरच्छोपि. सावका पनस्स मिगापि सूकरापि पसदापि होन्ति, सो ‘‘इमे मय्हं पुब्बे उपट्ठाका पच्चयदायका’’ति खन्तिं वा मेत्तं वा अनुद्दयं वा अकत्वा तेसं उपरि पतित्वा लोहितं पिवति, थूलथूलमंसानिपि खादति. सत्था वा पन बिळारो होति, सावका कुक्कुटा वा मूसिका वा. अथ ने वुत्तनयेनेव अनुकम्पं अकत्वा खादति. अथ वा सत्था निरयपालो होति, सावका नेरयिकसत्ता. सो ‘‘इमे मय्हं पुब्बे उपट्ठाका पच्चयदायका’’ति अनुकम्पं अकत्वा विविधा कम्मकारणा करोति, आदित्तेपि रथे योजेति, अङ्गारपब्बतम्पि आरोपेति, लोहकुम्भियम्पि खिपति , अनेकेहिपि दुक्खधम्मेहि सम्पयोजेति. सावका वा पन कालं कत्वा सीहादयो होन्ति, सत्था मिगादीसु अञ्ञतरो. ते ‘‘इमं मयं पुब्बे चतूहि पच्चयेहि उपट्ठहिम्हा, सत्था नो अय’’न्ति तस्मिं खन्तिं वा मेत्तं वा अनुद्दयं वा अकत्वा वुत्तनयेनेव अनयब्यसनं पापेन्ति. एवं अनिय्यानिकसासने यो सत्थरि पसादो, सो न सम्मग्गतो होति, कञ्चि कालं गन्त्वापि पच्छा विनस्सतियेव.

यो धम्मे पसादोति अनिय्यानिकसासनस्मिञ्हि धम्मे पसादो नाम, उग्गहितपरियापुट – धारितवाचित्तमत्तके तन्तिधम्मे पसादो होति, वट्टमोक्खो पनेत्थ नत्थि. तस्मा यो एत्थ पसादो, सो पुनप्पुनं वट्टमेव गम्भीरं करोतीति सासनस्मिं असम्मग्गतो असभावतो अक्खायति.

या सीलेसु परिपूरकारिताति यापि च अनिय्यानिकसासने अजसीलादीनं वसेन परिपूरकारिता, सापि यस्मा वट्टमोक्खं भवनिस्सरणं न सम्पापेति, सम्पज्जमाना पन तिरच्छानयोनिं आवहति, विपच्चमाना निरयं, तस्मा सा न सम्मग्गता अक्खायति. या सहधम्मिकेसूति अनिय्यानिकसासनस्मिञ्हि ये सहधम्मिका, तेसु यस्मा एकच्चे कालं कत्वा सीहादयोपि होन्ति, एकच्चे मिगादयो, तत्थ सीहादिभूता ‘‘इमे अम्हाकं सहधम्मिका अहेसु’’न्ति मिगादिभूतेसु खन्तिआदीनि अकत्वा पुब्बे वुत्तनयेनेव नेसं महादुक्खं उप्पादेन्ति. तस्मा एत्थ सहधम्मिकेसु पियमनापतापि असम्मग्गता अक्खायति.

इदं पन सब्बम्पि कारणभेदं एकतो कत्वा दस्सेन्तो भगवा तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होतीतिआदिमाह. तत्रायं संखेपत्थो – एवञ्हेतं, भिक्खवे, होति, यं मया वुत्तं ‘‘यो सत्थरि पसादो सो न सम्मग्गतो अक्खायती’’तिआदि, तं एवमेव होति. कस्मा? यस्मा ते पसादादयो दुरक्खाते धम्मविनये …पे… असम्मासम्बुद्धप्पवेदितेति, एत्थ हि यथा तन्ति कारणत्थे निपातो. तत्थ दुरक्खातेति दुक्कथिते, दुक्खथितत्तायेव दुप्पवेदिते. सो पनेस यस्मा मग्गफलत्थाय न निय्याति, तस्मा अनिय्यानिको. रागादीनं उपसमाय असंवत्तनतो अनुपसमसंवत्तनिको. न सम्मासम्बुद्धेन सब्बञ्ञुना पवेदितोति असम्मासम्बुद्धप्पवेदितो. तस्मिं अनिय्यानिके अनुपसमसंवत्तनिके असम्मासम्बुद्धप्पवेदिते. एत्तावता भगवा तित्थियेसु पसादो सुरापीतसिङ्गाले पसादो विय निरत्थकोति दस्सेति.

एको किर काळसिङ्गालो रत्तिं नगरं पविट्ठो सुराजल्लिकं खादित्वा पुन्नागवने निपज्जित्वा निद्दायन्तो सूरियुग्गमने पबुज्झित्वा चिन्तेसि ‘‘इमस्मिं काले न सक्का गन्तुं, बहू अम्हाकं वेरिनो, एकं वञ्चेतुं वट्टती’’ति. सो एकं ब्राह्मणं गच्छन्तं दिस्वा इमं वञ्चेस्सामीति ‘‘अय्य ब्राह्मणा’’ति आह. को एसो ब्राह्मणं पक्कोसतीति. ‘‘अहं, सामी, इतो ताव एहीति. किं भोति? मं बहिगामं नेहि, अहं ते द्वे कहापणसतानि दस्सामीति. सोपि नयिस्सामीति तं पादेसु गण्हि. अरे बाल ब्राह्मण, न मय्हं कहापणा छड्डितका अत्थि, दुल्लभा कहापणा, साधुकं मं गण्हाहीति. कथं भो गण्हामीति? उत्तरासङ्गेन गण्ठिकं कत्वा अंसे लग्गेत्वा गण्हाहीति. ब्राह्मणो तं तथा गहेत्वा दक्खिणद्वारसमीपट्ठानं गन्त्वा एत्थ ओतारेमीति पुच्छि. कतरट्ठानं नाम एतन्ति? महाद्वारं एतन्ति. अरे बाल, ब्राह्मण, किं तव ञातका अन्तरद्वारे कहापणं ठपेन्ति, परतो मं हरा’’ति. सो पुनप्पुनं थोकं थोकं गन्त्वा ‘‘एत्थ ओतारेमि एत्थ ओतारेमी’’ति पुच्छित्वा तेन तज्जितो खेमट्ठानं गन्त्वा तत्थ ओतारेहीति वुत्तो ओतारेत्वा साटकं गण्हि. काळसिङ्गालो आह ‘‘अहं ते द्वे कहापणसतानि दस्सामीति अवोचं. मय्हं पन कहापणा बहू, न द्वे कहापणसतानेव, याव अहं कहापणे आहरामि, ताव त्वं सूरियं ओलोकेन्तो तिट्ठा’’ति वत्वा थोकं गन्त्वा निवत्तेत्वा पुन ब्राह्मणं आह ‘‘अय्य ब्राह्मण मा इतो ओलोकेहि, सूरियमेव ओलोकेन्तो तिट्ठा’’ति. एवञ्च पन वत्वा केतकवनं पविसित्वा यथारुचिं पक्कन्तो. ब्राह्मणस्सपि सूरियं ओलोकेन्तस्सेव नलाटतो चेव कच्छेहि च सेदा मुच्चिंसु. अथ नं रुक्खदेवता आह –

‘‘सद्दहासि सिङ्गालस्स, सुरापीतस्स ब्राह्मण;

सिप्पिकानं सतं नत्थि, कुतो कंससता दुवे’’ति. (जा. १.१.११३);

एवं यथा काळसिङ्गाले पसादो निरत्थको, एवं तित्थियेसुपीति.

१४४. अनिय्यानिकसासने पसादस्स निरत्थकभावं दस्सेत्वा निय्यानिकसासने तस्स सात्थकतं दस्सेतुं तथागतो च खो, भिक्खवेतिआदिमाह. तत्थ कामुपादानस्स परिञ्ञं पञ्ञपेतीति अरहत्तमग्गेन कामुपादानस्स पहानपरिञ्ञं समतिक्कमं पञ्ञपेति, इतरेसं तिण्णं उपादानानं सोतापत्तिमग्गेन परिञ्ञं पञ्ञपेति. एवरूपे खो, भिक्खवे, धम्मविनयेति, भिक्खवे, एवरूपे धम्मे च विनये च. उभयेनपि निय्यानिकसासनं दस्सेति. सत्थरि पसादोति एवरूपे सासने यो सत्थरि पसादो, सो सम्मग्गतो अक्खायति, भवदुक्खनिस्सरणाय संवत्तति.

तत्रिमानि वत्थूनि – भगवा किर वेदियकपब्बते इन्दसालगुहायं पटिवसति. अथेको उलूकसकुणो भगवति गामं पिण्डाय पविसन्ते उपड्ढमग्गं अनुगच्छति, निक्खमन्ते उपड्ढमग्गं पच्चुग्गमनं करोति. सो एकदिवसं सम्मासम्बुद्धं सायन्हसमये भिक्खुसङ्घपरिवुतं निसिन्नं पब्बता ओरुय्ह वन्दित्वा पक्खे पणामेत्वा अञ्जलिं पग्गय्ह सीसं हेट्ठा कत्वा दसबलं नमस्समानो अट्ठासि. भगवा तं ओलोकेत्वा सितं पात्वाकासि. आनन्दत्थेरो ‘‘को नु खो, भन्ते, हेतु को पच्चयो सितस्स पातुकम्माया’’ति पुच्छि. ‘‘पस्सानन्द, इमं उलूकसकुणं, अयं मयि च भिक्खुसङ्घे च चित्तं पसादेत्वा सतसहस्सकप्पे देवेसु च मनुस्सेसु च संसरित्वा सोमनस्सो नाम पच्चेकबुद्धो भविस्सती’’ति आह –

उलूकमण्डलक्खिक, वेदियके चिरदीघवासिक;

सुखितोसि त्वं अय्य कोसिय, कालुट्ठितं पस्ससि बुद्धवरं.

मयि चित्तं पसादेत्वा, भिक्खुसङ्घे अनुत्तरे;

कप्पानं सतसहस्सानि, दुग्गतेसो न गच्छति.

देवलोका चवित्वान, कुसलमूलेन चोदितो;

भविस्सति अनन्तञाणो, सोमनस्सोति विस्सुतोति.

अञ्ञानिपि चेत्थ राजगहनगरे सुमनमालाकारवत्थु महाभेरिवादकवत्थु मोरजिकवत्थु वीणावादकवत्थु सङ्खधमकवत्थूति एवमादीनि वत्थूनि वित्थारेतब्बानि. एवं निय्यानिकसासने सत्थरि पसादो सम्मग्गतो होति.

धम्मे पसादोति निय्यानिकसासनम्हि धम्मे पसादो सम्मग्गतो होति. सरमत्ते निमित्तं गहेत्वा सुणन्तानं तिरच्छानगतानम्पि सम्पत्तिदायको होति, परमत्थे किं पन वत्तब्बं. अयमत्थो मण्डूकदेवपुत्तादीनं वत्थुवसेन वेदितब्बो.

सीलेसु परिपूरकारिताति निय्यानिकसासनम्हि सीलेसु परिपूरकारितापि सम्मग्गता होति, सग्गमोक्खसम्पत्तिं आवहति. तत्थ छत्तमाणवकवत्थुसामणेरवत्थुआदीनि दीपेतब्बानि.

सहधम्मिकेसूति निय्यानिकसासने सहधम्मिकेसु पियमनापतापि सम्मग्गता होति, महासम्पत्तिं आवहति. अयमत्थो विमानपेतवत्थूहि दीपेतब्बो. वुत्तञ्हेतं –

‘‘खीरोदनमहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे…

फाणितं…पे… उच्छुखण्डिकं… तिम्बरुसकं… कक्कारिकं…

एळालुकं… वल्लिपक्कं… फारुसकं… हत्थपताकं…

साकमुट्ठिं … पुप्फकमुट्ठिं… मूलकं… निम्बमुट्ठिं…

अम्बिकञ्जिकं… दोणिनिम्मज्जनिं… कायबन्धनं…

अंसबद्धकं… आयोगपट्टं… विधूपनं… तालवण्टं…

मोरहत्थं… छत्तं… उपाहनं… पूवं मोदकं…

सक्खलिकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे…

तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मी’’ति (वि. व. ४०६).

तं किस्स हेतूतिआदि वुत्तनयानुसारेनेव योजेत्वा वेदितब्बं.

१४५. इदानि येसं उपादानानं तित्थिया न सम्मा परिञ्ञं पञ्ञपेन्ति, तथागतो पञ्ञपेति, तेसं पच्चयं दस्सेतुं इमे च, भिक्खवेतिआदिमाह. तत्थ किंनिदानातिआदीसु निदानादीनि सब्बानेव कारणवेवचनानि. कारणञ्हि यस्मा फलं निदेति हन्द, नं गण्हथाति अप्पेति विय, तस्मा निदानन्ति वुच्चति. यस्मा तं ततो जायति समुदेति पभवति, तस्मा समुदयो, जाति, पभवोति वुच्चति. अयं पनेत्थ पदत्थो – किं निदानं एतेसन्ति किंनिदाना. को समुदयो एतेसन्ति किंसमुदया. का जाति एतेसन्ति किंजातिका. को पभवो एतेसन्ति किंपभवा. यस्मा पन तेसं तण्हा यथावुत्तेन अत्थेन निदानञ्चेव समुदयो च जाति च पभवो च, तस्मा ‘‘तण्हानिदाना’’तिआदिमाह. एवं सब्बपदेसु अत्थो वेदितब्बो. यस्मा पन भगवा न केवलं उपादानस्सेव पच्चयं जानाति, उपादानस्स पच्चयभूताय तण्हायपि, तण्हादिपच्चयानं वेदनादीनम्पि पच्चयं जानातियेव, तस्मा तण्हा चायं, भिक्खवेतिआदिमाह.

यतोच खोति यस्मिं काले. अविज्जा पहीना होतीति वट्टमूलिका अविज्जा अनुप्पादनिरोधेन पहीना होति. विज्जा उप्पन्नाति अरहत्तमग्गविज्जा उप्पन्ना. सो अविज्जाविरागा विज्जुप्पादाति. सो भिक्खु अविज्जाय च पहीनत्ता विज्जाय च उप्पन्नत्ता. नेव कामुपादानं उपादियतीति नेव कामुपादानं गण्हाति न उपेति, न सेसानि उपादानानि. अनुपादियं न परितस्सतीति एवं किञ्चि उपादानं अग्गण्हन्तो तण्हापरितस्सनाय न परितस्सति. अपरितस्सन्ति अपरितस्सन्तो तण्हं अनुप्पादेन्तो. पच्चत्तंयेव परिनिब्बायतीति सयमेव किलेसपरिनिब्बानेन परिनिब्बायति. एवमस्स आसवक्खयं दस्सेत्वा इदानि खीणासवस्स भिक्खुनो पच्चवेक्खणं दस्सेन्तो खीणा जातीतिआदिमाह. तं वुत्तत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळसीहनादसुत्तवण्णना निट्ठिता.

२. महासीहनादसुत्तवण्णना

वेसालिनगरवण्णना

१४६. एवंमे सुतन्ति महासीहनादसुत्तं. तत्थ वेसालियन्ति एवंनामके नगरे. तं किर अपरापरं विसालीभूतताय ‘‘वेसाली’’ति सङ्खं गतं. तत्रायं अनुपुब्बकथा – बाराणसिरञ्ञो किर अग्गमहेसिया कुच्छिम्हि गब्भो सण्ठासि. सा ञत्वा रञ्ञो निवेदेसि. राजा गब्भपरिहारं अदासि. सा सम्मा परिहरीयमाना गब्भपरिपाककाले विजायनघरं पाविसि. पुञ्ञवन्तीनं पच्चूससमये गब्भवुट्ठानं होति, सा च तासं अञ्ञतरा, तेन पच्चूससमये अलत्तकपटलबन्धुजीवकपुप्फसदिसं मंसपेसिं विजायि. ततो ‘‘अञ्ञा देवियो सुवण्णबिम्बसदिसे पुत्ते विजायन्ति, अग्गमहेसी मंसपेसिन्ति रञ्ञो पुरतो मम अवण्णो उप्पज्जेय्या’’ति चिन्तेत्वा तेन अवण्णभयेन तं मंसपेसिं एकस्मिं भाजने पक्खिपित्वा पटिकुज्जित्वा राजमुद्दिकाय लञ्छेत्वा गङ्गाय सोते पक्खिपापेसि. मनुस्सेहि छड्डितमत्ते देवता आरक्खं संविदहिंसु. सुवण्णपट्टकञ्चेत्थ जातिहिङ्गुलकेन ‘‘बाराणसिरञ्ञो अग्गमहेसिया पजा’’ति लिखित्वा बन्धिंसु. ततो तं भाजनं ऊमिभयादीहि अनुपद्दुतं गङ्गासोतेन पायासि.

तेन च समयेन अञ्ञतरो तापसो गोपालककुलं निस्साय गङ्गातीरे विहरति. सो पातोव गङ्गं ओतिण्णो तं भाजनं आगच्छन्तं दिस्वा पंसुकूलसञ्ञाय अग्गहेसि. अथेत्थ तं अक्खरपट्टिकं राजमुद्दिकालञ्छनं च दिस्वा मुञ्चित्वा तं मंसपेसिं अद्दस, दिस्वानस्स एतदहोसि ‘‘सिया गब्भो, तथा हिस्स दुग्गन्धपूतिकभावो नत्थी’’ति. अस्समं नेत्वा सुद्धे ओकासे ठपेसि. अथ अड्ढमासच्चयेन द्वे मंसपेसियो अहेसुं. तापसो दिस्वा साधुतरं ठपेसि. ततो पुन अड्ढमासच्चयेन एकमेकिस्सा मंसपेसिया हत्थपादसीसानमत्थाय पञ्च पञ्च पिळका उट्ठहिंसु. अथ ततो अड्ढमासच्चयेन एका मंसपेसि सुवण्णबिम्बसदिसो दारको, एका दारिका अहोसि.

तेसु तापसस्स पुत्तसिनेहो उप्पज्जि, अङ्गुट्ठकतो चस्स खीरं निब्बत्ति. ततो पभुति च खीरभत्तं अलभित्थ, सो भत्तं भुञ्जित्वा खीरं दारकानं मुखे आसिञ्चति. तेसं उदरं यं यं पविसति, तं तं सब्बं मणिभाजनगतं विय दिस्सति, एवं निच्छवी अहेसुं. अपरे आहु ‘‘सिब्बेत्वा ठपिता विय नेसं अञ्ञमञ्ञं लीना छवि अहोसी’’ति. एवं ते निच्छविताय वा लीनच्छविताय वा लिच्छवीति पञ्ञायिंसु.

तापसो दारके पोसेन्तो उस्सूरे गामं सिक्खाय पविसति, अतिदिवा पटिक्कमति. तस्स तं ब्यापारं ञत्वा गोपालका आहंसु – ‘‘भन्ते, पब्बजितानं दारकपोसनं पलिबोधो, अम्हाकं दारके देथ, मयं पोसेस्साम, तुम्हे अत्तनो कम्मं करोथा’’ति. तापसो साधूति पटिस्सुणि. गोपालका दुतियदिवसे मग्गं समं कत्वा पुप्फेहि ओकिरित्वा धजपटाका उस्सापेत्वा तूरियेहि वज्जमानेहि अस्समं आगता. तापसो – ‘‘महापुञ्ञा दारका अप्पमादेन वड्ढेथ, वड्ढेत्वा च अञ्ञमञ्ञं आवाहविवाहं करोथ, पञ्चगोरसेन राजानं तोसेत्वा भूमिभागं गहेत्वा नगरं मापेथ, तत्थ कुमारं अभिसिञ्चथा’’ति वत्वा दारके अदासि. ते साधूति पटिस्सुणित्वा दारके नेत्वा पोसेसुं.

दारका वुद्धिमन्वाय कीळन्ता विवादट्ठानेसु अञ्ञे गोपालकदारके हत्थेनपि पादेनपि पहरन्ति. ते रोदन्ति. ‘‘किस्स रोदथा’’ति च मातापितूहि वुत्ता ‘‘इमे निम्मातापितिका तापसपोसिता अम्हे अतिपहरन्ती’’ति वदन्ति. ततो तेसं मातापितरो ‘‘इमे दारका अञ्ञे दारके विनासेन्ति दुक्खापेन्ति, न इमे सङ्गहेतब्बा, वज्जेतब्बा इमे’’ति आहंसु. ततो पभुति किर सो पदेसो वज्जीति वुच्चति योजनसतिको परिमाणेन. अथ तं पदेसं गोपालका राजानं तोसेत्वा अग्गहेसुं. तत्थ च नगरं मापेत्वा सोळसवस्सुद्देसिकं कुमारं अभिसिञ्चित्वा राजानं अकंसु. ताय चस्स दारिकाय सद्धिं विवाहं कत्वा कतिकं अकंसु ‘‘बाहिरकदारिका न आनेतब्बा, इतो दारिका न कस्सचि दातब्बा’’ति. तेसं पठमसंवासेन द्वे दारका जाता धीता च पुत्तो च. एवं सोळसक्खत्तुं द्वे द्वे जाता. ततो तेसं दारकानं यथाक्कमं वड्ढन्तानं आरामुय्याननिवासट्ठानपरिवारसम्पत्तिं गहेतुं अप्पहोन्ता नगरं तिक्खत्तुं गावुतन्तरेन गावुतन्तरेन परिक्खिपिंसु . तस्स पुनप्पुनं विसालीकतत्ता वेसालीत्वेव नामं जातं. तेन वुत्तं ‘‘वेसालियन्ति एवं नामके नगरे’’ति.

०१बहिनगरेति नगरस्स बहि, न अम्बपालिवनं विय अन्तोनगरस्मिं. अयं पन जीवकम्बवनं विय नगरस्स बहिद्धा वनसण्डो. तेन वुत्तं ‘‘बहिनगरे’’ति. अपरपुरेति पुरस्स अपरे, पच्छिमदिसायन्ति अत्थो. वनसण्डेति सो किर वनसण्डो नगरस्स पच्छिमदिसायं गावुतमत्ते ठाने. तत्थ मनुस्सा भगवतो गन्धकुटिं कत्वा तं परिवारेत्वा भिक्खूनं रत्तिट्ठानदिवाट्ठानचङ्कमलेणकुटिमण्डपादीनि पतिट्ठपेसुं, भगवा तत्थ विहरति. तेन वुत्तं ‘‘अपरपुरे वनसण्डे’’ति. सुनक्खत्तोति तस्स नामं. लिच्छवीनं पन पुत्तत्ता लिच्छविपुत्तोति वुत्तो. अचिरपक्कन्तोति विब्भमित्वा गिहिभावूपगमनेन अधुनापक्कन्तो. परिसतीति परिसमज्झे. उत्तरिमनुस्सधम्माति एत्थ मनुस्सधम्मा नाम दसकुसलकम्मपथा. ते पटिसेधेतुं न सक्कोति. कस्मा? उपारम्भभया. वेसालियञ्हि बहू मनुस्सा रतनत्तये पसन्ना बुद्धमामका धम्ममामका सङ्घमामका. ते दसकुसलकम्मपथमत्तम्पि नत्थि समणस्स गोतमस्साति वुत्ते त्वं कत्थ भगवन्तं पाणं हनन्तं अद्दस, कत्थ अदिन्नं आदियन्तन्तिआदीनि वत्वा अत्तनो पमाणं न जानासि? किं दन्ता मे अत्थीति पासाणसक्खरा खादसि, अहिनङ्गुट्ठे गण्हितुं वायमसि, ककचदन्तेसु पुप्फावळिकं कीळितुं इच्छसि? मुखतो ते दन्ते पातेस्सामाति वदेय्युं. सो तेसं उपारम्भभया एवं वत्तुं न सक्कोति.

वेसालिनगरवण्णना निट्ठिता.

उत्तरिमनुस्सधम्मादिवण्णना

ततो उत्तरिं पन विसेसाधिगमं पटिसेधेन्तो उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसोति आह.

तत्थ अलमरियं ञातुन्ति अलमरियो, अरियभावाय समत्थोति वुत्तं होति. ञाणदस्सनमेव ञाणदस्सनविसेसो. अलमरियो च सो ञाणदस्सनविसेसो चाति अलमरियञाणदस्सनविसेसो. ञाणदस्सनन्ति दिब्बचक्खुपि विपस्सनापि मग्गोपि फलम्पि पच्चवेक्खणञाणम्पि सब्बञ्ञुतञ्ञाणम्पि वुच्चति. ‘‘अप्पमत्तो समानो ञाणदस्सनं आराधेती’’ति (म. नि. १.३११) हि एत्थ दिब्बचक्खु ञाणदस्सनं नाम. ‘‘ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेती’’ति (दी. नि. १.२३५) एत्थ विपस्सनाञाणं. ‘‘अभब्बा ते ञाणदस्सनाय अनुत्तराय सम्बोधाया’’ति (अ. नि. ४.१९६) एत्थ मग्गो. ‘‘अयमञ्ञो उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासु विहारो’’ति (म. नि. १.३२८) एत्थ फलं. ‘‘ञाणञ्च पन मे दस्सनं उदपादि, अकुप्पा मे चेतोविमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’ति (महाव. १६) एत्थ पच्चवेक्खणञाणं. ‘‘ञाणञ्च पन मे दस्सनं उदपादि सत्ताहकालङ्कतो आळारो काळामो’’ति (म. नि. २.३४०) एत्थ सब्बञ्ञुतञ्ञाणं. इध पन लोकुत्तरमग्गो अधिप्पेतो. तञ्हि सो भगवतो पटिसेधेति.

तक्कपरियाहतन्ति इमिना आचरियं पटिबाहति. एवं किरस्स अहोसि – समणेन गोतमेन आचरिये उपसङ्कमित्वा सुखुमं धम्मन्तरं गहितं नाम नत्थि, तक्कपरियाहतं पन तक्केत्वा एवं भविस्सति एवं भविस्सतीति तक्कपरियाहतं धम्मं देसेतीति. वीमंसानुचरितन्ति इमिना चस्स लोकियपञ्ञं अनुजानाति. समणो गोतमो पञ्ञवा, सो तं पञ्ञासङ्खातं इन्दवजिरूपमं वीमंसं एवं वट्टिस्सति, एवं वट्टिस्सतीति इतो चितो च अनुचरापेत्वा वीमंसाय अनुचरितं धम्मं देसेति. सयंपटिभानन्ति इमिनास्स धम्मेसु पच्चक्खभावं पटिबाहति. एवं हिस्स अहोसि – समणस्स गोतमस्स सुखुमं धम्मन्तरं विपस्सना वा मग्गो वा फलं वा पच्चवेक्खणा वा नत्थि, अयं पन लद्धपरिसो, राजानं चक्कवत्तिं विय नं चत्तारो वण्णा परिवारेन्ति, सुफुसितं पनस्स दन्तावरणं, मुदुका जिव्हा, मधुरो सरो, अनेलगळा वाचा, सो यं यदेवस्स उपट्ठाति, तं तं गहेत्वा सयंपटिभानं कथेन्तो महाजनं रञ्जेतीति.

यस्स च ख्वास्स अत्थाय धम्मो देसितोति यस्स च खो अत्थाय अस्स धम्मो देसितो. सेय्यथिदं, रागपटिघातत्थाय असुभकम्मट्ठानं, दोसप्पटिघातत्थाय मेत्ताभावना, मोहपटिघातत्थाय पञ्च धम्मा, वितक्कूपच्छेदाय आनापानस्सति.

सो निय्याति तक्करस्स सम्मा दुक्खक्खयायाति सो धम्मो यो तं यथादेसितं करोति, तस्स तक्करस्स सम्मा हेतुना नयेन कारणेन वट्टदुक्खक्खयाय निय्याति गच्छति तमत्थं साधेतीति दीपेति . इदं पनेस न अत्तनो अज्झासयेन वदति. बुद्धानञ्हि धम्मो अनिय्यानिकोति एवमेवं पवेदेय्य, न पन सक्कोति वत्तुं. कस्मा? उपारम्भभया. वेसालियञ्हि बहू सोतापन्न-सकदागामि-अनागामिउपासका. ते एवं वदेय्युं ‘‘सुनक्खत्त त्वं भगवता देसितधम्मो अनिय्यानिकोति वदसि, यदि अयं धम्मो अनिय्यानिको, इमस्मिं नगरे इमे कस्मा एत्तका सोतापन्ना जाता, एत्तका सकदागामी, एत्तका अनागामीति पुब्बे वुत्तनयेन उपारम्भं करेय्यु’’न्ति. सो इमिना उपारम्भभयेन अनिय्यानिकोति वत्तुं असक्कोन्तो अज्जुनेन विस्सट्ठकण्डं विय अस्स धम्मो अमोघो निय्याति, अब्भन्तरे पनस्स किञ्चि नत्थीति वदति.

अस्सोसि खोति वेसालियं ब्राह्मणकुलसेट्ठिकुलादीसु तत्थ तत्थ परिसमज्झे एवं भासमानस्स तं वचनं सुणि, न पन पटिसेधेसि. कस्मा? कारुञ्ञताय. एवं किरस्स अहोसि अयं कुद्धो झायमानं वेळुवनं विय पक्खित्तलोणं उद्धनं विय च कोधवसेन पटपटायति, मया पटिबाहितो पन मयिपि आघातं बन्धिस्सति, एवमस्स तथागते च मयि चाति द्वीसु जनेसु आघातो अतिभारियो भविस्सतीति कारुञ्ञताय न पटिसेधेसि. अपि चस्स एवं अहोसि, बुद्धानं अवण्णकथनं नाम पुण्णचन्दे दोसारोपनसदिसं, को इमस्स कथं गण्हिस्सति? सयमेव खेळे पच्छिन्ने मुखे सुक्खे ओरमिस्सतीति इमिना कारणेन न पटिसेधेसि. पिण्डपातपटिक्कन्तोति पिण्डपातपरियेसनतो अपगतो.

१४७. कोधनोति चण्डो फरुसो. मोघपुरिसोति तुच्छपुरिसो. यस्स हि तस्मिं अत्तभावे मग्गफलानं उपनिस्सयो नत्थि, तं बुद्धा ‘‘मोघपुरिसो’’ति वदन्ति. उपनिस्सये सतिपि तस्मिं खणे मग्गे वा फले वा असति ‘‘मोघपुरिसो’’ति वदन्तियेव. इमस्स पन तस्मिं अत्तभावे मग्गफलानं उपनिस्सयो समुच्छिन्नोयेव, तेन तं ‘‘मोघपुरिसो’’ति आह. कोधा च पनस्स एसा वाचा भासिताति एसा च पनस्स वाचा कोधेन भासिता.

कस्मा पनेस भगवतो कुद्धोति? अयञ्हि पुब्बे भगवन्तं उपसङ्कमित्वा दिब्बचक्खुपरिकम्मं पुच्छि. अथस्स भगवा कथेसि. सो दिब्बचक्खुं निब्बत्तेत्वा आलोकं वड्ढेत्वा देवलोके ओलोकेन्तो नन्दनवनचित्तलतावनफारुसकवनमिस्सकवनेसु दिब्बसम्पत्तिं अनुभवमाने देवपुत्ते च देवधीतरो च दिस्वा एतेसं एवरूपाय अत्तभावसम्पत्तिया ठितानं कीवमधुरो नु खो सद्दो भविस्सतीति सद्दं सोतुकामो हुत्वा दसबलं उपसङ्कमित्वा दिब्बसोतधातुपरिकम्मं पुच्छि. भगवा पनस्स दिब्बसोतधातुया उपनिस्सयो नत्थीति ञत्वा परिकम्मं न कथेसि. न हि बुद्धा उपनिस्सयविरहित तस्स परिकम्मं कथेन्ति. सो भगवति आघातं बन्धित्वा चिन्तेसि ‘‘अहं समणं गोतमं पठमं दिब्बचक्खुपरिकम्मं पुच्छिं, सो ‘मय्हं तं सम्पज्जतु वा मा वा सम्पज्जतू’ति कथेसि. अहं पन पच्चत्तपुरिसकारेन तं निब्बत्तेत्वा दिब्बसोतधातुपरिकम्मं पुच्छिं, तं मे न कथेसि. अद्धास्स एवं होति ‘अयं राजपब्बजितो दिब्बचक्खुञाणं निब्बत्तेत्वा दिब्बसोतधातुञाणं निब्बत्तेत्वा चेतोपरियञाणं निब्बत्तेत्वा आसवानं खयञाणं निब्बत्तेत्वा मया समसमो भविस्सती’ति इस्सामच्छरियवसेन मय्हं न कथेती’’ति. भिय्योसो आघातं बन्धित्वा कासायानि छड्डेत्वा गिहिभावं पत्वापि न तुण्हीभूतो विचरति. दसबलं पन असता तुच्छेन अब्भाचिक्खन्तो विचरति. तेनाह भगवा ‘‘कोधा च पनस्स एसा वाचा भासिता’’ति.

वण्णो हेसो, सारिपुत्ताति, सारिपुत्त, तथागतेन सतसहस्सकप्पाधिकानि चत्तारि असङ्ख्येय्यानि पारमियो पूरेन्तेन एतदत्थमेव वायामो कतो ‘‘देसनाधम्मो मे निय्यानिको भविस्सती’’ति. तस्मा यो एवं वदेय्य, सो वण्णंयेव तथागतस्स भासति. वण्णो हेसो, सारिपुत्त, तथागतस्स गुणो एसो तथागतस्स, न अगुणोति दस्सेति.

अयम्पिहि नाम सारिपुत्तातिआदिना किं दस्सेति? सुनक्खत्तेन पटिसिद्धस्स उत्तरिमनुस्सधम्मस्स अत्तनि अत्थितं दस्सेति. भगवा किर अयं, सारिपुत्त, सुनक्खत्तो मोघपुरिसो नत्थि तथागतस्स उत्तरिमनुस्सधम्मोति वदति. मय्हञ्च सब्बञ्ञुतञ्ञाणं नाम अत्थि, इद्धिविधञाणं नाम अत्थि, दिब्बसोतधातुञाणं नाम अत्थि, चेतोपरियञाणं नाम अत्थि, दसबलञाणं नाम अत्थि, चतुवेसारज्जञाणं नाम अत्थि, अट्ठसु परिसासु अकम्पनञाणं नाम अत्थि, चतुयोनिपरिच्छेदकञाणं नाम अत्थि, पञ्चगतिपरिच्छेदकञाणं नाम अत्थि, सब्बेपि चेते उत्तरिमनुस्सधम्मायेव. एवरूपेसु उत्तरिमनुस्सधम्मेसु एकस्सापि विजाननसमत्थं धम्मन्वयमत्तम्पि नाम एतस्स मोघपुरिसस्स न भविस्सतीति एतमत्थं दस्सेतुं अयम्पि हि नाम सारिपुत्तातिआदिना नयेन इमं देसनं आरभि. तत्थ अन्वेतीति अन्वयो, जानाति , अनुबुज्झतीति अत्थो. धम्मस्स अन्वयो धम्मन्वयो, तं तं सब्बञ्ञुतञ्ञाणादिधम्मं जाननपञ्ञायेतं अधिवचनं. ‘‘इतिपि सो भगवा’’तिआदीहि एवरूपम्पि नाम मय्हं सब्बञ्ञुतञ्ञाणसङ्खातं उत्तरिमनुस्सधम्मं विज्जमानमेव अत्थीति जानितुं तस्स मोघपुरिसस्स धम्मन्वयोपि न भविस्सतीति दस्सेति. इद्धिविधञाणादीसुपि एवं योजना वेदितब्बा.

उत्तरिमनुस्सधम्मादिवण्णना निट्ठिता.

दसबलञाणादिवण्णना

१४८. एत्थ च किञ्चापि चेतोपरियञाणानन्तरं तिस्सो विज्जा वत्तब्बा सियुं, यस्मा पन तासु वुत्तासु उपरि दसबलञाणं न परिपूरति, तस्मा ता अवत्वा तथागतस्स दसबलञाणं परिपूरं कत्वा दस्सेन्तो दस खो पनिमानि सारिपुत्तातिआदिमाह. तत्थ तथागतबलानीति अञ्ञेहि असाधारणानि तथागतस्सेव बलानि. यथा वा पुब्बबुद्धानं बलानि पुञ्ञुस्सयसम्पत्तिया आगतानि, तथा आगतबलानीतिपि अत्थो. तत्थ दुविधं तथागतबलं कायबलञ्च ञाणबलञ्च. तेसु कायबलं हत्थिकुलानुसारेन वेदितब्बं. वुत्तञ्हेतं पोराणेहि –

‘‘कालावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलं;

गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा’’ति.

इमानि हि दस हत्थिकुलानि. तत्थ कालावकन्ति पकतिहत्थिकुलं दट्ठब्बं. यं दसन्नं पुरिसानं कायबलं, तं एकस्स कालावकहत्थिनो. यं दसन्नं कालावकानं बलं, तं एकस्स गङ्गेय्यस्स. यं दसन्नं गङ्गेय्यानं, तं एकस्स पण्डरस्स. यं दसन्नं पण्डरानं, तं एकस्स तम्बस्स. यं दसन्नं तम्बानं, तं एकस्स पिङ्गलस्स. यं दसन्नं पिङ्गलानं, तं एकस्स गन्धहत्थिनो. यं दसन्नं गन्धहत्थीनं, तं एकस्स मङ्गलस्स. यं दसन्नं मङ्गलानं, तं एकस्स हेमवतस्स. यं दसन्नं हेमवतानं, तं एकस्स उपोसथस्स. यं दसन्नं उपोसथानं, तं एकस्स छद्दन्तस्स. यं दसन्नं छद्दन्तानं तं एकस्स तथागतस्स. नारायनसङ्घातबलन्तिपि इदमेव वुच्चति . तदेतं पकतिहत्थिगणनाय हत्थीनं कोटिसहस्सानं पुरिसगणनाय दसन्नं पुरिसकोटिसहस्सानं बलं होति. इदं ताव तथागतस्स कायबलं.

ञाणबलं पन पाळियं ताव आगतमेव. दसबलञाणं, चतुवेसारज्जञाणं, अट्ठसु परिसासु अकम्पनञाणं, चतुयोनिपरिच्छेदकञाणं, पञ्चगतिपरिच्छेदकञाणं. संयुत्तके (सं. नि. २.३४) आगतानि तेसत्तति ञाणानि सत्तसत्तति ञाणानीति एवं अञ्ञानिपि अनेकानि ञाणसहस्सानि, एतं ञाणबलं नाम. इधापि ञाणबलमेव अधिप्पेतं. ञाणञ्हि अकम्पियट्ठेन उपत्थम्भनट्ठेन च बलन्ति वुत्तं.

येहि बलेहि समन्नागतोति येहि दसहि ञाणबलेहि उपेतो समुपेतो. आसभं ठानन्ति सेट्ठट्ठानं उत्तमट्ठानं. आसभा वा पुब्बबुद्धा, तेसं ठानन्ति अत्थो. अपिच गवसतजेट्ठको उसभो, गवसहस्सजेट्ठको वसभो. वजसतजेट्ठको वा उसभो, वजसहस्सजेट्ठको वसभो. सब्बगवसेट्ठो सब्बपरिस्सयसहो सेतो पासादिको महाभारवहो असनिसतसद्देहिपि अकम्पनियो निसभो, सो इध उसभोति अधिप्पेतो. इदम्पि हि तस्स परियायवचनं. उसभस्स इदन्ति आसभं. ठानन्ति चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानं. इदं पन आसभं वियाति आसभं. यथेव हि निसभसङ्खातो उसभो उसभबलेन समन्नागतो चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानेन तिट्ठति, एवं तथागतोपि दसहि तथागतबलेहि समन्नागतो चतूहि वेसारज्जपादेहि अट्ठपरिसपथविं उप्पीळेत्वा सदेवके लोके केनचि पच्चत्थिकेन पच्चामित्तेन अकम्पियो अचलट्ठानेन तिट्ठति. एवं तिट्ठमानोव तं आसभं ठानं पटिजानाति, उपगच्छति न पच्चक्खाति अत्तनि आरोपेति. तेन वुत्तं ‘‘आसभं ठानं पटिजानाती’’ति.

परिसासूति अट्ठसु परिसासु. सीहनादं नदतीति सेट्ठनादं अभीतनादं नदति, सीहनादसदिसं वा नादं नदति. अयमत्थो सीहनादसुत्तेन दीपेतब्बो. यथा वा सीहो सहनतो हननतो च सीहोति वुच्चति, एवं तथागतो लोकधम्मानं सहनतो परप्पवादानञ्च हननतो सीहोति वुच्चति. एवं वुत्तस्स सीहस्स नादं सीहनादं. तत्थ यथा सीहो सीहबलेन समन्नागतो सब्बत्थ विसारदो विगतलोमहंसो सीहनादं नदति, एवं तथागतसीहोपि तथागतबलेहि समन्नागतो अट्ठसु परिसासु विसारदो विगतलोमहंसो इति रूपन्तिआदिना नयेन नानाविधदेसनाविलाससम्पन्नं सीहनादं नदति. तेन वुत्तं ‘‘परिसासु सीहनादं नदती’’ति. ब्रह्मचक्कं पवत्तेतीति एत्थ ब्रह्मन्ति सेट्ठं उत्तमं विसिट्ठं. चक्क-सद्दो पनायं –

सम्पत्तियं लक्खणे च, रथङ्गे इरियापथे;

दाने रतनधम्मूर-चक्कादीसु च दिस्सति;

धम्मचक्के इध मतो, तञ्च द्वेधा विभावये.

‘‘चत्तारिमानि, भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सान’’न्तिआदीसु (अ. नि. ४.३१) हि अयं सम्पत्तियं दिस्सति. ‘‘पादतलेसु चक्कानि जातानी’’ति (दी. नि. २.३५) एत्थ लक्खणे. ‘‘चक्कंव वहतो पद’’न्ति (ध. प. १) एत्थ रथङ्गे. ‘‘चतुचक्कं नवद्वार’’न्ति (सं. नि. १.२९) एत्थ इरियापथे. ‘‘ददं भुञ्ज मा च पमादो, चक्कं पवत्तय सब्बपाणिन’’न्ति (जा. १.७.१४९) एत्थ दाने. ‘‘दिब्बं चक्करतनं पातुरहोसी’’ति (दी. नि. २.२४३) एत्थ रतनचक्के. ‘‘मया पवत्तितं चक्क’’न्ति (सु. नि. ५६२) एत्थ धम्मचक्के. ‘‘इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति (जा. १.१.१०४; १.५.१०३) एत्थ उरचक्के. ‘‘खुरपरियन्तेन चेपि चक्केना’’ति (दी. नि. १.१६६) एत्थ पहरणचक्के. ‘‘असनिविचक्क’’न्ति (दी. नि. ३.६१; सं. नि. २.१६२) एत्थ असनिमण्डले. इध पनायं धम्मचक्के अधिप्पेतो.

तं पन धम्मचक्कं दुविधं होति पटिवेधञाणञ्चेव देसनाञाणञ्च. तत्थ पञ्ञापभावितं अत्तनो अरियबलावहं पटिवेधञाणं. करुणापभावितं सावकानं अरियबलावहं देसनाञाणं. तत्थ पटिवेधञाणं उप्पज्जमानं उप्पन्नन्ति दुविधं. तञ्हि अभिनिक्खमनतो याव अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. तुसितभवनतो वा याव महाबोधिपल्लङ्के अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. दीपङ्करदसबलतो पट्ठाय वा याव अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. देसनाञाणम्पि पवत्तमानं पवत्तन्ति दुविधं. तञ्हि याव अञ्ञातकोण्डञ्ञस्स सोतापत्तिमग्गा पवत्तमानं, फलक्खणे पवत्तं नाम. तेसु पटिवेधञाणं लोकुत्तरं, देसनाञाणं लोकियं. उभयम्पि पनेतं अञ्ञेहि असाधारणं, बुद्धानंयेव ओरसञाणं.

इदानि येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, यानि आदितोव ‘‘दस खो पनिमानि, सारिपुत्त, तथागतस्स तथागतबलानी’’ति निक्खित्तानि, तानि वित्थारतो दस्सेतुं कतमानि दस? इध, सारिपुत्त, तथागतो ठानञ्च ठानतोतिआदिमाह. तत्थ ठानञ्च ठानतोति कारणञ्च कारणतो. कारणञ्हि यस्मा तत्थ फलं तिट्ठति तदायत्तवुत्तियाय उप्पज्जति चेव पवत्तति च, तस्मा ठानन्ति वुच्चति. तं भगवा ‘‘ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उप्पादाय, तं तं ठानं. ये ये धम्मा येसं येसं धम्मानं न हेतू न पच्चया उप्पादाय, तं तं अट्ठान’’न्ति पजानन्तो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति. अभिधम्मे पनेतं, ‘‘तत्थ कतमं तथागतस्स ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं ञाण’’न्तिआदिना (विभ. ८०९) नयेन वित्थारितमेव. यम्पीति येन ञाणेन. इदम्पि, सारिपुत्त, तथागतस्साति इदम्पि ठानाट्ठानञाणं तथागतस्स तथागतबलं नाम होतीति अत्थो. एवं सब्बपदेसु योजना वेदितब्बा.

कम्मसमादानानन्ति समादियित्वा कतानं कुसलाकुसलकम्मानं, कम्ममेव वा कम्मसमादानं. ठानसो हेतुसोति पच्चयतो चेव हेतुतो च. तत्थ गतिउपधिकालपयोगा विपाकस्स ठानं. कम्मं हेतु. इमस्स पन ञाणस्स वित्थारकथा ‘‘अत्थेकच्चानि पापकानि कम्मसमादानानि गतिसम्पत्तिपटिबाळ्हानि न विपच्चन्ती’’तिआदिना (विभ. ८१०) नयेन अभिधम्मे आगतायेव.

सब्बत्थगामिनिन्ति सब्बगतिगामिनिं अगतिगामिनिञ्च. पटिपदन्ति मग्गं. यथाभूतं पजानातीति बहूसुपि मनुस्सेसु एकमेव पाणं घातेन्तेसु इमस्स चेतना निरयगामिनी भविस्सति, इमस्स चेतना तिरच्छानयोनिगामिनीति इमिना नयेन एकवत्थुस्मिम्पि कुसलाकुसलचेतनासङ्खातानं पटिपत्तीनं अविपरीततो सभावं जानाति. इमस्स च ञाणस्स वित्थारकथा ‘‘तत्थ कतमं तथागतस्स सब्बत्थगामिनिं पटिपदं यथाभूतं ञाणं? इध तथागतो अयं मग्गो अयं पटिपदा निरयगामीति पजानाती’’तिआदिना (विभ. ८११) नयेन अभिधम्मे आगतायेव.

अनेकधातुन्ति चक्खुधातुआदीहि कामधातुआदीहि वा धातूहि बहुधातुं. नानाधातुन्ति तासंयेव धातूनं विलक्खणताय नानप्पकारधातुं. लोकन्ति खन्धायतनधातुलोकं. यथाभूतं पजानातीति तासं तासं धातूनं अविपरीततो सभावं पटिविज्झति. इदम्पि ञाणं ‘‘तत्थ कतमं तथागतस्स अनेकधातुनानाधातुलोकं यथाभूतं ञाणं, इध तथागतो खन्धनानत्तं पजानाती’’तिआदिना नयेन अभिधम्मे वित्थारितमेव.

नानाधिमुत्तिकतन्ति हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभावं. इदम्पि ञाणं, ‘‘तत्थ कतमं तथागतस्स सत्तानं नानाधिमुत्तिकतं यथाभूतं ञाणं, इध तथागतो पजानाति सन्ति सत्ता हीनाधिमुत्तिका’’ति आदिना नयेन अभिधम्मे वित्थारितमेव.

परसत्तानन्ति पधानसत्तानं. परपुग्गलानन्ति ततो परेसं हीनसत्तानं. एकत्थमेव वा एतं पदद्वयं. वेनेय्यवसेन पन द्वेधा वुत्तं. इन्द्रियपरोपरियत्तन्ति सद्धादीनं इन्द्रियानं परभावं अपरभावञ्च, वुद्धिञ्च हानिञ्चाति अत्थो. इमस्सपि ञाणस्स वित्थारकथा – ‘‘तत्थ कतमं तथागतस्स परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं ञाणं, इध तथागतो सत्तानं आसयं पजानाति अनुसयं पजानाती’’तिआदिना (विभ. ८१४) नयेन अभिधम्मे आगतायेव.

झानविमोक्खसमाधिसमापत्तीनन्ति पठमादीनं चतुन्नं झानानं रूपी रूपानि पस्सतीतिआदीनं अट्ठन्नं विमोक्खानं सवितक्कसविचारादीनं तिण्णं समाधीनं पठमज्झानसमापत्तिआदीनञ्च नवन्नं अनुपुब्बसमापत्तीनं. संकिलेसन्ति हानभागियधम्मं. वोदानन्ति विसेसभागियधम्मं. वुट्ठानन्ति ‘‘वोदानम्पि वुट्ठानं. तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति (विभ. ८२८) एवं वुत्तपगुणज्झानञ्चेव भवङ्गफलसमापत्तियो च. हेट्ठिमं हेट्ठिमञ्हि पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होति. तस्मा ‘‘वोदानम्पि वुट्ठान’’न्ति वुत्तं. भवङ्गेन पन सब्बज्झानेहि वुट्ठानं होति. फलसमापत्तिया निरोधसमापत्तितो वुट्ठानं होति. तं सन्धाय ‘‘तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति वुत्तं. इदम्पि ञाणं ‘‘तत्थ कतमं तथागतस्स झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं ञाणं, झायीति चत्तारो झायी, अत्थेकच्चो झायी सम्पत्तिंयेव समानं विपत्तीति पच्चेती’’तिआदिना (विभ. ८२८) नयेन अभिधम्मे वित्थारितं. सत्तन्नं ञाणानं वित्थारकथाविनिच्छयो सम्मोहविनोदनियं विभङ्गट्ठकथायं वुत्तो. पुब्बेनिवासानुस्सतिदिब्बचक्खुञाणकथा विसुद्धिमग्गे वित्थारिता. आसवक्खयकथा भयभेरवे.

१४९. इमानि खो सारिपुत्ताति यानि पुब्बे ‘‘दस खो पनिमानि, सारिपुत्त, तथागतस्स तथागतबलानी’’ति अवोचं, इमानि तानीति अप्पनं करोति. तत्थ परवादीकथा होति – दसबलञाणं नाम पाटियेक्कं नत्थि, सब्बञ्ञुतञ्ञाणस्सेवायं पभेदोति. तं न तथा दट्ठब्बं. अञ्ञमेव हि दसबलञाणं, अञ्ञं सब्बञ्ञुतञ्ञाणं. दसबलञाणञ्हि सकसककिच्चमेव जानाति. सब्बञ्ञुतञाणं तम्पि ततो अवसेसम्पि पजानाति. दसबलञाणेसु हि पठमं कारणाकारणमेव जानाति. दुतियं कम्मन्तरविपाकन्तरमेव. ततियं कम्मपरिच्छेदमेव. चतुत्थं धातुनानत्तकारणमेव. पञ्चमं सत्तानं अज्झासयाधिमुत्तिमेव. छट्ठं इन्द्रियानं तिक्खमुदुभावमेव. सत्तमं झानादीहि सद्धिं तेसं संकिलेसादिमेव. अट्ठमं पुब्बेनिवुत्थखन्धसन्ततिमेव. नवमं सत्तानं चुतिपटिसन्धिमेव. दसमं सच्चपरिच्छेदमेव. सब्बञ्ञुतञ्ञाणं पन एतेहि जानितब्बञ्च ततो उत्तरिञ्च पजानाति. एतेसं पन किच्चं न सब्बं करोति. तञ्हि झानं हुत्वा अप्पेतुं न सक्कोति, इद्धि हुत्वा विकुब्बितुं न सक्कोति, मग्गो हुत्वा किलेसे खेपेतुं न सक्कोति. अपिच परवादी एवं पुच्छितब्बो – ‘‘दसबलञाणं नाम एतं सवितक्कसविचारं अवितक्कविचारमत्तं अवितक्कअविचारं कामावचरं रूपावचरं अरूपावचरं लोकियं लोकुत्तर’’न्ति? जानन्तो पटिपाटिया सत्त ञाणानि सवितक्कसविचारानीति वक्खति. ततो परानि द्वे अवितक्कअविचारानीति वक्खति. आसवक्खयञाणं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचारन्ति वक्खति. तथा पटिपाटिया सत्त कामावचरानि, ततो परानि द्वे रूपावचरानि, अवसाने एकं लोकुत्तरन्ति वक्खति, सब्बञ्ञुतञ्ञाणं पन सवितक्कसविचारमेव कामावचरमेव लोकियमेवाति वक्खति.

एवमेत्थ अनुपदवण्णनं कत्वा इदानि यस्मा तथागतो पठमंयेव ठानाट्ठानञाणेन वेनेय्यसत्तानं आसवक्खयाधिगमस्स चेव अनधिगमस्स च ठानाट्ठानभूतं किलेसावरणाभावं पस्सति, लोकियसम्मादिट्ठिट्ठानदस्सनतो नियतमिच्छादिट्ठिट्ठानाभावदस्सनतो च. अथ नेसं कम्मविपाकञाणेन विपाकावरणाभावं पस्सति, तिहेतुकपटिसन्धिदस्सनतो. सब्बत्थगामिनीपटिपदाञाणेन कम्मावरणाभावं पस्सति, अनन्तरियकम्माभावदस्सनतो. एवं अनावरणानं अनेकधातुनानाधातुञाणेन अनुकूलधम्मदेसनत्थं चरियविसेसं पस्सति, धातुवेमत्तदस्सनतो. अथ नेसं नानाधिमुत्तिकताञाणेन अधिमुत्तिं पस्सति, पयोगं अनादियित्वापि अधिमुत्तिवसेन धम्मदेसनत्थं. अथेवं दिट्ठाधिमुत्तीनं यथासत्ति यथाबलं धम्मं देसेतुं इन्द्रियपरोपरियत्तञाणेन इन्द्रियपरोपरियत्तं पस्सति, सद्धादीनं तिक्खमुदुभावदस्सनतो. एवं परिञ्ञातिन्द्रियपरोपरियत्ता पन ते सचे दूरे होन्ति, पठमज्झानादीसु वसीभूतत्ता इद्धिविसेसेन ते खिप्पं उपगच्छति. उपगन्त्वा च नेसं पुब्बेनिवासानुस्सतिञाणेन पुब्बजातिभावनं, दिब्बचक्खुञाणानुभावतो पत्तब्बेन चेतोपरियञाणेन सम्पति चित्तविसेसं पस्सन्तो आसवक्खयञाणानुभावेन आसवक्खयगामिनिया पटिपदाय विगतसम्मोहत्ता आसवक्खयाय धम्मं देसेति. तस्मा इमिना अनुक्कमेन इमानि दसबलानि वुत्तानीति वेदितब्बानि.

तं, सारिपुत्त, वाचं अप्पहायातिआदीसु पुन एवरूपिं वाचं न वक्खामीति वदन्तो तं वाचं पजहति नाम. पुन एवरूपं चित्तं न उप्पादेस्सामीति चिन्तेन्तो चित्तं पजहति नाम. पुन एवरूपं दिट्ठिं न गण्हिस्सामीति पजहन्तो दिट्ठिं पटिनिस्सज्जति नाम, तथा अकरोन्तो नेव पजहति, न पटिनिस्सज्जति. सो यथाभतं निक्खित्तो एवं निरयेति यथा निरयपालेहि आहरित्वा निरये ठपितो, एवं निरये ठपितोयेवाति वेदितब्बो.

इदानिस्स अत्थसाधकं उपमं दस्सेन्तो सेय्यथापीतिआदिमाह. तत्थ सीलसम्पन्नोतिआदीसु लोकियलोकुत्तरा सीलसमाधिपञ्ञा वेदितब्बा. लोकुत्तरवसेनेव विनिवत्तेतुम्पि वट्टति. अयञ्हि सम्मावाचाकम्मन्ताजीवेहि सीलसम्पन्नो, सम्मावायामसतिसमाधीहि समाधिसम्पन्नो, सम्मादिट्ठिसङ्कप्पेहि पञ्ञासम्पन्नो, सो एवं सीलादिसम्पन्नो भिक्खु यथा दिट्ठेव धम्मे इमस्मिंयेव अत्तभावे अञ्ञं आराधेति अरहत्तं पापुणाति, एवंसम्पदमिदं, सारिपुत्त, वदामि इमम्पि कारणं एवरूपमेव . यथा हि मग्गानन्तरं अविरज्झित्वाव फलं निब्बत्तति, एवमेव इमस्सापि पुग्गलस्स चुतिअनन्तरं अविरज्झित्वाव निरये पटिसन्धि होतीति दस्सेति. सकलस्मिञ्हि बुद्धवचने इमाय उपमाय गाळ्हतरं कत्वा वुत्तउपमा नाम नत्थि.

१५०. वेसारज्जानीति एत्थ सारज्जपटिपक्खो वेसारज्जं, चतूसु ठानेसु सारज्जाभावं पच्चवेक्खन्तस्स उप्पन्नसोमनस्समयञाणस्सेतं नामं. सम्मासम्बुद्धस्स ते पटिजानतोति अहं सम्मासम्बुद्धो, सब्बे धम्मा मया अभिसम्बुद्धाति एवं पटिजानतो तव. अनभिसम्बुद्धाति इमे नाम धम्मा तया अनभिसम्बुद्धा. तत्र वताति तेसु वत अनभिसम्बुद्धाति एवं दस्सितधम्मेसु. सहधम्मेनाति सहेतुना सकारणेन वचनेन सुनक्खत्तो विय विप्पलपन्तो अप्पमाणं. निमित्तमेतन्ति एत्थ पुग्गलोपि धम्मोपि निमित्तन्ति अधिप्पेतो. तं पुग्गलं न पस्सामि, यो मं पटिचोदेस्सति, तं धम्मं न पस्सामि, यं दस्सेत्वा अयं नाम धम्मो तया अनभिसम्बुद्धोति मं पटिचोदेस्सतीति अयमेत्थ अत्थो. खेमप्पत्तोति खेमं पत्तो, सेसपदद्वयं इमस्सेव वेवचनं. सब्बञ्हेतं वेसारज्जञाणमेव सन्धाय वुत्तं. दसबलस्स हि अयं नाम धम्मो तया अनभिसम्बुद्धोति चोदकं पुग्गलं वा चोदनाकारणं अनभिसम्बुद्धधम्मं वा अपस्सतो सभावबुद्धोयेव वा समानो अहं बुद्धोस्मीति वदामीति पच्चवेक्खन्तस्स बलवतरं सोमनस्सं उप्पज्जति. तेन सम्पयुत्तं ञाणं वेसारज्जं नाम. तं सन्धाय ‘‘खेमप्पत्तो’’तिआदिमाह. एवं सब्बत्थ अत्थो वेदितब्बो.

अन्तरायिका धम्माति एत्थ पन अन्तरायं करोन्तीति अन्तरायिका, ते अत्थतो सञ्चिच्च वीतिक्कन्ता सत्त आपत्तिक्खन्धा. सञ्चिच्च वीतिक्कन्तञ्हि अन्तमसो दुक्कट-दुब्भासितम्पि मग्गफलानं अन्तरायं करोति. इध पन मेथुनधम्मो अधिप्पेतो. मेथुनं सेवतो हि यस्स कस्सचि निस्संसयमेव मग्गफलानं अन्तरायो होति. यस्स खो पन तेसु अत्थायाति रागक्खयादीसु यस्स अत्थाय. धम्मो देसितोति असुभभावनादिधम्मो कथितो . तत्र वत मन्ति तस्मिं अनिय्यानिकधम्मे मं. सेसं वुत्तनयेनेव वेदितब्बं.

दसबलञाणादिवण्णना निट्ठिता.

अट्ठपरिसवण्णना

१५१. ‘‘अट्ठ खो इमा सारिपुत्ता’’ति इदं कस्मा आरद्धं? वेसारज्जञाणस्स बलदस्सनत्थं. यथा हि ब्यत्तं परिसं अज्झोगाहेत्वा विञ्ञूनं चित्तं आराधनसमत्थाय कथाय धम्मकथिकस्स छेकभावो पञ्ञायति, एवं इमा अट्ठ परिसा पत्वा वेसारज्जञाणस्स वेसारज्जभावो सक्का ञातुन्ति वेसारज्जञाणस्स बलं दस्सेन्तो, अट्ठ खो इमा सारिपुत्तातिआदिमाह.

तत्थ खत्तियपरिसाति खत्तियानं सन्निपतित्वा निसिन्नट्ठानं, एस नयो सब्बत्थ. मारकायिकानं पन सन्निपतित्वा निसिन्नट्ठानं मारपरिसा वेदितब्बा, न मारानं. सब्बापि चेता परिसा उग्गट्ठानदस्सनवसेन गहिता. मनुस्सा हि ‘‘एत्थ राजा निसिन्नो’’ति पकतिवचनम्पि वत्तुं न सक्कोन्ति, कच्छेहि सेदा मुच्चन्ति. एवं उग्गा खत्तियपरिसा. ब्राह्मणा तीसु वेदेसु कुसला होन्ति, गहपतयो नानावोहारेसु चेव अक्खरचिन्ताय च. समणा सकवादपरवादेसु कुसला होन्ति. तेसं मज्झे धम्मकथाकथनं नाम अतिविय भारो. अमनुस्सापि उग्गा होन्ति. अमनुस्सोति हि वुत्तमत्तेपि मनुस्सानं सकलसरीरं सङ्कम्पति, तेसं रूपं वा दिस्वा सद्दं वा सुत्वा सत्ता विसञ्ञिनो होन्ति. एवं अमनुस्सपरिसा उग्गा. तासुपि धम्मकथाकथनं नाम अतिविय भारो. इति उग्गट्ठानदस्सनवसेन ता गहिताति वेदितब्बा.

अज्झोगाहतीति अनुपविसति. अनेकसतं खत्तियपरिसन्ति बिम्बिसारसमागम ञातिसमागम लिच्छवीसमागमसदिसं. अञ्ञेसुपि चक्कवाळेसु लब्भतियेव. किं पन भगवा अञ्ञानि चक्कवाळानिपि गच्छतीति? आम गच्छति. कीदिसो हुत्वा? यादिसा ते, तादिसोयेव. तेनेवाह ‘‘अभिजानामि खो पनाहं, आनन्द, अनेकसतं खत्तियपरिसं उपसङ्कमिता, तत्थ यादिसको तेसं वण्णो होति, तादिसको मय्हं वण्णो होति. यादिसको तेसं सरो होति, तादिसको मय्हं सरो होति. धम्मिया कथाय सन्दस्सेमि समादपेमि समुत्तेजेमि सम्पहंसेमि. भासमानञ्च मं न जानन्ति ‘को नु खो अयं भासति देवो वा मनुस्सो वा’ति. धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा अन्तरधायामि . अन्तरहितञ्च मं न जानन्ति ‘को नु खो अयं अन्तरहितो देवो वा मनुस्सो वा’’’ति (दी. नि. २.१७२).

खत्तिया केयूरङ्गदमालागन्धादिविभूसिता नानाविरागवसना आमुक्कमणिकुण्डला मोळिधरा होन्ति. किं भगवापि एवं अत्तानं मण्डेति? ते च ओदातापि होन्ति काळापि मंगुलच्छवीपि. किं सत्थापि एवरूपो होतीति? सत्था अत्तनो पब्बजितवसेनेव गच्छति, तेसं पन तादिसो हुत्वा उपट्ठाति, गन्त्वा राजासने निसिन्नं अत्तानं दस्सेति, तेसं ‘‘अज्ज अम्हाकं राजा अतिविय विरोचती’’ति होति. ते च भिन्नस्सरापि होन्ति गग्गस्सरापि काकस्सरापि. सत्था ब्रह्मस्सरेनेव धम्मं कथेति. तादिसको मय्हं सरो होतीति इदं पन भासन्तरं सन्धाय कथितं. मनुस्सानं पन तं सुत्वा ‘‘अज्ज राजा मधुरेन सरेन कथेती’’ति होति. कथेत्वा पक्कन्ते च भगवति पुन राजानं आगतं दिस्वा ‘‘को नु खो अय’’न्ति वीमंसा उप्पज्जति.

इदं वुत्तं होति – को नु खो अयं इमस्मिं ठाने इदानेव मागधभासाय सीहळभासाय मधुरेन सरेन कथेन्तो अन्तरहितो, किं देवो, उदाहु मनुस्सोति? किमत्थं पनेवं अजानन्तानं धम्मं देसेतीति? वासनत्थाय. एवं सुतोपि हि धम्मो अनागते पच्चयो होतियेवाति अनागतं पटिच्च देसेतीति.

सन्निसिन्नपुब्बन्ति सङ्गम्म निसिन्नपुब्बं. सल्लपितपुब्बन्ति आलापसल्लापो कतपुब्बो. साकच्छाति धम्मसाकच्छापि समापज्जितपुब्बा. अनेकसतं ब्राह्मणपरिसन्तिआदीनम्पि सोणदण्डसमागमादिवसेन चेव अञ्ञचक्कवाळवसेन च सम्भवो वेदितब्बो.

अट्ठपरिसवण्णना निट्ठिता.

चतुयोनिवण्णना

१५२. चतस्सोखो इमा, सारिपुत्त, योनियोति एत्थ योनीति खन्धकोट्ठासस्सपि कारणस्सपि पस्सावमग्गस्सपि नामं. ‘‘चतस्सो नागयोनियो चतस्सो सुपण्णयोनियो’’ति (सं. नि. ३.३४२, ३९२) एत्थ हि खन्धकोट्ठासो योनि नाम. ‘‘योनि हेसा भूमिज फलस्स अधिगमाया’’ति (म. नि. २.२२७) एत्थ कारणं. ‘‘न चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भव’’न्ति (म. नि. २.४५७; ध. प. ३९६) एत्थ पस्सावमग्गो. इध पन खन्धकोट्ठासो योनीति अधिप्पेतो. तत्थ अण्डे जाता अण्डजा. जलाबुम्हि जाता जलाबुजा. संसेदे जाता संसेदजा. विना एतेहि कारणेहि उप्पतित्वा विय निब्बत्ता अभिनिब्बत्ताति ओपपातिका. अभिनिब्भिज्ज जायन्तीति भिन्दित्वा निक्खमनवसेन जायन्ति. पूतिकुणपे वातिआदीहि अनिट्ठट्ठानानेव दस्सितानि. इट्ठेसुपि सप्पितेलमधुफाणितादीसु सत्ता जायन्ति एव. देवातिआदीसु चातुमहाराजिकतो पट्ठाय उपरिदेवा ओपपातिकाव होन्ति. भूमदेवा पन चतुयोनिका. एकच्चे च मनुस्साति मनुस्सेसु केचि देवा विय ओपपातिका च होन्ति. येभुय्येन पनेते जलाबुजाव, अण्डजापि एत्थ कोन्तपुत्ता द्वेभातियत्थेरा विय, संसेदजापि पदुमगब्भे निब्बत्तपोक्खरसातिब्राह्मणपदुमवतिदेवीआदयो विय, एवं विनिपातिकेसु निज्झामतण्हिकपेता नेरयिका विय ओपपातिकायेव, अवसेसा चतुयोनिकापि होन्ति. यथा ते एवं यक्खापि सब्बचतुप्पदपक्खिजातिदीघजातिआदयोपि सब्बे चतुयोनिकायेव.

चतुयोनिवण्णना निट्ठिता.

पञ्चगतिवण्णना

१५३. पञ्च खो इमा, सारिपुत्त, गतियोति एत्थ सुकतदुक्कटकम्मवसेन गन्तब्बाति गतियो. अपिच गतिगति निब्बत्तिगति अज्झासयगति विभवगति निप्फत्तिगतीति बहुविधा गति नाम. तत्थ ‘‘तं गतिं पेच्च गच्छामी’’ति (अ. नि. ४.१८४) च, ‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा’’ति (ध. प. ४२०) च अयं गतिगति नाम. ‘‘इमेसं खो अहं भिक्खूनं सीलवन्तानं नेव जानामि गतिं वा अगतिं वा’’ति (म. नि. १.५०८) अयं निब्बत्तिगति नाम. ‘‘एवम्पि खो ते अहं ब्रह्मे गतिं च पजानामि जुतिञ्च पजानामी’’ति (म. नि. १.५०३) अयं अज्झासयगति नाम. ‘‘विभवो गति धम्मानं, निब्बानं अरहतो गती’’ति (परि. ३३९) अयं विभवगति नाम. ‘‘द्वेयेव गतियो भवन्ति अनञ्ञा’’ति (दी. नि. १.२५८; २.३४) अयं निप्फत्तिगति नाम. तासु इध गतिगति अधिप्पेता.

निरयोतिआदीसु निरतिअत्थेन निरस्सादट्ठेन निरयो. तिरियं अञ्छिताति तिरच्छाना. तेसं योनि तिरच्छानयोनि. पेच्चभावं पत्तानं विसयोति पेत्तिविसयो. मनसो उस्सन्नत्ता मनुस्सा. पञ्चहि कामगुणेहि अत्तनो अत्तनो आनुभावेहि च दिब्बन्तीति देवा. निरयञ्चाहं, सारिपुत्तातिआदीसु निरयोति सद्धिं ओकासेन खन्धा. तिरच्छानयोनिं चातिआदीसुपि एसेव नयो. मग्गं पटिपदन्ति उभयेनापि वुत्तगतिसंवत्तनिक कम्ममेव दस्सेति. यथा च पटिपन्नोति येन मग्गेन याय पटिपदाय पटिपन्नोति उभयम्पि एकतो कत्वा निद्दिसति. अपायन्तिआदीसु वड्ढिसङ्खाता सुखसङ्खाता वा अया अपेतत्ता अपायो. दुक्खस्स गति पटिसरणन्ति दुग्गति. दुक्कटकारिनो एत्थ विनिपतन्तीति विनिपातो. निब्बानञ्चाहन्ति इदं पन न केवलं गतिगतिमेव, गतिनिस्सरणं निब्बानम्पि जानामीति दस्सनत्थमाह. इध मग्गो पटिपदाति उभयेनापि अरियमग्गोव वुत्तो.

पञ्चगतिवण्णना निट्ठिता.

ञाणप्पवत्ताकारवण्णना

१५४. इदानि यथावुत्तेसु सत्तसु ठानेसु अट्ठसु ठानेसु अत्तनो ञाणप्पवत्ताकारं दस्सेन्तो इधाहं, सारिपुत्तातिआदिमाह.

तत्थ एकन्तदुक्खाति निच्चदुक्खा निरन्तरदुक्खा. तिब्बाति बहला. कटुकाति खरा. सेय्यथापीतिआदीनि ओपम्मदस्सनत्थं वुत्तानि. तत्थ कासूति आवाटोपि वुच्चति रासिपि.

‘‘किन्नु सन्तरमानोव, कासुं खणसि सारथि;

पुट्ठो मे सम्म अक्खाहि, किं कासुया करिस्ससी’’ति. (जा. २.२२.३) –

एत्थ हि आवाटो कासु नाम.

‘‘अङ्गारकासुं अपरे फुनन्ति, नरा रुदन्ता परिदड्ढगत्ता’’ति. (जा. २.२२.४६२) –

एत्थ रासि. इध पन आवाटो अधिप्पेतो. तेनेवाह ‘‘साधिकपोरिसा’’ति. तत्थ साधिकं पोरिसं पमाणं अस्साति साधिकपोरिसा, अतिरेकपञ्चरतनाति अत्थो. वीतच्चिकानं वीतधूमानन्ति एतं परिळाहस्स बलवभावदीपनत्थं वुत्तं, अच्चिया वा सति धूमे वा सति, वातो समुट्ठाति, तेन परिळाहो न बलवा होति. घम्मपरेतोति घम्मानुगतो . तसितोति जाततण्हो. पिपासितोति उदकं पातुकामो. एकायनेन मग्गेनाति एकपथेनेव मग्गेन, अनुक्कमनियेन उभोसु पस्सेसु निरन्तरकण्टकरुक्खगहनेन. पणिधायाति अङ्गारकासुयं पत्थना नाम नत्थि, अङ्गारकासुं आरब्भ पन इरियापथस्स ठपितत्ता एवं वुत्तं.

एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – अङ्गारकासु विय हि निरयो दट्ठब्बो. अङ्गारकासुमग्गो विय निरयूपगं कम्मं. मग्गारुळ्हो विय कम्मसमङ्गी पुग्गलो. चक्खुमा पुरिसो विय दिब्बचक्खुको भगवा. यथा सो पुरिसो मग्गारुळ्हं दिस्वा विजानाति ‘‘अयं इमिना मग्गेन गन्त्वा अङ्गारकासुयं पतिस्सती’’ति, एवमेवं भगवा पाणातिपातादीसु यंकिञ्चि कम्मं आयूहन्तं एवं जानाति ‘‘अयं इमं कम्मं कत्वा निरये निब्बत्तिस्सत्ती’’ति. यथा सो पुरिसो अपरभागे तं अङ्गारकासुया पतितं पस्सति, एवमेव भगवा अपरभागे ‘‘सो पुरिसो तं कम्मं कत्वा कुहिं निब्बत्तो’’ति आलोकं वड्ढेत्वा दिब्बचक्खुना ओलोकेन्तो निरये निब्बत्तं पस्सति पञ्चविधबन्धनादिमहादुक्खं अनुभवन्तं. तत्थ किञ्चापि तस्स कम्मायूहनकाले अञ्ञो वण्णो, निरये निब्बत्तस्स अञ्ञो. अथापि ‘‘सो सत्तो तं कम्मं कत्वा कत्थ निब्बत्तो’’ति ओलोकेन्तस्स अनेकसहस्सानं सत्तानं मज्झे ठितोपि ‘‘अयं सो’’ति सोयेव सत्तो आपाथं आगच्छति, ‘‘दिब्बचक्खुबलं नाम एत’’न्ति वदन्ति.

दुतियउपमायं यस्मा अङ्गारकासुयं विय गूथकूपे परिळाहो नत्थि, तस्मा ‘‘एकन्तदुक्खा’’ति अवत्वा ‘‘दुक्खा’’तिआदिमाह. एत्थापि पुरिमनयेनेव ओपम्मसंसन्दनं वेदितब्बं . इमम्पि हि पुग्गलं भगवा हत्थियोनिआदीसु यत्थ कत्थचि निब्बत्तं वधबन्धनआकड्ढनविकड्ढनादीहि महादुक्खं अनुभवमानं पस्सतियेव.

ततियउपमायं तनुपत्तपलासोति न अब्भपटलं विय तनुपण्णो, विरळपण्णत्तं पनस्स सन्धाय इदं वुत्तं. कबरच्छायोति विरळच्छायो. दुक्खबहुलाति पेत्तिविसयस्मिञ्हि दुक्खमेव बहुलं, सुखं परित्तं कदाचि अनुभवितब्बं होति, तस्मा एवमाह. एत्थापि पुरिमनयेनेव ओपम्मसंसन्दनं वेदितब्बं.

चतुत्थउपमायं बहलपत्तपलासोति निरन्तरपण्णो पत्तसञ्छन्नो. सन्तच्छायोति पासाणच्छत्तं विय घनच्छायो. सुखबहुला वेदनाति मनुस्सलोके खत्तियकुलादीसु सुखबहुला वेदना वेदयितब्बा होति, ता वेदयमानं निपन्नं वा निसिन्नं वा पस्सामीति दस्सेति. इधापि ओपम्मसंसन्दनं पुरिमनयेनेव वेदितब्बं.

पञ्चमउपमायं पासादोति दीघपासादो. उल्लित्तावलित्तन्ति अन्तो चेव उल्लित्तं बहि च अवलित्तं. फुसितग्गळन्ति द्वारबाहाहि सद्धिं सुपिहितकवाटं. गोनकत्थतोति चतुरङ्गुलाधिकलोमेन काळकोजवेन अत्थतो. पटिकत्थतोति उण्णामयेन सेतअत्थरणेन अत्थतो. पटलिकत्थतोति घनपुप्फकेन उण्णामयअत्थरणेन अत्थतो. कदलिमिगपवरपच्चत्थरणोति कदलिमिगचम्ममयेन उत्तमपच्चत्थरणेन अत्थतो. तं किर पच्चत्थरणं सेतवत्थस्स उपरि कदलिमिगचम्मं अत्थरित्वा सिब्बेत्वा करोन्ति. सउत्तरच्छदोति सह उत्तरच्छदेन, उत्तरिबद्धेन रत्तवितानेन सद्धिन्ति अत्थो. उभतोलोहितकूपधानोति सीसूपधानञ्च पादूपधानञ्चाति पल्लङ्कस्स उभतो ठपितलोहितकूपधानो. इधापि उपमासंसन्दनं पुरिमनयेनेव वेदितब्बं.

अयं पनेत्थ अपरभागयोजना, यथा सो पुरिसो मग्गारुळ्हमेव जानाति ‘‘अयं एतेन मग्गेन गन्त्वा पासादं आरुय्ह कूटागारं पविसित्वा पल्लङ्के निसीदिस्सति वा निपज्जिस्सति वा’’ति, एवमेवं भगवा दानादीसु पुञ्ञकिरियवत्थूसु यंकिञ्चि कुसलकम्मं आयूहन्तंयेव पुग्गलं दिस्वा ‘‘अयं इमं कत्वा देवलोके निब्बत्तिस्सती’’ति जानाति. यथा सो पुरिसो अपरभागे तं पासादं आरुय्ह कूटागारं पविसित्वा पल्लङ्के निसिन्नं वा निपन्नं वा एकन्तसुखं निरन्तरसुखं वेदनं वेदयमानं पस्सति, एवमेवं भगवा अपरभागे ‘‘सो तं कल्याणं कत्वा कुहिं निब्बत्तो’’ति आलोकं वड्ढेत्वा दिब्बचक्खुना ओलोकेन्तो देवलोके निब्बत्तं पस्सति, नन्दनवनादीसु अच्छरासङ्घपरिवुतं दिब्बसम्पत्तिं अनुभवमानं.

ञाणप्पवत्ताकारवण्णना निट्ठिता.

आसवक्खयवारवण्णना

आसवक्खयवारे ‘‘दिब्बेन चक्खुना’’ति अवत्वा ‘‘तमेनं पस्सामी’’ति वुत्तं. तं कस्माति चे? नियमाभावा. इमञ्हि पुग्गलं दिब्बचक्खुनापि पस्सिस्सति, चेतोपरियञाणेनापि जानिस्सति, सब्बञ्ञुतञ्ञाणेनपि जानिस्सतियेव. एकन्तसुखा वेदनाति इदं किञ्चापि देवलोकसुखेन सद्धिं ब्यञ्जनतो एकं, अत्थतो पन नाना होति. देवलोकसुखञ्हि रागपरिळाहादीनं अत्थिताय न एकन्तेनेव सुखं. निब्बानसुखं पन सब्बपरिळाहानं वूपसमाय सब्बाकारेन एकन्तसुखं. उपमायम्पि ‘‘यथा पासादे एकन्तसुखा’’ति वुत्तं. तं मग्गपरिळाहस्स अवूपसन्तताय छातज्झत्तताय पिपासाभिभूतताय च न एकन्तमेव सुखं. वनसण्डे पन पोक्खरणियं ओरुय्ह रजोजल्लस्स पवाहितत्ता मग्गदरथस्स वूपसन्तताय भिसमूलखादनेन चेव मधुरोदकपानेन च खुप्पिपासानं विनीतताय उदकसाटकं परिवत्तेत्वा मट्ठदुकूलं निवासेत्वा तण्डुलत्थविकं उस्सीसके कत्वा उदकसाटकं पीळेत्वा हदये ठपेत्वा मन्दमन्देन च वातेन बीजयमानस्स निपन्नत्ता सब्बाकारेन एकन्तसुखं होति.

एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – पोक्खरणी विय हि अरियमग्गो दट्ठब्बो. पोक्खरणिमग्गो विय पुब्बभागपटिपदा. मग्गारुळ्हो विय पटिपदासमङ्गीपुग्गलो. चक्खुमा पुरिसो विय दिब्बचक्खु भगवा. वनसण्डो विय निब्बानं. यथा सो पुरिसो मग्गारुळ्हं दिस्वाव जानाति ‘‘अयं इमिना मग्गेन गन्त्वा पोक्खरणियं न्हत्वा रमणीये वनसण्डे रुक्खमूले निसीदिस्सति वा निपज्जिस्सति वा’’ति, एवमेवं भगवा पटिपदं पूरेन्तमेव नामरूपं परिच्छिन्दन्तमेव पच्चयपरिग्गहं करोन्तमेव लक्खणारम्मणाय विपस्सनाय कम्मं करोन्तमेव जानाति ‘‘अयं इमं पटिपदं पूरेत्वा सब्बआसवे खेपेत्वा अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिन्ति एवं वुत्तं फलसमापत्तिं उपसम्पज्ज विहरिस्सती’’ति. यथा सो पुरिसो अपरभागे तायं पोक्खरणियं न्हत्वा वनसण्डं पविसित्वा निसिन्नं वा निपन्नं वा एकन्तसुखं वेदनं वेदयमानं पस्सति, एवमेव भगवा अपरभागे तं पुग्गलं पटिपदं पूरेत्वा मग्गं भावेत्वा फलं सच्छिकत्वा निरोधसयनवरगतं निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा एकन्तसुखं वेदनं वेदयमानं पस्सति.

आसवक्खयवारवण्णना निट्ठिता.

दुक्करकारिकादिसुद्धिवण्णना

१५५. ‘‘अभिजानामि खो पनाहं, सारिपुत्त, चतुरङ्गसमन्नागत’’न्ति इदं कस्मा आरद्धं? पाटियेक्कं अनुसन्धिवसेन आरद्धं. अयं किर सुनक्खत्तो दुक्करकारिकाय सुद्धि होतीति एवं लद्धिको. अथस्स भगवा मया एकस्मिं अत्तभावे ठत्वा चतुरङ्गसमन्नागतं दुक्करं कतं, दुक्करकारको नाम मया सदिसो नत्थि. दुक्करकारेन सुद्धिया सति अहमेव सुद्धो भवेय्यन्ति दस्सेतुं इमं देसनं आरभि. अपिच अयं सुनक्खत्तो दुक्करकारिकाय पसन्नो, सो चस्स पसन्नभावो, ‘‘अद्दसा खो, भग्गव, सुनक्खत्तो लिच्छविपुत्तो अचेलं कोरक्खत्तियं चतुक्कुण्डिकं छमानिकिण्णं भक्खसं मुखेन खादन्तं मुखेन भुञ्जन्तं. दिस्वानस्स एतदहोसि ‘साधु रूपो वत, भो, अयं समणो चतुक्कुण्डिको छमानिकिण्णं भक्खसं मुखेनेव खादति, मुखेनेव भुञ्जती’’’ति एवमादिना पाथिकसुत्ते (दी. नि. ३.७) आगतनयेन वेदितब्बो.

अथ भगवा अयं दुक्करकारिकाय पसन्नो, मया च एतस्मिं अत्तभावे ठत्वा चतुरङ्गसमन्नागतं दुक्करं कतं, दुक्करकारे पसीदन्तेनापि अनेन मयि पसीदितब्बं सिया, सोपिस्स पसादो मयि नत्थीति दस्सेन्तो इमं देसनं आरभि.

तत्र ब्रह्मचरियन्ति दानम्पि वेय्यावच्चम्पि सिक्खापदम्पि ब्रह्मविहारापि धम्मदेसनापि मेथुनविरतिपि सदारसन्तोसोपि उपोसथोपि अरियमग्गोपि सकलसासनम्पि अज्झासयोपि वीरियम्पि वुच्चति.

‘‘किं ते वतं किं पन ब्रह्मचरियं,

किस्स सुचिण्णस्स अयं विपाको;

इद्धी जुती बलवीरियूपपत्ति,

इदञ्च ते नाग महाविमानं.

अहञ्च भरिया च मनुस्सलोके,

सद्धा उभो दानपती अहुम्हा;

ओपानभूतं मे घरं तदासि,

सन्तप्पिता समणब्राह्मणा च.

तं मे वतं तं पन ब्रह्मचरियं,

तस्स सुचिण्णस्स अयं विपाको;

इद्धी जुती बलवीरियूपपत्ति,

इदञ्च मे धीर महाविमान’’न्ति. (जा. २.२२.१५९२, १५९३, १५९५) –

इमस्मिञ्हि पुण्णकजातके दानं ब्रह्मचरियन्ति वुत्तं.

‘‘केन पाणि कामददो, केन पाणि मधुस्सवो;

केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.

तेन पाणि कामददो, तेन पाणि मधुस्सवो;

तेन मे ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झती’’ति. (पे. व. २७५) –

इमस्मिं अङ्कुरपेतवत्थुस्मिं वेय्यावच्चं ब्रह्मचरियन्ति वुत्तं. ‘‘एवं खो तं, भिक्खवे, तित्तिरियं नाम ब्रह्मचरियं अहोसी’’ति (चूळव. ३११) इमस्मिं तित्तिरजातके पञ्चसिक्खापदं ब्रह्मचरियन्ति वुत्तं. ‘‘तं खो पन मे पञ्चसिख ब्रह्मचरियं नेव निब्बिदाय न विरागाय न निरोधाय, यावदेव ब्रह्मलोकूपपत्तिया’’ति (दी. नि. २.३२९) इमस्मिं महागोविन्दसुत्ते ब्रह्मविहारा ब्रह्मचरियन्ति वुत्तं. ‘‘एकस्मिं ब्रह्मचरियस्मिं, सहस्सं मच्चुहायिन’’न्ति (सं. नि. १.१८४) एत्थ धम्मदेसना ब्रह्मचरियन्ति वुत्ता. ‘‘परे अब्रह्मचारी भविस्सन्ति, मयमेत्थ ब्रह्मचारी भविस्सामा’’ति (म. नि. १.८३) सल्लेखसुत्ते मेथुनविरति ब्रह्मचरियन्ति वुत्ता.

‘‘मयञ्च भरिया नातिक्कमाम,

अम्हे च भरिया नातिक्कमन्ति;

अञ्ञत्र ताहि ब्रह्मचरियं चराम,

तस्मा हि अम्हं दहरा न मीयरे’’ति. (जा. १.१०.९७) –

महाधम्मपालजातके सदारसन्तोसो ब्रह्मचरियन्ति वुत्तो.

‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;

मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति. (जा. १.८.७५) –

एवं निमिजातके अत्तदमनवसेन कतो अट्ठङ्गिको उपोसथो ब्रह्मचरियन्ति वुत्तो. ‘‘इदं खो पन मे, पञ्चसिख, ब्रह्मचरियं एकन्तनिब्बिदाय विरागाय…पे… अयमेव अरियो अट्ठङ्गिको मग्गो’’ति (दी. नि. २.३२९) महागोविन्दसुत्तस्मिञ्ञेव अरियमग्गो ब्रह्मचरियन्ति वुत्तो. ‘‘तयिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासित’’न्ति (दी. नि. ३.१७४) पासादिकसुत्ते सिक्खत्तयसङ्गहं सासनं ब्रह्मचरियन्ति वुत्तं.

‘‘अपि अतरमानानं, फलासाव समिज्झति;

विपक्कब्रह्मचरियोस्मि, एवं जानाहि गामणी’’ति. (जा. १.१.८) –

एत्थ अज्झासयो ब्रह्मचरियन्ति वुत्तो. इध पन वीरियं ब्रह्मचरियन्ति अधिप्पेतं. वीरियब्रह्मचरियस्स हि इदमेव सुत्तं. तदेतं एकस्मिं अत्तभावे चतुब्बिधस्स दुक्करस्स कतत्ता चतुरङ्गसमन्नागतन्ति वुत्तं.

तपस्सी सुदं होमीति सुदन्ति निपातमत्तं, तपनिस्सितको होमीति अत्थो. परमतपस्सीति परमो तपस्सी, तपनिस्सितकानं उत्तमो. लूखो सुदं होमीति लूखो होमि. जेगुच्छीति पापजेगुच्छिको. पविवित्तो सुदं होमीति पविवित्तो अहं होमि. तत्रास्सु मे इदं, सारिपुत्ताति तत्र चतुरङ्गे ब्रह्मचरिये इदं मम तपस्सिताय होति, तपनिस्सितकभावे मय्हं इदं अचेलकादितपस्सितकत्तं होतीति दस्सेति.

तत्थ अचेलकोति निच्चेलो नग्गो. मुत्ताचारोति विसट्ठाचारो, उच्चारकम्मादीसु लोकियकुलपुत्ताचारेन विरहितो, ठितकोव उच्चारं करोमि, पस्सावं करोमि, खादामि भुञ्जामि च. हत्थापलेखनोति हत्थे पिण्डम्हि ठिते जिव्हाय हत्थं अपलिखामि, उच्चारं वा कत्वा हत्थस्मिञ्ञेव दण्डकसञ्ञी हुत्वा हत्थेन अपलिखामीति दस्सेति. ते किर दण्डकं सत्तोति पञ्ञपेन्ति, तस्मा तेसं पटिपदं पूरेन्तो एवमकासि. भिक्खागहणत्थं एहि भद्दन्तेति वुत्तो न एतीति न एहिभद्दन्तिको. तेन हि तिट्ठ भद्दन्तेति वुत्तोपि न तिट्ठतीति न तिट्ठभद्दन्तिको. तदुभयम्पि तित्थिया एवं एतस्स वचनं कतं भविस्सतीति न करोन्ति. अहम्पि एवं अकासिन्ति दस्सेति. अभिहटन्ति पुरेतरं गहेत्वा आहटं भिक्खं. उद्दिस्सकतन्ति इदं तुम्हे उद्दिस्स कतन्ति एवं आरोचितभिक्खं. न निमन्तनन्ति असुकं नाम कुलं वा वीथिं वा गामं वा पविसेय्याथाति एवं निमन्तितभिक्खम्पि न सादियामि न गण्हामि.

न कुम्भिमुखाति कुम्भितो उद्धरित्वा दिय्यमानं भिक्खं न गण्हामि. न कळोपिमुखाति कळोपीति उक्खलि वा पच्छि वा. ततोपि न गण्हामि. कस्मा? कुम्भिकळोपियो मं निस्साय कटच्छुना पहारं लभन्तीति. न एळकमन्तरन्ति उम्मारं अन्तरं कत्वा दिय्यमानं न गण्हामि. कस्मा? अयं मं निस्साय अन्तरकरणं लभतीति. दण्डमुसलेसुपि एसेव नयो. न द्विन्नन्ति द्वीसु भुञ्जमानेसु एकस्मिं उट्ठाय देन्ते न गण्हामि. कस्मा? कबळन्तरायो होतीति. न गब्भिनियातिआदीसु पन गब्भिनिया कुच्छियं दारको किलमति, पायन्तिया दारकस्स खीरन्तरायो होति, पुरिसन्तरगताय रतिअन्तरायो होतीति न गण्हामि. न संकित्तीसूति संकित्तेत्वा कतभत्तेसु. दुब्भिक्खसमये किर अचेलकसावका अचेलकानं अत्थाय ततो ततो तण्डुलादीनि समादपेत्वा भत्तं पचन्ति. उक्कट्ठाचेलको ततोपि न पटिग्गण्हाति.

न यत्थ साति यत्थ सुनखो पिण्डं लभिस्सामीति उपट्ठितो होति, तत्थ तस्स अदत्वा आहटं न गण्हामि. कस्मा? एतस्स पिण्डन्तरायो होतीति. सण्डसण्डचारिनीति समूहसमूहचारिनी, सचे हि अचेलकं दिस्वा इमस्स भिक्खं दस्सामाति मानुसका भत्तगेहं पविसन्ति. तेसु च पविसन्तेसु कळोपिमुखादीसु निलीना मक्खिका उप्पतित्वा सण्डसण्डा चरन्ति. ततो आहटं भिक्खं न गण्हामि. कस्मा? मं निस्साय मक्खिकानं गोचरन्तरायो जातोति, अहम्पि तथा अकासिं. न थुसोदकन्ति सब्बसस्ससम्भारेहि कतं लोणसोवीरकं. एत्थ च सुरापानमेव सावज्जं, अयं पन सब्बेसुपि सावज्जसञ्ञी.

एकागारिकोति यो एकस्मिञ्ञेव गेहे भिक्खं लभित्वा निवत्तति. एकालोपिकोति यो एकेनेव आलोपेन यापेति. द्वागारिकादीसुपि एसेव नयो. एकिस्सापि दत्तियाति एकाय दत्तिया. दत्ति नाम एका खुद्दकपाति होति, यत्थ अग्गभिक्खं पक्खिपित्वा ठपेन्ति. एकाहिकन्ति एकदिवसन्तरिकं. अद्धमासिकन्ति अद्धमासन्तरिकं. परियायभत्तभोजनन्ति वारभत्तभोजनं. एकाहवारेन द्वीहवारेन सत्ताहवारेन अड्ढमासवारेनाति एवं दिवसवारेन आभतं भत्तभोजनं.

साकभक्खोति अल्लसाकभक्खो. सामाकभक्खोति सामाकतण्डुलभक्खो. नीवारादीसु नीवारा नाम ताव अरञ्ञे सयंजातवीहिजाति. दद्दुलन्ति चम्मकारेहि चम्मं लिखित्वा छड्डितकसटं. हटं वुच्चति सिलेसोपि सेवालोपि कणिकारादिरुक्खनिय्यासोपि. कणन्ति कुण्डकं . आचामोति भत्तउक्खलिकाय लग्गो झामओदनो, तं छड्डितट्ठाने गहेत्वा खादति. ‘‘ओदनकञ्जिय’’न्तिपि वदन्ति. पिञ्ञाकादयो पाकटा एव. पवत्तफलभोजीति पतितफलभोजी.

साणानीति साणवाकचोळानि. मसाणानीति मिस्सकचोळानि. छवदुस्सानीति मतसरीरतो छड्डितवत्थानि. एरकतिणादीनि वा गन्थेत्वा कतनिवासनानि. पंसुकूलानीति पथवियं छड्डितनन्तकानि. तिरितानीति रुक्खत्तचवत्थानि. अजिनन्ति अजिनमिगचम्मं. अजिनक्खिपन्ति तदेव मज्झे फालितं. सखुरकन्तिपि वदन्ति. कुसचीरन्ति कुसतिणं गन्थेत्वा कतचीरं. वाकचीरफलकचीरेसुपि एसेव नयो. केसकम्बलन्ति मनुस्सकेसेहि कतकम्बलं. यं सन्धाय वुत्तं ‘‘यानि कानिचि, भिक्खवे, तन्तावुतानं वत्थानं, केसकम्बलो तेसं पटिकुट्ठो अक्खायति. केसकम्बलो, भिक्खवे, सीते सीतो, उण्हे उण्हो, दुब्बण्णो दुग्गन्धो दुक्खसम्फसो’’ति (अ. नि. ३.१३८). वालकम्बलन्ति अस्सवालादीहि कतकम्बलं. उलूकपक्खकन्ति उलूकपत्तानि गन्थेत्वा कतनिवासनं. उब्भट्ठकोति उद्धं ठितको. उक्कुटिकप्पधानमनुयुत्तोति उक्कुटिकवीरियं अनुयुत्तो, गच्छन्तोपि उक्कुटिकोव हुत्वा उप्पतित्वा उप्पतित्वा गच्छति. कण्टकापस्सयिकोति अयकण्टके वा पकतिकण्टके वा भूमियं कोट्टेत्वा तत्थ चम्मं अत्थरित्वा ठानचङ्कमादीनि करोमीति दस्सेति. सेय्यन्ति सयन्तोपि तत्थेव सेय्यं कप्पेमि. सायं ततियमस्साति सायततियकं. पातो मज्झन्हिके सायन्ति दिवसस्स तिक्खत्तुं पापं पवाहेस्सामीति उदकोरोहनानुयोगं अनुयुत्तो विहरामीति दस्सेति.

१५६. नेकवस्सगणिकन्ति नेकवस्सगणसञ्जातं. रजोजल्लन्ति रजमलं, इदं अत्तनो रजोजल्लकवतसमादानकालं सन्धाय वदति. जेगुच्छिस्मिन्ति पापजिगुच्छनभावे. याव उदकबिन्दुम्हिपीति याव उदकथेवकेपि मम दया पच्चुपट्ठिता होति, को पन वादो अञ्ञेसु सक्खरकठलदण्डकवालिकादीसु. ते किर उदकबिन्दुं च एते च सक्खरकठलादयो खुद्दकपाणाति पञ्ञपेन्ति. तेनाह ‘‘याव उदकबिन्दुम्हिपि मे दया पच्चुपट्ठिता होती’’ति. उदकबिन्दुम्पि न हनामि न विनासेमि, किं कारणा. माहं खुद्दके पाणे विसमगते सङ्घातं आपादेसिन्ति. निन्नथलतिणग्गरुक्खसाखादीसु विसमट्ठाने गते उदकबिन्दुसङ्खाते खुद्दकपाणे सङ्घातं वधं मा आपादेसिन्ति. एतमत्थं ‘‘सतोव अभिक्कमामी’’ति दस्सेति. अचेलकेसु किर भूमिं अक्कन्तकालतो पभुति सीलवा नाम नत्थि. भिक्खाचारं गच्छन्तापि दुस्सीलाव हुत्वा गच्छन्ति, उपट्ठाकानं गेहे भुञ्जन्तापि दुस्सीलाव हुत्वा भुञ्जन्ति. आगच्छन्तापि दुस्सीलाव हुत्वा आगच्छन्ति. यदा पन मोरपिञ्छेन फलकं सम्मज्जित्वा सीलं अधिट्ठाय निसीदन्ति, तदा सीलवन्ता नाम होन्ति.

वनकम्मिकन्ति कन्दमूलफलाफलादीनं अत्थाय वने विचरन्तं. वनेन वनन्ति वनतो वनं, एस नयो सब्बत्थ. संपतामीति गच्छामि. आरञ्ञकोति अरञ्ञे जातवुद्धो, इदं अत्तनो आजीवककालं सन्धाय वदति. बोधिसत्तो किर पासण्डपरिग्गण्हणत्थाय तं पब्बज्जं पब्बजि, निरत्थकभावं पन ञत्वापि न उप्पब्बज्जितो, बोधिसत्ता हि यं यं ठानं उपेन्ति, ततो अनिवत्तितधम्मा होन्ति, पब्बजित्वा पन मा मं कोचि अद्दसाति ततोव अरञ्ञं पविट्ठो. तेनेवाह ‘‘मा मं ते अद्दसंसु अहञ्च मा ते अद्दस’’न्ति.

गोट्ठाति गोवजा. पट्ठितगावोति निक्खन्तगावो. तत्थ चतुक्कुण्डिकोति वनन्तेयेव ठितो गोपालकानं गावीहि सद्धिं अपगतभावं दिस्वा द्वे हत्थे द्वे च जण्णुकानि भूमियं ठपेत्वा एवं चतुक्कुण्डिको उपसङ्कमित्वाति अत्थो. तानि सुदं आहारेमीति महल्लकवच्छकानं गोमयानि कसटानि निरोजानि होन्ति, तस्मा तानि वज्जेत्वा यानि तरुणवच्छकानं खीरपानेनेव वड्ढन्तानं सओजानि गोमयानि तानि कुच्छिपूरं खादित्वा पुन वनसण्डमेव पविसति. तं सन्धायाह ‘‘तानि सुदं आहारेमी’’ति. यावकीवञ्च मेति यत्तकं कालं मम सकं मुत्तकरीसं अपरिक्खीणं होति. याव मे द्वारवळञ्जो पवत्तित्थ, ताव तदेव आहारेमीति अत्थो. काले पन गच्छन्ते गच्छन्ते परिक्खीणमंसलोहितो उपच्छिन्नद्वारवळञ्जो वच्छकानं गोमयानि आहारेमि. महाविकटभोजनस्मिन्ति महन्ते विकटभोजने, अपकतिभोजनेति अत्थो.

१५७. तत्रास्सुदं, सारिपुत्त, भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं होतीति. तत्राति पुरिमवचनापेक्खनं. सुदन्ति पदपूरणमत्ते निपातो. सारिपुत्ताति आलपनं. अयं पनेत्थ अत्थयोजना – तत्राति यं वुत्तं अञ्ञतरं भिंसनकं वनसण्डन्ति, तत्र यो सो भिंसनको वनसण्डो वुत्तो, तस्स भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं होति, भिंसनककिरियाय होतीति अत्थो. किं होति? इदं होति, यो कोचि अवीतरागो…पे… लोमानि हंसन्तीति.

अथ वा तत्राति सामिअत्थे भुम्मं. सु इति निपातो. किं सु नाम ते भोन्तो समणब्राह्मणातिआदीसु विय. इदन्ति अधिप्पेतमत्थं पच्चक्खं विय कत्वा दस्सनवचनं. सुदन्ति सु इदं, सन्धिवसेन इकारलोपो वेदितब्बो. चक्खुन्द्रियं इत्थिन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं किं सूधवित्तन्तिआदीसु विय. अयं पनेत्थ अत्थयोजना, तस्स, सारिपुत्त, भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं इदंसु होतीति. भिंसनकतस्मिन्ति भिंसनकभावेति अत्थो. एकस्स तकारस्स लोपो दट्ठब्बो. ‘‘भिंसनकत्तस्मि’’न्तियेव वा पाठो , भिंसनकताय इति वा वत्तब्बे लिङ्गविपल्लासो कतो, निमित्तत्थे चेतं भुम्मवचनं. तस्मा एवं सम्बन्धो वेदितब्बो, भिंसनकभावे इदंसु होति, भिंसनकभावनिमित्तं भिंसनकभावहेतु, भिंसनकभावपच्चया इदंसु होति. यो कोचि अवीतरागो तं वनसण्डं पविसति. येभुय्येन लोमानि हंसन्ति बहुतरानि लोमानि हंसन्ति, उद्धं मुखानि सूचिसदिसानि कण्टकसदिसानि च हुत्वा तिट्ठन्ति, अप्पानि न हंसन्ति, बहुतरानं वा सत्तानं हंसन्ति, अप्पकानं अतिसूरपुरिसानं न हंसन्तीति.

अन्तरट्ठकाति माघमासस्स अवसाने चतस्सो, फग्गुणमासस्स आदिम्हि चतस्सोति एवं उभिन्नं अन्तरे अट्ठरत्ति. अब्भोकासेति महासत्तो हिमपातसमये रत्तिं अब्भोकासे विहरति, अथस्स लोमकूपेसु आवुतमुत्ता विय हिमबिन्दूनि तिट्ठन्ति, सरीरं सेतदुकूलपारुतं विय होति. दिवा वनसण्डेति दिवा हिमबिन्दूसु सूरियातपसम्फस्सेन विगतेसु अस्सासोपि भवेय्य, अयं पन सूरिये उग्गच्छन्तेयेव वनसण्डं पविसति, तत्रापिस्स सूरियातपेन पग्घरन्तं हिमं सरीरेयेव पतति. दिवा अब्भोकासे विहरामि रत्तिं वनसण्डेति गिम्हकाले किरेस दिवा अब्भोकासे विहासि, तेनस्स कच्छेहि सेदधारा मुच्चिंसु, रत्तिं अस्सासो भवेय्य, अयं पन सूरिये अत्थं गच्छन्तेयेव वनसण्डं पविसति. अथस्स दिवा गहितउस्मे वनसण्डे अङ्गारकासुयं पक्खित्तो विय अत्तभावो परिदय्हित्थ. अनच्छरियाति अनुअच्छरिया. पटिभासीति उपट्ठासि.

सोतत्तोति दिवा आतपेन रत्तिं वनउस्माय सुतत्तो. सोसिन्नोति रत्तिं हिमेन दिवा हिमोदकेन सुट्ठु तिन्तो. भिंसनकेति भयजनके. नग्गोति निच्चेलो. निवासनपारुपने हि सति सीतं वा उण्हं वा न अतिबाधेय्य, तम्पि मे नत्थीति दस्सेति. न चग्गिमासिनोति अग्गिम्पि न उपगतो. एसनापसुतोति सुद्धिएसनत्थाय पसुतो, पयुत्तो. मुनीति, तदा अत्तानं मुनीति कत्वा कथेति.

छवट्ठिकानीति उपड्ढदड्ढानि अट्ठीनि. उपधायाति यथा सीसूपधानञ्च पादूपधानञ्च पञ्ञायति, एवं सन्थरित्वा तत्थ सेय्यं कप्पेमीति दस्सेति. गामण्डलाति गोपालदारका. ते किर बोधिसत्तस्स सन्तिकं गन्त्वा, सुमेध, त्वं इमस्मिं ठाने कस्मा निसिन्नो, कथेहीति वदन्ति. बोधिसत्तो अधोमुखो निसीदति, न कथेति. अथ नं ते अकथेतुं न दस्सामाति परिवारेत्वा ओट्ठुभन्ति सरीरे खेळं पातेन्ति. बोधिसत्तो एवम्पि न कथेति. अथ नं त्वं न कथेसीति ओमुत्तेन्ति पस्सावमस्स उपरि विस्सज्जेन्ति. बोधिसत्तो एवम्पि न कथेतियेव. ततो नं कथेहि कथेहीति पंसुकेन ओकिरन्ति. बोधिसत्तो एवम्पि न कथेतियेव. अथस्स न कथेसीति दण्डकसलाका गहेत्वा कण्णसोतेसु पवेसेन्ति. बोधिसत्तो दुक्खा तिब्बा कटुका वेदना अधिवासेन्तो कस्सचि किञ्चि न करिस्सामीति मतको विय अच्छति. तेनाह ‘‘न खो पनाहं, सारिपुत्त, अभिजानामि तेसु पापकं चित्तं उप्पादेता’’ति. न मया तेसु पापकं चित्तम्पि उप्पादितन्ति अत्थो. उपेक्खाविहारस्मिं होतीति उपेक्खाविहारो होति. विहारो एव हि विहारस्मिन्ति वुत्तो. तेनेव च ‘‘इदंसु मे’’ति एत्थापि अयंसु मेति एवं अत्थो वेदितब्बो. इमिना नयेन अञ्ञानिपि एवरूपानि पदानि वेदितब्बानि. इमिना इतो एकनवुतिकप्पे पूरितं उपेक्खाविहारं दस्सेति. यं सन्धायाह –

‘‘सुखपत्तो न रज्जामि, दुक्खे न होमि दुम्मनो;

सब्बत्थ तुलितो होमि, एसा मे उपेक्खापारमी’’ति.

दुक्करकारिकादिसुद्धिवण्णना निट्ठिता.

आहारसुद्धिवण्णना

१५८. आहारेनसुद्धीति कोलादिना एकच्चेन परित्तकआहारेन सक्का सुज्झितुन्ति एवंदिट्ठिनो होन्ति. एवमाहंसूति एवं वदन्ति. कोलेहीति पदरेहि. कोलोदकन्ति कोलानि मद्दित्वा कतपानकं. कोलविकतिन्ति कोलसाळवकोलपूवकोलगुळादिकोलविकारं. एतपरमोति एतं पमाणं परमं अस्साति एतपरमो. तदा एकनवुतिकप्पमत्थके पन न बेलुवपक्कतालपक्कपमाणो कोलो होति, यं एतरहि कोलस्स पमाणं, एत्तकोव होतीति अत्थो.

१५९. अधिमत्तकसिमानन्ति अतिविय किसभावं. आसीतिकपब्बानि वा काळपब्बानि वाति यथा आसीतिकवल्लिया वा काळवल्लिया वा सन्धिट्ठानेसु मिलायित्वा मज्झे उन्नतुन्नतानि होन्ति, एवं मय्हं अङ्गपच्चङ्गानि होन्तीति दस्सेति. ओट्ठपदन्ति यथा ओट्ठस्स पदं मज्झे गम्भीरं होति, एवमेवं बोधिसत्तस्स मिलाते मंसलोहिते वच्चद्वारस्स अन्तोपविट्ठत्ता आनिसदं मज्झे गम्भीरं होति. अथस्स भूमियं निसिन्नट्ठानं सरपोङ्खेन अक्कन्तं विय मज्झे उन्नतं होति. वट्टनावळीति यथा रज्जुया आवुनित्वा कता वट्टनावळी वट्टनानं अन्तरन्तरा निन्ना होति, वट्टनट्ठानेसु उन्नता, एवं पिट्ठिकण्टको उन्नतावनतो होति, जरसालाय गोपानसियोति जिण्णसालाय गोपानसियो, ता वंसतो मुच्चित्वा मण्डले पतिट्ठहन्ति, मण्डलतो मुच्चित्वा भूमियन्ति; एवं एका उपरि होति, एका हेट्ठाति ओलुग्गविलुग्गा भवन्ति. बोधिसत्तस्स पन न एवं फासुळियो, तस्स हि लोहिते छिन्ने मंसे मिलाते फासुळन्तरेहि चम्मानि हेट्ठा ओतिण्णानि, तं सन्धायेतं वुत्तं.

ओक्खायिकाति हेट्ठा अनुपविट्ठा. तस्स किर लोहिते छिन्ने मंसे मिलाते अक्खिआवाटका मत्थलुङ्गं आहच्च अट्ठंसु, तेनस्स एवरूपा अक्खितारका अहेसुं. आमकच्छिन्नोति अतितरुणकाले छिन्नो, सो हि वातातपेन संफुसति चेव मिलायति च. यावस्सु मे, सारिपुत्ताति, सारिपुत्त, मय्हं उदरच्छवि याव पिट्ठिकण्टकं अल्लीना होति. अथ वा यावस्सु मे, सारिपुत्त, भारियभारिया अहोसि दुक्करकारिका, मय्हं उदरच्छवि याव पिट्ठिकण्टकं अल्लीना अहोसीति एवमेत्थ सम्बन्धो वेदितब्बो. पिट्ठिकण्टकंयेव परिग्गण्हामीति सहउदरच्छविं गण्हामि. उदरच्छविंयेव परिग्गण्हामीति सहपिट्ठिकण्टकं गण्हामि. अवकुज्जो पपतामीति तस्स हि उच्चारपस्सावत्थाय निसिन्नस्स पस्सावो नेव निक्खमति, वच्चं पन एकं द्वे कटकट्ठिमत्तं निक्खमति. बलवदुक्खं उप्पादेति. सरीरतो सेदा मुच्चन्ति, तत्थेव अवकुज्जो भूमियं पतति. तेनाह ‘‘अवकुज्जो पपतामी’’ति. तमेव कायन्ति तं एकनवुतिकप्पमत्थके कायं. महासच्चकसुत्ते पन पच्छिमभविककायं सन्धाय इममेव कायन्ति आह. पूतिमूलानीति मंसे वा लोहिते वा सति तिट्ठन्ति. तस्स पन अभावे चम्मखण्डे लोमानि विय हत्थेयेव लग्गन्ति, तं सन्धायाह ‘‘पूतिमूलानि लोमानि कायस्मा पतन्ती’’ति.

अलमरियञाणदस्सनविसेसन्ति अरियभावं कातुं समत्थं लोकुत्तरमग्गं. इमिस्सायेव अरियाय पञ्ञायाति विपस्सनापञ्ञाय अनधिगमा. यायं अरियाति या अयं मग्गपञ्ञा अधिगता. इदं वुत्तं होति – यथा एतरहि विपस्सनापञ्ञाय अधिगतत्ता मग्गपञ्ञा अधिगता, एवं एकनवुतिकप्पमत्थके विपस्सनापञ्ञाय अनधिगतत्ता लोकुत्तरमग्गपञ्ञं नाधिगतोस्मीति, मज्झिमभाणकत्थेरा पनाहु, इमिस्सायेवाति वुत्तपञ्ञापि यायं अरियाति वुत्तपञ्ञापि मग्गपञ्ञायेव. अथ ने भिक्खू आहंसु ‘‘एवं सन्ते मग्गस्स अनधिगतत्ता मग्गं नाधिगतोस्मीति इदं वुत्तं होति, भन्ते’’ति. आवुसो, किञ्चापि दीपेतुं न सक्कोमि, द्वेपि पन मग्गपञ्ञायेवाति, एतदेव चेत्थ युत्तं. इतरथा हि या अयन्ति निद्देसो अननुरूपो सिया.

आहारसुद्धिवण्णना निट्ठिता.

संसारसुद्धिआदिवण्णना

१६०. संसारेन सुद्धीति बहुकं संसरित्वा सुज्झन्तीति वदन्ति. उपपत्तिया सुद्धीति बहुकं उपपज्जित्वा सुज्झन्तीति वदन्ति. आवासेन सुद्धीति बहूसु ठानेसु वसित्वा सुज्झन्तीति वदन्ति. तीसुपि ठानेसु संसरणकवसेन संसारो. उपपज्जनकवसेन उपपत्ति. वसनकवसेन आवासोति खन्धायेव वुत्ता. यञ्ञेनाति बहुयागे यजित्वा सुज्झन्तीति वदन्ति. मुद्धावसित्तेनाति तीहि सङ्खेहि खत्तियाभिसेकेन मुद्धनि अभिसित्तेन. अग्गिपारिचरियायाति बहुअग्गिपरिचरणेन सुज्झन्तीति वदन्ति.

१६१. दहरोति तरुणो. युवाति योब्बनेन समन्नागतो. सुसुकाळकेसोति सुट्ठु काळकेसो. भद्रेन योब्बनेन समन्नागतोति इमिनास्स येन योब्बनेन समन्नागतो युवा, तं योब्बनं भद्दं लद्धकन्ति दस्सेति. पठमेन वयसाति पठमवयो नाम तेत्तिंस वस्सानि, तेन समन्नागतोति अत्थो, पञ्ञावेय्यत्तियेनाति पञ्ञावेय्यत्तिभावेन. जिण्णोति जराजिण्णो. वुद्धोति वड्ढित्वा ठितअङ्गपच्चङ्गो. महल्लकोति जातिमहल्लको. अद्धगतोति बहुअद्धानं गतो चिरकालातिक्कन्तो. वयो अनुप्पत्तोति वस्ससतस्स ततियकोट्ठासं पच्छिमवयं अनुप्पत्तो. आसीतिको मे वयो वत्ततीति इमं किर सुत्तं भगवा परिनिब्बानसंवच्छरे कथेसि. तस्मा एवमाह. परमायाति उत्तमाय. सतियातिआदीसु पदसतम्पि पदसहस्सम्पि वदन्तस्सेव गहणसमत्थता सति नाम. तदेव आधारणउपनिबन्धनसमत्थता गति नाम. एवं गहितं धारितं सज्झायं कातुं समत्थवीरियं धिति नाम. तस्स अत्थञ्च कारणञ्च दस्सनसमत्थता पञ्ञावेय्यत्तियं नाम.

दळ्हधम्मा धनुग्गहोति दळ्हं धनुं गहेत्वा ठितो इस्सासो. दळ्हधनु नाम द्विसहस्सथामं वुच्चति, द्विसहस्सथामं नाम यस्स आरोपितस्स जियाबद्धो लोहसीसादीनं भारो दण्डे गहेत्वा याव कण्डप्पमाणा उक्खित्तस्स पथवितो मुच्चति. सिक्खितोति दस द्वादस वस्सानि आचरियकुले उग्गहितसिप्पो. कतहत्थोति कोचि सिप्पमेव उग्गण्हाति. कतहत्थो न होति, अयं पन कतहत्थो चिण्णवसीभावो. कतूपासनोति राजकुलादीसु दस्सितसिप्पो. लहुकेन असनेनाति अन्तो सुसिरं कत्वा तूलादीनि पूरेत्वा कतलाखापरिकम्मेन सल्लहुककण्डेन. एवं कतञ्हि एकउसभगामी द्वे उसभानि गच्छति, अट्ठउसभगामी सोळसउसभानि गच्छति. अप्पकसिरेनाति निदुक्खेन. अतिपातेय्याति अतिक्कमेय्य. एवं अधिमत्तसतिमन्तोति यथा सो धनुग्गहो तं विदत्थिचतुरङ्गुलछायं सीघं एव अतिक्कमेति, एवं पदसतम्पि पदसहस्सम्पि उग्गहेतुं उपधारेतुं सज्झायितुं अत्थकारणानि च उपपरिक्खितुं समत्थाति अत्थो. अञ्ञत्र असितपीतखायितसायिताति असितपीतादीनि हि भगवतापि कातब्बानि होन्ति, भिक्खूहिपि. तस्मा तेसं करणमत्तकालं ठपेत्वाति दस्सेति.

अपरियादिन्नायेवाति अपरिक्खीणायेव. सचे हि एको भिक्खु कायानुपस्सनं पुच्छति, अञ्ञो वेदनानुपस्सनं, अञ्ञो चित्तानुपस्सनं, अय्यो धम्मानुपस्सनं. इमिना पुट्ठं अहं पुच्छिस्सामीति एको एकं न ओलोकेति. एवं सन्तेपि तेसं वारो पञ्ञायति. एवं बुद्धानं पन वारो न पञ्ञायति, विदत्थिचतुरङ्गुलछायं अतिक्कमतो पुरेतरंयेव भगवा चुद्दसविधेन कायानुपस्सनं, नवविधेन वेदनानुपस्सनं, सोळसविधेन चित्तानुपस्सनं, पञ्चविधेन धम्मानुपस्सनं कथेति. तिट्ठन्तु वा ताव एते चत्तारो. सचे हि अञ्ञे चत्तारो सम्मप्पधानेसु, अञ्ञे इद्धिपादेसु, अञ्ञे पञ्च इन्द्रियेसु, अञ्ञे पञ्च बलेसु, अञ्ञे सत्त बोज्झङ्गेसु, अञ्ञे अट्ठ मग्गङ्गेसु पञ्हं पुच्छेय्युं, तम्पि भगवा कथेय्य. तिट्ठन्तु वा एते अट्ठ. सचे अञ्ञे सत्ततिंस जना बोधिपक्खियेसु पञ्हं पुच्छेय्युं, तम्पि भगवा तावदेव कथेय्य. कस्मा? यावता हि लोकियमहाजना एकं पदं कथेन्ति. ताव आनन्दत्थेरो अट्ठ पदानि कथेति. आनन्दत्थेरे पन एकं पदं कथेन्तेयेव भगवा सोळसपदानि कथेति. कस्मा? भगवतो हि जिव्हा मुदुका दन्तावरणं सुफुसितं वचनं अगलितं भवङ्गपरिवासो लहुको. तेनाह ‘‘अपरियादिन्नायेवस्स, सारिपुत्त, तथागतस्स धम्मदेसना’’ति.

तत्थ धम्मदसेनाति तन्तिठपना. धम्मपदब्यञ्जनन्ति पाळिया पदब्यञ्जनं, तस्स तस्स अत्थस्स ब्यञ्जनकं अक्खरं. पञ्हपटिभानन्ति पञ्हब्याकरणं. इमिना किं दस्सेति? तथागतो पुब्बे दहरकाले अक्खरानि सम्पिण्डेत्वा पदं वत्तुं सक्कोति, पदानि सम्पिण्डेत्वा गाथं वत्तुं सक्कोति, चतुअक्खरेहि वा अट्ठअक्खरेहि वा सोळसअक्खरेहि वा पदेहि युत्ताय गाथाय अत्थं वत्तुं सक्कोति. इदानि पन महल्लककाले अक्खरानि सम्पिण्डेत्वा पदं वा, पदानि सम्पिण्डेत्वा गाथं वा, गाथाय अत्थं वा वत्तुं न सक्कोतीति एवं नत्थि. दहरकाले च महल्लककाले च सब्बमेतं तथागतस्स अपरियादिन्नमेवाति इमं दस्सेति. मञ्चकेन चेपि मन्ति इदं बुद्धबलदीपनत्थमेव परिकप्पेत्वा आह. दसबलं पन मञ्चके आरोपेत्वा गामनिगमराजधानियो परिहरणकालो नाम नत्थि. तथागता हि पञ्चमे आयुकोट्ठासे खण्डिच्चादीहि अनभिभूता सुवण्णवण्णसरीरस्स वेवण्णिये अननुप्पत्ते देवमनुस्सानं पियमनापकालेयेव परिनिब्बायन्ति.

१६२. नागसमालोति तस्स थेरस्स नामं. पठमबोधियञ्हि वीसतिवस्सब्भन्तरे उपवाननागितमेघियत्थेरा विय अयम्पि भगवतो उपट्ठाको अहोसि. बीजयमानोति मन्दमन्देन तालवण्टवातेन भगवतो उतुसुखं समुट्ठापयमानो. एतदवोचाति सकलसुत्तन्तं सुत्वा भगवतो पुब्बचरितं दुक्करकारकं आगम्म पसन्नो एतं ‘‘अच्छरियं भन्ते’’तिआदिवचनं अवोच. तत्थ अच्छरं पहरितुं युत्तन्ति अच्छरियं. अभूतपुब्बं भूतन्ति अब्भुतं. उभयेनपि अत्तनो विम्हयमेव दीपेति. को नामो अयं भन्तेति इदं भद्दको वतायं धम्मपरियायो, हन्दस्स भगवन्तं आयाचित्वा नामं गण्हापेमीति अधिप्पायेन आह. अथस्स भगवा नामं गण्हन्तो तस्मा तिह त्वन्तिआदिमाह. तस्सत्थो, यस्मा इदं सुत्तं सुत्वा तव लोमानि हट्ठानि, तस्मा तिह त्वं , नागसमाल, इमं धम्मपरियायं ‘‘लोमहंसन परियायो’’त्वेव नं धारेहीति.

संसारसुद्धिआदिवण्णना निट्ठिता.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महासीहनादसुत्तवण्णना निट्ठिता.

३. महादुक्खक्खन्धसुत्तवण्णना

१६३. एवंमे सुतन्ति महादुक्खक्खन्धसुत्तं. तत्थ विनयपरियायेन तयो जना सम्बहुलाति वुच्चन्ति, ततो परं सङ्घो. सुत्तन्तपरियायेन तयो तयो एव, ततो उद्धं सम्बहुलाति वुच्चन्ति. इध सुत्तन्तपरियायेन सम्बहुलाति वेदितब्बा. पिण्डाय पाविसिंसूति पविट्ठा, ते पन न ताव पविट्ठा, पविसिस्सामाति निक्खन्तत्ता पन पविसिंसूति वुत्ता. यथा गामं गमिस्सामीति निक्खन्तपुरिसो तं गामं अप्पत्तोपि ‘‘कुहिं इत्थन्नामो’’ति वुत्ते ‘‘गामं गतो’’ति वुच्चति, एवं. परिब्बाजकानं आरामोति जेतवनतो अविदूरे अञ्ञतित्थियानं परिब्बाजकानं आरामो अत्थि, तं सन्धाय एवमाहंसु. समणो, आवुसोति, आवुसो, तुम्हाकं सत्था समणो गोतमो. कामानं परिञ्ञन्ति कामानं पहानं समतिक्कमं पञ्ञपेति. रूपवेदनासुपि एसेव नयो.

तत्थ तित्थिया सकसमयं जानन्ता कामानं परिञ्ञं पञ्ञपेय्युं पठमज्झानं वदमाना, रूपानं परिञ्ञं पञ्ञपेय्युं अरूपभवं वदमाना, वेदनानं परिञ्ञं पञ्ञपेय्युं असञ्ञभवं वदमाना. ते पन ‘‘इदं नाम पठमज्झानं अयं रूपभवो अयं अरूपभवो’’तिपि न जानन्ति. ते पञ्ञपेतुं असक्कोन्तापि केवलं ‘‘पञ्ञपेम पञ्ञपेमा’’ति वदन्ति. तथागतो कामानं परिञ्ञं अनागामिमग्गेन पञ्ञपेति, रूपवेदनानं अरहत्तमग्गेन . ते एवं महन्ते विसेसे विज्जमानेपि इध नो, आवुसो, को विवेसोतिआदिमाहंसु.

तत्थ इधाति इमस्मिं पञ्ञापने. धम्मदेसनाय वा धम्मदेसनन्ति यदिदं समणस्स वा गोतमस्स धम्मदेसनाय सद्धिं अम्हाकं धम्मदेसनं, अम्हाकं वा धम्मदेसनाय सद्धिं समणस्स गोतमस्स धम्मदेसनं आरब्भ नानाकरणं वुच्चेथ, तं किन्नामाति वदन्ति. दुतियपदेपि एसेव नयो . इति वेमज्झे भिन्नसुवण्णं विय सासनेन सद्धिं अत्तनो लद्धिवचनमत्तेन समधुरं ठपयिंसु. नेव अभिनन्दिंसूति एवमेतन्ति न सम्पटिच्छिंसु. नप्पटिक्कोसिंसूति नयिदं एवन्ति नप्पटिसेधेसुं. कस्मा? ते किर तित्थिया नाम अन्धसदिसा, जानित्वा वा अजानित्वा वा कथेय्युन्ति नाभिनन्दिंसु, परिञ्ञन्ति वचनेन ईसकं सासनगन्धो अत्थीति नप्पटिक्कोसिंसु. जनपदवासिनो वा ते सकसमयपरसमयेसु न सुट्ठु कुसलातिपि उभयं नाकंसु.

१६५. न चेव सम्पायिस्सन्तीति सम्पादेत्वा कथेतुं न सक्खिस्सन्ति. उत्तरिञ्च विघातन्ति असम्पायनतो उत्तरिम्पि दुक्खं आपज्जिस्सन्ति. सम्पादेत्वा कथेतुं असक्कोन्तानं नाम हि दुक्खं उप्पज्जति. यथा तं, भिक्खवे, अविसयस्मिन्ति एत्थ यथाति कारणवचनं, न्ति निपातमत्तं. यस्मा अविसये पञ्हो पुच्छितो होतीति अत्थो. सदेवकेति सह देवेहि सदेवके. समारकादीसुपि एसेव नयो. एवं तीणि ठानानि लोके पक्खिपित्वा द्वे पजायाति पञ्चहिपि सत्तलोकमेव परियादियित्वा एतस्मिं सदेवकादिभेदे लोके तं देवं वा मनुस्सं वा न पस्सामीति दीपेति. इतो वा पन सुत्वाति इतो वा पन मम सासनतो सुत्वा अतथागतोपि अतथागतसावकोपि आराधेय्य परितोसेय्य. अञ्ञथा आराधनं नाम नत्थीति दस्सेति.

१६६. इदानि अत्तनो तेसं पञ्हानं वेय्याकरणेन चित्ताराधनं दस्सेन्तो को च, भिक्खवेतिआदिमाह. कामगुणाति कामयितब्बट्ठेन कामा. बन्धनट्ठेन गुणा. ‘‘अनुजानामि, भिक्खवे, अहतानं वत्थानं द्विगुणं सङ्घाटि’’न्ति (महाव. ३४८) एत्थ हि पटलट्ठो गुणट्ठो. ‘‘अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ती’’ति (सं. नि. १.४) एत्थ रासट्ठो गुणट्ठो. ‘‘सतगुणा दक्खिणा पाटिकङ्खितब्बा’’ति (म. नि. ३.३७९) एत्थ आनिसंसट्ठो गुणट्ठो. ‘‘अन्तं अन्तगुणं (खु. पा. ३ द्वत्तिंसाकारे; दी. नि. २.३७७) कयिरा मालागुणे बहू’’ति (ध. प. ५३) एत्थ बन्धनट्ठो गुणट्ठो. इधापि एसेव अधिप्पेतो, तेन वुत्तं ‘‘बन्धनट्ठेन गुणा’’ति. चक्खुविञ्ञेय्याति चक्खुविञ्ञाणेन पस्सितब्बा. एतेनुपायेन सोतविञ्ञेय्यादीसुपि अत्थो वेदितब्बो. इट्ठाति परियिट्ठा वा होन्तु मा वा, इट्ठारम्मणभूताति अत्थो. कन्ताति कमनीया. मनापाति मनवड्ढनका. पियरूपाति पियजातिका. कामूपसंहिताति आरम्मणं कत्वा उप्पज्जमानेन कामेन उपसंहिता. रजनीयाति रज्जनिया, रागुप्पत्तिकारणभूताति अत्थो.

१६७. यदि मुद्दायातिआदीसु मुद्दाति अङ्गुलिपब्बेसु सञ्ञं ठपेत्वा हत्थमुद्दा. गणनाति अच्छिद्दगणना. सङ्खानन्ति पिण्डगणना. याय खेत्तं ओलोकेत्वा इध एत्तका वीही भविस्सन्ति , रुक्खं ओलोकेत्वा इध एत्तकानि फलानि भविस्सन्ति, आकासं ओलोकेत्वा इमे आकासे सकुणा एत्तका नाम भविस्सन्तीति जानन्ति.

कसीति कसिकम्मं. वणिज्जाति जङ्घवणिज्जथलवणिज्जादिवणिप्पथो. गोरक्खन्ति अत्तनो वा परेसं वा गावो रक्खित्वा पञ्चगोरसविक्कयेन जीवनकम्मं. इस्सत्थो वुच्चति आवुधं गहेत्वा उपट्ठानकम्मं. राजपोरिसन्ति आवुधेन राजकम्मं कत्वा उपट्ठानं. सिप्पञ्ञतरन्ति गहितावसेसं हत्थिअस्ससिप्पादि. सीतस्स पुरक्खतोति लक्खं विय सरस्स सीतस्स पुरतो, सीतेन बाधीयमानोति अत्थो. उण्हेपि एसेव नयो. डंसादीसु डंसाति पिङ्गलमक्खिका. मकसाति सब्बमक्खिका, सरीसपाति ये केचि सरित्वा गच्छन्ति. रिस्समानोति रुप्पमानो, घट्टियमानो. मीयमानोति मरमानो. अयं, भिक्खवेति, भिक्खवे, अयं मुद्दादीहि जीविककप्पनं आगम्म सीतादिपच्चयो आबाधो. कामानं आदीनवोति कामेसु उपद्दवो, उपस्सग्गोति अत्थो. सन्दिट्ठिकोति पच्चक्खो सामं पस्सितब्बो. दुक्खक्खन्धोति दुक्खरासि. कामहेतूतिआदीसु पच्चयट्ठेन कामा अस्स हेतूति कामहेतु. मूलट्ठेन कामा निदानमस्साति कामनिदानो. लिङ्गविपल्लासेन पन कामनिदानन्ति वुत्तो. कारणट्ठेन कामा अधिकरणं अस्साति कामाधिकरणो. लिङ्गविपल्लासेनेव पन कामाधिकरणन्ति वुत्तो. कामानमेव हेतूति इदं नियमवचनं, कामपच्चया उप्पज्जतियेवाति अत्थो.

उट्ठहतोति आजीवसमुट्ठापकवीरियेन उट्ठहन्तस्स. घटतोति तं वीरियं पुब्बेनापरं घटेन्तस्स. वायमतोति वायामं परक्कमं पयोगं करोन्तस्स. नाभिनिप्फज्जन्तीति न निप्फज्जन्ति, हत्थं नाभिरुहन्ति. सोचतीति चित्ते उप्पन्नबलवसोकेन सोचति. किलमतीति काये उप्पन्नदुक्खेन किलमति. परिदेवतीति वाचाय परिदेवति. उरत्ताळिन्ति उरं ताळेत्वा. कन्दतीति रोदति. सम्मोहं आपज्जतीति विसञ्ञी विय सम्मूळ्हो होति. मोघन्ति तुच्छं. अफलोति निप्फलो. आरक्खाधिकरणन्ति आरक्खकारणा. किन्तीति केन नु खो उपायेन. यम्पि मेति यम्पि मय्हं कसिकम्मादीनि कत्वा उप्पादितं धनं अहोसि. तम्पि नो नत्थीति तम्पि अम्हाकं इदानि नत्थि.

१६८. पुन चपरं, भिक्खवे, कामहेतूतिआदिनापि कारणं दस्सेत्वाव आदीनवं दीपेति. तत्थ कामहेतूति कामपच्चया राजानोपि राजूहि विवदन्ति. कामनिदानन्ति भावनपुंसकं, कामे निदानं कत्वा विवदन्तीति अत्थो. कामाधिकरणन्तिपि भावनपुंसकमेव, कामे अधिकरणं कत्वा विवदन्तीति अत्थो. कामानमेव हेतूति गामनिगमनगरसेनापतिपुरोहितट्ठानन्तरादीनं कामानमेव हेतु विवदन्तीति अत्थो. उपक्कमन्तीति पहरन्ति. असिचम्मन्ति असिञ्चेव खेटकफलकादीनि च. धनुकलापं सन्नय्हित्वाति धनुं गहेत्वा सरकलापं सन्नय्हित्वा. उभतोब्यूळन्ति उभतो रासिभूतं. पक्खन्दन्तीति पविसन्ति. उसूसूति कण्डेसु. विज्जोतलन्तेसूति विपरिवत्तन्तेसु. ते तत्थाति ते तस्मिं सङ्गामे.

अद्दावलेपनाउपकारियोति चेत्थ मनुस्सा पाकारपादं अस्सखुरसण्ठानेन इट्ठकाहि चिनित्वा उपरि सुधाय लिम्पन्ति. एवं कता पाकारपादा उपकारियोति वुच्चन्ति. ता तिन्तेन कललेन सित्ता अद्दावलेपना नाम होन्ति. पक्खन्दन्तीति तासं हेट्ठा तिखिणअयसूलादीहि विज्झीयमानापि पाकारस्स पिच्छिलभावेन आरोहितुं असक्कोन्तापि उपधावन्तियेव. छकणकायाति कुथितगोमयेन. अभिवग्गेनाति सतदन्तेन. तं अट्ठदन्ताकारेन कत्वा ‘‘नगरद्वारं भिन्दित्वा पविसिस्सामा’’ति आगते उपरिद्वारे ठिता तस्स बन्धनयोत्तानि छिन्दित्वा तेन अभिवग्गेन ओमद्दन्ति.

१६९. सन्धिम्पि छिन्दन्तीति घरसन्धिम्पि छिन्दन्ति. निल्लोपन्ति गामे पहरित्वा महाविलोपं करोन्ति. एकागारिकन्ति पण्णासमत्तापि सट्ठिमत्तापि परिवारेत्वा जीवग्गाहं गहेत्वा आहरापेन्ति. परिपन्थेपि तिट्ठन्तीति पन्थदूहनकम्मं करोन्ति. अड्ढदण्डकेहीति मुग्गरेहि पहारसाधनत्थं वा चतुहत्थदण्डं द्वेधा छेत्वा गहितदण्डकेहि. बिलङ्गथालिकन्ति कञ्जियउक्खलिकम्मकारणं, तं करोन्ता सीसकपालं उप्पाटेत्वा तत्तं अयोगुळं सण्डासेन गहेत्वा तत्थ पक्खिपन्ति, तेन मत्थलुङ्गं पक्कुथित्वा उपरि उत्तरति. सङ्खमुण्डिकन्ति सङ्खमुण्डकम्मकारणं, तं करोन्ता उत्तरोट्ठउभतोकण्णचूळिकगळवाटपरिच्छेदेन चम्मं छिन्दित्वा सब्बकेसे एकतो गण्ठिं कत्वा दण्डकेन वल्लित्वा उप्पाटेन्ति, सह केसेहि चम्मं उट्ठहति. ततो सीसकटाहं थूलसक्खराहि घंसित्वा धोवन्ता सङ्खवण्णं करोन्ति.

राहुमुखन्ति राहुमुखकम्मकारणं, तं करोन्ता सङ्कुना मुखं विवरित्वा अन्तोमुखे दीपं जालेन्ति . कण्णचूळिकाहि वा पट्ठाय मुखं निखादनेन खणन्ति. लोहितं पग्घरित्वा मुखं पूरेति. जोतिमालिकन्ति सकलसरीरं तेलपिलोतिकाय वेठेत्वा आलिम्पन्ति. हत्थपज्जोतिकन्ति हत्थे तेलपिलोतिकाय वेठेत्वा दीपं विय जालेन्ति. एरकवत्तिकन्ति एरकवत्तकम्मकारणं, तं करोन्ता गीवतो पट्ठाय चम्मबद्धे कन्तित्वा गोप्फके ठपेन्ति. अथ नं योत्तेहि बन्धित्वा कड्ढन्ति. सो अत्तनो चम्मबद्धे अक्कमित्वा अक्कमित्वा पतति. चीरकवासिकन्ति चीरकवासिककम्मकारणं, तं करोन्ता तथेव चम्मबद्धे कन्तित्वा कटियं ठपेन्ति. कटितो पट्ठाय कन्तित्वा गोप्फकेसु ठपेन्ति. उपरिमेहि हेट्ठिमसरीरं चीरकनिवासननिवत्थं विय होति. एणेय्यकन्ति एणेय्यककम्मकारणं. तं करोन्ता उभोसु कप्परेसु च जाणूसु च अयवलयानि दत्वा अयसूलानि कोट्टेन्ति. सो चतूहि अयसूलेहि भूमियं पतिट्ठहति. अथ नं परिवारेत्वा अग्गिं करोन्ति. ‘‘एणेय्यको जोतिपरिग्गहो यथा’’ति आगतट्ठानेपि इदमेव वुत्तं. तं कालेन कालं सूलानि अपनेत्वा चतूहि अट्ठिकोटीहियेव ठपेन्ति. एवरूपा कारणा नाम नत्थि.

बळिसमंसिकन्ति उभतोमुखेहि बळिसेहि पहरित्वा चम्ममंसन्हारूनि उप्पाटेन्ति. कहापणिकन्ति सकलसरीरं तिण्हाहि वासीहि कोटितो पट्ठाय कहापणमत्तं कहापणमत्तं पातेन्ता कोट्टेन्ति. खारापतच्छिकन्ति सरीरं तत्थ तत्थ आवुधेहि पहरित्वा कोच्छेहि खारं घंसन्ति. चम्मसंसन्हारूनि पग्घरित्वा सवन्ति. अट्ठिकसङ्खलिकाव तिट्ठति. पलिघपरिवत्तिकन्ति एकेन पस्सेन निपज्जापेत्वा कण्णच्छिद्दे अयसूलं कोट्टेत्वा पथविया एकाबद्धं करोन्ति. अथ नं पादे गहेत्वा आविज्झन्ति. पलालपीठकन्ति छेको कारणिको छविचम्मं अच्छिन्दित्वा निसदपोतेहि अट्ठीनि भिन्दित्वा केसेसु गहेत्वा उक्खिपन्ति. मंसरासियेव होति, अथ नं केसेहेव परियोनन्धित्वा गण्हन्ति. पलालवट्टिं विय कत्वा पन वेठेन्ति. सुनखेहिपीति कतिपयानि दिवसानि आहारं अदत्वा छातकेहि सुनखेहि खादापेन्ति. ते मुहुत्तेन अट्ठिसङ्खलिकमेव करोन्ति. सम्परायिकोति सम्पराये दुतियत्तभावे विपाकोति अत्थो.

१७०. छन्दरागविनयो छन्दरागप्पहानन्ति निब्बानं. निब्बानञ्हि आगम्म कामेसु छन्दरागो विनीयति चेव पहीयति च, तस्मा निब्बानं छन्दरागविनयो छन्दरागप्पहानन्ति च वुत्तं. सामं वा कामे परिजानिस्सन्तीति सयं वा ते कामे तीहि परिञ्ञाहि परिजानिस्सन्ति. तथत्तायाति तथभावाय. यथापटिपन्नोति याय पटिपदाय पटिपन्नो.

१७१. खत्तियकञ्ञावातिआदि अपरित्तेन विपुलेन कुसलेन गहितपटिसन्धिकं वत्थालङ्कारादीनि लभनट्ठाने निब्बत्तं दस्सेतुं वुत्तं. पन्नरसवस्सुद्देसिकाति पन्नरसवस्सवया. दुतियपदेपि एसेव नयो. वयपदेसं कस्मा गण्हाति? वण्णसम्पत्तिदस्सनत्थं. मातुगामस्स हि दुग्गतकुले निब्बत्तस्सापि एतस्मिं काले थोकं थोकं वण्णायतनं पसीदति. पुरिसानं पन वीसतिवस्सकाले पञ्चवीसतिवस्सकाले पसन्नं होति. नातिदीघातिआदीहि छदोसविरहितं सरीरसम्पत्तिं दीपेति. वण्णनिभाति वण्णोयेव.

जिण्णन्ति जराजिण्णं. गोपानसिवङ्कन्ति गोपानसी विय वङ्कं. भोग्गन्ति भग्गं, इमिनापिस्स वङ्कभावमेव दीपेति. दण्डपरायणन्ति दण्डपटिसरणं दण्डदुतियं. पवेधमानन्ति कम्पमानं. आतुरन्ति जरातुरं. खण्डदन्तन्ति जिण्णभावेन खण्डितदन्तं. पलितकेसन्ति पण्डरकेसं. विलूनन्ति लुञ्चित्वा गहितकेसं विय खल्लाटं. खलितसिरन्ति महाखल्लाटसीसं. वलिनन्ति सञ्जातवलिं. तिलकाहतगत्तन्ति सेतकाळतिलकेहि विकिण्णसरीरं. आबाधिकन्ति ब्याधिकं. दुक्खितन्ति दुक्खपत्तं.

बाळ्हगिलानन्ति अधिमत्तगिलानं. सिवथिकाय छड्डितन्ति आमकसुसाने पातितं. सेसमेत्थ सतिपट्ठाने वुत्तमेव. इधापि निब्बानंयेव छन्दरागविनयो.

१७३. नेव तस्मिं समये अत्तब्याबाधायाति तस्मिं समये अत्तनोपि दुक्खत्थाय न चेतेति. अब्याबज्झंयेवाति निद्दुक्खमेव .

१७४. यं, भिक्खवे, वेदना अनिच्चाति, भिक्खवे, यस्मा वेदना अनिच्चा, तस्मा अयं अनिच्चादिआकारोव वेदनाय आदीनवोति अत्थो, निस्सरणं वुत्तप्पकारमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महादुक्खक्खन्धसुत्तवण्णना निट्ठिता.

४. चूळदुक्खक्खन्धसुत्तवण्णना

१७५. एवंमे सुतन्ति चूळदुक्खक्खन्धसुत्तं. तत्थ सक्केसूति एवंनामके जनपदे. सो हि जनपदो सक्यानं राजकुमारानं वसनट्ठानत्ता सक्यात्वेव सङ्ख्यं गतो. सक्यानं पन उप्पत्ति अम्बट्ठसुत्ते आगताव. कपिलवत्थुस्मिन्ति एवंनामके नगरे. तञ्हि कपिलस्स इसिनो निवासट्ठाने कतत्ता कपिलवत्थूति वुत्तं, तं गोचरगामं कत्वा. निग्रोधारामेति निग्रोधो नाम सक्को, सो ञातिसमागमकाले कपिलवत्थुं आगते भगवति अत्तनो आरामे विहारं कारेत्वा भगवतो निय्यातेसि, तस्मिं विहरतीति अत्थो. महानामोति अनुरुद्धत्थेरस्स भाता भगवतो चुळपितुपुत्तो. सुद्धोदनो सुक्कोदनो सक्कोदनो धोतोदनो अमितोदनोति इमे पञ्च जना भातरो. अमिता नाम देवी तेसं भगिनी. तिस्सत्थेरो तस्सा पुत्तो. तथागतो च नन्दत्थेरो च सुद्धोदनस्स पुत्ता, महानामो च अनुरुद्धत्थेरो च सुक्कोदनस्स. आनन्दत्थेरो अमितोदनस्स, सो भगवतो कनिट्ठो. महानामो महल्लकतरो सकदागामी अरियसावको.

दीघरत्तन्ति मय्हं सकदागामिफलुप्पत्तितो पट्ठाय चिररत्तं जानामीति दस्सेति. लोभधम्माति लोभसङ्खाता धम्मा, नानप्पकारकं लोभंयेव सन्धाय वदति. इतरेसुपि द्वीसु एसेव नयो. परियादाय तिट्ठन्तीति खेपेत्वा तिट्ठन्ति. इदञ्हि परियादानं नाम ‘‘सब्बं हत्थिकायं परियादियित्वा सब्बं अस्सकायं सब्बं रथकायं सब्बं पत्तिकायं परियादियित्वा जीवन्तंयेव नं ओसज्जेय्य’’न्ति (सं. नि. १.१२६) एत्थ गहणे आगतं. ‘‘अनिच्चसञ्ञा, भिक्खवे, भाविता बहुलीकता सब्बं कामरागं परियादियती’’ति (सं. नि. ३.१०२) एत्थ खेपने. इधापि खेपने अधिप्पेतं. तेन वुत्तं ‘‘परियादियित्वाति खेपेत्वा’’ति.

येन मे एकदा लोभधम्मापीति येन मय्हं एकेकस्मिं काले लोभधम्मापि चित्तं परियादाय तिट्ठन्तीति पुच्छति. अयं किर राजा ‘‘सकदागामिमग्गेन लोभदोसमोहा निरवसेसा पहीयन्ती’’ति सञ्ञी अहोसि, अयं ‘‘अप्पहीनं मे अत्थी’’तिपि जानाति, अप्पहीनकं उपादाय पहीनकम्पि पुन पच्छतोवावत्ततीति सञ्ञी होति. अरियसावकस्स एवं सन्देहो उप्पज्जतीति? आम उप्पज्जति. कस्मा? पण्णत्तिया अकोविदत्ता. ‘‘अयं किलेसो असुकमग्गवज्झो’’ति इमिस्सा पण्णत्तिया अकोविदस्स हि अरियसावकस्सपि एवं होति. किं तस्स पच्चवेक्खणा नत्थीति? अत्थि. सा पन न सब्बेसं परिपुण्णा होति. एको हि पहीनकिलेसमेव पच्चवेक्खति. एको अवसिट्ठकिलेसमेव, एको मग्गमेव, एको फलमेव, एको निब्बानमेव. इमासु पन पञ्चसु पच्चवेक्खणासु एकं वा द्वे वा नो लद्धुं न वट्टति. इति यस्स पच्चवेक्खणा न परिपुण्णा, तस्स मग्गवज्झकिलेसपण्णत्तियं अकोविदत्ता एवं होति.

१७६. सोएव खो तेति सोयेव लोभो दोसो मोहो च तव सन्ताने अप्पहीनो, त्वं पन पहीनसञ्ञी अहोसीति दस्सेति. सो च हि तेति सो तुय्हं लोभदोसमोहधम्मो. कामेति दुविधे कामे. न परिभुञ्जेय्यासीति मयं विय पब्बजेय्यासीति दस्सेति.

१७७. अप्पस्सादाति परित्तसुखा. बहुदुक्खाति दिट्ठधम्मिकसम्परायिकदुक्खमेवेत्थ बहुकं. बहुपायासाति दिट्ठधम्मिकसम्परायिको उपायासकिलेसोयेवेत्थ बहु. आदीनवोति दिट्ठधम्मिकसम्परायिको उपद्दवो. एत्थ भिय्योति एतेसु कामेसु अयं आदीनवोयेव बहु. अस्सादो पन हिमवन्तं उपनिधाय सासपो विय अप्पो, परित्तको. इति चेपि महानामाति महानाम एवं चेपि अरियसावकस्स. यथाभूतन्ति यथासभावं. सम्मा नयेन कारणेन पञ्ञाय सुट्ठु दिट्ठं होतीति दस्सेति. तत्थ पञ्ञायाति विपस्सनापञ्ञाय, हेट्ठामग्गद्वयञाणेनाति अत्थो. सोचाति सो एव मग्गद्वयेन दिट्ठकामादीनवो अरियसावको. पीतिसुखन्ति इमिना सप्पीतिकानि द्वे झानानि दस्सेति. अञ्ञं वा ततो सन्ततरन्ति ततो झानद्वयतो सन्ततरं अञ्ञं उपरिझानद्वयञ्चेव मग्गद्वयञ्च. नेव ताव अनावट्टी कामेसु होतीति अथ खो सो द्वे मग्गे पटिविज्झित्वा ठितोपि अरियसावको उपरि झानानं वा मग्गानं वा अनधिगतत्ता नेव ताव कामेसु अनावट्टी होति, अनावट्टिनो अनाभोगो न होति. आवट्टिनो साभोगोयेव होति. कस्मा? चतूहि झानेहि विक्खम्भनप्पहानस्स, द्वीहि मग्गेहि समुच्छेदप्पहानस्स अभावा.

मय्हम्पिखोति न केवलं तुय्हेव, अथ खो मय्हम्पि. पुब्बेव सम्बोधाति मग्गसम्बोधितो पठमतरमेव. पञ्ञाय सुदिट्ठं होतीति एत्थ ओरोधनाटका पजहनपञ्ञा अधिप्पेता. पीतिसुखं नाज्झगमन्ति सप्पीतिकानि द्वे झानानि न पटिलभिं. अञ्ञं वा ततो सन्ततरन्ति इध उपरि झानद्वयं चेव चत्तारो च मग्गा अधिप्पेता. पच्चञ्ञासिन्ति पटिअञ्ञासिं.

१७९. एकमिदाहं महानाम समयन्ति कस्मा आरद्धं? अयं पाटियेक्को अनुसन्धि. हेट्ठा कामानं अस्सादोपि आदीनवोपि कथितो , निस्सरणं न कथितं, तं कथेतुं अयं देसना आरद्धा. कामसुखल्लिकानुयोगो हि एको अन्तो अत्तकिलमथानुयोगो एकोति इमेहि अन्तेहि मुत्तं मम सासनन्ति उपरि फलसमापत्तिसीसेन सकलसासनं दस्सेतुम्पि अयं देसना आरद्धा.

गिज्झकूटे पब्बतेति तस्स पब्बतस्स गिज्झसदिसं कूटं अत्थि, तस्मा गिज्झकूटोति वुच्चति. गिज्झा वा तस्स कूटेसु निवसन्तीतिपि गिज्झकूटोति वुच्चति. इसिगिलिपस्सेति इसिगिलिपब्बतस्स पस्से. काळसिलायन्ति काळवण्णे पिट्ठिपासाणे. उब्भट्ठका होन्तीति उद्धंयेव ठितका होन्ति अनिसिन्ना. ओपक्कमिकाति उब्भट्ठकादिना अत्तनो उपक्कमेन निब्बत्तिता. निगण्ठो, आवुसोति अञ्ञं कारणं वत्तुं असक्कोन्ता निगण्ठस्स उपरि पक्खिपिंसु. सब्बञ्ञू सब्बदस्सावीति सो अम्हाकं सत्था अतीतानागतपच्चुप्पन्नं सब्बं जानाति पस्सतीति दस्सेति. अपरिसेसं ञाणदस्सनं पटिजानातीति सो अम्हाकं सत्था अपरिसेसं धम्मं जानन्तो अपरिसेससङ्खातं ञाणदस्सनं पटिजानाति, पटिजानन्तो च एवं पटिजानाति ‘‘चरतो च मे तिट्ठतो च…पे… पच्चुपट्ठित’’न्ति. तत्थ सततन्ति निच्चं. समितन्ति तस्सेव वेवचनं.

१८०. किं पन तुम्हे, आवुसो, निगण्ठा जानाथ एत्तकं वा दुक्खं निज्जिण्णन्ति इदं भगवा पुरिसो नाम यं करोति, तं जानाति. वीसतिकहापणे इणं गहेत्वा दस दत्वा ‘‘दस मे दिन्ना दस अवसिट्ठा’’ति जानाति, तेपि दत्वा ‘‘सब्बं दिन्न’’न्ति जानाति. खेत्तस्स ततियभागं लायित्वा ‘‘एको भागो लायितो, द्वे अवसिट्ठा’’ति जानाति. पुन एकं लायित्वा ‘‘द्वे लायिता, एको अवसिट्ठो’’ति जानाति. तस्मिम्पि लायिते ‘‘सब्बं निट्ठित’’न्ति जानाति, एवं सब्बकिच्चेसु कतञ्च अकतञ्च जानाति, तुम्हेहिपि तथा ञातब्बं सियाति दस्सेति. अकुसलानं धम्मानं पहानन्ति इमिना अकुसलं पहाय कुसलं भावेत्वा सुद्धन्तं पत्तो निगण्ठो नाम तुम्हाकं सासने अत्थीति पुच्छति.

एवं सन्तेति तुम्हाकं एवं अजाननभावे सति. लुद्दाति लुद्दाचारा. लोहितपाणिनोति पाणे जीविता वोरोपेन्ता लोहितेन मक्खितपाणिनो. पाणं हि हनन्तस्सपि यस्स लोहितेन पाणि न मक्खियति , सोपि लोहितपाणीत्वेव वुच्चति. कुरूरकम्मन्ताति दारुणकम्मा. मातरि पितरि धम्मिकसमणब्राह्मणादीसु च कतापराधा. मागविकादयो वा कक्खळकम्मा.

न खो, आवुसो, गोतमाति इदं निगण्ठा ‘‘अयं अम्हाकं वादे दोसं देति, मयम्पिस्स दोसं आरोपेमा’’ति मञ्ञमाना आरभिंसु. तस्सत्थो, ‘‘आवुसो, गोतम यथा तुम्हे पणीतचीवरानि धारेन्ता सालिमंसोदनं भुञ्जन्ता देवविमानवण्णाय गन्धकुटिया वसमाना सुखेन सुखं अधिगच्छथ, न एवं सुखेन सुखं अधिगन्तब्बं. यथा पन मयं उक्कुटिकप्पधानादीहि नानप्पकारणं दुक्खं अनुभवाम, एवं दुक्खेन सुखं अधिगन्तब्ब’’न्ति. सुखेन च हावुसोति इदं सचे सुखेन च सुखं अधिगन्तब्बं सिया. राजा अधिगच्छेय्याति दस्सनत्थं वुत्तं . तत्थ मागधोति मगधरट्ठस्स इस्सरो. सेनियोति तस्स नामं. बिम्बीति अत्तभावस्स नामं. सो तस्स सारभूतो दस्सनीयो पासादिको अत्तभावसमिद्धिया बिम्बिसारोति वुच्चति. सुखविहारितरोति इदं ते निगण्ठा रञ्ञो तीसु पासादेसु तिविधवयेहि नाटकेहि सद्धिं सम्पत्तिअनुभवनं सन्धाय वदन्ति. अद्धाति एकंसेन. सहसा अप्पटिसङ्खाति साहसं कत्वा, अप्पच्चवेक्खित्वाव यथा रत्तो रागवसेन दुट्ठो दोसवसेन मूळ्हो मोहवसेन भासति, एवमेवं वाचा भासिताति दस्सेति.

तत्थ पटिपुच्छिस्सामीति तस्मिं अत्थे पुच्छिस्सामि. यथा वो खमेय्याति यथा तुम्हाकं रुच्चेय्य. पहोतीति सक्कोति.

अनिञ्जमानोति अचलमानो. एकन्तसुखं पटिसंवेदीति निरन्तरसुखं पटिसंवेदी. ‘‘अहं खो , आवुसो, निगण्ठा पहोमि…पे… एकन्तसुखं पटिसंवेदी’’ति इदं अत्तनो फलसमापत्तिसुखं दस्सेन्तो आह. एत्थ च कथापतिट्ठापनत्थं राजवारे सत्त आदिं कत्वा पुच्छा कता. सत्त रत्तिन्दिवानि नप्पहोतीति हि वुत्ते छ पञ्च चत्तारीति सुखं पुच्छितुं होति. सुद्धवारे पन सत्ताति वुत्ते पुन छ पञ्च चत्तारीति वुच्चमानं अनच्छरियं होति, तस्मा एकं आदिं कत्वा देसना कता. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळदुक्खक्खन्धसुत्तवण्णना निट्ठिता.

५. अनुमानसुत्तवण्णना

१८१. एवंमे सुतन्ति अनुमानसुत्तं. तत्थ भग्गेसूति एवंनामके जनपदे, वचनत्थो पनेत्थ वुत्तानुसारेनेव वेदितब्बो. सुसुमारगिरेति एवंनामके नगरे. तस्स किर नगरस्स वत्थुपरिग्गहदिवसे अविदूरे उदकरहदे सुंसुमारो सद्दमकासि, गिरं निच्छारेसि. अथ नगरे निट्ठिते सुंसुमारगिरं त्वेवस्स नामं अकंसु. भेसकळावनेति भेसकळानामके वने. ‘‘भेसगळावने’’तिपि पाठो. मिगदायेति तं वनं मिगपक्खीनं अभयदिन्नट्ठाने जातं, तस्मा मिगदायोति वुच्चति.

पवारेतीति इच्छापेति. वदन्तूति ओवादानुसासनिवसेन वदन्तु, अनुसासन्तूति अत्थो. वचनीयोम्हीति अहं तुम्हेहि वत्तब्बो, अनुसासितब्बो ओवदितब्बोति अत्थो. सो च होति दुब्बचोति सो च दुक्खेन वत्तब्बो होति, वुत्तो न सहति. दोवचस्सकरणेहीति दुब्बचभावकारकेहि उपरि आगतेहि सोळसहि धम्मेहि. अप्पदक्खिणग्गाही अनुसासनिन्ति यो हि वुच्चमानो तुम्हे मं कस्मा वदथ, अहं अत्तनो कप्पियाकप्पियं सावज्जानवज्जं अत्थानत्थं जानामीति वदति. अयं अनुसासनिं पदक्खिणतो न गण्हाति, वामतो गण्हाति, तस्मा अप्पदक्खिणग्गाहीति वुच्चति.

पापिकानं इच्छानन्ति लामकानं असन्तसम्भवनपत्थनानं. पटिप्फरतीति पटिविरुद्धो, पच्चनीको हुत्वा तिट्ठति, अपसादेतीति किं नु खो तुय्हं बालस्स अब्यत्तस्स भणितेन, त्वम्पि नाम भणितब्बं मञ्ञिस्ससीति एवं घट्टेति. पच्चारोपेतीति, त्वम्पि खोसि इत्थन्नामं आपत्तिं आपन्नो, तं ताव पटिकरोहीति एवं पटिआरोपेति.

अञ्ञेनञ्ञं पटिचरतीति अञ्ञेन कारणेन वचनेन वा अञ्ञं कारणं वचनं वा पटिच्छादेति. ‘‘आपत्तिं आपन्नोसी’’ति वुत्ते ‘‘को आपन्नो, किं आपन्नो, किस्मिं आपन्नो, कं भणथ, किं भणथा’’ति वा वदति. ‘‘एवरूपं किञ्चि तया दिट्ठ’’न्ति वुत्ते ‘‘न सुणामी’’ति सोतं वा उपनेति. बहिद्धा कथं अपनामेतीति ‘‘इत्थन्नामं आपत्तिं आपन्नोसी’’ति पुट्ठो ‘‘पाटलिपुत्तं गतोम्ही’’ति वत्वा पुन ‘‘न तव पाटलिपुत्तगमनं पुच्छाम, आपत्तिं पुच्छामा’’ति वुत्ते ‘‘ततो राजगेहं गतोम्ही’’ति, राजगेहं वा याहि ब्राह्मणगेहं वा, आपत्तिं आपन्नोसीति. तत्थ मे सूकरमंसं लद्धन्तिआदीनि वदन्तो कथं बहिद्धा विक्खिपति.

अपदानेति अत्तनो चरियाय. न सम्पायतीति, आवुसो, त्वं कुहिं वससि, कं निस्साय वससीति वा, यं त्वं वदेसि ‘‘मया एस आपत्तिं आपज्जन्नो दिट्ठो’’ति. त्वं तस्मिं समये किं करोसि, अयं किं करोति, कत्थ वा त्वं अच्छसि कत्थ वा अयन्तिआदिना नयेन चरियं पुट्ठो सम्पादेत्वा कथेतुं न सक्कोति.

१८३. तत्रावुसोति , आवुसो, तेसु सोळससु धम्मेसु. अत्तनाव अत्तानं एवं अनुमिनितब्बन्ति एवं अत्तनाव अत्ता अनुमेतब्बो तुलेतब्बो तीरेतब्बो.

१८४. पच्चवेक्खितब्बन्ति पच्चवेक्खितब्बो. अहोरत्तानुसिक्खिनाति दिवापि रत्तिम्पि सिक्खन्तेन, रतिञ्च दिवा च कुसलेसु धम्मेसु सिक्खन्तेन पीतिपामोज्जमेव उप्पादेतब्बन्ति अत्थो.

अच्छे वा उदकपत्तेति पसन्ने वा उदकभाजने. मुखनिमित्तन्ति मुखपटिबिम्बं. रजन्ति आगन्तुकरजं. अङ्गणन्ति तत्थ जातकं तिलकं वा पिळकं वा. सब्बेपिमे पापके अकुसले धम्मे पहीनेति इमिना सब्बप्पहानं कथेसि. कथं? एत्तका अकुसला धम्मा पब्बजितस्स नानुच्छविकाति पटिसङ्खानं उप्पादयतो हि पटिसङ्खानप्पहानंकथितं होति. सीलं पदट्ठानं कत्वा कसिणपरिकम्मं आरभित्वा अट्ठ समापत्तियो निब्बत्तेन्तस्स विक्खम्भनप्पहानं कथितं. समापत्तिं पदट्ठानं कत्वा विपस्सनं वड्ढेन्तस्स तदङ्गप्पहानं कथितं. विपस्सनं वड्ढेत्वा मग्गं भावेन्तस्स समुच्छेदप्पहानं कथितं. फले आगते पटिप्पस्सद्धिप्पहानं, निब्बाने आगते निस्सरणप्पहानन्ति एवं इमस्मिं सुत्ते सब्बप्पहानं कथितंव होति.

इदञ्हि सुत्तं भिक्खुपातिमोक्खं नामाति पोराणा वदन्ति. इदं दिवसस्स तिक्खत्तुं पच्चवेक्खितब्बं. पातो एव वसनट्ठानं पविसित्वा निसिन्नेन ‘‘इमे एत्तका किलेसा अत्थि नु खो मय्हं नत्थी’’ति पच्चवेक्खितब्बा. सचे अत्थीति पस्सति, तेसं पहानाय वायमितब्बं. नो चे पस्सति, सुपब्बजितोस्मीति अत्तमनेन भवितब्बं. भत्तकिच्चं कत्वा रत्तिट्ठाने वा दिवाट्ठाने वा निसीदित्वापि पच्चवेक्खितब्बं. सायं वसनट्ठाने निसीदित्वापि पच्चवेक्खितब्बं. तिक्खत्तुं असक्कोन्तेन द्वे वारे पच्चवेक्खितब्बं. द्वे वारे असक्कोन्तेन पन अवस्सं एकवारं पच्चवेक्खितब्बं, अप्पच्चवेक्खितुं न वट्टतीति वदन्ति. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

अनुमानसुत्तवण्णना निट्ठिता.

६. चेतोखिलसुत्तवण्णना

१८५. एवंमे सुतन्ति चेतोखिलसुत्तं. तत्थ चेतोखिलाति चित्तस्स थद्धभावा कचवरभावा खाणुकभावा. चेतसो विनिबन्धाति चित्तं बन्धित्वा मुट्ठियं कत्वा विय गण्हन्तीति चेतसो विनिबन्धा. वुद्धिन्तिआदीसु सीलेन वुद्धिं, मग्गेन विरुळ्हिं, निब्बानेन वेपुल्लं. सीलसमाधीहि वा वुद्धिं, विपस्सनामग्गेहि विरुळ्हिं, फलनिब्बानेहि वेपुल्लं. सत्थरि कङ्खतीति सत्थु सरीरे वा गुणे वा कङ्खति. सरीरे कङ्खमानो द्वत्तिंसवरलक्खणप्पटिमण्डितं नाम सरीरं अत्थि नु खो नत्थीति कङ्खति, गुणे कङ्खमानो अतीतानागतपच्चुप्पन्नजाननसमत्थं सब्बञ्ञुतञ्ञाणं अत्थि नु खो नत्थीति कङ्खति. विचिकिच्छतीति विचिनन्तो किच्छति, दुक्खं आपज्जति, विनिच्छेतुं न सक्कोति. नाधिमुच्चतीति एवमेतन्ति अधिमोक्खं न पटिलभति. न सम्पसीदतीति गुणेसु ओतरित्वा निब्बिचिकिच्छभावेन पसीदितुं, अनाविलो भवितुं न सक्कोति. आतप्पायाति किलेससन्तापकवीरियकरणत्थाय. अनुयोगायाति पुनप्पुनं योगाय. सातच्चायाति सततकिरियाय पधानायाति पदहनत्थाय. अयं पठमो चेतोखिलोति अयं सत्थरि विचिकिच्छासङ्खातो पठमो चित्तस्स थद्धभावो, एवमेतस्स भिक्खुनो अप्पहीनो होति. धम्मेति परियत्तिधम्मे च पटिवेधधम्मे च. परियत्तिधम्मे कङ्खमानो, तेपिटकं बुद्धवचनं चतुरासीति धम्मक्खन्धसहस्सानीति वदन्ति, अत्थि नु खो एतं नत्थीति कङ्खति. पटिवेधधम्मे कङ्खमानो विपस्सनानिस्सन्दो मग्गो नाम, मग्गनिस्सन्दो फलं नाम, सब्बसङ्खारपटिनिस्सग्गो निब्बानं नामाति वदन्ति. तं अत्थि नु खो नत्थीति कङ्खति. सङ्घे कङ्खतीति सुप्पटिपन्नोतिआदीनं पदानं वसेन एवरूपं पटिपदं पटिपन्ना चत्तारो मग्गट्ठा चत्तारो फलट्ठाति अट्ठन्नं पुग्गलानं समूहभूतो सङ्घो नाम, सो अत्थि नु खो नत्थीति कङ्खति. सिक्खाय कङ्खमानो अधिसीलसिक्खा नाम अधिचित्तसिक्खा नाम अधिपञ्ञासिक्खा नामाति वदन्ति. सा अत्थि नु खो नत्थीति कङ्खति. अयं पञ्चमोति अयं सब्रह्मचारीसु कोपसङ्खातो पञ्चमो चित्तस्स थद्धभावो कचवरभावो खाणुकभावो.

१८६. विनिबन्धेसु कामेति वत्थुकामेपि किलेसकामेपि. कायेति अत्तनो काये. रूपेति बहिद्धा रूपे. यावदत्थन्ति यत्तकं इच्छति, तत्तकं. उदरावदेहकन्ति उदरपूरं. तञ्हि उदरं अवदेहनतो उदरावदेहकन्ति वुच्चति. सेय्यसुखन्ति मञ्चपीठसुखं, उतुसुखं वा. पस्ससुखन्ति यथा सम्परिवत्तकं सयन्तस्स दक्खिणपस्सवामपस्सानं सुखं होति, एवं उप्पन्नसुखं. मिद्धसुखन्ति निद्दासुखं. अनुयुत्तोति युत्तपयुत्तो विहरति.

पणिधायाति पत्थयित्वा. सीलेनातिआदीसु सीलन्ति चतुपारिसुद्धिसीलं. वतन्ति वतसमादानं. तपोति तपचरणं. ब्रह्मचरियन्ति मेथुनविरति. देवो वा भविस्सामीति महेसक्खदेवो वा भविस्सामि. देवञ्ञतरो वापि अप्पेसक्खदेवेसु वा अञ्ञतरो.

१८९. इद्धिपादेसु छन्दं निस्साय पवत्तो समाधि छन्दसमाधि. पधानभूता सङ्खारा पधानसङ्खारा. समन्नागतन्ति तेहि धम्मेहि उपेतं. इद्धिया पादं, इद्धिभूतं वा पादन्ति इद्धिपादं. सेसेसुपि एसेव नयो, अयमेत्थ सङ्खेपो. वित्थारो पन इद्धिपादविभङ्गे आगतो येव. विसुद्धिमग्गेपिस्स अत्थो दीपितो. इति इमेहि चतूहि इद्धिपादेहि विक्खम्भनप्पहानं कथितं. उस्सोळ्हीयेव पञ्चमीति एत्थ उस्सोळ्हीति सब्बत्थ कत्तब्बवीरियं दस्सेति. उस्सोळ्हीपन्नरसङ्गसमन्नागतोति पञ्च चेतोखिलप्पहानानि पञ्च विनिबन्धप्पहानानि चत्तारो इद्धिपादा उस्सोळ्हीति एवं उस्सोळ्हिया सद्धिं पन्नरसहि अङ्गेहि समन्नागतो. भब्बोति अनुरूपो, अनुच्छविको. अभिनिब्भिदायाति ञाणेन किलेसभेदाय. सम्बोधायाति चतुमग्गसम्बोधाय. अनुत्तरस्साति सेट्ठस्स. योगक्खेमस्साति चतूहि योगेहि खेमस्स अरहत्तस्स. अधिगमायाति पटिलाभाय. सेय्यथाति ओपम्मत्थे निपातो. पीति सम्भावनत्थे. उभयेनपि सेय्यथापि नाम, भिक्खवेति दस्सेति .

कुक्कुटियाअण्डानि अट्ठ वा दस वा द्वादस वाति एत्थ पन किञ्चापि कुक्कुटिया वुत्तप्पकारतो ऊनाधिकानिपि अण्डानि होन्ति, वचनसिलिट्ठताय पन एवं वुत्तं. एवञ्हि लोके सिलिट्ठं वचनं होति. तानस्सूति तानि अस्सु, भवेय्युन्ति अत्थो. कुक्कुटिया सम्मा अधिसयितानीति ताय जनेत्तिया कुक्कुटिया पक्खे पसारेत्वा तेसं उपरि सयन्तिया सम्मा अधिसयितानि. सम्मा परिसेदितानीति कालेन कालं उतुं गाहापेन्तिया सुट्ठु समन्ततो सेदितानि उस्मीकतानि. सम्मा परिभावितानीति कालेन कालं सुट्ठु समन्ततो भावितानि, कुक्कुटगन्धं गाहापितानीति अत्थो. किञ्चापि तस्सा कुक्कुटियाति तस्सा कुक्कुटिया इमं तिविधकिरियाकरणेन अप्पमादं कत्वा किञ्चापि न एवं इच्छा उप्पज्जेय्य. अथ खो भब्बाव तेति अथ खो ते कुक्कुटपोतका वुत्तनयेन सोत्थिना अभिनिब्भिज्जितुं भब्बाव. ते हि यस्मा ताय कुक्कुटिया एवं तीहाकारेहि तानि अण्डानि परिपालीयमानानि न पूतीनि होन्ति. योपि नेसं अल्लसिनेहो, सोपि परियादानं गच्छति, कपालं तनुकं होति, पादनखसिखा च मुखतुण्डकञ्च खरं होति, सयं परिपाकं गच्छति, कपालस्स तनुत्ता बहि आलोको अन्तो पञ्ञायति, तस्मा ‘‘चिरं वत मयं सङ्कुटितहत्थपादा सम्बाधे सयिम्हा, अयञ्च बहि आलोको दिस्सति, एत्थ दानि नो सुखविहारो भविस्सती’’ति निक्खमितुकामा हुत्वा कपालं पादेन पहरन्ति, गीवं पसारेन्ति, ततो तं कपालं द्वेधा भिज्जति. अथ ते पक्खे विधुनन्ता तङ्खणानुरूपं विरवन्ता निक्खमन्तियेव, निक्खमित्वा च गामक्खेत्तं उपसोभयमाना विचरन्ति.

एवमेव खोति इदं ओपम्मसम्पटिपादनं. तं एवं अत्थेन संसन्देत्वा वेदितब्बं – तस्सा कुक्कुटिया अण्डेसु तिविधकिरियाकरणं विय हि इमस्स भिक्खुनो उस्सोळ्हीपन्नरसेहि अङ्गेहि समन्नागतभावो. कुक्कुटिया तिविधकिरियासम्पादनेन अण्डानं अपूतिभावो विय पन्नरसङ्गसमन्नागतस्स भिक्खुनो तिविधानुपस्सनासम्पादनेन विपस्सनाञाणस्स अपरिहानि. तस्सा तिविधकिरियाकरणेन अण्डानं अल्लसिनेहपरियादानं विय तस्स भिक्खुनो तिविधानुपस्सनासम्पादनेन भवत्तयानुगतनिकन्तिसिनेहपरियादानं . अण्डकलापानं तनुभावो विय भिक्खुनो अविज्जण्डकोसस्स तनुभावो. कुक्कुटपोतकानं पादनखमुतुण्डकानं थद्धखरभावो विय भिक्खुनो विपस्सनाञाणस्स तिक्खखरविप्पसन्नसूरभावो. कुक्कुटपोतकानं परिणामकालो विय भिक्खुनो विपस्सनाञाणस्स परिणामकालो वड्ढितकालो गब्भग्गहणकालो. कुक्कुटपोतकानं पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा पक्खे पप्फोटेत्वा सोत्थिना अभिनिक्खमनकालो विय तस्स भिक्खुनो विपस्सनाञाणगब्भं गण्हापेत्वा विचरन्तस्स तज्जातिकं उतुसप्पायं वा भोजनसप्पायं वा पुग्गलसप्पायं वा धम्मस्सवनसप्पायं वा लभित्वा एकासने निसिन्नस्सेव विपस्सनं वड्ढेन्तस्स अनुपुब्बाधिगतेन अरहत्तमग्गेन अविज्जण्डकोसं पदालेत्वा अभिञ्ञापक्खे पप्फोटेत्वा सोत्थिना अरहत्तप्पत्तकालो वेदितब्बो. यथा पन कुक्कुटपोतकानं परिणतभावं ञत्वा मातापि अण्डकोसं भिन्दति, एवं तथारूपस्स भिक्खुनो ञाणपरिपाकं ञत्वा सत्थापि –

‘‘उच्छिन्द सिनेहमत्तनो, कुमुदं सारदिकंव पाणिना;

सन्तिमग्गमेव ब्रूहय, निब्बानं सुगतेन देसित’’न्ति. (ध. प. २८५) –

आदिना नयेन ओभासं फरित्वा गाथाय अविज्जण्डकोसं पहरति, सो गाथापरियोसाने अविज्जाण्डकोसं भिन्दित्वा अरहत्तं पापुणाति. ततो पट्ठाय यथा ते कुक्कुटपोतका गामक्खेत्तं उपसोभयमाना तत्थ तत्थ विचरन्ति, एवं अयम्पि महाखीणासवो निब्बानरम्मणं फलसमापत्तिं अप्पेत्वा सङ्घारामं उपसोभयमानो विचरति.

इति इमस्मिं सुत्ते चत्तारि पहानानि कथितानि. कथं? चेतोखिलानञ्हि चेतोविनिबन्धानं पहानेन पटिसङ्खानप्पपहानं कथितं, इद्धिपादेहि विक्खम्भनप्पहानं कथित, मग्गे आगते समुच्छेदप्पहानं कथितं, फले आगते पटिप्पस्सद्धिप्पहानं कथितं. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चेतोखिलसुत्तवण्णना निट्ठिता.

७. वनपत्थपरियायसुत्तवण्णना

१९०. एवंमे सुतन्ति वनपत्थपरियायं. तत्थ वनपत्थपरियायन्ति वनपत्थकारणं, वनपत्थदेसनं वा.

१९१. वनपत्थं उपनिस्साय विहरतीति मनुस्सूपचारातिक्कन्तं वनसण्डसेनासनं निस्साय समणधम्मं करोन्तो विहरति. अनुपट्ठितातिआदीसु पुब्बे अनुपट्ठिता सति तं उपनिस्साय विहरतोपि न उपट्ठाति, पुब्बे असमाहितं चित्तं न समाधियति, पुब्बे अपरिक्खीणा आसवा न परिक्खयं गच्छन्ति, पुब्बे अननुप्पत्तं अनुत्तरं योगक्खेमसङ्खातं अरहत्तञ्च न पापुणातीति अत्थो. जीवितपरिक्खाराति जीवितसम्भारा. समुदानेतब्बाति समाहरितब्बा. कसिरेन समुदागच्छन्तीति दुक्खेन उप्पज्जन्ति. रत्तिभागं वा दिवसभागं वाति रत्तिकोट्ठासे वा दिवसकोट्ठासे वा. एत्थ च रत्तिभागे पटिसञ्चिक्खमानेन ञत्वा रत्तिंयेव पक्कमितब्बं, रत्तिं चण्डवाळादीनं परिबन्धे सति अरुणुग्गमनं आगमेतब्बं. दिवसभागे ञत्वा दिवाव पक्कमितब्बं, दिवा परिबन्धे सति सूरियत्थङ्गमनं आगमेतब्बं.

१९२. सङ्खापीति एवं समणधम्मस्स अनिप्फज्जनभावं जानित्वा. अनन्तरवारे पन सङ्खापीति एवं समणधम्मस्स निप्फज्जनभावं जानित्वा.

१९४. यावजीवन्ति याव जीवितं पवत्तति, ताव वत्थब्बमेव.

१९५. सो पुग्गलोति पदस्स नानुबन्धितब्बोति इमिना सम्बन्धो. अनापुच्छाति इध पन तं पुग्गलं अनापुच्छा पक्कमितब्बन्ति अत्थो.

१९७. सङ्खापीति एवं समणधम्मस्स अनिप्फज्जनभावं ञत्वा सो पुग्गलो नानुबन्धितब्बो, तं आपुच्छा पक्कमितब्बं.

१९८. अपिपनुज्जमानेनापीति अपि निक्कड्ढीयमानेनापि. एवरूपो हि पुग्गलो सचेपि दारुकलापसतं वा उदकघटसतं वा वालिकम्बणसतं वा दण्डं आहरापेति, मा इध वसीति निक्कड्ढापेति वा, तं तं खमापेत्वा यावजीवं वत्थब्बमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

वनपत्थपरियायसुत्तवण्णना निट्ठिता.

८. मधुपिण्डिकसुत्तवण्णना

१९९. एवं मे सुतन्ति मधुपिण्डिकसुत्तं. तत्थ महावनन्ति हिमवन्तेन सद्धिं एकाबद्धं अरोपिमं जातिवनं, न यथा वेसालियं रोपितारोपितमिस्सकं. दिवाविहारायाति दिवा पटिसल्लानत्थाय. बेलुवलट्ठिकायाति तरुणबेलुवरुक्खस्स. दण्डपाणीति न जरादुब्बलताय दण्डहत्थो. अयञ्हि तरुणो पठमवये ठितो, दण्डचित्तताय पन सुवण्णदण्डं गहेत्वा विचरति, तस्मा दण्डपाणीति वुत्तो. जङ्घाविहारन्ति जङ्घाकिलमथविनोदनत्थं जङ्घाचारं. अनुचङ्कममानो अनुविचरमानोति आरामदस्सन-वनदस्सन-पब्बतदस्सनादीनं अत्थाय इतो चितो च विचरमानो. अधिच्चनिक्खमनो किरेस कदाचि देव निक्खमित्वा एवं विचरति. दण्डमोलुब्भाति दण्डं ओलुम्भित्वा गोपालकदारको विय दण्डं पुरतो ठपेत्वा दण्डमत्थके द्वे हत्थे पतिट्ठापेत्वा पिट्ठिपाणिं हनुकेन उप्पीळेत्वा एकमन्तं अट्ठासि.

२००. किंवादीति किंदिट्ठिको. किमक्खायीति किं कथेति. अयं राजा भगवन्तं अवन्दित्वा पटिसन्थारमत्तकमेव कत्वा पञ्हं पुच्छति. तम्पि न अञ्ञातुकामताय, अचित्तीकारेन पुच्छति. कस्मा? देवदत्तस्स पक्खिको किरेस. देवदत्तो अत्तनो सन्तिकं आगच्छमाने तथागते भिन्दति. सो किर एवं वदेति ‘‘समणो गोतमो अम्हाकं कुलेन सद्धिं वेरी, न नो कुलस्स वुद्धिं इच्छति. भगिनीपि मे चक्कवत्तिपरिभोगा, तं पहाय ‘नस्सतेसा’ति निक्खमित्वा पब्बजि. भागिनेय्योपि मे चक्कवत्तिबीजन्ति ञत्वा अम्हाकं कुलस्स वड्ढिया अतुस्सन्तो ‘नस्सतेत’न्ति तम्पि दहरकालेयेव पब्बाजेसि. अहं पन तेन विना वत्तितुं असक्कोन्तो अनुपब्बजितो. एवं पब्बजितम्पि मं पब्बजितदिवसतो पट्ठाय न उजुकेहि अक्खीहि ओलोकेति. परिसमज्झे भासन्तोपि महाफरसुना पहरन्तो विय आपायिको देवदत्तोतिआदीनि भासती’’ति. एवं अयम्पि राजा देवदत्तेन भिन्नो, तस्मा एवमकासि.

अथ भगवा यथा अयं राजा मया पञ्हे पुच्छिते न कथेतीति वत्तुं न लभति, यथा च भासितस्स अत्थं न जानाति, एवमस्स कथेस्सामीति तस्सानुच्छविकं कथेन्तो यथावादी खोतिआदिमाह.

तत्थ न केनचि लोके विग्गय्ह तिट्ठतीति लोके केनचि सद्धिं विग्गाहिककथं न करोति न विवदति. तथागतो हि लोकेन सद्धिं न विवदति; लोको पन तथागतेन सद्धिं अनिच्चन्ति वुत्ते निच्चन्ति वदमानो, दुक्खं, अनत्ता, असुभन्ति वुत्ते सुभन्ति वदमानो विवदति. तेनेवाह ‘‘नाहं, भिक्खवे, लोकेन विवदामि, लोकोव खो, भिक्खवे, मया विवदति, तथा न, भिक्खवे, धम्मवादी केनचि लोकस्मिं विवदति, अधम्मवादीव खो, भिक्खवे, विवदती’’ति (सं. नि. ३.९४). यथाति येन कारणेन. कामेहीति वत्थुकामेहिपि किलेसकामेहिपि. तं ब्राह्मणन्ति तं खीणासवं ब्राह्मणं. अकथंकथिन्ति निब्बिचिकिच्छं. छिन्नकुक्कुच्चन्ति विप्पटिसारकुक्कुच्चस्स चेव हत्थपादकुक्कुच्चस्स च छिन्नत्ता छिन्नकुक्कुच्चं. भवाभवेति पुनप्पुनब्भवे, हीनपणीते वा भवे, पणीतो हि भवो वुद्धिप्पत्तो अभवोति वुच्चति. सञ्ञाति किलेससञ्ञा. किलेसायेव वा इध सञ्ञानामेन वुत्ता, तस्मा येन कारणेन कामेहि विसंयुत्तं विहरन्तं तं लोके निन्नावादिं खीणासवब्राह्मणं किलेससञ्ञा नानुसेन्ति, तञ्च कारणं अहं वदामीति अयमेत्थ अत्थो. इति भगवा अत्तनो खीणासवभावं दीपेति. निल्लाळेत्वाति नीहरित्वा कीळापेत्वा. तिविसाखन्ति तिसाखं. नलाटिकन्ति वलिभङ्गं नलाटे तिस्सो राजियो दस्सेन्तो वलिभङ्गं वुट्ठापेत्वाति अत्थो. दण्डमोलुब्भाति दण्डं उप्पीळेत्वा. ‘‘दण्डमालुब्भा’’तिपि पाठो, गहेत्वा पक्कामीति अत्थो.

२०१. अञ्ञतरोति नामेन अपाकटो एको भिक्खु. सो किर अनुसन्धिकुसलो, भगवता यथा दण्डपाणी न जानाति, तथा मया कथितन्ति वुत्ते किन्ति नु खो भगवता अविञ्ञेय्यं कत्वा पञ्हो कथितोति अनुसन्धिं गहेत्वा दसबलं याचित्वा इमं पञ्हं भिक्खुसङ्घस्स पाकटं करिस्सामीति उट्ठायासना एकंसं उत्तरासङ्गं करित्वा दसनखसमुज्जलं अञ्जलिं पग्गय्ह किंवादी पन, भन्ते भगवातिआदिमाह.

यतोनिदानन्ति भावनपुंसकं एतं, येन कारणेन यस्मिं कारणे सतीति अत्थो. पपञ्चसञ्ञासङ्खाति एत्थ सङ्खाति कोट्ठासो. पपञ्चसञ्ञाति तण्हामानदिट्ठिपपञ्चसम्पयुत्ता सञ्ञा , सञ्ञानामेन वा पपञ्चायेव वुत्ता. तस्मा पपञ्चकोट्ठासाति अयमेत्थ अत्थो. समुदाचरन्तीति पवत्तन्ति. एत्थ चे नत्थि अभिनन्दितब्बन्ति यस्मिं द्वादसायतनसङ्खाते कारणे सति पपञ्चसञ्ञासङ्खा समुदाचरन्ति, एत्थ एकायतनम्पि चे अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बं नत्थीति अत्थो. तत्थ अभिनिन्दितब्बन्ति अहं ममन्ति अभिनन्दितब्बं. अभिवदितब्बन्ति अहं ममाति वत्तब्बं. अज्झोसितब्बन्ति अज्झोसित्वा गिलित्वा परिनिट्ठपेत्वा गहेतब्बयुत्तं. एतेनेत्थ तण्हादीनंयेव अप्पवत्तिं कथेति. एसेवन्तोति अयं अभिनन्दनादीनं नत्थिभावोव रागानुसयादीनं अन्तो. एसेव नयो सब्बत्थ.

दण्डादानादीसु पन याय चेतनाय दण्डं आदियति, सा दण्डादानं. याय सत्थं आदियति परामसति, सा सत्थादानं. मत्थकप्पत्तं कलहं. नानागाहमत्तं विग्गहं. नानावादमत्तं विवादं. तुवं तुवन्ति एवं पवत्तं तुवं तुवं. पियसुञ्ञकरणं पेसुञ्ञं. अयथासभावं मुसावादं करोति, सा मुसावादोति वेदितब्बा. एत्थेतेति एत्थ द्वादससु आयतनेसु एते किलेसा. किलेसा हि उप्पज्जमानापि द्वादसायतनानि निस्साय उप्पज्जन्ति, निरुज्झमानापि द्वादससु आयतनेसुयेव निरुज्झन्ति. एवं यत्थुप्पन्ना, तत्थेव निरुद्धा होन्ति. स्वायमत्थो समुदयसच्चपञ्हेन दीपेतब्बो –

‘‘सा खो पनेसा तण्हा कत्थ उप्पज्जमाना उप्पज्जति, कत्थ निविसमाना निविसती’’ति वत्वा – ‘‘यं लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. किञ्च लोके पियरूपं सातरूपं? चक्खु लोके पियरूपं सातरूप’’न्तिआदिना (विभ. २०३) नयेन द्वादससुयेव आयतनेसु तस्सा उप्पत्ति च निरोधो च वुत्तो. यथेव च तण्हा द्वादससु आयतनेसु उप्पज्जित्वा निब्बानं आगम्म निरुद्धापि आयतनेसु पुन समुदाचारस्स अभावतो आयतनेसुयेव निरुद्धाति वुत्ता, एवमिमेपि पापका अकुसला धम्मा आयतनेसु निरुज्झन्तीति वेदितब्बा. अथ वा य्वायं अभिनन्दनादीनं अभावोव रागानुसयादीनं अन्तोति वुत्तो. एत्थेते रागानुसयादीनं अन्तोति लद्धवोहारे निब्बाने पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. यञ्हि यत्थ नत्थि, तं तत्थ निरुद्धं नाम होति, स्वायमत्थो निरोधपञ्हेन दीपेतब्बो. वुत्तञ्हेतं ‘‘दुतियं झानं समापन्नस्स वितक्कविचारा वचीसङ्खारा पटिप्पस्सद्धा होन्ती’’तिआदि (पटि. म. १.८३).

२०२. सत्थु चेव संवण्णितोति सत्थारा च पसंसितो. विञ्ञूनन्ति इदम्पि करणत्थे सामिवचनं, पण्डितेहि सब्रह्मचारीहि च सम्भावितोति अत्थो. पहोतीति सक्कोति.

२०३. अतिक्कम्मेव मूलं अतिक्कम्म खन्धन्ति सारो नाम मूले वा खन्धे वा भवेय्य, तम्पि अतिक्कमित्वाति अत्थो. एवंसम्पदन्ति एवंसम्पत्तिकं, ईदिसन्ति अत्थो. अतिसित्वाति अतिक्कमित्वा. जानं जानातीति जानितब्बमेव जानाति. पस्सं पस्सतीति पस्सितब्बमेव पस्सति. यथा वा एकच्चो विपरीतं गण्हन्तो जानन्तोपि न जानाति, पस्सन्तोपि न पस्सति, न एवं भगवा. भगवा पन जानन्तो जानातियेव, पस्सन्तो पस्सतियेव. स्वायं दस्सनपरिणायकट्ठेन चक्खुभूतो. विदितकरणट्ठेन ञाणभूतो. अविपरीतसभावट्ठेन परियत्तिधम्मप्पवत्तनतो वा हदयेन चिन्तेत्वा वाचाय निच्छारितधम्ममयोति धम्मभूतो. सेट्ठट्ठेन ब्रह्मभूतो. अथ वा चक्खु विय भूतोति चक्खुभूतोति एवमेतेसु पदेसु अत्थो वेदितब्बो. स्वायं धम्मस्स वत्तनतो वत्ता. पवत्तापनतो पवत्ता. अत्थं नीहरित्वा दस्सनसमत्थताय अत्थस्स निन्नेता. अमताधिगमाय पटिपत्तिं ददातीति अमतस्स दाता. अगरुं कत्वाति पुनप्पुनं आयाचापेन्तोपि हि गरुं करोति नाम, अत्तनो सावकपारमीञाणे ठत्वा सिनेरूपादतो वालुकं उद्धरमानो विय दुब्बिञ्ञेय्यं कत्वा कथेन्तोपि गरुं करोतियेव नाम. एवं अकत्वा अम्हे पुनप्पुनं अयाचापेत्वा सुविञ्ञेय्यम्पि नो कत्वा कथेहीति वुत्तं होति.

२०४. यंखो नो आवुसोति एत्थ किञ्चापि ‘‘यं खो वो’’ति वत्तब्बं सिया, ते पन भिक्खू अत्तना सद्धिं सङ्गण्हन्तो ‘‘यं खो नो’’ति आह. यस्मा वा उद्देसोव तेसं उद्दिट्ठोव. भगवा पन थेरस्सापि तेसम्पि भगवाव. तस्मा भगवाति पदं सन्धायपि एवमाह, यं खो अम्हाकं भगवा तुम्हाकं संखित्तेन उद्देसं उद्दिसित्वाति अत्थो.

चक्खुञ्चावुसोतिआदीसु अयमत्थो, आवुसो, निस्सयभावेन चक्खुपसादञ्च आरम्मणभावेन चतुसमुट्ठानिकरूपे च पटिच्च चक्खुविञ्ञाणं नाम उप्पज्जति. तिण्णं सङ्गति फस्सोति तेसं तिण्णं सङ्गतिया फस्सो नाम उप्पज्जति. तं फस्सं पटिच्च सहजातादिवसेन फस्सपच्चया वेदना उप्पज्जति. ताय वेदनाय यं आरम्मणं वेदेति, तदेव सञ्ञा सञ्जानाति, यं सञ्ञा सञ्जानाति, तदेव आरम्मणं वितक्को वितक्केति. यं वितक्को वितक्केति, तदेवारम्मणं पपञ्चो पपञ्चेति. ततोनिदानन्ति एतेहि चक्खुरूपादीहि कारणेहि. पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्तीति तं अपरिञ्ञातकारणं पुरिसं पपञ्चकोट्ठासा अभिभवन्ति, तस्स पवत्तन्तीति अत्थो. तत्थ फस्सवेदनासञ्ञा चक्खुविञ्ञाणेन सहजाता होन्ति. वितक्को चक्खुविञ्ञाणानन्तरादीसु सवितक्कचित्तेसु दट्ठब्बो. पपञ्चसङ्खा जवनेन सहजाता होन्ति. यदि एवं कस्मा अतीतानागतग्गहणं कतन्ति? तथा उप्पज्जनतो. यथेव हि एतरहि चक्खुद्वारिको पपञ्चो चक्खुञ्च रूपे च फस्सवेदनासञ्ञावितक्के च पटिच्च उप्पन्नो, एवमेवं अतीतानागतेसुपि चक्खुविञ्ञेय्येसु रूपेसु तस्सुप्पत्तिं दस्सेन्तो एवमाह.

सोतञ्चावुसोतिआदीसुपि एसेव नयो. छट्ठद्वारे पन मनन्ति भवङ्गचित्तं. धम्मेति तेभूमकधम्मारम्मणं. मनोविञ्ञाणन्ति आवज्जनं वा जवनं वा. आवज्जने गहिते फस्सवेदनासञ्ञावितक्का आवज्जनसहजाता होन्ति. पपञ्चो जवनसहजातो. जवने गहिते सहावज्जनकं भवङ्ग मनो नाम होति, ततो फस्सादयो सब्बेपि जवनेन सहजाताव. मनोद्वारे पन यस्मा अतीतादिभेदं सब्बम्पि आरम्मणं होति, तस्मा अतीतानागतपच्चुप्पन्नेसूति इदं युत्तमेव.

इदानि वट्टं दस्सेन्तो सो वतावुसोति देसनं आरभि. फस्सपञ्ञत्तिं पञ्ञपेस्सतीति फस्सो नाम एको धम्मो उप्पज्जतीति एवं फस्सपञ्ञत्तिं पञ्ञपेस्सति, दस्सेस्सतीति अत्थो. एस नयो सब्बत्थ. एवं इमस्मिं सति इदं होतीति द्वादसायतनवसेन सकलं वट्टं दस्सेत्वा इदानि द्वादसायतनपटिक्खेपवसेन विवट्टं दस्सेन्तो सो वतावुसो चक्खुस्मिंअसतीति देसनं आरभि. तत्थ वुत्तनयेनेव अत्थो वेदितब्बो.

एवं पञ्हं विस्सज्जेत्वा इदानि सावकेन पञ्हो कथितोति मा निक्कङ्खा अहुवत्थ, अयं भगवा सब्बञ्ञुतञाणतुलं गहेत्वा निसिन्नो, इच्छमाना तमेव उपसङ्कमित्वा निक्कङ्खा होथाति उय्योजेन्तो आकङ्खमाना च पनातिआदिमाह.

२०५. इमेहि आकारेहीति इमेहि कारणेहि पपञ्चुप्पत्तिया पाटियेक्ककारणेहि चेव वट्टविवट्टकारणेहि च. इमेहि पदेहीति इमेहि अक्खरसम्पिण्डनेहि. ब्यञ्जनेहीति पाटियेक्कअक्खरेहि. पण्डितोति पण्डिच्चेन समन्नागतो. चतूहि वा कारणेहि पण्डितो धातुकुसलो आयतनकुसलो पच्चयाकारकुसलो कारणाकारणकुसलोति. महापञ्ञोति महन्ते अत्थे महन्ते धम्मे महन्ता निरुत्तियो महन्तानि पटिभानानि परिग्गहणसमत्थाय महापञ्ञाय समन्नागतो. यथा तं महाकच्चानेनाति यथा महाकच्चानेन ब्याकतं, तं सन्धाय न्ति वुत्तं. यथा महाकच्चानेन ब्याकतं, अहम्पि तं एवमेवं ब्याकरेय्येन्ति अत्थो.

मधुपिण्डिकन्ति महन्तं गुळपूवं बद्धसत्तुगुळकं वा. असेचनकन्ति असेचितब्बकं. सप्पिफाणितमधुसक्करादीसु इदं नामेत्थ मन्दं इदं बहुकन्ति न वत्तब्बं समयोजितरसं. चेतसोति चिन्तकजातिको. दब्बजातिकोति पण्डितसभावो. को नामो अयन्ति इदं थेरो अतिभद्दको अयं धम्मपरियायो, दसबलस्स सब्बञ्ञुतञ्ञाणेनेवस्स नामं गण्हापेस्सामीति चिन्तेत्वा आह. तस्माति यस्मा मधुपिण्डिको विय मधुरो, तस्मा मधुपिण्डिकपरियायोत्वेव नं धारेहीति वदति. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

मधुपिण्डिकसुत्तवण्णना निट्ठिता.

९. द्वेधावितक्कसुत्तवण्णना

२०६. मे सुतन्ति द्वेधावितक्कसुत्तं. तत्थ द्विधा कत्वा द्विधा कत्वाति द्वे द्वे भागे कत्वा. कामवितक्कोति कामपटिसंयुत्तो वितक्को. ब्यापादवितक्कोति ब्यापादपटिसंयुत्तो वितक्को. विहिंसावितक्कोति विहिंसापटिसंयुत्तो वितक्को. एकं भागन्ति अज्झत्तं वा बहिद्धा वा ओळारिको वा सुखुमो वा सब्बो पायं वितक्को अकुसलपक्खिकोयेवाति तयोपि कामब्यापादविहिंसावितक्के एकं कोट्ठासमकासिं. कामेहि निस्सटो नेक्खम्मपटिसंयुत्तो वितक्को नेक्खम्मवितक्को नाम, सो याव पठमज्झाना वट्टति. अब्यापादपटिसंयुत्तो वितक्को अब्यापादवितक्को, सो मेत्तापुब्बभागतो पट्ठाय याव पठमज्झाना वट्टति. अविहिंसापटिसंयुत्तो वितक्को अविहिंसावितक्को, सो करुणापुब्बभागतो पट्ठाय याव पठमज्झाना वट्टति. दुतियं भागन्ति सब्बोपायं कुसलपक्खिकोयेवाति दुतियं कोट्ठासमकासिं. इमिना बोधिसत्तस्स वितक्कनिग्गहणकालो कथितो.

बोधिसत्तस्स हि छब्बस्सानि पधानं पदहन्तस्स नेक्खम्मवितक्कादयो पुञ्जपुञ्जा महानदियं ओघा विय पवत्तिंसु. सतिसम्मोसेन पन सहसा कामवितक्कादयो उप्पज्जित्वा कुसलवारं पच्छिन्दित्वा सयं अकुसलजवनवारा हुत्वा तिट्ठन्ति. ततो बोधिसत्तो चिन्तेसि – ‘‘मय्हं इमे कामवितक्कादयो कुसलवारं पच्छिन्दित्वा तिट्ठन्ति, हन्दाहं इमे वितक्के द्वे भागे कत्वा विहरामी’’ति कामवितक्कादयो अकुसलपक्खिकाति एकं भागं करोति नेक्खम्मवितक्कादयो कुसलपक्खिकाति एकं. अथ पुन चिन्तेसि – ‘‘अकुसलपक्खतो आगतं वितक्कं मन्तेन कण्हसप्पं उप्पीळेत्वा गण्हन्तो विय अमित्तं गीवाय अक्कमन्तो विय च निग्गहेस्सामि, नास्स वड्ढितुं दस्सामि. कुसलपक्खतो आगतं वितक्कं मेघसमये मेघं विय सुखेत्ते सालकल्याणिपोतकं विय च सीघं वड्ढेस्सामी’’ति. सो तथा कत्वा अकुसलवितक्के निग्गण्हि, कुसलवितक्के वड्ढेसि. एवं इमिना बोधिसत्तस्स वितक्कनिग्गहणनकालो कथितोति वेदितब्बो.

२०७. इदानि यथास्स ते वितक्का उप्पज्जिंसु, यथा च ने निग्गहेसि, तं दस्सेन्तो तस्स मय्हं, भिक्खवेतिआदिमाह. तत्थ अप्पमत्तस्साति सतिया अविप्पवासे ठितस्स. आतापिनोति आतापवीरियवन्तस्स. पहितत्तस्साति पेसितचित्तस्स. उप्पज्जति कामवितक्कोति बोधिसत्तस्स छब्बस्सानि पधानं पदहतो रज्जसुखं वा आरब्भ, पासादे वा नाटकानि वा ओरोधे वा किञ्चिदेव वा सम्पत्तिं आरब्भ कामवितक्को नाम न उप्पन्नपुब्बो. दुक्करकारिकाय पनस्स आहारूपच्छेदेन अधिमत्तकसिमानं पत्तस्स एतदहोसि – ‘‘न सक्का आहारूपच्छेदेन विसेसं निब्बत्तेतुं, यंनूनाहं ओळारिकं आहारं आहारेय्य’’न्ति. सो उरुवेलं पिण्डाय पाविसि. मनुस्सा – ‘‘महापुरिसो पुब्बे आहरित्वा दिन्नम्पि न गण्हि, अद्धास्स इदानि मनोरथो मत्थकं पत्तो, तस्मा सयमेव आगतो’’ति पणीतपणीतं आहारं उपहरिंसु. बोधिसत्तस्स अत्तभावो नचिरस्सेव पाकतिको अहोसि. जराजिण्णत्तभावो हि सप्पायभोजनं लभित्वापि पाकतिको न होति. बोधिसत्तो पन दहरो. तेनस्स सप्पायभोजनं भुञ्जतो अत्तभावो न चिरस्सेव पाकतिको जातो, विप्पसन्नानि इन्द्रियानि, परिसुद्धो छविवण्णो, समुग्गततारागणं विय नभं परिपुण्णद्वत्तिंसमहापुरिसलक्खणप्पटिमण्डितसरीरं अहोसि. सो तं ओलोकेत्वा ‘‘ताव किलन्तो नाम अत्तभावो एवं पटिपाकतिको जातो’’ति चिन्तेत्वा अत्तनो पञ्ञामहन्तताय एवं परित्तकम्पि वितक्कं गहेत्वा कामवितक्कोति अकासि.

पण्णसालाय पुरतो निसिन्नो चमरपसदगवयरोहितमिगादिके मगगणे मनुञ्ञसद्दरवने मोरवनकुक्कुटादिके पक्खिगणे नीलुप्पलकुमुदकमलादिसञ्छन्नानि पल्ललानि नानाकुसुमसञ्छन्नविटपा वनराजियो मणिक्खन्धनिम्मलजलपवाहञ्च नदिं नेरञ्जरं पस्सति. तस्स एवं होति ‘‘सोभना वतिमे मिगजाता पक्खिगणा पल्ललानि वनराजियो नदी नेरञ्जरा’’ति. सो तम्पि एवं परित्तकं वितक्कं गहेत्वा कामवितक्कमकासि, तेनाह ‘‘उप्पज्जति कामवितक्को’’ति.

अत्तब्याबाधायपीति अत्तदुक्खायपि. एसेवनयो सब्बत्थ. किं पन महासत्तस्स उभयदुक्खाय संवत्तनकवितक्को नाम अत्थीति? नत्थि. अपरिञ्ञायं ठितस्स पन वितक्को याव उभयब्याबाधाय संवत्ततीति एतानि तीणि नामानि लभति, तस्मा एवमाह. पञ्ञानिरोधिकोति अनुप्पन्नाय लोकियलोकुत्तराय पञ्ञाय उप्पज्जितुं न देति, लोकियपञ्ञं पन अट्ठसमापत्तिपञ्चाभिञ्ञावसेन उप्पन्नम्पि समुच्छिन्दित्वा खिपतीति पञ्ञानिरोधिको. विघातपक्खिकोति दुक्खकोट्ठासिको. असङ्खतं निब्बानं नाम, तं पच्चक्खं कातुं न देतीति अनिब्बानसंवत्तनिको. अब्भत्थं गच्छतीति खयं नत्थिभावं गच्छति. उदकपुप्फुळको विय निरुज्झति. पजहमेवाति पजहिमेव. विनोदमेवाति नीहरिमेव. ब्यन्तमेव नं अकासिन्ति विगतन्तं निस्सेसं परिवटुमं परिच्छिन्नमेव नं अकासिं.

२०८. ब्यापादवितक्कोति न बोधिसत्तस्स परूपघातप्पटिसंयुत्तो नाम वितक्को चित्ते उप्पज्जति, अथस्स अतिवस्सअच्चुण्हअतिसीतादीनि पन पटिच्च चित्तविपरिणामभावो होति, तं सन्धाय ‘‘ब्यापादवितक्को’’ति आह. विहिंसावितक्कोति न महासत्तस्स परेसं दुक्खुप्पादनप्पटिसंयुत्तो वितक्को उप्पज्जति, चित्ते पन उद्धताकारो अनेकग्गताकारो होति, तं गहेत्वा विहिंसावितक्कमकासि. पण्णसालाद्वारे निसिन्नो हि सीहब्यग्घादिके वाळमिगे सूकरादयो खुद्दमिगे विहिंसन्ते पस्सति. अथ बोधिसत्तो इमस्मिम्पि नाम अकुतोभये अरञ्ञे इमेसं तिरच्छानगतानं पच्चत्थिका उप्पज्जन्ति, बलवन्तो दुब्बले खादन्ति, बलवन्तखादिता वत्तन्तीति कारुञ्ञं उप्पादेति. अञ्ञेपि बिळारादयो कुक्कुटमूसिकादीनि खादन्ते पस्सति, गामं पिण्डाय पविट्ठो मनुस्से राजकम्मिकेहि उपद्दुते वधबन्धादीनि अनुभवन्ते अत्तनो कसिवणिज्जादीनि कम्मानि कत्वा जीवितुं न लभन्तीति कारुञ्ञं उप्पादेति, तं सन्धाय ‘‘उप्पज्जति विहिंसावितक्को’’ति आह. तथा तथाति तेन तेन आकारेन. इदं वुत्तं होति – कामवितक्कादीसु यं यं वितक्केति, यं यं वितक्कं पवत्तेति, तेन तेने चस्साकारेन कामवितक्कादिभावो चेतसो न हि होतीति. पहासि नेक्खम्मवितक्कन्ति नेक्खम्मवितक्कं पजहति. बहुलमकासीति बहुलं करोति. तस्स तं कामवितक्काय चित्तन्ति तस्स तं चित्तं कामवितक्कत्थाय. यथा कामवितक्कसम्पयुत्तं होति, एवमेवं नमतीति अत्थो. सेसपदेसुपि एसेव नयो.

इदानि अत्थदीपिकं उपमं दस्सेन्तो सेय्यथापी तिआदिमाह. तत्थ किट्ठसम्बाधेति सस्ससम्बाधे. आकोटेय्याति उजुकं पिट्ठियं पहरेय्य. पटिकोटेय्याति तिरियं फासुकासु पहरेय्य. सन्निरुन्धेय्याति आवरित्वा तिट्ठेय्य. सन्निवारेय्याति इतो चितो च गन्तुं न ददेय्य . ततोनिदानन्ति तेन कारणेन, एवं अरक्खितानं गुन्नं परेसं सस्सखादनकारणेनाति अत्थो. बालो हि गोपालोको एवं गावो अरक्खमानो ‘‘अयं अम्हाकं भत्तवेतनं खादति, उजुं गावो रक्खितुम्पि न सक्कोति, कुलेहि सद्धिं वेरं गण्हापेती’’ति गोसामिकानम्पि सन्तिका वधादीनि पापुणाति, किट्ठसामिकानम्पि. पण्डितो पन इमानि चत्तारि भयानि सम्पस्सन्तो गावो साधुकं रक्खति, तं सन्धायेतं वुत्तं. आदीनवन्ति उपद्दवं. ओकारन्ति लामकं, खन्धेसु वा ओतारं. संकिलेसन्ति किलिट्ठभावं. नेक्खम्मेति नेक्खम्मम्हि. आनिसंसन्ति विसुद्धिपक्खं. वोदानपक्खन्ति इदं तस्सेव वेवचनं, कुसलानं धम्मानं नेक्खम्मम्हि विसुद्धिपक्खं अद्दसन्ति अत्थो.

२०९. नेक्खम्मन्ति च कामेहि निस्सटं सब्बकुसलं, एकधम्मे सङ्गय्हमाने निब्बानमेव. तत्रिदं ओपम्मसंसन्दनं – किट्ठसम्बाधं विय हि रूपादिआरम्मणं, कूटगावो विय कूटचित्तं, पण्डितगोपालको विय बोधिसत्तो, चतुब्बिधभयं विय अत्तपरूभयब्याबाधाय संवत्तनवितक्को, पण्डितगोपालकस्स चतुब्बिधं भयं दिस्वा किट्ठसम्बाधे अप्पमादेन गोरक्खणं विय बोधिसत्तस्स छब्बस्सानि पधानं पदहतो अत्तब्याबाधादिभयं दिस्वा रूपादीसु आरम्मणेसु यथा कामवितक्कादयो न उप्पज्जन्ति, एवं चित्तरक्खणं. पञ्ञावुद्धिकोतिआदीसु अनुप्पन्नाय लोकियलोकुत्तरपञ्ञाय उप्पादाय, उप्पन्नाय च वुद्धिया संवत्ततीति पञ्ञावुद्धिको. न दुक्खकोट्ठासाय संवत्ततीति अविघातपक्खिको. निब्बानधातुसच्छिकिरियाय संवत्ततीति निब्बानसंवत्तनिको. रत्तिं चेपि नं, भिक्खवे, अनुवितक्केय्यन्ति सकलरत्तिं चेपि तं वितक्कं पवत्तेय्यं. ततोनिदानन्ति तंमूलकं. ओहञ्ञेय्याति उग्घातीयेय्य, उद्धच्चाय संवत्तेय्याति अत्थो. आराति दूरे. समाधिम्हाति उपचारसमाधितोपि अप्पनासमाधितोपि. सो खो अहं, भिक्खवे, अज्झत्तमेव चित्तन्ति सो अहं, भिक्खवे, मा मे चित्तं समाधिम्हा दूरे होतूति अज्झत्तमेव चित्तं सण्ठपेमि, गोचरज्झत्ते ठपेमीति अत्थो. सन्निसादेमीति तत्थेव च नं सन्निसीदापेमि. एकोदिं करोमीति एकग्गं करोमि. समादहामीति सम्मा आदहामि, सुट्ठु आरोपेमीति अत्थो. मा मे चित्तं ऊहञ्ञीति मा मय्हं चित्तं उग्घातीयित्थ, मा उद्धच्चाय संवत्ततूति अत्थो.

२१०. उप्पज्जति अब्यापादवितक्को…पे… अविहिंसावितक्कोति एत्थ यो सो इमाय हेट्ठा वुत्ततरुणविपस्सनाय सद्धिं उप्पन्नवितक्को कामपच्चनीकट्ठेन नेक्खम्मवितक्कोति वुत्तो. सोयेव ब्यापादपच्चनीकट्ठेन अब्यापादवितक्कोति च विहिंसापच्चनीकट्ठेन अविहिंसावितक्कोति च वुत्तो.

एत्तावता बोधिसत्तस्स समापत्तिं निस्साय विपस्सनापट्ठपनकालो कथितो. यस्स हि समाधिपि तरुणो, विपस्सनापि. तस्स विपस्सनं पट्ठपेत्वा अतिचिरं निसिन्नस्स कायो किलमति, अन्तो अग्गि विय उट्ठहति, कच्छेहि सेदा मुच्चन्ति, मत्थकतो उसुमवट्टि विय उट्ठहति, चित्तं हञ्ञति विहञ्ञति विप्फन्दति. सो पुन समापत्तिं समापज्जित्वा तं परिदमेत्वा मुदुकं कत्वा समस्सासेत्वा पुन विपस्सनं पट्ठपेति. तस्स पुन अतिचिरं निसिन्नस्स तथेव होति. सो पुन समापत्तिं समापज्जित्वा तथेव करोति. विपस्सनाय हि बहूपकारा समापत्ति.

यथा योधस्स फलककोट्ठको नाम बहूपकारो होति, सो तं निस्साय सङ्गामं पविसति, तत्थ हत्थीहिपि अस्सेहिपि योधेहिपि सद्धिं कम्मं कत्वा आवुधेसु वा खीणेसु भुञ्जितुकामतादिभावे वा सति निवत्तित्वा फलककोट्ठकं पविसित्वा आवुधानिपि गण्हाति, विस्समतिपि, भुञ्जतिपि, पानीयम्पि पिवति, सन्नाहम्पि पटिसन्नय्हति, तं तं कत्वा पुन सङ्गामं पविसति, तत्थ कम्मं कत्वा पुन उच्चारादिपीळितो वा केनचिदेव वा करणीयेन फलककोट्ठकं पविसति. तत्थ सन्थम्भित्वा पुन सङ्गामं पविसति, एवं योधस्स फलककोट्ठको विय विपस्सनाय बहूपकारा समापत्ति.

समापत्तिया पन सङ्गामनित्थरणकयोधस्स फलककोट्ठकतोपि विपस्सना बहूपकारतरा. किञ्चापि हि समापत्तिं निस्साय विपस्सनं पट्ठपेति, विपस्सना पन थामजाता समापत्तिम्पि रक्खति. थामजातं करोति.

यथा हि थले नावम्पि नावाय भण्डम्पि सकटभारं करोन्ति. उदकं पत्वा पन सकटम्पि सकटभण्डम्पि युत्तगोणेपि नावाभारं करोन्ति. नावा तिरियं सोतं छिन्दित्वा सोत्थिना सुपट्टनं गच्छति, एवमेवं किञ्चापि समापत्तिं निस्साय विपस्सनं पट्ठपेति, विपस्सना पन थामजाता समापत्तिम्पि रक्खति, थामजातं करोति. थलं पत्वा सकटं विय हि समापत्ति. उदकं पत्वा नावा विय विपस्सना. इति बोधिसत्तस्स एत्तावता समापत्तिं निस्साय विपस्सनापट्ठपनकालो कथितोति वेदितब्बो.

यञ्ञदेवातिआदि कण्हपक्खे वुत्तानुसारेनेव वेदितब्बं, इधापि अत्थदीपिकं उपमं दस्सेतुं सेय्यथापीतिआदिमाह. तत्थ गामन्तसम्भतेसूति गामन्तं आहटेसु. सतिकरणीयमेव होतीति एता गावोति सतिउप्पादनमत्तमेव कातब्बं होति. इतो चितो च गन्त्वा आकोटनादिकिच्चं नत्थि. एते धम्माति एते समथविपस्सना धम्माति सतुप्पादनमत्तमेव कातब्बं होति. इमिना बोधिसत्तस्स समथविपस्सनानं थामजातकालो कथितो. तदा किरस्स समापत्तिं अप्पनत्थाय निसिन्नस्स अट्ठ समापत्तियो एकावज्जनेन आपाथं आगच्छन्ति, विपस्सनं पट्ठपेत्वा निसिन्नो सत्त अनुपस्सना एकप्पहारेनेव आरुळ्हो होति.

२१५. सेय्यथापीति इध किं दस्सेति? अयं पाटियेक्को अनुसन्धि, सत्तानञ्हि हितूपचारं अत्तनो सत्थुभावसम्पदञ्च दस्सेन्तो भगवा इमं देसनं आरभि. तत्थ अरञ्ञेति अटवियं. पवनेति वनसण्डे. अत्थतो हि इदं द्वयं एकमेव, पठमस्स पन दुतियं वेवचनं. अयोगक्खेमकामोति चतूहि योगेहि खेमं निब्भयट्ठानं अनिच्छन्तो भयमेव इच्छन्तो . सोवत्थिकोति सुवत्थिभावावहो. पीतिगमनीयोति तुट्ठिं गमनीयो. ‘‘पीतगमनीयो’’ति वा पाठो. पिदहेय्याति साखादीहि थकेय्य. विवरेय्याति विसदमुखं कत्वा विवटं करेय्य. कुम्मग्गन्ति उदकवनपब्बतादीहि सन्निरुद्धं अमग्गं. ओदहेय्य ओकचरन्ति तेसं ओके चरमानं विय एकं दीपकमिगं एकस्मिं ठाने ठपेय्य. ओकचारिकन्ति दीघरज्जुया बन्धितंयेव मिगिं.

मिगलुद्दको हि अरञ्ञं मिगानं वसनट्ठानं गन्त्वा ‘‘इध वसन्ति, इमिना मग्गेन निक्खमन्ति, एत्थ चरन्ति, एत्थ पिवन्ति, इमिना मग्गेन पविसन्ती’’ति सल्लक्खेत्वा मग्गं पिधाय कुम्मग्गं विवरित्वा ओकचरञ्च ओकचारिकञ्च ठपेत्वा सयं पटिच्छन्नट्ठाने सत्तिं गहेत्वा तिट्ठति. अथ सायन्हसमये मिगा अकुतोभये अरञ्ञे चरित्वा पानीयं पिवित्वा मिगपोतकेहि सद्धिं कीळमाना वसनट्ठानसन्तिकं आगन्त्वा ओकचरञ्च ओकचारिकञ्च दिस्वा ‘‘सहायका नो आगता भविस्सन्ती’’ति निरासङ्का पविसन्ति, ते मग्गं पिहितं दिस्वा ‘‘नायं मग्गो, अयं मग्गो भविस्सती’’ति कुम्मग्गं पटिपज्जन्ति. मिगलुद्दको न ताव किञ्चि करोति, पविट्ठेसु पन सब्बपच्छिमं सणिकं पहरति. सो उत्तसति, ततो सब्बे उत्तसित्वा ‘‘भयं उप्पन्न’’न्ति पुरतो ओलोकेन्ता उदकेन वा वनेन वा पब्बतेन वा सन्निरुद्धं मग्गं दिस्वा उभोहि पस्सेहि अङ्गुलिसङ्खलिकं विय गहनवनं पविसितुं असक्कोन्ता पविट्ठमग्गेनेव निक्खमितुं आरभन्ति. लुद्दको तेसं निवत्तनभावं ञत्वा आदितो पट्ठाय तिंसम्पि चत्तालीसम्पि मिगे घातेति. इदं सन्धाय एवञ्हि सो, भिक्खवे, महामिगसङ्घो अपरेन समयेन अनयब्यसनं आपज्जेय्याति वुत्तं.

‘‘नन्दीरागस्सेतं अधिवचनं, अविज्जायेतं अधिवचन’’न्ति एत्थ यस्मा इमे सत्ता अविज्जाय अञ्ञाणा हुत्वा नन्दीरागेन आबन्धित्वा रूपारम्मणादीनि उपनीता वट्टदुक्खसत्तिया घातं लभन्ति. तस्मा भगवा ओकचरं नन्दीरागोति, ओकचारिकं अविज्जाति कत्वा दस्सेसि.

मिगलुद्दको हि एकदापि तेसं साखाभङ्गेन सरीरं पुञ्छित्वा मनुस्सगन्धं अपनेत्वा ओकचरं एकस्मिं ठाने ठपेत्वा ओकचारिकं सह रज्जुया विस्सज्जेत्वा अत्तानं पटिच्छादेत्वा सत्तिं आदाय ओकचरस्स सन्तिके तिट्ठति, ओकचारिका मिगगणस्स चरणट्ठानाभिमुखी गच्छति . तं दिस्वा मिगा सीसानि उक्खिपित्वा तिट्ठन्ति, सापि सीसं उक्खिपित्वा तिट्ठति, ते ‘‘अम्हाकं समजातिका अय’’न्ति गोचरं गण्हन्ति. सापि तिणानि खादन्ती विय सणिकं उपगच्छति. आरञ्ञिको यूथपतिमिगो तस्सा वातं लभित्वा सकभरियं विस्सज्जेत्वा तदभिमुखो होति.

सत्तानञ्हि नवनवमेव पियं होति. ओकचारिका आरञ्ञिकस्स मिगस्स अच्चासन्नभावं अदत्वा तदभिमुखीव पच्छतो पटिक्कमित्वा ओकचरस्स सन्तिकं गच्छति, यत्थ यत्थस्सा रज्जु लग्गति, तत्थ तत्थ खुरेन पहरित्वा मोचेति, आरञ्ञिको मिगो ओकचरं दिस्वा ओकचारिकाय सम्मत्तो हुत्वा ओकचरे उसूयं कत्वा पिट्ठिं नामेत्वा सीसं कम्पेन्तो तिट्ठति, तस्मिं खणे सत्तिं जिव्हाय लेहन्तोपि ‘‘किं एत’’न्ति न जानाति, ओकचरोपि सचस्स उपरिभागेन तं मिगं पहरितुं सुखं होति, पिट्ठिं नामेति. सचस्स हेट्ठाभागेन पहरितुं सुखं होति, हदयं उन्नामेति. अथ लुद्दको आरञ्ञिकं मिगं सत्तिया पहरित्वा तत्थेव घातेत्वा मंसं आदाय गच्छति. एवमेव यथा सो मिगो ओकचारिकाय सम्मत्तो ओकचरे उसूयं कत्वा सत्तिं जिव्हाय लेहन्तोपि किञ्चि न जानाति, तथा इमे सत्ता अविज्जाय सम्मत्ता अन्धभूता किञ्चि अजानन्ता रूपादीसु नन्दीरागं उपगम्म वट्टदुक्खसत्तिया वधं लभन्तीति भगवा ओकचरं नन्दीरागोति, ओकचारिकं अविज्जाति कत्वा दस्सेसि.

इति खो, भिक्खवे, विवटो मया खेमो मग्गोति इति खो, भिक्खवे, मया इमेसं सत्तानं हितचरणेन सम्मासम्बोधिं पत्वा अहं बुद्धोस्मीति तुण्हीभूतेन अनिसीदित्वा धम्मचक्कप्पवत्तनतो पट्ठाय धम्मं देसेन्तेन विवटो खेमो अरियो अट्ठङ्गिको मग्गो, पिहितो कुम्मग्गो , अञ्ञातकोण्डञ्ञादीनं भब्बपुग्गलानं ऊहतो ओकचरो नन्दीरागो द्वेधा छेत्वा पातितो, नासिता ओकचारिका अविज्जा सब्बेन सब्बं समुग्घातिताति अत्तनो हितूपचारं दस्सेसि. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

द्वेधावितक्कसुत्तवण्णना निट्ठिता.

१०. वितक्कसण्ठानसुत्तवण्णना

२१६. एवंमे सुतन्ति वितक्कसण्ठानसुत्तं. तत्थ अधिचित्तमनुयुत्तेनाति दसकुसलकम्मपथवसेन उप्पन्नं चित्तं चित्तमेव, विपस्सनापादकअट्ठसमापत्तिचित्तं ततो चित्ततो अधिकं चित्तन्ति अधिचित्तं. अनुयुत्तेनाति तं अधिचित्तं अनुयुत्तेन, तत्थ युत्तप्पयुत्तेनाति अत्थो.

तत्रायं भिक्खु पुरेभत्तं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो निसीदनं आदाय असुकस्मिं रुक्खमूले वा वनसण्डे वा पब्बतपादे वा पब्भारे वा समणधम्मं करिस्सामीति निक्खमन्तोपि, तत्थ गन्त्वा हत्थेहि वा पादेहि वा निसज्जट्ठानतो तिणपण्णानि अपनेन्तोपि अधिचित्तं अनुयुत्तोयेव. निसीदित्वा पन हत्थपादे धोवित्वा पल्लङ्कं आभुजित्वा मूलकम्मट्ठानं गहेत्वा विहरन्तोपि अधिचित्तं अनुयुत्तोयेव.

निमित्तानीति कारणानि. कालेन कालन्ति समये समये. न नु च कम्मट्ठानं नाम मुहुत्तम्पि अछड्डेत्वा निरन्तरं मनसिकातब्बं, कस्मा भगवा ‘‘कालेन काल’’न्ति आहाति. पाळियञ्हि अट्ठतिंस कम्मट्ठानानि विभत्तानि, तेसु भिक्खुना अत्तनो चित्तरुचितं कम्मट्ठानं गहेत्वा निसिन्नेन याव कोचिदेव उपक्किलेसो नुप्पज्जति, ताव इमेसं निमित्तानं मनसिकारकिच्चं नत्थि. यदा पन उप्पज्जति, तदा इमानि गहेत्वा चित्ते उप्पन्नं अब्बुदं नीहरितब्बन्ति दस्सेन्तो एवमाह.

छन्दूपसंहिताति छन्दसहगता रागसम्पयुत्ता. इमेसं पन तिण्णं वितक्कानं खेत्तञ्च आरम्मणञ्च जानितब्बं. तत्थ छन्दूपसञ्हितानं अट्ठ लोभसहगतचित्तानि खेत्तं, दोसूपसञ्हितानं द्वे दोमनस्ससहगतानि, मोहूपसञ्हितानं द्वादसपि अकुसलचित्तानि. विचिकिच्छाउद्धच्चसम्पयुत्तचित्तानि पन द्वे एतेसं पाटिपुग्गलिकं खेत्तं. सब्बेसम्पि सत्ता चेव सङ्खारा च आरम्मणं, इट्ठानिट्ठअसमपेक्खितेसु हि सत्तेसु च सङ्खारेसु च ते उप्पज्जन्ति . अञ्ञम्पि निमित्तं मनसिकातब्बं कुसलूपसंहितन्ति ततो निमित्ततो अञ्ञं कुसलनिस्सितं निमित्तं मनसिकातब्बं. तत्थ अञ्ञं निमित्तं नाम छन्दूपसञ्हिते वितक्के सत्तेसु उप्पन्ने असुभभावना अञ्ञं निमित्तं नाम. सङ्खारेसु उप्पन्ने अनिच्चमनसिकारो अञ्ञं निमित्तं नाम. दोसूपसञ्हिते सत्तेसु उप्पन्ने मेत्ताभावना अञ्ञं निमित्तं नाम. सङ्खारेसु उप्पन्ने धातुमनसिकारो अञ्ञं निमित्तं नाम. मोहूपसञ्हिते यत्थ कत्थचि उप्पन्ने पञ्चधम्मूपनिस्सयो अञ्ञं निमित्तं नाम.

इमस्स हत्था वा सोभना पादा वातिआदिना नयेन हि सत्तेसु लोभे उप्पन्ने असुभतो उपसंहरितब्बं. किम्हि सारत्तोसि? केसेसु सारत्तोसि. लोमेसु…पे… मुत्तेसु सारत्तोसि. अयं अत्तभावो नाम तीहि अट्ठिसतेहि उस्सापितो, नवहि न्हारुसतेहि आबद्धो, नवहि मंसपेसिसतेहि अनुलित्तो, अल्लचम्मेन परियोनद्धो, छविरागेन पटिच्छन्नो, नवहि वणमुखेहि नवनवुतिलोमकूपसहस्सेहि च असुचि पग्घरति, कुणपपूरितो, दुग्गन्धो, जेगुच्छो, पटिकूलो, द्वत्तिंसकुणपसञ्चयो, नत्थेत्थ सारं वा वरं वाति एवं असुभतो उपसंहरन्तस्स सत्तेसु उप्पन्नो लोभो पहीयति, तेनस्स असुभतो उपसंहरणं अञ्ञं निमित्तं नाम होति.

पत्तचीवरादीसु सङ्खारेसु लोभे उप्पन्ने द्वीहाकारेहि सङ्खारमज्झत्ततं समुट्ठापेतीति सतिपट्ठानवण्णनायं वुत्तनयेन अस्सामिकतावकालिकभाववसेन मनसिकरोतो सो पहीयति. तेनस्स अनिच्चतो मनसिकारो अञ्ञं निमित्तं नाम होति. सत्तेसु दोसे उप्पन्ने पन आघातविनयककचोपमोवादादीनं वसेन मेत्ता भावेतब्बा, तं भावयतो दोसो पहीयति, तेनस्स मेत्ताभावना अञ्ञं निमित्तं नाम होति. खाणुकण्टकतिणपण्णादीसु पन दोसे उप्पन्ने त्वं कस्स कुप्पसि, किं पथवीधातुया, उदाहु आपोधातुया, को वा पनायं कुप्पति नाम, किं पथवीधातु उदाहु आपोधातूतिआदिना नयेन धातुमनसिकारं करोन्तस्स दोसो पहीयति. तेनस्स धातुमनसिकारो अञ्ञं निमित्तं नाम होति.

मोहे पन यत्थ कत्थचि उप्पन्ने –

‘‘गरूसंवासो उद्देसो, उद्दिट्ठपरिपुच्छनं;

कालेन धम्मस्सवनं, ठानाट्ठानविनिच्छयो;

पञ्च धम्मूपनिस्साय, मोहधातु पहीयती’’ति. –

इमे पञ्च धम्मा उपनिस्सितब्बा. गरुं उपनिस्साय विहरन्तो हि भिक्खु – ‘‘आचरियो गामप्पवेसनं अनापुच्छन्तस्स पत्तकाले वत्तं अकरोन्तस्स घटसतउदकाहरणादिदण्डकम्मं करोती’’ति यत्तप्पटियत्तो होति, अथस्स मोहो पहीयति. उद्देसं गण्हन्तोपि – ‘‘आचरियो उद्देसकाले उद्देसं अग्गण्हन्तस्स असाधुकं सज्झायन्तस्स च दण्डकम्मं करोती’’ति यत्तप्पटियत्तो होति, एवम्पिस्स मोहो पहीयति. गरुभावनीये भिक्खू उपसंकमित्वा ‘‘इदं भन्ते कथं इमस्स को अत्थो’’ति परिपुच्छन्तो कंखं विनोदेति, एवम्पिस्स मोहो पहीयति. कालेन धम्मसवनट्ठानं गन्त्वा सक्कच्चं धम्मं सुणन्तस्सापि तेसु तेसु ठानेसु अत्थो पाकटो होति. एवम्पिस्स मोहो पहीयति. इदमस्स कारणं, इदं न कारणन्ति ठानाट्ठानविनिच्छये छेको होति, एवम्पिस्स मोहो पहीयति. तेनस्स पञ्चधम्मूपनिस्सयो अञ्ञं निमित्तं नाम होति.

अपिच अट्ठतिंसाय आरम्मणेसु यंकिञ्चि भावेन्तस्सापि इमे वितक्का पहीयन्ति एव. इमानि पन निमित्तानि उजुविपच्चनीकानि पटिपक्खभूतानि. इमेहि पहीना रागादयो सुप्पहीना होन्ति. यथा हि अग्गिं अल्लकट्ठेहिपि पंसूहिपि साखादीहिपि पोथेत्वा निब्बापेन्तियेव, उदकं पन अग्गिस्स उजुविपच्चनीकं, तेन निब्बुतो सुनिब्बुतो होति, एवमिमेहि निमित्तेहि पहीना रागादयो सुप्पहीना होन्ति. तस्मा एतानि कथितानीति वेदितब्बानि.

कुसलूपसंहितन्ति कुसलनिस्सितं कुसलस्स पच्चयभूतं. अज्झत्तमेवाति गोचरज्झत्तंयेव. पलगण्डोति वड्ढकी. सुखुमाय आणियाति यं आणिं नीहरितुकामो होति, ततो सुखुमतराय सारदारुआणिया. ओळारिकं आणिन्ति चन्दफलके वा सारफलके वा आकोटितं विसमाणिं. अभिनिहनेय्याति मुग्गरेन आकोटेन्तो हनेय्य. अभिनीहरेय्याति एवं अभिनिहनन्तो फलकतो नीहरेय्य. अभिनिवसेय्याति इदानि बहु निक्खन्ताति ञत्वा हत्थेन चालेत्वा निक्कड्ढेय्य . तत्थ फलकं विय चित्तं, फलके विसमाणी विय अकुसलवितक्का, सुखुमाणी विय अञ्ञं असुभभावनादिकुसलनिमित्तं, सुखुमाणिया ओळारिकाणिनीहरणं विय असुभभावनादीहि कुसलनिमित्तेहि तेसं वितक्कानं नीहरणं.

२१७. अहिकुणपेनातिआदि अतिजेगुच्छपटिकूलकुणपदस्सनत्थं वुत्तं. कण्ठे आसत्तेनाति केनचिदेव पच्चत्थिकेन आनेत्वा कण्ठे बद्धेन पटिमुक्केन. अट्टियेय्याति अट्टो दुक्खितो भवेय्य. हरायेय्याति लज्जेय्य. जिगुच्छेय्याति सञ्जातजिगुच्छो भवेय्य.

पहीयन्तीति एवं इमिनापि कारणेन एते अकुसला धम्मा सावज्जा दुक्खविपाकाति अत्तनो पञ्ञाबलेन उपपरिक्खतो अहिकुणपादीनि विय जिगुच्छन्तस्स पहीयन्ति. यो पन अत्तनो पञ्ञाबलेन उपपरिक्खितुं न सक्कोति, तेन आचरियं वा उपज्झायं वा अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं सङ्घत्थेरं वा उपसङ्कमित्वा घण्डिं पहरित्वा भिक्खुसङ्घमेव वा सन्निपातेत्वा आरोचेतब्बं, बहुनञ्हि सन्निपाते भविस्सतेव एको पण्डितमनुस्सो, स्वायं एवं एतेसु आदीनवो दट्ठब्बोति कथेस्सति, कायविच्छिन्दनीयकथादीहि वा पन ते वितक्के निग्गण्हिस्सतीति.

२१८. असतिअमनसिकारो आपज्जितब्बोति नेव सो वितक्को सरितब्बो न मनसिकातब्बो, अञ्ञविहितकेन भवितब्बं. यथा हि रूपं अपस्सितुकामो पुरिसो अक्खीनि निमीलेय्य, एवमेव मूलकम्मट्ठानं गहेत्वा निसिन्नेन भिक्खुना चित्तम्हि वितक्के उप्पन्ने अञ्ञविहितकेन भवितब्बं. एवमस्स सो वितक्को पहीयति, तस्मिं पहीने पुन कम्मट्ठानं गहेत्वा निसीदितब्बं.

सचे न पहीयति, उग्गहितो धम्मकथापबन्धो होति, सो महासद्देन सज्झायितब्बो. एवम्पि चे अञ्ञविहितकस्स सतो सो न पहीयति. थविकाय मुट्ठिपोत्थको होति, यत्थ च बुद्धवण्णापि धम्मवण्णापि लिखिता होन्ति, तं नीहरित्वा वाचेन्तेन अञ्ञविहितकेन भवितब्बं. एवम्पि चे न पहीयति, थविकतो अरणिसहितानि नीहरित्वा ‘‘अयं उत्तरारणी अयं अधरारणी’’ति आवज्जेन्तेन अञ्ञविहितकेन भवितब्बं. एवम्पि चे न पहीयति, सिपाटिकं नीहरित्वा ‘‘इदं आरकण्टकं नाम, अयं पिप्फलको नाम, इदं नखच्छेदनं नाम, अयं सूचि नामा’’ति परिक्खारं समन्नानेन्तेन अञ्ञविहितकेन भवितब्बं. एवम्पि चे न पहीयति, सूचिं गहेत्वा चीवरे जिण्णट्ठानं सिब्बन्तेन अञ्ञविहितकेन भवितब्बं. एवं याव न पहीयति, ताव तं तं कुसलकम्मं करोन्तेन अञ्ञविहितकेन भवितब्बं. पहीने पुन मूलकम्मट्ठानं गहेत्वा निसीदितब्बं, नवकम्मं पन न पट्ठपेतब्बं. कस्मा? वितक्के पच्छिन्ने कम्मट्ठानमनसिकारस्स ओकासो न होति.

पोराणकपण्डिता पन नवकम्मं कत्वापि वितक्कं पच्छिन्दिंसु. तत्रिदं वत्थु – तिस्ससामणेरस्स किर उपज्झायो तिस्समहाविहारे वसति. तिस्ससामणेरो ‘‘भन्ते उक्कण्ठितोम्ही’’ति आह. अथ नं थेरो ‘‘इमस्मिं विहारे न्हानउदकं दुल्लभं, मं गहेत्वा चित्तलपब्बतं गच्छाही’’ति आह. सो तथा अकासि. तत्थ नं थेरो आह ‘‘अयं विहारो अच्चन्तसङ्घिको, एकं पुग्गलिकट्ठानं करोही’’ति. सो साधु भन्तेति आदितो पट्ठाय संयुत्तनिकायं पब्भारसोधनं तेजोधातुकसिणपरिकम्मन्ति तीणीपि एकतो आरभित्वा कम्मट्ठानं अप्पनं पापेसि, संयुत्तनिकायं परियोसापेसि, लेणकम्मं निट्ठापेसि, सब्बं कत्वा उपज्झायस्स सञ्ञं अदासि. उपज्झायो ‘‘दुक्खेन ते सामणेर कतं, अज्ज ताव त्वंयेव वसाही’’ति आह. सो तं रत्तिं लेणे वसन्तो उतुसप्पायं लभित्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्वा तत्थेव परिनिब्बायि. तस्स धातुयो गहेत्वा चेतियं अकंसु. अज्जापि तिस्सत्थेरचेतियन्ति पञ्ञायति. इदं पब्बं असतिपब्बं नाम.

२१९. इमस्मिं ठत्वा वितक्के निग्गण्हितुं असक्कोन्तो इध ठत्वा निग्गण्हिस्सतीति वितक्कमूलभेदं पब्बं दस्सेन्तो पुन तस्स चे भिक्खवेतिआदिमाह. तत्थ वितक्कसङ्खारसण्ठानं मनसिकातब्बन्ति सङ्खरोतीति सङ्खारो, पच्चयो, कारणं मूलन्ति अत्थो. सन्तिट्ठति एत्थाति सण्ठानं, वितक्कसङ्खारस्स सण्ठानं वितक्कसङ्खारसण्ठानं, तं मनसिकातब्बन्ति. इदं वुत्तं होति, अयं वितक्को किं हेतु किं पच्चया किं कारणा उप्पन्नोति वितक्कानं मूलञ्च मूलमूलञ्च मनसिकातब्बन्ति. किं नु खो अहं सीघंगच्छामीति केन नु खो कारणेन अहं सीघं गच्छामि? यंनूनाहं सणिकं गच्छेय्यन्ति किं मे इमिना सीघगमनेन, सणिकं गच्छिस्सामीति चिन्तेसि. सो सणिकं गच्छेय्याति सो एवं चिन्तेत्वा सणिकं गच्छेय्य. एस नयो सब्बत्थ.

तत्थ तस्स पुरिसस्स सीघगमनकालो विय इमस्स भिक्खुनो वितक्कसमारुळ्हकालो. तस्स सणिकगमनकालो विय इमस्स वितक्कचारपच्छेदनकालो. तस्स ठितकालो विय इमस्स वितक्कचारे पच्छिन्ने मूलकम्मट्ठानं चित्तोतरणकालो. तस्स निसिन्नकालो विय इमस्स विपस्सनं वड्ढेत्वा अरहत्तप्पत्तकालो. तस्स निपन्नकालो विय इमस्स निब्बानारम्मणाय फलसमापत्तिया दिवसं वीतिवत्तनकालो. तत्थ इमे वितक्का किं हेतुका किं पच्चयाति वितक्कानं मूलमूलं गच्छन्तस्स वितक्कचारो सिथिलो होति. तस्मिं सिथिलीभूते मत्थकं गच्छन्ते वितक्का सब्बसो निरुज्झन्ति. अयमत्थो दुद्दुभजातकेनपि दीपेतब्बो –

ससकस्स किर बेलुवरुक्खमूले निद्दायन्तस्स बेलुवपक्कं वण्टतो छिज्जित्वा कण्णमूले पतितं. सो तस्स सद्देन ‘‘पथवी भिज्जती’’ति सञ्ञाय उट्ठहित्वा वेगेन पलायि. तं दिस्वा पुरतो अञ्ञेपि चतुप्पदा पलायिंसु. तदा बोधिसत्तो सीहो होति. सो चिन्तेसि – ‘‘अयं पथवी नाम कप्पविनासे भिज्जति, अन्तरा पथवीभेदो नाम नत्थि, यंनूनाहं मूलमूलं गन्त्वा अनुविज्जेय्य’’न्ति. सो हत्थिनागतो पट्ठाय याव ससकं पुच्छि ‘‘तया, तात, पथवी भिज्जमाना दिट्ठा’’ति. ससो ‘‘आम देवा’’ति आह. सीहो ‘‘एहि, भो, दस्सेही’’ति. ससो ‘‘न सक्कोमि सामी’’ति. ‘‘एहि, रे, मा भायी’’ति सण्हमुदुकेन गहेत्वा गतो ससो रुक्खस्स अविदूरे ठत्वा –

‘‘दुद्दुभायति भद्दन्ते, यस्मिं देसे वसामहं;

अहम्पेतं न जानामि, किमेतं दुद्दुभायती’’ति. (जा. १.४.८५) –

गाथमाह. बोधिसत्तो ‘‘त्वं एत्थेव तिट्ठा’’ति रुक्खमूलं गन्त्वा ससकस्स निपन्नट्ठानं अद्दस, बेलुवपक्कं अद्दस, उद्धं ओलेकेत्वा वण्टं अद्दस, दिस्वा ‘‘अयं ससो एत्थ निपन्नो, निद्दायमानो इमस्स कण्णमूले पतितस्स सद्देन ‘पथवी भिज्जती’ति एवंसञ्ञी हुत्वा पलायी’’ति ञत्वा तं कारणं ससं पुच्छि. ससो ‘‘आम, देवा’’ति आह. बोधिसत्तो इमं गाथमाह –

‘‘बेलुव पतितं सुत्वा, दुद्दुभन्ति ससो जवि;

ससस्स वचनं सुत्वा, सन्तत्ता मिगवाहिनी’’ति. (जा. १.४.८६);

ततो बोधिसत्तो ‘‘मा भायथा’’ति मिगगणे अस्सासेसि. एवं वितक्कानं मूलमूलं गच्छन्तस्स वितक्का पहीयन्ति.

२२०. इमस्मिं वितक्कमूलभेदपब्बे ठत्वा वितक्के निग्गण्हितुं असक्कोन्तेन पन एवं निग्गण्हितब्बाति अपरम्पि कारणं दस्सेन्तो पुन तस्स चे, भिक्खवेतिआदिमाह.

दन्तेभिदन्तमाधायाति हेट्ठादन्ते उपरिदन्तं ठपेत्वा. चेतसा चित्तन्ति कुसलचित्तेन अकुसलचित्तं अभिनिग्गण्हितब्बं. बलवा पुरिसोति यथा थामसम्पन्नो महाबलो पुरिसो दुब्बलं पुरिसं सीसे वा गले वा खन्धे वा गहेत्वा अभिनिग्गण्हेय्य अभिनिप्पीळेय्य अभिसन्तापेय्य सन्तत्तं किलन्तं मुच्छापरेतं विय करेय्य, एवमेव भिक्खुना वितक्केहि सद्धिं पटिमल्लेन हुत्वा ‘‘के च तुम्हे को चाह’’न्ति अभिभवित्वा – ‘‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतु सरीरे उपसुस्सतु मंसलोहित’’न्ति (अ. नि. २.५) एवं महावीरियं पग्गय्ह वितक्का निग्गण्हितब्बाति दस्सेन्तो इम अत्थदीपिकं उपमं आहरि.

२२१. यतो खो, भिक्खवेति इदं परियादानभाजनियं नाम, तं उत्तानत्थमेव. यथा पन सत्थाचरियो तिरोरट्ठा आगतं राजपुत्तं पञ्चावुधसिप्पं उग्गण्हापेत्वा ‘‘गच्छ, अत्तनो रट्ठे रज्जं गण्ह. सचे ते अन्तरामग्गे चोरा उट्ठहन्ति, धनुना कम्मं कत्वा गच्छ. सचे ते धनु नस्सति वा भिज्जति वा सत्तिया असिना’’ति एवं पञ्चहिपि आवुधेहि कत्तब्बं दस्सेत्वा उय्योजेति. सो तथा कत्वा सकरट्ठं गन्त्वा रज्जं गहेत्वा रज्जसिरिं अनुभोति. एवमेवं भगवा अधिचित्तमनुयुत्तं भिक्खुं अरहत्तगहणत्थाय उय्योजेन्तो – ‘‘सचस्स अन्तरा अकुसलवितक्का उप्पज्जन्ति, अञ्ञनिमित्तपब्बे ठत्वा ते निग्गण्हित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणिस्सति. तत्थ असक्कोन्तो आदीनवपब्बे ठत्वा, तत्रापि असक्कोन्तो असतिपब्बे ठत्वा, तत्रापि असक्कोन्तो वितक्कमूलभेदपब्बे ठत्वा, तत्रापि असक्कोन्तो अभिनिग्गण्हनपब्बे ठत्वा वितक्के निग्गण्हित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणिस्सती’’ति इमानि पञ्च पब्बानि देसेसि.

वसी वितक्कपरियायपथेसूति वितक्कचारपथेसु चिण्णवसी पगुणवसीति वुच्चति. यं वितक्कं आकङ्खिस्सतीति इदं अस्स वसीभावाकारदस्सनत्थं वुत्तं. अयञ्हि पुब्बे यं वितक्कं वितक्केतुकामो होति, तं न वितक्केति. यं न वितक्केतुकामो होति, तं वितक्केति. इदानि पन वसीभूतत्ता यं वितक्कं वितक्केतुकामो होति, तंयेव वितक्केति. यं न वितक्केतुकामो, न तं वितक्केति. तेन वुत्तं ‘‘यं वितक्कं आकङ्खिस्सति, तं वितक्कं वितक्केस्सति. यं वितक्कं नाकङ्खिस्सति, न तं वितक्कं वितक्खेस्सती’’ति. अच्छेच्छि तण्हन्तिआदि सब्बासवसुत्ते वुत्तमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

वितक्कसण्ठानसुत्तवण्णना निट्ठिता.

दुतियवग्गवण्णना निट्ठिता.

मूलपण्णासट्ठकथाय पठमो भागो निट्ठितो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

मज्झिमनिकाये

मूलपण्णास-अट्ठकथा

(दुतियो भागो)